Nhẫn nhục có nhiều sức mạnh vì chẳng mang lòng hung dữ, lại thêm được an lành, khỏe mạnh.Kinh Bốn mươi hai chương
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương

Trang chủ »» Kinh Bắc truyền »» Bản Việt dịch Phật Thuyết Thánh Phật Mẫu Tiểu Tự Bát Nhã Ba La Mật Đa Kinh [佛說聖佛母小字般若波羅蜜多經] »»

Kinh điển Bắc truyền »» Bản Việt dịch Phật Thuyết Thánh Phật Mẫu Tiểu Tự Bát Nhã Ba La Mật Đa Kinh [佛說聖佛母小字般若波羅蜜多經]


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Việt dịch (2) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.11 MB) » Vĩnh Lạc (PDF, 0.14 MB)

Chọn dữ liệu để xem đối chiếu song song:

Svalpākṣarā prajñāpāramitā



Đại Tạng Kinh Việt Nam
Font chữ:

svalpākṣarā prajñāpāramitā|
namaḥ sarvabuddhabodhisattvebhyaḥ||
evaṃ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśasāhasrapañcaśatairbodhisattvakoṭiniyutaśatasahasraiḥ sārdhaṃ viharati sma, lokapālādidevakoṭiniyutasahasraiḥ parivṛtaḥ puraskṛtaḥ śrīsiṃhāsane viharati sma||
atha khalu bodhisattvo mahāsattvo āryāvalokiteśvaro utthāya āsanādekamaṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya prahasitavadano bhūtvā bhagavantametadavocat-deśayatu bhagavān prajñāpāramitāṃ svalpākṣarāṃ mahāpuṇyām, yasyāḥ śravaṇamātreṇa sarvasattvāḥ sarvakarmāvaraṇāni kṣapayiṣyanti, niyataṃ ca bodhiparāyaṇā bhaviṣyanti| ye ca sattvā mantrasādhane udyuktāsteṣāṃ cāvighnena mantrāḥ sidhyanti||
atha khalu bhagavān āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākaruṇikāya sādhukāramadāt-sādhu sādhu kulaputra, yastvaṃ sarvasattvānāmarthāya hitāya sukhāya pradhānāya ca dīrgharātraṃ niyuktaḥ| tena hi tvaṃ kulaputra śṛṇu, sādhu ca suṣṭhu ca manasi kuru| bhāṣiṣye'haṃ te prajñāpāramitāṃ svalpākṣarāṃ mahāpuṇyām, yasyāḥ śravaṇamātreṇa sarvasattvāḥ sarvakarmāvaraṇāni kṣapayiṣyanti, niyataṃ ca bodhiparāyaṇā bhaviṣyanti| ye ca sattvā mantrasādhane udyuktāsteṣāṃ cāvighnenaḥ mantrāḥ sidhyanti||
atha khalu āryāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat-tena hi sugata bhāṣatu sarvasattvānāmarthāya hitāya sukhāya ca||
atha khalu bhagavāṃstasyāṃ velāyāṃ sarvaduḥkhapramocano nāma samādhiṃ samāpadyate sma, yasya ca samādhiṃ samāpannasya bhagavata ūrṇākośavivarāllavādanekāni raśmikoṭiniyutaśatasahasrāṇi niścaranti sma| taiśca raśmibhiḥ sarvabuddhakṣetrāṇi parisphuṭānyabhūvan| ye ca sattvāstayā prabhayā spṛṣṭāḥ, te sarve niyatā abhūvannanuttarāya samyaksaṃbodhau| yāvannārakāḥ sattvāḥ * * * sarve ca buddhakṣetrāṇi ṣaḍvikāraṃ praviceluḥ| divyāni ca candanacūrṇavarṣāṇi tathāgatapādamūlaṃ vavarṣuḥ||
atha khalu bhagavāṃstasyāṃ velāyāṃ prajñāpāramitāṃ bhāṣate sma| tadyathā-bodhisattvena mahāsattvena samacittena bhavitavyam| sarvasattveṣu maitracittena bhavitavyam| kṛtajñena bhavitavyam| kṛtavedinā ca bhavitavyam| sarvapāpaviratacittena bhavitavyam| idaṃ ca prajñāpāramitāhṛdayamāgrahītavyam-namo ratnatrayāya| namaḥ śākyamunaye tathāgatāya arhate samyaksaṃbuddhāya| tadyathā-oṃ mune mune mahāmunaye svāhā|| asyāḥ prajñāpāramitāyā lābhāt mayā anuttarā samyaksaṃbodhiranuprāptā| sarvabuddhāśca ato niryātāḥ|| mayā api iyameva prajñāpāramitā śrutā mahāśākyamunestathāgatasya sākṣāt| tena hi tvaṃ sarvabodhisattvānāmagrato buddhatve ca vyākṛtaḥ-bhaviṣyasi tvaṃ māṇava anāgate'dhvani sa(mantaraśmisamu)dgataḥ śrīkūṭarājā nāma tathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| [badiyamapi ?] ye idaṃ nāmadheyaṃ śroṣyanti dhārayiṣyanti vācayiṣyanti likhayayiṣyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti, pustakalikhitamapi kṛtvā gṛhe dhārayiṣyanti pūjayiṣyanti, te sarve alpopāyena alpaśravaṇena ca tathāgatā bhaviṣyanti| tadyathā-oṃ jeya jeya padmābhe avame avame sarasaraṇi dhiridhiri devatā anupālani yuddhottāriṇi paracakranivāriṇi pūraya pūraya bhagavati sarva āśā mama ca sarvasattvānāṃ ca| sarvakarmāvaraṇāni viśodhaya, buddhādhiṣṭhite svāhā|| iyaṃ sā kulaputra paramārthaprajñāpāramitā sarvabuddhānāṃ jananī bodhisattvamātā (bodhidātrī) pāpahārakā| sarvabuddhairapi na śaknoti asyānuśaṃsā vaktuṃ yāvatkalpakoṭiśatairapi| anayā paṭhitamātreṇa sarvaparṣanmaṇḍalābhiṣiktā bhavanti, sarve ca mantrāḥ abhimukhā bhavanti||
atha āryāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat- kena kāraṇena bhagavan iyaṃ svalpākṣarā prajñāpāramitā ? bhagavānāha-alpopāyatvāt| ye'pi sattvā mandāsvādāḥ, te'pi imāṃ prajñāpāramitāṃ svalpākṣarāṃ dhārayiṣyanti vācayiṣyanti likhiṣyanti likhayiṣyanti, te sarve alpopāyena bodhiparāyaṇā bhaviṣyanti| anena kāraṇena kulaputra iyaṃ saṃkṣiptā svalpākṣarā prajñāpāramitā||
evamukte āryāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat- āścaryaṃ bhagavan, paramāścaryaṃ sugata, yāvadeva bhagavān sarvasattvahitāya ayaṃ dharmaparyāyo bhāṣito mandapudgalānāmeva arthāya hitāya sukhāya ceti||
idamavocadbhagavān| āttamanā āryāvalokiteśvaro bodhisattvo mahāsattvaḥ, te ca bhikṣavaste ca bodhisattvāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti||
svalpākṣarā prajñāpāramitā samāptā||
Technical Details
Text Version:
Romanized
Input Personnel:
DSBC Staff
Input Date:
2004
Proof Reader:
Miroj Shakya
Supplier:
Nagarjuna Institute of Exact Methods
Sponsor:
University of the West

« Kinh này có tổng cộng 1 quyển »

Tải về dạng file RTF

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




Các bài tiểu luận về Phật giáo của Trần Trọng Kim


Kinh nghiệm tu tập trong đời thường


Chuyển họa thành phúc


Bức Thành Biên Giới

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 18.118.193.232 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập