Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Nên biết rằng tâm nóng giận còn hơn cả lửa dữ, phải thường phòng hộ không để cho nhập vào. Giặc cướp công đức không gì hơn tâm nóng giận.Kinh Lời dạy cuối cùng
Khó thay được làm người, khó thay được sống còn. Khó thay nghe diệu pháp, khó thay Phật ra đời!Kinh Pháp Cú (Kệ số 182)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)

Trang chủ »» Kinh Bắc truyền »» Bản Việt dịch Phật Thuyết Đế Thích Bát Nhã Ba La Mật Đa Tâm Kinh [佛說帝釋般若波羅蜜多心經] »»

Kinh điển Bắc truyền »» Bản Việt dịch Phật Thuyết Đế Thích Bát Nhã Ba La Mật Đa Tâm Kinh [佛說帝釋般若波羅蜜多心經]


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Việt dịch (2) » Việt dịch (3) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.2 MB) » Vĩnh Lạc (PDF, 0.18 MB)

Chọn dữ liệu để xem đối chiếu song song:

Kauśikaprajñāpāramitāsūtram



Đại Tạng Kinh Việt Nam
Font chữ:

kauśikaprajñāpāramitāsūtram|
namo sarvabuddhabodhisattvebhyaḥ||
evaṃ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamanekaiśca bodhisattvaśatasahasraiḥ sarvaiḥ kumārabhūtaiḥ| tatra khalu bhagavān śakraṃ devānāmindramāmantrayate sma||
ayaṃ kauśika prajñāpāramitāyāḥ arthaḥ-prajñāpāramitā na dvayena draṣṭavyā na advayena| na nimittato na animittataḥ| na āyūhato na nirāyūhataḥ| notkṣepato na prakṣepataḥ| na saṃkleśato na asaṃkleśataḥ| na vyavadānato na avyavadānataḥ| notsargato na anutsargataḥ| na sthānato na asthānataḥ| na yogato na ayogataḥ| na saṃbandhato na asaṃbandhataḥ| na pratyayato na apratyayataḥ| na dharmato na adharmataḥ| na tathata(yā) na atathata(yā) na bhūtakoṭyā na abhūtakoṭyā (vedi)tavyā||
evamevāyaṃ sa kauśika prajñāpāramitāyāḥ arthaḥ| tadyathā sarvadharmasamatvāt prajñāpāramitā samā| sarvadharmaviviktatvāt prajñāpāramitā viviktā| sarvadharmācalatvāt prajñāpāramitā acalā| sarvadharmāmanyatvāt prajñāpāramitā amanyatā| sarvadharmābhīrutvāt prajñāpāramitā abhīru| sarvadharmācchambhitatayā prajñāpāramitā acchambhī | sarvadharmaikarasatvāt prajñāpāramitā ekarasā| sarvadharmānutpādatvāt prajñāpāramitā anutpādā| sarvadharmānirodhatvāt prajñāpāramitā anirodhā| gaganakalpatvāt sarvadharmāṇāṃ prajñāpāramitā gaganakalpā| rūpāparyantatvāt prajñāpāramitā aparyantā| evaṃ vedanāsaṃjñāsaṃskāravijñānāparyantatvāt prajñāpāramitā aparyantā| pṛthivīdhātvaparyantatvāt prajñāpāramitā aparyantā| evamabdhātu-tejodhātu-vāyudhātu-ākāśadhātu-vijñānadhātvaparyantatvāt prajñāpāramitā aparyantā| sumervaparyantatvāt prajñāpāramitā aparyantā| samudrāparyantatvāt prajñāpāramitā aparyantā| vajrasamatvāt prajñāpāramitā samā| sarvadharmābhedatvāt prajñāpāramitā abhedā| sarvadharma(svabhāvā)nupalabdhitvāt prajñāpāramitā anupalabdhiḥ| sarvadharmavibhāva(nā)-samatvāt prajñāpāramitā(a)vibhāva(nā)-samā| sarvadharmaniśceṣṭatvāt prajñāpāramitā niśceṣṭā| sarvadharmācintyatvāt prajñāpāramitā acintyeti||
evaṃ dānapāramitā-śīlapāramitā-kṣāntipāramitā-vīryapāramitā-
dhyānapāramitā-prajñāpāramitātrimaṇḍalapariśuddhyaparyantatvāt prajñāpāramitā aparyantā iti||
prajñāpāramitā ucyate yaduta aṣṭādaśaśūnyatā| tadyathā- ādhyātmaśūnyatā bahirdhāśūnyatā ādhyātmābahirdhāśūnyatā śūnyatāśūnyatā mahāśūnyatā paramā(rtha)śūnyatā saṃskṛtaśūnyatā asaṃskṛtaśūnyatā atyantaśūnyatā anādyagraśūnyatā (ana)pakāraśūnyatā prakṛtiśūnyatā svalakṣaṇaśūnyatā sarvadharmaśūnyatā anupalambhaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā abhāvasvabhāvaśūnyatā iti| ayamucyate saṃkṣiptena prajñāpāramiteti||
tārakā timiraṃ dīpo māyāvaśyāya buddhudam|
supinaṃ vidyudabhraṃ ca evaṃ draṣṭavya saṃskṛtamiti||
anirodhamanutpādamanucchedamaśāśvatam|
anekārthamanānārthamanāgamamanirgamam||
yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam|
deśayāmāsa saṃbuddhastaṃ vande vadatāṃ varam||
namo daśasu dikṣu sarveṣāmatītānāgatapratyutpannānāṃ trayāṇāṃ ratnānām| namo bhagavatyai prajñāpāramitāyai sarvatathāgatasunibhāyai sarvatathāgatānujñātavijñātāyai| (oṃ) prajñe mahāprajñe prajñāvabhāse prajñālokakāri ajñānavidhamane siddhe susiddhe siddhyamane (bha)gavate sarvāṅgasundari (bha)ktivatsale prasārahaste samāśvāsakare sidhya sidhya, budhya budhya, kampa kampa, cala cala, rāva rāva, āgaccha bhagavate mā vilamba svāhā||
namo dharmodgatasya bodhisattvasya mahāsattvasya mahākāruṇakasya||
namo prajñāpāramitāyai| tadyathā-munidharme saṃgrahadharme anugrahadharme vimokṣadharme sattvānugrahadharme vaiśramaṇadharme samantanuparivartanadharme guṇigrahasaṃgrahadharme sarvatrānugatadharme sarvakālaparipūrṇadharme svāhā||
namo prajñāpāramitāyai| tadyathā-akhane nikhane mukhana nekhane (avaravandane) paṭane paṭane paṭare svāhā||
namo prajñāpāramitāyai| tadyathā-gaṅgā gaṅgā na tīrāvabhāsa gaṅgā svāhā||
namo prajñāpāramitāyai| tadyathā śrīye śrīye muni śrīye śrīyase svāhā||
namo prajñāpāramitāyai| tadyathā-oṃ vajrabale svāhā||
namo prajñāpāramitāyai| tadyathā-oṃ hrī śrī dhī śruti smṛti mati gati vijaye svāhā||
namo prajñāpāramitāyai| tadyathā-bambari bambari mahābambari būru būru mahābūru svāhā||
namaḥ prajñāpāramitāyai| tadyathā-hūte hūte hūvitāśane sarva-karmāvaraṇane svāhā||
namaḥ prajñāpāramitāyai| tadyathā-oṃ orolik svāhā||
namo prajñāpāramitāyai| tadyathā-oṃ sarvavit svāhā||
namaḥ prajñāpāramitāyai| tadyathā-gate gate pāragate pārasaṃgate bodhi svāhā||
idamavocadbhagavān| āttamanā āyuṣmān sāriputraḥ śakro devānāmindraste ca bodhisattvā mahāsattvāḥ sā ca sarvāvatī parṣad sadevagandharvamānuṣāsuraśca loko bhagavato bhāṣitamabhyanandan||
kauśikanāma prajñāpāramitā samāptā||
Technical Details
Text Version:
Romanized
Input Personnel:
DSBC Staff
Input Date:
2005
Proof Reader:
Miroj Shakya
Supplier:
Nagarjuna Institute of Exact Methods
Sponsor:
University of the West

« Kinh này có tổng cộng 1 quyển »

Tải về dạng file RTF

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




Vua Là Phật, Phật Là Vua


Vào thiền


Kinh Đại Bát Niết bàn Tập 1


Tôi đọc Đại Tạng Kinh

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 18.116.37.62 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập