Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)

Trang chủ »» Kinh Bắc truyền »» Phật Thuyết Duy Ma Cật Kinh [佛說維摩詰經] »» Bản Việt dịch quyển số 1 »»

Phật Thuyết Duy Ma Cật Kinh [佛說維摩詰經] »» Bản Việt dịch quyển số 1


» Tải tất cả bản dịch (file RTF) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 1.02 MB) » Vĩnh Lạc (PDF, 1.13 MB)


āryavimalakīrtinirdeśo nāma mahāyānasūtram

Kinh này có 2 quyển, bấm chọn số quyển sau đây để xem:    1 | 2 |

Đại Tạng Kinh Việt Nam
Font chữ:

āryavimalakīrtinirdeśo nāma mahāyānasūtram
1. buddhakṣetrapariśuddhinidānam
namaḥ sarvātītapratyutpannānāgatebhyo buddhabodhi-
sattvāryaśrāvakapratyekabuddhebhyaḥ |
evaṃ mayā śrutam-eakasmin samaye bhagavān vaiśālyāṃ viharati sma āmrapālīvane mahatā bhikṣusaṃghena sārdham aṣṭābhirbhikṣusahasraiḥ, sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ sabhyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptaiḥ |
dvātriṃśadā ca bodhisattvasahastraiḥ sārdham-abhijñānābhijñātairbodhisattvairmahābhijñāparikarma-
niryātairbuddhādhiṣṭhānādhiṣṭhitairdharmanagarapālaiḥ saddharmaparigrāhakairmahāsiṃhanādibhirdaśadikṣu sugarjitanādairanadhyeṣitaṃ sarvasattvānām kalyāṇamitrabhūtaistriratnagotrānācchedyakāribhirnibṛtamārapratyarthikaiḥ sarvaparapravādyanabhibhūtaiḥ smṛtibuddhyavabodhasamādhidhāraṇīpratibhānasampannaiḥ sarvāvaraṇaparyutthāna-vigatairanāvaraṇavimokṣa upasthitairanācchedyapratibhānairdānadamaniyamasaṃyamaśīlakṣāntivīryadhyānaprajñopāyakauśalyapraṇidhāna-balajñānapāramitāniryātairanupalabdhidharmakṣāntisamanvāgatairavaivartikadharmacakrapravartayadbhiralakṣaṇamudrāmudritaiḥ sarvasattvendriyajñānakuśalaiḥ sarvaparṣadanabhibhūtasya baiśāradyena bikrāmibhirmahāpuṇyajñānasaṃbhārasaṃcitavadbhiḥ sarvalakṣaṇānuvyaṃjanālaṃkṛtakāyairvariṣṭharūpadhāribhiścālaṃkārāpagataiḥ sumerūnnataśikhara iva yaśaḥkīrtyabhyudgatairvajradṛḍhādhyāśayena buddhadharmasaṃghe'bhedyaśraddhāpratilabdhairdharmaratnaraśmyā'mṛtavṛṣṭiṃ supravarṣayadbhiḥ sarvasattvānāṃ śabdavāgaṃgasvaraśabdaviśuddhyupetasvarairgambhīradharmapratītyasamutpāde pratipadyāntānantadṛṣṭivāsanānāṃ saṃdhisamantacchedairnirbhayasiṃhasadṛśairghoṣābhinirnādibhirmahādharmameghasvaranādibhiḥ samavisamadharmasamatikrāntairdharmaratnasya prajñāpuṇyasaṃbhārasamudāgamasya mahāsārthavāhaiḥ; utthāpanasya ca śāntasūkṣmaślakṣṇasya ca durdṛśasya duravagāhyasya dharmasya naye vicakṣaṇaiḥ; sarvasattvāgamanirgamasattvāśayagatyanupraveśa jñānaviṣayasamarpitaiḥ; asamasamabuddhajñāne'bhiṣekeṇābhiṣiktairdaśabala vaiśāradya āveṇikabuddhadharme (ṣva-) adhyāśayena pratipannaiḥ; sarvāpāyabhairavadurgati binipātabhayasya parikhāyā uttīrya, saṃcintya sambhavasya gatyutpattideśikairmahāvaidyarājaiḥ sarvasattvavinayasya vidhividvadbhiḥ sarvasattvānāṃ sarvakleśarogāvabodhaiḥ; yathāyogaṃ dharmabhaiṣajyayuktisuprayuktavadbhirguṇānant ākarasamarpitairanantabuddhakṣetrāṇi guṇavyūhena svālaṃkṛtavadbhiramoghadarśanaśravaṇairabandhyapādotsargaiḥ; koṭinayutaśatasahasrāprameyakalpe(ṣva-)pi guṇān parivarṇayet, guṇaugho'nanto'dhigataḥ | tadyathā-
samadarśināma bodhisattvena ca samāsamadarśinā ca samādhivikurvitarājena ca dharmeśvareṇa ca dharmaketunā ca prabhāketunā ca prabhāvyūhena ca ratnavyūhena ca mahāvyūhena ca pratibhānakūṭena ca ratnakūṭena ca ratnapāṇinā ca ratnamudrāhastena ca nityapralambahastena ca nityotkṣiptahastena ca nityatapasā ca nityanandahāsendriyeṇa ca prāmodyarājena ca devarājena ca praṇidhānavyasanānuprāptena pratisaṃvitprasādhanaprāptena ca gaganagaṃjena ca ratnapradīpadhareṇa ca ratnavīreṇa ca ratnanandinā ca ratnaśriyā cendrajālena ca jālinīprabheṇa cānupalabdhidhyānena ca prajñākūṭena ca ratnamuktena ca mārahantrā ca vidyuddevena ca bikurvaṇarājena ca nimittakūṭasamatikrāntena ca siṃhagarjitābhyavaghoṣaṇasvareṇa ca giryagrasamudghātarājena ca gandhahastinā ca gandhakuṃjaranāgena ca nityodyuktena cānikṣiptadhureṇa ca pramatinā ca sundarajātena ca padmaśrīgarbheṇa padmavyūhena cāvalokiteśvareṇa ca mahāsthāmaprāptena ca brahmamajālakena ca ratnaśvetāsanena ca mārajitā ca samakṣetrālaṅkāreṇa ca maṇiratnacchatreṇa ca maṇicūḍena ca maitreyeṇa ca mañjuśrīkumārabhūtena ca tairityādibhirdvātriṃśadā bodhisattvasahasraiḥ (sārdham)
catuṣka mahādvipāśoka-(nāma)-nāmalokadhātorbrahmaśikhyādayo daśasahasram brahmaṇāṃ bhagavato darśanāya vandanāya paryupāsanāya dharmaśravaṇāya cāgatāḥ | te'pi tasyāṃ parṣadyeva saṃnipatitāḥ | nānācatuṣkamahādvīp(ebhyo)'pi dvādaśasahasraṃ śakrāṇām āgatam | te'pi tasyāṃ parṣadyeva saṃnipatitāaḥ | evam anyacca maheśākhyamaheśākhyā brahmā kauśikaśca lokapāladevanāgayakṣagandharvāsuragarūḍakinnaramahoragā api tasyāṃ parṣadyeva saṃnipatitā abhūvan | evameva catuṣpariṣad bhikṣubhikṣuṇyupāsakopāsikā api tatra saṃnipatitā āsuḥ |
atha bhagavāṃśrīgarbhe siṃhāsane niṣaṇṇo'nekaśatasahasraparṣadā parivṛtaḥ puraskṛto dharma deśayati sma | sumerūriva parvatarājaḥ samudrābhyudgataḥ sarvāḥ parṣado'bhibhūya bhāsate tapati virocate sma śrīgarbhe sihāsane niṣaṇṇaḥ|
tato licchavikumāro ratnākaro bodhisatvo licchavikumārāṇām pañcaśatamātrañca saptaratnacchatraṃ samādāya, vaiśālyā mahānagaryā niśvarya, yenāmrapālīvanaṃca yena bhavavāṃstenopasaṃkrāntāaḥ| upasaṃkramya bhagavataḥ pādayoaḥ śirasā vanditvā, bhagavati saptakṛtvaḥ pradakṣiṇīkṛtya te ratnacchatraṃ yathā dhāriṇo bhagavantam abhitrāyante sma| abhipālayitvaikānte sthuaḥ |
tāni niryātitāni ratnacchatrāṇi samanantaraṃ sadyo buddhānubhāvenaikībhūtvā, tena ratnacchatreṇāyaṃ sarvatrisāhasramahāsāhasralokadhātuaḥ saṃchāditaḥ pratibhāti sma | sa trisāhasramahāsāhasralokadhātupariṇāhaśva tasyaiva mahāratnacchatrasya madhye prabhāsito('bhūt) (ye)'smin trisāhasramahāsāhasralokadhātau kecana(parvatāḥ)- syuaḥ sumeruḥ parvatarājaśva himavantaparvataśca mucilindaparvataśva mahāmucilinda parvataśca gandhamādanaśca ratnaparvatacca kālaparvataśca cakravāḍaśca mahācakravāḍaśca-sarve te'pi tasyaiva mahāratnacchatrasya madhye prabhāsitā(abhūvan) | yadasmin trisāhasramahāsāhasralokadhātau kiṃcij (jala) syāt mahāsamudrasarastaḍāgapuṣkaraṇīnadīkunadīpalvalanimnaṃ-sarvam tadapi tasyaiva mahāratnacchatrasya madhye prabhāsitam (abhūt) | asmin trisāhasramahāsāhasralokadhātāvādityacandravimānāśva tārakārūpāṇi devabhavanāni ca nāgapurāṇi ca yakṣagandharvāsuragaruḍakiṃnaramahoragāvāsāśva caturmahārājaprāsādāśva grāmanagaranigamarāṣṭrarājadhānyo yāvatakāḥ syuḥ; sarvāstā api tasyaivaikākino mahāratnacchatrasyābhāsaṃ gacchanti sma | daśadigloke bhagavatām buddhānāṃ yā dharmadeśanotpannā, sā'pi tasmādekākino mahāratnachatrān nirgate svare nadati sma |
atha bhagavato'smin evaṃ rūpe mahāprātihārye dṛṣṭe, sā sarvāvatī parṣadāścaryaprāptā'bhūt | tuṣṭodagrāttamanāḥ pramuditā prītisaumanasyajātā tathāgatam abhivandyānimiṣābhyāṃ netrābhyāṃ paśyatyasthāt|
tato ratnākaro licchavikumāro bhagavata idaṃ evaṃ rūpaṃ mahāprātihārya dṛṣṭvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, yena bhagavāṃstenāṃjaliṃ praṇamya, bhagavantam ābhirgāthābhirabhyanandat-
"viśālanetra śuddharucirapadmadalavat | śubhābhiprāya śamathapāragata paramaprāpta || kuśalakarmācitavanaprameyaguṇasāgara | namastubhyaṃ śramaṇāya śāntimārgasaṃniśritāya || puruṣavṛṣabhasya yūyannāyakasyarddhividhim paśyata | sugatasya sarvāṇyapi kṣetrāṇi pravaravyaktāni dṛśyante|| tava dharmakathodārāmṛtagā |tāni sarvāṇyasmin gaganatale dṛśyante || tavottamadharmarājyam idam, dharmarāja | jinena ca jagadbhayo dharmadhanam pradalitam|| dharmaprabhedanavijñāya paramārthasaṃdarśakāya | dharmeśvarāya dharmarājāya tubhyaṃ śirasā namaḥ || 'astināstya pagatāḥ sarva ime dharmā hetūn pratītyasamutpannāḥ | eṣvātmavedakakārakā na santi | kuśalapāpakarma kiṃcidavipraṇāśam' iti vacanenopadarśayasi || tvayā munīndra, mārātibalabalaṃ saṃjitya | paramapraśāntabodhyamaraṇakṣemaṃ prāptam || tattatra nirvedanacittamano'pracāraiaḥ | sarvatīrthikakugaṇairajñātam || adbhutaṃ dharmarājadevamanuṣyāṇāmabhimukham | triparivarta bahvākāraṃ praśāntasvabhāvaviśuddhaṃ dharmacakraṃ pravartayasi | tadanantaraṃ triratnam upadiśyate || ye dharmaratnena suvinītāḥ | te'vitarkā nityapraśāntāḥ || tvaṃ hi jātijarāmaraṇāntago vaidyo varaḥ | aprameyaguṇasāgarāya śirasā namaḥ || satkārasukṛtaissumerurivāprakampyaḥ | śīlavatsu ca duḥśīleṣu ca samam maitrī || samatāsaṃprasthito manaśvākāśavat | asmai sattvaratnāya kuryāt pūjānna kaḥ ? mahāmune imā hi parṣadaḥ saṃnipatitāḥ | tava mukhaṃ suprasādamanasā prekṣante|| sarvairapi jinaḥ svābhimukhe dṛṣṭaḥ | taddhruvam jinasyāveṇikabuddhalakṣaṇam || bhagavata ekavāk pravartitā, paraṃ tu (sā) | parṣadbhirnānāvākṣu vijñāyate|| vijñāyate sarvajagatā svakārtho yathā | taddhruvam jinasyāveṇikabuddhalakṣaṇam|| tenaikavāksvavaghoṣaṇakāryeṇa| kecit vāsanāparibhāvitāḥ kecit pratipannaḥ|| (yā) vimatyākāṃkṣāḥ, tā nāyakaḥ pratiprasrabhbhayati ma | taddhruvam jinasyāveṇikabuddhalakṣaṇam|| daśabalanāyakavikrāmiṇe tubhyaṃ namaḥ | namaste'bhayāya bhayavipramuktāya|| āveṇikadharmānavasyaṃ supratipannāya | sarvajagannetre tubhyaṃ namaḥ | namaḥ sarvasaṃyojanabandhanacchedakāya|| pāragatāya sthalasthitāya namaḥ | khinnajagattārakāya tubhyaṃ namaḥ | namaḥ saṃsāraprabṛttyām apratiṣṭhitāya|| sattvagatisaṃprasthitaḥ sarvasahacaraḥ | paraṃ tu (te) sarvagativimuktamanaḥ|| pariśuddhapadmamudake jātamudakena paryanupaliptam | munipadmena śūnyatā bhāvitā dhruvam|| sarvākāranimittāni saṃpravāntāni | tvaṃ kasmiṃśvit praṇidhānakārī nāsi|| pariśuddhasya buddhasya mahānubhāvo'cintyaḥ | ākāśasadṛśam apratiṣṭhitaṃ vandāmyaham" |||
atha bhagavantaṃ tābhirgāthābhirabhinandya, ratnākareṇa licchavikumāreṇa bhagavantam evamuktam- "bhagavan, ebhyo licchavikumārebhyaḥ paṃcaśatamātrebhyaḥ sarvebhyo'nuttarasamyak saṃbodhyāṃ saṃpratipannebhyo 'bodhisattvānāṃ pariśuddhaṃ buddhakṣetraṃ kim'- iti pariśuddhaṃ buddhakṣetraṃ pṛcchadbhyo bhagavatā tathāgatenaibhyo bodhisattvebhyaḥ pariśuddhaṃ buddhakṣetraṃ sūktam deśitaṃ syāt |
evamukte, bhagavān ratnākarāya licchavikumārāya sādhukāram adāt- "sādhu sādhu kumāra | sādhu (yathā) tvaṃ pariśuddaṃ buddhakṣetram ārabhya, tathāgatam pṛcchasi | tena hi kumāra tvaṃ śṛṇu sādhu ca suṣṭhu ca manasi kuru | bodhisattvānām pariśuddhaṃ buddha kṣetram ārabhya bhāṣiṣyehaṃ te"| -"sādhu bhagavan" | -ityuktvā licchavikumāro ratnākaraśva paṃcamātrāṇi licchavikumāraśatāni bhagavate pratyaśrauṣuaḥ |
bhagavāṃstānevam āmantrayate sma- "kulaputra (|), sattvakṣetraḥ hi bodhisattvasya buddhakṣetram | tatkasya hetoaḥ ? yāvadbodhisattvaḥ sattvānupabṛṃhayati tāvadbuddhakṣetrasya parigrāhakaḥ | īdṛśasya buddhakṣetrasya parigrāhako yathā sattvā vinītā bhavanti | buddhakṣetrapraveśaṃ yathā sattvā buddhajñānapraveśaṃ gacchantyevaṃ rūpaṃ buddhakṣetram parigṛhṇāti | evaṃ rupaṃ buddhakṣetram parigṛhṇāti yathā buddhakṣetrapraveśam-āryajātendriyotpādaṃ sattvā gacchanti | tat kasya hetoḥ ? kulaputrāḥ, bodhisattvānāṃ buddhakṣetraṃ hi sattvārthakriyotpattihetoaḥ | ratnākara, tadyathā- ākāśasame kicit kartukāmastathā kuryāt kiṃcāpyākāśe hi karaṇe cālaṃkāre ca tathā na yujyate | ratnākara sarvadharmān ākāśamān jñātvā, bodhisatvo yathā sattvaparipācanārthāya buddhakṣetraṃ kartukāmastathā buddhakṣetraṃ kuryāt kiṃcāpi buddhakṣetram ākāśe hi karaṇe na yujyate, alaṃkāre na yujyate |
"ratnākara, atha cāśayakṣetraṃ hi bidhisattvasya buddhakṣetraṃ; tadbodhiprāptibuddhakṣetre śāṭhyamāyāpagatāḥ sattvā upapatsyante | kulaputra, adhyāśayakṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tadbodhiprāptibuddhakṣetre sarvakuśalamūlasaṃbhāropacitavantaḥ sattvā upapatsyante | prayogakṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tadbodhiprāptibuddhakṣetre sarvakuśaladharmopasthitāḥ sattvā upapatsyante | bodhisattvasyodāracittotpādo bodhisattvasya buddhakṣetraṃ; tasmistadbodhiprāptibuddhakṣetre mahāyānāṃprasthitāḥ sattvā upapatsyante | dānakṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetre sarvasvaparityāginassattvā upapatsyante | śīlakṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tasmistadbodhiprāptibuddhakṣetra sarvāśayasahagatā daśakuśalakarmapathaparirakṣantaḥ sattvā upapatsyante | kṣāntikṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetre dvātriṃśallakṣaṇalaṃkṛtāḥ kṣāntidamaparamaśamathapāramitāḥ sattvā upapatsyante | vīryakṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tasmistadbodhiprāptibuddhakṣetre sarvakuśaladharmeṣvārabdhavīryāḥ sattvā upapatsyante | dhyānakṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tasmistadbodhiprāptibuddhakṣetre smṛtisaṃprajanyasamāhitāḥ sattvā upatsyante; prajñākṣetraṃ hi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetre samyaktvaniyatasattvā upapatsyante | catvāryapramāṇāni hi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetre maitrīkaruṇāmuditopekṣāvihāriṇassattvā upapatsyante| catvāri saṃgrahavastūni hi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetre sarvavimuktiparigṛhītāḥ sattvā upapatsyante | upāyakauśalyaṃ hi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetre sarvopāyacaryāvicakṣaṇāḥ sattvā upapatsyante | saptatriśadbodhipakṣyadharmā hi bodhisattvasya buddhakṣetraṃ; tasmistadbodhiprāptibuddhakṣetre smṛtyupasthānasamyakpradhānarddhipādendriyabalabodhyaṃgamārgapratipattijñāḥ sattvāupapatsyante | pariṇāmanā cittaṃ hi bodhisattvasya buddhakṣetraṃ; tadbodhiprāptibuddhakṣetre sarvaguṇālaṃkārā āvirbhavanti | aṣṭākṣaṇapraśāntyupadeśo hi bodhisattvasya buddhakṣetraṃ; tadbodhiprāptibuddhakṣetre sarvāpāyā atyantasamucchinnāḥ; aṣṭākṣaṇā apagatā bhavanti | pratyātmaśikṣāpadasthitiśva parasyāpacyanālāpo hi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetra āpattiśabdo'pi tu na nadyate | daśakuśalakarmapathapariśuddhirhi bodhisattvasya buddhakṣetraṃ; tasmiṃstadbodhiprāptibuddhakṣetre dhruvāyurmahābhogabrahmacaryasatyānuvartanavacanālaṃkāra-
mañjuvākyābhedyaparṣannirbhinniniveśanakauśalyerṣyā- viprayogāvyāpādacittasamyagdṛṣṭisamanvāgatāḥ sattvā upapatsyante |
"evaṃ, hi kulaputra, yādṛśo bodhisattvasya bodhicittotpādastādṛśo'pyāśayaḥ | yādṛśa āśayastādṛśo'pi prayogaḥ | yāvat prayogastāvaccādhyāśayaḥ | tāvadadhyāśayastāvacca nidhyaptiaḥ | yāvannidhyaptiatāvacca pratipattiaḥ | yāvat pratipattistāvacca pariṇāmanā | yāvat pariṇāmanā tāvaccopāyāḥ | yāvadupāyās tāvacca pariśuddhakṣetram| yathā pariśuddhakṣetram, pariśuddhasattvāstathā| yathā pariśuddhasattvāstathāpi pariśuddhajñānam| pariśuddhajñānaṃ yathā, tathāpi pariśuddhaśāsanam| yathā pariśuddhaśāsanaṃ, tathā ca pariśuddhajñānasādhanam pariśuddhajñānasādhanaṃ yathā, tathā punaḥ pariśuddhasvacittam |
:tasmāt, kulaputra, bodhisattvena buddhakṣetrapariśuddhaniśvikīrṣayā svacittaparyavadāpanāya prayattavyam| tat kasya hetoḥ ? yathā bodhisattvasya cittaṃ pariśuddham, tādṛśe buddhakṣetram pariśuddham bhavati" |
tato buddhānubhāvenāyuṣmataḥ śāriputrasyaitadabhūt- 'yadi yathā cittaṃ pariśuddham, tādṛśe bodhisattvasya buddhakṣetram pariśuddhaṃ bhavet, bhagavataḥ śākyamunerbodhisattvacaryā carataḥ, tasya cittanna pariśuddhaṃ kim, yathā buddhakṣetram evaṃ rupam pariśuddhanna dṛśyate'?- tasyaitadabhūt |
atha bhagavānāyuṣmataḥ śāriputrasya cetasaiva cetaḥ parivitarkam ājñāyāyuṣmantaṃ śāriputrametadavocat- "śāriputra, tat kiṃ manyase? sūryaśva candraḥ kinna pariśuddhau, yathā jātyandhairna dṛśyete ?"- abravīt-" no hīdaṃ, bhagavan| tairjātyandhairduṣkṛtam, na tu sūryeṇa ca candreṇa hi duṣkṛtam"| -avocat- "tathā hi, śāriputra, kenacit sattvena tathāgatasya buddhakṣetraguṇālaṅkāravyūho na dṛśyate, sa sattvājñānena hi doṣaḥ, na tu tathāgatena tasmin doṣaḥ| tathāgatasya buddhakṣetraṃ hi pariśuddham, kiṃ tu tvayā tanna dṛśyate" |
tato brahmā śikhyāyuṣmantaṃ śāriputramevamabravīt- "bhadanta śāriputra, tathāgatasya buddhakṣetranna pariśuddham' iti mā bravīḥ| bhadanta śāriputra, pariśuddhaṃ bhagavato buddhakṣetram; tad yathā-paranirmitavaśartidevānām, bhadanta śāriputra, āvāsavyūho yathā, bhagavataḥ śākyamunerbuddhakṣetravyūho'pi mayedṛśo dṛśyate"
tataḥ śāriputraḥ sthaviro brahmāṇaṃ śikhinamevamabravīt| "brahman, ahaṃ tvimāṃ mahāpṛthivīmutkūlanikūlakaṇṭakaprapātaśikharaśvabhragūthoḍigalla prākīrṇām paśyāmi"|
brahmā śikhyabravīta- "tathā hīdṛśaṃ buddhakṣetraṃ pariśuddhanna dṛśyate| bhadanta śāriputra, utkūle nikūle citte buddhajñānāyāśayo niyatamapariśuddhaḥ| yebhyaḥ kebhyaśvit, bhadanta śāriputra, sattveṣu samacittatā ca buddhajñānāyāśayaḥ pariśuddhastairhīdaṃ buddhakṣetram pariśuddhaṃ dṛśyate"|
atha bhagavānimaṃ trisāhasramahāsāhasralokadhātum pādāṅguṣṭhenāhanti sma| samanantarahato'yaṃ lokadhāturanekaratnakūṭamanekaratnaśatasahasrasaṃbhāro'nekaratnaśatasahasraprativyūho bhūtastad yathā-ratnavyūhasya tathāgatasyānantaguṇaratnavyūho lokadhāturiva, ayaṃ ca lokadhātustādṛśaḥ| tataḥ sāpi sarvāvatī pariṣadāśvaryaprāptā ratnapadmavyūhāsana ātmānamapi ca niṣaṇṇām cintāṃ karoti sma |
atha bhagavānāyuṣmantaṃ śāriputramavocat- "nanu tvaṃ, śāriputra, imaṃ buddhakṣetraguṇavyūhaṃ paśyasi?" abravīt- "dhruvam paśyāmi, bhagavan| sandṛśyanta ime'dṛṣṭāśrutapūrvā vyūhāḥ"| abhāṣata- "śāriputra, idaṃ hi buddhakṣetrannityamīdṛśam, ki tu hīnasattvaparipācanārthāya tathāgato buddhakṣetremevaṃ bahudoṣaduṣṭaṃ deśayati| śāriputra, tadyathāpi nāma devaputrā ekasmin ratnabhājane bhojanaṃ bhakṣanti, api tu yathā-puṇyasaṃnicayabhedena divyāhārāmṛtapratyupasthitāḥ, evameva, śāriputra, sattvā ekasmin buddhakṣetra utpannā yathā-pariśuddhirbuddhānāṃ buddhakṣetraguṇavyūham paśyanti" |
asmin buddhakṣetraguṇālaṅkāravyūhe dṛśyamāne, caturaśītyā prāṇisahasrai- ranuttarasamyaksambodhicittānyutpāditānyabhūvan| ye kecana licchavikumārāṇām pañcaśataṃ licchavikumāreṇa sārdhamupasaṃkrāntāḥ te'pyānulomikīm kṣāntim prāpnuvan |
atha bhagavāṃstā ṛdvividhīaḥ piṃḍayati sma; tataśva tadbuddhakṣetraṃ bhūyaḥ pūrvasvabhāvamāpannaṃ dṛśyate sma |
tatra śrāvakayānidevamanuṣyāṇāmetadabhūt- 'anityā vata saṃskārāḥ'| viditveti dvāṃtriśade prāṇisahasrebhyaḥ sarvadharmeṣu virajo vigatamalaṃ viśuddhaṃ dharmacakṣuḥ; aṣṭābhyo bhikṣusahasrebhyo'nupādāyāśravebhyaścittāni vimuktānyabhūvan| catuśītyāpi buddhakṣetrodārādhimuktikaprāṇisahasraiḥ, sarvadharmān viṭhapana-pratyusthānalakṣaṇān viditvā, anuttarasabhyaksambodhicittānyutpāditāni |
buddhakṣetrapariśuddhinidānasy aparivartaḥ prathamaḥ|
2. Acintyopāyakauśalyam
api ca tena kālena vaiśālyāmmahānagaryām eko vimalakīrtirnāma licchavirāsīt, pūrvajinakṛtādhikāro'varopitakuśalamūlo'nekabuddhaparyupāsitaḥ kṣāntipratilabdhaḥ pratibhānalabdho mahābhijñāvikrīḍito dhāraṇīpratilabdho vaiśāradyaprāpto nihatamārapratyarthiko gambhīradharmanetrī supratipannaḥ prajñāpāramitā niryāta upāyakauśalyagatiṃgataḥ pratibhānavat sattvāśayacaryāvijñaḥ sattvendriyavarāvarajñānaniryāto yathāpratyarhaṃ dharmaśāstā| asmin mahāyāne prayatya, jñātaḥ suniśvitaḥ karmakaro buddhasyeryāpathe vihārī paramabuddhisāgarānugataḥ sarvabuddhaiḥ saṃstutaḥ stobhitaḥ praśaṃsitaḥ sarvaśakrabrahmalokapālanamaskṛtaḥ saḥ |
upāyakauśalyena sattvaparipācanārthāya vaiśālyāmmahānagaryā viharan, (so) 'nāthadaridrasattvasaṃgrahāyākṣayabhogaḥ| duḥśīlasattvasaṃgrahāya pariśuddhaśīlaḥ| dviṣṭātidviṣṭavyāpādi duaḥśīlakrodhanasattvasaṃgrahāya kṣāntidamaprāptaḥ| alasasattvasaṃgrahāyottaptavīryaḥ| vikṣiptacittasattvasaṃgrahāya dhyānasmṛtisamādhivihārī| dauṣprajñasattvasaṃgrahāya prajñāviniścayalābhī| yadyapyavadātavastrapariveṣṭitāḥ (sa) śramaṇacarita sampannaḥ| gṛhāvāse yadyapi viharan, kāmarūpārūpadhātvasaṃsṛṣṭaḥ| putradārāntaḥpure'pi nityam brahmacārī| parivāraparivṛto yadyapi dṛśyamānaḥ pravivekacārī| bhūṣaṇālaṃkṛto dṛśyamānaḥ, kiṃ tu lakṣaṇopetaḥ| yadyapyāhārapānabhojanaṃ dṛśyamāno bhuñjan, sadā dhyānasya prītibhojanaṃ paribhuṅkte sma| sarvakrīḍādyūtakoṇeṣu dṛśyamāno'pi, krīḍādyūtaraktān sattvān paripācayati sma nityamamoghacārī| sarvapāṣaṇḍikān yadyapi gaveṣī, buddhe'bhedyābhiprāyasampannaḥ| laukikalokottaramantraśāstravijñāno'pi sadā dharmasammodanandādhimuktaḥ| saṃsargasamantamadhye dṛśyamāno'pi, sarvamadhye pramukhaḥ pūjitaḥ |
lokasāmagrīkaraṇārthāya jyeṣṭhamadhyakumārāṇāṃ sahāyībhāvaṃ gacchati sma dharmabhāṇakaḥ| sarvavyavahārapratipanno yadyapi, lābhabhoganirākāṅkṣaḥ| sattvadharṣaṇārthāya sarvapathacatvaraśṛṅgāṭakeṣu dṛśyamāno'pi, sattvarakṣaṇārthāya rājakāryeṣu ca prayuktaḥ| hīnayānādhimuktivāraṇāthārya mahāyāne ca sattvaparigrahārthāya sarvadharmaśravaṇikasaṃvācakeṣu dṛśyate sma| bālaparipācanārthāya sarvalipiśālāgāmyapi | kāmādīnavasamprakāśanārthāya gaṇikāgārāṇyapi sarvatrāvakrāmī| smṛtisampratiṣṭhāpanārthāya sarvamadyavikrayagṛhāṇi cāvakramati sma |
dharmaśreṣṭhopadeśakāraṇācchreṣṭhyantare'pi śreṣṭhisammatīyaḥ | sarvagrāhakādānaparicchedakāraṇādgṛhapatyantare ca gṛhapatisammatīyaḥ| kṣāntisauratyabalapratiṣṭhāpanakāraṇāt kṣatriyāntare kṣatriyasammatīyaḥ| mānamadadarpapraṇāśanakāraṇād brāhmaṇāntare'pi brāhmaṇasammatīyaḥ| sarvarājakāryadharmānurūpājñākāraṇādamātyāntare cāmātyasammatīyaḥ| rājabhogaiśvaryasaṅgavivartanakāraṇātkumārāntare ca kumārasammatīyaḥ| kumārīparipācanakāraṇād antaḥpure'pi kañcukisammatīyaḥ |
prākṛtasya puṇyaṃ viśeṣeṇādhyālambanato janakāyena sārdhaṃ sāmagrīmāpannaḥ| īśvarādhipataya upadeśakāraṇācchakrāntare ca śakrasammatīyaḥ| jñānaviśeṣaśāsanakāraṇādbrahmāntare'pi brahmasammatīyaḥ| sarvasattvaparipācanāl (lokapāleṣu) lokapālasammatīyaḥ| tathā hi licchavirvimalakīrtirapramāṇopāyakauśalyajñānasampanno vaiśālyāmmahānagaryāṃ viharati sma|
sa upāyakauśalyenātmānaṃ glānanibhaṃ deśayitvā, tasya rogapraśnārthāya vaiśālyā mahānagaryā rājāmātyadhipakumāramaṇḍalabrāhmaṇagṛhapatiśreṣṭhinaigamajānapadāḥ, no hīdaṃ-prāṇinām bahusahasraṃ rogapṛcchanāyāgatam| tebhyastatra samāgatebhyo licchavirvimalakīrtirimameva caturmahābhūtakāyam ārabhya, dharmaṃ deśayati sma-
"mitrāḥ, ayaṃ hi kāya evamanitya evamadhruvo'nāśvāsaḥ| (sa hy-) evaṃ durbalo'sārastathā hi luptaḥ parīttakālo duḥkho bahurogo vipariṇāmadharmaḥ| mitrāḥ, tathā hyasmin kāye bahurogabhājane hi-tasmin paṇḍito'saṃvāsikaḥ|
"mitrāḥ, ayaṃ kāyo dhāraṇan-na kṣamamāṇaḥ phenapiṇḍopamaḥ| ayaṃ hi kāyo'cirasthitiko budbudopamaḥ| ayaṃ kāyaḥ kleśatṛṣṇotpanno marīcyupamaḥ| asāro'yaṃ kāyaḥ kadalīstambhopamaḥ| asthirasnāyubandho vatāyaṃ yantropamaḥ| ayaṃ kāyo hi viparyāsotpanno māyopamaḥ| abhūtadarśanaṃ hyayaṃ kāyassvapnopamaḥ| pratibimbopamo'yaṃ kāyaḥ pūrvakarmapratibimbo dṛśyamānaḥ| ayaṃ kāyaḥ pratyayādhīnaḥ, pratiśrutkopamastat| vikṣiptacitto (yathā) hyayaṃ kāyaḥ patanalakṣaṇo meghopamaḥ| ayaṃ kāyaḥ kṣaṇavināśanasahagataścānavasthito vidyuttulyaḥ| asvāmiko'yaṃ hi kāyo nānāpratyayotpannaḥ|
"nirvyāpāro hyaṃ kāyaḥ pṛthivīsadṛśaḥ| āpasadṛśo'yaṃ kāyo'nātmakaḥ| ayaṃ kāyastejassadṛśo nirjīvaḥ| ayaṃ kāyo vāyusadṛśo niṣpudgalaḥ| ākāśasadṛśo'yaṃ kāyo niḥsvabhāvaḥ|
"ayaṃ kāyo mahābhūtasthāno'bhūtaḥ| ātmātmīyarahito'yaṃ kāyaḥ śūnyaḥ| tṛṇakāṣṭhābhittiloṣṭapratibhāsopamo'yaṃ kāyo jaḍaḥ| ayaṃ hi kāyo vātayantrasamanvāgamena (yath-) otpanno vedanārahitaḥ| ayaṃ hi pūyamīḍhasaṃcitaḥ kāyastucchaḥ| nityalepaparimardanabhedanavidhvaṃsanadharmo'yaṃ kāyo riktaḥ| ayaṃ hi kāyaścaturadhikacatuḥśatarogopadrutaḥ| sadā jarābhibhūto hyayaṃ kāyo jarodapānasadṛśaḥ| maraṇānto'yaṃ kāyo'ntāniśritaḥ| ayaṃ hi kāyaḥ skandhadhātvāyatanaparigṛhīto vadhakāśiviṣaśūnyagrāmopamaḥ| tasmin yuṣmābhirevaṃkāye nirvidudvegayorutpāditayostathāgatakāyādhimuktirutpādayitavyā|
"mitrāḥ, tathāgatakāyo hi dharmakāyo jñānajaḥ| tathāgatakāyaḥ puṇyajo dānajaśśīlajassamādhijaḥ prajñājo vimuktijo vimuktijñānadarśanajo maitrīkaruṇāmuditopekṣotpannodānadamasaṃyamotpanno daśakuśalakarmapathajaḥ kṣāntisauratyajasthiravīryakuśalamūlajo dhyānavimokṣasamādhisamāpattijaśśrutaprajñopāyajassaptatriṃśadbodhipākṣikadharmajaśśmathavipaśyanājo daśabalajaścaturvaiśāradyajo'ṣṭādaśāveṇikabuddhadharmajassarvapāramitotpanno'bhijñā-(tri-) vidyotpannassarvākuśaladharmaprahāṇasarvakuśaladharmasaṃgrahajaḥ satyajassamyaktvajo'pramādajaḥ|
"mitrāḥ, tathāgatakāyo hyapramāṇakuśalakarmajaḥ| tasmin yuṣmābhiravaṃkāye'dhimuktirutpādayitavyā| sarvasattvakleśarogaprajahanārthāya ānuttarasamyaksambodhicittamutpādayitavyam"|
evameva licchavirvimalakīrtistathā hi tasmai rogapraśnagaṇāya, yathā bahuśatānāṃ sattvasahasrāṇāmanuttarasamyaksambodhicittamutpāditam, tathā hyevaṃ dharmaṃ deśayati sma|
acintyopāyakauśalyasya parivarto nāma dvitīyaḥ|
3 śrāvakabodhisattvapreṣaṇoktam
tato licchavervimalakīrteretadabhūt-"mayi glāne duaḥkhite ca mañcasyopari sanne, tathāgatenārhatā samyaksambuddhena, mānna samanvāhṛtyānukampānnopādāya, rogapṛcchananna kiñcidapyutsṛṣṭam" iti |
atha bhagavāṃl-licchavervimalakīrterīdṛśaṃ cittasaṅkalpaṃ buddhvā, āyuṣmantaṃ śāriputramāmantrayate sma-"śāriputra, licchavervimalakīrte rogapṛcchanāya gaccha" ||
evamukte, bhagavantamāyuṣmāṃśāriputra etadavocat -"bhagavan, licchavervimalakīrte rogapṛcchanagamanannotsahe| tat kasya hetoḥ ? bhagavan, abhijānāmi-
"ekasmin samaya ekasmin vṛkṣa mūle mām pratisaṃlīnaṃ licchavirvimalakīrtirapi, yena tasya vṛkṣasya mūlaṃ tenopasaṃkramyaitadvadati sma-'bhadanta śāriputra, yathā tvaṃ pratisaṃlīnastādṛśe pratisaṃlayane na pratisaṃlayitavyam' |
" 'yathā traidhātukakāyaśca cittaṃca na prajñāyete, tathā hi pratisaṃlaya| yathā nirodhānnottiṣṭhati sarvatrāpīryāpathamāvirbhavati, tathā hi pratisaṃlaya| yathā prāptilakṣaṇānutsṛjanātāyām pṛthagjanalakṣaṇamevāpi dṛśyate, tathā hi pratisaṃlaya| yathā punastava cittamadhyātmamanavasthitam, bāhyarūpe'pi nānuvicarati, tathā pratisaṃlaya| yathā sarvadṛṣṭigateṣvacalo'pi ca saptatriṃśadbodhipākṣikadharmābhāsaṃ gacchati, tathā hi pratisaṃlaya| yathā saṃsārāvacarakleśāprahāṇe nirvāṇasamavasaraṇamapi gacchati, tathā hi pratisaṃlaya| bhadanta śāriputra, ya evam pratisaṃlayane pratisaṃlīnāḥ, tān bhagavān pratisaṃlayana āmantrayate sma' |
"ityukte, bhagavan , taṃ dharmameva śrutvā, tasmai prativādavisarjanasyāsamarthastūṣṇībhūto'bhūvam| etasmāt kāraṇāt tasya satpuruṣasya rogapṛcchanagamanannotsahe" |
atha bhagavānāyuṣmantam mahāmaudgalyāyanam āmantrayate sma-"maudgalyāyana, licchavervimalakīrte rogapṛcchanāya gaccha"| maudgalyāyano'pi tvavocat-"bhagavan , tasya satpuruṣasya rogapṛcchanagamanannotsahe |tat kasya hetoaḥ ? bhagavan , abhijānāmi-
"ekasmin samaye vaiśālyā mahānagaryā ekasmin vīthīdvāre gṛhapatibhyo dharmamadeśayam| tasmin samipe licchavirvimalakīrtirupasaṃkramya, māmetadvadati sma-'bhadanta maudgalyāyana, yathā'vadātavastrebhyo gṛhibhyo deśayasi, tathā hi dharmo'vyapadeśyaḥ| bhadanta maudgalyāyana, sa dharmo yathādharma darśayitavyaḥ |
" 'dharmo hi, bhadanta maudgalyāyana, niḥsattvaḥ sattvarajo'pagataḥ| nirātmakaḥ (sa) rāgarajo'pagato nirjīva upapatticyutyapagataḥ yo'nāśravaḥ, pūrvāntāparāntaparicchinnaḥ (saḥ)| śāntopaśamalakṣaṇas(sa)rāgarahitaḥ 'nālambanagāmī(so)'nakṣarassarvavācchinno'nabhilāpyassarvataraṃgarahitaḥ| sarvānugata ākāśasamo varṇaliṅgākāravigataḥ sarvacaraṇāpagato mamābhāvo mamakārāpagatas ( saḥ ) |( so )'vijñaptikaścittamanovijñānavigataḥ, pratipakṣābhāvakāraṇādatulyaḥ| hetupratikūlaḥ ( sa ) pratyayāvyavasthitaḥ |
" 'dharmadhātusamavasaraṇāt-(sa) sarvadharmān hi samādadhātyananugamananayena tathatā'nugataḥ| ( so ) 'tyantākampyaḥ ; ataḥ sthito bhūtakoṭyāṃ ṣaḍviṣayeṣvāśrayarahitatvenākampyaḥ, apratiṣṭhitena yatra yatra gamanāgamanavyapagataḥ, śūnyatāsamavasaraṇaḥ| animittena susphuṭitaḥ (so)| apraṇihitalakṣaṇa eva, kalpanā apanayāpagataḥ | apakārarahitaḥ (so)'prakṣepa utpādavyayāpagato'nālayaścakṣuḥ-śrotraghrāṇajihvā-kāyamanaḥ paddhatisamatikrānto'nunnato'navanato'vasthito'calabhūtaḥ |
" 'sarvacaryāvigate, bhadanta mahāmaudgalyāyana, evaṃ dharme deśanā katham bhavati ? bhadanta mahāmaudgalyāyana, sāpi dharmadeśanā nāmāropitavacanam| yacchravaṇam, tadapyāropitaśravaṇam| bhadanta maudgalyāyana, yatrāropitavacanannāsti, nāsti tatra dharmadeśanā, śravaṇaṃ ca jñānaṃ ca na staḥ| tadyathāpi nāma māyāpuruṣeṇa māyāpuruṣebhyo dharmo deśyeta |
" 'anena cittasthānena dharmo darśayitavyaḥ-tvayā sattvendriyakauśalyam karaṇīyam| prajñācakṣuṣā sudarśinā ca mahākaruṇā'bhimukhībhūtena ca mahāyānavarṇavādinā ca buddhakṛtajñena ca pariśuddhāśayena ca dharmaniruktivijñānena triratnagotrācchinnakaraṇārthāya tvayā dharmo darśayitavyaḥ' |
"ityukte, bhagavan, tathaivam taddharmopadeśena tasyā gṛhapatipariṣado'ṣṭābhirgṛhapati śatairanuttarasamyaksaṃbodhicittamutpāditam| ahaṃ tu, bhagavan, pratibhānāpagato'bhūvam| etasmātkāraṇāttasya satpuruṣasya rogapṛcchanagamanannotsahe" |
tato bhagavānāyuṣmantaṃ mahākāśyapamāmantrayate sma-"kāśyapa, licchavevimalakīrte rogapṛcchanāya gaccha"| mahākāśyapo'pi tvavocat "bhagavan, tasya satpuruṣasya rogapṛcchanagamanannotsahe| tat kasya hetoḥ? abhijānāmi-
"ekasmin samaye mama daridravīthyāṃ piṇḍapātāya sthitaṃ licchavirvimalakirtiḥ, tenopasaṃkramya, etadvadati sma-'tathā hi mahāsattvagṛhā (ṇi) hitvā, daridragṛhāṇi gacchato bhadantasya mahākāśyapasya bhavantyekadeśamaitrī|
" 'tasmāt, mahākāśyapa, dharmasamatāyāṃ sthātavyam| sarvakāle sarvasattvāntsamanvāhṛtya, piṇḍapātaḥ paryeṣṭitavyaḥ| nirāhārāhāraḥ paryeṣṭitavyaḥ| paripiṇḍagrāhavinodanārthāya piṇḍapātāya caritavyam| śūnyagrāmādhiṣṭhitena tvayā grāmaṃ praveṣṭavyam| puṃstrīparipācanārthāya grāmaṃ praveṣṭavyam| buddhavidyayā tvayāntargṛhe gantavyam|
" 'anādānena piṇḍapāta upādeyaḥ, jātyandhopamena rūpāṇi draṣṭavyāni, pratiśrutkānibhāḥ śabdāḥ śrotavyāḥ, vāyutulyā gandha ghrātavyāḥ, avijñaptikena rasā anubhavitavyāḥ, jñānasparśābhāvena spraṣṭavyāni sparṣṭavyāni, māyāpuruṣasya vijñānena dharmā veditavyāḥ| yau na ca svabhāvo na ca parabhāvastau nojjvalau| yadajvalanam, tanna śāmyati|
" 'yadi, sthavira mahākāśyapa, aṣṭamithyātvāvyatikramaṇe cāṣṭavimokṣasamāpattyāṃca mithyātvasamatayā samyaktva-samatām praviśase, ekapiṇḍapātamapi sarvasattvebhyo dadat, sarvabuddhebhyaśca sarvāryebhyo'pyanuprayacchasi copanābhya, purata ātmanā bhojanaṃ dṛṣṭaṃ syāt, yathā na ca kleśasaṃprayukto na ca kleśavipramuktastathā hi paribhokṣyasi; na samāhito vā (samādhi-) samutthito va paribhokṣyasi saṃsāranirvāṇāpratiṣṭhitaḥ|
" 'bhadanta, ye kecana tubhyaṃ piṇḍapātaṃ dadati , tebhyo mahāphalaṃ vālpaphalaṃ vā na bhavataḥ, na ca madhya (-phalaṃ) viśeṣa (-phalaṃ) vā| (te) buddhapravṛttiṃ samavasaranti, na tu śrāvakagatiṃ| sthavira mahākāśyapa, tathā hyamogharāṣṭrapiṇḍam paribhokṣyasi'|
"ityukte, bhagavan, ahamimaṃ dharmopadeśaṃ śrutvā, āścaryādbhutaprāptaḥ sarvabodhisattvebhyaḥ praṇāmamakārṣam| 'yadi gṛhastho'pyevaṃpratibhānasaṃpannaḥ ko'nuttarasamyaksaṃbodhicittannotpādayed' [iti]cintayitvā, pūrvam mahāyāne'prāpte, tadarvāṃmayā na kaścitsattvaḥ śrāvakapratyekabuddhayānayorviveśitaḥ| bhagavan, etasmātkāraṇāttasya satyuruṣasya rogapṛcchanagamanannotsahe"|
atha bhagavānāyuṣmantaṃ subhūtimāmantrayate sma-"subhūte .......gaccha"| subhūtirapi tvavocat- "bhagavan, .........notsahe|
"ekasmin samaye vaiśālyāmmahānagaryāṃ licchavervimalakīrtergehaṃ piṇḍapātāyāgatasya licchavirvimalakirtirme pātramiṣṭvā, (tat) praṇītāhāreṇa pūrayitvā, etadvadati sma-
" 'bhadanta subhute, tvaṃcedāmiṣasamatayā sarvadharmasamatānvayaśca sarvadharmasamatayā buddhadharmasamatānvayaḥ, sāmpratamimaṃ piṇḍapātaṃ bhuṃdhi| (bhuṃdhi,) bhadanta subhūte, yadi tvaṃ lobhadveṣamohānna pratinisṛjya taissārthaṃ tvapratiṣṭhitaḥ; satkāyadṛṣtyanuccālya, ekāyanamārgaṃ gataḥ; tvayāpi tvavidyābhava tṛṣṇayorahatayorvidyāvimuktī punaranavaropite (yadi), paṃcānantariyāṇi ca tava vimuktiśca samāni, tvanna ca vimukto na cāpi baddhaḥ, tvayā catvāryāryasatyāni na ca dṛṣṭāni satyaṃca nādṛṣṭam, phale tvaprāpte pṛthagjano'pi nāsi, pṛthagjanadharmāt punaranivṛttastvanna cāryo na cānāryaḥ, bhūyo'pi sarvadharmapratisaṃyuktastu sarvadharmasaṃjñāvipramuktaḥ, (imaṃ piṇḍapātaṃ bhuṃdhi)|
" '(bhuṃdhi, yadi) tvayā śāstā cādṛṣṭo'śrutaśca dharmārdhaśca saṃgho'paryupāsitaḥ| ye te ṣaṭ śāstāraḥ yadidam-pūraṇaḥ kāśyapaḥ, maskarī gośālīputraḥ, saṃjayī vairāḍīputraḥ kakudaḥ kātyāyanaḥ, ajitaḥ keśakambalaśca nirgrantho jñātiputras-tān bhadantasya śāstṝnniśrāya, tvam pravrajita (ścedbhuṃdhi)|
" 'yena te ṣaṭ śāstāro gacchanti ten āryaḥ subhūtirapi gāmi (cet); sarvadṛṣṭigateṣu praviśan, tvamapi tvantamadhyāpratilabdhaḥ; tvaṃ (cet) punaraṣṭākṣaṇapratipannaḥ kṣaṇāprāptaḥ, saṃkleśasambhūtastvaṃ vyavadānānupagataḥ; yatsarvasattvānāmaraṇaṃ, tadbhadantasyāraṇaṃ (cet);tvaddāne'viśodhite, bhadanta, ye kecittubhyaṃ piṇḍapātaṃ dadati, te paraṃ tu (cetsva-) vinipātakarāḥ; (yadi) tvaṃ sarvamārasahagataśca sarvakleśāstvatsahāyībhavaṃ gatāḥ; yaḥ kleśasvabhāvaḥ so'pi (ced-) bhadantasya svabhāvo bhavati, tvayā sarvasattva-ghātakacittam upasthāpitam, tvayā sarvabuddhānudhvaṃsanam (kṛtaṃ syāt), sarvabuddhadharmākīrti kṛtvā , saṃghe cāpratisaraṇastvañcenna kadāci parinirvāsi, tata imaṃ piṇḍapātaṃ bhuṃdhi|
"ityukte, imaṃ tannirdeśaṃ śrutvā, bhagavan, mām 'taṃ kim bhāsiṣye'haṃ, kiṃ vakṣyāmi, kiṃ karaṇīyam ?' (iti) cintayamānaṃ, daśadikṣu tamobhūtāsu, tat pātramutsṛjya, gehāt pratiniḥsarantaṃ licchavirvimalakīrtiretadvadati sma-
" 'bhadanta subhute, akṣarebhyo'bhayenedaṃ pātraṃ pratīccha| bhadanta subhūte tat kiṃ manyase tathāgatasya nirmāṇe taduktaṃ syāt, tasmāt kiṃ bhaverbhītaḥ ?'-taṃ- 'no hīdaṃ kulaputra' ityavacam| sa māmabravīt-'bhadanta subhūte, māyānirmāṇasvabhāvebhyaḥ sarvadharmebhyo mā bhaiṣiḥ| tat kasya hetoḥ ? teṣu sarveṣvapi vacaneṣu tatsvabhāveṣu tasmāhu nāma paṇḍitā akṣareṣvasaṅgāstebhyo'trastāḥ tat kasya hetoḥ ? teṣu sarveṣvakṣareṣu hyanakṣareṣu, (sarvaṃ)sthāpayitvā, vimokṣaḥ sarvadharmā hi vimokṣalakṣaṇāḥ|'
"asminnirdeśe deśite, devaputrāṇāṃ dviśataṃ dharmeṣu virajaṃ vītamalaṃ viśuddhaṃ dharmacakṣuśca devaputrāṇāṃ pañcaśatamanulomikīm kṣānti prāpnuvanti sma| ahaṃ tu pratibhānāpagatastasmai punarvisarjanasyāsamartho ( 'bhūvam )| etasmāt kāraṇāt , bhagavan tasya satpuruṣasya rogapṛcchanagamanannotsahe |"
tato bhagavānāyuṣmantaṃ pūrṇamaitrāyaṇīputramāmantrayate sma-"pūrṇa,..... gaccha" |-pūrṇo'pi tvavocat-"bhagavan..... notsahe..... |
"ekasmin samaye mām mahāvanasyaikasmin pṛthivīpradeśe sthitamādikarmikebhyo bhikṣubhyo dharma deśayantaṃ licchavirvimalakīrtistenāgata edad vadati sma-
" 'bhadanta pūrṇa, samāpattimanuprāpyaiṣāṃ bhikṣūṇāñcittam paśya, ( dṛṣṭvā ) ca dharma prativedasyasva| mahāratnabhājanaṃ pūtikenaudanena mā pīparaḥ| eṣāṃ bhikṣūṇām, jānīhi, adhyāśayaḥ kīdṛśaḥ| vaiḍūryamaṇiratnaṃ kācakamaṇinā mopamāhi|
" 'bhadanta pūrṇa, sattvendriyeṣvaniściteṣu, prādeśikendriyam mopasaṃhara| avraṇasya vraṇam mā prasūṣva| mahāmārgāvatārārthik ( -ebhyo ) vīrthīmañjarīm mā parigrahīaḥ| mahāsamudreṇa gokhurapadaṃ mā pīparaḥ| sumeru sarṣapaphale mā nikṣipa| dinakarasya prabhāṃ khadyotakena mā nirākuru| samyaksiṃhanādārthika ( -ebhya ) śṛgālarutam mā parigrahīḥ |
" 'bhadanta pūrṇa, eṣāṃ sarvabhikṣūṇāṃ hi mahāyānasampratipannanāṃ bodhicittaṃ bhrāntaṃ kevalam ; bhadanta pūrṇa, ebhyaḥ śrāvakayānam mā prakāśaya| śrāvakayānaṃ hyabhūtam; sattvendriyakramajñāna ime śrāvakā mayā jātyandhasadṛśā matāḥ' |
"atha licchavau bimalakīrtau tena kālena tādṛśaṃ samādhi samāpanne, yathā tebhyo bhikṣubhyo vividhapūrvanivāsānusmṛtirbhavati, tebhyaḥ samyaksambodhyarthāya buddhānām pañcaśatam paryupāsitebhyaḥ kuśalamūlasamanvāgatebhyaḥ sva bodhicittamabhimukhībhūtvā, te satpuruṣasya pādayoaḥ śirasā praṇipatya pragṛhītāñjalayo'bhūvan |( yathā ) punaste'nuttarasamyaksambodhyā avinivartanīyā bhavanti, tasmiṃstathā dharma darśitavati, bhagavan, cintayatomamaivamabhūt-
" 'śrāvakeṇa, paracittāśayānavivicya, na kasmaiciddharmo nirdeśyaḥ| tat kasya hetoaḥ ? śrāvakastu sarvasattvavarāvarendriyavijño nāsti' yathā tathāgatorhan samyaksambuddhastathā nityasamāhito nāsti'| bhagavan, etasmātkāraṇāttasya satpuruṣasya rogapṛcchanagamanannotsahe |"
tato bhagavānāyuṣmantam mahākātyāyanamāmantrayate sma-"kātyāyana,..... gaccha"| kātyāyanastvavocat-"bhagavan,..... notsahe.....|
"ekasmin samaye bhagavatā bhikṣubhyo'vavādakasūtre'mantrite, tasya sūtrasya vacananirṇayāya māṃ dharma tadyathā -'anityatāduḥkhanairātmya śāntyartham' deśayamānaṃ licchavirvimalakīrtistenopasaṃkramya, etadvadati sma -
" 'bhadanta mahākātyāyana, pracārasamprayuktāmutpādabhaṅgasahagatāṃ dharmatāṃ mā śādhi| yadatyantato'nutpāditam, notpadyate, sañjanitanna bhaviṣyati; ( yadatyantato )'niruddham, na nirudhyate, niruddhanna bhaviṣyati, tadhyanityatāyā arthaḥ| yaḥ pañcaskandheṣu śūnyatādhigamenānupapattyavabodhārthaḥ, sa hi duḥkhasyārthaḥ| yātmanairātmyayorabhāvatā, sā nairātmyasyārthaḥ| yatsvabhāvaparabhāvāpagataṃ, tadhyajvalanam, yadajvalanam, tanna śāmyati; yadapraśāntam , tacchāntyā arthaḥ' |
"asminupadeśe deśite, teṣāṃ bhikṣuṇāmanupādāyāsravebhyaścittāni vimuktānyabhūvan |bhagavan, etasmāt..... notsahe" |
atha bhagavanāyuṣmantamaniruddhamāmantrayate sma-"aniruddha,..... gaccha"| aniruddho'pi tvavocat-"bhagavan, .....notsahe.....|.....|
"ekasmin samaye māmekasmimsḥcaṃkramaṇe caṃkramyamāṇaṃ, yenāhaṃ tenāgamya, śubhavyūho nāma mahābrahmā brahmaṇāṃ daśasahasreṇa sārdha taṃ deśamavabhāsya, mama pādau śirasābhivandya, ekānte sthita etadavocat-'bhadantāniruddha, tvaṃ bhagavatāgradivyacakṣurvānākhyātaḥ; āyuṣmato'niruddhasya divyacakṣuṣā kiyadarvāg dṛśyate ?'-tam evamavacam-'mitra, tadyathāpi nāma puruṣasya cakṣurvataḥ karatale saṃnihitamāmlaphalaṃ dṛśyate, tathā bhagavataḥ śākyamunerbuddhakṣetram, trisāhasramahāsāhasralokadhātum paśyāmī'ti |
"māmetadvadantaṃ licchavirvimalakīrtistaṃ deśamupasaṃkramya, mama pādau śirasābhivandya, etadavocat-'bhadantasyāniruddhasya divyacakṣuḥ kimabhisaṃskāralakṣaṇaṃ vānabhisaṃskāralakṣaṇaṃ vā ? tadyadyabhisaṃskāralakṣaṇam, syād bāhya pañcābhijñāsamam| yadyanabhisaṃskāra ( -lakṣaṇam ), anabhisaṃskāraḥ syādasaṃskṛtaḥ| sa darśanasyāśaktaścet, sthaviraḥ katham paśyet ?'
"ityukte'bhūvaṃ tūṣṇībhūtaḥ| sa brahmā tu tasmātsatpuruṣādimaṃ nirdeśaṃ śrutvā, āścaryaprāpto'bhivandanaṃ kṛtvā, etadabravīt-'loke divyacakṣurvānasti kaḥ ?'-āha-'bhagavanto buddhā hi loke divyacakṣurvantaḥ; te hyanupatasamāhitasthāne sarvabuddhakṣetrāṇi saṃpaśyantyubhābhyām aprabhāvitāḥ' |
"atha brahmā ( ca ) daśa parijanasahasrāṇīmaṃ nirdeśaṃ śrutvā, adhyāśayenānuttarasamyaksaṃbodhicitaṃ saṃjanayante sma |te mahyaṃca tasmai satpuruṣāya namaskṛtvā, abhivandya, tatraivāntaradhāyiṣuḥ| ahaṃ tu pratibhānāpagato'bhūvam| etasmāt.....notsahe" |
tato bhagavānāyuṣmantamupālimāmantrayate sma-"upāle,.....gaccha" |-upāliaḥ punaravocat-"bhagavan.....notsahe.....|
"ekasmin samaye dvau bhikṣū āpattimāpannau bhagavati lajjamānau bhagavatsamīpamanupasaṃkramya, tāvubhau yenāham tenopasaṃkramya, māvevaṃ vadataḥ- 'bhadantopāle, āvamāpattimāpannou ca lajjamānau bhagavatsamīpaṃ tvanupasaṃkramya, āyuṣmānupālirāvayoaḥ saṃśayaṃ prativinodayatu, āvāmāpattyāḥ praṇayatu' |
"ityukte, bhagavan, yena tābhyāṃ bhikṣubhyāṃ dharmakathāmadeśayam tena sa licchavirvimalakīrtirapyupasaṃkramya, māmetadvadati sma-
" 'bhadantopāle, tvayānayorbhikṣvorāpattirbhūyo dṛḍhā na kartavyā, nāvila (-tarā ) kartavyā; anayorāpattivipratisāraṃ prativinodaya| bhadantopāle, āpattirhyadhyātmamapratiṣṭhitā, bahirdhā'vyativṛttā; ubhayeṣvasatsu ca ( sā ) nopalabhyate| tat kasya hetoaḥ ? bhagavānavocat cittasaṃkleśena sattvasaṃkleśaḥ; cittavyavadānena viśuddhiriti-
" 'subhāṣitārthe, bhadantopāle, cittamadhyātmaṃ vā bahirdhā vā nāsti; ubhayeṣvasatsvapi ( tan- )nopalabhyate| cittaṃ yathā tathāpyāpattiaḥ| yathāpattistathāpi sarvadharmāḥtathatāyā nātikrāmaṇti |
" 'bhadantopāle, yaścittasvabhāvaḥ-sa bhadantasya vimuktacittasya cittasvabhāvo yena kena cittasvabhāvena ki kadācana saṃkliṣṭo'bhūt ?' abravam- 'no hīdaṃ' |-āha- 'bhadantopāle, sarvasattvacittaṃ hi tatsvabhāvaḥ |
" 'bhadantopāle, saṃkalpo hi kleśaḥ, nirvikalpo'vikalpanā svabhāvaḥ| viparyāsaḥ saṃkleśa, aviparyāsaḥ svabhāvaḥ| ātmasamāropaḥ saṃkleśaḥ, nairātmyaṃ svabhāvaḥ |
" 'bhadantopāle, sarvadharmā hyupapadya, vinaśyanto'pratiṣṭhitā māyābhravidhudupamāḥ| sarvadharmā anavasthitāḥ kṣaṇamātramapi na tiṣṭhanti| sarvadharmā hi svapnamarīcinibhā abhūtadarśanam| sarvadharmā udakacandrapratibimbakalpāś cittasaṃkalpāt samuchritāḥ| yaiḥ kaiścana tathāhi prajñāyate, te vinayadharā nāmocyante; ye kecanaivaṃ dāṃtāste sudāṃtāḥ' |
"atha tau bhikṣū etadavadatām-'ayaṃ gṛhapatiaḥ suprajñāvān; vinayadharāṇāṃ bhagavataiṣa hyagra ākhyāto bhadantopālistādṛśaḥ ( suprajñāvān ) nāsti'| tābhyāmevamavacam-'bhikṣū, imaṃ yuvāṃ gṛhapatimmā pratijānītam| tat kasya hetoḥ ? sthāpayitvā tathāgatam, ye kecanāsya pratibhānapratiprasrabdhyāḥ samarthāḥ śrāvakā vā bodhisattvā vā, te kecinna vidyante| asya prajñālokastajjātīyaḥ'|
"tatastau bhikṣū vicikitsām pratinisṛjya, tatraivādhyāśayenānuttarasamyaksambodhicittaṃ saṃjanayamānau, taṃ satpuruṣamabhivandya, etadavadatām-'sarvasattvā api caivaṃrūpaṃ pratibhānaṃ labheran', iti| etasmāt .....notsahe" |
atha bhagavānāyuṣmantaṃ rāhulamāmantrayate sma-"rāhula,..... gaccha"| rāhulastvavocat-"bhagavān,..... notsahe..... |
"ekasmin samaye'nekalicchavikumārā yenāhaṃ tenopasaṃkramya, māmevaṃ vadanti sma-'bhadanta rāhula, tvaṃ bhagavato'si putraḥ| cakravartirājyaṃ hitvā, pravrajya, ki tvayopalabdham , pravrajyāyā guṇānuśaṃsaṃ kim ?' ityukte, māṃ tebhyo yathāyogam pravrajyāguṇānuśaṃsaṃ deśayantaṃ licchavirvimalakīrtirapi, yenāhaṃ tenopasaṃkrānto mahyannamaskṛtvā, etadavocat-
" 'bhadanta rāhula, yathā pravrajyā guṇānuśaṃsaṃ deśayasi tathā na deśayeḥ| tat kasya hetoḥ ? pravajyā hi guṇarahitā, anuśaṃsāpagatā| bhadanta rāhula, yasmai saṃskṛtam pravartate tasmai guṇānuśaṃsam; pravrajyā tvasaṃskṛtayogaścāsaṃskṛte guṇānuśaṃsannāsti|
" 'bhadanta rāhula, arūpiṇī hi pravrajyā rūpāpagatā, avarāgrāntadṛṣṭivigatā nirvāṇapathaḥ, paṇḍitairvarṇitā, āryaiḥ parigṛhītā sarvamāraparājayakarā, pañcagati niaḥsaraṇam, pañcacakṣuḥ śodhanā, pañcabalaprāptiḥ, pañcendriyāśrayaḥ; ( sā )'nyebhyo'pīḍā pāpadharmāsaṃsṛṣṭā paratīrthikasudamanaṃ, prajñaptisamatikrāntā kāmapaṃke gambhīraḥ, ādhāraṇarahitā mamābhāvā vītāhaṅkārā; anupādānam, anupāyāsaḥ, saṃkṣobhapratiniḥsargaḥ, svacittavinayaśca paracittarakṣaṇam, śamathasāmagrī, sarvatra niravadya ( -tvam )-sā hi pravrajyā nāma| ye kecana tathā hi pravrajitāste supravrajitāḥ |
" 'kumārāḥ, etādṛśe svākhyāte dharme pravrajata| buddhotpādo durlabhaḥ, kṣaṇasampadapi ca durlabhā, durlabhā punarmanuṣyagatiaḥ' |
"te kumārā etadavadan-'gṛhapate, asmābhiryathā śrutam tathāgatena( oktam )-mātāpitṛbhyāmanutsṛṣṭaḥ pravrājako na ( bhavatī'- )ti| sa tānabravīt-'kumārāḥ, anuttarasamyaksambodhicittaṃ saṃjanayamānāḥ prayatnena pratipatsyatha |( tathā hi ) yūyaṃ tattvataḥ pravrajitāścopasampannāḥ' |
"atha trisahasraṃ dviśataṃ licchavikumārā anuttarasamyaksambodhicittamutpādayanti sma| bhagavan, etasmāt.....notsahe" |
tato bhagavānāyuṣmantamānandamāmantrayate sma-"ānanda,.....gaccha"| ānanda; punaravocat-"bhagavan,.....notsahe.....|
"ekasmin samaye bhagavataḥ kāya eko rogo niścārya, tasmai kṣīramākāṅkṣamāṇo'hamekasya brāhmāṇamahāśālakulasya dvārasamīpe pātradhārī sthito ( 'bhūvam ) |licchavirvimalakīrtirapi taddeśamupasaṃkramya, mahyannama skṛtvā, evaṃ vadati sma-
" 'bhadantānanda, kimartham kalyameva pātramādāya, asya kulasya dvārasamīpe sthito'si ?'-tamevamavacam-'bhagavataḥ kāya eko rogo niścārya, tasmai kṣīreṇa prayojanāttad ( -bhaiṣajyaṃ ) paryeṣa' ityavādiṣam| sa māmetadavocat-
" ' bhadantānanda, evammā vagdhi| bhadantānanda, tathāgatasya hi kāyo vajrakaṭhinaḥ, sarvākuśalavāsanāprahīṇaḥ| tasmai sarvakuśaladharmopetāya rogaḥ kuto bhavet ? ātaṃkastasmai kutaḥ ?
" 'bhadantānanda, bhagavate'nudhvaṃsanākaraṇāya tūṣṇīm pratigaccha| kañcidanyametanmā vagdhi| mahāmahaujaskā devaputrāśca buddhakṣetrasamāgatā bodhisattvā hi śroṣyanti| bhadantānanda, yadi parīttakuśalamūlopetaścakravartirājo'pyarogaḥ, tasmā apramāṇakuśalamūlasahagatāya bhagavate rogaḥ kutaḥ ? tat sthānanna bidyate |
" 'bhadantānanda, māṃ lajjitakaraṇāya pratigaccha| anyatīrthikāḥ, mīmāṃsakāḥ, paribrājakāḥ, nirgranthāḥ, ājīvikāśca hi śroṣyanti| ta evam-'aho yadyeṣāṃ śāstā svāturatrāṇasyāpyasamarthaḥ, sattvāturāṇāṃ trāṇamiva ( dātuṃ ) kutaḥ śakrotī' ( -ti ) cintayiṣyanti| bhadantānanda, praticchādayamāno'ntardhānaṃ gaccheḥ, kaścicchṛṇuyāt |
" 'bhadantānanda, tathāgatā hi dharmakāyaḥ, na (sa) āhārapoṣitaṃ deham| tathāgatāḥ sarvalokadharmasamatikrānto lokottarakāyaḥ| tathāgatasya kāyo'nupadravo vinivṛttāsravaḥ| tathāgatasya kāyo hyasaṃskṛtaḥ sarvasaṃskārāpagataḥ| bhadantānanda, īdṛśāya vyādhimeṣṭum , ayuktiścāsadṛśam' |
" 'ityukte, tatra 'kim mayā bhagavato mithyā śrutam, mithyodgṛhītam ?' (iti ) cintayamāno'tilajjito bhūtvā, athāntarīkṣātsvaramaśrauṣam-'ānanda, gṛhapatiryathā deśayati, tattathā; api tu bhagavati pañcakaṣāya kāla utpanne, ataḥ sattvā hīnena pradānacaritena damyāḥ| tataḥ, ānanda, alajjitaḥ kṣīramāhṛtya pratigacche'-tyavādīt |
"bhagavan, licchavervimalakīrteḥ praśnasamādhānopadeśastādṛśo ( 'bhut )| etasmādbhagavan,..... notsahe"|
evameva pañcaśatamātrāḥ śrāvakā anutsahamānāḥ "svapratibhānam" bhagavantamavocan| yallicchavinā vimalakīrtinā saha kathitaṃ, tatsarvaṃ bhagavantamavocan |
atha bhagavān bodhisattcaṃ maitreyamāmantrayate sma -"maitreya,..... gaccha"| maitreyastvavocat-"bhagavan,..... notsahe.....|
"ekasmin samaye santuṣitadevaputragaṇena (ca) tuṣitavaṃśadevaputraiḥ sārdha ( yenāhaṃ ), bodhisattvamahāsattvānāmavaivartikabhūmimārabhya, tathā hi dharmakathāṃ kathayamānaḥ, tena licchavirvimalakīrtirūpasaṃkramya, māmetadavocat-
" 'maitreya, yadi tvaṃ bhagavatānuttarāyāṃ samyaksambodhyāmekajātipratibaddho vyākṛtaḥ, sa maitreyaḥ kayā jātyā vyākṛtaḥ ? atītena kim ? aho svidanāgatena ? aho svitpratyupannena ? tatra yā'tītajātiḥ, sā hi kṣīṇā| yadanāgatam, tadananuprāptam| pratyutpannajātyāṃ tu sthānannāsti| tad yathā bhagavatā-'tathā hi bhikṣo, ekakṣaṇe tvaṃ jāyase, jīryase, mriyase, cyavase, upapadyasa' iti subhāṣitam| anutpāde niyāmāvakrāntiḥ, ajātikhyākṛtā |
" 'anutpadyamānaścennābhisambudhyase; maitreya, kathaṃ vyākṛto'si? tathatājātyā vā tathatānirodhena vā ? tathatotpādanirodhāpagatā, anupatsyamānā cānirotsyamānā |
" 'yā sarvasattvānāṃ, sarvadharmāṇāñca sarvāryāṇāṃca tathatā, sā hi, maitreya, tavāpi tathātā| tvañcedevaṃvyākṛtaḥ, sarvasattvā apy-( evaṃ- ) vyākṛtāḥ| tat kasya hetoḥ ? tathatā hi dvayāprabhāvitā, nānātvāprabhāvitā| tena hi, maitreya, yadā tvaṃ bodhimabhisambhotsyase, tadā sarvasattvā api tādṛśāṃ bodhimabhisambhotsyante| tat kasya hetoḥ ? bodhirhi sarvasattvānvayā| maitreya, yadā tvaṃ parinirvṛtastadā sarvasattvā api parinirvāyiṣyanti| tat kasya hetoḥ ? ( yadi ) sarvasattvāḥ ( syur ) aparinirvṛtāḥ, tathāgataḥ ( syād ) aparinirvṛtaḥ| sarve te sattvāḥ suparinirvṛtāstena hi nirvāṇajātīyā dṛśyante| maitreya, tasmādimān devaputrān mā vipralambhasva, mā vañcayasva |
" 'bodhyānna kaścit pratiṣṭhite( vā ) vivartate( vā )| tasmānmaitreya, imān devaputrāṃstāṃ bodhisaṅkalpadṛṣṭimutsarjaya| bodhinna kāyena nāpi cittenābhisambudhyati |bodhirhi sarvanimittavyūpaśamaḥ| bodhiḥ sarvālambanāropa rahitā, sarvamanasikārapracārāpagatā, sarvadṛṣṭigataparicchinnā, sarvaparitarkavigatā; bodhiḥ sarveñjitacetaścalanavisaṃyuktā, sarvapraṇidhānāpravṛtā, sarvodgrahaṇavirahitā, aśleṣapratipannā, dharmadhātuniśrayaniśritā, tathatānvayā bhūtakoṭyavasthitā manodharmābhāvenādvayā, ākāśasamasamā, utpādavyayasthityanyathātvābhāvenāsaṃskṛtā |
" 'bodhiḥ sarvasattvānāñcittacaryā'dhyāśayaparijñā, āyatanānāṃ dvārābhūtā sarvavāsanāpratisandhikleśavipramuktāsaṃsṛṣṭā, sthānāsthānavisaṃyogena viṣayāpratiṣṭhitā, -'-samantatodeśānavasthitā, prādurbhāvinī tathatānupasthitā| bodhirnāmamātrā, tannāmāpyacalam| āyūhaniryūhavigatā bodhirataraṅgā| bodhirnirupāyāsā, prakṛtyā pariśuddhā, prabhāsaḥ svabhāvaviśuddhā| bodhiranudgrahaṇā svanālambanā, sarvadharmasamatā'dhigamenābhinnā| bodhirudāharaṇa viśleṣeṇānupamā, suduravabodhā-yataḥ sūkṣmā |
" 'bodhiścedākāśasvabhāvena sarvatragā, sā hi kāyena vā cittena vā'bhisambuddhanāy āsamarthā| tat kasya hetoḥ ? kāyo hi tṛṇakāṣṭhakuḍyapathapratibhāsanibhaḥ| cittamarūpamasanidarśanamaniśrayamavijñaptikam" |
"bhagavan, asminupadeśe prakāśite, tasyāḥ pariṣado dve śate devaputrāṇāmanutpattikadharmakṣāntim prāpnuvan| ahaṃ tvapagatapratibhāno'bhūvam| etasmāt.....notsahe"|
tato bhagavāllicchavikumāraṃ prabhāvyūhamāmantrayate sma-"prabhāvyūha,..... gaccha"| prabhāvyūho'pyavocat-"bhagavan,..... notsahe.....|
"ekasmin samaye vaiśālyā mahānagaryā nirgato'haṃ licchaviṃvimalakīrtim praviśantaṃ samāgamam| sa māmabhivādya, ( tam ) etadavādiṣam-'gṛhapate, kuta āgataḥ ?' sa māmabravīt-'āgato bodhimaṇḍāt'| tamabravam-'tadvodhimaṇḍannāma kimadhivacanam ?' -sa māmetadavocat-'kulaputra, bodhimaṇḍannāmatadhyakṛtrimakāraṇādāśayamaṇḍam, vyāpārakarmottāraṇakāraṇāttad hi yogamaṇḍam, viśeṣādhigamakāraṇāttad hyadhyāśaya maṇḍam, samavismāraṇakāraṇāttad hi bodhicittamaṇḍam |
" 'vipākāpratikāṅkṣaṇatākāraṇāttad hi dānamaṇḍam ; tacchīlamaṇḍaṃ praṇidhānaparipūraṇāt ; sarvasattveṣu pratighacittābhāvena kṣāntimaṇḍam ; avinivartanīyakāraṇādvīryamaṇḍam ; cittakarmaṇyatākāraṇād dhyānamaṇḍam ; pratyakṣadarśanāt prajñāmaṇḍam |
" 'sarvasattveṣu samacittakāraṇānmaitrīmaṇḍam ; sarvopakramasahanakāraṇāt karuṇāmaṇḍam ; dharmānandābhiratyadhimuktikāraṇānmuditāmaṇdam ; anunaya pratighapratinisargāt tadhyupekṣāmaṇḍam |
"ṣaḍabhijña ( -prātpyā )'bhijñāmaṇḍam, nirvikalpādvimokṣamaṇḍam, sattvaparipācanādupāyāmaṇḍam, sarvasattvasaṃgrahakāraṇātsaṃgrahavastumaṇḍam , pratipattisākhyāpārācchravaṇamaṇḍam, yoniśaḥ pratyavekṣaṇānnidhyaptimaṇḍam, saṃskṛtāsaṃskṛtaprahāṇakāraṇādvodhipākṣipākṣikadharmamaṇḍam, sarvalokāvaṃcanātsatyamaṇḍam, avidyāsravakṣayājjarāmaraṇaṃ yāvadāsravakṣayakāraṇāt pratītyasamutpādamaṇḍam, yathābhūtamabhisambodhikāraṇātsarvakleśapraśamamaṇḍam |
"sarvasattvaniḥsvabhāvāt tadhi sarvasattvamaṇḍam , śūnyatābhisambodhikāraṇāttad hi sarvadharmamaṇḍam , acalakāraṇātsarvamārapramardanamaṇḍam, praveśaviyogāttraidhātukamaṇḍam, abhayāsantrāsakāraṇāt siṃhanādanādino vīryamaṇḍam , sarvatrāninditakāraṇāttad hi sarvabalavaiśāradyāveṇikabuddhadharmamaṇḍam, kleśāśeṣakāraṇāttraividyatāmaṇḍam, sarvajñajñānasamudāgamāt tadhyekacittakṣaṇe sarvadharmaniravaśeṣādhigamamaṇḍam |
" 'yāvattathā hi, kulaputra, bodhisattvāḥ pāramitāsamanvāgatāḥ, sattvaparipācanasamarpitāḥ, saddharmādhāraṇapratisaṃyutāḥ ( tādṛśānāṃ ) kuśalamūlasahagatānāṃ sarvāṇi pādaniḥkṣepaṇotkṣepaṇāni, bodhimaṇḍādāgatānī, buddhadharmebhya āgatāni, buddhadharmeṣu pratiṣṭhitāni'|
"bhagavan, asminnirdeśe deśite, devamanuṣyāṇāṃ pañcaśatamātreṇa bodhicitta utpādite, ahaṃ tu tato'pagatapratibhāno'bhūvam| etasmāt.....notsahe" |
atha bhagavān bodhisattvaṃ jagatīṃdharamāmantrayate sma-"jagatīṃdhara,.....gaccha" |-jagartīdharastvavocat-"bhagavan,.....notsahe..... |
"ekasmin samaye svasthāne sthitikāle yenāhaṃ, māraḥ pāpīmānapsarasāṃ dvādaśasahasraiḥ parivṛtaḥ śakrasya veṣeṇa tūryañca saṅgītimupādāya, tenopasaṃkramya mama pādau śirasābhivandya, sa saparivāro mām puraskṛtavānekānte'sthāt |
"tantu śakram devendraṃ cintayamānastametadavacam-'kauśika, tubhyaṃ svāgatam| sarvakāmaraseṣvapramādaṃ kuru| kāyajīvabhogāt sārādānānityatāsaṃkalpaṃ bahulīkuru' |
"atha sa māmetadavādīt-'satpuruṣa, imāni dvādaśasahasrāṇyapsarasām madgṛhāṇa ca imāstava parivāraṃ kurva-' iti vadati sma |tamevam-'kauśika, ayogyavastu śramaṇāya śākyaputrāya mā dāḥ| tadhyasmabhyamayogyam' ityavadam |tasyāṃ kathāyāṃ kathitāyām, sa licchavirvimalakīrtirupasaṃkramya, māmevam-'kulaputra, asmiñśakra evaṃ saṃjñāmmotpādaya| ayaṃ hi māraḥ pāpīmān| tvayi viḍambanārthamāgataḥ, ( sa ) śakro nāstī'- tyavadīt|
"atha licchavirvimalakīrtistaṃ māraṃ pāpīmantamevam-'māra pāpīman imā apsarasaḥ śramaṇāya śākyaputrāyāyogyāḥ; tena mahyaṃ tāḥ prayacche'- tyavocat| tato mārasya pāpīmato bhayabhītasya saṃvignasya-'ayaṃ licchavirvimalakīrtirmadvañcanāyā āgacchatī'-tya (bhūt)| antardhānaṃ kartukāmaḥ so'samarthaḥ; sarvarddhividhīrdarśayitvā, punarantardhānasyāsamartho'bhūt |
"athāntarīkṣād ghoṣoniścarati sma-'pāpīman, imā apsaraso'smai satpuruṣāyopanāmaya, purataśca svasthānaṃ gantuṃ śakṣyasi'| -tato māraḥ pāpīmān bhayabhīto'nākāṅkṣamāṇastathā tā apsarasa upanāmayati sma |
"atha vimalakīrtistā apsarasaḥ pratigṛhya tā etadabravīt-'yūyam pāpīmatā mahyaṃ dattāḥ; tenānuttarasamyaksambodhicittamutpādayata'| sa tābhyo bodhiparipākāvahānulomikābh kathāmakārṣīt; tāśca bodhicittamutpādayanti sma| tataḥ sa punastāsu-'yūyametarhi bodhicittamutpādya, ito dharmasammode hṛṣṭādhimokṣayata, kāme ( ṣu ) ca hṛṣṭā mādhimokṣayate' tyājñāpayati sma| tā abruvan-'sā dharmasammodaratiḥ kim ?'
"so'bravīt-'( sā ) ratirbuddhe'bhedyaśraddhā, dharmaśravaṇachando ratiḥ, saṅghaparyupāsane ratiḥ, nirmāṇatā ca gurusatkāre ratiḥ, dhātusamudaye ca viṣayāsthāne ca ratiḥ ghātakopamaskandhaprekṣaṇe ratiḥ, sarpaviṣamadhātuprekṣaṇe, śūnyagrāmanibheṣvāyataneṣu vivekaratiḥ, bodhicittasaṃrakṣe sattvahitaṅkararatiḥ, dānasaṃvibhāge śīlāsraṃsaneratiḥ, kṣāntyāṃ kṣamaṇadame, vīrye kalyāṇasampratipattyāṃ, dhyānaparibhoge ca prajñāyām kleśanirābhāse ca bodhyāmudāraratiḥ, māranigraharatiḥ, kleśasaṃvadhe buddhakṣetraviśodhane, lakṣaṇānuvyañjanasamutthāpanatārthaṃ sarvakuśalasannicaye, gambhīradharmaśravaṇātrāsaratiḥ, triṣu vimokṣamukheṣu paricayakaraṇe nirvāṇādhyālambane bodhimaṇḍālaṅkāre cākālaprāptyai nirvyāpāre ca sabhāgajanāya sevane cāsabhāgeṣvadveṣe cāpratighe ratiḥ, kalyāṇamitrebhyaḥ sevane, pāpamitravivarjane ca dharme cādhimuktiḥ, sā śraddhā, prāmodyaratiśropāyasaṃgraharatiścāpramāde bodhipakṣayadharmaniṣevaṇe ca ratiḥ| evaṃ hi bodhisattvadharmasammodābhiradhimuktiḥ' |
"atha māraḥ pāpīmāṃstā apsarasa etadabravīt-'idānīmasmākamāvāsaṃ gacchata |-tā abruvan-'tvayā vayamasmai gṛhapate dattāḥ; tena sābhprataṃ dharmasammodābhiratyadhimuktiḥ karaṇīyā kāme ( ṣu ) tvabhiratyadhimuktirakaraṇīyā'| tato māraḥ pāpīmāllicchavi vimalakīrtimetadavocat-'yadi bodhisattvo mahāsattvaḥ sarvasvaparityāgī ca cittagrāhako nāsti, gṛhapate, imā apsarasāḥ preṣaya'| vimalakīrtirabravīt-'imāḥ preṣyāḥ; tena pāpīman saparivāro'pagaccha| sarvasattvadharmāśayaḥ paripūryatām'| atha tā apsaraso vimalakīrtaye'bhivandanaṃ kṛtvā, etadavadan- 'gṛhapate, kathamasmābhirmārasthāne viharitavyam ?
" avocat- 'bhaginyaḥ, astyakṣayapradipo nāma dharmamukham |tena pratipadyata| tadapi, bhaginyaḥ, kim?
yadidam--yadyapyekapradīpāt pradīpānāṃ śatasahasrāṇi prajvālitāni, sa pradipa'pacayanna gacchati |evameva,bhaginyaḥ, ekabodhisattvaḥ sattvānāṃ bahuśatasahasrāṇi bodhyāṃ sthāpayitvā, sa bodhisattvo'napacayacittasmṛtiḥ, paryanapacaya uparivardhate | tathā ca sarvakusahaladharmā yathā yathā'nyebhyeḥ paribhāvitāś cākhyātāḥ, śāsanaṃ tathā tathā sarvakuśaladharmairvivardhate | tadhyakṣayapradīpo nāma dharma mukham |
tasmin mārasthāne viharamāṇā apramānṇadevaputradevakanyānāṃ bodhicittamadhimucyadhvam | evaṃ hi syāta tathāgatakṛtajñāḥ, sarvasattvopajīvyāḥ ' |
tatastā apsaraso licchavervimalakirteḥ pādau śirasābhivandya , māreṇa saha pratyagacchan | bhagavan, licchavervimalakīrtestadvikurvaṇaviśeṣaṇaṃ dṛstvā, etasmāt ........notsahe" |
atha bhagavaṃśresthiputraṃ sudattam āmantrayate sma ---- " kulaputra. ...... gaccha " | sudattaḥ punaravocat -----" bhagavan, ..... notsahe .... |
" ekasmin samaye mām matpitṛniveśane mahāyajñakaraṇārthāya sarvaśramaṇabrāhmaṇebhyaḥ sarva daridraduḥkhitakṛpaṇavanīyakavihvalībhūtebhyaḥ saptadivasaṃ dānaṃ dadaṃ, tasmin mahāyajñakaraṇe'ntimadivase licchavirvimalakīrtistāmmahāyajñabhūmimupasaṃkramya, etadavadīt---
'śresthiputra, yathā tvaṃ yajñaṃ karoṣi tathā hi yajñaṃ mā kuruḥ, dharma yajñaṃ kuru | alaṃ ta āmiṣayajñena| tametdavadam ---- taddharmayajñaṃ kathaṃ deyam ? '
" sa māmabravīt--- 'yena kena dharma yajñenāpūrvamacaramaṃ sattvā paripacyante, tadhi dharma yajñam | tadapi kiṃ ? yaduta-- bodhivyupahārasya mahāmaitri, saddharmasaṃgraheṇābhinirhṛtā mahākaruṇā, sarvasattvaprāmodyapalambhenābhinirhṛtā mahāmuditā, jñānasaṃgraheṇābhinirhṛtā mahopekṣā----
' 'śāntidamenābhinirhṛtā dānapāramitā, duḥśīlasattvaparipācanenābhinirhrritā śīlapāramitā, nairatmyadharmeṇābhinirhṛtā kṣāntipāramitā, bodhyārambheṇābhinirhṛtā vīryapāramitā, kāyacittavivekenābhinirhṛtā dhyānapāramitā, sarvajñajñānenābhinirhṛtā prajñāpāramitā----
" ' sarvasattvaparipācanenābhinirhṛtā śūnyatābhāvanā, saṃskṛtapariśodhanenābhinirhṛtā'nimittabhāvanā, saṃcityopapattyā'bhinirhṛtā'praṇihitabhāvanā--
" ' saddharmaparyudgrahaṇenābhinirhṛto balaparākramaḥ, saṃgrahavastunābhinirhṛtaṃ jīvitendriyam, sarvasattvabhṛtyaśiṣyabhavenabhinirhṛtā nirmāṇatā, asarātsāropādānenābhinirhṛtaḥ kāyajīvabhogalābhāḥ, ṣaḍanusmṛtyā'bhinirhṛta smṛtiḥ , saṃmodanīyadharmeṇābhinirhṛta āśayaḥ, sampratipatyā'bhinirhṛtā''jīvapariśuddhiḥ , śraddhāprāmodyasevanenābhinirhṛtamāryaparyupāsanam, anāryāpratighenābhirhṛto'dhyāśayaḥ, pratipatyā'bhinirhṛtaṃ śravaṇakauśalyam, araṇādharmāvabodhenābhinirhṛta āraṇyāvāsaḥ, buddhajñānapratilābhenābhinirhṛtaṃ pratisaṃlayanam, sarvasattvakleśavimuktiyogenābhinirhṛtā yogācārābhūmiḥ-----
" 'lakṣaṇānuvyañjanabuddhakṣetrālaṅkārasattvaparipācananenābhinirhṛtaḥ puṇyasambhāra, sarvadharmeṣvanupādeyāheyaikanayajñānenābhinirhṛtaḥ prajñāsambhāraḥ , sarvakleśāvaraṇākuśaladharmaprahāṇenābhinirhritaḥ sarvakuśalamūla
sambhāraḥ , sarvajñajñānādhigamena ca kuśaladharmeṇa cābhinirhṛtaḥ sarvabodhipakṣadharmasamutpādaḥ-- tadhi , kulaputra, dharmayajñam | tasmin dharmayajñe pratiṣṭhito bodhisattvo yajñadāyakaḥ, yajñasukāraka, sadevake loke bhavati dakṣiṇīyaḥ ' |
" bhagavan, tasmin gṛhapatāvimamevaṃnirdeśaṃ deśitavati, tasyā brāhmaṇa pariṣado brāhmaṇānāṃ dviśatānāmanuttarasamyaksambodhicittamutpannam |
" ahamapi śrāddha āścaryaprāptaḥ satpuruṣasya pādāvabhivandya,matkaṇṭhādavatārya śatasahasramūlyaṃ muktāhāramanuprayacchāmi sma| sa na pratīcchati sma| atha khalvahametadavocam---- ' pratigṛhāṇa tvamim muktāhāraṃ , yaṃ cādhimucyase tasmai dehī' ti | sa taṃ muktāhāraṃ pratigṛhya ca dvau pratyaṃśau kṛtvā caikaṃ pratyaṃśaṃ tasmin yajñasthāne sarvalokaninditebhyo nagaradaridrebhyo dadāti sma; dvitiyaṃ pratyaṃśaṃ duṣprasahāya tathāgatāya niryātayāmāsa | evam rūpaṃ prātihāryaṃ darśayati sma , yathā sarvābhiḥ parṣadbhirmarīcirnāma lokadhāturduṣprasaho nāma tathāgataśca dṛśyete sma | sa ca muktahāra stasya duṣprasahasya tathāgatasya murdhnimuktāhārkūṭāgāraḥ saṃsthito'bhūccaturasraścatuḥsthūṇaḥ samabhāgaḥ suvibhakto darśanīyo vicitraḥ |
" sa evaṃ rūpaṃ prātihāryaṃ darśayya, vacanametadavocat----
" ' dāyako yo dānapatiryathā tathāgataṃ, tathā nagaradaridrān dakṣiṇīyān sañjānāti cāsaṃbhinnaṃ samamahākaruṇācittena vipākapratikāṅkṣī parityāgī, sa hi dharma yajña pariniṣpanna ' iti |
" atha te nagaradaridrās tat prātihāryaṃ dṛṣtvā, taṃ dharmopadeśamapi śrutvā, anuttarasamyaksambodhicittamutpādayanti sma| bhagavan,
etasmāt kāraṇāttasya satpuruṣasya rogapṛcchanagamannotsahe " |
tathā hi sarve te bodhisattvā mahāsattvā api, yā tena satpuruṣeṇa sahāvakāśakathā" ye nanopadeśā uktāḥ tatsarvaṃ deśayanto gamannotsahante sma|
śrāvakabodhisattvapreṣaṇoktasya parivartastṛtīyaḥ |
4 glānasaṃmodana ( kathā ) tato bhagavān maṃjuśrīm kumārabhūtamāmantrayate sma--"maṃjuśrīḥ, licchavervimalakīrte rogapṛcchanāya gaccha" | maṃjuśrīrapyavocat-- "bhagavan, licchavirvimalakīrtirdurāsado gambhīranaye pratibhānapratipannaḥ, vyatyastapadapuṣkalapadaniṣpādanakuśalaḥ, anācchedyapratibhānassarvasattveṣvapratihatabuddhisamarpitaḥ, sarvabodhisattvakarmaniryātaḥ, sarvabodhisattvapratyekabuddhaguhyasthāne supratipannassarvamārasthānavinivartakuśalaḥ, mahā'bhijñāvikrīḍita upāyaprajñāniryāto'dvayadharmadhātvasaṃbhedagocarasya varāgraprāpto dharmadhātvekavyūhānantākāravyūhadharmadeśanākovidaḥ, sarvasattvendriyasamprāpakavyūhajño vicakṣaṇaḥ, upāyakauśalyagatigataḥ praśnanirṇayapratilabdhaḥ | sa parīttavarmasannāhasantoṣasyāsamarthaḥ, ki tu buddhādhiṣṭhānena tena gato yathābhūtaṃ yathānubhāvaṃ bhāṣitukāmo( 'smi)" | atha tasyām pariṣadi teṣāṃ bodhisattvamahāśrāvakaśakrabrahmalokapālānāṃ ca devaputrāpsarasāmetabhūt-"( yatra ) maṃjuśrīḥ kumārabhūtaścā satpuruṣastāvubhāvabhilāpinau, tatra mahādharmakīrtikathā niyataṃ bhaviṣyatī" -ti | tato bodhisattvānāṃ lakṣaṃ śrāvakāṇāṃca pañcaśatamātraṃ bahuśakrabrahmalokapālāśca bahuśatasahasrāṇī devaputrāṇāṃca dharmaśravaṇārthaṃ maṃjuśriyaḥ kumārabhūtasya pṛṣṭhito'gacchan | atha maṃjuśrīḥ kumārabhūtaḥ sarvaistairbodhisattvamahāśrāvakaśakrabrahmalokapāladevaputraiḥ parivṛtaḥ puraskṛto vaiśālīmmahānagarīm praviśati sma | tato licchaveivimalakīrteretadabhūta-"maṃjuśrīḥ kumārabhūtaśca bahuparivāra āgacchanti; tenedamme gṛhamadhiṣṭhā( -nena ) śūnyaṃ ( bhavatv )-" iti | ( tataḥ ) tadgṛhaṃ śūnyaṃ adhyatiṣṭhat | tatra dvāriko'pi nābhavat | maṃco yasmin vimalakīrtiglānaḥ śāyī, āsīdekāsanam | taṃ sthāpayitvā tatra maṃco vā pīṭhikā vā''sanaṃ kiñcinnādṛśyata | atha maṃjuśrīḥ saparivāro yena vimalakīrterāvāsastenāgacchat ; upasaṃkramya ca praviśya, tadgṛhaṃ śūnyamadrākṣīt | tatra dvāriko'pi nābhavat | tasmāt, ( yasmin ) vimalakīrtiḥ śāyyāsīt , ekākimaṃcāganyamañcaṃ pīṭhikaṃ vā''sanaṃ vā nādrākṣīt | tato licchavirvimalakīrtirmajuśriyam kumārabhūtamadarśat; dṛṣṭvaidavocat- "maṃjuśrīḥ, ehi svāgataḥ, maṃjuśrīḥ, ehi susvāgataḥ | pūrvamanāgato'dṛṣṭo'śruto dṛśyase" | maṃjuśrīrabravīt-"gṛhapate, yathā vadasi tathā yadāgatam, tadhi punarnāgacchati | yad gataṃ tadapi punarna gacchati | tat kasya hetoḥ ? anāgata āgamo'pi na prajñāyate, gate'pi gamananna prajñāyate, yatkāraṇād yaddṛṣṭam, tat punarapi draṣṭavyannāsti | "kaccitte, satpuruṣa, kṣamaṇīyaṃ, kaccid yāpanīyaṃ, kaccitte dhāvato na kṣubhyante, kaccid duḥkhā vedanāḥ pratikrāmanti nābhikrāmanti ? bhagavānapi --'nanu tubhyamalpābādhatā, alpātaṃkatā, alpāturaḥ laghūttthānatāpi, yātrābalasukhānavadya (-tā-) sukhasparśavihāra(-te-)' tyakhyat | gṛhapate, ayaṃ te rogaḥ kasmādutpannaḥ ? utpannaḥ kiyacciraṃ ? kimāśritaḥ ? kadā śāmyati ?" vimalakīrtiravocat-"maṃjuśrīḥ, avidyā ca bhavatṛṣṇa yāvat , tāvadayamme rogo'pi | yāvat sarvasattvānāṃ rogaḥ, tāvadapi me roogaḥ | yadā sarvasattvā vītarogāḥ, tadā rogo mamāpi na sambhavati | tat kasya hetoḥ ? maṃjuśrīḥ, bodhisattvasya saṃsārasthānaṃ hi sattvāḥ ); rogo hi saṃsārasthānam | yadā sarvasattvā vītarogāḥ, tadā bodhisattvo'pyarogo bhavati | "maṃjuśrīḥ, tadyathāpi nāma śreṣṭhina ekaputro glāno bhavet ; tadvādhakāraṇādubhāvapi mātāpitarau glānau bhavataḥ | yāvatsa ekaputro'rogo'bhūtaḥ, tāvadubhāvapi mātāpitarau duḥkhitau bhavataḥ | maṃjuśrīḥ, evameva bodhisattvaḥ sarvasattveṣv ekaputra iva priyaḥ; sarvasattveṣu glāneṣu so'pi glāno bhavati | sattve (-ṣv- ) aroge ( -ṣu ), so'pyaglānaḥ | yadapi, maṃjuśrīḥ-'ayaṃ te rogaḥ kasmādutpanna ?' iti vadasi-bodhisattvānāṃ hi rogo mahākaruṇāyāḥ sanbhavati" | maṃjuśrīravocat-"gṛhapate, kimasmiṃste śūnyāgāre na kaścit parivāro'sti ?"-abravīt-"maṃjuśrīḥ, sarvabuddhakṣetrāṇyapi śūnyāni" |- abhāṣata-"kena śūnyāni ?"-āha-"śūnyatayā śūnyāni" |-abhāṣata- "śūnyatāyāṃ śūnyam kīm ?" -āha- "saṅkalpo hi śūnyatā śūnyaḥ" |-abhāṣata-"śūnyatā ki saṅkalpāyāsamarthā ?" -āha-"tasmin parikalpe śūnye, śūnyatā hi śūnyatāyāṃ nirvikalpā" | -abhāṣata- "gṛhapate' śūnyatā yatrānveṣṭuṃ ( yujjate ) ?" -āha- "maṃjuśrīḥ, śūnyatānveṣṭuṃ ( yujjate ) dviṣaṣṭidṛṣṭigatebhyaḥ" | -abhāṣata- "dviṣaṣṭodṛṣṭigatāni kuto'nveṣṭuṃ ( yujyate ) ?" -āha- "tānyanveṣtuṃ (yujjate) tathāgatasya vimuktyāḥ" |- abhāṣata-"iyaṃ tathāgatasya vimuktiḥ kuto'nveṣṭuṃ ( yujyate ) ?" -āha- "anveṣṭuṃ ( yujyate ) sarvasattvānām prathamacittacaryāyāḥ | "maṃjuśrīḥ yat 'kinte na kaścit parivāro 'stī ?' -ti vadasi- sarvamārāśca sarvaparapravādinaḥ santi me parivāraḥ | tat kasya hetoḥ ? mārā hi saṃsārasya varṇavādinaḥ, saṃsāraśca bodhisattvasya parivāraḥ | parapravādiṣu dṛṣṭigatānāṃ varṇavādoiṣu, bodhisattvaḥ sarvadṛṣṭigatebhyo'niṃjyaḥ | tasmāt sarvamārāśca sarvaparapravādino mama parivāraḥ" | maṃjuśrīrabhāṣata-"gṛhapate, rogaste kīdṛśaḥ ?" - āha- " ārupyo'sanidarśanaḥ" | -abhāṣata- "sa rogaḥ kiṃ kāyāpratisaṃyukta āhosviccittapratisaṃyuktaḥ ?" -āha- "kāyavivekatayā ( sa ) kāyapratisaṃyukto nāsti, cittamāyādharmatayā cittapratisaṃyukto nāsti" |-abhāṣata-"gṛhapate, eṣāṃ caturṇā, yadidam-pṛthivyaptejovāyvākāśadhātūnām, ko dhāturhanyate ?" -āha- "maṃjuśrīḥ, yaḥ kaśca sarvasattvānāṃ rogadhātuḥ, tenāhamapi glānaḥ | maṃjuśrīḥ, katham bodhisattvena glāno bodhisattvaḥ sammodpanīyaḥ ?" maṃjuśrīrabhāṣata "kāyo'nitya iti-( saṃmodapanīyaḥ ), na hi nirvidvirāgena | kāyo duḥkha iti-nirvāṇarasena hi na ( saṃmodapanīyaḥ ) | kāyo nairātmya iti-atha ca punaḥ sattvaparipācanena ( saṃmodapanīyaḥ ) | kāyaḥ śānta eveti-kintūpaśamena (saṃmodapanīyo ) nāsti | sarvaduścarit upanīte, saṃkrāntyā na ( saṃmodapanīyaḥ ) | svātureṇānyeśu glāneṣu sattve( ṣu )kāruṇyapūrvāntaparyānta duḥkhānusmṛtisattvārtha kāryānusmṛtikuśalamūlasākṣātkārādiviśuddhyatṛṣṇānityodyogaṃ samārabhya, sarvarogābhāvakāraṇabhaiṣajyarājo bhaved-iti | tathā hi bodhisattvena glāno bodhisattvaḥ saṃmodapanīyaḥ" | maṃjuśrīrabhāṣata-"kulaputra, glānena bodhisattvena kathaṃ svacittaṃ nidhyāyitavyam ?" vimalakīrtirāha-"maṃjuśrīḥ, glānena bodhisattvena hi svacittamevaṃ nidhyāyitavyam-vyādhiḥ pūrvāntābhūtaviparyāsakarmaparyutthānānniśrarati | abhūtasaṃkalpakleśotpanno ya āturo nāma dharmaḥ, ta( sya ) paramārthata iha na kiṃcidupalabhyate | tat kasya hetoḥ ? ayaṃ kāyaścaturmahābhūtebhyo bhūtaḥ ; eṣu dhātuṣu kaścadadhipatirvā janako vā nāsti | asmin kāye'nātmake, ātmābhiniveśaṃ sthāpayitvā, iha paramārthato yo rogo nāma so'nupalambhaḥ ; tasmādātmani hyabhiniveśe'sati, rogamūlājñāyāṃ viharitavyam-iti ; tena, ātmasaṃjñāyāṃ pratiprasrabdhāyāṃ, dharmasaṃjñotpādayitavyā | "ayaṃ hi kāyo'nekadharmasaṃnipātaḥ ; utpadyamāno dharmā evopadyante; nirudhyamāno dharma eva nirudhyante | dharmāḥ parasparanna vedayanti na jānanti | te dharmā utpattyāmevam-'ahamupapadya' iti-na cintayanti; nirodha'pyevam-'ahanniridhya' iti-na cintayanti | "tena dharmasaṃjñā''jñākaraṇārtha cittamutpādayitavyam-'yanmayaivaṃ dharmeṣu saṃjñāyate, tadapi viparyāsaḥ | viparyāso hi mahārogaḥ | mayā rogavisaṃyogaḥ karaṇīyaḥ, vyādhiprahāṇāyodyogaḥ karaṇīyaḥ' | tatra tadvyādhivarjanaṃ kim ? yaduta-ahaṃkāramamakāravarjanam | tadahaṃkāramamakāravarjanaṃ kim ? yaduta-devayavisaṃyogaḥ | tatrā dhyātmabahirdhāsamudācārābhāvaḥ kim ? yaduta-samatāyā acalaṃ, svacalaṃ, vyacalam | "samatā kim ? matsamatāyā yāvannirvāṇasamatām | tat kasya hetoḥ ? yadidam-mannirvāṇayorubhayorapi śūnyatākāraṇāt | tābhubau kena śūnyau ? nāmavyavahārobhau śūnyau; tasmāttāvapariniṣpannau | tathā hi tena samatādarśanena roga evānanyaḥ | śūnyatā'nyathākāre'sati, roga eva śūnyatā | "vedanā nirvedana draṣṭavyā | tena vedanānirodho na sākṣātkaraṇīyaḥ | parisamāptabuddhadharma ubhe vedane utsṛjet , kiṃ tu sarvadurgatisattveṣu mahākaruṇā'nutthāpanannāsti ; tathā hi karaṇīyaṃ , yathaiṣu sattveṣu yoniśo nidhyaptyā vyādhirnirākṛto bhavati | "eṣu ( sattveṣu ) kaściddharmo nopasaṃhartavyo vā nirākaraṇīyo vā |tadādhāraparijñānārtha , yasmād roga utpannaḥ, teṣu dharmo deśayitavyaḥ | sa ādhāraḥ kim ? yadidam-adhyālambanam ādhāraḥ | adhyālambanādhāre yāvadālamambanam, tāvad rogādhāraḥ | kasminadhyālambanam ? traidhātukādhyālambanam | adhyālambanādhāraparijñā kim ? yadutanālambanaṃ cānupalabdhiḥ | yā'nupalabdhistadhyanadhyālanbanam | anupalabdhiḥ kim ? yadidam-ātmadṛṣṭiśca paradṛṣṭiḥ-ubhe dṛṣṭī nopalabhyete | ato'nupalabdhirnāmocyate | "maṃjuśrīḥ, ātureṇa tathā hi bodhisattvena jarāvyādhimaraṇajātivarjanāya svacittaṃ nidhyāyitavyam | maṃjuśrīḥ, bodhisattvānāṃroga evaṃ rūpaḥ | yadyevanna bhavet, vyavasāyo nirārthako'bhaviṣyat | tadyathāpi nāma pratyarthikopaghātena vīro nāmocyate, evameva jarāvyādhimaraṇaduḥkhaśamanena bodhisattvo nāmocyate | "tena glānena bodhisattvenaivaṃ -'yathā mama rogo'bhūto'san, tathā hi sarvasattvānāṃ rogo'pyabhūto'san-' ityupalakṣitavyam | evaṃ prekṣamāṇaḥ so'nuśaṃsadarśanābhraṣṭaḥ sattveṣu mahākaruṇāmutpādayati, ( anyat ) sthāpayitvā cāgantukakleśaprahāṇāya sattveṣvabhiyogamahākaruṇāmutpādayati | tat kasya hetoḥ ? anuśaṃsadarśanapatitayā mahākaruṇayā hi jātiṣu bodhisattvo nirvidyate | anuśaṃsadarśanaparyutthānāpagatayā mahākaruṇā bodhisattvo jātiṣu na nirvidyate | dṛṣṭiparyutthāne samuttiṣṭhati, sa na jāyate | cittaparyutthānāpagato jāyamānaḥ sa mukta iva jāyate, sa mukta ivotpadyate | mukta iva jāyamāno mukta ivotpadyamāno buddhasattvabandhanamuktidharmadeśanāyai samarthaśca pratibalo bhavati | yadidam bhagavatā-ātmanā baddhena paraṃ bandhanādvimocayet, tadhi sthānanna vidyate | ātmanā muktena paraṃ bandhanādvimocayet , tatsthānaṃ vidyata-iti bhāṣitam | tasmād bodhisattvo muktyai kuryānna bandhanāya | "tatra bandhanaṃ kim ? kimmuktiḥ ? anupāye bhavamuktiparigraho bodhisattvasya bandhanam | upāyena bhavapravṛttyavakrāṃtirmuktiḥ | anupāyena dhyānasamādhisamāpattyāsvādo bodhisattvasya bandhanam | upāyena dhyānasamādhyāsvādo muktiḥ | upāyenānuddiṣṭa prajñā hi bandhanam | upāyena niṣṭhitaprajñāḥ muktiḥ | prajñā'nuddiṣṭopāyo bandhanam | prajñayā niṣṭhitopāyo muktiḥ | "tatropāyānuddiṣṭaprajñābandhanaṃ kim ? yaduta-śūnyatā'nimittāpraṇihitanidhyaptiśca lakṣaṇānuvyaṃjana buddhakṣetrālaṃkārasattvaparipācanānidhyaptirhyupāyānuddiṣṭaprajñā ca bandhanam | tatropāyaniṣṭhitaprajñāmuktiḥ kim ? yadutalakṣaṇānuvyaṃjanabuddhakṣetrālaṅkārasattvaparipācanacittanidhyaptiśca śūnyatā'nimittā praṇihitaparijayakaraṇam , idaṃ hyupāyaniṣṭhitaprajñā ca muktiḥ | tatra prajñā'nuddiṣṭopāyabandhanaṃ kim ? yadidaṃ-sarvadṛṣṭikleśaparyutthānānuśayānunayapratighāvasthitasya sarvakuśalamūlavyāpārabodhyapariṇāmanā hi prajñā'nuddiṣṭopāyaśca bandhanam | tatra prajñāniṣṭhitopāyamuktiḥ kim ? yadidam- tayā sarvadṛṣṭikleśaparyutthānānuśayānuśayānunayapratighaparivarjakasya sarvakuśalamūlavyāpārabodhipariṇāmanayā'parāmṛṣṭiḥ, sā hi bodhisattvasya prajñāniṣṭhitopāyaśca muktiḥ | "maṃjuśrīḥ, tatra glānena bodhisattvenaivaṃ teṣu dharmeṣu nidhyāyitavyaṃ-yaḥ kāyacittaroge'nityatāduḥkhaśūnyananairātmyasaṃbodhaḥ, sa tatprajñā | yaḥ kāyasya rogavivarjanenānutpādśca saṃsārāsraṃsane sattvārthaprayogānuyogaḥ, ayaṃ hi tadupāyaḥ | bhūyo'pi yaḥ 'kāyacittarogāḥ parasparaṃ paraṃparayā na ca navā na ca jīrṇā' ( ity ) avabodhaḥ, sa tatprajñā | yacca kāyacittarogopaśamanirodhayoranutthāpanaṃ, tattadupāyaḥ | "maṃjuśrīḥ, tathā hi glānena bodhisattvena svacittaṃ nidhyāyitavyam; kiṃ tu tena nidhyaptyanidhyaptyorna biharitavyam | tat kasya hetoḥ ? yadi nidhyaptyāṃ biharet , sa hi pṛthagjanasya dharmaḥ | athānidhyaptyāṃ biharet , sa śrāvakadharmaḥ | tasmād bodhisattvena nidhyaptyanidhyaptyorna viharitavyam | yattatrāpratiṣṭhitaṃ, tadvodhisattvagocaraḥ | "yaḥ pṛthagjanagocaraścā'ryagocaraśca nāsti, sa hi bodhisattvagocaraḥ | yaḥ saṃsāragocare'pi kleśagocarastu nāsti, sa bodhisattvasya gocaraḥ | yo nirvāṇāvabodhagocare'pyatyantaparinirvāṇagocarastu nāsti, sa bodhisattvasya gocaraḥ | yaścaturmāradeśanāgocare'pi sarvamāraviṣayasamatikrāntagocaraḥ, sa bodhisattvasya gocaraḥ | yaḥ sarvajñajñānaiṣaṇāgocare'pyakālajñānaprāptigocarastu nāsti, sa hi bodhisattvasya gocaraḥ | yaścatuḥsatyajñānagocare'pyakālasatyapratipādanagocarastu nāsti, sa hi bodhi sattvasya gocaraḥ | yo'dhyātmapratyavekṣaṇagocare'pi saṃcintyabhavapratikāṃkṣiparigrahagorastu nāsti, sa bodhisattvasya gocaraḥ | yo'nutpādapratyavekṣaṇagocara'pi niyataprāptyavakrāntigocarastu nāsti, sa bodhisattvasya gocaraḥ | yaḥ pratītyasamutpādagocare'pi sarvadṛṣṭiviṣyagocarastu nāsti, sa bodhisattvasya gocaraḥ | yaḥ sarvasattvasaṃsargagocare'pi kleśānuśayagocarastu nāsti, ......pe | yo viveka-gocare'pi kāyacittakṣayasthānagocarastu nāsti, ......pe | yasraidhātukagocare'pi dharmadhātuvyavacchedakaraṇāgocarastu nāsti, ......pe | yaḥ śūnyatāgocare'pi gūṇasarvathaiṣaṇāgocarastu, ......pe | yo'nimittagocare'pi pramocayitavya sattvāvalambanavyavasāyagocarastu, ......pe | yo'praṇihitagocare'pi saṃcintyabhavagatidarśanagocarastu, ......pe | yo'nabhisaṃskāragocare'pi sarvakuśalamūlābhisaṃskārāsraṃsanagocarastu, ......pe | yaḥ ṣaṭpāramitāgocare sarvasattvacittacaryāpārāyaṇagocaraḥ, ...... pe | yaḥ ṣaḍabhijñāgocare'pi kṣīṇāasravagocarastu nāsti , ......pe | yaḥ saddharmasthānagocare kumārgānupalabdhigocaraḥ, ......pe | yaścaturapramāṇagocare'pi brahmalokajātyasaṃsargagocarestu, ......pe | yaḥ ṣaḍanusmṛtigocare sarvāsravagocaro nāsti, ......pe | yo dhyānasamādhisamāpattigocare'pi samādhisamāpattivaśenānutpādagocarastu, ......pe | yaḥ smṛtyusthānagocare'pi kāyavedanācittadharmātirekagocarastu nāsti, ......pe | yaḥ pradhāna gocare kuśalākuśaladvayālambanagocaro nāsti, ......pe | ya ṛddhipādanirhāragocare'pyanābhogarddhipādavaśagocaraḥ, ......pe | ya paṃcendriyagocare sarvasattvendriyavarāvarajñānagocaraḥ, ......pe | yaḥ paṃcabalāvasthānagocare tathāgatasya daśabalābhiratigocaraḥ, ......pe yaḥ saptabodhyaṃgapariniṣpannagocare buddhipravicayajñānakauśalyagocaraḥ, ......pe | yo mārgāśrayagocare'pi kumārgānupalabdhigocarastu, ......pe | yaḥ śamathavipaśyanāsamagrārambhagocare'pyatyantopaśamāpatanagocarastu, ......pe | yaḥ sarvadharmānutthāpanalakṣaṇāvabodhgocare'pi lakṣaṇānuvyañjanabuddhakāyavibhūṣaṇasamutthāpanatāgocarastu, ......pe | yaḥ śrāvakapratyekabuddhacāritra darśanagocare'pi buddhadharmānapāyivyāpāragocarastu, ......pe | yaḥ sarvasvabhāvātyantaviśuddhatā''pannadharmānugamanagocare'pi sarvasattva( nāṃ ) yathā'dhimukti tatheryāqpathadarśanāgocarastu, ......pe | yaḥ sarvabuddhakṣetrātyantavināśā'viṣkaraṇāpagatā 'kāśasvabhāvādhigamagocare nanāvyuhā nekavyuhabuddhakṣetraguṇavyuyhadarśanāgocaraḥ, ......pe | yaḥ saddharmacakrapravartanamahāparinirvāṇāsaṃdarśanagocaraśca bodhisattvacaryā atyajanagocaraśca, ayamapi bodhisattvasya gocaraḥ" | asmin upadeśe nirdiśyamāne, teṣām maṃjuśrīyā kukārabhūtena sārdhamāgatānām devaputrāṇāmaṣtasahasrairanuttarasamyaksambodhicittamutpāditam | glānasaṃmodana kathāyāḥ parivartaścaturthaḥ |
5 acintyavimokṣanirdeśaḥ
athāyuṣmataḥ śāriputrasyaivaṃ bhavati sma-'yadyasmin gṛha āsanānyapi na syuḥ, ime bodhisattvāśca mahāśrāvakāḥ kutra niṣīdanti ?' tato licchavirvimalakīrtirāyuṣmataḥ śāriputrasya cittavitarka jñātvā, āyuṣmantaṃ śāriputramevamavocat-
"bhadanta śāriputra, ki dharmārthika āgato'si ? āhosvidāsanārthikaḥ ?" āha-"dharmārthika āgataḥ, nāsmyāsanārthikaḥ" | avocad-"bhadanta śāriputra, yadyato yo dharmārthikaḥ so 'pi svakāyārthiko na syāt , āsanachandīkṣaṇaṃ kuta āgatam ? bhadanta śāriputra, yo dharmakāmaḥ, sa hi rūpavedanāsaṃjñāsaṃskāravijñānakāmo nāsti, skandhadhātvāyatanakāmo nāsti | yo dharmakāmaḥ, sa kāmarūpārūpyadhātukāmo nāsti, | yo dharmakāmaḥ, sa buddhabhiniveśakāmo nāsti, dharmasaṃghābhiniveśakāmo nāsti |
"bhadanta śāriputra, punaraparaṃ yo dharmakāmaḥ, sa duḥkhaparijñānakāmo nāsti, samudayaprahāṇakāmo nāsti, nirodhasākṣātkārakāmo nāsti, mārgabhāvanākāmo nāsti | tat kasya hetoḥ ? dharmo hyaprapañca'nakṣaraḥ; tato yad-'duḥkhaṃ parijñātavyam, samudāyaḥ prahātavyaḥ, nirodhaḥ sākṣātkartavyaḥ, mārgo bhāvayitavya' ityuttarikaraṇīyaṃ, taddharmakāmo nāsti, tadhi prapañcakāmaḥ |
"bhadanta śāriputra, dharmo hyupaśāntaśca praśāntaḥ, tato ya utpādavināśanasamudācāraḥ, sa dharmakāmo nāsti, vivekakāmo nāsti; sa utpādavināśakāmaḥ | bhadanta śāriputra, punaraparaṃ dharmo' rajo virajaḥ; tataḥ kaściddharmaśced yasmin anunayas-( syād- ) antamaśo nirvāṇe'pi, sa hi dharmakāmo nāsti; sa 'rāgarajaḥ kāmaḥ' | dharmo viṣayo nāsti | yā viṣayagaṇanā, sā dharmakāmo nāsti; sa viṣayakāmaḥ | dharmo hyanāvyūho'nirvyuhaḥ; kaściddharmo yasminabhigrahaṇaṃ cotsargaḥ, sa dharmakāmo nāsti; sa hyabhigrahaṇotsargakāmaḥ |
"dharmo'nālayaḥ; ya ālayārāmāḥ, te na dharmakāmāḥ, te hyālayakāmāḥ | dharmo'nimittaḥ śūnyaḥ; yeṣāṃ vijñānanimittānugamanam, te na dharmakāmāḥ, te nimittakāmāḥ | dharmo'sahavāsaḥ; ye keciddharmeṇa saha viharanti, te na dharmakāmāḥ, te vihārakāmāḥ | dharmo dṛṣṭaśrutamatavijñātannāsti; ye dṛṣṭaśrutamatavijñāte caranti te dṛṣṭaśrutamatavijñātakāmāḥ, na tu dharmakāmāḥ |
"bhadanta śāriputra,, dharmassaṃskṛtāsaṃskṛtannāsti; ye saṃskṛtāvacarāḥ te na dharmakāmāḥ, te saṃskṛragrahaṇakāmāḥ | bhadanta śāriputra, ata iccheśceddharma, tvayā sarvadharmā apratikāṃkṣitavyāḥ" |
asmin dharmopadeśe nirdiśyamāne, devaputrāṇām pañcaśata( sya ) dharmeṣu viśuddhaṃ dharmacakṣurudapādi |
atha licchavirvimalakīrtirmajuśrīkumārabhūtamabravīt-"maṃjuśrīḥ, daśadikṣu śatasahasrāṇyasaṃkhyeyāni buddhakṣetrāṇi buddhakṣetracārikāṃ caritvā, kasmin buddhakṣetre sarvottamāni sarvaguṇasampannāni siṃhāsanāni tvayā dṛṣṭāni?" evamavocat |
maṃjuśrīkumārabhūto licchavi bimalakīrtimetadavocat-"kulaputra, itaḥ pūrvāsmin dvātriśad-gaṅgānadīvālukāsamāni buddhakṣetrāṇyatikramya, asti merudhvajo nāma lokadhātuḥ | tatramerupradīpa rājo nāma tathāgatastiṣṭhiti dhriyate yāpayati | tasya tathāgatasya kāya( pramāṇaṃ ) caturaśītiryojanaśatasahasrāṇī | tasya bhagavatassiṃhānapramāṇamaṣṭaṣaṣṭiryojanaśatasahasrāṇi | teṣāṃ bodhisattvānāṃ kāya( pramāṇam ) api dvicatvāriṃśadyojanaśatasahasrāṇi | teṣāṃ bodhisattvānāṃ siṃhāsana( pramāṇam ) api caturtriśadyojanaśatasahasrāṇi | kulaputra, tasmiṃstasya merupradīparājasya tathāgatasya buddhakṣetre merudhvaje lokadhātau siṃhāsanāni santi sarvottamāni sarvaguṇasampannāni" |
tatastena khalu samayena tādṛśamabhiprāyaṃ sañcintya, licchavinā vimalakīrtinā'syā evaṃrupardvividhyā abhisaṃskāro'bhisaṃskṛtaḥ, ( yathā ) merudhvajāllokadhātorbhagavatā merupradīparājena tathāgateta dvātriśatsiṃhāsanasahasrāṇyanupreṣitāni-etāvadunnatārohāṇyetāvadviśālānyetāvaddarśanīyāni, yāni tairbodhisattvaiśca tairmahāśrāvakaiśca taiḥśakrabrahmalokapāladevaputrairadṛṣṭapūrvāṇi| tānyuparivihāyasa āgatya, licchavervimalakīrtergṛhe pratiṣṭhānāni | dvātriṃśannānāsihāsanasahasreṣvanāyātena vahamāneṣu, tadhgṛhamapyetāvadviśālaṃ dṛṣyate sma | vaiśālyapi mahānagaryanivṛtā'bhūta ; jambudvīpaścaturdvīpako ( lokadhātu-) ścānivṛtāḥ, sarve te'pi yathāpūrva dṛśyante sma |
atha licchavirvimalakīrtirmañjuśrīkumārabhūtametadavocat-"maṃjuśrīḥ, siṃhāsanānurupakāyādhiṣṭhitāstavamime ca bodhisattvāḥ sihāsane ( ṣu ) niṣīdata" | tato ye'bhi'jñālābhibodhisattvāḥ, te dvicatvāriṃśadyojanaśatasahasrakāyādhiṣṭhitāḥ sihāsane( ṣu ) niṣīdanti sma | ye bodhisattvāādikarmikāḥ, te teṣu sihāsaneṣu nīṣīditunnāśakan |
tato licchavirvimalakīrtiryathā te bodhisattvāḥ pañcābhijñāyāṃ sidhyeyustathā hyevaṃ tebhyo bodhisattvebhyo dharma deśayi | te'bhijñām prāpya, ( ṛddhyā ) dvicatvāriśadyojanaśatasahasraśarīrāṇyabhinirmāya, teṣu sihāsaneṣu niṣidanti sma |
teṣvāpi mahāśrāvakeṣu teṣu sihāsaneṣu niṣīditumasamartheṣu, licchavirvimalakīrtistata āyuṣmantaṃ śāriputramabravīt-"bhadanta śāriputra, sihasane niṣīda" | avocat-"satpuruṣa, eṣu sihāsaneṣūtkṛṣṭeṣu cātimātreṣu, niṣīditunna śakromi" | abravīt-" bhadanta śāriputra, tasmai bhagavate tathāgatāya merupradīparājāya kuru praṇāmañca niṣīdituṃ śakṣyasi" | atha te mahāśrāvakāstasmai bhagavate tathāgatāya merupradīparājāyābhivandanaṃ kṛtvā purataste sihāsane( ṣu ) nyaṣīdan |
athā'yuṣmāṃśāriputro licchavi vimalakīrtimetadavocat-"kulaputra, āścarya ( yathai-)vamutkṛṣṭātimātrāṇīdṛśanānāsahasrāṇi siṃhāsanānyetāvadalpagṛhaṃ praviśanti caibhirapi vaiśālī mahānagarī nivṛtā nāti, jambūdvīpasya grāmanagaranigamarāṣṭrarājadhānī ca caturmahādvīpako'pi (lokadhātu-)śca na kicinnivṛtāḥ, api ca devanāgayakṣagandharvāsurgaruḍa kinnaramahoragasthānānyanivṛtāni pūrva yādṛśānyāyatyapi dṛśyante tathā" |
licchavirvimalakīrtirabrabīt-" bhadanta śāriputra, tathāgatebhyaśca bodhisattvebhyo'cintyo nāma vimokṣo'sti | tasminacintyavimokṣe viharan bodhisattva etāvadunnatātirekavipulaṃ sumeruṃ parvatarājaṃ sarṣapābhyantaram prakṣipan tasmin sarṣape'vardhamāne ca sumerāvavyaye, ( tādṛśāṃ ) krīyāṃ deśayati | cāturmahārājakāyikadevāśca trayasriṃśadevā api 'kutra vayam prakṣiptāḥ', na jānanti | anyaistvṛdvividhineyikasattvaiḥ sa parvatarājassumeruḥ sarṣapābhyantaram prakṣiptam prajñāyate ca dṛśyate | sa hi, bhadanta śāriputra, bodhisattvānām acintyavimokṣaviṣayapraveṣaḥ |
"bhadanta śāriputra, bhūyo'pyacintyavimokṣavihāribodhisattvasya caturmahāsamudrasya skandhān ekoromakūpaṃ pravartayaḥ, matsyakūrmaśiśumāramaṇḍūkānyajalajaprāṇibhya upaghāto nāsti | nāgakṣagandharvāsurāṇāmapyevaṃ 'vayaṃ kutra viveśayitā' iti na bhavati; tasyām kriyāyāṃ dṛśyamānāyāṃ, tebhyassattvebhya upaghātaśca saṃkṣobho nāsti |
"ayamapya-( cintyavimokṣavihāribodhisattvas | trisāhasramahā-sāhasralokadhātuṃ kumbhakārasya cakramiva dakṣiṇahastenā'dāya ca pravartayya, gaṅgānadīvālukopamalokadhā( tūnāṃ dūraṃ kṣipati ); kṣipta (śca) sattvā 'vayaṃ kutroddhṛtāḥ, kuta āgatā' na jānanti | punareva gṛhītāḥ ( sva ) sthānameva pratiṣṭhāpitā āgamanagamananna jānanti, yadyapi sā kriyā saṃdṛśayate |
"bhadanta śāriputra, bhūyo'pyaprameyakālavaineyikasattvā vidyante, vidyante ca saṃkṣepya kālavaineyikāḥ |
tatrācintyavimokṣavihāribodhisattvo'prameyakālavaineyekasattvavaineyārthāya saptāhaṃ kalpātyayena, saṃkṣepyakālavaineyikasattvebhyaḥ kalpaṃ saptāhātyayena darśayate | tatrāprameyakālavaineyikasattvāḥ saptāhe kalpātyayaṃ jānanti | ye saṃkṣepyakālavaineyikasattvāḥ, te kalpaṃ saptāhenātītaṃ jānanti |
"tathā hyacintyavimokṣavihāribodhisattvaḥ sarvabuddhakṣetraguṇavyūhānekabiddhakṣetre darśayate | cāpi sarvasattvān dakṣiṇakaratala ādhāya, cittajavanarddhividhyā gacchantyasarvabuddhakṣetrāṇyādarśayati, ki cāpyekabuddhakṣetrādacalitaḥ | daśadikṣu bhagavate buddhāya yāvat pūjanāni, sarvāṇi tānyekaromakūpe deśayati | daśadikṣu yāvaccandraścādityaśca tārakārūpāṇi, sarvāṇi tānyapyekaromakūpe darśayate |
"daśadikṣu vāyumaṇḍalāni yāvaduttiṣṭhanti, sarvāṇi tāni mukhena pītvā, tasya kāyo'vinaṣṭaśca teṣāṃ buddhakṣetrāṇām tṛṇavanaspatayo'prapatitāḥ | daśadikṣu sarva taṃ buddhakṣetradahana kalpoddāhāgnirāśi svodaraṃ prakṣipya, yat karma tena karaṇīyaṃ, tat karoti | adhastādgaṅgānadīvālukāsama( ani ) buddhakṣetrā( ṇya ) atikramya, sa ( ekaṃ ) biddhakṣetramūrdhvamutkṣipya cā'ruhya, ūrdhva gaṅgānadīvālukāsamā( ni ) buddhakṣetrā( ṇya ) atikramya, upariṣṭāt-tadyathāpi nāma mahāsthāmnā puruṣeṇa sūcyagreṇa badarapatramucchritam-evamevotkṣiptaṃ ( biddhakṣetran ) nikṣipati |
"tathā hyacintyavimokṣavihāribodhisattvaḥ sarvasattvarupamadhitiṣṭhati | cakravartirājasya rūpamadhitiṣṭhati; evamevādhitiṣṭhati lokapālaśakrabrahmaśrāvakapratyekabuddhabodhisattvasarvasattvabuddharūpam |
"( sa bodhisattvo ) daśadikṣu sattvānāṃ sarvāgramadhyahīnaśabdaprasiddhaḥ | yāḥ kāścana śabdaprajñaptayaḥ, tāḥ sarvā buddhaghoṣarutaṃca buddhadharmasaṃghaśabdamadhitiṣṭhiti, tasmāt śabdasvarād anityatāduḥkhaśūnyanairātmyaśabdasvaraṃ niścārayati; daśadikṣu bhagavān buddo yāvadākāramupadeśena darśayati, tebhyaḥ sarvebhyaḥ śabdasvarebhyo niścārayati |
"bhadanta śāriputra, ayaṃ hyacintyavimokṣavihāribodhisattvaviṣayapraveśaḥ kiṃcinmātraṃ kevalaṃ darśitaḥ | bhadanta śāriputra, ( tattvataḥ ) kalpābhyadhikaṃ vā tadatikrāntaṃ vā'cintyavimokṣavihāribodhisattvaviṣayapraveśopadeśam daeśanīyam ( abhaviṣyat ) |
atha mahākāśyapaḥ sthavira imaṃ bodhisattvācintyavimokṣopadeśaṃ śrutvā, āścaryādbhutaprāptaḥ śāriputraṃ sthavirametadavocat-
"āyuṣmaṃśāriputra, tadyathāpi nāma jātyandhapuruṣasyābhimukhaṃ sarvarūpopapannānām kriyāṇām darśitānāmapi tena jātyandhenaikarupamapi tu na dṛśyate; evamevā'yuṣmaṃśāriputra, asyācintyavimokṣamukhasya deśanākāle sarvaśrāvakapratyekabuddhebhyo jātyandhasamebhyaścakṣurnāsti caikamātrācintyadvāramapyanabhimukhībhūtam | imamacintyavimokṣaṃ śrutvā, ko vicakṣaṇo'nuttarasamyaksaṃbodhicittanna janayet ?
"( asmābhiḥ ) praṇaṣṭendriyairdagdhapūtikabījasadṛśairasmai mahāyānāya bhājanābhūtairidānīm kathaṃ karaṇīyam ? ( asmābhir ) imaṃ dharmopadeśaṃ śrutvā, ārtasvaraṃ kranditvā, sarvaśrāvakapratyekabuddhaistrisāhasramahāsāhasralokadhātau śabdamādātavyam | sarvabodhisattvairimamacintyavimokṣaṃ śrutvā, yuvako rājaputro yathā mukuṭaṃ gṛhaṇīyācca prāmodyena mūrdhni pratigrahīṣyati, cāsmin svādhimuktibalamutpādayitavyam | yā'smin acintyavimokṣa'dhimuktiḥ, tasyāṃ sarvamārā api ki kuryuḥ ?"
mahākāśyapena sthavirenāsmanupadeśe deśite, dvātriṃśaddevaputrasahasrāṇyanuttarasamyaksaṃbodhicittamutpādayanti sma |
tato licchavirvimalakīrtirmahākāśyapaṃ sthavirametadavocat-"bhadanta mahākāśyapa, daśadikṣvaparimāṇalokadhātuṣu ye kecinmārā mārakāriṇaḥ, sarve te'cintyavimokṣavihāribodhisattvāścopāyakauśalyena sattvaparipācanārthammārakāriṇaḥ |
"bhadanta mahākāśyapa, daśadikṣvaparimāṇalokadhātuṣu bodhisattve ( bhyo ) ye hastapadaśrotraghrāṇalohitasnāyvasthimajjācakṣuḥ pūrvakāyaśīrṣāṅgapratyaṃgarājyarāṣṭrapradeśabhāryāputraduhitṛdāsadāsyaśvahastiratha-vāhanasuvarṇajātarūpamaṇimuktāśaṅkhasfaṭikaśilāpravāḍavaiḍūryānarghaṇiratnā'hārapānarasavastrayācakāḥ saṃbādhaṃ kurvanti, sarve te'pi yācakā yadbhūyasā'cintyavimokṣavihāribodhisattvā upāyakauśalyenemāṃ ( bodhisattva- )adhyāśayadṛḍhatāṃ deśayanti | tat kasya hetoḥ ? bhadanta mahākāśyapa, bodhisattveṣu kaṭukatapasaivaṃ deśayatsu, akṛtāvakāśe janakāyāya bodhisattvasaṃbādhakaraṇānubhāvo nāsti | akṛtāvakāśe ( janakāyena) hananotthāpanam aśakyam |
"bhadanta kāśyapa, tadyathāpi māna khadyotakena sūryamaṇḍalābhāso'nākramaṇīyaḥ; evameva bhadanta kāśyapa, akṛtāvakāśe ( janakāyena ) bodhisattvākramaṇotthāpanamaśakyam | bhadanta mahākāśyapa, tadyathāpi nāma kuñjaramātaṅgāya nāgarājāya gardabheta prahāradānamakṣamaṇīyam ; evameva bhadanta mahākāśyapa, bodhisattvābhāvena bodhisattvasambādhakaraṇaśakyam | ( yadya ) api kho pana bodhisattvaḥ khalu bodhisattvāya sambādhaṃ kuryāt ( tad- ) bodhisattvasambādhakaraṇaṃ bodhisattvaḥ kṣamate |
"bhadanta mahākāśyapa, ayaṃ hyacintyavimokṣavihāribodhisattvānāmupāyajñānabalapraveśaḥ" |
acintyavimokṣanirdeśasya parivartaḥ paṃcamaḥ |
6 devī
atha maṃjuśrīkumārabhūto licchavi vimalakīrtim evamavocat-"satpuruṣa, bodhisattvena sarvasattvāḥ kathaṃ draṣṭavyāḥ ?"-
abravīt-"maṃjuśrīḥ, tadyathāpi nāma vijñaḥ puruṣa udakacandraṃ prakṣete, evameva bodhisattvena sarvasattvā draṣṭavyāḥ | maṃjuśrīḥ, tadyathāpi nāma māyākāro māyākāranirmitamanuṣyaṃ prekṣate, evameva bodhisattvena sarvasattvā draṣṭavyāḥ | maṃjuśrīḥ, tadyathāpi nāmā'darśamaṇḍale mukhaṃ dṛśyam , evameva bodhisattvena sarvasattvā draṣṭavyāḥ | maṃjuśrīḥ, tadyathāpi nāma mṛgatṛṣṇikājalam bodhisattvena sarvasattvā draṣṭavyāḥ | maṃjuśrī, tadyathāpi nāma pratiśrutkāghoṣanādiḥ||||||||| ākāśamegharāśiḥ|||| fenapiṇḍasya
pūrvāntaḥ||| )budbudodayavyayau|||||||| kadalīsārāpekṣeva||||||||||| vidyuccyutiriva|||||||| paṃcamadhātusadṛśāḥ|||||| saptamā'yatanasadṛśāḥ||||||||| ārupyeṣu rūpadarśanasadṛśā|||dagdhabījād|||'ṅkuraniṣpattiriva||||||||| maṇḍūkasya romā'cchādanaṃ yathā |||||ṃaraṇārthikasya krīḍāratiriva|||srotā'pannasya satkāyadṛṣṭiryathā||||sakṛdāgāmini tṛtīyabhava iva||||||| anāgāmini garbhāvakrāntiḥ||||||||||| arhati rāgadveṣamohāḥ||||kṣāntilābhibodhisattve mātsaryadauḥśīlyavyāpādavihisācittam|||||||| tathāgate vāsanā|||| jātyandhajanena rūpa darśanam||||||| nirodhasamāpatti( lābhina ) ānāpānaḥ||||| akāśe śakuneḥ padam|||||||||| paṇḍakalāṃgularohaṇaḥ|||||||| vandhyāputraprāptiḥ||||||tathāgatanirbhitasya kleśotpattiḥ|||||vibodhe svapnadṛṣṭadarśanam||||||||| asaṅkalpe kleśaḥ||||||| ahetukatvādagnyotpādaḥ parinirvṛtasya pratisandhiriva bodhisattvena sarvasattvāḥ pratyavekṣyāḥ | maṃjuśrīḥ, evam paramārthata eva nairārmyaprabodhena sarvasattvāḥ pratyavekṣyāḥ" |
abravīt-"kulaputra, yadi bodhisattvena sarvasattvā evam pratyavekṣyāḥ, kathamatha sarvasattveṣu mahāmaitryupapatsyate ?"-
āha-"maṃjuśrīḥ, yadā bodhisattvastathā hi pratyavekṣate-'evaṃ dharma parijñāya, ebhyaḥ sattvebhyo darśayāmi'- ti tataḥ sarvasattveṣu samyakśaraṇamaitryupapadyate-
"anupādānakāraṇādupaśāntamaitrī, kleśābhāvenātāpamaitrī, tryadhvasamatākāraṇādyadyadupamatā maitrī, paryutthānābhāva kāraṇādavirodhamaitrī, ādhyātmikabāhyāsambhedakāraṇādadvayamaitrī, suniṣṭhākāraṇādakṣobhyamaitrī, abhedyābhiprāyavajrakāraṇāddṛḍhamaitrī, svabhāvaviśuddhikāraṇād viśuddhimaitrī, āśayasamatākāraṇāt samatāmaitrī, arihananakāraṇādarhanmaitrī, anācchedyasattvaparipācanakāraṇād bodhisattvamaitrī, bhūyo'pi tathatā'dhigamakāraṇāt tathāgatamaitrī, sattvāpasvāpanasuprabodhanakāraṇād buddhamaitrī, svayamabhisaṃbodhikāraṇāt svayaṃbhūmaitrī, tulyarasakāraṇād bodhimaitrī, anunayapratighaprahāṇakāraṇādanāropamaitrī, mahāyānaparyavabhāsakaraṇato mahākaruṇāmaitrī, śūnyatānairātmyapratyavekṣaṇakāraṇādaparikhedamaitrī, ācāryamuṣṭyabhāvakāraṇādadharmadānamaitrī, duḥśīlasattvāpekṣākāraṇāt śīla-maitrī, svapararakṣākāraṇāt kṣāntimaitrī, sarvasattvabhāravahanakāraṇād vīryamaitrī, anāsvādakāraṇād dhyānamaitrī, kālenāsādhanakāraṇāt prajñāmaitrī, samantadvāradarśanakāraṇādupāyamaitrī, abhiprāyapariśuddhikāraṇādakuhanamaitrī, paścāttāpakaraṇato niścalamaitrī, anaṅgaṇakāraṇādadhyāśayamaitrī, akṛtrimakāraṇādamāyāvimaitrī, buddhasukhapratiṣṭhāpanakāraṇāt sukhamaitrī | maṃjuśrīḥ, sā hi bodhisattvasya maitrī |"
abravīt-"tasya mahākaruṇā kim ?" āha-"yadyat kuśalamūlaṃ syāt kuśalamūlaṃ syāt , ( tat ) sarvasattvebhya utsṛjati" | abravīt-"tasya mahāmuditā kim ?" | āha-"yaḥ (sa) dānāt prītimanobhūto'vipratisāraḥ" | abravīt-"tasyopekṣā kim ?" āha- "yaḥ (sa) ubhayārthotpādaḥ" |-
abravīt-"saṃsārabhayabhītena ki pratisartavyam ?" āha- "saṃsārabhayabhītena maṃjuśrīrbodhisattvena buddhamāhātmyaṃ pratisartavyam" |
āha- "buddhamahātmye sthātukāmena kutra sthātavyam ?" āha- "buddhamahātmye sthātukāmena sarvasattvasamatāyāṃ sthātavyam |" āha-"sarvasattvasamatāyāṃ sthātukāmena kutra sthātavyam" āha- "sarvasattvasamatāyāṃ sthātukāmena sarvasattvapramokṣāya sthātavyam" |
abravīt-"sarvasattvapramokṣāya kartukāmena kathaṃ karaṇīyam ?" āha- "sarvasattvapramokṣāya kartukāmena kleśapramokṣaḥ karaṇīyaḥ" | abravīt- "kleśaprahātukāmena kathaṃ prayoktavyam ?" āha- "kleśaprahātukāmena yoniśaḥ prayoktavyam" | abravīt- "kathaṃ prayujyamāno yoniśaḥ prayujyate ?" āha- "anutpādānirodhayoḥ prayogo hi yoniśaḥ prayogo'sti" | abravīt- "anudayaḥ kim, kim anirodhaḥ ?" āha- "akuśalānudayaśca kuśalānirodhaḥ" | abravīt-"kuśalākuśalamūlaṃ kim ?" āha-"satkāya -(dṛṣṭi ) rmūlam" | abravīt-"satkāya - ( dṛṣṭi) mūlaṃ kim ?" āha- "satkāya - ( dṛṣṭi ) mūlaṃ rāgaḥ" | abravīt- "ki rāgamūlam ?" -āha- "rāgasya mūlaṃ hyabhūtaparikalpaḥ" |
abravīt-"abhūtaparikalpasya kiṃ mūlam ?" āha-" abhūtaparikalpasya hi ) viparyastā saṃjñā mūlam" | āha-"viparyastāyāḥ saṃjñāyāḥ ki mūlam ??" -( āha- "viparyastāyāḥsaṃjñāyā) apratiṣṭhānaṃ mūlam" | āha-"apratiṣṭhāyāḥ kiṃ mūlam ?" āha-"yanmaṃjuśrīrapratiṣṭhānaṃ, na tasya kiṃcinmūlam | iti hyapratiṣṭhānamūlapratiṣṭhitāḥ sarvadharmāḥ" |
atha tasmin gṛhe kasyacitsthānasya devī, teṣāṃ bodhisattvānām mahāsattvānāmimāṃ dharmadeśanāṃ śrutvā, hṛṣṭodagrā cāttamanāḥ, audārikamātmabhāvamabhisaṃdṛśya, divyapuṣpaistān bodhisattvān mahāsattvāṃśca mahāśrāvakānabhikirati sma | yāni ca bodhisattvānāṃ kāye'bhyavakīrṇāni puṣpāni, tāni bhūmau prapatanti sma | yāni mahāśrāvakānāṃ kāya āpannāni puṣpāni, tāni tatraiva prasaktāni bhūmau na prapatanti sma | tataste mahāśrāvakā ṛddhividhiprātihāryeṇa puṣpānyādhunanti sma, api kho pana tāni na prapatanti sma |
atha sā devayāyuṣmantaṃ śāriputrametadavocat-"bhadanta śāriputra, imāni puṣpānyādhūya kiṃ kariṣyasi ?" āha-"devi, imāni puṣpāni na yujyante; tasmādimāni puṣpāni riṃcāmi" | devyabravīt - " bhadanta śāriputra, evammā vādīḥ | tat kasya hetoḥ ? yujyanta imāni puṣpāni | tat kasya hetoḥ ? yatastāni puṣpāni nirvikalpāni | nirvikalpeṣu śāriputraḥ sthavira eva kalpayati ca vikalpayati | bhadanta śāriputra, yat svākhyāte dharmavinaye pravrajitāḥ kalpayanti ca vikalpayanti, tadhi na yujyate |
sthavīre kalpayati ca vikalpayati, yannirvikalpaṃ tadhi yujyate |
"paśya, bhadanta śāriputra-tathā hi kalpavikalpaprahāṇakāraṇād bodhisattvānāṃ mahāsattvānāṃ kāye puṣpāni na sajjanti | tadyathāpi nāma bhayajātīyamanuṣye'manuṣyairavatāro labhyate, evameva saṃsārabhayabhīteṣu rūpaśabda gandharasaspraṣṭavyebhyo'vatāraḥ pratilabhyaḥ | ye sarvasaṃskārakleśabhayāpagatāḥ, tebhyo rūpaśabdagandharasaspraṣṭavyāni ki kariṣyanti ? yeṣu vāsanā'prahīṇā, teṣu puṣpa (anya ) pi sajjanti; yeṣāṃ tu vāsanā prahīṇā, teṣāṃ kāye puṣpa( ani ) na sajjanti | tasmāt sarvavāsanāvighātakānāṃ kāye puṣpānya saktāni" |
tata āyuṣmāṃśāriputrastāṃ devīmetadavocat-"devi, tvamimaṃ gehaṃ praviśya kiyacciracaritam ?" devyāha-"sthaviro vimokṣaṃ praviṣṭo yāvat, ( tac-)ciram" | abravīt- "devi, tvamasmin gehe sthitvā, aciraṃ dṛṣṭā" | āha-"sthaviro vimokṣaṃ praviṣṭaḥ kiyacciram ?"-atha sthavirastūṣṇībhūto'bhūt | āha-"mahāprajñāvatāmagryaḥ sthaviraḥ kasmānmaunī cedānīṃ sahasā praśnanna pariharasi ?" abravīt- "devi, vimokṣa'nabhilāpyaśca sa yathā vaktavyaḥ, ( tan ) na jānāmi" | āha- "yāni svavireṇākṣarāṇyuktāni, sarvāṇi tāni vimokṣalakṣaṇāni | tat kasya hetoḥ ? yo vimokṣaḥ, sa hyanantaragataśca na bahirdhā nobhayaścānupalabdhaḥ | evameva tānyakṣarāṇyanantaragatāni na ca bahirdhā nobhayāni cānupalabdhāni | tasmāt, bhadanta śāriputra, akṣarāpakarṣaṇena vimokṣammāprativedayasva | tat kasya hetoḥ ? yataḥ sarvadharmasama( tā )''ryavimokṣaḥ" | abravīt - "devi, rāgadveṣamohāpagateṣu vimokṣa nanu nāsti ?" devyāha- " 'rāgadveṣamohāpagateṣu vimokṣa' iti sa hyabhimānikebhya upadeśaḥ | ye'nabhimānikāḥ, tebhyo hi rāgadveṣamohasvabhāvatā vimokṣaḥ" |
athā'yuṣmāṃśāriputrastāṃ devimetadavocat-"sādhu, devi; ki prāpya, ki sākṣātkṛtya tvamevaṃpratibhānavatī ?" | āha- "bhadanta śāriputra, mayā na kiñcit prāptaṃ vā sākṣātkṛtaṃ vā | ato me pratibhāna īdṛśaḥ| yeṣāmevam 'asmābhi prāptañca sākṣātkṛtam' iti, te hi svākhyātadharmavinaye ''timānikā' ucyante" |
abravīt-"devi, tvaṃ ki śrāvakayānīyā pratyekabuddhayānīyā vā mahāyānīyā vā ?" āha- "śrāvakayānaṃ darśayatī, ahaṃ śrāvakayāninī | dvādaśa(aṃga) pratītyasamutpādeadvāreṇāvatāraṇen-āhaṃ pratyekabuddhayāninī | anutsṛṣṭāyāmmahākaruṇāyām ahammahāyānīyā |
"bhadanta śāriputra, api tu khalu punaryathā campakavane praviṣṭe, eraṇḍagandho na ghrāyate, campakavane praviṣṭe'pi kho pana campakagandho ghrāyate; evameva, bhadanta śāriputra, asmin buddhadharmaguṇagandhopete gehe vihāriṇā śrāvakapratyekabuddhagandho na ghrāyate |
"bhadanta śāriputra, ye śakrabrahmalokapāladevanāgayakṣagandharvāsuagaruḍakiṃnaramahoragā asmin gehe niviṣṭāḥ, tepayasya satpuruṣasya dharma śrutvā, buddhadharmaguṇagandhena bodhicittamutpādya prakrāntāḥ |
"bhadanta śāriputra, asmin gehe dvādaśa varṣāṇi mahāmaitrīmahākaruṇā samarpitāṃ cācintyabuddhadharmasamprapuktāṃ ( kathāṃ ) sthāpayitvā, śrāvakapratyekabuddhasahagatāṃ kathāṃ purā nāśrauṣam | bhadanta śāriputra, asmin gṛhe'ṣṭavidhā āścaryadbhutaprāptā dharmāḥ satatasamitamābhāsaṃ gacchanti |
katame'ṣṭau ?
"asmin gṛhe satatasamitaṃ suvarṇavarṇaprabhā | ato rātrīdivanna prajñāyate | asmin gṛhe candrasūryau na ca dṛśyete | ayaṃ prathama āścaryādbhuto dharmaḥ |
"punaraparaṃ, bhadanta śāriputra, ye praviśanti idaṃ gṛhaṃ, teṣāṃ samanantarapraviṣṭānāṃ sarvakleśā na bādhante | ayaṃ dvitīya āścaryādbhūto dharmaḥ |
"punaraparaṃ, bhadanta śāriputra, asmin gṛhe sadā śakrabrahmalokapālāśca sarvabuddhakṣetrāgatā bodhisattvā avirahitāḥ | ayaṃ tṛtīya āścaryādbhūto dharmaḥ |
"punaraparaṃ, bhadanta śāriputra, asmin gṛhe satatasamitaṃ dharmāvadhoṣaṇañca ṣaṭpāramitāpratisaṃyuktā kathā cāvaivartikadharmacakrakathā 'virahitāḥ | ayaṃ caturtha āścaryādbhuto dharmaḥ |
"punaraparaṃ, bhadanta śāriputra, asmin gṛhe sadā divyamānuṣyadundubhisaṅgītavādyaṃ krīyate; tebhyo dundubhibhyo buddhadharma( sya ) āprameyabidhighoṣaḥ sarvakāleṣūtpadyate | āyaṃ pañcama āścaryādbhūto dharmaḥ |
"punaraparaṃ, bhadanta śāriputra, asmin gṛhe sarvaratnasampūrṇāścaturakṣayamahānidhayo vidyante | tadanubhāvena sarvairdaridraiśca vyasanibhiḥ prapannam, ( mahānidhi-) kuṇḍamapi tvakṣayam | ayaṃ ṣaṣṭha āścaryādbhuto dharmaḥ |
"punaraparaṃ, bhadanta śāriputra, asmin gṛhe tathāgatāḥ śākyamuniścāmitābhaścākṣobhyaśca ratnaśrīśca ratnārciśca ratnacandraśca ratnavyūhaśca duṣpahaśca sarvārthasiddhaśca mahāratnaśca sihaprasiddhiśa sihasvaraścā'dayo daśadikṣvaparimāṇatathāgatā asya satpuruṣasya sahacittamātreṇa samāgacchanti cāgatāstathāgataguhyannāma dharmamukhapraveśaṃ nidarśya pratigacchanti | ayaṃ saptama āścaryādbhūto dharmaḥ |
"punaraparaṃ, bhadanta śāriputra, asmin gṛhe sarvadevaveśmavyūhāścasarvabuddhakṣetraguṇālaṅkārā ābhāsaṃ gacchanti | ayamaṣṭama āścaryādbhūto dharmaḥ |
" bhadanta śāriputra, asmin gṛhe teṣvaṣṭāsvāścaryādbhuteṣu dharmeṣvābhāsaṃ gacchatsu cedṛśācintyadharme dṛśyamāne, kaḥ śrāvakadharmamicchet ?"
abravīt-"devi, yadi te strībhāvāt syādvikāraḥ, kimaparādhaḥ ?" āha-"yāvad dvādaśa varṣāṇi strībhāvamme mṛgyamāṇā, ( so )- 'dyāpi (mayā) nopalabhyate | bhadanta śāriputra, tasyai māyākāreṇa nirmitāyai striyai evaṃ 'yadi te strībhāvāt syādvikāraḥ, kimaparādha ?' ityukte, tat ki kathayeta ?" abravīt-"tatra kicitsaṃpariniṣpannannāsti" | āha-"bhadanta śāriputra, evameva sarvadharmeṣvapariniṣpanneṣu ca māyānirmāṇasvabhāveṣu, tvaṃ 'yadi strībhāvāt syādvikāraḥ, kimaparādha ?' iti ( pṛcchan )-tat ki manyase ?"
atha sā devyetādṛśādhiṣṭhānādhiṣṭhitā'bhūt, yathā śāriputraḥ sthaviro yādṛśa sā devī tādṛśā dṛśyate sma; sā devyapi yādṛśaḥ śāriputraḥ, sthavirastādṛśo dṛśyate sma |
tataḥ sā śāriputrasya rūpamāpannā devī taṃ devīrūpāpannaṃ śāriputramevam-"bhadanta śāriputra, yadi strībhāvāt syādvikāraḥ, kimaparādha ?" iti pṛcchati sma | devīrūpāpannaḥ śāriputra etadavocat-"mama puruṣarūpasyāntarhitasya, strīkāyāpanno yo vikārastanna jānāmi" |
āha-"yadi sthaviraḥ strīrūpāt prativikārasya samarthaḥ syāt , sarvāḥ striyaḥ strībhāvāt parivarteran | yathā sthaviraḥ strī-( rūpe ) dṛśyate, tathā sarvāḥ striyo'pi strīrūpeṣu dṛśyamānāḥ stryabhāvāt strīrūpeṣu dṛśyante | tato bhagavatā 'sarve dharmāḥ strīpuruṣābhāvā' iti saṃghāya bhāṣītam" |
atha sā devī tadadhiṣṭhānamutsṛjati sma, āyuṣmāṃśca śāriputraḥ punaḥ svarūpopasaṃhito'bhūt | atha sā devī śāriputrametadavocat-"bhadanta śāriputra, kva te strīputtalī ?" abravīt-"( sā ) mayā na ca kṛtā na cāpi vikṛtā | āha-"evameva sarvadharmā apyakṛtāścāvikṛtāḥ | yadakṛtaṃcāvikṛtaṃca-tadhi buddhavacam" |
abravīt-"devī, itaścyutvā kutropapatsyase ?" āha-"yatra tathāgatanirmāṇānyutpadyante, tatrāhamapyupapatsye" | abravīt-"tathāgatanirmāṇeṣu na bhavataścyutpattī" | āha-"sarve dharmāśca tathaiva cyutyupattyapagatāḥ" |
abravīt-"devi, keva cireṇa tvaṃ bodhimabhisaṃbhotsyase ?" āha- "yadā, sthavira, pṛthagjanadharmasaṃpanno bhaviṣyasi, tadā'pi bodhimabhisambuddhāmi" | abravīt-"devi, ( yad-) ahaṃ pṛthagjanadharmasaṃpanno bhaveyam, tadasthānam" | āha-"bhadanta śāriputra, evameva( yad- ) ahamapi bodhimabhisaṃbudhyāmi, tadasthānam | tat kasya hetoḥ ? bodhirasthāne pratiṣṭhitā; ato'sthāne na kaścidabhisaṃbuddhati" |
śāriputraḥ sthaviro'vocat-"tathāgatenā'khyātam-'gaṃgānadīvālukāsamāstathāgatā abhisaṃbuddhāḥ, abhisaṃbudhyantyabhisaṃbhotsyanta' iti" | devyāha- "bhadanta śāriputra, 'atītānāgatapratyutpannā buddhā' iti tadhyakṣaragaṇanāsaṃketādhivacanam | atītānāgatapratyutpanneṣu buddheṣvabhūteṣu, bodhistryadhvasamatikrāntā | sthaviraḥ kim arhattvalābhī?" abravīt- "aprāptihetorlābhī" | āha- "evamevābhisaṃbodhyabhāvahetorabhisaṃbodhiḥ" |
tato licchavirvimalakīrtirāyuṣmantaṃ śāriputraṃ sthavirametadavocat-"bhadanta śāriputra, iyaṃ devī buddhānāṃ dvinavatikoṭinayutāni paryupāsya, abhijñājñānavikrīḍitā praṇidhānasaṃbhūtā kṣāntilābhinī, avaivartika- saṃprasthitā sattvaparipācanārthāya praṇidhānavaśena yatheṣṭaṃ tathā'vasthitā" |

« Kinh này có tổng cộng 2 quyển »       » Xem quyển tiếp theo »

Tải về dạng file RTF

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




Ba điểm tinh yếu trên đường tu tập


An Sĩ toàn thư - Khuyên người niệm Phật cầu sinh Tịnh độ


Gọi nắng xuân về


Chắp tay lạy người

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 18.118.200.197 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập