Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186)
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương

Trang chủ »» Kinh Bắc truyền »» Bản Việt dịch Bồ Tát Giới Yết Ma Văn [菩薩戒羯磨文] »»

Kinh điển Bắc truyền »» Bản Việt dịch Bồ Tát Giới Yết Ma Văn [菩薩戒羯磨文]


» Tải tất cả bản dịch (file RTF) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.2 MB) » Vĩnh Lạc (PDF, 0.25 MB)


Bodhisattva prātimokṣa sūtram



Đại Tạng Kinh Việt Nam
Font chữ:

Bodhisattva-prātimokṣa-sūtram
om namaḥ sarvvabuddhabodhisattvebhyaḥ| ye ca te bodhisattvānāṃ trayaḥ śīlaskandhā uktāḥ| saṃvara śīlaṃ kuśaladharmmasaṃgrāhakaśīlaṃ sattvārthakriyāśīlaṃ ca teṣu śikṣitukāmena gṛhiṇā vā pravrajitena vā'nuttarāyāṃ samyaksaṃbodhau kṛtapraṇidhānena sahadhārmmikasya bodhisattvasya mahāpuṇyanidhānasya vāg vijñaptyartha grahaṇāvabodhasamarthasya pādayornnipatyādhyeṣaṇā kāryā| tavāhaṃ kulaputrāyuṣman bhadanteti vā'ntikāt bodhisattvaśīlasaṃvarasamādānamākāṅkṣābhyādātum| tadarhasyanuparodhena muhūrttamadanukampayā dātuṃ śrotuñceti|| trirevamadhyeṣya ekāṃsamuttarāṅgaṃ kṛtvādaśasu dikṣvatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ mahābhūmipraviṣṭānāṃ ca bodhisattvānāṃ sāmīcīṃ kṛttvā teṣāṃ guṇānāmukhīkṛtya ghanarasaṃ cetaḥprasādaṃ saṃjanayya nīcairjānumaṇḍalenotkuṭukena vā sthitvā tathāgatapratimāṃ purataḥ saṃsthāpya saṃpūjya puraskṛtyaivaṃ syādvacanīyaḥ|
anuprayaccha me kulaputrāyuṣmān bhadanteti vā bodhisattvaśīlasaṃvarasamādānamiti|
tat ekāgrāṃ smṛtimupasthāpya citta prasādamevānuvṛṃhayata| na cirasyedānī me'kṣayasyāprameyasya niruttarasya mahāpuṇyanidhānasya prāptirbhaviṣyatīti| evamevārthamanuvicintayatā tūṣṇīṃ bhavitavyam| tena punarvvijñena bodhisattvena sa tathā pratipanno bodhisattvo'vikṣiptena cetasā sthitena vā niṣaṇṇena vā evaṃ syādvacanīyaḥ| śṛṇu tvamevannāman kulaputrāyuṣman bhadanteti vā bodhisattvo'si bodhau ca kṛtapraṇidhānaḥ| tena omiti pratijñātavyaṃ| sa punaruttari evaṃsyādvacanīyaḥ| pratīcchasi tvamevannāman kulaputrāyuṣmān bhadanteti vā bodhisattvo'si bodhau kṛtapraṇidhāno mamāntikāt sarvvāṇi bodhisattvaśikṣāpadāni sarvvañca bodhisattvaśīlaṃ saṃvaraśīlaṃ kuśaladharmmasaṃgrāhakaśīlaṃ sattvārthakriyāśīlaṃ ca yacchīlamatītānāṃ bodhisattvanāmabhūt yāni ca śikṣāpadāni| yacchīlamanāgatānām bodhisattvānāṃ bhaviṣyati yāni ca śikṣāpadāni| yacchīlametarhi daśasu dikṣu pratyutpannānāṃ bodhisattvānāṃ bhavati yāni ca śikṣāpadāni| yeṣu ca śikṣāpadeṣu yeṣu śīleṣvatītāḥ sarvvabodhisattvāḥ śikṣitavantaḥ| anāgatāḥ sarvvabodhisattvāḥ śikṣiṣyante| pratyutpannāḥ sarvvabodhisattvāḥ śikṣante| tena pratigṛṇhāmīti pratijñātavyaṃ|| trirevam||
samanvāharantu māṃ daśadiglokadhānusannipatitā buddhā bhagavanto bodhisattvāḥ| samanvāharatvācāryyo'hamevannāmā yatkiñcitkāyavāṅmanobhirbuddha bodhisattvān mātāpitarau tadanyān vā sattvān samāgamyehajanmanyanyeṣu vā janmāṃ tareṣu mayāpāyaṃ kṛtaṃ kāritamanumoditam vā tat sarvvamaikadhyamabhisaṃkṣipya piṇḍayitvā tulayitvā sarvvabuddhabodhisattvānāmācāryyasya cāntike'grayā pravarayā pratideśanayā pratideśayāmi jānan smaran na praticchādayāmi|| trirevam||
sohamevaṃnāmā evaṃdeśitātyaya imaṃ divasamupādāya āvodhimaṇḍaniṣadanāt buddhaṃ bhagavantaṃ mahākārūṇikaṃ sarvvajñaṃ sarvvadarśinaṃ sarvvavairabhayātītaṃ mahāpuruṣamabhedyakāyamanuttarakāyaṃ dharmmakāyaṃ śaraṇaṃ gacchāmi dvipadānāmagryam|| so'hamevaṃnāmā evaṃdeśitātyaya imaṃ divasamupādāya ābodhimaṇḍadiṣadanāddharma śaraṇaṃ gacchāmi śāntaṃ virāgāṇāṃ pravaram| so'hamevaṃnāmā evaṃdeśitātyaya imaṃ divasamupādāya ābodhimaṇḍaniṣadanādavaivarttikabodhisattvasaṃghaṃ śaraṇaṃ gacchāmi gaṇāṇāṃ śreṣṭham|| trirevam||
sohamevaṃnāmā evaṃdeśitātyayastriśaraṇagato'nantasattvadhātūttāraṇāyābhyuddharaṇāya saṃsāraduḥkhāt paritrāṇāya sarvvajñajñāne anuttare pratiṣṭhāpanāya| yathā te atītānāgatapratyutpannā bodhisattvā bodhicittamutpādya buddhatvamadhigatavanto'dhigamiṣyanti adhigacchanti ca| yathā sarvvabuddhā'nāvaraṇena buddhajñānena buddh cakṣuṣā jānanti paśyanti yathā dharmmāṇāṃ niḥsvabhāvatāma (?) nujānanti| tena vidhinā ahamevaṃnāmā evaṃnāmna ācāryyasyāntikāt sarvvabuddhabodhisattvānāṃ ca purato'nuttarāyāṃ samyaksambodhau cittamutpādayāmi|| trirevam||
idaṃ cāhamatyayadeśanātriśaraṇagamanabodhicittotpādajanitaṃ kuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayāmi yadahaṃ loke aśaraṇe alayane aparāyaṇe'dvipe trāṇaṃ śaraṇaṃ layaṇaṃ parāyaṇaṃ dvīpo bhaveyam| sarvvasattvāṃśca bhavārṇavādutīrṇastārayeyam| aparinirvṛtānanāvaraṇena dharmmadhātuparinirvāṇena parinirvvāpayeyam| anāśvastānāśvāśayeyam|| trirapi||
sohamevaṃnāmā evamutpāditabodhicitto'nantasattvadhātuṃ yathā mātāpitṛbhaginībhrātṛputraduhitranyatamānyatamajñātisālohitasthānīyāṃstathā pratigṛṇhāmi| pratigṛhya ca yathāśakti yathābalam yathājñānaṃ kuśalamūlaṃ samāropayāmi| itaḥ prabhṛti yatkiñcit dānaṃ dāsyāmi śīlaṃ rakṣiṣyāmi kṣāṃti saṃpādayiṣyāmi vīryamārabhya dhyānaṃ samāpatsye prajñayā vyavacāryya upāyakauśalyaṃ vā śikṣiṣye tat sarvvasattvānāmarthāya hitāya sukhāya||
uttarāṃ ca samyaksaṃbodhimārabhya teṣāṃ mahābhūmipraviṣṭānāṃ bodhisattvānāṃ mahākāruṇikāṇāṃ mahāyāne sāmicīmanupravrajāmi| anupravrajya bodhisattvo'haṃ bodhisattva iti māmitaḥ prabhṛtyācāryyo dhārayatu|| trirevam||
tatastenācāryyeṇa tasyāḥ pratimāyāḥ purato daśasu dikṣu buddhabodhisattvānāṃ tiṣṭhatāṃ dhriyatāṃ yāpayatāṃ pādayornnipatya sāmicīṃ kṛtvā evamārocayitavyam| gṛhītamanenaivaṃnāmnā bodhisattvena mamaivaṃnāmno bodhisattvasyāntikāt yāvat trirapi bodhisatvaśīlasaṃvarasamādānam| sohamevaṃnāmā bodhisattva ātmānaṃ sākṣibhūtaṃ prajānan asyaivaṃnāmno bodhisattvasya paramāryyāṇāṃ viparokṣāṇāmapi sarvatra sarvvasattvānāṃ viparokṣabuddhīnāṃ daśadikṣvanantāparyyanteṣu lokadhātuṣvārocayāmi| asmin bodhisattvaśīlasaṃvarasamādānam|| trirevam||
evaṃ punaḥ śīlasaṃvarasamādānakarmmasamāptyanantaraṃ dharmmatā khalveṣā yad daśasu dikṣvanantāparyyantesu lokadhātuṣu tathāgatānāṃ tiṣṭhatāṃ dhriyatāṃ yāpayatāṃ mahābhūmipraviṣṭānāṃ ca bodhisattvānāṃ tadrupaṃ nimittam prādurbhavati yena teṣāmevaṃ bhavati| evaṃnāmnā bodhisattvena evaṃnāmno bodhisattvasyāntikāt bodhisattvaśīlasaṃvara samādānaṃ samāttamiti|| evaṃ tāvat parataḥ samādānavidhiruktaḥ||
yadi tairguṇairyuktaḥ pudgalo na sannihitaḥ syāt tato bodhisattvena tathāgatapratimāyāḥ purataḥ svayamapi bodhisattvaśīlasaṃvarasamādāne vacanīyam| evaṃ ca karaṇīyam| ekāṃsamuttarāsaṅgaṃ kṛtvā daśasu dikṣvatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ mahābhūmipraviṣṭānāṃ ca bodhisattvānāṃ sāmīcīṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya utkuṭukena vā idam syādvacanīyam| ahamevaṃnāmā daśasu dikṣu sarvatathāgatān mahābhūmipraviṣṭāṃśca bodhisattvān vijñāpayāmi| teṣāṃ purataḥ sarvvāṇi bodhisatvaśikṣāpadāni sarvvaṃ ca bodhisattvaśīlaṃ samādade| yacchīlamityādi pūrvvavat yāvat bodhisattvo bodhisattva iti| māmitaḥ prabhṛti buddha bhagavanto bodhisattvāśca dhārayantviti vijñaptiḥ||0||

« Kinh này có tổng cộng 1 quyển »

Tải về dạng file RTF

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




An Sĩ toàn thư - Khuyên người bỏ sự tham dục


Hạnh phúc là điều có thật


Chuyện Vãng Sanh - Tập 2


Dưới bóng đa chùa Viên Giác

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 3.146.206.6 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập