The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Śrāvakabhūmiḥ »»
Śrāvakabhūmiḥ
gotrabhūmiḥ
//[|] indriyaira vikalatā, āyatanagataḥ prasādaḥ, aparivṛttakarmāntatā [|]
tatra manuṣyatvaṁ katamat| yathāpīhaikatyo manuṣyāṇāṁ sabhāgatāyāṁ pratyājāto bhavati| puruṣaśca puruṣendriyeṇa [samanvāgato bhavati| idamucyate manuṣyatvaṁ [|]
āryā[ya]tane pratyājātiḥ katamā [|] yathāpīhai] katyo madhyeṣu [ja] napadeṣu pratyājāto bhavati pūrvvavadyāvadyatra gatiḥ satpuruṣāṇāmiyamucyate āryāyatane pratyājātiḥ [|]
indriyairavikalatā katamā [|] yathāpīhaikatyaḥ ajāto bhavatyaneḍaka iti vistaraḥ [|] aṁgapratyaṁgāvikalo vā yadrūpeṇāṁpratyaṁgāvaikalyena śrotrāvaikalyādikena bhavyaḥ kuśalapakṣasamudāgamāya [|] idamucyate indriyā vaikalyaṁ [|]
āyatanagataḥ prasādaḥ katamaḥ [|] yathāpīhaikatyena tathāgatapravedite dharmmavinaye śraddhā pratilabdhā bhavati| cetasaḥ prasādaḥ [|] ayamucyate āyatanagataḥ prasādastadāyatanaṁ tathāgatapravedito dharmavinayaḥ sarvveṣāṁ laukikalokottarāṇāṁ śukladharmāṇāmutpattaye [|] yā punaratra śraddhā, tena pūrvaga (4) menādhipatyena sa āyatanagataḥ prasādaḥ [|]
sarvvakleśamalakāluṣyāpanayanā aparivṛttakarmāntatā yena paṁcānāmānantaryāṇāṁ karmmaṇāṁ, tadyathā mātṛvadhāt pitṛvadhādarhadvadhātsaṁghabhedāttathāgatasyāntike duṣṭacittarucirotpādādanyatamānyatamadānantaryaṁ karma dṛṣṭa eva dharme na kṛtaṁ bhavati nādhyācaritamiya mucyate| aparivṛttakarmāntatā| itīmāni pañcānantaryāṇi karmmāṇi kṛtopacitāni [|] dṛṣṭa eva dharme parivartyābhavyo bhavati parinirvvāṇāyāryamārgasyotpattaye tasmādetāni parivṛttakarmāntatetyucyate| svayamevānena sa ātmabhāva ebhiḥ pañcabhiraṅgaiḥ sampādito bhavati| tasmādātmasampadi tyucyate|
parasampat katamā [|] tadyathā buddhānāmutpādaḥ, saddharmadeśanādeśitānāṁ dharmāṇāṁ avasthānamavasthitānāṁ cānupravarttanaṁ| parataśca pratyanukampā [|]
tatraḥ buddhānāmutpādaḥ katamaḥ [|] yathāpīhaikatyaḥ sarvvasarvvasatve (ttve) ṣu kalyāṇaṁ hitādhyāśayamutpādya prabhūtairduṣkarasahasrairmahatā ca puṇyajñānasambhāreṇa [ ] ātmabhāvapratilambhe bodhimaṇḍe niṣadya, pañcanivaraṇāni prahāya, caturṣu smṛtyupasthāneṣu sūpasthitacittaḥ, saptatriṁśad bodhipakṣyān dharmān bhāvayitvā [a]nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| ayamucyate buddhānā [mu] tpādaḥ| atītānāgatapratyutpanneṣvadhvasu evamevā [ ] [ kleśa ā yā] ta evaṁ buddhā bhagavanto loka utpadya tasyaiva ca śrāvakalokānukampāmupādāya catvāryāryasatyānyārabhya duḥkha [ ] sadbhirayañca dharmo niryāto, deśitaḥ, praśasto buddhaiśca buddhaśrāvakaiścā [ yamucyate buddhānāmutpādaḥ]|
deśitānāṁ dharmāṇāṁ avasthānaṁ katamat| deśite saddharme, pravartite dharmacakre, yāvacca buddho bhagavāṁ (vān) jīvati, tiṣṭhati ca, parinirvṛte ca buddhe bhagavati, yāvatā kālena pratipattirna hīyate, saddharmaśca nāntardhīyate [|] idamucyate saddharmasyāvasthānaṁ yāva [ vasthānaṁ veditavyaṁ] [|]
avasthitānāṁ dharmāṇāmanupravarttanaṁ katamat| yatta evādhigantāra [ḥ] saddharmasya, saddharmasākṣātkriyāyai bhavyāṁ pratibalatāṁ jānatāṁ viditvā yathādhigatāmevānulomikīmavavādānuśāsanīmanupravarttayantīdamucyate avasthitānāṁ dharmāṇāmanupravarttanaṁ||
parataḥ pratyanukampā katamā| parata ucyante dā yakadānapatayaḥ te yāni tasyānulomikāni jīvito padhāraṇāni taiḥ pratyanukampate (nte) yaduta cīvarapiṁḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairiyamucyate parataḥ pratyanukampā||
kuśalo dharmacchandaḥ katamaḥ [|] yathāpīhaikatyastathāgatasya vā, tathāgataśrāvakasya vā antikāddharmaṁ śrutvā śraddhāṁ pratilabhate| sa tāṁ pratilabhya idaṁ saṁśikṣate| saṁbādho gṛhāvāso rajasāmāvāsaḥ| abhyavakāśaṁ pravrajya yanva(yannva) haṁ sarvaṁ kaḍa(la) travargaṁ, dhanadhānyahiraṇyaṁ cotsṛjya svākhyāte dharmavinaye samyagevāgārādanāgārikāṁ pravrajeyam| pravrajitvā (pravrajya) ca pratipattyā sampādayeyamiti| ya evamutpannaśchandaḥ kuśaleṣu dharmeṣvayamucyate kuśalo dharmachandaḥ (cchandaḥ)||
pravrajyā katamā [|] yā tameva kuśalaṁ dharmacchandamadhipatiṁ kṛtvā jñapticaturthena vākkarmaṇā upasampatkuśalairaśī (ḥśī) lasamādānaṁ vā [|] iyamucyate pravrajyā||
śīlasambaraḥ katamaḥ [|] sa tathā pravrajitaḥ śīlavān viharati, prātimokṣasamvarasaṁvṛtaḥ| ācāragocarasampannaḥ| aṇumātreṣvavadye ṣu bhayadarśī, samādāya śikṣate śikṣāpadeṣu [|] ayamucyate śīlasamvaraḥ||
indriyasamvaraḥ katamaḥ|| sa tameva śīlasamvaraṁ niśrityārakṣitasmṛtirbhavati| nipakasmṛtiḥ| smṛtyā [''] rakṣitamānasaḥ samāvasthāvacārakaḥ [|] sa cakṣuṣā rūpāṇi dṛṣṭvā| na nimittagrāhī bhavati, nānuvyaṁjanagrāhī yato[a]dhikaraṇama sya pāpakā, akuśalā dharmāścittamanusraveyusteṣāṁ samvarāya pratipadyate [|] sa śrotreṇa śabdāṁ (bdān), ghrāṇena gandhān, jihvayā rasān, kāyena spraṣṭavyāni (|), manasā dharmān vijñāya na nimittagrāhī bhavati nānuvyaṁjanagrāhī yato[a]dhikaraṇamasya pāpakā akuśalā dharmāścittamanusraveyusteṣāṁ samvarā [ya pratipadyate, rakṣati] mana indriyaṁ mana indriyeṇa samvaramāpadyate| ayamucyate indriyasamvaraḥ|
bhojane mātrajñatā katamā [|] sa tathā saṁvṛtendriyaḥ pratisaṁkhyāyāhāramāharati| na darpārthaṁ, na madārthaṁ, na maṇḍanārthaṁ, na vibhūṣaṇārthaṁ, yāvadevāsya kāyasya sthitaye, [yāpanāyai, brahmacaryānugrahāya] iti| paurāṇāṁ vedanāṁ prahāsyāmi, navāṁ ca notpādayiṣyāmi [|] yātrā ca me bhaviṣyati| balaṁca, sukhaṁ cānavadyatā ca, sparśavihāratā ceyamucyate bhojane mātrajñatā||
jāgarikānuyogaḥ katamaḥ| [sadivā caṁkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṁ pari] śodhayati| sa divā caṁkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṁ pariśodhya, tato vihārānnirgamya, bahirvihārasya pādau prakṣālya, dakṣiṇena pārśvena siṁhaśayyāṁ kalpayatyālokasaṁjñī, smṛtaḥ, saṁprajānan, utthānasaṁjñāmeva manasi kurvvan sa rātryāḥ paścime yāme [laghu laghveva prativibudhya, caṁkramaniṣadyābhyā] māvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayatīyamucyate pūrvvarātrāpararātraṁ jāgarikānuyuktatā [|]
saṁprajānadvihāritā katamā [|] sa tathā jāgarikānuyuktaḥ ati (bhi) kramapratikrame saṁprajānadvihārī bhavatyālokitavyavalokite, sāmmiñjitaprasārite, sāṁghāṭīcīvarapātradhāraṇe, aśitapītakhāditasvādite nidrāklamavinodane, gate, sthite, niṣaṇṇe, śayite, jāgṛte, bhāṣite, tūṣṇīmbhāve samprajānadvihārī bhavati| iyamucyate samprajānadvihāritā||
prāvivekyaṁ katamat [|] sa ebhirdharmaiḥ parikarmmabhūmiṁ śodhayitvā viviktāni śayanāsanānyadhyāvasatyaraṇyāni, vṛkṣamūlāni, śūnyāgārāṇi, parvatakandaragiriguhāpalāla [puṁjā] (') bhyavakāśaśmaśānavanaprasthāni prāntāni śayanāsanādīnīdamucyate prāvivekyam||
nivaraṇaviśuddhiḥ katamā [|] so [a] raṇyagato vā, vṛkṣamūlagato vā, śūnyāgāragato vā, paṁcabhyo nivaraṇebhyaścittaṁ viśodhayati| kāmacchandād vyāpādātstyānamiddhādauddhatyakaukṛtyādvicikitsāyāḥ [|] sa ebhyo nivaraṇebhyaścittaṁ viśodhya vinivaraṇaṁ samādhikalpatāyāmavasthāpayatīyamucyate nivaraṇa viśuddhiḥ|
samādhisanniśraya katamaḥ| sa pañcanivaraṇāni prahāya cetasopakleśa (cetasa upakleśa) karāṇi saṁkleśakarāṇi| viviktaṁ kāmairviviktampāpakairakuśalairdharmaiḥ savitarka savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānamupasaṁpadya viharati [|] savitarkasavicārāṇāṁ vyupaśamādadhyātmasaṁprasādāccetasa ekotībhāvādavitarkamavicāraṁ samādhijaṁ prītisukhaṁ dvitīyaṁ dhyānamupasampadya viharati| sa prītervirāgādupekṣako viharati smṛtaḥ saṁprajāna[n] sukhaṁ ca kāyena pratisamvedayate yat| tadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārī tṛtīyaṁ dhyānamupasampadya viharati sa sukhasya ca prahāṇāt pūrvvameva saumanasyadaurmanasyayorastagamā (rastaṅgamā) daduḥkhāsukhamupekṣāsmṛtipariśuddhaṁ caturthaṁ dhyānamupasampadya viharati| ayamucyate samādhisanniśrayaḥ[|]
so [a] nayā ['']nūpūrvyā uttarottarānviśiṣṭān viśiṣṭatarān viśiṣṭatamān pratyagrānātmasampatpūrvvān samādhi] saṁniśrayaparyavasānān samudānayati| evaṁ pariśuddhe citte paryavadāte anaṁgaṇe vigatopakleśe ṛjubhūte karmaṇye sthite āniṁjyaprāpte sa ceccatvāryāryasatyānyārabhya teṣāṁ parijñāyai prahāṇāya sākṣātkriyāyai bhāvanāyai parato ghoṣamavavā dānuśāsanīṁ pratilabhate| evamasau bhavyo bhavati pratibalaśca yoganimittasya manaskārasyotpādanāya| ya (ta) tpūrvvikāyāśca samyagdṛṣṭeryayā catvāryāryasatyānyabhisamāgacchati| vimuktiñca paripūrayati| nirupadhiśeṣe ca nirvvāṇadhātau parinirvvāti| tatra yā samyagdarśanamupādāya vimuktiparipūriḥ| nirupadhiśeṣaparinirvvāṇaṁ cāyaṁ gotrasamudāgamo veditavyaḥ| tatrātmasampadamupādāya yāvatsamādhisanniśrayo [a]yaṁ | hīnaḥ samudāgamapratyayo veditavyaḥ| tatra yaḥ catuḥsatyadeśanāvavādādhipateyaḥ parato ghoṣaḥ, yaśca yoniśo manaskāraḥ| ayaṁ pradhānaḥ samudāgamapratyayo veditavyaḥ| idamucyate gotravyavasthānaṁ||
gotrasthasya pudgalasya katamāni liṁgāni| āha| yānyaparinirvvāṇadharmakasya liṁgāni| ( āha| yānyaparinirvvāṇadharmakasya liṁgāni|) tadviparyayeṇa gotrasthasya pudgalasya liṁgāni veditavyāni|
kāni punaraparinirvvāṇadharmakaliṁgāni yaiḥ samanvāgataḥ aparinirvvāṇadharmakaḥ| aparinirvvāṇadharmako [']yamiti vijñeyaḥ| bahūnyaparinirvvāṇadharmakaliṁgāni| (pradeśamātraṁ|) pradeśamātrantu nirdekṣyāmi| ihāparinirvvāṇadharmasya pudgalasyādita evāla [ ] tṛṣṇā sarvveṇa sarvvaṁ sarvvathā ca sarvvabuddhairāśrayasanniviṣṭā aprahāṇadharmiṇī bhavatyanutpādyā dūrāgatā pragāḍhasanniviṣṭā [idaṁ]| idaṁ prathama [ma] gotrakasthasya pudgalasya liṁgaṁ|| punaraparamagotrasthaḥ pudgalaḥ anekaparyāyeṇa saṁsāraguṇān vicitrān prabhūtāṁśca śrutvā nirvvāṇaguṇāṁścānekaparyāyeṇa vicitrān| prabhūtāṁśca śrutvā parīttamapi prapaṁce saṁsāradoṣadarśanamādīnavadarśanaṁ| saṁvegamātraṁ notpāditavānatītamadhvānamupādāya notpādayiṣyatyānāgata [madhvāna] mupādāya notpādayati [varta] mānamadhvānamupādāya parīttakalpamātrakamavaramātrakaṁ nirvvāṇe, tṛṣṇākṣaye, virāge, nirodhe guṇadarśanamuśansa (śaṁsa) darśanaṁ prasādamātrakamatītānāgatapratyutpannamadhvānamupādāya notpāditavānnotpādayiṣyati notpādayati| idaṁ dvitīyamagotrastha [sya pudgalasya] liṁgam| punaraparamagotrasthaḥ pudgalaḥ [anekaparyā] [yeṇa..............] gāmīduḥ [khā] patrāpyeṇa samanvāgato bhavati| yenāyamaghṛṇacittaścāsaṁkucitacittaśca prahṛṣṭacittaśca sarvvasyāyamadhyācarati| na ca kadācittani (nni) dānaṁ vipratisārī bhavati| nānyatra // [|] [idaṁ tṛtīyamagotrasthaṁ liṅgaṁ [|]puna] raparama gotrasthaḥ sarvvākāraparipūrṇṇe [a] sya (|) do [ṣa] yukte citre (tte) gamake duḥkhaṁ vā ārabhya, samudayaṁ vā, nirodhamvā, mārgamvā, saddharme deśyamāne na labhate cetasa āvarjanamātre karmaṇi, muktimātre [yadutātī] [tamadhvānamupādāyānāgatamadhvānamupādāya ya] duta pratyutpannamadhvānamupādāya| idaṁ caturthamagotrasthaṁ liṁgaṁ | punaraparamagotrasthaḥ pudgalaḥ sa cet kadācit karha (rhi)cit svākhyāte dharmavinaye pravrajati| sa rājā bhinirṇīto vā, co (cau) rābhinirṇīto vā, ṛ[ṇā] rto vā, ajīvikāmayabhīto vā, mā [rabhayabhīto vā, aśramaṇaḥ śramaṇaprati] jñaḥ, abrahmacārī brahmacārī (ri-) pratijñaḥ, atītānāgatapratyutpanneṣvadhvasvagotrasthasya pudgalasyaivameva pravrajyā veditavyā| na vā śikṣākāmasya pudgalasya pravrajyopasampadbhikṣubhāvaḥ| tadanena paryāyeṇānenābhisandhinā arthato nai [ryāṇikato [a]gotrasthaḥ pudgalaḥ pravrajita] iti saṁkhyāṁ gacchati| idaṁ pañcamamagotrasthasya pudgalasya liṁgam|| punaraparamagotrasthaḥ pudgalo yatkiṁcit kuśalaṁ karma karoti| kāyena, vācā, manasā vā tatsarvvaṁ bhavābhiprāyo vā, viśiṣṭamāyatipunarbhavamabhiprārthayamāno bhogābhiprāyo [vā bhavati| idaṁ ṣaṣṭhamagotrasthasya pudgalasya] liṁgaṁ| evaṁbhāgīyāni cāsya bahūni liṅgāni samvidyante yaiḥ samanvāgataḥ| aparinirvvāṇadharmako [a] parinirvvāṇadharmmaka iti saṁkhyāṁ gacchati||
tatra katame gotrasthāḥ pudgalāḥ| āha| asti gotrasthaḥ pudgalaḥ| gotra eva sthito, nāvatīrṇṇo na niṣkrāntaḥ [avatīrṇṇo na niṣkrāntaḥ, avatīrṇṇo niṣkrānto], mṛdvindriyo, madhyendriyaḥ, tīkṣṇendriyaḥ, rāgacarito, dveṣacarito, mohacaritaḥ| akṣaṇopapannaḥ| apramattaḥ, mithyāpratipannaḥ, amithyāpratipannaḥ, āvṛto [a]nāvṛtaḥ, dūre, antike [|] paripakvaścā [a] paripakvaśca, viśuddhaścāviśuddha [śca [|] ||
tatra katamo gotrastha eva pudgalaḥ| āha|] yathāpīhaikatyaḥ pudgalo lokottaradharmabījamohāgato bhavati| na ca punaradyāpi labhate satpuruṣasaṁsevāṁ vāgamya, saddharmaśravaṇaṁ vā, tathāgatapravedite dharmavinaye śraddhāṁ ca śīlaṁ ca samādadāti| na śrutamudgṛhaṇāti| na tyāgaṁ bṛṁhayati, na dṛṣṭimṛjūka [roti | ayamucyate gotrastha eva pudgalaḥ||
a]sya viparyayeṇa śuklapakṣeṇa gotrasthaścāvatīrṇṇaśca veditavyaḥ| ayantu viśeṣo no tu lābhī bhavatyāryamārgasya| tatphalasya ca kleśa visaṁyogasya||
katamo gotrasthaścāvatīrṇṇaśca niṣkrāntaśca|| etadevoktvā [a]yaṁ viśeṣaḥ [|] lābhī bhavatyāryamārgasya tatphalasya ca|| [|]
[tatra mṛdvindriyaḥ pudgalaḥ katamaḥ| yasya nātyarthaṁ jñeye vastunyālamba]ne atyarthaṁ dhandhavāhīnīndriyāṇi bhavanti| mandavāhīni vā [|] śrutamayena vā, cintāmayena vā, bhāvanāmayena vā manasikāreṇa saṁprayuktāni| yaduta śraddhā, vīryaṁ, smṛtiḥ, samādhiḥ| prajñā vā [|] na samarthāni, na pratibalāni dharmmasya vā prativedhāyārthasya vāśuca prativedhāya| ayamucyate mṛdvindriyaḥ pudgalaḥ||
madhyendriyaḥ katamaḥ[|] yasya nātyarthaṁ jñeye vastunyālambane dhandhavāhīnīndriyāṇi sarvvaṁ pūrvvavadvistareṇa vaktavyamayamucyate madhyendriyaḥ pudgalaḥ||
tīkṣṇe[ndriyaḥ pudgalaḥ] katamaḥ [|] yasya pudgalasya jñeye vastunyālambane [a] dhandhavāhīnīndriyāṇi bhavanti| amandavāhīni [|] śrutamayena [vā, cintāmayena vā, bhāvanāmayena vā manasikāreṇa saṁprayuktāni| yaduta śraddhā, vīryaṁ, smṛtiḥ,] samādhiḥ, prajñā vā [|] śaktāni bhavanti dharmasya prativedhāya, arthasya vā āśu ca prativedhāya| [tanu] vā [|] ayamucyate tīkṣṇendriyaḥ pudgalaḥ [|]
rāgacaritaḥ pudgalaḥ katamaḥ| yo raṁjanīye ālambane tīvrarāgaśca bhavatyāyatarāgaśca, ayamucyate [rāgacaritaḥ pudgalaḥ||
dveṣacaritaḥ pudgalaḥ katamaḥ| yaḥ pra] tighasthānīye ālambane tīvradveṣaśca bhavatyāyatadveṣaścāyamucyate dveṣacaritaḥ pudgalaḥ||
mohacaritaḥ pudgalaḥ katamaḥ| yo jñeye vastuni tīvramohaśca bhavatyāyatamohaścāyamucyate mohacaritaḥ pudgalaḥ||
akṣaṇopapannapramatta [mithyāpratipannāśca pudgalāḥ katame| akṣaṇo] papannāḥ pramattāmithyāpratipannānāvṛtā (pannā anāvṛtā) veditavyā [ḥ] ||
dūre pudgalaḥ katamaḥ| asti pudgalaḥ kāladūratayā nirvvāṇasya dūre| asti prayogadūratayā (|) tatra katamaḥ kāladūratayā dūre| anekairjātiśatairanekairjātiśatasahasraiḥ [aneka jātiśatasahasraiḥ] tataḥ paścād bhavyo [bhavatyāśupratyayalābhāya| parinirvvāṇāya| tatra| prayogadūratayā pu] dgalo gotra eva kevale sthito bhavati| nāvatīrṇṇaḥ| sa bhavyo bhavatyāśupratyayalābhāya| parinirvāṇāya[|] sa nirvvāṇāyānārabdhaprayogadūratayā [dūratvāt prayoga] kāladūratayā ayamucyate dūre pudgalaḥ|| āsanne pudgalaḥ| .............................
avatārabhūmiḥ
........... yaiḥ ṣaḍbhirbhavyo mṛdukuśalamūlasamanvāgato madhyakuśalamūlasamanvāgataḥ| adhimātrakuśalamūlasamanvāgataḥ| niṣṭhāprāyogiko, niṣṭhāgataśca|
tatra katamo bhavya eva pudgalaḥ| yo gotrasthāna (naṁ) cā (bhi) dhyāyi (yī) tatprathamatastathāgatapravedite dharmavinaye śraddhāṁ pratilabhate| yā ca dṛṣṭimṛjūkaroti|
tatra katamo mṛdukuśalamūlasamanvāgataḥ| yo gotrasthastena vā tathāgatapravedite dharmavinaye tatprathamataḥ śraddhā pratilabdhā bhavati| yāvad dṛṣṭi ṛjūkṛtā [|] ayamucyate mṛdukuśalamūlasamanvāgataḥ [|]
madhyakuśalamūlasamanvāgato gotrasthaḥ pudgalastatprathamatastathāgatapravedite dharmavinaye śraddhāṁ pratilabhya, yāvaddṛṣṭimṛjuṁ kṛtvā ekamvā (kaṁ vā), dve vā, sambahulāni vā janmānyabhinirvvarttayati| viśeṣāye(yai) ti|
ya [ḥ] paraiti| no caramamātmabhāvaṁ pratilabhate| yatra sthitaḥ parinirvvātyayamucyate| adhimātrakuśalamū lasamanvāgataḥ pudgalaḥ|
tatra katamo niṣṭhāprāyogikaḥ pudgalaḥ | yaḥ pudgalaścaramamātmabhāvaṁ pratilabhyāsravakṣayāya samyagavavādānuśāsanīṁ, saddharmaśravaṇaṁ vā pratilabhya samyageva prayujyate| na cādhmāyi (yī?) sarvveṇa sarvvaṁ sarvvathā pratipadyate| āsravakṣayamanuprāpnoti | na niṣṭhāṁ gacchatyayamucyate niṣṭhāprāyogikaḥ pudgalaḥ|
tatra niṣṭhāgataḥ pudgalaḥ katamaḥ [|] yaḥ samyagāveditaḥ samyaganuśiṣṭaḥ| yadutāsravakṣayāya tathā tathā pratipadyate| yat sarvveṇa sarvvaṁ sarvvathā āsravakṣayamanuprāpnoti| kṛtakṛtyo bhavati paramaśītībhāvaprāptaḥ [|] ayamucyate niṣṭhāgataḥ pudgalaḥ||
tatra bhavyajātīyaḥ pudgalo gotraṁ niśritya, gotraṁ pratiṣṭhāya mṛdūni kuśalamūlāni pratilabhate| avatīrṇṇaśca bhavati| so[a] vatīrṇṇo mṛdūni kuśalamūlāni niśritya, pratiṣṭhāya, madhyāni kuśalamūlāni pratilabhatetaiścātmānamparipācayati| sa tathā paripacyamāno madhyāni kuśalamūlāni niśritya pratiṣṭhāyādhimātrāṇi kuśalamūlāni pratilabhate| paripakvaśca bhavati| so [a]dhimātrakuśalamūlahetusamudāgatenā ['']tmabhāvapratilambhena yadā sambhārañca samudānayati| cittaikāgratāñca spṛśati| samyaktvañca nyāmamavakrāmati| strota āpattiphalamvā, sakṛdāgāmiphalaṁ vā [a]nāgāmiphalamvā sākṣātkaroti| no tvagraphalamarhatvaṁ(ttvaṁ) sākṣātkaroti| tadā niṣṭhāprāyogika ityucyate|
yadā tu sarvvakleśaprahāṇamarhatvaṁ (ttvaṁ) sākṣātkaroti| tadā niṣṭhāgato bhavati||
saiṣā sādimadhyaparyavasānā sarvvaśrāvakacaryā ṣaḍbhiḥ pudgalavyavasthānaiḥ sandarśitā bhavati| tatra gotreṇādi [ḥ] śrāvakacaryāyāḥ sandarśitaḥ| niṣṭhāyā (niṣṭhayā) paryavasānaṁ| tadanyena madhyaṁ saṁdarśitaṁ ||
tatrāvatīrṇṇānāṁ pudgalānāṁ kiṁ parimāṇaniyatastulyaśca sarvveṣāṁ kālo bhavati| parinirvvāṇāyā hosvidaparimāṇaniyataḥ| atulyaniścayaḥ sarvveṣāṁ kālo bhavati| na parinirvvāṇāya āho naiṣāṁ parimāṇaniyataḥ kālo nāpi tulyaḥ sarvveṣāmparinirvvāṇāya [|] api tu yathāyogameṣāṁ yathāpratyayalābhaṁ parinirvvāṇaṁ veditavyaṁ| keṣāṁciccireṇa, keṣāṁciccāticireṇa, keṣāṁcitpunaḥ kṣiprameva parinirvvāṇaṁ bhavatyapi tu yo gotrasthaḥ pudgalaḥ [sa] sarvvakṣipraṁ parinirvvāti| so[a] vaśyaṁ trīṇi janmānyabhi nirvarttayati| ekasminnavataratyekasmiṁ (smin) parimucyate| ekāsmiṁ(smin) janmani paripakvo bhavati| tatraiva ca parinirvvāti| no cet parinirvvāti| so [a]vaśyaṁ śaikṣakālaṁ karoti| parañca saptabhavānabhinirvvarttayatīdamucyate avatāravyavasthānaṁ|
avatīrṇṇasya pudgalasya katamāni liṁgāni| iha gotrasthaḥ pudgalaḥ avatīrṇṇamātra eva yadā janmāntaraparivarttenāpi smṛtisaṁpramoṣaṁ pratilabhate| āśāstari dharmmavinaye vā sati samvidyamāne [a]pi durākhyāte dharmmavinaye svākhyāte [a] pyanekaparyāyeṇa durākhyātasya dharmmavinayasya varṇṇaṁ stutimānuśansaṁ(śaṁsaṁ) śrutvā nāvatarati| na pravrajati| pravrajito[a] pyavatīrṇṇo laghu ladhveva pratyudāvarttakhe| prakṛtyaiva cāsya tatrārocakaḥ saṁtiṣṭhate| madhuni jātasyeva ca prāṇakasya śuktiprakṣiptasya kāmopabhogino vā karde(nde ?)ṇa, syandanikāyāmvā prakṣiptasya yathāpi tatpūrvvakeṇaiva hetubalādhānena svākhyātasya vā punardharmmavinayasya naiva varṇṇa [ṁ] stutimānuśansaṁ (śaṁsaṁ) śrṛṇoti vā kaṇḍati vā| alpamātramavaramātramvā śrutvā, aśrutvā vā laghu laghvevāvatarati pravrajati vā[|] tathā pravrajitaścāvatīrṇṇo na pratyudāvarttate| prakṛtyaiva cāsya tatra ruciḥ saṁtiṣṭhate| madhuprāṇakasya vā madhuni, kāmopabhogino vā praṇītāyāṁ kāmacaryāyāṁ| yathāpi tatpūrvvakeṇāpi hetubalādhānena| idaṁ prathamamavatīrṇṇasya pudgalasya liṅgam||
punaraparamavatīrṇṇaḥ pudgalaḥ (lo) na tāvadvisaṁyukto bhavatyapāyakṣaṇagamanīyaiḥ kleśaiḥ| na ca punarakṣaṇepūpapadyate| avatīrṇṇaṁ ca pudgalaṁ sandhāyoktaṁ bhagavatā|
samyagdṛṣṭiradhimātrā laukikī yasya vidyate|
api jātisahasrāṇi nāsau gacchati durgatim||
sa yadā adhimātreṣu kuśalamūleṣu pratiṣṭho bhavatyanupūrvveṇa paripākagamanīyeṣu tathā nākṣaṇeṣūpapadyate[|] na tvanyeṣu| idaṁ dvitīyamavatīrṇṇasya pudgalasya liṅgam|
punaraparamavatīrṇṇa[ḥ] pudgalaḥ buddhasya vā, dharmmasya vā, saṁghasya vā guṇāṁcchrutvā, anusmṛtya vā, labhate cetasaḥ prasādamudāraṁ, kuśalaṁ, naiṣkrabhyopasaṁhitaṁ, bhūyo bhūyastenālambanena, prasādadravacittatayā astraprapātādromāṁcā [dīni] pratilabhate idaṁ tṛtīyamavatīrṇṇasya pudgalasya (pudgalasya) liṅgam|
punaraparamavatīrṇṇaḥ pudgalaḥ prakṛtyaiva tīvreṇa hrīvyapatrāpyeṇa samanvāgato bhavati| yaduta sarvvasāvaddyasthānasattā (mu)dācāreṣvidaṁ caturthamavatīrṇṇasya pudgalasya liṅgam||
punaraparamavatīrṇṇaḥ pudgalaḥ chandiko bhavati| tīvracha (ccha)ndaḥ uddeśe, svādhyāye, paripṛcchāyāṁ, yoge, manasikāre, kiṁkuśalagaveṣī bhavati| idaṁ pañcamamavatīrṇṇasya pudgalasya liṅgam||
punaraparamavatīrṇṇaḥ pudgalaḥ sarvvakarmānteṣvanavadyeṣu sa [rvva sa]mādāneṣu kuśalapakṣaprayogeṣu dṛḍhārambhaśca bhavati sthirārambhaśca niścitārambhaśca yaduta samāgamāya [|] idaṁ ṣaṣṭhamavatīrṇṇasya pudgalasya liṅgam||
punaraparamavatīrṇṇaḥ pudgalaḥ mandaraja [ska] jātīyo bhavati| mandamandaṁ kleśaparyavasthānamutpādayati| na ca punaḥ prabandhaṁ sthāpayatyaśaṭhaśca bhavatyamāyāvī nihatamadamānāhaṁkāraguṇābhiniviṣṭo doṣadveṣṭā[|] idaṁ saptamamavatīrṇṇasya pudgalasya liṅgam||
punaraparamavatīrṇṇaḥ pudgalo'saṁlīnacitto bhavatyudareṣvadhigamyeṣu sthāneṣu nātmānamparibhavati| nāpratibalatāyāmavatarati| adhimuktibahulo bhavati| idamaṣṭamamavatīrṇṇasya pudgalasya liṅgam||
imānyevaṁbhāgīyāni prabhūtānyavatīrṇṇānāṁ pudgalānāṁ liṅgāni veditavyāni|| yeṣāmetat pradeśamātramākhyātaṁ||
punaretāni liṅgāni mṛdukuśalamūlasthasyāvatīrṇṇasya mṛdūni bhavanti| sachi(cchi) drāṇyanirantarāṇi apariśuddhāni[|] madhyakuśalamūlasthitasya madhyāni, adhimātrakuśalamūlasthitasyādhimitrāṇi, nirantarāṇi, pariśuddhānīmānyucyante avatīrṇṇasya pudgalasya liṅgāni| yailiṁgaiḥ samanvāgata[ḥ] avatīrṇṇa iti saṁkhyāṁ gacchati| api punaretāni gotrasthānāmavatīrṇṇānāñca pudgalānāṁ ānumānikāni liṅgāni veditavyāni| buddhā eva tu bhagavantaḥ paramapārami[tā] prāptāśca śrāvakāstāyinaḥ| tatra pratyakṣadarśinaḥ| suviśuddhena jñānadarśanena pratyanubhavanti| yaduta gotraṁ cāvatārañca [||]
avatīrṇṇāḥ pudgalāḥ katame [|] astyavatīrṇṇaḥ pudgalaḥ| avatīrṇṇa eva, na paripacyamāno, na paripakvo, na niṣkrāntaḥ|| asti paripakvo na niṣkrāntaḥ| asti niṣkrānto na paripakva eṣāṁ ca pūrvvavadvibhāgo veditavyaḥ|| ye[a]pi tadanye mṛdvindriyā dayaḥ pudgalāḥ| gotrabhūmau nirdiṣṭāḥ| teṣāmihāpi yathāyogaṁ vibhāgo veditavyaḥ [|]
tatra yaścāyamavatārasya svabhāvaḥ, yacca vyavasthānaṁ, yāni cemānyavatīrṇṇānāṁ liṅgāni| ye ceme avatīrṇṇāṁ pudgalāḥ tatsarvvamabhisaṁkṣipyāvatārabhūmirityucyate||
|| uddānam||
svabhāvastad vyavasthānaṁ liṅgaṁ pudgala eva ca|
avatārabhūmivijñeyā sarvvametat samāsataḥ||
||śrāvakabhūmā[va]vatārabhūmiḥ samāptā||
naiṣkramyabhūmiḥ
naiṣkramyabhūmiḥ katamā| āha[|] yacca laukikena mārgeṇa vairāgyagamanaṁ| yacca lokottareṇa mārgeṇa vairāgyagamanaṁ| yacca(yaśca) tayossambhāraḥ tadekatyamabhisaṁkṣipya naiṣkramyabhūmirityucyate|
laukikena mārgeṇa vairāgyagamanaṁ katamat| yathāpīhaikatyaḥ kāmadhātāvaudārikadarśī bhavati| prathama eva sa samāpattyupapattike dhyāne vivekaje prītisukhe śāntadarśī bhavati| sa tathādarśī tadbahulavihārī satkāyavairāgyamanuprāpnoti| prathamañca dhyānaṁ samāpadyate| evaṁ sarvvadhyānādūrdhvaṁ sarvvāsvadharimāsu bhūmiṣvaudārikadarśī bhavati| sarvvāsu coparimāyu bhūmiṣu śāntadarśī, sa tathādarśī tadbahulavihārī samāno yāvadākiñcanyāyatanādvairāgyamanuprāpnoti| naivasaṁjñānāsaṁjñāyatanaṁ ca samāpadyate[|] laukikena mārgeṇa vairāgyagamanaṁ nāstyata uttari nāto bhūyaḥ|
lokottareṇa mārgeṇa vairāgya gamanaṁ katamat| yathāpīhaikatyaḥ satpuruṣāṇāṁ darśī āryadharmeṣu kovidaḥ duḥkhamvā duḥkhato yathābhūtaṁ prajānāti| samudayamvā samadayataḥ| nirodhamvā nirodhataḥ| mārgamvā mārgataḥ| śaikṣeṇa jñānadarśanena samanvāgataḥ| tataścottari mārgaṁ bhāvayaṁstraidhātukebhyo darśanabhāvanāprahātavyebhyodharmebhya ātmānaṁ visaṁyojayati vimocayatyevaṁ cāsau traidhātukasamatikrānto bhavati| idamucyate lokottareṇa mārgeṇa vairāgyagamanam||
tatra sambhāraḥ katamaḥ| tadyathā ātmasvaparasampat (ātmasampat)| parasampat, kuśalaḥ (lo)dharma[c] chandaḥ, śīlasamvaraḥ, bhojane mātrajñatā, pūrvvarātrāpararātraṁ jāgarikānuyuktatā, saṁprajānadvihāritā, kalyāṇamitratā, saddharmaśravaṇacittaṁ (cintanā) a[na]ntarāyaḥ tyāgaḥ, śramaṇālaṁkāraśca itīme dharmā laukikalokottaravairāgya [gama]nāya sambhāra ityucyate| tatra yā cātmasampat, parasampat kuśalaśca dharmacha(ccha)nda eṣāṁ pūrvvavadvibhāgo veditavyaḥ| yaduktaṁ nihīne bījasamudāgamapratyaye|
tatra śīlasamvaraḥ katamaḥ[|] yathāpīhaikatyaḥ śīlavān viharati yāvat samādāya śikṣate śikṣāpadeṣu[|] kathaṁ ca śīlavān viharati| yāvat samādāya śikṣate śikṣāpadeṣu[|] (kathaṁ śīlavān viharati|) yathā samātteṣu śikṣāpadeṣu avipannakāyakarmāntaśca, bhavatyavipannakāyakarmāntaśca| akhaṇḍacārī, achi(cchi)dracārī evaṁ śīlavān bhavati||
kathaṁ prātimokṣasamvarasaṁvṛto bhavati| saptanairyāṇikaṁ śīlaṁ prātimokṣasamvara ityucyate| ta ete nikāyabhedena bahavaḥ samvarā bhavanti| asmiṁstvarthe bhikṣusamvaramadhiṣṭhāyāha pratimokṣasamvarasaṁvṛtaḥ|
kathamācārasampanno bhavati| yathāpi tadīryāpathamitikaraṇīya(yaṁ) vā, kuśalapakṣaprayogamvā adhiṣṭhāya lokānuvarttinā, lokānutkrāntena, vinayānuvarttinā, vinayānutkrāntena cācāreṇa samanvāgato bhavati|
tatra īryāpathādhiṣṭhāna ācāraḥ| kathaṁ na lokānu(ko) tkrānto [na] vina yotkrāntaḥ [|] yathāpi tadyatra caṁkramitavyaṁ| yathā caṁkramitavyaṁ[|] tatra yathā caṁkramyate (caṁkramate) yena na lokagarhito bhavati, na satāṁ, samyagratānāṁ, satpuruṣāṇāṁ, sahadhārmikāṇāṁ, vinayadharāṇāṁ, vinayaśikṣitānāmabadhyo bhavati| [a] garhyasthānīyaḥ| yathā caṁkrama evaṁ sthānaṁ, niṣadyā, śayyā veditavyā|
tatra itikaraṇīya ācāraḥ| kathaṁ na lokotkrānto bhavati| na vinayotkrānta iti karaṇīyamucyate| cīvarācchādanaṁ| uccāravastrāvaṁ| udakadantakāṣṭhaṁ| grāmapraveśaḥ| piṇḍapātanirhāraparibhogaḥ| pātranirmārda (rja)naṁ sthāpanaṁ ca| pādaprakṣālanaṁ ca| śayanāsanaprajñaptiḥ| tasyaiva cābhisaṁkṣepaḥ pātrakarmma cīvarakarmma iti| yadvā punarevaṁbhāgīyaṁ kiṁcittaditikaraṇīyamityucyate| tacca yathāyogaṁ yatra kalpayitavyaṁ, yathā ca kalpayitavyaṁ tatra tathā kalpayati| yena laukikānāmanabha (bhi) yojyo bhavatyavigarhitaḥ| vinayadharāṇāṁ [vinayaśikṣitānā] manapavādyo bhavatyavigarhitaḥ| samyagratānāṁ sahadhārmikāṇāmevamitikaraṇīyādhiṣṭhāna ācāro lokānutkrānto bhavati| vinayānutkrāntaśca||
tatra kuśalapakṣaprayogadhiṣṭhāna ācāraḥ[|] kathaṁ lokānutkrāntaśca bhavati, vinayānutkrāntaśca[|] kuśalapakṣaucyate[|] tadyathā svādhyāyagurūṇāṁ sāmīcīkarma, upasthā(pa) naṁ ca, tathā glānopasthānamanyo[a]nyamanukampācittamupasthāpya cchandadāna [sa]mu [ ]prayogaḥ, paripṛcchā, dharmaśravaṇadakṣasyānalasasya vijñānāṁ sabrahmacāriṇāṁ kāyena caiyā(ceryā) kṛtyakriyā, pareṣāṁ ca kuśalapakṣasamudāpanā, dharmadeśanā| pratisaṁlayanapraveśaparyaṅkanibandhāniṣadyā iti ya evaṁ bhāgīyā apyanye dharmā ayamucyate| kuśalapakṣaprayogaḥ [|] sa evaṁ kuśalapakṣaprayogo (gaṁ) yathāyogaṁ yathāparikīrtitaṁ| yatra kalpayitavyaṁ tatra tathā kalpayati| yena nānuyojyo bhavati| garhito laukikānāṁ vinayadharāṇāṁ, vinayaśikṣitānāṁ, samyagratānāṁ, satpuruṣāṇāṁ, sahadhārmikāṇāmayamucyate kuśalapakṣa prayogādhiṣṭhāna ācāra(ro) lokānutkrānto, vinayānutkrāntaśca[|] ya ebhirākāraiḥ sampanna ācāra iyamucyate ācārasampat| evaṁ cācārasampanno bhavati|
kathañca gocarasampanno bhavati| pañca bhikṣoragocarāḥ(|) katame pañca [|] tadyathā ghoṣo, veṣaṁ (veśyā-)pānāgāraḥ, rājakulaṁ, caṇḍālakaṭhinameva pañcamamiti| ya etāṁstathāgatapratikṣiptānagocarān varjayitvā anyatra gocare caratyanavadye tatra kālenaivaṁ gocarasampanno bhavati||
kathamaṇumātreṣvavadyeṣu bhayadarśī bhavati| aṇumātramavadyamucyate| kṣudrāṇu (nu) kṣudrāṇi śikṣāpadāni yeṣvadhyāpattirvyutthānaṁ ca prajñāyate| teṣāṁ yādhyāpattiridamavadyamaṇumātraṁ| punastathā hi tasyā adhyāpatteralpakṛccheṇa vyuttiṣṭhate yena tadaṇumātramityucyate|
tatra kathaṁ bhayadarśī bhavati| sā hai vāha(so'ha) meṣāmadhyāpattihetorabhavyo vā syāmaprāptasya prāptaye, anadhi[gatasyādhi] gamāya, asākṣātkṛtasya sākṣātkriyāyai, apāyago vā syāmapāyagāmī, ātmā vā me apavadet, śāstā vā, devatā vā, vijñā vā, sabrahmacāriṇo [a] dharmatayā vigarhayeyuḥ| digvidikṣu ca me pāpako varṇṇakīrttiśabdaśloko [a] bhyudgacchetsa ebhyo dṛṣṭadharmasāṁparāyikebhyastaddhetukebhyo vi[śi]ṣṭebhyo dharmebhyo bhayadarśī bhavati| yena tāni kṣudrāṇu(nu) kṣudrāṇi śikṣāpadāni jīvitahetorapi na saṁdhibhyo vyāpadyate| kadācit karha(rhi) cit smṛtisaṁpramoṣādadhyāpannaḥ laghu laghveva yathādharmaṁ pratikaroti vyuttiṣṭhate[|] evamaṇumātreṣvavadyeṣu bhayadarśī bhavati|
kathaṁ samādāya śikṣate śikṣāpadeṣu| āha[|] pūrvvamanena prātimokṣasamvarasamādānajñapticaturthena karmmaṇā upasampadyamānena katipayānāṁ śikṣāpadānāṁ śarīraṁ śrutaṁ, sātirekaṁ ca tadanyaṁ divasaṁ śikṣāpadaśataṁ prātimokṣasūtroddiṣṭaṁ pratijñayevopagataṁ sarvvatra la (bdhā)ṣyāmīti (lapsyāmīti)| ācāryopādhyāyānāmantikācchrutvā ālaptakasaṁ laptakasaṁstutakamapriyakānāṁ(ṇām) adhbaramāsaṁgaprātimokṣasūtroddeśataḥ | tataśca tena sarvvaśikṣāsamādānāt prātimokṣasamvaraḥ pratilabdhastata uttarakālaṁ yeṣu śikṣāpadeṣu kuśalo bhavati| tāni tāvannādhyāpadyate| adhyāpannaśca yathādharmaṁ pratikaroti| yeṣu punaḥ śikṣāpadeṣu kuśalo bhavati| avyutpannabuddhiḥ| tāni pūrvvaṁ pratijñāsamādānena samādattānyetarhi vyutpattikauśalyatayā samādadāti| tebhyaḥ pūrvvaṁ yathāparikīrttitebhyaḥ sthānebhya ācāryasya vopādhyāyasya vā pūrvvavat| vyutpattikauśalyatayā ca punaḥ samādāya, yathānuśiṣṭaḥ anyūnamadhikaṁ śikṣate| te [ṣu guru] sthānīyavyapadiṣṭeṣu śikṣāpadeṣu aviparītagrāhī ca bhavatyarthasya vyaṁjanasya ca| evaṁ samādāya śikṣate śikṣāpadeṣvayaṁ tāvadvibhaṁgaḥ śīlasamvarasya vistarakṛtaḥ||
tatra katamaḥ samāsārthaḥ| tathāyaṁ samāsārthastrilakṣaṇa eva| śīlaskandhaḥ paridīpito bhagavatā, tadyathāavipraṇāśalakṣaṇaḥ, svabhāvalakṣaṇaḥ, svabhāvaguṇalakṣaṇaśca| yathā kathamiti yattāvadāha śīlavān viharatītyanena tāvadavipraṇāśalakṣaṇaṁ śīlasamvarasyākhyātaṁ|| yatpunarāha prāti mokṣasamvarasaṁvṛta iti| anena svabhāvalakṣaṇamākhyātaṁ| yatpunarāha| ācāragocarasampannaḥ| anena paramupanidhāya, tathā samādattasya prātimokṣasamvarasya guṇalakṣaṇamākhyātaṁ| tathāpi pare tāmācāragocarasampadamupalabhyāprasannāśca prasīdanti, prasannānāṁ ca bhavati bhūyobhāvaḥ| prasannāśca prasannādhikāraṁ kurvvanti| na ca manānsi (manāṁsi) pradūṣayanti| nāvvarṇaṁ niścārayantyanyathā śīlasampannasyācāragocarasampannasyāyaṁ parādhipateyo guṇa ānuśansā (ānuśaṁsā) ca bhavedetadviparyayeṇa vā (cā)sya doṣa eva bhavet| yatpunarāha| aṇumātreṣvavadyeṣu bhayadarśī samādāya śikṣate śikṣāpadeṣu[|] anenā[']dhyātmādhipateyaguṇānuśansa(śaṁsa)lakṣaṇamākhyātaṁ| tatkasya hetoryadasyeda (ma)mācāragocarasampannaḥ parādhipateyaṁ guṇānuśansaṁ (śaṁsaṁ) pratilabheta| api ca| śīlaṁ vi pātayitvā (vipātya) taddhetustatpratyayamapāyeṣūpapadyate| abhavyatāmvā (tāṁvā) aprāptasya prāptaye pūrvvat| yatpunaraṇumātreṣvavadyeṣu bhayadarśī bhavati| prāgevādhi mātreṣvasamādāya ca śikṣate śikṣāpadeṣu tasmāttaddhetustatpratyayaṁ kāyasya bhedāt sugatāvupapadyate| bhavyo vā bhavatyaprāptasya prāptasya prāptaye pūrvva[va] danena kāraṇenā dhyātmādhipateyo (a)yaṁ śīlasamvarasya guṇānuśaṁsa ityucyate||
aparaḥ punaḥ paryāyaḥ [|] samāsato bhagavatā samādattaśīlatā paridīpitā, nairyāṇikaśīlatā ca, śīlabhāvanā ca [|] tatra yattāvadāha| śīlavānviharatītyanena samādattaśīlatā [''] khyātā| yat punarāha| prātimokṣasamvarasaṁvṛta ityanena nairyāṇikaśīlatā ākhyātā[|] tathā hi prātimokṣasamvarasaṁgṛhītaṁ śīlamadhiśīlaṁ śikṣetyucyate| adhiśīlaṁ ca śikṣāṁ niśritya, adhicittaṁ ca, adhiprajñaṁ ca śikṣāṁ bhāvayatyevamasau sarvvaduḥkhakṣayāya| niryāto bhavati| yadutādhiśīlaṁ pratiṣṭhāya pūvvaṁgamaṁ kṛtvā tasmāt prātimokṣasaṁvaro nairyāṇikaṁ śīlamityucyate| yatpunarāha| ācāragocarasampannaḥ aṇumātreṣvavadyeṣu bhayadarśī samādāya śikṣate śikṣāpadeṣvanena śīlabhāvanā ākhyātā| ebhirākāraistatprātimokṣasamvaraśīlambhāvayitavyaṁ| evaṁ ca bhāvitaṁ subhāvitaṁ bhavatīti sa eṣa ekaḥ śīlasamvaraḥ ṣaḍākāradeśanāpratyupasthāno veditavyaḥ||
sa caiṣa śīlasamvaro daśabhirākārairvipanno veditavyaḥ| viparyayāddaśabhiścaiva kāraṇaiḥ sampannaḥ|
katamairdaśabhiḥ kāraṇairvipanno bhavati| ādita eva durgṛhīto bhavatyatilīno bhavatyanisṛto bhavati, pramādakausīdyaparigṛhīto bhavati| mithyā praṇihito bhavati| ācāravipattyā parigṛhīto bhavatyājīvavipattyā parigṛhīto bhavatyantadvayapatito bhavati|| anairyāṇiko bhavati| samādānaparibhraṣṭaśca bhavati||
tatra kathamādito durgṛhītaṁ śīlaṁ bhavati| yathāpī haikatyo rājābhinirṇṇīto vā, pravrajitaścaurābhinirṇṇīto vā, ṛṇārttovā, bhayārtto vā, vā, a(ā) jīvikābhayabhīto vā, na śrāmaṇyāya, na brāhmaṇyāya, nātmaśamāya, nātmadamāya, nātmaparinirvvāṇāyaivamādita [ḥ|] duḥgṛhīto (durgṛhītaṁ) bhavati|
kathamatilīno (naṁ) bhavati| yathāpīhaikatyaḥ alajjī bhavati mandakaukṛtyaḥ| śaithilikaḥ śithilakārī śikṣopadiṣṭe [a] yamatilīno (naṁ) bhavati||
kathamatisṛto (taṁ) bhavati| yathāpīhaikatyo durgṛhītagrāhī bhavatyasthānakaukṛtyaḥ| saukṛtyakaraṇīyeṣu sthāneṣu kaukṛtyāyamānaḥ [|] asthāne pareṣāmantike paribhavacittaṁ vā ākhyātaṁ votpādayati| pravedayatyevamatisṛtaṁ (bhavati)|
kathaṁ pramādakausīdyaparigṛhītaṁ bhavati| yathāpīhaikatyo [a] tītamadhvānamupādāyāpattimāpannaḥ [|] sā cānena smṛtisaṁpramoṣādekatyā na yathādharmaṁ pratikṛtā bhavati| yathā atītamadhvānamupādāya evamanāgataṁ vartamānamadhvānamupādāya yāmāpattimāpanno bhavati| sā cānena smṛtisaṁpramoṣādekatyā na yathādharmapratikṛtā bhavati| na ca pūrvvamevāpatterāyatyāmanadhyāpattaye tīvramautsukyamāpadyate| yannvahaṁ tathā tathā careyaṁ, yathā yathā caran viharaṁścāpattiṁ nādhyāpadyeya, tathā ca, tathā carati, viharati| yathāpattimadhyāpadyate| so [a]nena pūrvvāntasahagatenāparāntasahagatena, madhyāntasahagatena, pūrvakālakaraṇīyena sahānucareṇa pramādena samanvāgato nidrāsukhaṁ, śayanasukhaṁ, pārśvasukhaṁ ca svīkaroti| adakṣaśca bhavatyalasaḥ, anutthānasaṁpannaḥ, na kartā bhavati vijñānāṁ sabrahmacāriṇāṁ kāyena vaiyāpṛtyamevaṁ (vyāpṛtyaivaṁ) pramādakausīdyaparigṛhītaṁ bhavati||
kathaṁ mithyāpraṇihitaṁ bhavati| yathāpīhaikatyaḥ praṇidhāya brahmacaryaṁ carati| anenāhaṁ śīlena vā, bratena vā, tapasā vā, brahmacaryavāsena vā, devo vā syāṁ, devānyatamo vā, lābha satkārakāmo bhavati| parataḥ lābhasatkāraṁ prārthayate| lābhasatkārasya spṛhayati| evaṁ mithyāpraṇihitaṁ bhavati|
kathamācāravipattyā parigṛhītaṁ bhavati| yathāpīhaikatya īryāpathaṁ vādhiṣṭhāya itikaraṇīyambā kuśalapakṣaprayogaṁ vā lokotkrāntaśca bhavati| vinayotkrāntaśca pūrvvavadevamācāravipattyā parigṛhītaṁ bhavati|
kathamājīvavipattyā parigṛhītaṁ bhavati| yathāpīhaikatyo maheccho bhavatyasaṁtuṣṭaḥ, durmmoṣo, durgharajātīyaḥ [|] sa cādharmeṇa cīvaraṁ paryeṣate| na dharmeṇā [a'] dharmeṇa piṇḍapātaṁ, śayanāsanaṁ, glānapratyayabhaiṣajyapariṣkāramparyeṣate| na dharmeṇa[|]sa ca cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārahetoḥ ātmano guṇasaṁbhāvanānimittamaprākṛtaṁ tiṭhapita mīryāpathaṁ kalpayatyanuddhatendriyatāmacapalendriyatāṁ, śāntendriyatāñca pareṣāmupadarśayati| yenāsya pare guṇasaṁbhāvanā jātā dātavyaṁ kartavyaṁ manyante| yaduta cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān| dhvāṅkṣaśca bhavati, mukharaḥ| pragalbhaḥ, kelāyitā, nāmagotrodgṛhītā, bahuśruto bhavati| dharmadharo, lā[|]bhakāraṇādeva ca pareṣāṁ dharmaṁ saṁlapati, śrāvakabhāṣitaṁ vā, ātmano vā guṇān, bhūtānvā ki[ñcidvā] punaḥ samāropya svayameva vaktā bhavati| lāpayati vā parairanuttareṇa vā upadarśayitā, cīvarārthī vā, anyatamānyatamena vā śrāmaṇakena pariṣkāreṇārthī, prabhūtena vā, agratareṇa vā, avihanyamāno[']pi prākṛtasya cīvarasyopadarśayitā bhavati| asyecchan śrāddhā brāhmaṇagṛhapatayaḥ cīvareṇa vighātaṁ saṁlakṣayitvā (saṁlakṣya) prabhūtaṁ praṇītaṁ cīvaraṁ dātavyaṁ kartavyaṁ maṁsyate(nte)| yathā cīvaramevamanyatamānyatamaṁ śrāmaṇakaṁ jīvitapariṣkāraṁ śrāddhānāñca brāhmaṇagṛhapatīnāmantikādyathākāmaṁ vā alabhamānaḥ, asatsu vā [a]saṁvidyamāneṣu bhogeṣvalabhamāna evaṁcoparodhena yācate| niṣpiṣya niṣpiyāmi (pi)caināṁ paruṣayatyapi hīnamvā punarlabdhvā tathā saṁvidyamāneṣu bhogeṣu taṁ lābhaṁ mansa (maṁsa) yatyavasādayati| saṁmukhaṁ ca dātāraṁ dānapatiṁ, evaṁ cāha [|] haṁ bhoḥ, kulaputra, santyeke kulaputrāḥ kuladuhitaraśca ye tavāntikā nīcakulīnatarāśca [daridratarāśca] te punarevaṁ caivañca praṇītadāyino mana āpadāyinaśca| kasmāttvaṁ teṣāmantikāduccakulīnatarāścānyataraśca samāna eva samanāpa (mana āpa)dāyī, nāpraṇītaparīttadāyī ceti| ya ebhirākauraḥ kuhanāmbā niśritya, lapanāmvā, naimittikatāmvā, naiṣpeṣikatāmvā, lābhena lābhaṁ niścikīrṣatāṁ, cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān parataḥ paryeṣate| so[a]dharmeṇa[|] yaḥ punaradharmmeṇa so [a]sya bhavati mithyājīvaḥ| evaṁ tacchīlamājīvavipattyā parigṛhītaṁ bhavati|
kathamantadvayapatitaṁ bhavati| yathāpīhaikatyaḥ kāmasukhallikānuyukto bhavatyadhyavasitatāṁparaḥ| pratilabdhāndharmeṇa vā adharmeṇa vā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān paribhuṅkte| ādīnavādarśī niḥsaraṇamaprajānannayamucyate eko[a]ntaḥ| punaraparamihaikatya ātmaklamathānuyukto bhavatyanekaparyāyeṇātmānamātāpayati, santāpayati| kaṣṭavratasamādāyī ca bhavati| tadyathā kaṇṭakāpāśrayo vā bhavati| bhasmādāyī musalāpāśrayaḥ| phalakāpāśrayo bhavati| utkuhakasthito bhavatyutkuhakaprahāṇayogamanuyuktaḥ [|] agniparicārako bhavati| yāvat trirapyagniṁ parica[rati] udakamadhyāhāro bhavati| yāvat trirapyudakamadhyāvai(va)hati| ekapādakaḥ sthitvā yataḥ sūryastataḥ parivartate| iti yo vā punarapyevaṁbhāgīya ātmakaklamathānuyogaḥ ayamucyate dvitīyo[a]ntaḥ| e[vamanta]dvayapatitaṁ bhavati|
kathamanairyāṇikaṁ bhavati| yathāpīhai katyaḥ śīlaṁ vā vratamvā dṛṣṭyā parāmṛśati| anenaiva śīlena vā vratena vā śuddhirbhaviṣyati| muktirniryāṇaṁ bhaviṣyatīti| sarvaṁ ca śīlamito bāhyānāṁ surakṣa(kṣi)tamapi suviśuddhamapi tadupamayā viśuddhyā anairyāṇikamityucyate| evamanairyāṇikaṁ bhavati|
kathaṁ samādānaparibhraṣṭaṁ bhavati| yathāpīhaikatyaḥ sarvveṇa sarvvamalajjī bha bhavati nirapekṣaḥ| śrāmaṇye sa ca bhavati| duḥśīlaḥ pāpadharmā antaḥ pūtiravasrutaḥ kaśambodakajātaḥ| śaṁkhasvarasamācāraḥ| aśramaṇa[ḥ] śramaṇapratijñaḥ abrahmacārī brahmacāripratijña evaṁ samādānaparibhraṣṭaṁ bhavati|
ebhirdaśabhiḥ kāraṇairvipanna (nnaṁ)śīlaṁ śīlavipattirityuktā bhagavatā [|]
apica śīlābhyasanamapyuktaṁ bhagavatā [|]da(ta)cca ebhyaḥ kāraṇebhyo dvābhyāṁ kāraṇābhyāṁ veditavyam| yā cānairyāṇikatā, yaśca samādānabhraṁśaḥ tadanyaiśca kāraṇaiḥ śīlavipattireva veditavyā| eṣāmeva ca kṛṣṇapakṣavyavasthitānāṁ kāraṇānāṁ viparyayeṇa śuklapakṣyaḥ kāraṇaiḥ śīlasampattirveditavyā| śīlaviśuddhiśca[|] kvacit punarbhagavatāśīlaṁ mūlārthenoktaṁ| yathoktaṁ—
supratiṣṭhitamūla [ḥ] syāccittasyopaśame rataḥ|
saṁyuktā ca visaṁyuktā dṛṣhyādṛṣhyāryapāpayeti gāthā||
kvacidalaṁkāra śabdenoktaṁ| yathoktaṁ śīlālaṁkārasampanno bhikṣurvvā bhikṣuṇī vā akuśalaṁ prajahāti kuśalaṁ bhāvayati| kvacidanulepanaśabdenoktaṁ| yatrāha| śīlānulepanasampanno bhikṣurvvā bhikṣuṇīveti pūrvvavat| kvacidgandhaśabdenoktaṁ| asti taddānaṁ yadgandhajātaṁ yasyānuvātamapi gandho vāti prativāma(ta)mapyanuvātamapi gandho vāti| kvacit sucaritaśabdenoktaṁ| yatrāha| kāyasucaritasyeṣṭo vipāko dṛṣṭe dharme abhisaṁparāye ca evaṁ vāksucaritasya [|] kvacitsamvaraśabdenoktam| yatrāha| dātā dānapatiḥ śīlavān bhavati| samvarasthāyī āgamadṛṣṭiḥ phaladarśī| apicoktaṁ| śīlavān viharati| prātimokṣasamvarasaṁvṛta iti vistaraḥ|
kena kāraṇena bhagavatā śīlaṁ mūlaśabdenoktam| pratiṣṭhārthaṁ ādhārārtho mūlārthaḥ| taccaitacchīlaṁ sarvveṣāmeva laukikalokottarāṇāṁ [śuddhānā] manavadyānāmagryāṇāṁ pravarāṇāṁ sukhāhārāṇāṁ, pratiṣṭhāsthānīyaṁ cotpattaye, pratilaṁbhāya tasmānmūlaśabdenocyate| tadyathā pṛthivī pratiṣṭhā bhavatyādhāra[stṛṇagu] lmauṣadhivanaspatīnāmutpattaye evameva śīlambistareṇa pūrvvavadvācyam|
kena kāraṇena śīlamalaṁkāraśabdenākhyātaṁ| āha| yāni tadanyāni bhūṣaṇāni tadyayā harṣamvā, kaṭāhā vā, keyūrā vā, mudrikā vā, jātarūparajatamālā vā tāni yāvadayaṁ dahro bhavati| śiśu[ḥ] kṛṣṇakeśaḥ pratyagrayauvanasamanvāgataḥ tāvadasya vibhūṣaṇāni prāvṛtāni śobhāmātrāṁ janayanti| na tvevaṁ punarjīrṇṇasya, vṛddhasya, mahallasyāśītikasya vā, nāvatikasya vā, śaṇḍadantasya, palitaśiraso, nānyatra tairvibhūṣaṇaiḥ prāvṛtaiḥ sa viḍamvita iva khyāti| ārogyavyasane vā, bhogavyasane vā, jñātivyasane vā pratyupasthite na śobhate| śīlaṁ punaḥ sarvveṣāṁ sarvvakālañca śobhākāraṁ bhavati| tasmādalaṁkāraśabdenocyate||
kena kāraṇenaśīlamanulepanaśabdenoktam| tatra bahukuśalamanavadyaṁ śīlasamādānaṁ sarvvadauḥśīlyasamādānahetukaṁ kāyaparidāhaṁ cittaparidāhaṁ apanayati| gharmābhitaptasya uttamagrīṣmaparidāhe kāle pratyupasthite candanānulepanaṁ vā karpūrānulepanaṁ vā anena kāraṇena śīlamanulepanaśabdenocyate||
kena kāraṇena śīlaṁ gandhajātaśabdenocyate| śīlavataḥ khalu puruṣapudgalasya digvidikṣu kalyāṇaḥ (ṇaṁ) kīrttiyaśaḥ śabdaśloko niścarati| vividhānāmvā mūlagandhajātānāṁ, sāragandhajātānāmvā, puṣpagandhānāmvāteritānāṁ digvidikṣu mana āpo gandho niścarati| anena kāraṇena śīlaṁ gandhajātaśabdenocyate||
kena kāraṇena śīlaṁ sucaritaśabdenocyate| sukhagāminī eṣā caryā svargagāminī sugatigāminī eṣā caryā| tasmāt sucariṁtamityucyate||
kena kāraṇena śīlaṁ samvaraśabdenocyate| nivṛttisvabhāva eṣa dharmo nivṛttilakṣaṇo viratisvabhāvaḥ| tasmāt samvaraśabdenocyate| asya khalu śīlasamvarasya trividhā pratyavekṣā pariśuddhinimittaṁ [|] katamā trividhā [|] yaduta kāyakarmapratyavekṣā, vākkarmapratyavekṣā, manaḥkarmapratyavekṣā|
[tatra ca punaretāni] karmāṇi pratyavekṣamāṇa[ḥ]śīlasamvaraṁ pariśodhayati| yatkarma kāyena praṇihitaṁ bhavati karttuṁ tadeva pratyavekṣate| kinnu vyābādhikaṁ me etat kārya karma ātmanā antarāyaḥ
pareṣā [maku] śalaṁ duḥkhodayaṁ duḥkhavipākamāhosvidavyābādhikaṁ me etat kāyakarmātmanaḥ pareṣāṁ kuśalaṁ sukhodayaṁ sukhavipākaṁ sa cetsa evaṁ pratyavekṣamāṇo jānāti vyābādhikaṁ me etatkāyakarmātmano vā, parasya vā akuśalaṁ [rāgodayaṁ, rāgavipākaṁ, sa cetsa evaṁ pratyavekṣamāṇo na ca] rati| tatkarma na karoti| nānuprayacchati| sa cetpunarjānātyavyābādhikaṁ me etat kāyakarma kuśalaṁ pūrvvavata sa karoti| tat kāyena karma na pratisaṁharati, anuprayacchati| yadapyanenātītamadhvānamupādāya kāyena karma kṛtaṁ bhavati| tadapyabhīkṣṇaṁ pratyavekṣate| kintu vyābādhikaṁ me etat pūrvvavat| sa vijñānāṁ sabrahmacāriṇāṁ sacet sa e[vaṁ] pratyavekṣamāṇo [jānāti vyābādhikaṁ] me etat karmma pūrvvavat| savijñānāṁ sabrahmacāriṇāmantike pratisaṁharati| anuprayacchati| yadapyanenātītamadhvānamupādāya kāyena karma kṛtaṁ bhavati| tadapyabhīkṣṇaṁ pratyavekṣate [|] kinnu vyābādhikaṁ me etat pūrvvavat| savijñānāṁ sabrahmacāriṇā[mantike] sacet sa evaṁ pratyavekṣamāṇo jānāti vyābādhikaṁ me etat karma pūrvvavat [|] sa vijñānāṁ sabrahmacāriṇāmantike pratideśayati, yathādharma pratikaroti| sa cet punarevaṁ pratyavekṣamāṇo jānātyavyābādhikaṁ me etat kāyakarma pūrvvavat [|] sa tenaiva prītiprāmodyenāhorātrānuśikṣī bahulamviharatyevamasya tatkāyakarma supratyavekṣitaṁ ca bhavati| suviśodhitaṁ ca| yadutātītānāgatapratyutpanneṣvadhvasu[|] yathā kāyakarma evaṁ vākkarma veditavyaṁ| atītān saṁskārān pratītyotpadyate manaḥ| anāgatān, pratyutpannān saṁskārān pratītyotpadyate manaḥ| tanmano[a]bhīkṣṇaṁ pratyavekṣate [|] kinnu vyābādhikaṁ me etanmanaḥ pūrvvavat| yāvannotpādayati| pratisaṁharati, nānuprayacchati| tanmanaskarma [|] śuklapakṣeṇa punarutpādayati, na pratisaṁharati, anuprayacchatitanmanaskarma| evamanena tanmanaḥ karma pratyavekṣitaṁ bhavati| supariśodhitaṁ| yadutātītānāgatapratyupanneṣvadhvasu [|] tatkasya hetoratīte [a]pyadhvani anāgate[a]pipratyutpanne [a]pi ye kecicchramaṇā vā, brāhmaṇā vā, kāyakarma, vākkakarma, manaskarma pratyavekṣya pariśodhya, pariśodhya, bahulaṁ vyāhārṣuḥ, sarvve te evaṁ pratyavekṣya, pariśodhya ca [|] yathoktaṁ bhagavatā āyuṣmantaṁ rāhulamārabhya|
kāyakarmātha vākkarma manaskarma ca rāhula|
abhīkṣṇaṁ pratyavekṣasva smaran buddhānuśāsanam||
etacchrāmaṇakaṁ karma atra śikṣasva rāhula|
atra te śikṣamāṇasya śreya eva na pāpakam||
tatra yadevaṁ vicinoti tat kāyakarma, vākkakarma, manaskarma kiṁ vyābādhikaṁ me iti vistareṇa pūrvvavadiyaṁ pratyave [kṣaṇā] [|] yatpunarekatyaṁ pratisaṁharati pratideśayatyekatyamanuprayacchati| tenaiva prītiprāmodyenāhorātrānuśikṣī bahulaṁ viharatīyamucyate pariśodhanā [|]
tatraivaṁ pariśuddhasya śīlasamvarasya daśānuśansā(śaṁsā) veditavyā [ḥ|] katame daśa| iha śīlavāṁ (vān) viharati puruṣapudgalaḥ śīlaviśuddhimātmanaḥ pratyavekṣamāṇaḥ aviprati [sāraṁ pra] tilabhate| avipratisāriṇaḥ prāmodyaṁ pramuditacittasya prītirjāyate| prītamanasaḥ kāyaḥpraśrabhyate| praśrabdhakāyaḥ sukhaṁ vedayate| sukhitasya cittaṁ samādhīyate| samāhitacitto yathābhūtaṁ prajānāti| yathābhūtaṁ paśyati| yathābhūtaṁ jānan paśyannirvidyate [|]nirvviṇṇo virajyate, virakto vimucyate, vimuktasya vimukti [ḥ] smṛtirjñā(vimuktijñā)nadarśanaṁ bhavati| yāvannirupadhiśeṣe nirvvāṇadhātau parinirvvāti| yacchīlavān puruṣapudgalaḥ śīlaviśuddhaydhiyateyamavipratisāraṁ pratilabhate| anupūrvveṇa yāvannirvāṇagamanāyāyaṁ prathamaḥ śīlānuśansaḥ (śaṁsaḥ)| punaraparaṁ śīlavāṁ (vān) puruṣapudgalaḥ maraṇa kālasamaye pratyupasthite, kṛtaṁ etanme sūktaṁ ta [......] (sucaritaṁ) kāyena vācā manasā na kṛtaṁ etanme duścaritaṁ kāyena pūrvvavat| iti yā gatiḥ| kṛtapuṇyānāṁ kṛtakuśalānāṁ kṛtabhayabhīrūprāṇānāṁ tāṁ gatiṁ pretya gamiṣyāmīti dvitīyamavipratisāraṁ pratilabhate (|) sugatigamanāya, avipratisāriṇo hi puruṣapudgalasya bhadrakaṁ maraṇaṁ bhavati| bhadrikā kālakriyā bhadrako[a]bhisamparāyaḥ| ayaṁ dvitīyaḥ śīlānuśansaḥ (śaṁsaḥ)||
punaraparaṁ śīlavataḥ puruṣapudgalasya kalyāṇo varṇṇaḥ kīrtiryaśaḥ [ḥ] śabdaśloko niścarati| ayaṁ tṛtīyaḥ śīlānuśansaḥ (śaṁsaḥ)||
punaraparaṁ śīlavān puruṣapudgalaḥ sukhaṁ svapiti sukhaṁ pratiyujyate| niṣparidāhena kāyena cittena cāyaṁ caturthaḥ śīlānuśansaḥ (śaṁsaḥ)|
punaraparaṁ śīlavāṁ (vān) puruṣapudgalaḥ supto [a]pi devānāṁ rakṣyo bhavati| ayaṁ pañcamaḥ śīlānuśansaḥ (śaṁsaḥ)||
punaraparaṁ śīlavān puruṣapudgalaḥ na śaṁkī bhavati| parataḥ pāpasya, na bhīteśca saṁtrastamānasaḥ [|] ayaṁ ṣaṣṭhaḥ śīlānuśansaḥ (śaṁsaḥ)||
punaraparaṁ śīlavāṁ(vān) puruṣapudgalaḥ badhakānāṁ pratyarthikānāmapi pra--trāṇāṁ chidraprāpto[a]pi rakṣyo bhavati| sarvadāyaṁ puruṣapudgala iti viditvā mitratāmvā['']padyante (te)madhyamasthatāmvā [|]ayaṁ saptamaḥ śīlānuśansaḥ||
punaraparaṁ pūrvvabahvāsthānānāṁ yakṣāṇāṁ nivāsikānāmamanuṣyāṇāṁ chidraprāpto[a]pi rakṣyo bhavati| yaduta tadeva śīlamadhipatiṁ kṛtvā [|] ayamaṣṭamaḥ śīlānuśansaḥ (śaṁsaḥ)||
punaraparaṁ śīlavān puruṣapudgalaḥ dharmeṇālpakṛcchreṇa parato lābhaṁ labhante (labhate)| yaduta cīvarapiṇḍapātaśaya nāsanaglānapratyayabhaiṣajyapariṣkārānyaduta śīlādhikā (ka) raṇahetoḥ satkṛtaśca bhavati| gurukṛto rājñāṁ rājāmātrāṇāṁ naigamajānapadānāṁ dhanināṁ śreṣṭhināṁ sārthavāhānāṁ [|] ayaṁ navamaḥ śīlānuśansaḥ (śaṁsaḥ)||
punaraparaṁ pūrvvavatsarvvapraṇidhānāni samṛdhyanti| sa cedākāṁkṣate kāmadhātau kṣatriyamahāsālakulānāṁ, brāhmaṇamahāsālakulānāmvā, gṛhapatimahāsālakulānāṁ vā cāturmahārājakāṇi kānāmvā (cāturmahārājikāṇāṁ vā) devānāṁ, trā (tra) yastriṁśānāmvā, yāmānāṁ, tuṣitānāṁ, nirmāṇaratīnāṁ, paranirmitavaśavarttināṁ devānāṁ sabhāgatoyopapaho (sabhāgatāyāmupapanno) yathāpi tadviśuddhatvācchīlānāṁ samadānāṁ atyarthajātaṁ dhyānāni ca samāpadya dṛṣṭe dharme sukhaṁ vihareyaṁ| rūpopamānāṁ ca devānāṁ sabhāgatāyopapadyeya (yāmupasampadyeya) vihare [ya eta]dyaśa etacca śīlavato vītarāgasya praṇidhānaṁ samṛdhyati| sa cedākāṁkṣate| .......... vimokṣā............ syādvopasampadya vihareyaṁ| ārūpyopagatānāmvā devā [nāṁ sa] bhāgatāyo (yāmu)papadyeya pūrvvavat|| sa cedākāṁkṣate atyantaniṣṭhanirvvāṇamadhigaccheyamityadhigacchati|| (tadgati) śuddhatvācchīlānāṁ sarvvatra ca vītarāgasya [|] ayaṁ daśamaḥ śīlānuśaṁso veditavyaḥ||
nirdiṣṭaḥ śīlaskandho vibhāgaśaḥ, nirdiṣṭā vipattisampattiḥ| nirdiṣṭāni paryāyanāmāni| nirdiṣṭā pariśuddhipratyavekṣā, nirdiṣṭo[a]nuśaṁsaḥ||
sa eṣa sarvvākāraparipūrṇṇaḥ śīlasamvaraḥ saṁbhāraparigṛhīta ākhyātaḥ kathimo (to) vivṛtaḥ prakāśito yatrātmakāmaiḥ śrāmaṇyabrāhmaṇyakāmaiḥ kulaputraiḥ śikṣitavyaṁ||
||uddānaṁ||
vibhaṁgastrividho jñeyaḥ sampad daśavidhā bhavet|
paryāyaśca ṣaḍākāro viśuddhistrividhā matā|
anuśanso (śaṁso) daśavidhaḥ eṣo[']sau śīlasamvaraḥ||
indriyasamvaraḥ katamaḥ| yathāpīhaikatyaḥ indriyairguptadvāro viharatyārakṣitasmṛtirnipakasmṛtiritti vistaraḥ| tatra kathamindriyairguptadvāro viharatyārakṣitasmṛtirbhavati| nipakasmṛtiriti vistareṇa yāvadrarakṣati mana indriyaṁ mana indriyeṇa [|] sa evaṁ samāpadyate| evamindriyairguptadvāro viharati|
tatra kathamārakṣitasmṛtirbhavati| yathāpīhaikatyenendriyaguptadvāratāmevādhipatiṁ kṛtvā śrutamudgṛhītaṁ bhavati| cintitamvā punarbhāvitamvā| tena ca śrutacintābhāvanādhipateyā smṛtiḥ pratilabdhā bhavati| sa tasyā eva smṛteḥ pratilabdhāyāḥ asaṁpramoṣārthamadhigamārthamavināśārthaṁ kālena kālaṁ tasminneva śrute yogaṁ karotyabhyāsaṁ karoti, cintāyāṁbhāvanāyāṁ yogamabhyāsaṁ karoti| na bhavati sa sta prayogā yi-kṛta prayoga evamanena tasyā [ḥ]śrutasamudāgamatā(gatā) yāścintā-samudāgatāyāḥ smṛteḥ kālena kālaṁ śrutacintābhāvanāyogakriyāyā ārakṣā kṛtā bhavati| evamārakṣitasmṛtirbhavati|
kathaṁ nipakasmṛtirbhavati| sa tasyāmeva smṛtau nityakārī ca bhavati| [niryāṇakārī ca bhavati]| tatra yā nityakāritā iyamucyate sātatyakāritā| tatra yā niryāṇakāritā iyamucyate satkṛtyakāritā| sa evaṁ sātatyakārī satkṛtyakārī nipakasmṛtirityucyate| sa tathārakṣitasmṛtirbhavati| tathā tāṁ smṛtiṁ na saṁpramoṣayati| sa tathānipakasmṛtirbhavati| tathā tasyāmevāpramuṣitāyāṁ smṛtau balādhānaprāpto bhavati| yena śakto bhavati pratibalaśca rūpāṇāmabhibhavāya śabdānāṁ, gandhānāṁ, rasānāṁ, spraṣṭavyānāṁ, dharmāṇāmabhibhavāya|
kathaṁ smṛtyā [''] rakṣitamānaso bhavati| cakṣuḥ pratītya rūpāṇi cotpadyate| cakṣurvi [jñānaṁ, ca]-kṣurvijñānānantaramutpadyate| vikalpakaṁ manovijñānaṁ yena vikalpakena manovijñānena priyarūpeṣu rūpeṣu saṁrajyate| apriyarūpeṣu rūpeṣu vyāpadyate [|] sa bhā (tā) mevādhipatiṁ kṛtvā tasmādayoniśo vikalpāt saṁkleśasamutthāpakāttasmāt saṁrakṣati| yathā saṁkleśo notpadyate| evaṁ śrotraṁ ghrāṇaṁ jihvāṁ kāyaṁ manaḥ pratītya dharmāścotpadyate manovijñānaṁ| tacca manovijñānamasyāyoniśevikalpasahagataṁ saṁkleśasamutthāpakaṁ| yena priyarūpeṣu dharmeṣu saṁrajyate| apriyarūpeṣu dharmeṣu vyāpadyate| sa tasmādayoniśovikalpāt saṁkleśasamutthāpakāttanmānasaṁ rakṣatyevamasya saṁkleśo notpadyate| evaṁ smṛtyārakṣitamānasobhavati|
kathaṁ samāvasthāvacārako bhavati| samāvasthocyate| upekṣā kuśalā vā, avyākṛtā vā [|] sa tasmādayoniśo vikalpāt saṁkleśasamutthāpakāt tanmānasaṁ rakṣitvā kuśalāyāmvā upekṣāyāmavyākṛtāyāmvā avacārayati| tenocyate samāvasthāvacārakaḥ| evaṁ samāvasthāvacārako bhavati|
kathaṁ punastasmādayoniśo vikalpasaṁkleśasamutthāpakān mānasaṁ rakṣati| na nimittagrāhī bhavati| teṣu rūpeṣu, śabdeṣu, gandheṣu, raseṣu, spraṣṭavyeṣu, dharmeṣu nānuvyaṁjanagrāhī bhavati yato [a]dhikaraṇamasya pāpakā akuśalā
dharmāścittamanusraveyuḥ| sa cet punaḥ smṛtisaṁpramoṣāt kleśapracuratayā vā vivarjayato [a]pi nimittagrāhama (ho') nuvyaṁjanagrāha [ḥsa] mutpadyate eva| pāpakā akuśalāto duḥgṛhīto (pāpakādakuśalato durgṛhīto) bhavati ke (ye) dharmā anusarantyeva| cittaṁ teṣāṁ samvarāya pratipadyate| ābhyāṁ dvābhyāmākārābhyāṁ tasmāt saṁkleśasamutthāpakādayoniśovikalpāttanmānasaṁ rakṣitaṁ bhavati||
kathaṁ ca punastanmānasamābhyāmākārābhyāṁ saraṁkṣya kuśalāyāmvā upekṣāyāmavadhārayatyavyā kṛtāyāmvā [|] dvābhyāmevākārābhyāṁ [|] katamābhyāṁ dvābhyāṁ [|] yathāha rakṣati cakṣurindriyaṁ cakṣurindriyeṇa samvaramāpadyate| yathā cakṣurindriyaṁ cakṣurindriyeṇa samvaramāpadyate| me (e)vaṁ śrotraghrāṇajihvākāyāṁ (yān), rakṣati mana indriyaṁ mana indriyeṇa samvaramāpadyate| ābhyāṁ dvābhyomākārābhyāṁ kuśalāyāmvā, avyākṛtāyāmvā upekṣāyāṁ tanmānasameva cārayati||
kathaṁ cakṣurvijñeyeṣu rūpeṣu na nimittagrāhī bhavati| nimittagrāha ucyate| yaccakṣurvijñānagocaro rūpe tasya gocarasya grāhī bhavati| cakṣurvijñānena [|] evaṁ nimittagrāhī bhavati| yaduta cakṣurvijñeyeṣu rūpeṣu śrotraghrāṇajih vākāyamanovijñeyeṣu rūpeṣu aparā jāti[r] nimittaṁ| sa cet punastaṁ gocaraṁ parivarjayati| cakṣurvijñānasyaivaṁ na (ca) na nimittagrāhī [bha] vati| cakṣurvijñeyeṣu rūpeṣvevaṁ śrotra ghrāṇajihvākāyamanovijñeyeṣu dharmeṣu [|]
kathaṁ nānuvyaṁjanagrāhībhavati| cakṣurvijñeyeṣu rūpeṣu[|] anuvyaṁjanagrāha ucyate| yasteṣvevacakṣurvijñeyeṣu rūpeṣu cakṣurvijñānasyaiva samanantarasahotpannasya vikalpakasya manovijñānasya yo gocaraḥ saṁrāgāya vā, saṁdveṣāya, vā saṁmohāya vā taṁ gocaraṁ parivarjayati| notpādayati tadālambanaṁ| tanmanovijñānamevaṁ nānuvyaṁjanagrāhī bhavati| yaduta cakṣurvijñeyeṣu rūpeṣu [|] evaṁ śrotraghrāṇajih vākāyamanovijñeyeṣu dharmeṣu aparā jātirnimittagrāhasyānuvyaṁjanagrāhasya ca| tatra nimittagrāho yaccakṣuṣā rupāṇyābhāsagatāni tajjaṁ manaskāraṁ saṁmukhīkṛtya paśyati [|] tatrānuvyaṁjanagrāhaḥ| tānyeva rūpāṇi cakṣuṣā ābhāsagatāni tajjaṁ manasikāraṁ saṁmukhīkṛtya paśyati| apitu parato[a]nusravapūrvvakaṁ śrṛṇoti| santyevaṁ rūpāṇyevaṁ rūpāṇi cakṣurvijñeyāni rūpāṇīti yāni tāni tadanugatāni nāmāni padāni vyaṁjanāni [yānya] dhipatiṁ kṛtvā, yāni niśritya pratiṣṭhāyāyaṁ puruṣapudgalaḥ yathāśrutāni cakṣurvijñeyāni rūpāṇi vikalpayatyayamucyate| anuvyaṁjanagrāhaḥ [|] yathā cakṣurvijñeyeṣu rūpeṣu, evaṁ śrotraghrāṇajih vākāyamanovijñeyeṣu dharmeṣu veditavyaḥ| sa punarayaṁ nimittagrāho [a]nuvyaṁjanagrāhaśca asti yannidānamasya yadadhikaraṇaṁ yadadhipateyaṁ asya pāpakā akuśalā dharmāścittamanusravanti| asti yacca tannidānaṁ ca tadadhikaraṇaṁ ca tadadhipateyaṁ pāpakā akuśalā dharmā ścittamanusravanti| tatra yo[a]yaṁ nimittagrāho [a]nuvyaṁjanagrāho ayoniśogrāhaḥ yannidānaṁ yadadhikaraṇaṁ yadadhipateyamasya pāpakā akuśalā dharmāścittamanusravanti| tadrūpamasau nimittagrāhamanuvyaṁjanagrāhaṁ ca parivarjayati|
pāpakā akuśalā dharmāḥ katame [|] rāgaḥ, rāgasamutthāpitaṁ kāyaduścaritaṁ, vāgduścaritaṁ, manoduścaritaṁ| dveṣo, mohaḥ [|], mohasamutthāpitaṁ ca kāyaduścaritaṁ, vāgduścaritaṁ, manoduścaritamima ucyante pāpakā akuśalā dharmāḥ|
kathamete cittamanusravanti| yadālambanaṁ cittamanovijñānamutpadyate| gacchati pratisarati| tadālambanāstadālambanāstena cittamanovijñānena saṁprayuktāḥ [ḥ] kāyavāṅmanoduścaritasamutthāpakā [s] te rāgadveṣamohā utpadyante, gacchanti pratisaranti| tenocyante (te) cittamanupravanti||
evaṁ tāvannimittagrāheṇānuvyaṁjanagrāheṇa ca ya utpadyate, saṁkleśaścakṣurvijñeyeṣu rūpeṣu yāvanmanovijñeyeṣu dharmeṣu so[a]sya notpadyate nimittagrāhamanuvyaṁjanagrāhaṁ ca parivarjayataḥ [|] sa cet punaḥ smṛtisaṁpramoṣādvā, kleśapracuratayā vā, ekākino [a]pi viharataḥ pūrvadṛṣṭāni cakṣurvijñeyāni rūpāṇyadhipatiṁ kṛtvā pūrvvānubhūtāṁ (tān) śrotraghrāṇajihvākāyamanovijñeyān dharmānadhipatiṁ kṛtvotpadyante pāpakā akuśalā dharmā[s] tānutpannānadhivāsayati, prajahāti, viśodhayati, vyantīkaroti| tenocyate teṣāṁ samvarāya pratipadyate|
sa yeṣu rūpeṣu cakṣuḥ prerayitavyaṁ bhavati| yeṣu śrotraghrāṇajih vākāyamanovijñeyeṣu dharmeṣu manaḥ prerayitavyaṁ bhavati| teṣu tathā prerayati| yathā na saṁkliśyate| evamanena tasmāt saṁkleśānmana [indriyaṁ] rakṣitaṁ bhavati| tenocyate rakṣati mana indriyaṁ| yeṣu punaścakṣurvijñeyeṣu rūpeṣu cakśurindriyaṁ na prerayitavyaṁ bhavati| yeṣu śrotraghrāṇajih vākāyamanovijñeyeṣu dha[rmeṣu] mana indriyaṁ na prerayitavyaṁ bhavati| teṣu sarvveṇa sarvvaṁ sarvvathā na prerayati| tenocyatecakṣurindriyeṇa samvaramāpadyate| tenocyate yāvanmana indriyeṇa samvaramāpadyate| ayaṁ tāvadvibhaṁgo vistareṇendriyasamvarasya vijñeya [ḥ]|
samāsārthaḥ| yena ca saṁvṛṇoti, yataśca saṁvṛṇoti, yathā ca saṁvṛṇoti, yā cāsau saṁvṛtiḥ| tatsarvvamekatyamabhisaṁkṣipyendriyasamvara ityucyate|
tatra kena saṁvṛṇoti [|]yā ārakṣitā ca smṛtistayā saṁvṛṇoti [|]
kiṁ saṁvṛṇoti [|] cakṣurindriyaṁ saṁvṛṇoti| śrotraghrāṇajih vākāyamanaindriyaṁ saṁvṛṇoti| idaṁ saṁvṛṇoti|
kutaḥ saṁvṛṇoti| priyarūpā ['] priyarūpebhyo rūpebhyaḥ śabdebhyo yāvaddharmebhyo[a]taḥ saṁvṛṇoti (saṁvṛṇoti)|
kathaṁ saṁvṛṇoti| na nimittagrāhī bhavati nānuvyaṁjanagrāhī yato[a]dhikaraṇameva pāpakā akuśalā dharmāścittamanusravanti| teṣāṁ samvarāya pratipadyate| rakṣatīndriyamindriyeṇa| samvaramāpadyate| ityevaṁ saṁvṛṇoti|
kā punaḥ saṁvṛtiḥ| yataḥ smṛtyā [''] rakṣitamānaso bhavati| samāvasthāvacārakaḥ| iyamucyate saṁvṛtiḥ|
punaraparaḥ samāsārthaḥ [|] yaścasamvaropāyaḥ| yacca samvaraṇīyamvastu, yā ca saṁvṛtiḥ| tadekatyamabhisaṁkṣipyendriyasamvara ityucyate|
tatra katamaḥ samvarovā (saṁvaropāyaḥ) [|] yadāha ārakṣitasmṛtirbhavati, nipakasmṛtiriti cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī bhavati, nānuvyaṁjanagrāhī, yāvanmanasā dharmān vijñāya na nimittagrāhī bhavati, nānuvyaṁjanagrāhī| yato[a]dhikaraṇameva pāpakā akuśalā dharmāścittamanusravanti| teṣāṁ samvarāya pratipadyate| rakṣatīndriyamindriyeṇa samvaramāpadyate| ayamucyate samvaropāyaḥ|
samvaraṇīyaṁ vastu katamat [|] cakṣūrūpaṁ caivaṁ yāvanmanodharmāścedamucyate samvaraṇīyaṁ vastu|
tatra saṁvṛtiḥ katamā [|] yadāha| smṛtyārakṣitamānaso bhavati| samāvasthāvacāraka itīyamucyate saṁvṛtiḥ|
sa khalvayamindriyasamvaraḥ samāsato dvividhaḥ| pratisaṁkhyānabalasaṁgṛhī[to bhāvanābalaṁsaṁgṛhī] taśca|
tatra pratisaṁkhyānabala saṁgṛhīto yena viṣyeṣvādīnavaṁ paśyati| no tu tamādīnavaṁ vyapakarṣati| prajahāti| tatra [bhā] vanābalasaṁgṛhīto yena viṣyeṣvādīnavaṁ paśyati, taṁ ca punarādīnavaṁ vyapakarṣati| prajahāti| tatra pratisaṁkhyānabalasaṁgṛhītenendriyasamvareṇa viṣayālambanaṁ kleśaparyavasthānaṁ notpādayati, na saṁmukhīkaroti| na caivāśa (śra) yasanniviṣṭamanuśayaṁ pra[jahā]ti, samudghātayati| tatra bhāvanābalasaṁgṛhīte[ne]ndriyasamvareṇa viṣayālambanaṁ ca kleśaparyavasthānaṁ notpādayati, na sammukhīkaroti| sarvvadā sarvakālamāśrayasanniviṣṭaṁ cānuśayaṁ prajahāti| samudghātayati| ayamviśeṣaḥ, ayamabhiprāyaḥ| ida[ma] nākaraṇaṁ pratisaṁkhyānabalasaṁgṛhītasya bhāvanābalasaṁgṛhītasya cendriyasamvarasya| tatra yo [a]yaṁ pratisaṁkhyānabalasaṁgṛhīta indriyasamvaro [a]yaṁ saṁbhāramārgasaṁgṛhītaḥ [|] yaḥ punarbhāvanābalasaṁgṛhīta indriyasamvaraḥ| sa vairāgyabhūmipatito veditavyaḥ||
bhojane mātrajñatā katamā| yathāpīhaikatyaḥ pratisaṁkhyāyāhāramāharati| na dravārthaṁ, na maṇḍanārthaṁ, na vibhūṣaṇārthamiti vistareṇa pūrvvavat|
kathaṁ pratisaṁkhyāyāhāramāharati| pratisaṁkhyocyate yayā prajñayā kabaḍaṁkārasyāhārasyādīnavaṁ samanupaśyatyādīnavadarśanena vidūṣayitvā (vidūṣyā) bhyavaharati||
tatpunarādīnavadarśanaṁ katamat| yaduta yasyaiva kabaḍaṁkārasya paribhogānvayo vā, vipariṇāmānvayo vā, paryeṣaṇānvayo vā|
paribhogānvaya ādīnavaḥ (katamaḥ) [|] yathāpīhaikatyo yasmin samaye āhāramāharati varṇṇasampannamapi, gandhasampannamapi, rasasampannamapi, supraṇītamapi [|] tasya kabaḍaṁkāra āhāraḥ samanantarakṣipta eva āsye yadā dantayantracūrṇṇitaśca, lālāvisaraviklinnaśca bhavati| lālāpariveṣṭitaśca bhavati| sa tasmin samaye kaṇṭhanālīpraluṭhitaśca bhavati| sa yāsau pūrvvikā, purāṇā manāpatā (na āpatā) tāṁ sarvveṇa sarvvaṁ vijahāti| parāṁ ca vikṛtimāpadyate| yasyāṁ ca vikṛtau vartamānaśchanditakopamaḥ khyāti| tadavasthaṁ cainaṁ sa cedayaṁ bhoktā puruṣapudgalaḥ sa cedākārato manasi kuryāt samanusmarennāsya sarvveṇa sarvvamanyatrāpi tāvadavipariṇate, praṇīte bhojane bhogakāmatā santiṣṭheta| kaḥ punarvvādastatra tadavastha iti ya ebhirākauraranekavidhairanayā ['']nupūrvyā bhojanaparibhogamadhipatiṁ kṛtvā yā [']sau śubhā varṇṇanibhā antarīyate, ādīnavaśca prādurbhavati aśū(śu)cisaṁgṛhītaḥ [|] ayamucyate paribhogānvayaḥ| ādīnavaḥ| yaduta āhāre|
tatra katamo vipariṇāmānvaya ādīnava āhāre| tasya tamāhāramāhṛtavatastu[ṣṭava] taḥ yadā vipariṇamati rātryā madhyame vā yāme, paścime vā yāme, tadā sa rudhiramānsa(māṁsa) snāyvasthitvagādīnyanekavidhāni bahunānāprakārāṇi| asmin kāye aśucindravyāṇi vivardhayati saṁjanayati|
arthataśca| atipariṇataścādhobhāgī bhavati| yadasya divase śocayitavyaṁ ca bhavati| tena ca yaḥ spṛṣṭo bhavati| hasto (tau) vā pādo (dau) vā, anyatamā nyatamajvā (maṁvā) aṁgapratyaṁgaṁ, bahirdhā gupyanīyaṁ (gopanīyaṁ) bhavatyātmanaḥ pareṣāṁ ca (|) tannidānāścāsyotpadyante| kāye bahavaḥ kāyikā ābādhāḥ| tadyathā gaṇḍaḥ, piṭakaḥ, dadrū, vicarcikā, kaṇḍū[ḥ], kuṣṭhaḥ, kiṭibhaḥ, kivāso (kilāso), jvaraḥ kāsaḥ śothaḥ, śoṣāpasmāra (śoṣo'pasmāra), āṭakkaraṁ, pāṇḍurogaḥ, rudhiraṁ, pittabhagandara itīme cānye bhairaṁbhagaṁyā ([a]pyevaṁbhāgīyāḥ) kāye kāyikā ābādhā utpadyante| bhuktamvā[a]sya vipadyate| yenāsya kāye viṣūcikā santiṣṭhate| ayamucyate vipariṇāmācca ya ādīnavo yaduta āhāre|
tatra katamaḥ paryeṣaṇānna (nva)yaādīnava āhāre| paryeṣaṇānvaya ādīnavo[a]nekavidha[ḥ]-samudānanākṛtaḥ| ārakṣākṛtaḥ| snehaparibhraṁśakṛtaḥ| atṛptikṛtaḥ| asvātantryakṛtaḥ duścaritakṛtaśca|
tatra katama ādīnava āhāre [|] samudānanā kṛtaḥ [|] yathāpīhaikatyaḥ āhārahetorāhāranidānaṁ śīte śītena hanyamānaḥ, uṣṇe uṣṇena hanyamānaḥ, utsahate, ghaṭate, vyāyacchate| kṛṣiṇā vā, gorakṣyeṇa vā, vāṇijyena vā, lipigaṇanāvyasanasaṁkhyāmudrayā[a]nekavidhena śilpasthānakarmasthānenāpratilabdhasya vā['']hārasya pratilambhāya, upacayāya vā[|] yathā āhārasye (syai) vamāhāranidānasya [|] tasyaivamutsahato, ghaṭata(to), vyāyacchata (ḥ), sa cette karmāntā vipadyante| sa taṁ nidānaṁ (tannidānaṁ) śocati klāmyati, paridevate| urastāḍayati| krandati-saṁgo vā[mā] māpadyate| moho bata me svāyāso[a]tiphala iti| ayamu (yaṁ samu) dānanā sahagataḥ ādīnavo yaduta āhāre [|]
sa cetsaṁpadyate sa tasyārakṣādhikaraṇahetostīvramautsukyamāpadyayate| kaccinme bhogā rājñā vā apahriyeraṁścaurairvvā, agninā vā dahyerannudakena vā uhyeyuḥ| kuniha(hi)tā vā nidhayaḥ praṇaśyeyuḥ kuprayuktā vā karmāntāḥ pralujyeran, apriyo(yā)vā dāyādā adhigaccheyuḥ| kulevā kulāṁgāra utpadyeta| yastānbhogānanayena vyasanamāpādaye[da]yamārakṣāsahagata ādīnavo yaduta āhāre|
katama ādīnava[ḥ] snehaparibhraṁśakṛtaḥ| yathāpi tadāhāranidānamāhārādhikaraṇahetormātā putrasyāvarṇṇambhāṣate| putro mātyaḥ (mātuḥ), pitā putrasya, putro (traḥ) pituḥ, bhrātā bhaginyā, bhaginī bhrātuḥ| sahāyakaḥ| sahāyakasya| prāgeva jano janasya [|] te (|) cānyo [']nyaṁ vigṛhītā bhavanti, vivādamāpannāstathāudārā brāhmaṇakṣatriyagṛhapatimahāsālā āhārādhikaraṇahetorevaṁ vigṛhītāvivādamāpannāḥ anyo[']nyaṁ pāṇinā praharanti| loṣṭhenāpi, daṇḍenāpi, śastreṇāpi praharantyayamucyate snehaparibhaṁśakṛta ādīnavaḥ|
tatra katamaḥ| atṛptikṛta ādīnavaḥ| yathāpi tadrājānaḥ kṛtiyā (kṣatriyā) mūrddhābhiṣiktāḥ, sveṣu grāmanigamarāṣṭrarājadhānīṣu asaṁtuṣṭā viharanta ubhayato[a]bhyūhakāni saṁgrāmānīkāni pratisaranti| śaṁkhai(ḥ) kampa (mpya) mānaiḥ, paṭāhairvādyamānaiḥ, iṣubhiḥ kṣipyamāṇairvividhaiste tatra bhrāntenāśvena sārdhaṁ samāgacchanti|| bhrāntena hastinā, sthena, pattinā sārdhaṁ samāgacchanti| iṣubhiḥ śaktibhirvvā apakṛttagātrā maraṇamvā ni (vi)gacchanti| maraṇamātraṁ vā duḥkhamayamucyate| atṛptikṛta ādīnava iti yo vā punarapyevaṁbhāgīyaḥ||
tatra katamaḥ| asvātantryakṛta ādīnavaḥ| yathāpi tadrājñaḥ pauruṣeyā āvarodhikāni nagarāṇyanupraskandataḥ (nte)| taptenāpi ti (tai) lenāvasicyante| taptayā vasayā, taptayā gomayalo (lau)hikayā, taptena tāmreṇa, taptenāyasā, iṣubhiḥ santibhi (śaktibhi)ścāpakṛttagātrā maraṇaṁ vā ni (vi) gacchanti| maraṇamātrakaṁ vā duḥkhaṁ| ayamucyate asvātantrayakṛta ādīnava iti yo vā punarapyevaṁbhāgīyaḥ|
tatra [katamo] duścaritakṛta ādīnavaḥ [|] yathāpi tadekatyenāhāranidānaṁ prabhūtaṁ kāyena duścaritaṁ kṛtaṁ bhavatyupacitaṁ, yathā kāyenaivamvācā, manasā[|] sa ca ya (thā kā)ya ābādhiko bhavati, duḥkhito, bāḍhaglānaḥ, tasya tatpūrvvakaṁ kāyaduścaritaṁ vāṅmanoduścarita(taṁ), parvvatānāṁ vā parvvatakūṭānāmvā, sāyāhne[yā]cchayā(cchāyā) avalambate| avyā(dhya)valambate| abhipralambate| [tasyai]vaṁ bhavati| kṛtaṁ bata me pāpaṁ, na kṛtaṁ bata me puṇyaṁ, kāyena vācā, manasā, so [a]haṁ yā gati [ḥ] kṛtapāpānāṁ[tāṁ] gatiṁ pretya gamiṣyāmīti| vipratisārī kālaṁ karoti| akālañca kṛtvā'pāyeṣūpapadyate| yaduta narakeṣu, tiryakpreteṣu[|] ayamucyate duścarita kṛta ādīnavaḥ|
tasyaivambhavati| ityayamāhāra[ḥ] paryeṣa(ṣya)māṇo[a]pi sādīnavaḥ| paribhujyamāno [a]pi sādīnavaḥ| paribhukto [a]pi pariṇāma ādīnavaḥ| evamasti punarasyāhārasya kācidanuśansa (śaṁsa) mātrā sā punaḥ katamā| āhārasthitiko [a]ya(yaṁ) [kāya] āhāraṁ niśritya tiṣṭhati| nā[']nāhāra iyamasyānuśansa(śaṁsa)mātrā [|]
evamāhārasthitiko[a]yaṁ kāyaṁ(ḥ) suciramapi tiṣṭhan varṣaśatamvā tiṣṭhati| kiṁcidvā punarbhūyaḥ samyak parihriyamāṇaḥ| asti cāsyārvāguparatiḥ| tatra yaḥ(ye)kāyasthitimātre pratipannāḥ na te supratipannā[ḥ] kāye kāyasthitimātrakena (ṇa) saṁtuṣṭā na (na) te asaṁtuṣṭā, na ca punaste āhārakṛtaṁ paripūrṇamanavadyamanuśansaṁ (śaṁsaṁ) pratyanubhavanti| ye punarnakāyasthitimātrakeṇa (na) saṁtuṣṭā[ḥ] kāyasthitimātrake pratipannā, na te supratipannā, api tu tāmeva kāyasthitiṁ niściṁ[tya] (niśritya) brahmacaryaṁ (rya)samudāgamāya pratipannāḥ, supratipannāḥ, ta eva ca punaḥ paripūrṇṇamanavadyamanuśansaṁ (śaṁsaṁ) pratyanubhavanti| tanme pratimaṁ syād yada(d)vā pratyavareṇa āhārānuśansa (śaṁsa) mātrakeṇa saṁtuṣṭo vihareyaṁ| na me pratirūpaṁ syādyadahaṁ bālasabhāgatāṁ bālasahadhārmikatāmadhyāpadyeyamevamāhāre sarvvākāraṁ paripūrṇṇamādīnavaṁ jñātvā sa itaḥ pratisaṁkhyāyā ['']dīnava darśī, niḥsaraṇānveṣī cāhāraniḥsaraṇārthameva putramāṁ(mān) so dharmamāhāramāharati|
tasyaivaṁ bhavati| evamete dāyakadānapatayaḥ kṛcchreṇa bhogān samudānīya, mahāntaṁ paryeṣaṇākṛtamādīnavaṁ pratyanubhavantaḥ, prapīḍya, prapīḍya, tvaṅmānsa (māṁsa)śoṇitamasmākamanuprayacchanti| ya [ete] [a]nukampāmupādāya viśeṣaphalārthinaḥ tasyāsmākaṁ tathā pratilabdhasya piṇḍapātasyāyamevaṁ rūpo[a]nurūpaḥ paribhogaḥ syādyadahaṁ tathā paribhūtamātmānaṁ (|) sthāpayitvā paribhuṁjīya, yathā teṣāṁ kārāḥ kṛtā atyarthaṁ mahāphalā [ḥ] syurmahānuśaṁsā, mahādyubha(ta)yo, mahāvistārāḥ, candropamaśca kulānyupasaṁkrameyaṁ vyavakṛṣya kāyaṁ, vyavakṛṣya cittaṁ, hnīmānapragalbhaḥ, anātmotkarṣī aparapansī, yathāsvena lābhena citta (sucittaḥ) syāṁ, sumanāḥ, evaṁ parasyāpi lābhena citta (sucittaḥ) syāṁ sumanā, evaṁ cittaśca punaḥ kulānyusaṁkrameyaṁ| tatkuta etallabhyaṁ pravrajitena parakuleṣu yadvadatra pare me māna (naṁ) dadatu| satkṛtya, mā asatkṛtya, prabhūtaṁ mā stokaṁ, praṇītaṁ mā lūhaṁ, tvarita [ṁ] mā gatvaṁ (baddham)| evaṁ caritasya me kulānyusaṁkramataḥ sa cet pare na dadyustenāhaṁ na teṣāmantike āghātacittatayā pratighacittatayā vyavadīyeyaṁ| na ca punastannidānaṁ kāyasya bhedādapāyopapattyā vighātamāpadyeya (yaṁ)| yaduta tāmevāghātacittatā (tāṁ) [pratighacittā] madhipatiṁ kṛtvā sa cedasatkṛtya na satkṛtya, sa cetstokaṁ na prabhūtaṁ| sa cellūhaṁ na praṇītaṁ, sa cedvaddhaṁ na tvaritaṁ dadyuḥ| da (ta)yāhamāghātacittatayā, pratighacittatayā ca vyavadīyeyamiti vistareṇa pūrvvavat| imaṁ cāhaṁ kabaḍīkāramāhāraṁ niśritya tathā tathā pratipadyeya(yaṁ), tāñca mātrāṁ prativedhyeyaṁ| yena me jīvitendriyanirodhaśca na syānnaca piṇḍakena klāmyeyaṁ| brahmacaryānugrahaśca me syādevaṁ ca me śrava(ma)ṇabhāve, pravrajitabhāve sthitasyāyaṁ piṇḍa pātaparibhogarūpaśca| pariśuddhaścānavadyaśca syādebhi[rākā]raiḥ sa pratisaṁkhyāyāhāramāharati|
āhāraḥ punaḥ katamaḥ [|] catvāra āhārāḥ [|] kabaḍaṁkāraḥ, sparśo, manaḥsaṁcetanā, vijñānaṁ cāsmiṁstvarthe kabaḍaṁkāra āhāro'bhipretaḥ| sa punaḥ katamastadyathā manthā vā ['pūpā] vā odanakulmāṣamvā, sarpistailaṁ, phaṇitaṁ, māṁsaṁ, matsyā, vallūrā, lavaṇaṁ, kṣīraṁ, dadhi, navanītamitīmāni cānyāni caivaṁ rūpāṇyupakaraṇāni yāni kavaḍāni kṛtvā [a]bhyavahriyante| tasmāt kabaḍaṁkāra ityucyate|
āharatīti bhuṁkte| pratiniṣevatyabhyavaharati, khādati, bhakṣayati| svādayati, pibati, cūṣatīti paryāyāḥ[|]
na dravārthamiti| yaścaite (ye caite) kāmopabhogina ityarthaḥ| yāharanti (ya āharanti) yadvayamāhāreṇa prīṇitagātrāḥ saṁtarpitagātrāḥ pratyupasthite sāyāhnakāle samaye, atikrāntāyāṁ rajanyāṁ, maulībaddhikābhiḥ sārddhaṁmalābu-romaśabāhubhiḥ kandukastanibhirnārībhiḥ (kandukastanībhirnārībhiḥ) krīḍato (nto), ramamāṇāḥ, paricārayan (nta), auddhatyaṁ dravaṁ prāviṣkariṣyāma iti[|] drava eṣa ārye dharmavinaye yadutakāmarāgopasaṁhitā, maithunopasaṁhitā [ḥ] pāpakā akuśalā dharmā, vitarkā, yairayaṁ khādyamāno, bādhyamāna, uddhatendriyo bhavatyanuddhatendriyaśca, drutamānasaḥ, plutamānasaḥ, asthitamānaso [a]vyupaśāntamānasaḥ, teṁ punaratyantamāhāramāharanto dravārthamāharantītyucyate|
śrutavāṁstvāryaśrāvaka[ḥ] pratisaṁkhyānabalika ādīnavadarśī niḥsaraṇaṁ prajānaṁ (nan) paribhuṁkte| na tathā yathā te kāmopabhogino bhuṁjante| tenāha-na dravārthaṁ na madārthaṁ, na maṇḍanārthaṁ na vibhūṣaṇārthamiti| yathāpi ta eva kāmopabhogina ityartha māhāramāharanti| adya vayamāhāramāhṛtavanto yaduta prabhūtañca tṛptito yathāśaktyābalaṁ| snigdhaṁ ca, vṛṣyañca, bṛṁhaṇīyañca, varṇṇasaṁpannaṁ, gandhasampannaṁ, rasasampannaṁ| endhābhūte (aindhībhūte), nirgatāyāṁ rajanyāṁ śaktā bhaviṣyāmaḥ| pratibalā, vyāyāmakaraṇo (ṇā), yaduta atartkāyā (ātatīkriyayā) vā, nirghātena, vyāyāmaśilayā vā, ulloṭhanene (na) vā, pṛthivīkhātena vā, bāhuvyāyāmena vā, pādāvaṣṭambhanena vā, plavanena vā, (a) laṁghanena vā [|] tatra vyāyāmena bāha(hu)ñca punarvyāyāmaṁ niśritya balavantobhaviṣyāmaḥ| (a)vyāyatagātrā, dīrghaṁ cārogāḥ, cirakālaṁ cāsmākaṁ yauvanamanuvartakaṁ bhaviṣyati, no tu tvaritaṁ (|) virūpakaraṇī jarā dehamabhibhaviṣyantī (tī) ti| cirataraṁ ca jīviṣyāma iti| prabhūtabhakṣaṇe ca pratibalā bhaviṣyāmaḥ| bhuktaṁ ca (bhuktaṁ) samyakpariṇamiṣyati| doṣāṇāṁ cāpaca (kṣa)yaḥ kṛto bhaviṣyati| ityārogyamadārthaṁ, [yauvana] madārthaṁ, jīvitamadārthaṁ paribhuṁjate|
teṣāṁ punarevaṁ bhavati| kṛtavyāyāmā vayaṁ snātrasaṁvidhānaṁ kariṣyāmo, yaduta-śucinā toyena gātrāṇi prakṣāliṣyāmaḥ| prakṣālitagātrāśca keśāni ca (keśāṁśca) prasādhayiṣyāmaḥ| vividhena cānulepanena kāyamanupalipya (-manulipya) vividhairvastrairvividhairmālyairvividhairalaṁ [kāraiḥ] kāyaṁ bhūṣayiṣyāmaḥ| tatra yat snānaprasādhanānulepanamidamucyate| teṣāṁ maṇḍanaṁ|
tathā maṇḍanajātānāṁ yadvastramālyābharaṇadhāraṇamidamucyate| vibhūṣaṇamiti| maṇḍanārthaṁ vibhūṣaṇārthaṁ paribhuṁja[to[']ta] evaṁ (paribhuṁjanto'ta evaṁ) madamattā maṇḍanajātivibhūṣitagātrāḥ| madhyāhnasamaye, sāyāhna samaye vā, bhaktasamaye tṛṣitā bubhukṣitāśca, pareṇa harṣeṇa, parayā nandyā, pareṇāmodena| ādīnavadarśino niḥsaraṇamaprajānanta (nto)yathopapannamāhāramāharanti| yāvadeva punaḥ punardravārthaṁ, maṇḍanārthaṁ, vibhūṣaṇārtha ca[|]
śrutavāṁstvāryaśrāvakaḥ| pratisaṁkhyānabalika ādīnavadarśī niḥsaraṇaṁprajānan paribhuṁkte| na tu tathā yathā te kāmopabhoginaḥ paribhuṁjate| nānyatremamasaṁniveṣaṇāprahātavyamāhāraṁ pratiniṣevamāṇa eva prahāsyāmīti| yāvadevāsya kāyasya sthitaye iti bhuktvā nā['] bhuktvā yaśca jīvitasya kāyasthitirityucyate| so[a]hamimamāhāramāhṛtya jīviṣyāmi, na mariṣyāmīti āhārati| tenāhaṁ (ha) yāvadevāsya kāyasya sthitaye|
kathaṁ yāpanāyai āharati| dvividhā yātrā-asti kṛcchreṇa astyakṛcchreṇa[|] kṛcchreṇa yātrā katamā[|] yadrūpamāhārato jighatsā daurbalyaṁ vā bhavati| duḥkhito vā bāḍhaglānaḥ| adharmeṇa vā piṇḍapātaṁ paryeṣate, na dharmeṇa| raktaḥ paribhuṁkte, saktaḥ, gṛddho, grathito, mūrchito[']dhyavasito [a]dhyavasāyamāpannaḥ| guruko vāsya kāyo bhavatyakarmaṇyaḥ, aprahāṇakṣamaḥ, yenāsya dhandhaṁ cittaṁ samādhiyate (dhīyeta)| kṛcchreṇa vā āśvāsa-praśvāsāḥ pravartante| styānamiddhaṁ vā cittaṁ paryavahīya (paryavanahyatīya) mucyate kṛcchreṇa yātrā|
akṛcchreṇa yātrā katamā [|] yathāpi tadrūpamāhāramāharato yathā jighatsā daurbbalyaṁ vā na bhavati| nābhyadhiko bhavati| duḥkhito vā bāḍhaglānaḥ| dharmeṇa vā piṇḍapātaṁ paryeṣate, na vā [a]dharmeṇa| surakto vā paribhuṁktesaktaḥ (paribhuṅkate'saktaḥ), agṛdhraḥ, agrathitaḥ, anadhyavasito [a]nadhyavasāyamāpannaḥ, na cāsya kāyo guruko bhavati| karmaṇyo bhavati| prahāṇakṣamaḥ| yenāsya tvaritaṁ cittaṁ samādhīyate| alpakṛcchreṇāśvāsapraśvāsāḥ pravarttante| styānamiddhaṁ cittaṁ na paryavana(hya)tīyamucyate alpakṛcchreṇa yātrā|
tatra yā kṛcchreṇa yātrā tayā jīvitasthitirbhavati| kāyasya sāvadyā sasaṁkliṣṭā[|] tatra yeyamalpakṛcchreṇa yātrā tayā jīvitasthitirbhavati (|) kāyasya [|] sā ca punaranavadyā| asaṁkliṣṭā [|] tatra śrutavānāryaśrāvakaḥ| sāvadyāṁ saṁkliṣṭāṁ yātrāmparivarjayati| anavadyāmasaṁkliṣṭāṁ yātrāṁ gacchati| pratiṣevate| tenāha yāpanāyai|
sā punaranavadyā asaṁkliṣṭā yātrā yā pūrvvamuktā| tāṁ kathaṁ yāpayati| āha| yadyayaṁ jighatsoparataye, brahmacaryānugrahāya iti, paurāṇāṁ ca vedanāṁ prahāsyāmi navāñca notpādayiṣyāmi| yātrā ca me bhaviṣyati| balaṁ ca, sukhaṁ cānavadyatā ca, sparśavi [hāra]tā ceti| evaṁ pratiṣevamāṇaḥ anavadyāmasaṁkliṣṭāṁ yātrāṁ kalpayati|
kathaṁ ca punarjighatsoparataye āharati [|] pratyupasthite bhaktasamaye, utpannāyāṁ kṣudhāyāṁ, yadā paribhuṁkte tasyaiva kṣutparyavasthānasya jighatsādaurbalyasya ca prativigamāya tāñca mātrāṁ paribhuṁkte| yathāsya bhuktavataḥ akāle punarjighatsādaurbalyanna bādhate| sāyāhnasamaye vā, abhi(ti?) krāntāyāmvā rajanyāṁ, śvobhūte, pratyupasthite bhaktasamaye[|] evaṁ jighatsoparataye āharati|
kathaṁ brahmacaryānugrahāyārati| tāṁ mātrāṁ paribhuṁkte tadrūpamāhāramāharati| yenāsya kuśalapakṣe prayuktasya dṛṣṭa eva dharme bhuktasamanantaraṁ tasminneva vā divase agurukaḥ kāyo bhavati| karmaṇyaśca bhavati, prahāṇakṣamaśca, yenāsya tvaritatvaritaṁ cittaṁ samādhīyate| alpakṛcchreṇāśvāsapraśvāsāḥ pravartante| styānamiddhaṁ cittaṁ na paryavanaha(hya)ti| yenāyaṁ bhavyo bhavati| pratibalaśca| kṣipramevāprāptasya prāptaye, anadhigatasyādhigamāya, asākṣātkṛtasya sākṣātkriyāyai| evaṁ brahmacaryānugrahāyāharati||
kathaṁ paurāṇāṁ vedanāṁ prahāsyāmītyāharati|
tathāpi tadatītamadhvānamupādāya| amātrayā vā paribhuktambhavatyapaśyamvā (pathyaṁ vā), apariṇate (taṁ) vā, yenāsya vividhaḥ kāyika ābādhaḥ samutpanno bhavati| tadyathā kaṇḍū[ḥ], kuṣṭa[ḥ], kiṭibha[ḥ] kilāsa iti vistareṇa pūrvvavat| tasya cābādhanidānā utpadyante śārīrikā vedanā duḥkhāstīvrāḥ, kharāḥ, kaṭukā, amanāpā (amana āpā) [ḥ|] tasyābādhasyopaśamāya tāsāṁ ca tannidānānāṁ duḥkhānāṁ vedanānāmupaśamāya hitaṁ paśyamanu (pathyamanu) kūlamānulomikaṁ vaidyopadiṣṭena vidhinā bhaiṣajyaṁ pratiṣevate [|] sāṁpreyaṁ cāhāramāharati| yenāsyotpannasyābādhasya tannidānānāṁ ca duḥkhānāṁ vedanānāṁ prahāṇaṁ bhavatyevaṁ paurāṇāmvedanāṁ prahāsyāmītyāhāramāharati| sa varttamānamadhvānamupādāya sukhī, arogo, balavānnāmātrayā vā paribhuṁkte| apathya tā apariṇate, kāye nāsyāgatamadhvānamupādāya (cāsyānāgatamadhvānamupādāya) śvo vā, uttaraśvo vā, viṣūcikā vā kāye saṁtiṣṭheta| anyatamānyatamo vā kāye kāyika ābādhassamutpadyeta| tadyathā kaṇḍū[ḥ], kuṣṭa[ḥ], kiṭibha[ḥ], kilāsa iti vistareṇa pūrvvavat| yannidānā utpadyeranchā (ñchā) rīrikā vedanā[ḥ] pūrvvavat| evaṁ ca navāṁ vedanāṁ notpādayiṣyāmītyāharati|
kathaṁ yātrā me bhaviṣyati| varṇaṁ ca sukhaṁ cānavadyatāṁ(tā) ca| sparśavihāratā cetyāharati| yattāvad bhukto jīvatītyevaṁ yātrā bhavati| yatpunarjighatsādaurbalyamu(ma)panayati| evamasya varṇṇaṁ bhavati| yatpunaḥ paurāṇāṁ vedanāṁ prajahāti| navāṁ co (ca no) tpādayatyevamasya sukhaṁ bhavati| yat punardharmeṇa piṇḍapātaṁ paryeṣṭyāraktaḥ (paryeṣyā[']raktaḥ), asaktaḥ iti vistareṇa pūrvvavadevamanavadyatā bhavati| yatpunarbhuktavato na gurukaḥ kāyo bhavati, karmaṇyaśca bhavati, prahāṇakṣamo vistareṇa pūrvvavadevamasya sparśavihāratā bhavati| tenāha pratisaṁkhyāyāhāramāharati| na dravārthaṁ, na madārthaṁ, na maṇḍanārthamiti| vistareṇa pūrvvavadayaṁ tāvad bhojane mātrajñatāyā vistaravibhāgaḥ|
samāsārthaḥ punaḥ katama[ḥ] āha[|] yaśca (yañca) paribhuṅakte| yathā ca paribhuṁkte| yaduta kabaḍaṁkāramāhāraṁ, manthā vā, [a]pūpā vā, odanakulmāṣaṁ vā vistareṇa pūrvvavat|
kathaṁ paribhuṁkte| pratisaṁkhyāya paribhuṁkte| na dravārthaṁ, na madārthaṁ na maṇḍanārthamiti vistareṇa pūrvvavat|
punaraparaṁ (ḥ) samāsārthaḥ [|] pratipakṣaparigṛhītaṁ ca paribhuṁkte| kāmasukhallikānta (vi) varjitañca| ātmaklamathāntavivarjitañca bahmacaryānugrahāya| yadāha| pratisaṁkhyāyāhāramāharati|
kathaṁ kāmasukhallikāntavivarjitaṁ| yadāha| na dravārthaṁ, na madārthaṁ, na maṇḍanārtha, na vibhūṣaṇārthamiti|
kathamātmaklamathāntavivarjitaṁ| yadāha [|] jighatsoparataye, paurāṇāṁ ca vedanāṁ prahāsyāmi| navāñca notpādayiṣyāmi| yātrā ca me bhaviṣyati| balaṁ ca sukhaṁ ceti|
kathaṁ bahmacaryānugrahāya paribhuṁkte| yadāha| brahmacaryānugrahāya| anavadyatā ca| sparśavihāratā ca me bhaviṣyatīti|
punaraparaḥ samāsārthaḥ [|] dvayamidaṁ bhojanaṁ, cābhojanaṁ ca| tatrābhojanaṁ yat sarvveṇa sarvvaṁ sarvvathā kiṁcinna paribhuṁkte| abhuṁjānaśca mriyate| tatra bhojanaṁ dvividhaṁ| samabhojanaṁ, viṣamabhojanaṁ ca| tatra samabhojanaṁ| yannātyalpaṁ nātiprabhūtaṁ, nāpathyaṁ, nāpariṇatena saṁkliṣṭaṁ| tatra viṣamabhojanaṁ| yadya(da) tyalpamatiprabhūtaṁ ca| apariṇate (taṁ) vā, apathyaṁ vā, saṁkliṣṭaṁ vā paribhuṁkte| tatra samabhojane nātyalpabhojane jighatsādaurbalyamanutpannaṁ (|) notpādayati| utpannaṁ prajahāti| tatra nātiprabhūtabhojane (na) [sama]viṣamabhojanena gurukaḥ kāyo bhavatyakarmaṇyaḥ aprahāṇakṣamo vistareṇa pūrvvavat| tatra pariṇatabhojanena, samabhojanena paurāṇāṁ ca vedanāṁ prajahāti| navāñca notpādayiṣyatyevamasya yātrā bhavati| balaṁ ca, sukhaṁ ca, asaṁkliṣṭabhojanena| samabhojanena anavadyatā ca bhavati| sparśavihāratā ca|
tatrātyalpabhojanaṁ yena jīvati| atiprabhūtabhojanaṁ| yenāsya gurubhārādhyākrāntaśca kāyo bhavati| na ca kālena bha(bhu)ktampariṇamati| tatrāpariṇatabhojanena viṣūcikā kāye saṁtiṣṭhate| anyatamānyatamo vā kāye kāyika ābādhaḥ (|) samutpadyate| yathā apariṇatabhojanenaivamapathyabhojanena [|] tatrāyamapathyabhojane viśeṣaḥ [|] doṣaḥ pracayaṁ gacchati| kharaṁ vā['']bādhaṁ spṛśati| tatra saṁkliṣṭabhojanena adharmeṇa piṇḍapātaṁ paryeṣya raktaḥ paribhuṁkte| sakto, gṛddho, grathita iti vistareṇa pūrvvavat| iti yaḥ samabhojanaṁ ca paribhuṁkte| viṣamabhojanaṁ ca parivarjayati| tasmād bhojane samakārītyucyate| bhojane samakāritaiṣā ebhirākaurarākhyātā, uttānā, vivṛtā, saṁprakāśitā| yaduta pratisaṁkhyāyāhāramāharati| na dravārthaṁ, na madārthaṁ, na maṇḍanārthaṁ, na vibhūṣaṇārthamiti vistareṇa pūrvvavat|
tatra yastā(yattā)vadāha| pratisaṁkhyāyāhāramāharati| na dravārthaṁ, na madārthaṁ, na maṇḍanārthaṁ, na vidū(bhū)ṣaṇārthaṁ(|), yāvadevāsya kāyasya sthitaye, yāpanāyai, anena tāvadabhojanaṁ na (ca)pratikṣipati| yatpunarāha| jighatsoparataye, brahmacaryānugrahāya vistareṇa yāvat sparśavihāratāyai, anena viṣamabhojanaṁ pratikṣipati|
kathaṁ ca punarvviṣamabhojanaṁ (punaratiprabhūtabhojanaṁ) pratikṣipati| yattāvadāha brahmacaryānugrahāyānenātiprabhūtabhojanaṁ pratikṣipati| yadāha[|]paurāṇāṁ ca vedanāṁ prahāsyāmi (|), navāṁ ca notpādayiṣyāmītyanenā['] pariṇata-bhojanata me (tāma) pathyabhojanatāṁ ca pratikṣipati| yadāha| yātrā ca me bhaviṣyati, balaṁ cānenātyalpabhojanatāṁ pra(tāmapra)bhūtabhojanatāṁ ca darśayati (pratikṣipati)| yadāha| sukhaṁ ca me bhaviṣyatītyanena pariṇatabhojanatāṁ ca darśayati [|] yadāha (|) sukhaṁ ca me bhaviṣyatīti pathyabhojanatāṁ ca darśayati| yadāha| anavadyatā ca me bhaviṣyati, sparśavihāratā cetyanenāsaṁkliṣṭabhojanatāṁ darśayati| yosāvadharmeṇa piṇḍapātaṁ paryeṣya raktaḥ paribhuṁkte| sakto vistareṇa pūrvvavat| sa saṁkliṣṭaśca paribhuṁkte, sāvadyatā cāsya bhavati| tasyaiva ca kuśalapakṣaprayuktasya pratisaṁlayane, yoge, manasikāre, svādhyāye, arthacintāyāṁ ta eva pāpakā akuśalā vitarkāścittamanuvasravanti ye[a]sya taṁ nityāṁ (tannityāṁ), tatpravaṇāṁ, tatprābhorāṁ (tatprābhārāṁ) cittasantatiṁ pravarttayanti| yenāsya sparśavihāreṇa (sparśavihāro na) bhavati| sā ceyaṁ dvividhā sparśavihāratā atiprabhūtabhojanaparivarjanācca yenāsya na gurukaḥ kāyo bhavatyakarmaṇyaḥ, aprahāṇakṣama iti vistareṇa pūrvvavat| aparenā (ṇā) svādākaraṇād yenāsya vitarkasaṁkṣobhakṛtāṁ (tā) asparśavihāratā na bhavati| tadevaṁ sati sarvvairebhiḥ padairbhojane samakāritā vyākhyātā bhavati| iyamucyate bhojane mātrajñatā|| vistarataḥ saṁkṣepataśca||
pūrvvarātrāpararātraṁ jāgarikānuyuktatā katamā| tatra katamaḥ pūrvvarātraḥ (-mat pūrvarātram)| katamo-(mada) pararātraḥ (tram)| katamojāgarikāyogaḥ| katamā jāgarikāyogasyānuyuktatā| tatrāya (yaṁ)-(tredaṁ) sāyāhnaṁ ardharātraḥ (traṁ), sāyāhnaṁ sūryāstaṁgamanamupādāya yo rātryāḥ pūrvvabhāgaḥ, sotirekaṁ prahāraṁ (sā'tirekaḥ praharaḥ)| tatrāyaṁ jāgā(ga)rikāyogaḥ| yadāha| divā caṁkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayati| pariśodhya, bahi[r]vihārasya pādau prakṣālya vihāraṁ praviśya dakṣiṇena pārśvena śayyāṁ kalpayati| pāde pādamādhāya ālokasaṁjñī smṛtaḥ| saṁprajāna (n) utthānasaṁjñāmeva manasi kurvvan, sa rātryāḥ paścime yāmelaghu laghveva prativibudhya caṁkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayati| tatreyaṁ jāgarikānuyogasyānuyuktatā| yathāpi tadbuddhasya bhagavataḥ śrāvakajāgarikāyogasya śrotā| tatra śikṣitukāmo bhavati| yathābhūtasyāsya yajjāgarikāyogamārabhya buddhānujñātaṁ jāgarikānuyogaṁ sampādayiṣyāmīti yaśchando, vīyaṁ (vīryaṁ), vyāyāmo, niṣkramaḥ| parākramasthānaprārambhaḥ| utsāha utsūḍhiraprativāṇiścetasaḥ| saṁgrahaḥ sāvadyaṁ (dyaḥ) |
tatra kathaṁ caṁkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayati| divā ucyate| sūya(rya) syābhyudgamanasamayamupādāya yāvadastagamanasamayā [c], caṁkrama ucyate| āyatāni (āyatanāni) (|) vipulamāpite pṛthivīpradeśe gamanapratyāgamanapra[yoga] yuktaṁ| satkāyakarmaniṣadyā ucyate| yathāpīhaikatyo maṁcevā, pīṭhe vā, tṛṇasaṁstare vā niṣīdati| paryaṅkamābhujya| ṛjuṁ kāyaṁ praṇidhāyābhimukhīṁ smṛtimupasthāpya [|] āvaraṇānyucyante pañca nivaraṇāni| āvaraṇīyā dharmā ye nivaraṇasthānīyā dharmā nivaraṇāparakāste punaḥ katame| kāmachando (kāmacchando), vyāpāda [ḥ], styāna (naṁ), middhauddhatyaṁ, kaukṛtyaṁ, vicikitsā, [a]śubhatā, pratighanimittamandhakāraḥ, jñātijanapadāmaravitarkapaurāṇasya ca hasitakrīḍitarasitaparivāritasyānusmṛtiḥ, trayaścādhvānaḥ| tryadhvagatā cāyoniśo dharmacintā [|]
ebhyaḥ kathaṁ caṁkramaṇacittaṁ pariśodhayati| katibhyaśca pariśodhayati [|] styānamiddhātsyānamiddhāhārakāccāvaraṇāt pariśodhayati| ālokanimittamanena sādhu ca, suṣṭhu ca, sugṛhītaṁ bhavati| sumanasikṛtaṁ, suja (ju)ṣṭaṁ| supratividdhaṁ| sa ālokasahagatena, suprabhāsasahagatena cittena channe vā, abhyavakāśe vā, caṁkrame caṁkramyamāṇaḥ (caṁkramamāṇaḥ), anyatamānyatamena prasadanīyenālambanena cittaṁ saṁdarśayati| samuttejayati| saṁpraharṣayati| yaduta buddhānusmṛtyā vā, dharmasaṁghaśīlatyāgadevatānusmṛtyā vā, (|) kāye vā punaranena styānamiddhādīnavapratisaṁyuktā dharmāḥ śrutā bhavantyadgṛhītā, dhṛtāḥ| tadyathā sūtraṁ, gū(ge)yaṁ, vyākaraṇaṁ, gāthodānanidānāvadānetivṛttakajātakavaipulyādbhutadharmopadeśā, yeṣu styānamiddhamamanekaparyāyeṇa vigarhitaṁ, vijugupsitaṁ [|] styānamiddhaprahāṇaṁ punaḥ (|)stutaṁ, varṇṇitaṁ, praśastaṁ [|] tān teṣāṁ vistareṇa svareṇa svādhyāyaṁ karoti| pareṣāmvā prakāśayatyarthamvā cintayati| tulayatyupaparīkṣate, diśo vā vyavalokayati| caturnakṣatragrahatārāsu vā dṛṣṭiṁ dhārayatyudakena mukhamākledayati| evamasya tatstyānamiddhaparyavasthānaṁ anutpannaṁ ca notpadyate, utpannaṁ ca prativigacchatyevamanena tasmādāvaraṇīyā[d] dharmāccittaṁ pariśodhitaṁ bhavati|
tatra niṣadyayā katamebhya āvaraṇīyebhyo dharmebhyaḥ [cittaṁ] pariśodhayati| kāmacchandād, vyāpādādauddhatyakaukṛtyādvicikitsāyā stadāhārakebhyaśca dharmebhyaḥ [|] sa utpanne vā kāmacchandaparyavasthāne prativinodanāyānutpanne vā dūrīkaraṇāya, niṣadya, paryaṅkamābhujya, ṛjuṁ kāyaṁ praṇidhāya, pratimukhāṁ (khīṁ) smṛtimupasthāpya, vinīlakaṁ vā, vipūyakamvā, vima(bha)drāma (tma) kamvā, vyādhmātakamvā, vi [khādi]takamvā, vilohitakamvā, asthiṁ (asthi) vā, śaṁkalikāṁ vā, anyatamānyatamaṁ vā bhadrakaṁ samādhinimittaṁ manasi karoti| ye vā dharmāḥ kāmarāgaprahāṇamevārabhya kāmarāgaprahāṇāyodgṛhītā bhavanti| dhṛtā, vacasā parijitā, manasā anvīkṣitā [ḥ], dṛṣṭyā supratividdhā [ḥ], tadyathā sūtraṁ, geyaṁ, vyākaraṇamiti vistareṇa pūrvvavat| ye anekaparyāyeṇa kāmarāgaṁ, kāmacchandaṁ, kāmālayaṁ, kāmaniyantiṁ, kāmādhyavasānaṁ vigarhanti, vivarṇṇayanti| vijugupsayanti| kāmarāgaprahāṇamanekaparyāyeṇa stuvanti| varṇṇayanti, praśansa(śaṁsa)yanti| tāṁ (tān) dharmāṁstathā niṣaṇṇo[a]yoniśo manasi karotyevamasyānutpannaṁ ca kāmacchandaparyavasthānaṁ notpadyate| utpannaṁ ca kāmacchandaparyavasthānaṁ prativigacchati|
tatra vyāpāde ayamviśeṣaḥ| tathā niṣaṇṇo maitrīsahagatena cittenāvaireṇāsaṁpathenāvyābādhena, vipulena, mahadgatenāpramāṇena subhāvitenaikāṁ diśamadhimucya smāritvopa (smṛtvopa-)sampadya viharati| tathā dvitīyāṁ, tathā tṛtīyāṁ, tathā caturthīmityūrdhvamadhastiryaksarvvamanantaṁ lokaṁ smāritvā (smṛtvā)upasampadya viharati| śeṣaṁ pūrvvavat|
tatrauddhatyakaukṛtye viśeṣaḥ| tadyathā niṣaṇṇe adhyātmameva cittaṁ sthāpayati| saṁsthāpayati| samviṣodayati (saṁviśodhayati)| ekotīkaroti| samādhatte| śeṣaṁ pūrvvavat|
tatra vicikitsānivaraṇe viśeṣaḥ| tathā sanniṣaṇṇaḥ| atītamadhvānaṁ nāyoniśo manasikaroti| anāgataṁ pratyutpannamadhvānaṁ nāyoniśo manasikaroti| kiṁ nvahamabhūvamatīte[a]dhvani konvahamabhūvaṁ| āhosvinnāhamatīte[a]dhvani ko nvahamabhūvaṁ| kathaṁ nvahamabhūvamadī (tī)te [']dhvani [|] ko nvahaṁ bhaviṣyāmi| anāgate[a]dhvani, kathaṁ bhaviṣyāmyanāgate [a]dhvani, ke santaḥ ke bhaviṣyāmaḥ| ayaṁ satva(sattvaḥ) kuta āgataḥ| itaścyutaḥ kutragāmī bhaviṣyati| sa ityevaṁ rūpamayoniśomanasikāraṁ varjayitvā yoniśo manasi karoti| atītamadhvānamanātī(ga)taṁ pra[tyutpanna]mapyadhvānaṁ [|] sa dharmamātraṁ paśyati| vastumātraṁ| sacca sataḥ, asaccāsataḥ| hetumātraṁ, phalamātraṁ, nāsadbhūtaṁ samāropaṁ karoti| na sadvastu nāśayatyapaca(va)dati| bhūtaṁ bhūtato jānāti| yadutānityato vā, [duḥkhato] vā, śūnyato vā, [anātmato vā], anityeṣu, duḥkheṣu, śūnyeṣu, anātmasu dharmeṣu sa evaṁ yoniśo manasi kurvvan, buddhe[a]pi niṣkāṅkṣo bhavati, nirvicikitsaḥ| dharme, saṁghe, duḥkhe, samudaye, nirodhe, mārge, hetau, hetusamutpanneṣu dharmeṣu niṣkāṅkṣo bhavati| nirvicikitsaḥ| śeṣaṁ pūrvvavat|
tatra vyāpāde vaktavyaṁ| yo[a]nena pratighaṁ pratighanimittaṁ cārabhya, tasya ca prahāṇāya, dharmā udgṛhītā iti vistaraḥ [ḥ|]
auddhatyakaukṛtye vaktavyaṁ| anenauddhatyakaukṛtyamārabhya tasya ca prahāṇāya dharmā udgṛhītā iti vistareṇa pūrvvavat|
vicikitsāyāmvaktavyaṁ| ye anena vicikitsāmārabhya tasyāśca prahāṇāya dharmā udgṛhītā iti vistareṇa pūrvvavadityanena kāmacha(ccha)ndanivaraṇād vyāpādastyānamiddhauddhatyakaukṛtyavicikitsānivaraṇā[c] cittaṁ viśodhitaṁ bhavati| tadāhārakebhyaśca dharmebhya āvaraṇīyebhyastenāha caṁkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayati|
yā caiṣā dharmādhipateyā āvaraṇīyebhyo dharmebhyaścittasya pariśodhanā [|] asti punarātmādhipateyā, lokādhipateyā cāvaraṇīyebhyo dharmebhyaścitta pariśodhanā [|]
ātmādhipateyā katamā| yathāpi tadutpanne anyatamānyatamasminnivaraṇe ātmata eva pratirūpatāmviditvā, utpannaṁ nivaraṇaṁ nādhivāsayate (ti)| prajahāti, vinodayati, vyantīkaroti| tena nivaraṇenātmānaṁ na jñāyamānaḥ, cetasa upakleśakareṇa, prajñādaurbalyakareṇa, vighātapakṣyeṇaivamasāvātmānamevādhipatiṁ kṛtvā āvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayati|
kathaṁ lokamadhipatiṁ kṛtvā āvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayati| ihāsyā (sya) nivaraṇe samutpanne, utpattikāle vā pratyupasthite| evaṁ bhavatyahaṁ cedanutpannaṁ nivaraṇamutpādayeyaṁ, śāstā me apavaded, devatā api, vijñā api, sabrahmacāriṇo[a]dharmatayā vigarhayeyuriti| sa lokamevādhipatiṁ kṛtvā āvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayati| ihāsya nivaraṇe samutpanne, utpattikāle vā pratyupasthite, evaṁ bhavatyahaṁ cedanutpannaṁ nivaraṇamutpādayeyaṁ| śāstā me apavaded, devatā api| vijñā api, sabrahmacāriṇo[a]dharmmatayā vigarhayeyuriti| sa lokamevādhipatiṁ kṛtvā, anutpannaṁ ca nivaraṇaṁ notpādayati, utpannaṁ ca prajahāti | evaṁ lokamadhipatiṁ kṛtvā āvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayati| śayanāsanapratiguptyarthaṁ punarlokācārañcānuvṛtto bhaviṣyatīti yāvadrātryāḥ prathame yāme caṁkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayati| āvaraṇīyebhyo dharmebhyaścittaṁ pariśodhya bahirvihārasya pādau prakṣālayati| prakṣālya, vihāraṁ praviśya, śayyāṁ kalpayati| yāvadeva svasyo (yau)pacayikānāmmahābhūtānāṁ upacayāya[|]upacito[a]yaṁ kāyaḥ karmaṇyataraśca bhaviṣyati| anukūlataraśca sātatyenai[ka]pakṣye kuśalapakṣaprayoge|
kenakāraṇena pārśvena śayyāṁ kalpayati| siṁhasya prāṇinaḥ sādharmyeṇa [|]kiṁ punaratra sādharmyaṁ [|]siṁhaḥ prāṇaṁ (prāṇī)sarvveṣāṁ tiryagyonigatānāṁ prāṇināṁ vikrānta, utsāhī, dṛḍhaparākramaḥ| bhikṣurapi jāgarikānuyukta ārabdhavīryo viharati| vikrānta, utsāhī, dṛḍhaparākramaḥ| atastasya siṁhopamaiva śayyā pratirūpā bhavadi(ti), no tu pretaśayyā, devaśayyā, na kā[ma] bhogaśayyā| tathā hi te sarvva eva kusīdā, hīnavīryā, ca(ma)ndabalaparākramāḥ| api tu dharmmataiṣā yaddakṣiṇena pārśvena siṁhopamāṁ śayyāṁ kalpayato na tathā gātrāṇāṁ vikṣepo bhavati| na ca śayānasya smṛtisaṁpramoṣo bhavati| na ca gāḍhaṁ svapiti| pāpakāṁśca svapnāṁ (pnān) na paśyati| anyathā tu śayyāṁ kalpayato viparyayeṇa sarvve doṣā veditavyāḥ| tenāha dakṣiṇena pārśvena śayyāṁ kalpayati|
ālokanimittamanena sūdgṛhītaṁ bhavati| sumanasikṛtaṁ| sujuṣṭaṁ, supratividdhaṁ| yadeva manasi kurvvan sa prabhā sahagatena cittena śayyāṁ kalpayati| suptasyāpi cāsya yena na bhavati cetasaḥ [|] andhakārāyitatvamevamālokasaṁjñīśayyāṁ kalpayati|
kathaṁ smṛta[ḥ] śayyāṁ kalpayati| ya (ye) anenadharmā[ḥ]śrutā bhavanti| cintitā, bhāvitā vā, kuśalā arthopasaṁhitāstadanvayā[a]sya smṛtiryāvatsvapanakālānuvarttinī bhavati| yathāsya suptasyāpi ta eva dharmā jāgrato vā abhilapanti, teṣveva ca dharmeṣu taccittaṁ bahulamanuvicarati| iti yathāsmṛtyā yathāsmṛtaḥ| kuśalacittaśayyāṁ kalpayati| avyākṛtacitto vā[|] evaṁ smṛtaḥ śayyāṁ kalpayati|
kathaṁ saṁprajānanto (jānan) śayyāṁ kalpayati| suptasyāsya tathā smṛtasya yasminsamaye[a]nyatamānyatamenopakleśena cetasaḥ saṁkleśo bhavati| sa utpadyamānameva taṁ saṁkleśaṁ samyageva prajānāti, nādhivāsayati, prajahāti, pratividhyati| pratyudāvarttayati mānasaṁ| tenocyate saṁprajānaṁ(nan) śayyāṁ kalpayati|
kathamutthānasaṁjñāmeva manasikurvvan śayyāṁ kalpayati| sa vīryasaṁpragṛhītaṁ cittaṁ kṛtvā śayyāṁ kalpayati| supratibuddhikayā suharṣakta (suhṛṣṭacitta)stadyathā āraṇyako mṛgaḥ| no tu sarvveṇa sarvvaṁ viddhamavakramaṇanimnaṁ cittaṁ karoti| tatpravaṇaṁ| na tatprābho (bhā)ramapi (|) cāsyaivaṁ bhavati| aho batāhaṁ buddhānujñātāṁ jāgaritāṁ (kāṁ)sarvveṇa sarvvaṁ sarvvathā sampādayeyamiti| tasyāśca sampādanārthaṁ tvāśaṁsena, rasena, prayogeṇa, chandagato viharatyabhiyuktaśca [|] api cāsyaivaṁ bhavati| yathāhamadya jāgarikārthamārabdhavīryo vyahārṣaṁ, kuśalānāñca dharmāṇāṁ bhāvanāyai, dakṣo[a]nalasa, utthānasampannaḥ, śvaḥ prabhāte, nirgatāyāṁ ca rajanyāṁ, bhūyasyā mātrayā ārabdhavīryo vihariṣyāmi utthānasampanna iti| tatraikayā utthānasaṁjñayā gāḍhaṁ svapiti| yenāhaṁ (yaṁ) śaknoti laghu laghveva utthānakāle utthātuṁ, na kālātikrāntaṁ pratibudhyati| dvitīyayotthānasaṁjñayā buddhānujñātāṁ siṁ[haśa]yyāṁ kalpayatyanyūnāmanadhikāṁ| tṛtīyayotthānasaṁjñayā chandaṁna sransa(sraṁsa)yati| sati smṛtisaṁpramoṣe, satyuttaratrottaratra samādānāya prayukto bhavati| evamutthānasaṁjñāmeva manasi kurvvan śayyāṁ kalpayati|
sa rātryāḥ paścime yāme laghu laghveva prativibudhyāvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayatīti| paścimo yāma uccate| yo[a]pararātraḥ sātirekapraharaṁ (raḥ)| sa cāyamālokasaṁjñī smṛtaḥ| saṁprajāna[n], utthānasaṁjñāmeva manasi kurvvan, madhyamaṁ yāmaṁ sātirekaṁ praharaṁ middhamavakrāmayitvā (krāmya), yasmiṁ (smin) samaye vyuttiṣṭhate| tatra tasmiṁ (smin) samaye vyuttiṣṭhate| karmaṇyakāyo bhavati| utthāya, nādhimātreṇa styānamiddhaparyavasthānenābhibhūtaḥ| yenāsyottiṣṭhato dhandhāyitatvaṁ vā syānmaṁdā yitacca(tva)mvā, ālasyakausīdyamvā[|] asati vā punastasmindhandhāyitatve, mandāyitatve, ālasyakausīdye, laghu laghvevotthānaṁ bhavatyābhogamātrādeva no saṁgrāmaṁ vā kṛtvā āvaraṇīyebhyo dharmebhyaḥ pariśuddhiḥ pūrvvavadvedi tavyāḥ (vyā)| ayaṁ tāvatpūrvvarātrāparaṁrātraṁ jāgarikānuyogasya vistaravibhāgaḥ|
samāsārthāḥ punaḥ katame| iha jāgarikāyogamanuyuktasya puruṣapudgalasya catvāri samyakkaraṇīyāni bhavanti| katamāni catvāri| yāvajjāgrati (gati) tāvatkuśalapakṣaṁ na riṁcati| sātatyenai[ka]pakṣyakuśaladharmabhāvanāyāṁ kālena ca śayyāṁ kalpayati| nākālena| suptaścāsaṁkliṣṭacitto middhamavakrāmayati| na saṁkliṣṭacittaḥ [|] kālena ca prativibudhyate(ti)| notthānakālamativartate| itīmāni catvāri samyakkaraṇīyānyāramya bhagavatā śrāvakāṇāṁ jāgarikānuyogo deśitaḥ|
kathaṁ ca punardeśitaḥ| yattāvadāha[|] divā caṁkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayati| evaṁ rātryāḥ prathamayāmami (i)tyanena tāvat prathamaṁ samyakkaraṇīyamākhyātaṁ| yaduta yāvajjāgrati (garti)tāvat kuśalapakṣaṁ na riṁcati| sātatyenai[ka]pakṣyakuśaladharmmabhāvanāyāṁ| yasmāt punarāha| bahirvihārasya pādau prakṣālya, vihāraṁ praviśya, dakṣiṇena pārśvena śayyāṁ kalpayati| pāde pādamādhāyetyanena dvitīyaṁ samyakkaraṇīyamākhyātaṁ| yaduta kālena śayyāṁ kalpayati| nākālena| yatpunarāha| ālokasaṁjñī smṛtaḥ| saṁprajāna[n], utthānasaṁjñāmeva manasi kurvvan, śayyāṁ kalpayatītyanena tṛtīyaṁ samyakkaraṇīyamākhyātaṁ| yaduta asaṁkliṣṭacitto middhamavakrāmayati(kramate)| na saṁkliṣṭacitta iti| yat punarāha rātryāḥ paścime yāme laghu laghveva prativibudhya āvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayatītyanena caturthaṁ samyakkaraṇīyamākhyātaṁ| yaduta kālena prativibudhyati| notthānakālamativartate| iti tatra yaduktamālokasaṁjñī smṛtaḥ, saṁprajānan, vyutthānasaṁjñāmeva manasi[kurvva]n śayyāṁ kalpayatīti| ato dvavābhyāṁ kāraṇābhyāṁ asaṁkliṣṭacitto middhamavakrāmayati| yaduta smṛtyā, saṁprajanyena, dvābhyāṁ punaḥ kāraṇābhyāṁ kālena prativibudhyate| no tu kālamativartate| yadutālokasaṁjñayā, utthānasaṁjñayā ca| kathaṁ punaḥ kṛtvā kuśalamālambanaṁ parigṛhya svapiti| saṁprajanyena, tasmāt, kuśalādā lambanāccyavamānaṁ, saṁkliśyamānaṁ cittaṁ laghu laghveva samyakprajānāti| evamasyābhyāṁ dvābhyāṁ kāraṇābhyāmasaṁkliṣṭacittasya śayyā bhavati| tatrālokasaṁjñayā, utthānasaṁjñayā ca| na gāḍhaṁ svapiti| nāsya dūrānugataṁ tanmiddhaparyavasthānaṁ bhavati| ityābhyāṁ dvābhyāṁ kāraṇābhyāṁ kālena [prati]vibudhyate(ti)| notthānakālamativartate| ayaṁ jāgarikānuyogasya samāsārtho(rthaḥ)[|]yaśca pūrvvako vistaravibhāgaḥ, yaścāyaṁ samāsārthaḥ| iyamucyate pūrvarātrāpararātraṁ jāgarikānuyuktā||
saṁprajānadvihāritā katamā| yathāpīhaikatyaḥ abhikramapratikrame saṁprajānadvihārī bhavati| ālokitavyavalokite, saṁmiṁjita(sāmmiñjita) prasārite, saṁghāṭīcīvarapātradhāraṇe| aśite, pīte, khādite, svādite, niṣaṇṇe, śayite, jāgṛte, pra[la]pite, tūṣṇīṁbhāve, nidrāklamavinodane saṁprajānadvihārī bhavati|
tatra katamo[a]bhikramaḥ| pratikramaḥ katamaḥ| abhikramapratikrame samprajānadvihāritā [katamā]|
tatrābhikramaḥ[|] yathāpīhaikatyo grāmamvā upakrāmati| grāmāntaramvā, kulamvā, [kulāntaramvā, vihāramvā], vihārāntaramvā [|]
tatra pratikramaḥ| yathāpīhaikatyaḥ grāmāntarāmvā (grāmādvā) pratinivarttate| grāmāntarādvā, kulādvā, kulāntarādvā, vihārādvā, vihārāntarādvā[|]
tatra saṁprajānadvihāritā (yāḥ)|| abhikrama[mā]ṇe (ṇo) abhikramāmīti samyageva prajānāti| atra mayā abhikramitavyaṁ| atra mayā punarnābhikramitavyamiti| samyageva prajānati| ayamvā me abhisaṁkramaṇakālaḥ ayaṁ nābhisaṁkramaṇakāla iti| samyageva prajānāti| idamasyocyate saṁprajanyaṁ [|]sa cettena saṁprajanyena samanvāgataḥ| abhikramamāṇaḥ prajānātyabhikramāmīti| yatra cānenābhikramitavyaṁ bhavati| tatra cābhikramati| kālena cābhikramati nākālena| yathā cābhikramitavyaṁ| yadrūpayā [ca] ya(rya)yā ācāreṇākalpena īryāpathena tathā abhikramatīyamasyocyate saṁprajānādvihāritā yadutābhikramapratikramaḥ (mayoḥ)|
tatra katamadālokitaṁ, katamad vyavalokitaṁ| katamā ālokitavyavalokita saṁprajānādvihāritaḥ (tā)| tasyāsya pūrvaparikī [rttiteṣu dhamaṣu] abhikramataḥ, pratikramataśca yadabuddhipūrvakamacchandapūrvakaṁ| a[ntare]ṇa cakṣuṣā rūpadarśanamidamucyate ālokitaṁ|
yatpunarupasaṁkrāntasya buddhipūrvvakaṁ prayatnapūrvvakaṁ, kṛtyapūrvvakaṁ cakṣuṣā rūpadarśanaṁ, tadyathā rājñā(jñāṁ) rājyā(jā)mātrāṇāṁ, naigamānāṁ, jānapadānāmvā, brāhmaṇānāmvā, dhanināṁ, śreṣṭhināṁ, sārthavāhānāṁ, tadanyeṣāmbāhyakānāṁlayanānāṁ, mārutānāmavarakāṇāṁ, pra(prā)sādānāṁ, harmyatalānāmiti| yadvā punaranyeṣāṁ lokacitrāṇāṁ darśanamidamucyate| vyavalokitaṁ|
yatpunarālokitaṁ ca vyavalokitaṁ ca svalakṣaṇataḥ samyageva prajānāti| yathā āloki(kayi)tavyaṁ, yathā vyavalokayitavyaṁ tadapisamyageva prajānāti| idamasyocyate saṁprajanyaṁ[|] sa tena saṁprajanyena samanvāgataḥ| sacedavalokayamāno jānātyavalokayāmīti| yaccāvalokayitavyaṁ vyavalokayitavyaṁ tadālokayati vyavalokayati| yadā ālokayitavyaṁ, vyavalokayitavyaṁ| tadā ālokayati, vyavalokayati[|] yathā ālokayitavyaṁ vyavalokayitavyaṁ tathā ālokayati, vyavalokayati| iyamasyocyate| saṁprajānadvihāritā| yadutālokitavyavalokite[|]
tatra katamat saṁmiji(sammiñji)taṁ, katamat prasāritaṁ, katamā saṁmiji(sammiñji)taprasārite saṁprajānadvihāritā| sa tathā ālokayamāno, vyavalokayamānaśca| abhikramapūrvakaṁ, pratikramapūrvakañca, yatpādau vā sammiṁjayati, prasārayati| bāhū vā saṁmi(miṁ)jayati| prasārayati| hastau vā saṁmi(miṁ)jayati, prasārayati| ityanyatamānyatamamvā aṁgapratyaṁgaṁ sammiñjiyati| prasārayatīdamucyate| saṁmi(miṁ)jita prasāritaṁ[|]sacet saṁmi(miṁ)jitaprasāritaṁ svalakṣaṇataḥ prajānāti saṁmi(miṁ)jitavyaṁ| prasāritavyañca| samyageva prajānāti| yādi ca saṁmi(miṁ)ji(jayi)tavyaṁ, yadā prasāri(rayi)tavyaṁ tadapi samyageva prajānāti| yathā ca saṁmi(miṁ)ji(jayi)tavyaṁ, yathā prasāri(rayi)tavyaṁ, tadapi samyageva prajānāti, idamasyocyate saṁprajanyaṁ|
sa tena saṁprajanyena samanvāgataḥ| sa cet saṁmija(sammiñja)yamānaḥ(yan), prasārayamāṇaḥ(yan)| jānāti| saṁmi(miṁ)jayāmi| prasārayāmīti| yacca saṁmi(miṁ)jayitavyaṁ prasārayitavyaṁ saṁmi(miṁ)jayati, prasārayati| yadā ca saṁmi(miṁ)jayitavyaṁ, prasārayitavyaṁ tadā saṁmi(miṁ)jayati, prasārayati, iyamasyocyate| saṁprajānadvihāritā yaduta saṁmiṁji(sammiñji)ta prasārite||
tatra katamat saṁghāṭīdhāraṇaṁ| katamaccīvaradhāraṇaṁ, katamat, pātradhāraṇaṁ, katamā(mat)sāṁ(saṁ)ghāṭīcīvarapātradhāraṇaṁ(ṇe)| saṁprajānadvihāritā|
yattāvadasya jyeṣṭhaṁ cīvaraṁ ṣaṣṭhikhannamvā (khaṇḍaṁ vā) navatikhannamvā(khaṇḍaṁ vā), dviguṇasīvitamvā, ekaguṇasīvitamvā iyamucyate sāṁghāṭī (saṁghāṭī)[|] tasya prāvaraṇaṁ paribhogaḥ| samyageva pariharaṇaṁ dhāraṇamityucyate|
yatpunarasya madhyamvā, kanīyo vā, ādhiṣṭhānikamvā cī[varaṁ] atirekacīvaraṁ vā| ādhiṣṭhānikaṁ vā| cīvaraṁ atirekacīvaramvā vikalpanārhaṁ vikalpayati taccīvaramityucyate| tasya prāvaraṇaṁ paribhogaḥ| samyageva pariharaṇaṁ dhāraṇamityucyate| yatpunarasyādhiṣṭhānāni kamā(rmā)yasamvā, mṛnmayamvā bhaikṣabhojanamidamucyate| pātraṁ, tasya paribhogaḥ| samyageva pariharaṇaṁ dhāraṇamityucyate|
sa cetpunarayaṁ tāṁ sāṁ (saṁ)ghāṭīṁ, cīvaraṁ, pātraṁ, dhāraṇamvā svalakṣaṇataḥ samyageva prajānāti| yacca sāṁ (saṁ) ghāṭīcīvarapātradhāraṇaṁ| kalpikaṁ, akalpikaṁ vā, tadapi samyageva prajānati| yadā ca sāṁ(saṁ)ghāṭīcīvarapātradhāraṇaṁ dhārayitavyaṁ (karttavyaṁ)| tadā samyageva prajānāti| yathā ca dhārayitavyaṁ, tadapi samyageva prajānāti| idamasyocyate| saṁprajanyaṁ| sa tena saṁprajanyena samanvāgataḥ| sacet sāṁ(saṁ)ghāṭī(ṭīṁ), cīvaraṁ, pātraṁ dhārayamāṇo jānāti dhārayāmīti| yacca dhārayitavyaṁ taddhārayati| yadā ca dhārayitavyaṁ tadā dhārayati| yathā ca dhārayitavyaṁ tathā dhārayatīyamasyocyate saṁprajānadvihāritā| yaduta sāṁ(saṁ) ghāṭīcīvarapātradhāraṇe|
tatra katamadaśitaṁ| katamatpītaṁ| katamat khāditaṁ| katamatsvāditaṁ| katamā aśitapītakhāditāsvādite [ṣu]saṁprajānadvihāritā| yaḥ kaścit piṇḍapātaparibhogaḥ sarvvaṁ tadaśitamityucyate| tasya punardvidhā bhedaḥ khāditaṁ; svāditaṁ ca| tatra khāditaṁ| manthā vā, [a]pūpā vā, odanakulmāṣamveti yadvā punaranyatamābhisaṁskārikamannaṁ vikṛtaṁ bhojyaṁ prāṇasaṁdhāraṇamidamucyate khāditamaśitamapītaṁ|
svāditaṁ katamat| tadyathā kṣīraṁ, dadhi, navanītaṁ, sarpistailaṁ, madhu, śo(phā)ṇitaṁ, mānsaṁ (māṁsaṁ), matsyā, vallūrā, lavaṇaṁ, vanaphalamvā, bhakṣa(kṣya)prakāraṁ vā idamucyate svāditamaśitamapi (pī)taṁ||
yatpunaḥ pīyate khaṇḍarasaṁ(so)vā, śarkarārasamvā (so vā), kāṁcikamvā, dadhimaṇḍamvā| śuktamvā, takramvā, antataḥ pānīyamapi [|] idamucyate pītaṁ|
sa cedaśitapītakhāditāsvāditaṁ svalakṣaṇataḥ samyageva prajānāti| yaccāśitavyaṁ, pātavyaṁ, khāditavyaṁ, svādi(dayi)tavyaṁ tadapi samyageva prajānāti| yadā cāśitavyaṁ, pātavyaṁ khāditavyaṁ, svādi (dayi)tavyaṁ tadeva (tadapi) samyageva prajānāti| yathā cāśitavyaṁ, pātavyaṁ, khāditavyaṁ| svādi(dayi)tavyaṁ| tadapi samyageva prajānāti| idamasyocyate saṁprajanyaṁ[|]
sa tena saṁprajanyena samanvāgataḥ aśamānaḥ (aśan), pibamānaḥ (piban), khādamānaḥ (khādan), svādayamānaḥ (svādayan) sa cejjānāti| aśnāmi, pibāmi, khādāmīti| yaccāśitavyaṁ, pātavyaṁ, khāditavyaṁ, tadaśnātiyāvatsvādayati| yadā cāśitavyaṁ (yāva)tsvādayitavyaṁ| tadā aśnāti, svādayati| yathā cāśitavyaṁyāvatsvādayitavyaṁ tathā [a]śnāti| yāvatsvādayitavyami (yāvatsvādayatī)yamasyocyate yāvat saṁprajānadvihāritā| yadutāśitapītakhāditāsvādite [ṣu] [||]
tatra katamadgataṁ, katamat sthitaṁ, katamanniṣaṇṇaṁ| katamacchayitaṁ| katamajjāgṛtaṁ| katamadbhāṣitaṁ, katamattū(mastū)ṣṇīmbhāvaḥ| katamā nidrāklamaprativinodanā| katamā gate, sthite, niṣaṇṇe śayite, jāgṛte, bhāṣite, tūṣṇīmbhāve, nidrāklamavinodanā [yāṁ] saṁprajānadvihāritā| yathāpīhaikatyaścaṁkrame caṁkramyate(mate), sahadharmikāṇāṁ copasaṁkrāmati| adhvānaṁ vā pratipadyate| idamasyocyate gataṁ| yathāpīhaikatyaścaṁkrame vā tiṣṭhati, sahadhārmikāṇāṁ vā puratastiṣṭhati| ācāryāṇāmupādhyāyānāṁ gurūṇāṁ gurusthānīyānāṁ idamucyate sthitaṁ| yathāpīhaikatyo maṁce, vā, pīṭhe vā, tṛṇasaṁstaraṇe vā, sanniviśati vā, sanniṣīdati vā| paryaṅkamābhujya, ṛjuṁ kāyaṁ praṇidhāya, pratimukhāṁ (khīṁ) smṛtimupasthāpyedamucyate| niṣaṇṇaṁ| yathāpī haikatyo bahirvihārasya pādau prakṣālya, vihāraṁ praviśya, dakṣiṇena pārśvena siṁhaśayyāṁ kalpayati| pāde pādamādhāya, mañce vā, pīṭhe vā, tṛṇasaṁstarake(ṇe) vā, araṇye, vṛkṣamūle vā, śūnyāgāre vā [|] idamucyate śayitaṁ|
yathāpīhaikatyo divā caṁkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayatyevaṁ rātryāḥ prathame yāme, paścime yāme[|] idamucyate jāgṛtaṁ|
yathāpīhaikatyastathā jāgarikānuyuktaḥ anuddiṣṭāṁśca dharmānuddiśati| paryavāpnoti| tadyathā sūtraṁ, geyaṁ, vyākaraṇamiti| vistareṇa pūrvvavat| uddiṣṭeṣu ca dharmeṣu vacasā paricayaṁ karoti| yaduta vistareṇa svādhyāyakriyayā, pareṣāṁ vā vistareṇa saṁprakāśayati| kālena kālamālapati| pratisaṁmodaya[ti vi]jñaiḥ sabrahmacāribhissārddhaṁ, tadanyairvvā gṛhasthairyāvadevodyojanaṁ pariṣkārārthamidamucyate| bhāṣitaṁ|
yathāpīhaikatyo yathāśrutānāṁ, yathā parya[vā] taptānāndharmāṇāmmanasā parijitānāṁ, ekākī rahogato [a]rthaṁ ci[ntaya]ti, tulayatyupaparīkṣate| pratisaṁlīno vā punaḥ bhavatyadhyātmameva cittaṁ sthāpayati| damayati[|]śamayati| vyupaśamayati| ekotīkaroti| samādhatte[|]vipaśyanāyāmvā yogaṁ karotyayamucyate tūṣṇīmbhāvaḥ|
yathāpīhaikatyaḥ grīṣmasamaye pratyupasthite, uttaptagrīṣmaparidāhe kāle vartamāne, uṣṇana vā bādhyate| śrānto vā bhavati| klāntasyotpadyate| akāle nidrāklamaḥ svapitukāmataḥ (tā)| ayamucyate nidrāklamaḥ|
sa cet punarayaṁ gataṁ yāvannidrāklamavinodanaṁ| tatsvalakṣaṇataḥ samyageva prajānāti| yatra ca gantavyaṁ yāvannidrāklamaḥ prativinodayitavyaḥ| tadapi samyageva prajānāti| yadā ca gantavyaṁ| yāvadyathā nidrāklamaḥ| prativinodayitavyaḥ| tadapi samyageva prajānāti| yathā ca gantavyaṁ bhavati| yatra (yathā) ca yāvannidrāklamaḥ| prativinodayitavyaḥ tadapi samyageva prajānāti| idamasyocyate saṁprajanyaṁ [|]
sa tena saṁprajanyena samanvāgataḥ| gacchan yāvannidrāklamaḥ (maṁ) prativinodayan sa cejjānāti| (gacchāmi) gacchāmi yāvat (n) nidrāklamaṁ prativinodayāmi| yatra ca gantavyaṁ bhavati| yatra ca yāvannidrāklamaḥ prativinodayitavyo bhavati| tadā gacchati| tadā yāvannidrāklamaṁ prativinodayati| yathā ca gantavyaṁ bhavati| yathā yāvannidrāklamaḥ| prativinodayitavyo bhavati| tathā gacchati| tathā yāvat| nidrāklamaṁ prativinodayatīyamasyocyate (|) [ ][|]
saṁprajānadvihāritāyā[ḥ] katamā ānupūrvvo, katamā ca stutibhāvanā, yathāpīhaikatyo yaṁ yameva grāmaṁ vā nigamamvopa[ni]śritya viharati| tasyaivaṁ bhavati| mayā khalvayaṁ grāmo vā, nigamo vā piṇḍāyopa[saṁ]kramitavyaḥ| piṇḍāya caritvā, punareva vihāraṁ[prati]niṣkramitavyaṁ[|]
santi(|) punaratra kulāni grāme vā, nagare vā, yāni mayā nopasaṁkramitavyāni| tāni punaḥ katamāni| tadyathā| ghoṣaṁ(ṣaḥ), pānāgāraṁ, veśyaṁ, rājakulaṁ, caṇḍālakaṭhinamiti| yāni vā punaḥ kulānyekāntena pratihatānyapratyudāvarttāni[|] santi ca punaḥ kulāni yāni mayopasaṁkramitavyāni| tadyathā kṣatriyamahāsālakulāni vā, brāhmaṇamahāsālakulāni vā, naigamakulāni vā, jānapadakulāni vā, dhanikulāni vā, śreṣṭhikulāni vā, sārthavāhakulāni vā mayopasaṁkramitavyāni, tāni nātisāyamupasaṁkramitavyāni| tānivikālaṁ, na ca kāryavyagreṣu dāyakadānapatiṣu, na krīḍāratimaṁḍanayogamanuyukteṣu, na grāmyadharmāya pravṛtteṣu, na kupiteṣu[|] tathā copasaṁkramitavyāni yathopa saṁkramannahanna bhrāntena hastinā sārdhaṁ samāgaccheyaṁ, na bhrāntena sthena, punaḥ caṇḍenāśvena, na caṇḍayā gavā, na caṇḍena kukkureṇa, na gahanaṁ, na kaṇṭakāvāṭaṁ vā mardeyaṁ| na śvabhre, palvale, prapāte prapateyaṁ| na syandikāyāṁ, na gūthakaṭhillacandropamaśca kulānyupasaṁkrameyaṁ| hrīmānapragalbhaḥ vyavakṛṣya kāyaṁ, vyavakṛṣya cittaṁ, na lābhakāmo na satkārakāmaḥ| yathā svena lābhena sucittaḥ, sumanāstathā parasyāvipralābhena sucittaḥ, sumanāḥ ananyotkarṣī, aparapaṁsakaḥ| anukampācitto, dayācittaḥ| evaṁ ca punarupasaṁkramitavyāni| tatkuta etallabhyaṁ pravrajitena parakuleṣu yaddadatu me pare, mā vā dadatu, yāvattvaritaṁ mā dhandhamiti vistareṇa [|] upasaṁkramya ca me [mayā]pratigrahe mātrā karaṇīyā| na ca lābhahetoḥ kuhanā karaṇīyā| lapanā, naimittikatā, naiṣpeṣikatā, lābhena lābhaniścikīrṣatā karaṇīyā(ḥ)| sa ca lābhaḥ araktena paribhoktavya[ḥ], asaktenāgṛddhenāgrathitenāmūḍhitena, anadhyavasitenādhyavasāyamāpannena[|]yāni ca rūpāṇi tatropasaṁkramatā upasaṁkrāntena vā draṣṭavyāni bhavanti| tānyekatyāni draṣṭavyāni| tatra yāni na draṣṭavyāni teṣu utkṣiptacakṣuṣā bhavitavyaṁ| susaṁhṛtendriyeṇa, yāni punardraṣṭavyāni teṣu sūpasthitāṁ smṛtimupasthāpya[|]
kathaṁ rūpāṇi [punā] rūpāṇi nāvalokayitavyāni| tadyathā na narttako, na hāsako, na lāsaka iti[|] yadvā punaranyaccāvaraṇajātaṁ nṛtte vā, gīte vā, vādite vā pravṛttaṁ [|] tathā mātṛgrāmo viśeṣeṇa punaḥ śiśurudāravarṇṇo ra[ñjanī]ya iti yāni ca punā rūpāṇi dṛṣṭāni brahmacaryopaghātibhiḥ brahmacaryāntarāyāya, pāpakānāṁ cākuśalānāmvitarkāṇāṁ samudācārāya samvartteran| tadrūpāṇi rūpāṇi nāvalokayitavyāni, na vyavalokayitavyāni [|]
kathaṁ rūpāṇi punā rūpāṇi draṣṭavyāni| tadyathā jīrṇṇamvā, vṛddhamvā, mahallakamvā, khuru khuru praśvāsakāyaṁ, purataḥ prābho (bhā) rakāyaṁ daṇḍabhavaṣṭabhya, pravepamānakāyena ābādhikamvā, duḥkhitambāḍhaglānaṁ, ādhmātapādamādhmātahastamādhmātodaramādhmātamukhaṁ, pāṇḍukavivarṇṇaṁ, dadrūlamvā, kacchū(ṇḍū) lamvā, kuṣṭhitamvā, duḥkhitahatagātraṁ| pakvagātramupahatendriyaṁ| mṛtamvā kālagataṁ, ekāhamṛtamvā, dvāhamṛtamvā, saptāhamṛtamvā| kākaiḥ kuraraiḥ khādyamānaṁ, gṛddhaiḥ, śvabhiḥ, śrṛgālairvvividhairvvā tiryagjātigataiḥ prāṇibhirbhakṣyamāṇamarhniyamāṇamvā, maṁce āropyopari vitānena prasāritena, puna(ra)ḥ pṛṣṭhataśca mahājanakāyena rodamānena, krandamānena, tasmā (syā) vakīrṇṇapramuktakeśena, tathā śokajātaṁ, duḥkhajātaṁ| paridevajātaṁ| daurmanasyajātaṁ, upāyāsajātaṁ yanmayā draṣṭavyamityevaṁ rūpāṇi cānyāni caivaṁbhāgīyāni rūpāṇi draṣṭavyāni| yāni brahmacaryānugrahāya, kuśalānāṁ ca vitarkāṇāṁ samudācārāya (ṁ) samvarttante| na kāyapracālakamupasaṁkrāmitavyaṁ, na bāhupracālakaṁ, na śīrṣapracālakaṁ, noccagmikayā na hastāvalagnikayā, na soḍḍhakkikayā, nānanujñātena| nā (ā)sane niṣattavyaṁ| nā[a]pratyavekṣyāsanaṁ, na sarvvakāyaṁ samavadhāya, na pāde pādamādhāya, na sakthi sakthinā, nābhisaṁkṣipya pādau, nābhivikṣipya pādau, nodguṇṭhikayā kṛ(vṛ)tena, nocca(ddha?) stikayā, na vitasti kayā, na paryastikayā, parimaṇḍalaṁ cīvaraṁ prāvṛtya, nātyutkṛṣṭaṁ, nātya[pakṛ]ṣṭaṁ, na hamdhī (sti)śuṇḍakaṁ, na tālavṛntakaṁ, na nāgaphalakaṁ| na kulmāṣapiṇḍikaṁ prāvaritavyaṁ, nānāgate khādanīye pātramupanāmayitavyaṁ, na ca khādanīyabhojanīyasyopari kāra[yitavyaṁ]| nā[']nāstīrṇṇe pṛthivīpradeśe prapāte prābho (bhā?) re pātraṁ sthāpayitavyaṁ, sāvadānaṁ (ḥ) piṇḍapātaṁ (taḥ) paribhoktavyaṁ (vyaḥ)| no(na o)danena snāpikaṁ pratichā(cchā)dayitavyam| na sūpikenodenamatittinikāyogamanuyuktena (sūpikena, na odanena, na tittinikāyogamanuyuktena) paribhoktavyaṁ, nātisthūlaṁ, nātiparīttaṁ parimaṇḍalayā ['']lopamālopayitavyaṁ (ālopa ālopayitavyaḥ)| na hastāvalehakaṁ (kaḥ), na pātrāvalehakaṁ (kaḥ)| na hastasaṁthūnakaṁ (kaḥ), na pātrasaṁthūnakaṁ(kaḥ)| na kabaḍacchedakaṁ (kaḥ)piṇḍapātaṁ(taḥ) paribhoktavyaṁ(vyaḥ)|| vihāragatenāpi me (mayā) tebhyaḥ kulebhyaḥ pratyāgatena, (pratyāgatena) pratiniṣkrāntena, divā vā, rātrau vā, prātipudgalike caṁkrame caṁkramitavyam| na parakṣye (parokṣe)| aviśvāsya, apravāritena, anuddiṣṭena, śrāntakāyena, klāntakāyena, nauddhatyābhinigṛhīte citte kuśalapakṣaprayuktenāmanasikārānugatenāntargatairindriyairabahirgatena mānasena, nātidrutaṁ, nāticapalaṁ, naikāntena gamanapratyāgamanapratisaṁyuktena, kālena kālaṁ gacchatā, kālena kālaṁ tiṣṭhatā, tathā sve vihāre| sve parigaṇe, svakyāṁ kuṭikāyāṁ, uddeśikāyāṁ, prātipaudgalikāyāṁ, na parapakṣyāyāmaviśvāsyāyāmapravāritāyāṁ, tathā maṁce vā, pīṭhe vā, tṛṇasaṁstarake (ṇe) vā, araṇye vā, vṛkṣamūle vā, śūnyāgāre vā, niṣattavyaṁ| paya(rya)ṅkamābhujya, ṛjuṁ kāyaṁ praṇidhāya, pratimukhāṁ(khīṁ)smṛtimupasthāpya, rātryā madhsame yāme svapitavyam| divāpūrvakañca(śca) yāmaṁ(maḥ)kuśalapakṣeṇātināmayitavyaṁ(vyaḥ)| evaṁ ca punaḥsvapitavyaṁ [|]|
ālokasaṁjñinā smṛtena saṁprajā[nā]nena, utthānasaṁjñāmeva manasi kurvatā, rātryā[ḥ]paścime yāme laghuladhveva prativibudhya, bhāṣye vā, svādhyāyakriyāyāṁ vā yogaḥ karaṇīyaḥ| prahāṇe vā, pratisaṁlayane, dharmacintāyāṁ, lokāyatāśca maṁtrā vivarjayitavyāḥ (|) citrākṣara[-|]ścitrapadavyaṁjanā, anarthopasaṁhitā ye nābhijñāyai, na sambodhāya, na nirvāṇāya samvartante| ye vā punardharmāstathāgatabhāṣitā, gaṁbhīrā, gaṁbhīrābhāsā[ḥ], śūnyatāpratisaṁyuktā, idaṁpratyayā(yatā)pratītyasamutpādānulomāste satkṛtyodgṛ(dgra)hītavyāḥ| dṛḍhañca, sthirañca, sūdgṛhītāśca, na nāśayitavyāḥ| pratipattyā [ḥ] sampādanārthaṁ, na lābhasatkāra hetoḥ[|]te ca punardharmā vacasā suparijitāḥ kartavyāḥ| na ca saṁgaṇikayā atināmayitavyaṁ, na karmārāmatayā, na bhāṣyārāmatayā, kālena ca kālamupasthitayā smṛtyā vijñāsya(ssa)brahmacāriṇaḥ, ālapitavyāḥ, saṁlapitavyāḥ, pratisaṁbodhayitavyāḥ, paripṛcchana[jātī]yena ca bhavitavyaṁ, kiṁkuśalagaveṣiṇā|| anupalaṁbhacittena, mitavādinā, yuktabhāṇinā, praśāntabhāṇinā ca|| pareṣāṁ dhā(dha)rmyāṁ kathāṁ kathayitvā tvakāmena tūṣṇīṁbhāvena ca ye pāpakā akuśalā vitarkā nātitarkayitavyāḥ| na cāyoniśodharmacintāyuktena|
evaṁ rūpā anena bahavo dharmā udgṛhītā bhavanti| dhṛtā, vacasā parijitā, manasā cānvīkṣitā [ḥ]| dṛṣṭyā suprativiṣṭāḥ (viddhāḥ)| evaṁ bahuśruto bhavati|
kathamadhigantā bhavati| lābhī bhavatyanityasaṁjñāyāḥ, anitye duḥkhasaṁjñāyā, duḥkhe'nātmasaṁjñāyāḥ, āhāre pratikūlasaṁjñāyā, vilohitakasaṁjñāyā, vikṣiptakasaṁjñāyā, asthisaṁjñāyāḥ, śūnyatāpratyavekṣaṇasaṁjñāyā[|] lābhī bhavati (|) prathamasya dhyānasya, dvitīyasya, tṛtīyasya, caturthasyākāśānantyā yatanavijñānānantyāyatanā['']kiṁcanyāyatananaivasaṁjñānāsaṁjñāyatanasya, maitryāḥ, karuṇāyā, upekṣāyā, muditāyāḥ, srota āpattiphalasya, sakṛdāgāmiphalasyānāgāmiphalasya ca, dviviṣayasya, pūrvvenivāsasya, divyasya śrotrasya, cyutyupapādasya, cetaḥparyāyasyārhattvasyāṣṭavimokṣadhyāyitvasya[|]śakto bhavati| pratibalaśca pareṣāṁ tribhiḥ prātihāryairavavadituṁ| ṛddhiprātihāryeṇa, ādeśanāpratihāryeṇa, anuśāsanāprātihāryeṇa[|] evamadhigantā bhavati|
kathamanukampako bhavati| pareṣāmantike kāruṇiko bhavati| dayāpannaḥ, arthakāmo bhavati| hitakāmaḥ, sukhakāmaḥ, sparśakāmaḥ, yogakṣemakāmaḥ[|] evamanukampako bhavati|
kathamapratikhinnamānaso bhavati| va(ra)tisaṁdarśako bhavati| samādāpakaḥ, samuttejakaḥ saṁpraharṣakaḥ, ājñāsī catasṛṇāmparṣadāṁ, dharmadeśanāyai dakṣo bhavatyanalasa, utthānasampannaḥ| ārabdhavīrya, ārabdhavīrya jātīyaḥ[|] evamaparikhinnamānaso bhavati|
kathaṁ kṣamāvān bhavati| ākruṣṭo na pratyākrośati | roṣito na pratiroṣayati| vādito na prativādayati| maṇḍito na pratimaṇḍayati| [anena dānapratyarthādāna(pratyādāna)samo bhavati] pragāḍheṣvapi bandhaneṣu, rodhaneṣu, tāḍaneṣu, tarjaneṣu, che(cche)daneṣu, ātmāparādhī bhavati| karmavipākañca pratisarati| na pareṣāmantike kupyati| nāpyanuśayaṁ vahati| iti vimānito [a]pi, vivarṇṇito[a]pi, vijugupsito [a]pi, na vikṛmimāpadyate| nānyatrārthāyaiva cetayate kṣamaśca bhavati| śīta[syo]ṣṇasya, jighatsāyā, pipāsāyā, daṁśamaśakavātātapasarīsṛpasampannānāṁ, parato duruktānāṁ, durāgatānāṁ(nāṁ), patanapakṣāṇāṁ, śārīrikāṇāṁ vedanānāṁ, duḥkhānāṁ, tīvrāṇāṁ, kharāṇāṁ, kaṭukānāṁ, a[mana]āpānāṁ, prāṇahāriṇīnāṁ kṣamo bhavatyadhivāsanajātīyaḥ| evaṁkṣamāvān bhavatya[sā]viti||
kathaṁ viśārado bhavati| asaṁlīnacittaḥ[|] parṣadi dharmaṁ deśayati| agadgadasvaraḥ, asaṁpramuṣitasmṛtipratibhānaḥ| na cāsya śāradyahetoḥ, śāradyanidānaṁ bhayamvā ājapati, samāviśati, nāpi kampābhyāṁ svedo mucyate, rogaklamebhyo vā[|] evaṁ viśārado bhavati|
kathaṁ vākkaraṇenopeto bhavati| pauryā(ryayā)vācā samanvāgato bhavati| valgūnyavispa(valgunyā, vispa)ṣṭayā, vijñeyayā, śravaṇīyayā, apratikūlayā, aniśritayā, (a)paryāptayā[|] evamvākkaraṇenopeto bhavati| kalyāṇavādī|
sa ebhiraṣṭābhiḥ kāraṇaiḥ samanvāgataścodako bhavati| smārakaḥ, avavādakaḥ, anuśāsako, dharma deśakaḥ ||]
kathaṁ codako bhavati| yadutādhiśīle ca śīlavipattyā, adhyācāre ācāravipattyā, dṛṣṭena, śrutena, pariśaṁkayā codayati| bhūtena, nābhūtena, kālena nākālenārthopasaṁhitena nānā(na)rthopasaṁhitena, ślakṣṇena, na paruṣeṇa, mitravattayā, na dveṣāntareṇa[|] evaṁ codako bhavati|
kathaṁ smārako bhavati| āpattimvā smārayati| dharmaṁ cā(vā)rthamvā[|]
kathamāpattiṁ smārayati| yathāpi tadāpatti madhyāpadyamānaḥ smarati| tamenaṁ smārayati| āyuṣmannamuṣmindeśe, amuṣmin, vastuni, amuṣmin kāle, evaṁ rūpaṁ, caivaṁ kālamāpanna ityevamāpattiṁ smārayati|
kathaṁ dharmaṁ smārayati| yathāpi tacchrutānudgṛhītān dharmānekākī smarati| smartumicchati| tadyathā sūtraṁ, geyaṁ, vyākaraṇamiti vistareṇa pūrvvavanna smarati| tamena (naṁ)smārayati| utsmāraṇikāmvāsyānuprayacchati| āpṛcchanaparipṛcchanikāṁ vā, evaṁ dharmāna smārayati|
kathaṁ dharma (arthaṁ) smārayati| yathāpi nathāṁ (cārthān) vismārayati (vismarati)| tamenaṁ smārayati| punarapi pratinavīkaroti| uttānī karoti| deśayati, saṁprakāśayati| yaccāpi kuśalamarthopasaṁhitaṁ, brahmacaryopasaṁhitaṁ| ciraka(kṛ)taṁ, cirabhāṣitamapyanusmārayitā bhavati| evaṁ smārako bhavati|
kathamavavādako bhavati| prāvivekye pratisaṁlayane, yoge, manasikāra(re), śamathavipaśyanāyāṁ kālena kālamānulomikaṁ avavādaṁ pravarttayati| kālena ca kālaṁ tatpratisaṁyuktāṁ kathāṁ karoti| tadyathā cetovinivaraṇasāṁpreyagāminīṁ śīlakathāmvā, prajñākathāmvā, vimuktikathāmvā, alpecchakathāmvā, vimuktijñānadarśanakathāmvā, saṁtuṣṭikathāmvā, prahāṇakathāṁ, virāgakathāṁ, nirodhakathāṁ, apacayakathāṁ, asaṁsargakathāṁ, idaṁpratyaya[tā pra]tītyasamutpādānulomān(māṁ)kathāṁ karoti| evamavavādako bhavati|
kathamanuśāsako bhavati| dharmeṇa, vinayena, samanuśāstuḥ śāsane ācāryo vā bhavati| upādhyāyo vā, sahadhārmiko vā, gururvvā, gurusthānīyo vā, anyatamānyatamasminnadhikaraṇe atisṛtaṁ, vyatikrāntaṁ viditvā| kālena kālamavasādayati| daṇḍakarmama(rmā)nuprayacchati| praṇāmayati cainaṁ| punarapi ca dharmeṇa samayepratisaṁstarasāmīcīsaṁjñaptiṁ pratigṛhaṇāti| saṁrohakaśca bhavati| karaṇīye cākaraṇīye bhāvyācārānadhyācārān adhyācīrṇṇe (carite) anadhyācīrṇṇe (carite) ca śāstyanuśāstyevamanuśāsako bhavati|
kathaṁ ca dharmadeśako bhavati| kālena kālaṁ pūrvakālakaraṇīyāṁ kathāṁ karoti| tadyathā dānakathāṁ, śīlakathāṁ, svargakathāṁ, kāmeṣvādīnava niḥsaraṇaṁ, vyavadānapakṣāndharmān vistareṇa saṁprakāśayati| kālena kālaṁ caturāryasatyapratisaṁyuktāṁ kathāṁ kathayati| duḥkhaṁ vā ārabhya, samudayamvā, nirodhamvā, phalamvā, saparipākāya (sattvasaṁkleśāya?) vā, satva(ttva) vyavadānāya vā, saddharmasya vā cirasthitaye, yuktaiḥ padavyaṁjanaiḥ, sahitairānulomikairānucchavikairaupāyikaiḥ, pratirūpaiḥ, pradakṣiṇairnipakasyāṁgasaṁbhāraistāṁ ca punaḥ kathāṁ kālena karoti| satkṛtyānusandhimanupatitāṁ | harṣayan, rocayannanu(yannu)tsāhayannanavasādayaṁśca yuktāṁ, sahitāṁ, avyavakīrṇṇāṁ, yathādhārmikīṁ, yathāparṣanmaitracitto, hitacittaḥ, anukampācittaḥ| aniśrito lābhasatkāraślokena cātmānamutkarṣayati| na parānpaṁsa(paṁsa)yatyevaṁ dharmadeśako bhavati|
yaścaibhiraṣṭābhi(ḥ) (samanvāgato) raṁgaiḥ samanvāgato bhavati| evaṁ ca kālena kālaṁ codako bhavati, smārakaḥ| avavādānuśāsakastasmāt kalyāṇamitra[m]ityucyate| ayaṁ tāvat kalyāṇamitratāyā vistaravibhāgaḥ [|]
samāsārthaḥ punaḥ katamaḥ [|] sa cedayaṁ mitrasuhṛdanukampakaḥ ādita eva hitakāmo bhavati| sukhakāmaśca[|]tacca punarhitasukhaṁ yathābhūtaṁ prajānāti| aviparyasto bhavatyaviparītadṛṣṭiḥ, pratibalaśca bhavatyupāyakuśalaḥ| yadutāsyaiva hitasukhasya samudāgamāyosaṁhārāya dakṣaśca bhavatyanalasa, utthānasampanna, ārabdhavīryajātīyaḥ| yaduta tameva hitasukhopasaṁhāramārabhya[|] ebhiścaturbhiḥ kāraṇaiḥ sarvvākāraparipūrṇṇaḥ(ṁ)| samāsataḥ kalyāṇamitro (traṁ) veditavyaḥ (vyam)| ayaṁ ca punaḥ kalyāṇamitratāyāḥ samāsārthaḥ|| yaśca pūrvvo vistaravibhāgaḥ, yaścāyaṁ samāsārtha iyamucyate kalyāṇamitratā||
saddharmaśravaṇacintanā katamā| saddharma ucyate buddhaiśca buddhaśrāvakaiśca sadbhiḥ samyaggataiḥ satpuruṣairākhyātaḥ| deśita uttāno vivṛtaḥ| saṁprakāśitaḥ| sa punaḥ katamaḥ| tadyathā sūtraṁ, geyaṁ, vyākaraṇamiti vistareṇa pūrvvavat| dvādaśāṁgavacogataṁ saddharma ityucyate|
tatra sūtraṁ katamat| yattatra tatra bhagavatā tāṁstān (tāni tāni) vineyācaritāni cārabhya skandhapratisaṁyuktā vā kathā kṛtā, dhātupratisaṁyuktāvā kathā kṛtā, dhātusaṁgaṇasaṁyuktā vā, āyatanapratisaṁyuktā vā| pratītyasamutpādapratisaṁyuktā vā, āhārasatyasthiti [prati] saṁyuktā vā, śrāvakapratyekabuddhatathāgatapratisaṁyuktā vā| smṛtyupasthānasamyakprahāṇadhi(rdhi)pādendriyabalabodhyaṁgamārgāṁgapratisaṁyuktā| aśubhā, ānāpānasmṛtiśikṣā[']vetyaprasādapratisaṁyuktā kathā kṛtā[|] sā ca kathā saṁgītikāraiḥ parigṛhya śāsanacirasthitaye, yathā yogamanupūrvveṇa racitā, anupūrvveṇa samāyuktā| pratirūpairnāmakāyapadavyaṁjanakāyairyaduta teṣāṁ teṣāmarthānāṁ sūcanāyai kuśalānāmarthopasaṁhitānāṁ buddhacaryopasaṁhitānāmidamucyate sūtraṁ[|]
geyaṁ katamat| yasyānte paryavasāne gāthā abhigītā, yacca sūtraṁ neyārthamidamucyate [geyaṁ]|
vyākaraṇaṁ katamat| yasmiṁchrāvake (yasmiñchrāvake)bhyo [a]bhyatītakālagato (tau)upapattau vyākriyate| yacca sūtraṁ nītārthamidamucyate| vyākaraṇaṁ[|]
gāthā katamā| yā na gadyena bhāṣitā| apitu pādopanibandhena dvipadā vā, tripadā vā, catuṣpadā vā, paṁcapadā vā, ṣaṭpadā vā iyamucyate gāthā||
udānā katamā| yatpudgalasya nāma gotramaparikīrtayitvā (kīrttya), uddiśya bhāṣitamāyatyāmvā saddharma sthitaye, śāsana sthitaye ca| iyamucyate udānā||
nidānaṁ katamat| yatpudgalasya nāmagotramparikīrtayitvā (kīrttya) uddiśya bhāṣitam| yacca vinayapratisaṁyuktaṁ sotpattikaṁ sanidānaṁ prātimokṣasūtramidamucyate [nidānaṁ][|]
avadānaṁ katamat| yatsadṛṣṭāntakamudāhataṁ| yena dṛṣṭāntena yasya prakṛtasyārthasya vyavadānaṁ bhavatīdamucyate| avadānaṁ|
vṛttaṁ katamat| yatkiṁcitpūrvvayogapratisaṁyuktamidamucyate vṛttakaṁ||
jātakaṁ katamat| yadatītamadhvānamupādāya tatra tatra bhagavataḥ cyutyupapādeṣu bodhisattvacaryā duṣkaracaryā| ākhyātā[|] idamucyate jātakaṁ||
vaipulyaṁ katamat| yatra bodhisattvānāṁ mārgo deśyate| anuttarāyai samyak saṁbodhaye| daśabalānāvaraṇajñānasamudāgamāya[|] idamucyate vaipulyaṁ||
adbhutādharmāḥ katame| yatra buddhānāñca, buddhaśrāvakāṇāṁ ca, bhikṣūṇāñca, bhikṣuṇīnāñca, śikṣamāṇānāṁ, śrāmaṇekī (rī)ṇāmupāsikānāṁ, sādhāraṇā[']sādhāraṇāśca tadanyaprativiśiṣṭāścā['']ścaryā[']dbhutasammatā guṇaviśeṣā ākhyātā ime ucyante adbhutā dharmāḥ||
upadeśāḥ katame[|] sarvvamātṛkā abhidharmaḥ sūtrāntaniṣkarṣaḥ| sūtrāntavyākhyānamupadeśa ityucyate|
taccaitad dvādaśāṁgavacogatamasti sūtramasti vinayaḥ, astyabhidharmaḥ| tatra yattāvadāha| sūtraṁ geyaṁ vyākaraṇaṁ gāthodānāvadānavṛttakajātakavaipulyādbhutadharmā iti| idaṁ tāvatsūtraṁ| yatpunarāha| nidānamityayamucyate| vinayaḥ| yatpunarāha| upadeśā iti| ayamucyate| abhidharmaḥ|
taccaitad dvādaśāṁ [gaṁśru]taṁ piṭakatrayasaṁgṛhītaṁ| sadbhiḥ samyaggatairdeśitaṁ| saddharma ityucyate| tasya śravaṇaṁ| saddharmaśravaṇaṁ[|] tatpunaḥ katamat| yathā pīhaikatyaḥ sūtradharo vā bhavati| vinayadharo vā| mātṛkādharo vā, sūtravinayadharo vā, sūtrābhidharmadharo vā, vinayamātṛkādharo vā| idamucyate saddharmaśravaṇaṁ| tatpunaḥ| śravaṇaṁ dvividhaṁ| vyaṁjanaśrama(va)ṇamarthaśravaṇaṁ ca|
cintanā katamā| yathāpīhaikatyastāneva yathāśrutāndharmānekākī rahogataḥ| ṣaḍacintyāni sthānānitadyathā, ātmacintāṁ, sattvacintāṁ, lokacintāṁ, satvā(ttvā)nāṁ karmavipākacintāṁ, dhyāyināṁ dhyāyiviṣayaṁ, buddhānāṁ buddhaviṣayaṁ varjayitvā svalakṣaṇataḥ| sāmānyalakṣaṇataśca cintayati|
sā punaḥ cintā dvividhā gaṇanākārāsaha gaṇanāyogena dharmeṇa| tulanākārama(rā), yuktyā guṇadoṣaparīkṣaṇākārā[ca][|] sa cetskandhapratisaṁyuktāṁ deśanāṁ cintayati| sa cedanyatamānyatamānyatamāṁ pūrvvaniviṣṭāṁ deśanāṁ cintayatyābhyāṁ cintayati| yathā punaḥ kathami tirūpamucyate| daśa rūpīṇyāyatanānīti| yacca dharmāyatanaparyāpannaṁ rūpaṁ sa ca rūpaskandhaḥ, tisro vedanā vedanāskandhaḥ| ṣaṭ saṁjñākāyāḥ saṁjñāskandhaḥ| ṣaṭ cetanākāyāḥ cetanāskandhaḥ| ṣaḍ vijñānakāyā vijñānaskandha ityevaṁ gaṇanāsaṁkhyākārāṁ skandha [gaṇanāṁ] cintayatyuttarottaraprabhedena yena vā punarasyāḥ saṁkhyāgaṇanā kārāyāścintāyā apramāṇaḥ praveśanayo veditavyaḥ|
kathaṁ yuktyupaparīkṣākārayā cintayā skandhadeśanāṁ cintayati| catasṛbhiryuktibhirupaparīkṣate| katamābhiścatasṛbhiryadutāpekṣāyuktyā, kāryakāraṇayuktyā, upapattisādhanayuktyā| dharmatāyuktyā||
apekṣāyuktiḥ katamā| dvividhā apekṣā utpatyapekṣā prajñaptyapekṣā ca| tatrotpattyapekṣā yairhetupratyayaiḥ skandhānāṁ prādurbhāvo bhavati| tasyāṁ skandhotpattau te hetavaste, pratyayā apekṣyante| yairnāmakāyapadakāyavyaṁjanakāyaiḥ skandhānāṁ prajñaptirbhavati| tasyāṁ skandhaprajñaptau te nāmapadakāyavyaṁjanakāyā apekṣyante| iyamucyate skandheṣūtpattyapekṣā| prajñaptyapekṣatā (kṣā)ca| yā cotpattyapekṣā| yā ca prajñaptyapekṣā sā yuktiryoga upāyaḥ| skandhotpattaye| skandhaprajñaptaye tasmādapekṣāyuktirityucyate|
kāryakāraṇayuktiryā [ta]dutpannānāṁ skandhānāṁ svena hetunā svena pratyaryena tasmiṁstasmin svakāryakaraṇe viniyogastadyathā| cakṣuṣā rūpāṇi draṣṭavyāni| śrotreṇa śabdā[ḥ] śrotavyāḥ| yāvanmanasā dharmā vijñeyā iti| rūpeṇa cakṣuṣo gocare avasthātavyaṁ| śabdena śrotrasya, evaṁ yāddharmairmanasa iti| yadvā punaranyadapyevaṁbhāgīyaṁ| tatra tatra dharmāṇāmanyo[a]nyaṁ kāryakāraṇe pratiyuktiryoga upāya iyamucyate| kāryakāraṇayuktiḥ|
upapattisādhanayuktiḥ katamā[|] anityā[ḥ]skandhā iti, pratītyasamutpannā, duḥkhā[ḥ], śūnyā, anātmāna iti tribhiḥ pramāṇairupaparīkṣate yadu(ta)tāptāgamena, pratyakṣeṇānumānena ca[|]ebhistribhiḥ pramāṇairūpapattiyuktaiḥ satāṁ hṛdayagrāhakairvyavasthāpanā sādhanā kriyate| yaduta skandhānityatāyā vā, pratītyasamutpannatāyā vā, duḥkhatāyā [ḥ], śūnyatāyā, iyamucyate upapattisādhanayuktiḥ|
dharmatāyuktiḥ katamā| kena kāraṇena tathābhūtā ete skandhā[ḥ], tathābhūto lokasanniveśaḥ kena kāraṇena kharalakṣaṇā pṛthivī, dravalakṣaṇā āpaḥ, uṣṇalakṣaṇaṁ tejaḥ [ḥ], samudīraṇalakṣaṇo vāyuḥ, (|) anityāḥ, skandhā [ḥ], kena kāraṇena śāntaṁ nirvvāṇamiti| tathā rūpaṇalakṣaṇaṁ rūpaṁ| anubhavalakṣaṇā vedanā, saṁjānanalakṣaṇā saṁjñā, abhisaṁskaraṇalakṣaṇāḥ saṁskārāḥ, vijānanālakṣaṇaṁ vijñānamiti| prakṛtireṣāṁ dharmāṇāmiyaṁ svabhāva eṣa īdṛśaḥ| dharmataiṣā caiva cāsau dharmatā| saivātra yuktiryoga upāyaḥ [|] evaṁ vā etat syāt| anyathā vā, naiva vā syāt, sarvvatraiva ca dharmataiva pratiprasaraṇadharmataiva yuktiḥ| cittanidhyāyanāya, cittasaṁjñāpanāya iyamucyate dharmatāyuktiḥ|
evaṁ catasṛbhiryuktabhiḥ skandhadeśanā upaparīkṣyata iti| yāvatpunaranyā kāciddeśanā iti yā evamābhyāṁ dvābhyāmākārābhyāṁ gaṇanāsaṁkhyākārā ca yuktyupaparīkṣaṇākārā ca samyagupanidhyāyanā tasyāstasyā deśanāyāiyamucyate| saddharmaśravaṇacinta[nā]||
anantarāyaḥ katamaḥ [|] anantarāyo dvividhaḥ| adhyātmamupādāya bahirdhā ca[|] tatrādhyātmaṁ bahirdhā copādāyāntarāya(yaṁ)vakṣyati| tadviparyayeṇa[|] nantarāyo veditavyaḥ|
adhyātmamupādāyāntarāyaḥ katamaḥ| yathāpīhaikatyaḥ pūrvvameva kṛtapuṇyo bhavati| saukṛtatvāt puṇyānāṁ ca lābhī bhavati| kālena kālamānulomikāṁ (kānāṁ, keṣu)jīvitapariṣkārāṇāṁ (reṣu)| yaduta cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ (reṣu) tīvrarāgo bhavatyāyata (na)rāgaḥ| tīvradveṣaḥ āyata(na)dveṣaḥ| tīvramoha āyata(na)mohaḥ| pūrvvaṁ vānenā ['']bādhasaṁvarttanīyāni karmāṇi kṛtāni bhavanti| yaddhetorābādhabahulo bhavati| dṛṣṭa eva dharme viṣamacārī bhavati| yo (ye)nāsyābhīkṣṇaṁ vāto vā kupyati, pittamvā, śleṣmamvā, viṣūcikā vā kāye santiṣṭhate| bhojanaguruko bhavati| bahvartho, bahukṛtyo, gaṇasannipātabahulo bhavati| karmārāmo vā, bhāṣyārāmo vā, nidrārāgaḥ (maḥ), saṁgaṇikārāmaḥ| ātmasaṁpragrāhakaścapalaḥ, pramattaḥ kudeśavāsī vā| ityevaṁbhāgīyā antarāyā adhyātmamupādāya veditavyāḥ|
bahirdhopādāyāntarāyāḥ katame[|] tathāpi tadasatpuruṣāpāśrayaḥ| yato na labhate kālena kālamānulomikīmavavādānuśāsanīṁ [|] kudeśe vā vasati| yatrāsya vāsa(saṁ)kalpayato divā vāgraviloko(vogro raverāloko) bhavati| prabhūtaḥ, rātrau vā[|] uccaśabdo, mahāśabdomahājanakāyasya nirghoṣaḥ| tīvrakaṭukaśca vātātapasaṁsparśo, manuṣyādapi bhayamayamevaṁbhāgīyo bahirdhāpāyā(rdhopādāyā)ntarāyo veditavyaḥ| ayaṁ tāvadvistaravibhāgasyā(gaḥ)||
samāsārthaḥ punaḥ katamaḥ| samāsatastrividho [a]ntarāyaḥ| prayogāntarāya[ḥ], prāvivekyāntarāya[ḥ] | pratisaṁlayanā ntarāyaśca|
tatra prayogāntarāyo yenāntarāyeṇa samava[hitena] saṁmukhībhūtenāśakto bhavatyapratibalaḥ sarvveṇa sarvvaṁ kuśalapakṣaprayoge[|]sa punaḥ katamaḥ| yadā[''] bādhako bhavati, bāḍhaglānaḥ, abhīkṣṇamasya vāto vā kupyate, pittamvā, śleṣmamvā (ṣma vā), viṣūcikā vāsya kāye santiṣṭhate[|] api tvasya daśati vṛściko vā, śatapadī vā, manuṣyo vainaṁ viheṭhayatyamanuṣyo vā[|]na ca lābhī bhavati cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmayamevaṁbhāgīyaḥ prayogāntarāyo veditavyaḥ|
prāvivekyāntarāyaḥ katamaḥ [|] yadbhojanaguruko bhavati, bahvartho, bahukṛtyo, bahukaraṇīyaḥ, karmārāmaratiṁ rato bhavati| teṣu teṣvitikaraṇīyeṣu prasṛtamānasaḥ| bhāṣyārāmo bhavati| śaktaḥ pratibalaḥ san| prāvivekyaprahāṇe, pratisaṁlayane, bhāvanāyāmuddeśamvādhyāyamātrakena(ṇa) saṁtuṣṭo nidrārāmo bhavati| styānamiddhaparyavasthitaḥ, kusīdajātīyo nidrāsukhaṁ, pārśvasukhaṁ, śayanasukhaṁ ca svīkaroti| saṁgaṇikārāmo bhavati sārdhaṁ gṛhasthapravrajitaiḥ| rājakathāmvā karoti| corakathāṁ vā, annakathāṁ vā, pānakathāṁ vā, vastukathāṁ vā, veśyākathāṁ vā, vīthīkathāmvā janapadamahāmātrākhyānakathāmvā, samudrākhyānakathāmvā [|] ityevaṁ bhāgīyayā anarthopasaṁhitayā kathayā kālamatināmayati| tatra cābhi ra (ma) to bhavatyabhīkṣṇeṇa(na)gaṇasannipātabahulo bhavati| teṣu teṣvadhikaraṇeṣu vyākṣiptamānaso bhavati| vyākulamānasaḥ| saṁsargārāmo bhavati| gṛhasthapravrajitānāmasamavahitānāṁ ca viyogaṁ gacchati| prapaṁcārāmo bhavati| prapaṁcarataḥ avakramaṇīyeṣu pūrvvaṁgamaḥ, prāvivekyeṣu nikṣiptadhuraḥ| idamevaṁbhāgīyo(ima evaṁ bhāgīyā) dharmāḥ pravivekāntarāyo veditavyaḥ| yaiḥ samavahitaiḥ saṁmukhībhūtairna sukaraṁ bhavatyaraṇyavanaprasthāni prāntāni śayanāsanānyadhyāvasituṁ| araṇyāni vā vṛkṣamūlāni vā śūnyāgārāṇi vā[|]
pratisaṁlayanāntarāyaḥ katamaḥ[|] tadyathā pratisaṁlayanamucyate śamatho vipaśyanā ca| tatrāsti śamathāntarāyaḥ| asti vipaśyanāntarāyaḥ| tatra śamathāntarāyaḥ pra[bhinnaḥ]adeśavāsaśca| yathāsya pramattasya styānamiddhaṁ vā cittaṁ paryavanahati| śamathamātramvā āsvādayati| līnatvāya vā cittamupanāmayati| andhakārāyitatvaṁ vā cetaso bhavati| yadrūpeṇa cādeśavāsena| manuṣyakṛto vā parataḥ saṁghaṭṭo bhavati| yenāsya cittambahirdhā vikṣipyate[|] ayaṁ śamathāntarāyaḥ| pratisaṁlayanāntarāyo veditavyaḥ|
vipaśyanāntarāyaḥ katamaḥ| yadutātmasaṁgrāhaścāpalyañca|
tatrātmasaṁgraho yathāpi tadahamasmyuccakulaḥ pravrajitaḥ| alīnaḥ| anye ca na tathetyātmānamutkarṣayati| saṁgṛhṇāti| parāṁśca pansa(paṁsa)yati| evamāḍhyakulapravrajitaḥ, adīnaḥ, evamabhirūpo darśanīyaḥ, prāsādika, evaṁ bahuśrutaḥ, sannicayaḥ| evamahamasmin kalyāṇavākyo vākkaraṇenopetaḥ, anye ca bhikṣavo na tatheti| ātmānamutkarṣayati| saṁpragṛhṇāti| parāṁśca pansa(paṁsa)yati| sa ātmānaṁ saṁpragṛhṇātyete bhavanti| bhikṣavaḥ, sthavirā, ratijñā, abhyavatīrṇṇabrahmacaryāḥ, tānna kālena kālaṁ paripṛcchati| paripraśnīkaroti| te cāsya na kālena kālamavivṛtāni ca sthānāni vivṛṇvanti| vivṛtāni ca sthānāni vivṛṇvanti| na ca gambhīramarthapadaṁ| sādhu ca suṣṭhu ca prajñayā pratividhya saṁprakāśayanti yāvadeva jñānadarśanasya viśuddhaye| evamasya sa ātmasaṁgrahaḥ|
āntarāyiko bhavati| yaduta vipaśyanāyāḥ[|] punaraparamalpamātrakasyāvaramātrakasya jñānadarśanamātrakasya sparśavihāramātrakasya lābhī bhavati| sa tena jñānamātrakeṇa| darśanamātrakeṇātmānamutkarṣayati| saṁpragṛhṇāti| sa ātmānaṁ saṁpragṛhṇaṁstāvatā saṁtuṣṭo bhavati nottari vyāyacchate| evamasyāntarāyaḥ
kṛto bhavati| ātmasaṁpragraheṇa yaduta vipaśyanāyāḥ (nayā)[|] capalo vā punaḥ anupaśāntendriyo bhavati| uddhatendriyaḥ, unnatendriyaḥ| sa dūṣitacittī bhavati| subhāṣitabhāṣī, duṣkṛtakarmakārī, na sthiraṁ dharmāṁścintayati| na dṛḍhaṁ cintayati| yena vipaśyanāṁ na pūrayati na viśodhayatyevamasya cāpalyaṁ| antarāyo bhavati| yaduta vipaśyanāyā iti|
dvau dharmau śamathāntarāyau| yaduta pramādaḥ, ādeśavāsaśca[|] dvau dharmau vipaśyanāntarāyau yadutātmasaṁpragrahaścāpalyañca| iti yaśca śamathāntarāyaḥ| yaśca vipaśyanāntarāyaḥ| ayamucyate pratisaṁlayanāntarāyaḥ|
ayaṁ ca punarantarāyasya samāsārtha iti| yaścāyaṁ samāsārthaḥ| yaśca pūrvvako vistaravibhāgaḥ| tadekatyamabhisaṁkṣipyāntarāya ityucyate| asya cāntarāyasya viparyayeṇā[na]ntarāyo veditavya iti| ya eṣāmantarā[yā]ṇāmabhāvo vigamaḥ asaṁgatirasamavadhāra (cara)[ṇa]mayamucyate [a][na]ntarāyaḥ||
tyāgaḥ katamaḥ| yaddānamanavadyaṁ cittālaṁkārārthaṁ, cittapariṣkārārthaṁ, yogasaṁbhārārthaṁ, uttamārthasya prāptaye dadāti|
tatra ko dadāti [kasmai dadāti kutra dadāti]kena ca dadāti| kathaṁ dadāti| kasmāddadāti| yenāsya dānama[na]vadyaṁ bhavati|| āha| dātā, dānapatirdadāti| ayamucyate dātā| yasya svakaṁ dīyate| tacca dātukāmasya, nādātukāmasya, ayamucyate dānapatiḥ|
tatra kutra dadāti| āha| caturṣu dadāti| duḥkhitāyoga(pa)kāriṇe| iṣṭāya, viśiṣṭāya ca|
tatra duḥkhitāyeti| kṛpaṇā vā, adhvagā vā, yācanakā vā, andhā vā, badhirā vā, anāthā vā, apratisaraṇā vā, upakaraṇavikalā iti| ye vā punaranye[a]pyevaṁbhāgīyā[ḥ|]
upakāriṇaḥ katame tadyathā mātāpitaraṁ (rau)āpāyakapoṣakaṁ (kau), samvardhakami(kāvi)ti| ye vā punaraṭavīkāntārāduttārayanti, durbhikṣādvā, paracakrabhayādvā, bandhanādvā| ābādhakādvā hitopadeśakāścāsya bhavanti| sukhopadeśakā, hitasukhopasaṁhārakā, utpannotpanneṣu cādhikaraṇeṣu sahāyakāḥ, sahanandinaḥ, sahaśokā, āpatsu caivaṁ na parityajanti iti ye vā punaranye[a]pyevaṁbhāgīyā ima upakāriṇaḥ|
iṣṭāḥ katame[|]ye saṁstutā[ḥ] | yeṣāmasyāntike bhavati| prema vā, gauravamvā, bhaktivādo vā, ālaptakāḥ, saṁstutakāḥ sapriyakāśca bhavanti| iti vā punaranye[a]pyevaṁbhāgīyā ima ucyate iṣṭāḥ||
viśiṣṭāḥ katame[|] te śrava(ma)ṇabrāhmaṇā[ḥ] sādhurūpasammatāḥ| avyābādhyāḥ avyābādhyaratāḥ, vigatarāgāḥ, rāgavinayāya pratipannāḥ, vigatadveṣā dveṣavinayāya pratipannāḥ| vigatamohā, mohavinayāya pratipannā iti| ye vā punaranye [a]pyevaṁ bhāgīyā ima ucyante viśiṣṭāḥ||
tatra kiṁ dadātītyāha| samāsataḥ sattvasaṁkhyātamasatva (ttva)saṁkhyātaṁ ca| vastu dadāti|
tatra sattvasaṁkhyātamvastu katamat| tadyathā putradānaṁ dāsīdāsakarmakarapau [ruṣe]yahastyaśvagaveḍakakukkuṭastrīpuruṣadārakadārikamiti| yadvā punaranyadapyevaṁ bhāgīyaṁ vastu| adhyātmamvā punarupādāya karacaraṇaśiromānsa(māṁsa)rudhiravasādīnyanuprayacchati| idamapi puruṣasaṁkhyātaṁ dānaṁ yatra bodhisattvabodhāḥ saṁdṛśyante| asmiṁtvarthe nedaṁ dānamabhipretaṁ| yeṣu tu sarvveṣvasyaiśvaryaṁ bhavati| vaśitā ca prabhaviṣṇutā ca| arhati ca tānsatvā (ttvā)n pareṣāṁ pratipādayituṁ| pratipādayaṁścātmānamanavadyaṁ karoti| na taddhetostatpratyayaṁ pare manānsi (nāṁ si) pradūṣayanti| ye ca satvā (ttvāḥ) pareṣu pratipāditā (ḥ)stena vyāpāditā bhavantīdamucyate anavadyaṁ satva(ttva)vastudānaṁ||
asattvasaṁkhyātamvastu katamat| tadyathā dhana vastu, dhānyavastu| deśa vastu|
tatra dhanavastu tadyathā maṇimuktāvaiḍūryaśaṁkhaśilāpravāḍā (lā)śmagarttapusāragaṇvajātarūparajatalohitikādakṣiṇāvarta miti| yadvā punaranyadapyevaṁ bhāgīyaṁ ratnamvā, hiraṇyamvā, rūpyamvā, vastramvā, bhāṇḍopaskaraṁ vā, gandhajātaṁ vā, mālyajātamvā, idamucyate dhanaṁ|
dhānyaṁ katamat| yatkiṁñcid bhojyaṁ vā, peyamvā, tadyathā yavā vā, śālirvā, godhūmā vā, kolā vā, kulatthā vā, tilā vā, māṣā vā, ikṣurasamvā (so vā), mṛdvīkārasamvā (so vā), iti yadvā punarapyevaṁbhāgīyamidamucyate dhānyaṁ||
deśavastu katamat| tadyathā kṣetravastu gṛhavastvāpaṇavastu, puṇyaśālāvihārapratiṣṭhāpanamiti| yadvā punaranyadapyevaṁbhāgīyamidamucyate deśavastu|
tatra yacca satva (sattva) saṁkhyātamvastu idaṁ dadātīti||
kena dadatīti| yā ca alobhasahagatā cetanā, cittābhisaṁskāro manaskarma| yacca tatsamutthāpitaṁ kāyakarma| vākkarma de[śa]vastuparityāgāya, svasaṁtāne vā[|]anena dadāti|
tatra kathaṁ dadātīti| śraddhayā dadāti| āgamadṛṣṭiḥ, phaladarśī, satkṛtya dadāti| praṇatacittaḥ svahastaṁ (hastābhyāṁ) dadāti| anapaviddha[ḥ] kālena dadāti| yadaitatpareṣāmupayogyaṁ syātparānanupahatya dadāti| dharmeṇa, samayena, asāhasena, samudānayitvā (samudānīya)śuci dadāti| praṇītaṁ kalpikaṁ dadāti| yena na pare sāvadyā bhavanti| nātmā[|] abhīkṣṇaṁ dadāti| vinīya sātma[yanmalaṁ] sannidhimalaṁ ca dānaṁ dadāti| pūrvvameva dānātsumanā dadacci(daṁści) ttaṁ prasādayati| datvā vā vipratisārī bhavati| evaṁ dadāti|
kasmāddadāti| āha| kāruṇyādvā dadāti| yaduta duḥkhiteṣu kṛtajñatāyā (tayā) dadāti| yaduta upakāriṣu premṇā, gauraveṇa, bhaktyā dadāti| yaduta iṣṭeṣu laukikalokāntaraviśeṣaprārthanayā dadāti| yaduta viśiṣṭeṣu [|] tasmāt| dadātītyucyate|
ebhirākārairato[']sya gṛhiṇo vā, pravrajitasya vā cittālaṁkārārthaṁ, cittapariṣkārārthaṁ| yogasaṁbhārārthamuttamārthasya prāptaye taddānamanavadyaṁ bhavati| ayamucyate tyāgaḥ||
śramaṇālaṁkāraḥ katamaḥ [|] tadyathaikatyaḥ śrāddho bhavati| aśaṭhaḥ| alpābādhaḥ, ārabdha [vīrya] jātīyaḥ prājño [a]lpecchaḥ, saṁtuṣṭaḥ| supoṣaḥ, suka (bha)raḥ, dhutaguṇasamanvāgataḥ prāsādiko, mātrajñaḥ| satpuruṣadharmasamanvāgataḥ| paṇḍitadharmasamanvāgataḥ| paṇḍitaliṁgasamanvāgataḥ| kṣamaḥ, sū(su)rataḥ, peśalaśca bhavati||
kathaṁ śrāddho bhavati| prasādabahulo bhavati| arthakalpanābahulaḥ| vimuktibahulaḥ chandikaśca kuśaleṣu dharmeṣu[|] sa śāstari prasīdati| na kāṁkṣati| na vicikitsati| śāstāraṁ satkaroti| gurukaroti| mānayati| pūjayati| satkṛtya, gurukṛtya, mānayitvā, pūjayitvā, niśritya, viharati| yathā śāstaryevaṁ dharme| sabrahmacāriṣu, śikṣāyāmavavādānuśāsanyāṁ, pratisaṁstare apramāde, samādhāvevaṁ śrāddho bhavati|
kathamaśaṭho bhavati| rujako bhavati rujakajātīyaḥ| yathābhūtamātmānamāviṣkarttā bhavati| śāsturantike, vijñānāñca, sabrahmacāriṇāmevamaśaṭho bhavati|
kathamalpābādho bhavati| arogajātīyaḥ| samayāsādhinyā grahaṇyā samanvāgato bhavati| nātyuṣṇayā, nātiśītayā, avyābādhā(dha)yā, jātusukhayā yayāsyāśitapītakhāditāsvāditā[ni] samyakyukhena paripākaṁ gacchantyevamalpābādho bhavati|
kathamārabdhavīryajātīyo bhavati| sthāmavānviharati| vīryavānutsāhī dṛḍhaparākramaḥ| nikṣiptadhuraḥ kuśaleṣu dharmeṣu dakṣaśca bhavatyanalasa utthānasampannaḥ [|] karttā bhavati| vijñānāṁ sabrahmacāriṇāṁ kāyena vaiyāpṛtyamevamārabdhavīryo bhavati|
kathaṁ prājño bhavati| dvidhā smṛtibuddhisampanno bhavati| adhandhe[ndriyaḥ], amūḍhendriyaḥ, aneḍakaḥ, pratibalaḥ, subhāṣitadurbhāṣitānāṁ dharmāṇāṁ arthamājñātumiti| sahajayāpi buddhyā samanvāgato bhavati| prāyogikayāpi buddhyā samanvāgato bhavati| evaṁ prājño bhavati|
kathamalpeccho bhavati| yāvadbhirguṇaiḥ samanvāgato bhavatyalpecchatāmādiṁ kṛtvā taiḥ parato jñātuṁ na samanveṣate| kaści(cci)nme(nmāṁ) pare na jānīyuḥ, alpeccha[ṁ] iti vā evaṁ guṇayukta ityevamalpecho bhavati|
kathaṁ saṁtuṣṭo bhavati| itaretareṣu cīvarapiṇḍapātena, śayanāsanena tuṣṭo bhavati, saṁtuṣṭaḥ, sa labdhvā cīvaraṁ lūhaṁ vā, praṇītamvā notkaṇṭhati| na paritasyati| labdhvā ca punaḥ araktaḥ paribhuṁkte| asakta iti vistareṇa pūrvvavat| yathā cīvaramevaṁ piṇḍapātaṁ (taḥ), śayanāsanamevaṁ tuṣṭo bhavati|
kathaṁ supoṣo bhavati| ātmā asyaikaḥ poṣyo bhavati| na tu pare tadyathā dārakā vā, manuṣyā veti| ye vā punaranye [a]pi kecidyeṣāmarthāya yā (yā ya)mparyeṣṭimāpadyate| pare caivaṁ dāyakadānapatayo duṣpoṣyamiti paśye (śyeyuḥ) (n | ra)evaṁ supoṣyo bhavati|
kathaṁ subharo bhavati| alpenāpi yāpayati| lūhe nāpi yāpayatyevaṁ subharo bhavati|
kathaṁ dhutaguṇasamanvāgato bhavati| piṇḍapātiko bhavati| sāvadānapiṇḍapātikaḥ| ekāsanikaḥ, khalu paścādbhaktikaḥ| traicīvariko, nāmatikaḥ, pānsu (pāṁsu) kūlikaḥ| āraṇyako, vṛkṣa mūlikaḥ ābhyavakāśikaḥ| śmāśāniko, naiṣadyikaḥ| yāthāsaṁstarikaḥ[|] ta ete piṇḍapātacīvaraśayanāsanamārabhya dvādaśakā[dhuta] guṇā bhavanti| trayodaśā (śa) vā [|]
tatra piṇḍapātikatvaṁ bhidyamānaṁ dvidhā bhavati| prāptapiṇḍapātikaśca, sāvadānapiṇḍapātika[ta]yā veśyānuveśyakulāni bhikṣitvā, paryaṭitvā (paryaṭya), yathālabdhaṁ yathopasampannaṁ piṇḍapātaṁ paribhuṁkte, no tu uccaiḥ śuṇḍāṁ praṇidhāya kulāni upasaṁkrāmati| ato[a]haṁ lapsye, praṇītaṁ khādanīyaṁ, bhojanīyaṁ, yāvadāptaṁ [|] tatra piṇḍapātikatvamaviśeṣeṇārabhya dvādaśa bhavanti| prabhedaṁ punaḥ ārabhya trayodaśa(ḥ) [|]
tatraikāsanikatvaṁ kathamat| ekasminnāsane niṣaṇṇoyāvatparibhoktavyaṁ| tāvatparibhuṁkte| vyutthitaśca punastasmādāsanānna paribhuṁkte| idamucyate| ekāsanikatvaṁ||
khalu paścādbhaktikatvaṁ katamat| bhojanārthaṁ niṣaṇṇa stāvat(n) na paribhuṁkte| yāvatsarvvabhojanaṁ pratīcchati| yāvatā jānāti śakṣyāmi yāpayituṁ| yataśca punarjānīte na me ata uttari bhojanena kṛtyaṁ bhaviṣyatīti| tataḥ sarvvaṁ parihṛtyārabhate| pa[ri]bhoktuṁ| evaṁ khalu paścādbhaktiko bhavati|
kathaṁ traicīvariko bhavati| tribhiśca cīvarairyāpayati, sāṁghāṭinā vā, uttarāsaṁgena, aṁtarvāsena ca| trayāṇāṁ cīvarāṇāmatirekamuttaraṁ na dhārayatyevaṁ trai[cīva]riko bhavati||
kathaṁ nāmatiko bhavati|| yatkiṁciccīvaraṁ dhārayati| tricīvaramvā, atirekacīvaramvā sarvva tadaurṇṇikaṁ dhārayati| na tvanyaṁ (nyat)[|] evaṁ nāmatikaṁ dhārayati|
kathaṁ pānsu (pāṁsu) kūliko bhavati| yaccīvaraṁ parairmuktaṁ bhavati| ucchiṣṭaṁ, rathyāyāmvā, vīthyāmvā, catvare vā, śrṛṁgāṭake vā, pathi vā, utpathevā, uccārasaṁsṛṣṭamvā, prasrāvasaṁsṛṣṭamvā, uccāraprasrāvapūyarudhirakheṭāprakṣitaṁ vā[|] tato yadaśuci tadapīnaya, sāramādāya, śodhayitvā, sīvitvā, vivarṇṇīkṛtya dhārayatyevaṁ pānsu(pāṁsu) kūliko bhavati|
kathamāraṇyako bhavati| araṇye vanaprasthāni prāntāni śayanāsanāni adhyāvasati| yāni vyavakṛṣṭāni grāmanigamānāmevamāraṇyako bhavati||
kathaṁ vṛkṣamūliko bhavati| vṛkṣamūle vāsaṁ kalpayati| [vṛkṣa]mūlaṁ niśritya[|] evaṁ vṛkṣamūliko bhavati|
kathamābhyavakāśiko bhavati| abhyavakāśe vāsaṁ kalpayati| anavakāśe vivṛte da (de) śe [|] evamābhyavakāśiko bhavati|
kathaṁ śmāśāniko bhavati| śmaśāne vāsaṁ kalpayati yatra mṛtamṛto janakāyaḥ| abhinirhriyata evaṁ śmāśāniko bhavati||
kathaṁ naiṣadyiko bhavati| maṁce vā, pīṭhe vā, tṛṇasaṁstare vā niṣadyayā kālamatināmayati| no tu maṁcā (ma caṁ)vā, pīṭhaṁ vā, kuḍyamvā, (vṛkṣamūlaṁ) vṛkṣamūlamvā, tṛṇasaṁstaramvā,parṇṇasaṁstaramvā, niśritya pṛṣṭha vā (pṛṣṭhaṁ vā), pārśvamvā dadātyevaṁ naiṣadyiko bhavati|
kathaṁ yāthāsaṁstariko bhavati| yasmin tṛṇasaṁstare vā, parṇasaṁstare vā śayyāṁ kalpayati| tṛṇasaṁstaramvā, parṇṇasaṁstaramvā sakṛtyañcaiva saṁskṛtaṁ bhavati| tathaiva śayyāṁ kalpayati| no tu punarvikopayati| abhisaṁskaroti caivaṁ ya(yā)thāsaṁstariko bhavati|
kenaite dhutaguṇā ucyante tadyathā ūrṇṇā vā, karpāsaṁ vā, dhutaṁ bhavatyasaṁvṛttamiti| ta [cca ta]smin samaye mṛduca bhavati| laghu ca, karmaṇyaṁ ca, yaduta sūtrābhinirhāre vā, tūlāvahade (te?) (tūlābhinirhāre)vā [|] evameva ihaikatyasya piṇḍapātarāgeṇa piṇḍapāte cittaṁ saktaṁ bhavati| saṁsaktaṁ cīvararāgeṇa śayanāsanarā[geṇa]śayanāsane cittaṁ saktaṁ bhavati| saṁsaktaṁ| sa ebhirdhutaguṇairviśodhayati ṛjūkaroti| mṛdukarmaṇyamārjavamāsravamvidheyaṁ yaduta brahmacaryavāsāya tenocyante dhutaguṇā iti||
tatra piṇḍapātaprahīṇabhojanarāgasya prahāṇāya ekāsaniko bhavati| prabhūtabhojanarāgasya prahāṇāya nāmatiko bhavati| praṇītacīvararāgasya prahāṇāya nāmatiko bhavati| praṇītacīvararāgasya prahāṇāya traicīvariko bhavati| cīvare mṛdusaṁsparśarāgasya prahāṇāya pānsu(pāṁsu) kūliko bhavati| śayanāsanarāgaścaturvidhaḥ| tadyathā saṁsparśarāgaḥ| pratiśrayarāgaḥ| pārśvasukhaśayanasukharāgaḥ| āstaraṇapratyāstaraṇopacchādanarāgaḥ| tatra saṁsargarāgasya prahāṇāya āraṇyako bhavati| pratiśraya rāgasya prahāṇāya vṛkṣamūlikaḥ āmyavakāśikaḥ| śmāśāniko bhavati| api ca śmāśānikatvaṁ middhena rāgasya prahāṇāya bhavati| pārśvasukhaśayanāsanasukharāgasya prahāṇāya naiṣadyiko bhavati| āstaraṇapratyāstaraṇopacchāda[na]rāgasya prahāṇāya yāthāsāṁstariko bhavatyevaṁ dhutaguṇa samanvāgato bhavati|
kathaṁ prāsādiko bhavati| prāsādikenāti (bhi)kramapratikrameṇa samanvāgato bhavatyālokitavyalokitena saṁjimita (sāṁmiṁjita) prasāritena sāṁghāṭīcīvarapātradhāraṇenaivaṁ prāsādiko bhavati|
kathaṁ mātrajño bhavati| iha śrāddhā brāhmaṇagṛhapatayo vyarthaṁ pracārayati| yaduta cīvara piṇḍapāta śayanāsanaglānapratyayabhaiṣajyapariṣkāraistatra pratigra[heṇa] mātrāṁ jānāti| evaṁ mātrajño bhavati|
kathaṁ satpuruṣadharmasamanvāgato bhavati| uccakulapravrajito vā sannāḍhyakulapravrajito vā, abhirūpo vā, darśanīyaḥ, prāsādiko, bahuśrutopakaraṇenopetaḥ| anyatamānyatamasya vā jñānamātrasya darśanamātrakasparśavihāra sārthakasya lābhī sannetenātmānamutkarṣayati| parāṁśca pansa (paṁsa)yati| dharmānudharmapratipanno bhavatyevaṁ satpuruṣadharmasamanvāgato bhavati|
kathaṁ paṇḍitaliṁgasamanvāgato bhavati| karmalakṣaṇo bālaḥ, karmalakṣaṇaḥ paṇḍitaḥ| yathākathamiti bālo duścintitacintī bhavati| durbhāṣitabhāṣī, duṣkṛtakarmakārī, paṇḍitaḥ punaḥ sucintitacintī bhavati| subhāṣitabhāṣī, sukṛtakarmakārī [|] evaṁ paṇḍitaliṁgasamanvāgato bhavati|
kathaṁ kṣamo bhavati| ākruṣṭo na pratyākrośati| roṣito na pratiroṣayati| vādito na prativādayati| bhaṇḍito na pratibhaṇḍayati| sa cāyuṣmān kṣamo bhavati| śītasyoṣṇasya jighatsāyā[ḥ], pipāsāyāḥ, daṁśakamaśakavātātapasarīsṛpasaṁsparśānāṁ(ṇāṁ), parato duruktānāṁ, durāgatānāṁ, vacanapathānāṁ| śārīrikāṇāṁ vedanānāṁ, duḥkhānāṁ, tīvrāṇāṁ, kharāṇāṁ, kaṭukānāṁ, amana āpānāṁ prāṇahāriṇīnāṁ kṣamo bhavatyadhivāsanajātīyaḥ| evaṁ kṣamo bhavati|
kathaṁ (sū)surato bhavati| yathāpi tanmaitreṇa kāya karmmaṇā samanvāgato bhavati| maitreṇa vākkarmmaṇā, maitreṇa manaskarmaṇā, śāsturantike vijñānāṁ ca, sabrahmacāriṇāṁ, sādhāraṇaparibhogī ca bhavatyaparibhogī ca| bhavatyapratiguptabhojī| lābhairdhārmmikairdharmmapratilabdhaiḥ, pātragataiḥ, pātraparyāpannaiḥ śīlasāmānyagataśca bhavati| dṛṣṭisāmānyagataśca| sa ebhiḥ ṣaḍbhiḥ saṁrajanīyairdharmaiḥ (saṁraṁjanīyairdharmaiḥ) samanvāgataḥ priyakaraṇairgurukaraṇairsthavādakaraṇaiḥ sukhasaṁvāsyo bhavati| aviheṭhanajātīyaḥ| abhinandanti cainaṁ vijñāḥ| sabrahmacāriṇaḥ| ekavyavasāyaḥ| evaṁ sū(su)rato bhavati|
kathaṁ peśalo bhavati| vigatabhṛkuṭirbhavatyuttānamukhavarṇṇaḥ, smitasārddhaṁgamaḥpūrvvābhibhāṣī| priyavādī| saṁgrahaśīlaḥ| āttasantānaḥ [ḥ|] evaṁ peśalo bhavati|
sa ebhidharmaiḥ samanvāgato dharmmakāmo bhavati| guṇakāmaḥ| na lābhasatkārakīrtiślokakāmaḥ| na sa māropikayā mithyādṛṣṭyā samanvāgato bhavati| nāpyapa[vādi]kayā[|] asantaṁ dharmaṁ na samāropayati| santaṁ dharmaṁ nāpavadati| sa yattadbhavati| kathitaṁ kātheyaṁ, civā(hnā)kṣaraṁ, cihnapadavyaṁjanaṁ, lokāyatapratisaṁyuktaṁ| tannirarthakamiti| viditvā ārātparivarjayati| [na te]na dayate, na tena prīyate, tena cātmadaṁ [vā] nyī(cī)varaṁ dhārayati| gṛhasthaiḥ sārdhaṁ, saṁsargaṁ parivarjayanti (yati)| kleśavarddhanaṁ[|] āryaiḥ saha[saṁ]sargaṁ karoti| jñānaviśodhakaṁ [|] na ca mitrakulānikaroti| pratigṛhṇāti| sāme tato nidānaṁ bhaviṣyatyanekaparyāyeṇa vyākṣepād vyāpāro vā, teṣāmvā punarvipariṇāmādanyathībhāvādutpatsyante śokaparidevaduḥkhadaurmanasyopāyāsā iti| utpannotpannāṁśca kleśopakleśānnādhivāsayati| prajahāti, vinodayati, vyantīkaroti| sā (tan)me ato nidānamutpadyate dṛṣṭadhārmikaṁ vā duḥkhaṁ, sāmparāyikaṁ veti| śraddhodayaṁ ca na vinipātayati| acyutaśīlaḥ| abhraṣṭavrataḥ, śraddhādeyaṁ paribhuṅkte| na ca śraddhādeyaṁ pratikṣipati| na śikṣāṁ pratyākhyāti| ātmadoṣāntaraskhalitagaveṣī vā bhavati| praticchannakalyāṇo vivṛtapāpakaḥ| paradoṣāntaskhaliteṣu nābhogaḥ saṁvidya[te] cāpattirnāpadyate| jīvitahetorapi| āpannaśca laghu laghveva yathādharmaṁ pratikaroti| itikaraṇīyeṣu ca dakṣo bhavatyanalasaḥ, svayaṁkārī, na parataḥ kāyaparicaryāṁ paryeṣate| buddhānāṁ ca buddhaśrāvakāṇāṁ ca, acintyamanubhāvaṁ, gaṁbhīrāṁ ca deśanāmadhimucyate| na pratikṣipati| tathāgatā eva janakāḥ paśyakā (draṣṭāro) nāhamiti| dṛṣṭvā na ca svayaṁ dṛṣṭiparāmarśasthāyī bhavatyasamaṁjasagrāhī, duḥpratiniḥsargamaṁntrī[|]sa ebhirguṇairyuktaḥ, evaṁ vihārī, evaṁ śikṣamāṇaḥ, śramaṇālaṁkāreṇālaṁkṛtaḥ śobhate, tadyathā kaścideva puruṣaḥ yuvā, mananajātīyaḥ, kāmopabhogī, snātānuliptaḥ| avavādavastuprāvṛtaḥ| vividhairbhūṣaṇairalaṁkṛtaḥ śobhate| tadyathā harṣairvvā, keyūrairvvā, aṁgulimudrikayā vā, jātarūparajata mālayā[vā|] evameva sa vividhaiḥ śramaṇālaṁkārairguṇairalaṁkṛto| bhāsate, tapati, virocate| tasmācchramaṇālaṁkāra ityucyate| ayamucyate śramaṇālaṁkāraḥ||
||uddānaṁ||
syādātmaparasampatticchandaḥ śīlendriyastathā|
bhojanaṁ caiva jāgaryā saṁprajānadvihāritā||
caiva tathā śravaṇacintanā (saddharmaśravaṇacintanā)|
anantarāyastyāgaśca alaṁkāreṇa paścimaḥ||
śraddhā aśaṭhaḥ alpābādhavīrya prajñā alpecchatā saṁtuṣṭiḥ supoṣatā[||]
subharatā dhutaprāṇādikamātratā kṣānti[ḥ] saurabhyapeśalā||
|| yogācārabhūmau śrāvakabhūmisaṁgṛhītāyāṁ
prathamaṁ yogasthānaṁ||
dvitīyaṁ yogasthānam
laukikaṁ caiva vairāgyaṁ tathā lokottareṇa ca|
tayoścaiva hi sambhāro bhūmirnaiṣkramyasaṁjñitā||
tatra kati pudgalā yesyāṁ naiṣkramyabhūmau yathādeśitāyāṁ yathāparikīrttitāyāṁ niṣkrāmanti| kathaṁ ca pudgalānāṁ vyavasthānaṁ bhavati| katamadālambanaṁ| katamovavādaḥ| katamā śikṣā| katame śikṣānulomikā dharmāḥ| katamo yogabhraṁśaḥ| katame yogāḥ [|] katamo manaskāraḥ| kati yogācārāḥ| katamadyogakaraṇīyaṁ| katamā yogabhāvanā[|] katamadbhāvanāphalaṁ| kati pudgalaparyāyāḥ| kati mārāḥ| kati mārakarmāṇi| kathamārambho viphalo bhavati|
tatra pudgalāḥ aṣṭāviṁśatiḥ| katame aṣṭāviṁśatiḥ| tadyathā mṛdvindriyaḥ| tīkṣṇendriyayaḥ| unmadarāgaḥ| unmedadveṣaḥ| unmadamohaḥ| unmadamānaḥ| unmadavitarkaḥ| samaprāpto, mandarajaskajātīyaḥ| pratipannakaḥ[|]phalasthaḥ| śraddhānusārī| dharmānusārī| buddhādhimukto, dṛṣṭiprāptaḥ| kāyasākṣī| sakṛdbhavaparamaḥ| kulaṁkulaḥ[|] ekavīcikaḥ| antarā(ya) parinirvvāyī| upapadyaparinirvvāyī| sābhisaṁskāraparinirvvāyī| ūrdhvaṁ(rdhva)srotā[ḥ|] samayavimuktaḥ| akopyadharmā (ḥ) prajñādhimuktaḥ| ubhayatobhāgavimuktaśceti|
tatra mṛdvindriyaḥ pudgalaḥ katamaḥ| yasya pudgalasya mṛdūnīndriyāṇi| dhandhavāhīni| mandavāhīni| jñeye vastunīti pūrvvavat| sa punardvividho veditavyaḥ| ādita eva mṛdvindriyagotraḥ| aparibhāṣi(vi)tendriyaśca|
tīkṣṇendriyaḥ pudgalaḥ katamaḥ| yasya pudgalasyendriyāṇi adhandhavāhīni bhavanti| amandavāhīni| jñeye vastunīti pūrvvavat| sa punardvividho veditavyaḥ| ādita eva tīkṣṇendriyagotraḥ| paribhāvitendriyaśca||
rāgonmadaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu rāga āsevito, bhāvito, bahulīkṛtaḥ sa tena hetunā tena pratyayainaitarhi raṁjanīye vastuni tīvrarāgaśca, bhavatyāyata(na) rāgaśca| ayamucyate rāgonmadaḥ pudgalaḥ|
dveṣonmadaḥ pudgalaḥ katamaḥ| yena pudgalena dveṣaḥ pūrvvamanyāsu jātiṣu āsevito, bhāvito, bahulīkṛtaḥ| tena hetunā tena pratyayenaitarhi dveṣaṇīye vastuni tīvradveṣaśca bhavatyāyatadveṣaśca| ayamucyate| dveṣonmadaḥ pudgalaḥ|
mohonmadaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu moha āsevito, bhāvito, bahulīkṛtaḥ| tena ca hetunā tena pratyayena [|]etarhi mohanīye vastuni tīvramohaśca bhavatyāyata mohaścāyamucyate mohonmadaḥ pudgalaḥ|
mānonmadaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu māna āsevito, bhāvito, bahulīkṛtastena hetunā tena pratyayena[|]etarhi manyanīye(mānanīye)vastuni tīvramānaśca bhavatyāyatamānaśca|| ayamucyate mānonmadaḥ pudgalaḥ|
vitarkonmadaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu vitarka āsevito, bhāvito, bahulīkṛtastena ca hetunā tena ca pratyayena etarhi vitarka sthānīye vastuni tīvravitarkaśca bhavatyāyatavitarkaśca[|] ayamucyate vitarkonmadaḥ| pudgalaḥ||
samaprāptaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu rāgo, dveṣo, moho, māno, vitarko nāsevito, bhāvito, bahulīkṛto, na caite dharmā ādīnavato dṛṣṭāḥ| vidūṣitāḥ, santīritāḥ [|] sa tena hetunā, tena ca pratyayena raṁjanīye vā vastuni, dveṣaṇīye vā vastuni, manyanīye (mānanīye), vitarkaṇīye [vā vastuni] na tīvrarāgo bhavati| nāpyāyatarāgaḥ| na cāsya samudācarati rāgo, yaduta tena vastunā[|] yathā rāga evaṁ dveṣo, moho, māno, vitarkaḥ| ayamucyate samaprāptaḥ pudgalaḥ|
mandarajaskaḥ pudgalaḥ katamaḥ| yena pudgalena pūrvvamanyāsu jātiṣu na rāga āsevito bhavati, bahulīkṛtaḥ| ādīnavataśca bahulaṁ dṛṣṭo bhavati| vidūṣitaḥ santīritaḥ| sa tena hetunā tena pratyayenaitarhi raṁjanīye vastuni samavahite, saṁmukhībhūte, adhimātre, pracure, udva(ulva)ṇe rajyaṁ rāgamutpādayati| madhye parītte naivotpādayati| yathā rāga evaṁ dveṣo, moho, māno, vitarkā(rko), veditavyāḥ(vyaḥ)| ayamucyate mandarajaskaḥ pudgalaḥ||
pratipannakaḥ pudgalaḥ katamaḥ [|] āha| pratipannakāḥ pudgalāścatvāraḥ| tadyathā srota āpattiphalapratipannakaḥ| sakṛdāgāmiphalapratipannakaḥ| anāgāmiphalapratipannakaḥ| arhattvaphalapratipannakaḥ| ayamucyate pratipannakaḥ pudgalaḥ||
phalastha pudgalaḥ katamaḥ| āha| strota āpannaḥ, sakṛdāgāmī, anāgāmī arhan| ayamucyate phalasthaḥ pudgalaḥ||
śraddhānusārī pudgalaḥ katamaḥ| yaḥ pudgalaḥ parata ava(to'va)vādānuśāsanīṁ paryeṣate| tadvalena ca pratipadyate| yaduta phalasyādhigamāya| no tūdgṛhīteṣu dharmeṣu| paryavāpteṣu, cintiteṣu, tuliteṣūpaparīkṣiteṣu svayamevaśakto bhavati| pratibalaḥ| tān dharmān bhāvanākāreṇānusarttuṁ| nānyatra pudgalānusāriṇyā prajñayā pratipadyate| tasmācchraddhānusārītyucyate||
dharmānusārī pudgalaḥ katamaḥ| yatpu(yaḥ pu)dgalo yathāśruteṣu dharmeṣu, paryavāpteṣu, cintiteṣu| tuliteṣūpaparīkṣiteṣu, svayameva śakto bhavati| pratibalastāndharmānbhāvanākāreṇānusarttam|| no tu parato[']vavādānuśāsanīmparyeṣate| yaduta phalasyādhigamāyāyamucyate dharmānusārī pudgalaḥ|
śraddhādhimuktaḥ pudgalaḥ katamaḥ| sa śraddhānusārī pudgalaḥ| yasminsamaye śrāmaṇya [bhāva]madhigacchati| sparśayati(spṛśati)| sākṣīkaroti| paratovavādānuśāsanīmārgasya tasminsamaye śraddhādhimukta ityucyate||
dṛṣṭiprāptaḥ pudgalaḥ katamaḥ| āha[|]sa eva dharmānusārī pudgalo yasmin samaye śrāmaṇyaphalamadhigacchati| sparśayati(spṛśati)| sākṣīkaroti| paratovavādānuśāsanīmārgasya tasminsamaye dṛṣṭiprāpta ityucyate||
kāyasākṣī pudgalaḥ katamaḥ[|] yoyaṁ pudgalaḥ| anulomapratilomamaṣṭau vimokṣānsamāpadyate| vyuttiṣṭhate ca, kāyena ca sākṣātkṛtya [bahulaṁ] viharati, na ca sarvveṇa sarvvamāsravakṣayamanuprāpnotyayamucyate kāyasākṣī pudgalaḥ||
saptakṛdbhavaparamaḥ pudgalaḥ katamaḥ| yoyaṁ pudgalastrayāṇāṁ saṁyojanānāṁ prahāṇātsatkāyadṛṣṭeḥ, śīlavrataparāmarśasya, vicikitsāyāḥ strota āpanno bhavati| avinipātadharmā, niyataḥ saṁbodhiparāyaṇaḥ| saptakṛdbhavaparamaḥ| saptakṛtvā devāṁśca, manuṣyāṁśca, saṁbādhya, saṁsṛtya duḥkhasyāntaṁ karoti| ubhāvapi strota āpannau pudgalau veditavyau|
tatraikavīcikaḥ pudgalaḥ katamaḥ| yasya sakṛdāgāminaḥ pudgalasya anāgāmiphalapratipannakasya kāmāvacarāṇāṁ kleśānāmadhimātramadhyadeśāḥ prahīṇā bhavanti | mṛdukāścaikāvaśiṣṭā (caikā avaśiṣṭā) bhavanti| sakṛcca kāmāvacarameva bhavamabhinirvṛtya tatraiva parinirvvāti| sa punaḥ sakṛdāgacchatīmaṁ lokamayamucyate ekavīcikaḥ||
antarāparinirvvāyī pudgalaḥ katamaḥ| āha| antarāparinirvvāyiṇaḥ pudgalāstrayaḥ| ekontarāparinirvvāyī pudgalaḥ| cyutamātra evāntarābhavābhinirvṛttikāle antarābhavamabhinirvvatayatyabhinirvṛtte[ḥ]samakālameva parinirvvāti| tadyathā parīttaḥ śakalikāgnirutpannaiva(nna eva)parinirvvāti| dvitīyontarāparinirvvāyī pudgalaḥ| antarābhavamabhinirvvarttayatyabhinirvṛtteḥ samakālā(kālama)ntarā bhavettatrastha eva kālāntareṇa parinirvvāti| no tu yenopapattibhavastenāsyāpyuparato bhavati| tadyathā aśubhānāmvā ayaḥsthālānāmvā, dīptāgnisaṁprataptānāmayoghanairhanyamānānāmayaḥprapāṭikā utpatatyeva(vaṁ)parinirvvāti| tṛtīyontarāparinirvvāyi (yī) pudgalaḥ antarābhavamabhinirvvarttya yenopapatti bhavastenopanamati| upanataśca punaranupapanna eva parinirvvāti| tadyathā| ayasprapāṭikā utpatya pṛthivyām| apatitaivamabhinirvvāti| ta ime trayo'ntarābhavaparinirvvāyiṇaḥ pudgalāḥ ekatyamabhi saṁkṣipya antarāparinirvvāyī pudgala ityucyate|
upapadyaparinirvvāyī pudgalaḥ katamaḥ| ya upapannamātra eva parinirvvāti||
anabhisaṁskāraparinirvvāyī pudgalaḥ katamaḥ| yonabhisaṁskāreṇāprayatnenākhedena mārgaṁ saṁmukhīkṛtya tatropapannaḥ parinirvvātyayamucyate anabhisaṁskāraparinirvvāyī pudgalaḥ|
sābhisaṁskāraparinirvvāyī pudgalaḥ katamaḥ| yobhisaṁskāreṇa prayatnena khedamārgaṁ saṁmukhīkṛtya tatropapannaḥ parinirvvātyayamucyate sābhisaṁskāraparinirvvāyī pudgalaḥ||
ūrdhvasrotāḥ pudgalaḥ katamaḥ| yaḥ pudgalonāgāmī| prathame dhyāne upapannaḥ sa na tatrastha eva parinirvvāti| apitu tasmāccyavitvā uttarottaramabhinirvvarttayabhya(nyā) vadakaniṣṭhānvā devāngacchati| naiva saṁjñā| (|) nāsaṁjñāyatanādvā| ayamucyate urdhvasrotāḥ pudgalaḥ|
samayavimuktaḥ pudgalaḥ katamaḥ| yo mṛdvindviyagātraḥ (gotraḥ) pudgalaḥ laukikebhyo dṛṣṭadharmasukhavihārebhyaḥ parihīyate| cetayati vā maraṇāya| anurakṣate vā vimuktimatyarthapramādabhayāpannayukto bhavati| yaduta etāmeva parihāṇimadhipatiṁ kṛtvā tanmātro vāsya kuśalapakṣo bhavati| no tu teṣāṁ teṣāṁ rātriṁdivasānāṁ kṣaṇalavamuhūrttānā (ṇā)matyayādatyarthaṁ viśeṣāya paraiti| yāvanna tīvramabhiyogaṁ karoti| ayamucyate samayavimuktaḥ pudgalaḥ||
akopyadharmā pudgalaḥ katamaḥ| etadviparyayeṇā[ko]pyadharmā pudgalo veditavyaḥ||
prajñāvimuktaḥ pudgala katamaḥ| yaḥ pudgalaḥ sarvveṇa sarvvamāsravakṣayamanuprāpnoti| no tvaṣṭau vimokṣān kāyena sākṣātkṛtyopasampadya viharati| ayamucyate prajñāvimukti (ktaḥ) pudgalaḥ[|]
[ubhayatobhāgavimuktaḥ pudgalaḥ] katamaḥ| yaḥ pudgala sarvveṇa sarvvamāsravakṣayamanu prāpnoti| aṣṭau vimokṣānkāyenopasampadya viharati| tasya kleśāvaraṇācca cittaṁ muktaṁ bhavati| vimokṣāvaraṇāccā[yamucya]te ubhayatobhāgavimuktaḥ pudgalaḥ||
pudgalavyavasthānaṁ katamat| ekādaśabhiḥ prabhedaiḥ pudgalavyavasthānaṁ veditavyam| katamairekādaśabhistadyathā indriyaprabhedena, nikāyaprabhedena, caritaprabhedena [praṇidhānaprabhedena prapripatprabhedena mārgaphala prabhedena] prayogaprabhedena| samāpattiprabhedena upapattiprabhedena parihāṇi prabhedenā varaṇaprabhedena ca||
indriyaprabhedena tāvat| mṛdvindriyastī (yatī)kṣṇendriyapudgalayorvyavasthānaṁ||
nikāyaprabhedena saptavidhapudgalavyavasthānaṁ| bhikṣu[r]bhikṣuṇī, śikṣamāṇā[śrāmaṇeraḥ]śrāmaṇerī upāsaka upāsikā ca||
tatra caritaprabhedena saptānāṁ pudgalānāṁ vyavasthānaṁ| yoyaṁ rāgonmadaḥ pudgalaḥ sa rāgacaritaḥ [|] yo dveṣonmadaḥ sa dveṣacaritaḥ| yo mohonmadaḥ sa mohacaritaḥ| yo mānonmadaḥ sa mānacaritaḥ| yo vitarkonmadaḥ sa vitarkacaritaḥ| yaḥ samaprāptaḥ samabhāgacaritaḥ| yo mandarajaskaḥ so[mandacarito] veditavyaḥ||
tatra rāgacaritasya pudgalasya katamāni liṁgāni| iha rāgacaritaḥ pudgalaḥ parītte sarvvanihīne raṁjanīye vastuni ghanamadhimātraṁ rāgaparyavasthānamutpādayati| kaḥ punarvādo madhyapraṇīte[|] tacca punārāgaparyavasthānaṁ saṁtatyā cirakālamavasthāpayati| dīrghakālamanubaddho bhavati (|) tena paryavasthānena, raṁjanīyairdharmairabhibhūyate| no tu śakto [a]tiraṁjanīyāndharmānabhibhavituṁ[|] snigdhendriyaśca bhavatyakharendriyaḥ| karkaśendriyaḥ, aparuddhendriyaḥ| nātyarthaṁ pareṣāṁ viheṭhanajātīyo yaduta kāyena, vācā durvivejyaśca bhavati, duḥsaṁvejyaśca| hīnādhimuktikaśca bhavati| dṛḍhakarmāntaḥ| sthirakarmāntaḥ| dṛḍhavrataḥ| sthiravrataḥ| mahiṣṭhaśca bhavatyupakaraṇeṣu pariṣkāreṣu lolupajātīyastadgurukaśca, saumanasyabahulaśca bhavatyānandībahulo vigatabhṛkuṭiruttānamukhavarṇṇaḥ, smitapūrvvaṁgama ityevaṁbhāgīyāni rāgacāritasya pudgalasya liṁgāni veditavyāni|
dveṣacaritasya pudgalasya liṁgāni katamāni| iha dveṣacaritaḥ pudgalaḥ| dveṣaṇīye vastuni parīttena pratighavastunimittena ghanaṁ,prabhūtaṁ pratighaparyavasthānamutpādayati| kaḥ punarvvādo madhyādhimātre(ṇa) [|]tasya ca pratighaparyavasthānasya dīrghakālaṁ santatimavasthāpayati| cirakālamanubaddho bhavati| pratighaparyavasthānena| sa dveṣaṇīyairdharmairabhibhūyate| no tu dveṣaṇīyāndharmānchakno (ñchakno)ti abhibhavituṁ| rukṣendriyaśca bhavati| kharendriyaḥ, karkaśendriyaḥ paruṣendriyaśca bhavatyatyarthaṁ pareṣāṁ viheṭhanajātīyo bhavati| yaduta kāyena, vācā| suvivenya(jya)śca bhavati| susaṁvejyaḥ| dhvāṅkṣo bhavati mukharaḥ| pragalbhaḥ anadhimuktibahulaḥ| na dṛḍhakarmānto, nasthirakarmāntaḥ| na dṛḍhavrato, na sthiravrataḥ| daurmanasyabahulaśca bhavatyupāyāsabahulaḥ| akṣamo bhavatyamahiṣṭhaḥ| vilomanajātīyaḥ| apradakṣiṇagrāhī duḥpratyāneya jātīya upanāhabahulaḥ| krūrāśaṁsaścaṇḍaśca bhavatyādā[yī] pratyakṣaravādī so'lpamātramapyuktaḥ sannabhiṣajyate| kupyati| vyāpadyate| madgu[ḥ]pratitiṣṭhati| kopaṁ saṁja[na]yati| [vi]kṛtabhṛkuṭiśca bhavati| anuttānamukhavarṇṇa[ḥ]parasampattidveṣṭā, īrṣyābahula ityevaṁbhāgīyāni [dveṣa] caritasya pudgalasya liṅgāni veditavyāni||
tatra katamāni mohacaritasya pudgalasya liṅgāni| iha [moha] caritaḥ pudgalaḥ mohasthānīye vastuni parīttaṁ, ghanaṁ, prabhūtaṁ mohaparyavasthānamutpādayati| prāgeva madhyādhimātre, dṛḍhaṁ ca kālaṁ tasya mohaparyavasthānasya santatimavasthāpayati| tena cānubaddho bhavati| sa mohanīyairdharmairabhibhūyate| no tu mohanīyān dharmāṁcchaknotyabhibhavituṁ (dharmāñchaknotyabhibhavituṁ)| baddhe(dhandhe?) ndriyaśca bhavati | jaḍendriyaśca bhavati| mattendriyaśca, śithilakāyakaryānta(nto)duścintitacintī, durbhāṣitabhāṣī, duṣkṛtakarmakārī, alaso[']nutthānasampannaḥ| mandabhāgī, durmedho(dhaḥ)| muṣitasmṛtiḥ| asaṁprajānadvihārī| vāmagrāhī, durvivejyo, duḥsaṁvejyo, hīnādhimuktikaḥ| jāta eḍamūko hastasaṁbādhikaḥ| apratibalaḥ| subhāṣitadurbhāṣitānāmarthamājñātuṁ pratyaya(pa?)hāyaśca bhavati| parahāyaḥ parapraṇeya ityevaṁ bhāgīyāni mohacaritasya pudgalasya liṁgāni veditavyāni||
tatra katamāni mānacaritasya pudgalasya liṁgāni| iha mānacaritaḥ pudgalo mānasthānīye vastuni parīttepi ghanaṁ mānaparyavasthānamutpādayati| kaḥ punarvvādo madhyādhimātre[|] tasya ca mānaparyavasthānasya dīrghakālaṁ santatimavasthāpayati| tena cānubaddho bhavati| [katamāni mānacaritasya pudgalasya liṁgāni[|] iha mānacaritaḥ pudgalaḥ mānasthānīye vastuni parīttepighanaṁ mānaparyavasthānamutpādayati kaḥ punarvvādo madhyādhimātre| tasya mānaparyavasthānasya dīrghakālaṁ santatimavasthāpayati| tena cānubaddho bhavati] sa mānasthānīyairdharmairabhibhūyate| no tu mānasthānīyāndharmāñchaknotyabhibhavituṁ| uddhatendriyaśca bhavatyunnatendriyaśco [nnatendriyaśca] kāyamaṇḍanānuyuktaśca bhavatyadhimātramunnatāñca vācaṁ bhāṣate, nāvanatāṁ, sātāpikagurusthānīyānāṁ ca na kālena kālaṁ yathārūpāmapacitiṁ kartā bhavati| stabdho bhavati| apraṇatakāyo nābhi vādanavandanapratyutthānānāṁ jālisāmīcīkarmaśīla, ātmapragrāhako bhavatyātmotkarṣo parapaṁsakaḥ| lābhakāmaḥ satkārakāmaḥ kīrtiśabdaślokakāmaḥ|utplāvanābhāṇḍonuvivedhyaśca(jyaśca) bhavati| duḥsaṁvejya udārādhimuktiśca bhavati| mandakāruṇyaḥ [|]adhimātraṁ cātmasattvajīvapo[ṣapu]ruṣapudgaladṛṣṭimanyubahalo bhavati| upanāhī cetyevaṁbhāgīyāni mānacaritasya pudgalasya liṁgāni veditavyāni||
tatra katamāni vitarkacaritasya pudgalasya liṁgāni| iha vitarkacaritaḥ pudgalaḥ vitarka sthānīye vastuni parīttepi ghanaparyavasthānamutpādayati| tacca paryavasthānaṁ dīrghakālamavasthāpayati| tena cānubaddho bhavati| sa vitarkasthānīyairdharmairabhibhūyate| no tu vitarkasthānīyān dharmāṁ (rmāñ) chaknotyabhibhavituṁ| asthirendriyaśca bhavati| capalendriyaḥ| traṁ (caṁ)calendriyaḥ| vyākulendriyaḥ| [asthira] kāyakarmāntaḥ [|] cha(du) ritavākkarmāntī, durvivejyo duḥsaṁvejyaḥ, prapaṁcārāmaḥ prapaṁcarataḥ| kāṁkṣābahulo, vicikitsābahulaḥ| chandikaśca bhavatyasthiravrataḥ| aniścitavrataḥ| asthirakarmāntaḥ [|] aniścitakarmāntaḥ [|] śaṁkābahulaḥ, pramuṣitasmṛtiḥ| vivekānabhirato, vikṣepabahulaḥ| lokacitreṣu chandarāgānusṛtaḥ [|] dakṣonalasa ityevaṁ bhāgīyāni vitarkacaritasya pudgalasya liṁgāni veditavyāni|| idaṁ caritaprabhedena pudgalavyavasthānaṁ veditavyam||
tatra praṇidhānaprabhedena pudgalavyavasthānaṁ| asti pudgalaḥ śrāvakayāne kṛtapraṇidhānaḥ [|] asti pratyekabuddhayāne [|] asti mahāyāne [|] tatra yoyaṁ pudgalaḥ| śrāvakayāne kṛtapraṇidhānaḥ samyakchrāvakagotraḥ syātpratyekabuddhagotraḥ| syānmahāyānagotraḥ| tatrayoyaṁ pudgalaḥ pratyekāyāṁ bodhau kṛtapraṇidhānaḥ sopi syātpratyekabuddhagotraḥ, syācchāvakagotraḥ, syānmahāyānagotraḥ [|] tatra yoyaṁ pudgalo mahāyāne kṛtapraṇidhānaḥ sopi syāchrāvakagotraḥ, syātpratyekabuddhagotraḥ, syānmahāyānagotraḥ| tatra yoyaṁ śrāvakagotraḥ pudgalaḥ pratyekayāmbodhau, anuttarāyāmvā samyaksaṁbodhau kṛtapraṇidhānaḥ| sa śrāvakagotratvādavaśyamante kāle tatpraṇidhānaṁ vyāvartyaṁ śrāvakayānapraṇidhāna evāvatiṣṭhate| evaṁ pratyekabuddhayānagotro mahāyānagotro veditavyaḥ|
tatra bhavatyeṣāṁ pudgalānāṁ praṇidhānasaṁbhāraḥ praṇidhānavyatikaraḥ| no tu gotrasaṁbhāro, gotravyatikaraḥ| asmiṁstvarthe śrāvakayānapraṇidhānā [ḥ]śrāvakagotrāścaite pudgalā veditavyāḥ|| evaṁ praṇidhānaprabhedena pudgalavyavasthānaṁ bhavati||
kathaṁ pratipatprabhedena pudgalavyavasthānaṁ bhavati| eṣāṁ yathoddiṣṭānāṁ yathāparikīrttitānāṁ pudgalānāṁ catasṛbhiḥ pratipadbhirniryāṇaṁ bhavati| katamābhiścatasṛbhiḥ [|] asti pratipad duḥkhā dhandhābhijñā| [asti pratipad duḥkhā kṣiprābhijñā]| asti pratipatsukhā dhandhābhijñā asti pratipatsukhā kṣiprābhijñā|| tasya mṛdvindriyasya pudgalasya mauladhyānalābhino yā pratipadiyamucyate duḥkhā dhandhābhijñā| tatra tīkṣṇendriyasya pudgalasya mauladhyānalābhino yā pratipadiyamucyate duḥkhā kṣiprābhijñā| tatra mṛdvindriyasya pudgalasya mauladhyānalābhino yā pratipadiyamucyate sukhā dhandhābhijñā| tatra tīkṣṇendrisya pudgalasya mauladhyānalābhino yā pratipadiyamucyate sukhā kṣiprābhijñā| evaṁ pratipatprabhedena pudgalavyavasthānaṁ veditavyaṁ||
tatra kathaṁ mārgaphalaprabhedena pudgalavyavasthānaṁ veditavyaṁ| tadyathā| caturṇṇāṁ pratipannakānāṁ strota āpattiphalapratipannakasya sakṛdāgāmiphalapratipannakasya anāgāmiphalapratipannakasya, arhatta(arhattva) phalapratipannakasya, caturṇṇāṁ phalasthānāṁ srota āpannasya, sakṛdāgāminaḥ| anāgāminorhataśca ye pratipannakamārgā vartante| te pratipannakāsteṣāṁ pratipannakamārgeṇa vyavasthānaṁ| yerhatphalaśrāmaṇyaphalavyavasthitāsteṣāṁ [mārgapha] lavyavasthānamevaṁ mārgaphalaprabhedena pudgalavyavasthānaṁ bhavati||
kathaṁ prayogaprabhedena pudgalavyavasthānaṁ bhavati| tadyathā śraddhānusāridharmānusāriṇā [|] yaḥ pudgalaḥ śraddhānusāreṇa prayuktaḥ| sa śraddhānusārī, yo dharmeṣu parapratyayavinayānusāreṇa prayuktaḥ sa dharmānusārī| evaṁ prayogaprabhedena pudgalavyavasthānaṁ bhavati|
tatra kathaṁ samāpattiprabhedena pudgalavyavasthānaṁ bhavati| tadyathā kāyasākṣiṇaḥ (sākṣī) aṣṭau vimokṣān kāyena sākṣātkṛtyopasampadya viharati| na ca sarvveṇa sarvvamāsravakṣayamanuprāpto bhavati| rūpī rūpāṇi paśyati| adhyātmamarūpasaṁjñāṁ bahirdhā rūpāṇi paśyati| śubhavimokṣaṁ kāyena sākṣātkṛtyopasampadya viharati| ākāśānantyāyatanaṁ, vijñānānantyāyatanaṁ, ākiñcanyāyatanaṁ, naiva saṁjñā nāsaṁjñāyatanaṁ, saṁjñāvedayitani rodhamanulomapratilomaṁ samāpadyate ca, vyuttiṣṭhate ca| evaṁ samāpattiprabhedena pudgalavyavasthānaṁ bhavati|
kathamupapattiprabhedena| pudgalavyavasthānaṁ bhavati| tadyathā saptakṛdbhavaparamasya, kulaṁkulasya, ekavīcikasyāntarāparinirvvāyiṇaḥ upapadyaparinirvvāyiṇaḥ, ūrdhvaṁsrotasaśca| evamupapattiprabhedena pudgalavyavasthānaṁ bhavati|
kathamaparihāṇiprabhedena| pudgalavyavasthānaṁ bhavati| tadyathā samayavimuktasyārhataḥ yo bhavyo dṛṣṭadharmasukhavihārebhyaḥ parihāṇāya, aparihāṇiprabhedena punarvyavasthānaṁ|| akopyadharmakasyārhataḥ yo na bhavyo dṛṣṭadharmasukhavihārebhyaḥ parihāṇāya[|]eva maparihāṇiprabhedena pudgalavyavasthānaṁ bhavati|
tatra kathamāvaraṇaprabhedena pudgalavyavasthānaṁ bhavati| tadyathā prajñāvimuktasyobhayatobhāgavimuktasyārhataḥ| tatra prajñāvimuktorhan kleśāvaraṇavimukto, na samāpattyāvaraṇāt| ubhayatobhāgavimuktastu| arhan| kleśāvaraṇācca vimuktaḥ, samāpattyāvaraṇācca tasmādubhayatobhāgavimukta ityucyate| evamāvaraṇaprabhedena pudgalavyavasthānaṁ bhavatyebhistribhirbhedairyayoddiṣṭairyathoddiṣṭānāṁ pudgalānāṁ yathākramaṁ vyavasthānaṁ veditavyam||
tatrālambanaṁ katamat| āha[|]catvāryāryālambanavastūni| katamāni catvāri| vyāpyālambanaṁ, caritaviśodhamālambanaṁ kauśalyālambanaṁ, kleśaviśodhanaṁ cālambanaṁ|
tatra vyāpyālambanaṁ katamat| āha| tadapi caturvidhaṁ| tadyathā savikalpaṁ pratibimbaṁ, nirvikalpaṁ pratibimbaṁ, vastuparīttatā| kāryapariniṣpattiśca|
tatra savikalpaṁ pratibimbaṁ katamat| yathāpīhaikatyaḥ saddharmaśravaṇaṁ vā avavādānuśāsanīmvā niśritya, dṛṣṭamvā, śrutamvā, parikalpitaṁ vopādāya jñeyavastusabhāgaṁ sa vikalpaṁ pratibimbaṁ samāhitabhūmikai rvipaśyanākārairvipaśyati| vicinoti| pravicinoti| parivitarkayati| parimīmānsā (māṁsā) māpadyate|
tatra jñeyamvastu [|] tadyathā aśubhā vā, maitrī vā, idaṁpratyayatāpratītyasamutpādo vā, dhātuprabhedo vā, ānāpānasmṛtirvvā| skandhakauśalyamvā, dhātukauśalyamāyatanakauśalyaṁ, pratītyasamutpādakauśalyaṁ, sthānāsthānakauśalyaṁ| adhobhūmīnāmaudārikatvaṁ| uparibhūmīnāṁ sātatyaṁ, samudayasatyaṁ, nirodhasatyaṁ, mārgasatyamidamucyate| jñeyamvastu|
tasyāsya jñeyavastunaḥ avavādānuśāsanīmvā āgamya, saddharmapra (śra)vaṇaṁ vā, tanniśrayeṇa samāhitabhūmikaṁ manaskāraṁ saṁmukhīkṛtya, tāneva dharmānadhimucyate| tadevaṁ jñeyamvastuni (stvadhi)mucyate| sa tasmin samaye pratyakṣānubhāvika itivā [dhi]mokṣaḥ pravarttate| jñeyaṁvastuni (stviti) ca| tajjñeyamvastu pratyakṣībhūtaṁ bhavati| samavahitaṁ, saṁmukhībhūtaṁ, na punaranyattajjātīyaṁ dravyamapi tvadhimokṣānubhavaḥ| sa tādṛśā(śo) manaskārānubhavaḥ samāhitabhūmiko, yena tasya jñeyasya vastunaḥ anusadṛśaṁ tad bhavati (|) pratibhāsaṁ, yena taducyate| jñeyavastubhāvaṁ (-sabhāgaṁ) pratibimbimiti| yadayaṁ (dimaṁ) yoga[ṁ] santīrayaṁstasmin prakṛte, jñeye vastuni parīkṣya guṇadoṣāvadhāraṇaṁ karoti| idamucyate savikalpaṁ pratibimbaṁ [|]
nirvikalpaṁ (|) pratibimbaṁ katamat| ihāyaṁ yogī pratibimbānnimittamudgṛhya na punaḥ vicinoti| prativicinoti| parivitarkayati| parimīmānsā (māṁsā)māpadyate| api tu tadevālambanamasaktañcārthākāreṇa tannimittaṁ śamayati| api tu navākārayā cittasthityā adhyātmameva cittaṁ sthāpayati| saṁsthāpayati| avasthāpayatyupasthāpayati| damayati| śamayati| [vyupaśamayati]| ekotīkaroti| samādhatte [|] tasya tasminsamaye nirvikalpaṁ tatpratibimbaṁ ālambanaṁ bhavati| yatrāsāvekāṁśenaikāgrāṁ smṛtimavasthāpayati (|) tadālambanaṁ, no tu vicinoti| parivitarkayati| parisīmānsā (māṁsā) māpadyate| tacca pratibimbaṁ pratibimba mityucyate| itīmāni tasya jñeyavastusabhāgasya pratibimbasya paryāyanāmāni veditavyāni|
vastupapannatā (vastuparyantatā) katamā| yadālambanasya yadbhāvikatā yathāvadbhāvikatā| yathāvadbhāvikatā ca|
tatra yāvadbhāvikatā katamā| yasmātpareṇa rūpaskandho vā, vedanāskandho vā, saṁjñāskandho [vā], saṁskā[ra]skandho vā, vijñānaskandho vā, vijñānaskandho veti| sarvasaṁskṛtavastusaṁgrahaḥ paṁcabhirdharmaiḥ sarvadharmasaṁgraho dhātubhirāyatanaiśca sarvajñeyavastusaṁgrahaśca| āryasatyairiyamucyate yāvadbhāvikatā||
tatra yathāvadbhāvikatā katamā| yā ālambanasya bhūtatā| tathatā ca tasṛbhiryuktibhiḥ| yuktyupetatā| yadutāpekṣā (|) yuktyā, kāryakāraṇayuktyā|upapattisādhanayuktyā| dharmatāyuktyā ca| iti yā cālambanasya yāvadbhāvikatā, yā ca yathāvadbhāvi[ka]tā tadekatyamabhisaṁkṣipya vastuparyantatetyucyate|
tatra kāryapariniṣpattiḥ katamā| yadasya [yogina]āsevanānvayā [d]bhāvanānvayād bahulīkārānvayācchamathavipaśyanāyā [ḥ] pratibimbālambano manaskāraḥ| sa paripūryate, tatparipūryā pratibimbālambano manaskāraḥ| sa paripūryate| tatparipūryā(ś)cāśrayaḥ parivarttate| sarvadauṣṭhulyāni ca pratipraśrabhyante| āśrayaparivṛtteśca pratibimbamatikramya tasminneva jñeye vastuni nirvikalpaṁ pratyakṣaṁ jñānadarśanamutpadyate| prathamadhyānasamāpattuḥ, prathamadhyānalābhinaḥ prathamadhyānagocare, dvitīyatṛtīyacaturthadhyānasamāpattuḥ| caturthadhyānalābhinaḥ| caturthadhyānagocare, ākāśānantyāyatanavijñānānantyāyatanākiṁcanyāyatana-naivasaṁjñānāsaṁjñāyatanasamāpattustallābhinastadgocare[|]iyamucyate kārya pariniṣpattiḥ||
tānyetāni bhavati| catvāryālamba navastūni| sarvatragāni sarveṣvālambaneṣvanugatāni atītānāgapratyutpannaissamyaksaṁbuddhairdeśitāni| tenaitadbāhyālambanamityucyate| api caitadālambanaṁ śamathapakṣyaṁ, vipaśyanāpakṣyaṁ, sarvavastukaṁ, bhūtavastukaṁ, hetuphalavastukaṁ ca| tena tadvyāpītyucyate|
yattāvadāha| savikalpaṁ pratibimbamiti| idamatra vipaśyanāpakṣyasya[|]yatpunarāha| vastuparyantateti| idamatra sarvavastukatāyā bhūtavastukatāyāśca| yadāha| kāryapariniṣpattiriti| idamatra hetuphalasambandhasya|
yathoktambhagavatā| āyuṣmantaṁ revatamārabhya[|] evamanuśrūyate| āyuṣmān revato bhagavantaṁ praśnamaprākṣīt| kiyatā, bhadanta, bhikṣuryogā, [(gī) yogā]cāra ālambane cittamupanibaddhaḥ, katamasminnālambane cittamupanibaghnātīti| kathaṁ punarālambanai(ne)cittamupanibaddhaṁ sūpanibaddhaṁ bhavati| sādhu, sādhu, revata, sādhu khalu tvaṁ revata| etamarthaṁ pṛcchati (si)| tena hi śrṛṇu ca, sādhu ca, manasi kuru, bhāṣiṣye [|] iha, revata bhikṣuryogī yogācāraḥ caritamvā viśodhayitukāmaḥ, kauśalyamvā kartukāmaḥ| āsravebhyo vā cittaṁ vimocayitukāmaḥ| anurūpe cālambane cittamupanibadhnāti| pratirūpe ca samyageva copanibaghnāti| tatra cānirākṛtadhyāyī bhavati|
kathamanurūpe ālambane cittamupanibaghnāti| [sa ce] drevata, bhikṣuryogī yogācāraḥ (ro) rāgacarita eva, sa na śubhālambane cittamupanibaghnāti| evamanurūpe ālambane cittamupanibaghnāti| dveṣacarito vā punarmaitryāṁ, mohacarito vā idaṁ pratyayatāpratītyasamutpāde, mānacarito dhātuprabhede| sa cedrevata, sa bhikṣuryogī yogācārovitarkacarita eva ānāpānasmṛtau cittamupanibaghnāti| evaṁ sonurūpe ālambane cittamupanibaghnāti| sa cetsa, revata, bhikṣuḥ saṁskārāṇāṁ svalakṣaṇe saṁmūḍhaḥ, kintu kauśalye cittamupanibaghnāti| hetusaṁmūḍho dhātukauśalye, pratyayasaṁmūḍha āyatanakauśalye, kāmadhātorvvāvairāgyaṁ karttukāmaḥ, kāmānāmaudārikatve, rūpāṇāṁ śāntatve, rūpebhyo vā vairāgyaṁ karttukāmaḥ| rūpāṇāmaudārikatve ārūpyaśāntatāyāṁ ca cittamupanibaghnāti| sarvvatra vā satkāyānnirvekṣukāmo, vimoktukāmaḥ, duḥkhasatye (ṣu) samudayasatye, nirodhasatye, mārgasatye cittamupanibaghnāti| evaṁ hi, revata, bhikṣuryogī yogācāraḥ| anurūpe ālambane cittamupanibaghnāti| iha revata, bhikṣuryadyadeva jñeyaṁ vastu nicettukāmo bhavati, pracettukāmaḥ| parivitarkayitukāmaḥ| parimīmānsa (māṁsa)yitukāmaḥ| tacca tena pūrvvameva dṛṣṭamvā bhavati| śrutamvā| matamvā| vijñātamvā[|]sa tadeva dṛṣṭamadhipatiṁ kṛtvā, śrutaṁ, mataṁ, vijñātamadhipatiṁ kṛtvā, samāhitabhūmikenamanaskāreṇa manasikaroti| vikalpayatyadhimucyate| sa na tadeva jñeyamvastu samāhitaṁ sammukhībhūtaṁ paśyatyapi tu tatpratirūpakamasyotpadyate| tatpratibhāsamvā, jñānamātramvā, darśanamātramvā, pratismṛtamātramvā yadālambanamayaṁ bhikṣuryogī yogācāraḥ samyagevālambane cittamupanibaghnāti| sa cedayaṁ, revata, bhikṣuryogī yogācāra ālambane cittamupanibaghnātyā (ti yā) vad(j) jñeyaṁ jñātavyaṁ bhavati| tacca yathābhūta [maviparītacittaṁ (ta)mevaṁ hi, revata, bhikṣuryogī yogācā]raḥ| samyagevālambane cittamupanibaghnāti| kathaṁ ca, revata, bhikṣuryogī yogācāra[ḥ] anirākṛtadhyāsī (yī) bhavati| sa cetsa, revata, bhikṣurevamālambane samyakprayujyamāna [ḥ]sātatyaprayogī ca bhavati| satkṛtyaprayogī ca| kālena ca kālaṁ śamathanimittaṁ bhāvayati| pragrahanimittamupekṣāni mittamāsevanānvayād bhāvanānvayādvahulīkārānvayātsarvadauṣṭhulyānāṁ pratipraśrabdherāśrayapariśuddhimanuprāpnoti| sparśayati (spṛśati)| sākṣātkaroti| jñeyavastupratyavekṣatayā ca ālambanapariśuddhiṁ, rāgavirāgāccittapariśuddhimavidyā [vi]rāgāt (|) jñānapariśuddhimadhigacchati| sparśayati (spṛśati), sākṣātkaroti| evaṁ hi sa, revata, bhikṣuryogī yogācāraḥ anirākṛtadhyāyī bhavati| yataśca revata, bhikṣurasminnālambane cittamupanibadhnātyevaṁ cālambane cittamupanibadhnātyevamasya taccittamālambane sūpanibaddhaṁ bhavati|
|| tatra gāthā||
nimitteṣu caranyogī sarvabhūtārthavedakaḥ|
bimbadhyāyī sātatikaḥ pāriśuddhi vigacchati||
tatra yattāvadāha|| nimitteṣu caranyogī anena tāvacchamathanimitte, pragrahanimitte, upekṣānimitte satatakāritā cākhyātā|| yatpunarāha| sarvabhūtārthavedaka iti| anena vastuparyantatā ākhyātā|| yatpunarāha| bimbadhyāyī sātatikaḥ| ityanena savikalpaṁ nirvikalpañca pratibimbamākhyātam| yatpunarāha| pāriśuddhiṁ vigacchatītyanena kārya[pari] niṣpattirākhyātā|| punarapi coktaṁ bhagavatā||
cittanimittasya kovidaḥ
pravivekasya (prāvivekyasya?) ca vidante rasaṁ|
dhyāyī nipakaḥ pratismṛto
bhuṁkte prītisukhaṁ nirāmiṣaṁ [||]
tatra yattāvadāha, cittanimittasya kovida ityanena savikalpaṁ nirvikalpaṁ ca pratibimba [ṁ] nimittaśabdenākhyātaṁ| vastupaparyantatā kovidaśabdena| yatpunarāha| prāvivekyasya ca vidante rasamityanenālambane samyakprayuktasya prahāṇārāmatā bhāvanārāmatā cākhyātā| yatpunarāha| dhyāyī nipaka[ḥ] pratismṛta ityanena śamathavipaśyanāyā bhāvanāsātatyamākhyātam|| yatpunarāha| bhuṁkte prītisukhaṁ nirāmiṣamityanena kāyapariniṣpattirākhyātā|| tadevaṁ satyetadvyāpyālambanamāptāgamaviśuddhaṁ veditavyaṁ|| yuktipatitaṁ ca| idamucyate vyāpyālambanaṁ||
tatra caritaviśodhanamālambanaṁ katamat|| tadyathā aśubhā[|]maitrī| idaṁ pratyayatāpratītyasamutpādaḥ| dhātuprabhedaḥ| ānāpānasmṛtiśca|
tatrāśubhā katamā| āha[|] ṣaḍavidhā aśubhā| tadyathā pratyaśubhatā| duḥkhāśubhatā| avarāśubhatā| āpekṣikī aśubhatā| kleśāśubhatā| prabhaṁgurāśubhatā ca|
tatra pratyaśubhatā katamā| āha| pratyaśubhatā adhyātmaṁ copādāya, bahirdhā copādāya veditavyā||
tatrādhyātmamupādāya| tadyathā-keśā, romāṇi, nakhā, dantā, rajo, malaṁ, tvaṅmānsa(māṁsa)masthi, snāyu[ḥ], sirā, vṛkkā (kkaṁ), hṛdayaṁ, plīhakaṁ, klomaṁ, antrānyaṇtraguṇā, āmāśayaṁ (yaḥ), pakvāśayaṁ(yaḥ), mūtraṁ, purīṣamaśru, svedaḥ, kheṭā, śiṁghāṇakaṁ, vasā, lasīkā, majjāmedaḥ, pittaṁ, śleṣmā, pūyaḥ, śoṇitamastakaṁ, mastakaluṁgaṁ, prasrāvaḥ|
tatra bahirdhā copādāya aśubhā (aśubhatā) katamā| tadyathā vinīlakambā, vipūyakamvā, vibhadrātmakamvā, vyādhmātma(ta)kamvā, vikhādita(ka)mvā| vilohitakamvā| vikṣiptakamvā| asthi vā| śaṁkalikāṁ (kā)vā| uccārakṛtamvā, prasrāvakṛtamvā, kheṭākṛtamvā, śiṁghāṇakakṛtamvā, rudhiramrakṣitamvā, pūyamrakṣitamvā, gūthakaṭhillamvā, syandanikā vā| ityevaṁ bhāgīyā bahirdhopādāya pratyaśubhatā veditavyā|
yā cādhyātmamupādāya| yā ca bahirdhopādāyāśubhatā| iyamucyate| pratyaśubhatā|
tatra duḥkhāśubhatā katamā| yadduḥkhavedanīyaṁ sparśaṁ pratītyotpadyate| kāyikacaitasikamasātaṁ vedayitaṁ vedanāgata miyamucyate| duḥkhāśubhatā|
tatrāvarāśubhatā katamā| yatsarvanihīnamvastu, sarvanihīno dhātustadyathā kāmadhātuḥ, yasmātpunarhīnataraścāvarataraśca, pratikruṣṭataraścāsau dhāturnāsti| iyamucyate avarāśubhatā|
āpekṣikī aśubhatā katamā| tadyathā tadekatyamvastu śubhamapi sadanyacchubhataramapekṣyāśubhataḥ khyāti| tadyathā| ārūpyānapekṣya rūpadhāturaśubhataḥ khyāti| satkāyanirodhanirvāṇamapekṣya yāvadbhavāgramaśubhaśca (bha iti) saṁkhyāṁ gacchati| iyamevaṁ bhāgīyāpekṣikī aśubhatā [|]
traidhātukāvacarāṇi(|) sarvāṇi saṁyojana(|)bandhanā [nya] nuśayopakleśāśubhatetyucyate (-śā aśubhatetyucyate)||
tatra prabhaṁgurāśubhatā katamā| yā paṁcānāmupādānaskandhānāmanityatā, adhruvānāśvāsikatā, vipariṇāmadharmatā itīyamaśubhatā rāgacaritasya viśuddhaye| ālambanaṁ tatra rāgastadyathā| adhyātmaṁ kāmeṣu kāmachandaḥ (cchandaḥ), kāmarāgaḥ, bahirdhā kāmeṣu maithunachandaḥ (cchandaḥ), maithunarāgaḥ| viṣayachandaḥ (cchandaḥ)| viṣayarāgaḥ| rūpachando (cchando) rūparāgaḥ satkāyacha(ccha)ndaḥ satkāyarāgaśceti| ayaṁ pañcavidho rāgaḥ| tasya pañcavidhasya rāgasya prahāṇāya, prativinodanāya| asamudācārāya| ṣaḍvidhā aśubhatā ālambanaṁ| tatrādhyātmamupādāya| pratyaśubhatālambanena adhyātmaṁ kāmeṣu kāma[c]chandāt kāmarāgāccittamviśodhayati| bahirdhopādāya pratyaśubhatālambanena bahirdhā taiḥ rāgāccaturvidhā[d] rāgapratisaṁyuktādvarṇṇarāgasaṁsthānarāgasparśarāgopacārarāgapratisaṁyuktāccittaṁ viśodhayati|
tatra yadā vinīlakamvā, vipūyakamvā, vimadrāmakamvā, vyādhmātmakamvā, vikhāditakaṁ vā manasi karoti| tadā varṇṇarāgāccittaṁ viśodhayati| yadā punarvilohitakaṁ vā manasi karoti| tadā saṁsthānarāgāccittaṁ viśodhayati| yadā punarasthi vā śaṁkalikāmvā manasi karoti| tadā sparśarāgāccittaṁ viśodhayati| yadā vikṣiptakaṁ manasikaroti tadā upacārarāgāccittaṁ viśodhayati| ataeva bhagavatā bahirdhopādāya pratyaśubhatā sā catasṛṣu śiva pathikā [su vya] vasthāpitā| yā yaivānena śivapathikā dṛṣṭā bhavati| ekāhamṛtā vā, saptāhamṛtā vā, kākaiḥ kuraraiḥ khādyamānā, gṛdhraiḥ, śvabhiḥ, śrṛgālaiḥ| tatra tatremameca (va) kāyamupasaṁharati| ayamapi me kāya evaṁ bhāvī, evaṁ bhūta, evaṁ dharmatāmanatīta iti| anena tāvadvinī lakamupādāya yāvadvikhāditakamākhyātaṁ|
yatpunarāha| yā anena śivapathikā dṛṣṭā bhavati| apagatatvaṅmānsa(māṁsa)śoṇitamvā sūpanibaddhetyanena vilohitakamākhyātaṁ|
yatpunarāha| yānyeva śivapathikāsthānāni pṛṣṭhīvaṁśo, hanunakraṁ, dantamālā, śiraḥkapālaṁ tathā bhinnapratibhinnāni ekavārṣikāni dvivārṣikāni (rṣikāṇi)| yāvatsaptavāṣi(rṣi)kāni (ṇi)śvetāni śaṁkhanibhāni| kapotavarṇṇāni pānsu(pāṁsu) varṇṇavyatimiśrāṇi dṛṣṭāni bhavantītyanena vikṣiptakamākhyātaṁ|
evaṁ pratyaśubhatālaṁbanena bahirdhā pratisaṁyuktena maitrena(ṇa) rāgāccittaṁ viśodhayati| tatra duḥkhatāśubhatālambanenāvarāśubhatālambanena ca| viṣayapratisaṁyuktātkāmarāgāccittaṁ viśodhayati| tatrāpekṣāśubhatālambanena rūparāgāccittaṁ viśodhayati| tatra kleśāśubhatālambanena prabhaṁgurāśubhatālambanena ca kā(ma)bhavāgramupādāya sarvasmātkāya(ma) rāgāccittaṁ viśodhayati| idaṁ tāvadrāgacaritasya caritaviśodhanena sālambanaṁ saṁbhavaṁ pratyetaducyate| sarvvaṁ sarvvākāramaśubhatālambanaṁ| saṁgṛhītaṁ bhavatyasmiṁstvarthe pratyaśubhatai vābhipretā| tadanyā tvaśubhatā tadanyasyāpi caritasya viśuddhaye| ālambanaṁ||
tatra maitrī katamā| yo mitrapakṣe vā, amitrapakṣe vā| udāsīnapakṣe vā| hitā[dhyā] śayamupasthāpya mṛdumadhyādhimātrasya sukhasyopasaṁhārāyādhimokṣaḥ| samāhitabhūmikaḥ| tatra yoyaṁ mitrapakṣaḥ| amitrapakṣa udāsīnapakṣaśca [|] idamālambanaṁ| tatra yo hitādhyāśayaḥ, sukhopasaṁhārāya cādhimokṣaḥ samāhitabhūmikaḥ ayamālambaka iti (|) yaccālambanaṁ| yaścālambakastadekatyamabhisaṁkṣipya maitrītyucyate|
tatra yattāvadāha maitrīsahagatena cittenetyanena triṣu pakṣeṣu mitrapakṣe, amitra pakṣe, udāsīnapakṣe hitadhyāśaya ākhyātaḥ|
yatpunarāha| avaireṇāsampannenāvyābādhenetyanena tasyaiva hitādhyāśayasya trividhaṁ lakṣaṇamākhyātaṁ||
tatrāvairatayā hitādhyāśayaḥ sā punaravairatā dvābhyāṁ padābhyāmākhyātā (ḥ)| asamarthatayā avyābādhata [yā ca] tatrāpratyanīkabhāvasthānārthenāsamarthatā| apakārā viṣaṣṭanārthena avyābādhyatā (avyābādhatā)|
yatpunarāha| vipulena mahadgatena pramāṇenetyanena mṛdumadhyādhimātrasya sukhasyopasaṁhāra ākhyātaḥ| kāmāvacarasya, prathamadvitīyadhyānabhūmikasya vā, tṛtīyadhyānabhūmikasya vā [|] yatpunarāha| adhimucyasyāni rvvo ( )pasampadya viharatītyanena sukhopasaṁhārādhimokṣaḥ| samāhitabhūmika ākhyātaḥ| sa punareṣa sukhopasaṁhāro hitādhyāśayaparigṛhītaḥ| ādhimokṣikaḥ| manaskārānugataḥ| aduḥkhāsukhite mitrapakṣe, amitrapakṣe, udāsīnapakṣe, sukhakāme veditavyaḥ| yastu duḥkhito vā, aduḥkhito vā punarmitrapakṣaḥ| amitrapakṣa udāsīnapakṣo vā [|]tatra yo duḥkhitaḥ sa karuṇāyā ālambanaṁ| yaḥ sukhitaḥ sa muditāyā ālambanamiyamucyate maitrī[|] tatra vyāpādacaritaḥ pudgalaḥ maitrī bhāvayan sattveṣu yo vyāpādastaṁ pratanu karoti| vyāpādāccittaṁ pariśodhayati||
tatredaṁpratyayatāpratītyasamutpādaḥ katamaḥ| yattriṣvadhvasu saṁskāramātraṁ, dharmamātraṁ, vastumātraṁ, hetumātraṁ, phalamātraṁ, yuktipatitaṁ, yadutāpekṣā yuktyā, kāryakāraṇayuktyā| upapattisādhanayuktyā ca| dharmāṇāmeva dharmāhārakatvaṁ| niṣkārakavedakatvaṁ ca| idamucyate| idaṁpratyayatāpratītyasamutpādālambanaṁ| yadālambanaṁ manasi kurvvan mohādhikaḥ pudgalo mohacaritaḥ mohaṁ prajahāti| tanūkaroti| [moha] caritāccittaṁ viśodhayati||
tatra dhātuprabhedaḥ katamaḥ| tadyathā ṣaḍdhātavaḥ| pṛthivīdhāturabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhātuśca|
tatra pṛthivīdhāturdvividhaḥ| ādhyātmiko bāhyaśca| tatrādhyātmiko yadasminkāye adhyātmaṁ pratyātmaṁ khakkhaṭaṁ kharataramupādattaṁ| bāhyaḥ punaḥ pṛthivīdhāturyadbāhyaṁ khakkhaṭaṁ kharagatamanu (mu?) pagatamanu (mu?) pādattaṁ|
sa punaradhyātmikapṛthivīdhātuḥ katamaḥ| tadyathā keśā, romāṇi, nakhā, dantā, rajo,malaṁ, tvaṅmānsamasthi, snāyu [ḥ], sirā, vṛkkā(kkaṁ), hṛdayaṁ, plīhakaṁ, klomamantrāṇyantraguṇāḥ| āmāśayaḥ| pakvāśayaḥ| yakṛtpurīṣamayamucyate ādhyātmikaḥ pṛthivīdhātuḥ|
sa punarbāhyaḥ pṛthivīdhātuḥ katamaḥ| kāṣṭhāni vā, loṣṭhāni vā, śarkarā vā, kaṭhillā vā, vṛkṣā vā, parvatāgrā vā, iti vā punaranyopyevaṁbhāgīyaḥ ayamucyate bāhyaḥ pṛthivīdhātuḥ||
abdhātuḥ katamaḥ| abdhāturdvividhaḥ| ādhyātmiko bāhyaśca|
tatrādhyātmika kopdhātuḥ(bdhātuḥ) katamaḥ| yadadhyātmaṁ pratyātmaṁ snehaḥ snehagataṁ| āpaḥ abdhātumupagatamupādātuṁ (abdhātugatamupagatamupādattaṁ)| tadyathā aśru, svedaḥ| kheṭaḥ śiṁghāṇakaḥ| basā, lasīkā, majjā, medaḥ, pittaṁ, śleṣmā, pūyaḥ, śoṇitaṁ, mastakaṁ, mastakaluṁgaṁ, praśrāvoya (srāvo'ya)mucyate ādhyātmikobdhātuḥ|
bāhyobdhātuḥ katamaḥ| yadbāhyamāpaḥ apgataṁ (abgataṁ), snehaḥ snehagatamanu(tamu)pagatamanu(tamuṁ)pādattaṁ| tatpunarutso vā, sarāṁsi vā, taḍāgā vā, nadyo vā,prasravaṇāni vā, iti yo vā punaranyopyevaṁbhāgīyoyamucyate bāhyobdhātuḥ||
tejodhātuḥ katamaḥ| tejodhāturdvividhaḥ ādhyātmiko bāhyaśca||
tatrādhyātmikastejodhātuḥ katamaḥ| yadadhyātmaṁ pratyātmaṁ tejastejogatamūṣmā ūṣmāgatamupagatamupādattaṁ| tadyathā yadasminkāye tejo yenāyaṁ kāya ātapyate| saṁtapyate, paritapyate| yena cāśitapītakhāditāsvāditaṁ samyaksukhena paripākaṁ gacchati| yasya cotsadatvāt jārito jārita iti saṁkhyāṁ gacchati||
bāhyastejodhātuḥ katamaḥ| yadbāhyaṁ tejastejogatamūṣmā(ṣma) gatamanu (mu)pagatamanu(mu)pādattaṁ| tatpunaryanmanuṣyā araṇīsahagatakebhyo gomayacūrṇṇebhyaḥ samanveṣate(nte)| yattūtpannaṁ grāmamapi dahati| grāmapradeśamapi| nagaramvā, nagarapradeśamvā, janapadamvā, janapadapradeśamvā, dvīpamvā, kakṣamvā, dāvamvā, kāṣṭhamvā, tṛṇamvā, gomayamvādahan paraiti| iti yo vā punaranyopyevaṁbhāgīyaḥ||
tatra vāyudhātuḥ katamaḥ| vāyudhāturdvividhaḥ| ādhyātmiko bāhyaśca|
tatrādhyātmiko vāyudhātuḥ| yadapyadhyātmaṁ pratyātmaṁ vāyurvvāyugataṁ| laghutvaṁ samudīraṇatvamupagatamupādattaṁ| sa punaḥ santyasmin kāye ūrdhvaṁgamā vāyavaḥ, adhogamā vāyavaḥ, pārśvaśayā vāyavaḥ| kukṣiśayā vāyavaḥ| pṛṣti(ṣṭhi) śayā vāyavaḥ| vāyvaṣṭhīlā (vātāṣṭhīlā) vāyavaḥ| kṣurakapippalakaśastrakā vāyavaḥ| āśvāsa-praśvāsā vāyavaḥ| aṁgapratyaṁ [gānusāriṇovāyavaḥ]
bāhyo vāyudhātuḥ katamaḥ| yadbāhyaṁ vāyurvāyugataṁ laghutvaṁ, samadīraṇatvaṁ| anu(u)pagatamanu(mu)pādattaṁ[|] santi bahirdhā pūrvā vāyavo, dakṣiṇā vāyavaḥ | uttarā vāyavaḥ paścimā vāyavaḥ| sarajaso vāyavaḥ, arajaso vāyavaḥ, [parīttā] mahadgatā vāyavaḥ, viśvā vāyavo, vairambhā vāyavaḥ vāyumaṇḍalakavāyavaḥ [|] bhavati ca samayaḥ yanmahān vāyuskandhaḥ samudāgataḥ vṛkṣāgrānapi pātayati| kuḍyāgrānapi pātayati| parvatāgrānapi pātayati| pātayitvā nirupādāno niga(nirga)cchati| ye sattvāścīvarakarṇikena vā paryeṣante, tālavṛntena vā, vidhamanakena vā| iti vāyuranyopyevaṁbhāgīya[ḥ||]
ākāśadhātuḥ katamaḥ| yaccakṣuḥ sauṣiryamvā, śrotrasauṣiryamvā, ghrāṇasauṣiryamvā, mukhasauṣiryamvā, kaṇṭhasauṣiryamvā | iti yena cābhyavaharati| yatra vābhyavaharati| yena vābhyavahriyate| yadadhobhāgena pragharati| iti yo vā puranarapyopyevaṁbhāgīyaḥ [?] ayaṁ ucyate ākāśadhātuḥ||
vijñānadhātuḥ katamaḥ [|] yaccakṣurvijñānaṁ śrotraghrāṇajihvākāyamanovijñānaṁ| tat punaścittaṁ manovijñānaṁ ca| ayamucyate vijñānadhātuḥ||
tatra mānacaritaḥ pudgala imaṁ dhātuprabhedaṁ manasi kurvvan kāye piṇḍasaṁjñāṁ vibhāvayati| aśubhasaṁjñāṁ ca pratilabhate| na ca punastenonnatiṁ gacchati| mānaṁ pratanu karoti| tasmāccaritāccittaṁ viśodhayati| ayamucyate dhātuprabhedaḥ| mānacaritasya pudgalasya caritaviśodhanamālambanaṁ||
tatrānāpānasmṛtiḥ katamā| āśvāsapraśvāsālambanā smṛtiriyamucyate ānāpānasmṛti [ḥ]|
tatra dvāvāśvāsau katamau|
dvavau āśvāso'ntarāśvāsaśca|
dvau praśvāsau katamau|
dvau praśvāsontarapraśvāsaśca|
tatra śvāsaḥ yaḥ praśvāsasamanantaraṁ antarmukho vāyuḥ pravarttate| yāvannābhīpradeśāt|
tatrāntarāśvāso ya uparatesminnāśvāse na tāvatpraśvāsa utpadyate| yadantarālaviśrāmasthānasahagata itvarakālīnastadanusadṛśo vāyurutpadyate| ayamucyatentarāśvāsaḥ|
yathāśvāso'ntarāśvāsaścaivaṁ praśvāsontara(ntaḥ)praśvāsaśca veditavyaḥ| tatrāyaṁ, viśeṣaḥ| bahirmukho vāyuḥ pravartate bahi[ḥ] nābhīdeśamupādāya| yāvanmukhāgrānnāsikāgrā [t]tato vā punarbahiḥ|
dvāvāśvāsapraśvāsanidānau [|]katamau dvau| tadākṣe pakaṁ ca karma, nābhīpradeśasauṣiryaṁ ca| tato vā puna [rutpannaṁ]yatkāyasauṣiryaṁ [|] dvāvāśvāsapraśvāsayoḥ saṁniśrayau katamau| dvau kāyaścittaṁ ca| tatkasya hetoḥ[|] kāyasaṁnni (sanni) śritāścittasaṁnni (sanni) śritāścāśvāsapraśvāsāḥ pravartante| te ca yathāyogaṁ sa cetkāyasaṁnniśritā [eva] pravarteran| asaṁjñisamāpannānāṁ, nirodhasamāpannānāṁ asaṁjñisattveṣu deveṣūpapannānāṁ sattvānāṁ pravarteran| sa ceccittasanniśritā eva pravartteran| tenārūpyasamāpannopapannānāṁ sattvānāṁ pravarteran| sa cetkāyasanniśritāścittasanniśritāḥ pravarteran| te ca na yathāyogaṁ tena caturthadhyānasamāpannopapannānāṁ, kalalagatānāñcārbudagatānāṁ, peśīgatānāṁ sattvānāṁ pravarteran| na ca pravarttate (tante)| tasmādāśvāsapraśvāsātkāyasanniśritāści (tasmādāśvāsapraśvāsāḥ kāyasanniśritāści) ttasanniśritāśva pravarttante tena yathāyogaṁ|
dve āśvāsapraśvāsayorgatī [|] katame dve| āśvāsayoradhogatiḥ | praśvāsayorūrdhvagatiḥ|
dve āśvāsapraśvāsayorbhūmī| katame dve| audārikaṁ ca sauṣiryaṁ, sūkṣmaṁ ca(|) sauṣiryaṁ| tatraudārikaṁ sauṣiryaṁ nābhīpradeśamupādāya| yāvanmukhanāsikādvāraṁ| mukhanāsikādvāramupādāya yāvannābhīpradeśasauṣiryaṁ| sūkṣmasauṣiryaṁ katamat| sarvvaṁkāyagatāni romakūpāni (pāḥ)||
catvāryāśvāsapraśvāsānāṁ paryāyanāmāni [|] katamāni catvāri| vāyava[ḥ], ānāpānāḥ, āśvāsapraśvāsāḥ| kāyasaṁskārāśceti| tatrānyairvāyubhiḥ sādhāraṇaṁ paryāyanāmaikaṁ| yaduta vāyuriti| asādhāraṇāni tadanyāni trīṇi|
dvāvapakṣālāvāśvāpraśvāsaprayuktasya [|] katamau dvau| aśithilaprayogatā ca, satyābhyavaṣṭabdhaprayogatāca| tatrāśithilaprayogatayā kausīdyaprāptasya styānamiddhamvā cittaṁ paryavanaha (hya)ti, bahirdhā vā vikṣipyate| tathābhyavaṣṭabdhaprayuktasya kāyavaiṣamyaṁ cotpadyate| cittavaiṣamyamvā| kathaṁ kāyavaiṣamyamutpadyate| balābhinigraheṇānāśvāsapraśvāsānabhiniṣpīḍayataḥ kāye viṣamā vāyavaḥ pravartante| yesya tatprathamatasteṣu teṣvaṁgapratyaṅgeṣu sphuranti| ye sphārakāya (sphurakā) ityucyante| te punaḥ sphurakā vāyavo vivarddhamānā rujakā bhavanti| yepyeteṣvaṁgapratyaṁgeṣu rujamutpādayanti| idamucyate kāyavaiṣamyaṁ|| kathaṁ cittavaiṣamyamutpadyate| cittamvāsya vikśipyate| prāga[sau] na vā daurmanasyopāyāsenābhibhūyate| evaṁ cittavaiṣamyamutpadyate||
asyā ānāpānasmṛteḥ pañcavidhaḥ pa[ricayo] veditavyaḥ| tadyathā gaṇanāparicayaḥ, skandhāvatāraparicayaḥ| pratītyasamutpādāvatāraparicayaḥ| satyāvatāraparicayaḥ| ṣoḍaśākāraparicayaśca|
tatra gaṇanāparicayaḥ katamaḥ| samāsataścaturvidho gaṇanāparicayaḥ| tadyathā ekaikagaṇanā [|] dvayaikagaṇanā [|] anulomagaṇanā| pratilomagaṇanā ca||
tatraikaikagaṇanā katamā|yadā āśvāsaḥ praviṣṭo bhavati| tadā āśvāsa praśvāsopanibaddhayā smṛtyā ekamiti gaṇayati| yadā āśvāse niruddhe praśvāsa utpadya nirgato bhavati| tadā dvitīyaṁ gaṇayatyevaṁ yāvaddaśa gaṇayati| eṣā hi gaṇanā saṁkhyā nātisaṁkṣiptā nātivistarā iyamucyate ekaikagaṇanā||
dvayaikagaṇanā katamā| yadā āśvāsaḥ praviṣṭo bhavati, niruddhaśca| praśvāsa utpanno bhavati| nirgataśca tadā ekamiti gaṇayati| anena gaṇanāyogena yāvaddaśa gaṇayati| iyamucyate| dvayaikagaṇanā| āśvāsaṁ ca praśvāsaṁ cedaṁ dvayamekatyamabhisaṁkṣipyaikamiti gaṇayati tenocyate dvayaikagaṇanā||
anulomagaṇanā katamā| anayaivaikaikagaṇanayā, dvayaikagaṇanayā vā, anulomaṁ yāvaddaśa gaṇayati| iyamucyate anulomagaṇanā||
pratilomagaṇanā katamā| pratilomaṁ daśa upādāya, navāṣṭau, sapta, ṣaṭ, paṁca, yāvadekaṁ gaṇayati| iyamucyate pratilomagaṇanā|
yadā sa ekaikagaṇanāṁ niśritya, dvayaikagaṇanāmvā, anulomagaṇanāyāṁ, pratilomagaṇanāyāṁ ca kṛtaparicayo bhavati| na cāsyāntarāccittaṁ vikṣipyate [|] avikṣiptacittaśca gaṇayati| tadāsyottaragaṇanāviśeṣo vyapadiśyate|
katamo gaṇanāviśeṣaḥ| ekaikagaṇanayā vā, dvayaikagaṇanayā vā, dvayamekaṁ kṛtvā gaṇayati| tatra dvayaikagaṇanayā catvāra āśvāsapraśvāsā ekaṁ bhavati| ekaikagaṇanayā punarāśvāsapraśvāsaścaikaṁ bhavatyevaṁ yāvaddaśa gaṇayati| evamuttarottara vṛddhyā yāvacchatamapyekaṁ kṛtvā gaṇayati| tadā śataikagaṇanayānupūrvveṇa yāvaddaśa gaṇayati| evamasya gaṇanāprayuktasya yāvaddaśaikaṁ kṛtvā gaṇayati| yāvacca daśa paripūrayati| tayā daśaikagaṇanayā na cāsyottarāccittamvikṣipyate| iyatā tena gaṇanāparicayaḥ kṛto bhavati|
tasya ca gaṇanāprayuktasya sa cedantarāccittaṁ vikṣipyate tadā punaḥ pratinivartyādito gaṇayitumārabhate| anulomamvā, pratilomamvā [|] yadā cāsya gadhayāccittaṁ svarasenaiva bāhimārga(svarasavāhimārgeṇaiva) samārūḍhamāśvāsapraśvāsālambanopanibaddhamavyavacchinnaṁ nirantaraṁ, pravarttamāse āśvāsa(se) pravṛttigrāhakaṁ, niruddhe āśvāse praśvāsaśūnyāvasthāgrāhakaṁ, pravṛtte praśvāse pravṛttigrāhakaṁ, nivṛtte punarnivṛttigrāhakaṁ, avikaṁpyamavicalamavikṣepākāraṁ, sābhirāmaṁ ca pravarttate| iyatā gaṇanābhūmisamatikramo bhavati|
punastadā gaṇayitavyaṁ bhavati| nānyatrāśvāsapraśvāsālambanaṁ cittamupanibadhyate| āśvāsapraśvāsā anugantavyāścā [bhilakṣa]yitavyāśca sāntarāśvāsapraśvāsāḥ sapravṛttinivṛttyavasthāḥ ayamucyate gaṇanāparicayaḥ|
sa khalveṣa gaṇanāparicayo mṛdvindriyāṇāṁ vyapadiśyate| teṣāmetad vyākṣepasthānaṁ bhavati| cittasthitaye cittanirataye[|] anyathā gaṇanāmantareṇa teṣāṁ styānamiddhamvā cittaṁ paryavahet, bahirdhā vā cittaṁ vikṣipyeta, gaṇanāprayuktena tu teṣāmetanna bhavati|
ye tu tīkṣṇendriyāḥ paṭubuddhayaḥ teṣāṁ punargaṇanāprayogeṇa priyārohatā bhavati| tatropadiṣṭā evaṁ gaṇanāprayogaṁ laghu laghveva pratividhyanti| na ca tenābhiramante [|] te punarāśvāsapraśvāsālambanāṁ smṛtimupanibadhya yatra ca pravarttante, yāvacca pravarttante| yathā ca pravarttante, yadā ca pravarttante| tatsarvamanupracchatyupalakṣayatyupasthitayā smṛtyā [|] ayamevaṁ rūpasteṣāṁ prayogaḥ|
tasya ca prayogasyāsevanānvayādbhāvanānvayād bahulīkārānvayātkāyapraśrabdhirutpadyate, cittapraśrabdhiśca| ekāgratāṁ ca spṛśatyālambanābhiratiṁ ca nirgacchati| ya evaṁ kṛtaparicayo grāhyagrāhakavastumanasikāreṇa skandhānavatarati| ye cāśvāsapraśvāsā yaścaiṣāmāśrayakāyastaṁ manasi kurvvan rūpaskandhamavatarati| yā teṣāmāśvāsapraśvāsānāṁ tadgrāhikayā smṛtyā saṁprayuktā anubhāvanā sa vedanāskandha ityavatarati| yā saṁjānanā [sa] saṁjñāskandha ityavatarati| yā cāsau smṛtiryā ca cetanā, yā ca (|) tatra prajñā| ayaṁ saṁskāra ityuvatarati| yaccittaṁ, mano, vijñānamayaṁ vijñānaskandha ityavatarati| yā tadbahulavihāritā| evaṁ skandheṣvavatīrṇṇasyāyamucyate skandhāvatāraparicayaḥ|
yadā cānena skandhamātraṁ dṛṣṭaṁ bhavati| parijñātaṁ sasaṁskāramātraṁ, vastumātraṁ, tadā sa eṣāmeva saṁskārāṇāṁ pratītyasamutpādamavatarati|
kathaṁ ca punaravatarati| sa evaṁ rūpamanveṣate, paryeṣate, itīye āśvāsapraśvāsāḥ kimāśritāḥ, kiṁpratyayāstasyaivaṁ bhavati| kāyāśritā ete āśvāsapraśvāsāḥ kāyapratyayācci (ści) ttāśritāścittapratyayāśca| kāyaḥ punaścittaṁ ca kiṁ pratyayaṁ ca [|] sa kāyaṁ (yaḥ)cittañca jīvitendriyapratyayamityavatarati| pūrvvakaḥ saṁskāraḥ [|] sa pūrvvakaṁ saṁskāramavidyāpratyayami (i) tyavatarati| iti hi avidyāpratyaya (ḥ) pūrvvakaḥ saṁskāraḥ sarvvasaṁskārapratyayaṁ jīvitendriyaṁ, jīvitendriyapratyayaḥ kāyo, vijñānaṁ ca, kāyacittapratyayā āśvāsapraśvāsāḥ| tatrāvidyānirodhāt saṁskāranirodhaḥ| saṁskāra nirodhājjīvitendriyanirodhaḥ| jīvitendriyanirodhātkāyacittanirodhaḥ [|] kāyacittanirodhādāśvāsapraśvāsanirodhaḥ| evamasau pratītyasamutpādamatavarati|
sa tadbahulavihārī pratītyasamutpā[dākā]re kṛtaparicaya ityucyate| ayamucyate pratītyasamutpādāvatāraparicayaḥ [|]
sa evaṁ pratītyasamutpāde kṛtaparicayo ya ete saṁskārāḥ pratītyasamutpannāḥ| anityā eta ityavatarati| anityatvādabhūtvā [ca prati]vigacchanti| punarete abhūtvā bhavanti| bhūtvā ca prativigacchanti| te jāti dharmāṇo, jarādharmāṇo, vyādhidharmāṇo, maraṇadharmāṇaḥ| ye jātijarāvyādhimaraṇadharmāṇaste duḥkhā, ye duḥkhāstenātmānaḥ, asvatantrāḥ, svāmivirahitāḥ[|] evaṁ sonityaduḥkhaśūnyānātmākārairduḥkhasatyamavatīrṇṇo bhavati| yā kācideṣā [ṁ] saṁskārāṇāmabhinirvṛttiḥ| duḥkhabhūtā, rogabhūtā, gaṇḍabhūtā, sarvvāsau tṛṣṇāpratyayā (ḥ)| yatpunarasyā duḥkhajanikāyāstṛṣṇāyā aśeṣaprahāṇametacchāntametatpraṇītametattamevaṁ ca me jānata, evaṁ bahulavihāriṇastṛṣṇāyā aśeṣaprahāṇaṁ bhaviṣyatīti| evaṁ hi samudayasatyaṁ, nirodhasatyaṁ, mārgasatyamavatīrṇṇo bhavati| sa tadbahulavihārī yadā satyānyabhisamāgacchati| ayamucyate satyāvatāraparicayaḥ [|]
tasyaivaṁ satyeṣu kṛtaparicayasya| darśanaprahātavyeṣu dharmeṣu prahīṇeṣu bhāvanāprahātavyā avaśiṣṭā bhavanti| yeṣāṁ prahāṇāya ṣoḍaśākāraparicayaṁ karoti|
katame punaḥ ṣoḍaśākārāḥ| smṛta āśvāsaḥ (ta āśvasan) smṛta āśvasimīti śikṣate| smṛtaḥ praśvasan praśvasimīti śikṣate| dīrghaṁ hrasvaṁ sarvakāyapratisamvedī| āśvasan sarvakāyapratisaṁvedī| āśvasimīti śikṣate| sarvakāyapratisaṁvedī praśvasan| sarvakāyapratisaṁvedī praśvasimīti śikṣate| praśrabhya kāyasaṁskārānāśvasanpraśrabhyakāyasaṁskārānāśvasimīti śikṣate| praśrabhya kāyasaṁskārān praśvasan, praśrabhya kāyasaṁskārān praśvasimīti śikṣate| prītipratisaṁvedī sukhapratisaṁvedī śikṣate| cittasaṁskārapratisamvedī praśrabhya cittasaṁskārānāśvasan, praśrabhya cittasaṁskārānāśvasimīti śikṣate| praśrabhya cittasaṁskārān praśvasan, praśrabhya cittasaṁskārān praśvasimīti śikṣate| cittapratisaṁvedī| abhipramodayaṁścittaṁ, samādadhaccittaṁ, vimocaccittaṁ āśvasan vimocayan cittaṁ vimocayatīti māśvasimīti śikṣate| vimocayaṁścittaṁ praśvasan vimocayaṁścittaṁ praśvasimīti śikṣate| anityānudarśī, prahāṇānudarśī, virāgānudarśī āśvasannirodhānudarśī āśvasimīti śikṣate| nirodhānudarśī praśvasannirodhānudarśī praśvasimīti śikṣate| kaḥ punareṣāṁ vibhāgaḥ (|) ākārāṇāṁ [|] sa śaikṣo dṛṣṭa(pra)pavādo lābhībhavati| caturṇṇāṁ smṛtyupasthānānāṁ āśvā sapraśvāsālambanaṁ ca (|) manaskāramārabhate| avaśiṣṭānāṁ saṁyojanānāṁ prahāṇāya [|] tenāha smṛtaḥ| āśvasan smṛta āśvasimīti śikṣate| yadā āśvāsaṁ vā praśvāsamvā ālambate tadā dīrgham āśvasimi praśvasimīti śikṣate| yadā antarāśvāsa mantarā (ntaḥ)praśvāsaṁ vā ['']lambanīkaroti| tadā hrasvamā [śvasimi] praśvasimīti śikṣate| tathā hi āśvāsapraśvāsā dīrghāḥ pravarttante| antarāśvāsā antara(ntaḥ) praśvāsāśca hṛsvāste tathaiva pravarttante| tathaivopalakṣayati| jānāti| yadā sūkṣmasaurṣiyagatānāśvāsapraśvāsā vikṣepānupraviṣṭān kāye adhimucyate| ālambanīkaroti| niruddhe ca praśvāse'ntara (ntaḥ)praśvāse ca| anutpanne āśvāsentarāśvāse ca| praśvāsāśvāsaśūnyāṁ, tadvyupetāṁ, tadvyavahitāṁ sitāmavasthā mālambanī karoti||
tasmin samaye praśrabhya kāyasaṁskārānāśvasan, praśrabhya, kāyasaṁskārānāśvasimīti śikṣate| praśrabhya kāyasaṁskārān praśvasan, praśrabhya kāyasaṁskārān praśvasimīti śikṣate| api tu khalu tasyāsevanānvayādbhāva nānvayād bahulīkarānvayāt| ye kharā, duḥsaṁsparśā, āśvāsapraśvāsāḥ pūrvvamakṛtaparicayasya pravṛttā bhavanti| kṛtaparicayasya anye ca mṛdavaḥ sukhasaṁsparśāḥ pravarttante| tenāha| praśrabhya kāyasaṁskārānāśvasimīti śikṣate| sa caivamānāpānasmṛtiprayogeṇa ca yuktaḥ sa cellābhī bhavati| prathamasya vā dhyānasya, dvitīyasya vā yasmin samaye prītipratisaṁvedī āśvasan, prītipratisaṁvedī (|) āśvasi mīti śikṣate| sa cetpunarlābhī bhavati| niṣprītikasya tṛtīyasya dhyānasya [|] sa tasmin samaye sukhapratisaṁvedī bhavati|
tṛtīyadhyānādūrdhvaṁ ānāpānasmṛtisaṁprayogo nāsti| yena yāvattṛtīyadhyānāt parikīrtitaṁ saṁgṛhītaṁ| tasyaivaṁ prītipratisaṁvedino vā, sukhapratisaṁvedino vā [|] sa cetkadācitkarha (rhi) citsmṛtisaṁpramo ṣādutpadyate| asmīti vā ayamahamasmīti vā bhaviṣyāmīti vā, na bhaviṣyāmīti vā, rūpī bhaviṣyāmyarūpī bhaviṣyāmi| saṁjñī, asaṁjñī| naiva saṁjñī, nāsaṁjñī bhaviṣyāmītyevaṁ saṁmohasaṁjñācetanāsahagatamiñjitaṁ manthita prapañcitā(tama)bhisaṁskṛtaṁ tṛṣṇāgatamutpadyate| ya[t]tadutpannaṁ laghu laghveva prajñayā pratividhyati| nādhivāsayati| prajahāti| vinodayati| vyantīkaroti| evaṁ cittasaṁskārapratisaṁvedī praśrabhya cittasaṁskārānāśvasimīti [āśvasan praśrabhya cittasaṁskārānāśvasimīti] śikṣate|
sa cetpunarlābhī bhavati maulānāṁ prathamadvitīyatṛtīyadhyānānāṁ sa cāvaśyamanāgamyasya prathamadhyānasāmantakasya lābhī bhavati| sa taṁ ni (tanni) śrityotpannaṁ svaṁ cittaṁ pratyavekṣate| sarāgaṁ vā, vigatarāgamvā, sadveṣamvā, vigatadveṣamvā, saṁmohaṁ(samohaṁ) vigatamohaṁ, saṁkṣiptaṁ, līnaṁ, pragṛhītamuddhatamanuddhataṁ, vyupaśāntamavyupaśāntaṁ, samāhitamasamāhitaṁ, subhāvitamasubhāvitaṁ, vimuktaṁ cittamavimuktaṁ cittamiti yathābhūtaṁ prajānāti| pratisaṁvedayati| tenāha cittapratisaṁvedī|
sa yadā styāna [middha] nivaraṇe cittaṁ niśritaṁ (|) bhavati| adhyātmaṁ saṁgamayataḥ yadānyatamānyatamena prasādanīyenālambanena saṁdarśayati| samādāpayati| samuttejayati| saṁpradīpayati| tenāha [|]abhipramodayaṁścittaṁ [|]
yadā [puna] rauddhatyanivaraṇena kaukṛtyanivaraṇena nivṛttaṁ paśyati| abhisaṁpragṛhṇata stadā anyatamamānyatamena prasādanīyenālambanena saṁdarśayatyadhyātmamavasthāpayati| śamayati, samādhatte| tenāha samadadhaccitaṁ (samādadhaṁścittaṁ)[|]
yadā ca taccittamāsevanānvayād bhāvanānvayād bahulīkarānvayānnivaraṇasamudācārāya dūrī kṛtaṁ bhavati| nivaraṇebhyo viśodhitaṁ (vimocitaṁ) [|] tenāha[|] vimocayacci (yaṁści)ttamāśvasan| vimocayaṁścittamāśvasimīti śikṣate|
tasya nivaraṇebhyo vimuktacetaso mārgabhāvanāyā āntarāyikebhyaḥ anuśayā [a]vaśiṣṭā bhavanti| prahātavyāḥ [|] sa teṣāṁ prahāṇāya mārgaṁ saṁmukhīkaroti yaduta saṁskārānityatāmeva sādhu ca, suṣṭhu ca, yoniśaḥ pratyavekṣate| tenāha| anityānudarśī| tena ca pūrvvaṁ prathamadvitīyatṛtīyadhyānasanniśrayeṇānāgamyasaṁniśrayeṇa vā punaḥ śamathayogaḥ [|] ṛjuṁ etarhi anityānudarśi (rśī) vipaśyanāyāṁ yogaṁ karotyevaṁ asya taccittaṁ śamathavipaśyanāparibhāvitaṁ dhātuṣu vimucyate| yadutānuśayebhyaḥ|
katame dhātavaḥ [|] yaśca prahāṇadhāturyaśca virāgadhātuḥ, yaścanirodhadhātuḥ| tatra sarvvasaṁskārāṇāṁ darśanaprahātavyānāṁ prahāṇātprahāṇadhātuḥ| sarvvasaṁskārāṇāṁ bhāvanāprahātavyānāṁ prahāṇādvirāga dhātuḥ| sarvopadhinirodhānnirodhadhātuḥ| sa evaṁ trīndhātūn śāntato manasi kurvvan, kṣemata, ārogyataḥ, śamathavipaśyanāṁ bhāvayati| yenāsyāsevanānvayādbhāvānvayād bahulīkārānvayādavaśiṣṭebhyo bhāvanāprahātavyebhyaḥ kleśebhyaścittaṁ vimucyate| tenāha| prahāṇānudarśī, virāgānudarśī, nirodhānudarśī āśvasannirodhānudarśī āśvasimīti śikṣate| evamayaṁ darśanabhāvanāprahātavyeṣu kleśeṣu| prahīṇeṣvarhanbhavati| kṣīṇāsravaḥ nāstyasyāta uttarikaraṇīyaṁ bhavati| kṛtasya vā paricayaḥ| ayamasyocyate ṣoḍaśākāraḥ paricayaḥ| yaścāyaṁ paṁcavidhaḥ paricaya iyamasyocyate| ānāpānasmṛtiḥ| yatra vitarkacaritaḥ pudgalaḥ prayujyamānaḥ priyāro hatayā prayujyate| savyāpāraṁ caitadālambanaṁ| savyokṣepamadhyātmaṁ pratyātmaṁ āsannāsannaṁ yenāsya tatra prayujyamānasya yo vitarkasaṁkṣobhaḥ sa na bhavati| tvaritatvaritaṁ ca cittamālambane santiṣṭhate| abhiramate| saṁjāyate| idaṁ pañca [vidhaṁ] (saṁ) vitarkacaritasya pudgalasya caritaviśodhanamālambanaṁ|
tatra kauśalālambanaṁ (kauśalyālambanaṁ) ca [ka] tamat tadyathā | skandhakauśalyaṁ, dhātukauśalyamāyatanakauśalyaṁ, pratītyasamutpādakauśalyaṁ, sthānāsthānakauśalyaṁ| tatra katame skandhāḥ, katamaḥ (mat) skandhakauśalyaṁ|| āha| paṁca skandhāḥ| rūpaskandho vedanāskandhaḥ| saṁskāraskandho vijñānaskandhaśca||
tatra rūpaskandho yatkiṁcidrūpaṁ sarvaṁ taccatvāri mahābhūtāni| catvāri mahābhūtānyupādāya| tatpunaratītānāgatapratyutpannamādhyātmikaṁ vā, bāhyamvā, [audāri]kamvā, sūkṣmvā, hīnamvā, praṇītamvā, dūre vā, antike vā|
tatra vedanāskandhaḥ katamaḥ [|] sukhavedanīyamvāsparśaṁ pratītya, duḥkhavedanīyamvā, aduḥkhāsukhavedanīyamvā [|] ṣaḍavedanākāyāḥ| cakṣuḥ saṁsparśajā vedanā [|śro] traghrāṇajihvākāyamanaḥsaṁsparśajā vedanā||
tatra saṁjñāskandhaḥ katamaḥ [|] tadyathā sanimittasaṁjñā, animittasaṁjñā, parīttasaṁjñā| mahadgatasaṁjñā| apramāṇasaṁjñā| nāsti kiñcidityākiñcanyāyatanasaṁjñā| ṣaṭsaṁjñākāyāḥ|| cakṣuḥsaṁsparśa [jā] saṁjñā|| śrotraghrāṇajihvākāyamanaḥsaṁsparśajā saṁjñā|| saṁskāra [skandhaḥ] katamaḥ| ṣaṭcetanā kāyāḥ cakṣuḥ saṁsparśajā cetanā, śrotraghrāṇajihvakāyamanaḥ saṁsparśajā cetanā [|] cetanāṁ ca saṁjñā ca sthāpayitvā|| ye tadanye caitasikā dharmāḥ||
tatra vijñānaskandhaḥ katamaḥ| yaccittaṁ manovijñānaṁ [|] te punaḥ ṣaḍvijñānakāyāḥ| cakṣurvijñānaṁ śrotraghrāṇajihvakāyamanovijñānaṁ| sā caiṣā vedanā saṁjñā saṁskārastaccaitadvijñānaṁ| atītānāgatapratyutpannamādhyātmikaṁ vā bāhyamvā iti vistareṇa pūrvvavat|| ima ucyante skandhāḥ||
skandhakauśalyaṁ katamat| ya etānyathoddiṣṭāndharmānnānātmakatayā ca jānāti| bahvātmakatayā ca, na tataḥ paramupalabhate| vikalpayati vā| idamucyate samāsataḥ skandhakauśalyam||
tatra katamā nānātmakatā skandhānāmanya eva rūpaskandho'nyo vedanāskandha evaṁ| anyo yāvadvijñānaskandha iyaṁ nānātmakatā||
tatra katamā bahvātmakatā| yo rūpaskandho nekavidho nānāprakāraḥ| bhūtalaukikabhedenānāgatapratyutpannādikena ca| prakārabhedena [|] iyamucyate anekātmakatā| rūpaskandhasyaivamavaśiṣṭānāṁ skandhānāṁ yathāyogaṁ veditavyam| kiṁ ca na tasmātparaṁ upalabhate, vikalpayati| skandhamātramupalabhate| vastumātraṁ no tu skandhavyatirekeṇāhvā(tmā)namupalabhate| nityadhruvamavipariṇāmadharmakaṁ, nāpyātmīyaṁ kiṁcididaṁ nopalabhate| no vikalpayati tasmātpareṇa|
tatra katame dhātavaḥ| katamaddhātukauśalyaṁ| āha| aṣṭādaśa dhātavaḥ| cakṣurdhātū rūpadhātuścakṣurvijñānadhātuḥ| śrotradhātuḥ| śabdadhātuḥ| śrotravijñānadhātuḥ | ghrāṇadhātuḥ| gandhadhātuḥ| ghrāṇavijñānadhātuḥ| jihvadhātūrasadhātuḥ| jihvavijñānadhātuḥ| kāyadhātuḥ, spraṣṭavyadhātuḥ, kāyavijñānadhāturdharmadhāturmano vijñānadhāturimaucyante dhātavaḥ| yatpunaretānaṣṭādaśadharmānsvakasvakāddhātoḥ svakasvakādvījāt| svakasvakādgotrājjāyante nirvartante prādurbhavantīti| jānāti rocayatyupanidhyāti| idamucyate dhātukauśalyaṁ|| yadaṣṭādaśānāṁ dharmāṇāṁ svarusvakāddhātoḥ pravṛttiṁ jānāti| tadevameti hetupratyakauśalyametadyaduta dhātukauśalyaṁ||
tatra katamānyāyatanāni| katamadāyatanakauśalyamāha| dvādaśayatanāni| cakṣurāyatanaṁ, rūpāyatanaṁ| śrotrāyatanaṁ| śabdāyatanaṁ| ghrāṇāyatanaṁ| gandhāyatanaṁ| jihvāyatanaṁ| rasāyatanaṁ| kāyāyatanaṁ| spraṣṭavyāya tanaṁ, mana āyatanaṁ, dharmāyatanaṁ ca| imānyucyante āyatanāni| katamadāyatanakauśalyaṁ| tatra cakṣuradhipatiḥ rūpāṇyālambanaṁ cakṣurvijñānasya saṁprayogasyotpattaye [|] samanantaraniruddhaṁ ca manaḥ samanantarapratyayaḥ| tatra śrotramadhipatiḥ| śabda ālambanaṁ| samana[ntara] niruddhaṁ ca manaḥ samanantarapratyayaḥ| śrotravijñānasya sa saṁprayogasyotpattaye[|] evaṁ yāvanmanaḥ samanantaraṁ tajjo manasikārodhipatipratyayo dharmālambanaṁ (dharma ālambanaṁ) manovijñānasya saṁprayogasyotpattaye iti| tribhiḥ pratyayaiḥ samanantarapratyayena, ālambanapratyayenādhipatipratyayena ca| ṣaṇṇāṁ vijñānakāyānāṁ pravṛttirbhavati| sasaṁprayogānā(ṇā)miti| yadevamādhyātmikabāhyeṣvāyataneṣu pratyayakauśalyamidamucyate āyatanakauśalyam||
tatra katamaḥ pratītyasamutpādaḥ katamaḥ (mat) pratītyasamutpādakauśalyaṁ [|] āha| avidyāpratyayāḥ saṁskārāḥ, saṁskārapratyayamvijñānaṁ, vijñānapratyayaṁ nāmarūpaṁ| vistareṇa yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavatyayamucyate pratītyasamutpādaḥ| yatpurardharmā eva dharmānabhiṣpandayati(nti) dharmā eva dharmān pariṣpandayanti| saṁskārā eva dharmāṇāmāhārakāḥ tena hetusamutpannatvāt pratītyasamutpannatvātvādabhūtvā bhavanti| bhūtvā ca prativigacchanti| tasmādanityā ete saṁskārā ye punaranityāste jātidharmāṇo, jarāṁdharmāṇo, vyādhidharmāṇo, maraṇadharmāṇaḥ, śokaparidevaduḥkhādaurmanasyopāyāsadharmāṇaḥ| te jarā dharmitvādyāvadupāyāsadharmitvāt| duḥkhā, ye vā punarduḥkhā, asvatantrā, durbalāste anātmāna iti| yadebhirākāraiḥ pratītyasamutpanneṣu dharmeṣu anityajñānaṁ, duḥkhajñānaṁ, nairātmyajñānaṁ| idamucyate pratītatyasamutpādakauśalyam||
sthānāsthānakauśalyaṁ punaḥ pratītyasamutpāda eva veditavyaṁ|| tatrāyaṁ viśeṣaḥ [|] sthānāsthānakauśalyenā viṣamahetukatāṁ jānāti| asti kuśalākuśalānāṁ karmaṇāṁ phalavipākaḥ| akuśalānāmaniṣṭa iti|| yadevaṁ jñānamidamucyate sthānāsthānakauśalyaṁ|| taccaitatpañcasthānakauśalyaṁ samāsataḥ svalakṣaṇakauśalyaṁ bhavati| sāmānyalakṣaṇakauśalyaṁ ca| tatra skandhakauśalyena svalakṣaṇakauśalyamākhyātaṁ| avaśiṣṭaiḥ sāmānyalakṣaṇakauśalyamidamucyate kauśalyālambanaṁ||
tatra kleśaviśodhanamālambanaṁ katamat| āha| adhobhūmīnāmaudārikatvaṁ tadyathā kāmadhātau prathamadhyānasya evaṁ yāvannaiva saṁjñānāsaṁjñāyatanasya|
tatra katamā audārikatā| audārikatā dvividhā| svabhāvodārikatā (svabhāvaudārikatā) saṁkhyaudārikatā ca|
tatra svabhāvaudārikatā kāmadhātāvapi pañca skandhāḥ saṁvidyante| prathame tu dhyāne ye kāmāvacarāste sādīnavatarāśca duḥkhavihāra ta[rā] [ś]ca| alpakāvasthāyitarāśca| hīnatarāḥ pratikruṣṭatarāśca [|] iyameṣāṁ svabhāvaudārikatā prathame tu dhyāne [|] tathā tena te śāntatarāḥ praṇītatarā ityucyante|
tatra saṁkhyaudārikatā katamā| kāmāvacaro rūpaskandhaḥ prabhūtataraḥ parijñeyaḥ| prahātavya evaṁ yāvadvijñānaskandha iyamucyate skandhaudārikatā|| evamuparimābhūmiṣu svabhāvo (vau)dārikatā saṁkhyaudārikatā ca| yathāyogaṁ veditavyāḥ (ḥ) |
iyaṁ tūparimāsu bhūmiṣu yāvadākiṁcanyāyatanā[t]tadaudārikata[rā]śca veditavyāḥ sarvā adharimā bhūmayaḥ| duḥkhavihārata[rā]śca alpāyuṣkatarāśca, naivasaṁjñānāsaṁjñāyatanaṁ punaḥ śāntameva upari śreṣṭhatayā bhūmerabhāvāt| yatra samāsata ādīnavārthaḥ| audārikatārthaḥ| yasyāṁ yasyāṁ bhūmau prabhūtataramā(ā)dīnavaṁ(vo) bhavati| sā ādīnavataḥ| audāriketyucyate| yasyāṁ laukikānāṁ bhūmāvalpatara mā(ā)dīnavaṁ(vo) bhavati| sā ādīnavataḥ śāntetyucyate| idaṁ laukikānāṁ laukikena mārgeṇa kleśaviśodhanamālambanaṁ tathāpi tasyādharimāṁ bhūmimādīnavataḥ paśyataḥ| rogataḥ, ayogakṣemataḥ, uparimāṁca bhūmiṁ śāntataḥ [|] ye adhobhūmikāḥ kleśā yāvadākiṁcanyāyatanabhūmikāḥ, kāmadhātumupādāya te prahīyante| na tvatyantataḥ prahīyante| te punareva te pratisandhikā bhavanti|
lokottareṇa vā punarmārgeṇa kleśaviśodhanamālambanaṁ caturvidhaṁ, tadyathā| duḥkhasatyaṁ, samudayasatyaṁ, nirodhasatyaṁ, mārgasatyañca||
tatra duḥkhasatyaṁ katamat| tadyathā jātirduḥkhaṁ jarāpi [duḥkhaṁ]vyādhirmaraṇamapriyasaṁyogaḥ priyavinābhāva icchāvighātaśca| saṁkṣepataḥ pañcopādānaskandhā duḥkhaṁ[|]
tatra samudaya āryasatyaṁ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatra tatrābhinandinī||
tatra niro[dha ā]rya satyaṁ yadasyā eva tṛṣṇāyā aśeṣaprahāṇaṁ|| mārgasatyaṁ āryāṣṭāṁgo mārgaḥ[|]
tatra kṛṣṇapakṣaṁ śuklapakṣaṁ copādāya hetuphalavyavasthānena catuḥsatyavyavasthānaṁ||
tatra duḥkhasatyaṁ phalaṁ| samudayasatyaṁ hetuḥ| nirodhasatyaṁ phalaṁ| mārgasatyaṁ hetuḥ prāptaye, sparśanāyai| tatra duḥkhasatyaṁ vyādhisthānīyaṁ tatprathamataḥ parijñeyaṁ| samudayasatyaṁ vyādhinidānasthānīyaṁ| taccāntaramparivarjayitavyaṁ| nirodhasatyamārogyasthānīyaṁ| tacca sparśayitavyaṁ (spraṣṭavyam), sākṣātkartavyaṁ| mārgasatyaṁ bhaiṣajyasthānīyaṁ| taccāsevitavyaṁ, bhāvayitavyaṁ| bahulīkartavyaṁ| bhūtaṁ caitattathā avitathā (-thama) viparītamaviparyastaṁ duḥkhaṁ duḥkhārthena, yāvanmārgo mārgārthena tasmātsatyamityucyate| svalakṣaṇaṁ ca[na] visamvadati| taddarśanāccāviparītā buddhayaḥ pravarttante| tena satyamityucyate [|]
kasmātpunaretānyāryāṇāmeva satyāni bhavanti| āryā etāni paśyantyeva samānāni, satyatā (to) jānanti paśyanti (|) yathābhūtaṁ, bālāstu na jānanti, na paśyanti| yathābhūtaṁ tasmādāryasatyānītyucyante| bālānāmetaddharmatayā satyaṁ nāvabodheta(budhyate)| āryāṇāṁ tūbhayathā tatra jānāti (jñāyate)|
duḥkhamiti jāyamānasya duḥkhā vedanotpadyeta (|) kāyika caitasikī, na tu ja[|]tireva duḥkhaṁ, duḥkhanidānaṁ sā, evaṁ yāvadicchāvighāto duḥkhamiti|| icchāvighātanidānaṁ duḥkhamutpadyeta| kāyikacaitasikaṁ, na tvicchāvighāta eva(|) duḥkhaṁ, duḥkhanidānaṁ punaḥ sa iti peyālam| saṁkṣepataḥ paṁcopādānaskandhāḥ duḥkhamityebhirjātyādibhiḥ paryāyai[ḥ]| duḥkhaduḥkhataiva paridīpitā| tatra vipaṇāmaduḥkhatā saṁskāraduḥkhatā cāvaśiṣṭā| sā punaḥ pañcaskandhaduḥkhatayā paridīpitā bhavati| tathā hi paṁcopādānaskandhāstrivedanāparigatāste tathoktāyāḥ dukhaduḥkhatāyā bhājanabhūtā[ḥ | ] yā ca noktā vipariṇāmaduḥkhatā| saṁskāraduḥkhatā ca| sāpyeṣveva draṣṭavyā|
kena punaḥ kāraṇena bhagavatā duḥkhaduḥkhataiva parikīrttitā| svaśabdena vipariṇāmaduḥkhatā, saṁskāraduḥkhatā punaḥ paryāyeṇa[|]tathā hi duḥkhaduḥkhatāyā māryāṇāṁ bālānāñca tulyā duḥkhatābuddhiḥ pravarttate| saṁvejikātyarthaṁ duḥkhaduḥkhatā pūrvvamakṛtaprajñānāmevaṁ ca deśyamāne sukhamavatāro bhavati| satyeṣu vineyānāṁ [|]
tatra trividhāyā duḥkhatāyāḥ kathaṁ vyavasthānaṁ bhavati| yattāvadduḥkhaṁ jātirduḥkhaṁ yāvadicchāvighāto duḥkhamityanena sādhiṣṭhānā duḥkhā vedanā ākhyātā|| sā ca duḥkhaduḥkhatā[|] idaṁ duḥkhaduḥkhatāyā vyavasthānaṁ| ye vā punaretadvipakṣā dharmāstathā yauvanaṁ jarāyā, vyādherārogyaṁ, jīvitaṁ maraṇasya, priyasaṁprayogo[']priyasaṁprayogasya| apriyavinābhāvaḥ priyavinābhāvasya, icchāsampattiricchāvighātasya, ye ca duḥkhāyāṁ vedanāyāṁ pravṛttāḥ kleśāḥ sādhiṣṭhānā, ye cārogyādiṣu sukhasthānīyeṣu dharmeṣu tannirjātāyāṁ ca vedanāyāṁ ye pravṛttāḥ kleśā iyamucyate vipariṇāma duḥkhatā||
tatra sukhā vedanā sādhiṣṭhānā anityatayā pa[ri]ṇamantī| atyarthībhāvādhipateyaṁ duḥkhaṁ vidadhāti| kleśāḥ punaḥ sarvvatra pravṛttāḥ paryavasthānaṣa(śa)eva duḥkhā bhavanti| vipariṇāmaśca sa cetasaḥ tasmādvipariṇāmaduḥkhatetyucyate|| yathoktaṁ bhagavatā-avatīrṇṇavipariṇatena cittena mātṛgrāmasya hastigrahaṇaṁ ceti vistaraḥ|| yathā coktaṁ-kāma[c]chandaparyavasthitaḥ| kāma[c]chandaparyavasthānapratyayaṁ tajjaṁ catasikaṁ duḥkhadaurmanasyaṁ pratisaṁvedayate| evaṁ vyāpādastyānamiddhāmauddha(middhauddha)tyakaukṛtyavicikitsāparyavasthitaḥ| tadanenāgamenāptena paramāptena kleśeṣu duḥkhārtopi lambate| vipariṇāmārtho(rtto)pi| tenocyate kleśavipariṇāma[duḥkhate ti[|]idaṁ vipariṇāma] duḥkhatāyā vyavasthānaṁ| saṁskāraduḥkhatā punaḥ| sarvvatragā upādānaskandheṣu saṁkṣepata āryā ca dukhaduḥkhatā, yā ca kleśasaṁgṛhītā vipariṇāmadharmatā, ye (yā) ca sādhiṣṭhānā sukhā vedanā tāṁ sthāpayitvā, ye tadanye skandhāśca duḥkhāḥ(duḥkha)sahagatāstannirjātāstadutpattipratyayā stasya cotpannasya sthitibhājanā iyamucyate saṁskāraduḥkhatā|| ye skandhā anityā udayavyayayuto(tāḥ) sopādānāstrivedanābhiranuṣaktā [ḥ]| dauṣṭhulyopagatā ayogakṣemapatitā avinirmuktāḥ| duḥkhaduḥkhatāyā vipariṇāmaduḥkhatāyā asvavaśavartinaśca[|] iyamucyate saṁskāraduḥkhatayā duḥkhatā[|] idaṁ saṁskāraduḥkhatāyā vyavasthānaṁ|
tabha(tra)tṛṣṇā prārthanābhilāṣobhinandaneti paryāyāḥ [|]sā punaḥ prārthanā tribhirmukhaiḥ pravṛttā(s)tadyathā punarbhavaprārthanā, viṣayaprārthanā ca| tatra yā punarbhavaprārthanā mā paunarbhavikī tṛṣṇā| viṣayaprārthanā punardvividhā[|] prāpteṣu viṣayeṣu saumanasyādhyavasānasahagatā, aprāpteṣu ca viṣayeṣu saṁyogābhilāṣasahagatā[|] tatra yā prāpteṣu viṣayeṣu saumanasyādhyavasānasahagatā nandīrāgasahagatetyucyate| yā punaraprāpteṣu viṣayeṣu saṁyogābhilāṣasahagatā tatra tatrābhinandinītyucyate|
nirodhopidvividhaḥ| kleśanirodhaḥ, upakleśanirodhaśca|
mārgopi dvividhaḥ| śaikṣaścāśaikṣaśca| idamālambanaṁ kleśaviśodhanaṁ lokottareṇa mārgeṇa veditavyaṁ| tenāha caturvvidhamālambanaṁ| vyāpyālambanaṁ, caritaviśodhanaṁ, kauśalyālambanaṁ, kleśaviśodhanaṁ ceti||
tatrāvavādaḥ katamaḥ| caturvidho[a]vavādaḥ| aviparītāvavādaḥ| anupūrvvāvavādaḥ| āgamāvavādaḥ| adhigamāvavādaśca||
tatrāviparītāvavādaḥ katamaḥ| yadaviparītaṁ dharmasattvaṁ ca deśayati| grāhayati| bhūtaṁ yadasya niryāti| samyagduḥkhakṣayāya| duḥkhasyāntakriyāyai[|] ayamucyate'viparītāvavādaḥ|
anupūrvvāvavādaḥ katamaḥ| yatkālena dharmaṁ deśayati| uttānottānāni [sthānāni] tatprathamato grāhayati| vācaya[ti]| tataḥ paścādgaṁbhīrāṇi prathamasya vā satyasyābhisamayāya tatprathamatovavadate| tataḥ paścātsamudayanirodhamārgasatyasya, prathamasya dhyānasya samāpattaye tatprathamatovavadate| tataḥ paścādanyāsāṁ dhyānasamāpattīnāmayamevaṁbhāgīyonupūrvvāvavādo veditavyaḥ|
tatrāgamāvavādo yathā tena gurūṇāmantikādāgamitaṁ bhavati| gurusthānīyānāṁ, yogajñānāṁ, ācāryāṇāmupādhyāyasya vā, tathāgatasya vā, tathāgataśrāvakasya vā[|]tathaivānenānyūnamadhikaṁ kṛtvā parānavavadate| ayamucyate āgamāvavādaḥ|
tatrādhigamāvavādaḥ[|] yathānena tedharmā adhigatā bhavanti| sparśitāḥ(spṛṣṭāḥ) sākṣātkṛtā, ekākinā vyavakṛṣṭavihāriṇā| tañcaiva pareṣāṁ prāptaye| sparśanāyai sākṣātkriyāyai| avavadate[|] ayamucyate adhigamāvavādaḥ|
asti punaḥ sarvvākāraparipūrṇṇovavādaḥ| sa punaḥ katamaḥ[|] yastribhiḥ (yat tribhiḥ) prātihāraryaivavadati| ṛddhiprātihāryeṇa, ādeśanāprātihāryeṇa| anuśāstiprātihāryeṇa| ṛddhiprātihāryeṇa, anekavidhamṛddhiviṣayamupadarśayatyātmani ca bahumānaṁ ja[na]yati| pareṣāṁ yathā tena bahumānajātāḥ| śrotrāvadhānayoge manasikāre ādarajātā bhavanti| tatra[|]deśanā prātihāryeṇa cittacaritaṁ samanveṣya anuśāstiprātihāryeṇa yathendriyaṁ, yathācaritaṁ, yathāvatāraṁdharmadeśanāṁ deśayati| pratipakṣe samanuśāsti| tenāyaṁ prātihāryatrayasaṁgṛhītaḥ paripūrṇṇāvavādo bhavati||
tatra śikṣā katamā| āha| tisraḥ śikṣāḥ[|] adhiśīlaṁ śikṣā, adhicittamadhiprajñaṁ śikṣā||
tatrādhiśīlaṁ śikṣā katamā| yathāpi tacchīlaṁ vā (tacchīlavān) viharatīti vistareṇa pūrvvavat||
tatrādhiśīlaṁ (cittaṁ)śikṣā viviktaṁ kāmairviviktaṁ pāpakairakuśalairdharmaiḥ savitarkaṁ, savicāraṁ, vivekajaṁ, prītisukhaṁ, cittaikāgratā[ñ]ca, prathamaṁ dhyānaṁ yāvaccaturthaṁ dhyānamupasampadya viharati| iyamadhicittaṁ, śikṣā| api khalu sarvve ārūpyāstadanyāśca samādhisamāpattayaḥ| adhicittaṁ śikṣetyucyate| api tu dhyānāni niśritya tatprathamataḥ satyābhisamayomā vakrāntirbhavati| na tu sarvveṇa sarvvaṁ vinā dhyānaiḥ tasmātpradhānāni dhyānāni kṛtvā adhicittaṁ śikṣetyuktāni|
tatrādhiprajñaṁ śikṣā yā caturṣvāryasatyeṣu yathābhūtaṁ jñānaṁ[|]
kena kāraṇena tisra eva śikṣā na tadūrdhvaṁ| āha| samādhipratiṣṭhārthena| jñānasaṁniśrayārthena| kṛtyakaraṇārthena ca[|] tatra samādhipratiṣṭhārthenādhiśīlaṁ| śikṣā| tathā hi śīlaṁ pratiṣṭhāya cittaikāgratāṁ spṛśati (||) cittasamādhiṁ [||] tatra jñānasanniśrayārthena adhicittaṁ śikṣā| tathā hi samāhitacittasyaikāgratā| smṛtyā jñeye vastuni yathābhūtaṁ jñānadarśanaṁ pravarttate| tatra kṛtyakaraṇārthena adhiprajñaṁ śikṣā| tathā hi suviśuddhena jñānadarśanena kleśaprahāṇaṁ sākṣātkaroti| eṣa hi svārtha e[tat] paramaṁ kṛtyaṁ yaduta kleśaprahāṇaṁ [|]tata uttarikaraṇīyaṁ punarnāsti| tena etāstisra eva śikṣāḥ|
kāḥ punarāsāṁ śikṣāṇāmānupūrvvīṣu viśuddhaśīlasya vipratisāraḥ[|] avipratisāriṇaḥ prāmodyaṁ, prītiḥ, praśrabdhiḥ, sukhaṁ, sukhitasya cittasamādhiḥ [|] samāhitacitto yathābhūtaṁ prajānāti| yathābhūtaṁ paśyati| yathābhūtaṁ jānanpaśyannirvidyate| nirviṇṇo virajyate| virakto vimucyate| vimukto[a]nupādāya parinirvvāti| evamimāni śīlāni bhāvitāni agratāyāmupanayanti| yadutānupādāya parinirvvāṇamiyamāsāṁ śikṣāṇāmānupūrvvī|
tatra kena kāraṇenādhiśīlaṁ śikṣā adhiśīlamityucyate| evamadhicittamadhiprajñamadhikārārthenā(dhikārārthena) ca|
tatra kathamadhikārārthenā (nā a) dhicittamadhikṛtya yacchīlaṁ sā adhiśīlaṁ śikṣā| adhiprajñamadhikṛtya yaścittasamādhiḥ| sā adhicittaṁ śikṣā|
kleśaprahāṇamadhikṛtya yajjñānaṁ darśanaṁ| sā adhiprajñaṁ śikṣā|
yā cādhicittaṁ| yā cādhiprajñaṁ śikṣā| etāḥ śikṣāḥ asminneva śāsane asādhāraṇā ito bāhyairevamadhikārthena [|]
asti punaradhicittaṁ śikṣā yā adhiprajñaṁ śikṣāyā āvāhikā, astyadhiprajñaṁ śikṣā yā adhicittaṁ śikṣāyā āvāhikā| tadyathā| āryaśrāvakaḥ| alābhī mauladhyānānāṁ, śaikṣo, dṛṣṭapadaḥ, tataḥ paścādbhāvanāprahātavyānāṁ kleśānāṁ prahāṇāya prayujyamāna[ḥ]smṛtisaṁbodhyaṁgaṁ bhāvayati| iyamadhiprajñaṁ śikṣā(|)adhicittaṁ śikṣāyā āvāhikā| adhicittaṁ punaḥ śikṣā adhiprajñāyā āvāhikā pūrvvamevoktā|| tatra astyadhiśīlaṁ śikṣā| nādhicittaṁ, nādhiprajñaṁ| astyadhiśīlamadhicittaṁ, nādhiprajñaṁ| na tvastyadhiprajñaṁ śikṣā yā vinādhiśīlenādhicittena ca| ato yatrādhiprajñaṁ| śikṣā| tatra tisraḥ śikṣā veditavyā[ḥ]|| idaṁ tāvacchikṣāvyavasthānaṁ| tatra yoginā yogaprayuktena śikṣitavyaṁ|
tatra trayaḥ pudgalāḥ satyānyabhisamāgacchanti| katame trayastadyathā| avītarāgaḥ yadbhūyo vītarāgaḥ, vītarāgaśca|
tatra sarvveṇasarvvamavītarāgaḥ satyānyabhisamāgacchan saha satyābhisamayātsrota (-yena strota) āpanno bhavati|
yadbhūyo vītarāgaḥ punaḥ sakṛdāgāmī bhavati|
vītarāgaḥ saha satyābhisamayād (yenā) nāgāmī bhavati|
trīṇīndriyāṇi| anājñātamājñāsyāmīndriyaṁ| ājñendriya mājñātavata indriyaṁ|
eṣāmindriyāṇāṁ kathaṁ vyavasthānaṁ bhavati| anabhisamitānāṁ satyānāṁ abhisamayāya prayuktasya anājñātamājñāsyāmīndriyavyavasthānaṁ| abhisamitavataḥ śaikṣasyājñendriyavyavasthānaṁ| kṛtakṛtyasyāśaikṣasyārhataḥ| ājñā[tāvīndriya]vyavasthānaṁ|
trīṇi vimokṣamukhāni| tadyathā śūnyatā [a]praṇihitamānimittemeṣāṁ trayāṇāṁ vimokṣamukhānāṁ kathaṁ vyavasthānaṁ bhavati| āha[|]dvayamidaṁ saṁskṛtamasaṁskṛtañca|
tatra saṁskṛtaṁ traidhātukapratisaṁyuktāḥ pañcaskandhāḥ, [a]saṁskṛtaṁ punaḥ nirvvāṇaṁ| idamubhayaṁ yacca saṁskṛtaṁ, yaccā saṁskṛtamityucyate|
yatpunaridamucyate| ātmā vā, sattvo vā, jīvo vā, janturvā, idamasat| tatra saṁskṛte doṣadarśanādādīnavadarśanādapraṇidhānaṁ bhavati| apraṇidhānāccāpraṇihitaṁ vimokṣamukhaṁ vyavasthāpyate| nirvāṇe punaḥ tatra praṇidhānavataḥ praṇidhānaṁ bhavati| śāntadarśanaṁ| praṇītadarśanaṁ| niḥsaraṇadarśanaṁ ca| niḥsaraṇadarśanācca punarānimittaṁ vimokṣamukhaṁ vyavasthāpyate| tatrāsatyasamvidyamāne naiva praṇidhānaṁ bhavati| tadyathaivāsattathaivāsaditi| jānataḥ paśyataḥ śūnyatāvimokṣamukhaṁ vyavasthāpyate| evaṁ trayāṇāṁ vimokśamukhānāṁ vyavasthānaṁ bhavati||
tatra katame śikṣānulomikā dharmāḥ| āha daśa śikṣāvilomā dharmāḥ| teṣāṁ pratipakṣeṇa daśa śikṣānulomikā [dharmā] veditavyāḥ|
tatra katame śikṣāvilomādharmāstadyathā| mātṛgrāmaḥ| śiśurudāravarṇṇo raṁjanīyaḥ| śikṣāprayuktasya kulaputrasyādhimātramantarāyakaraḥ paripanthakaḥ, satkāyaparyāpanneṣu saṁskāreṣu niyantirālasyaṁ, kausīdyaṁ| satkāyadṛṣṭeḥ kabaḍaṁkārāhāramupādāya rasarāgaḥ| lokākhyānakathāsvanekavidhāsu bahunānāprakārāsu citreṣu (trāsu) cha(ccha)ndarāgānunayaḥ, dharmacintā, yogamanasikārāpakṣālaḥ| sa punaḥ katamastadyathā ra[se]ṣu vā, satyeṣu vā, skandheṣu vā[|]karmaphale vā prahāṇaprayuktasya ca kāyadauṣṭhulyaśaithilikasya śamathavipaśyanāpakṣālamanasikāraḥ| styānamiddhena vā cittābhibhavaḥ| cittābhisaṁkṣepaḥ| anvārabdhavīryasya vā kāyikaklamaḥ| caitasika upāyāsaḥ| atilīnavīryasya viśeṣāsaṁprāptiḥ kuśalapakṣaparyādānaṁ| lobhena vā, yaśasāvā, praśaṁsayā vā, anyatamānyatamena vā sukhalavamātratvena, nandīsaumanasyamauddhatyamavyupaśamaḥ| audvignya mutplāvitatvaṁ| satkāyanirodhe nirvvāṇe uttrāsaśṭha(ḥsta)mbhitatvaṁ| amātrayā prayogaḥ| atyabhijalpaḥ| dharmyāmapi kathāṁ kathayatā vigṛhya kathāmārabhyānuyogaḥ| pūrvadṛṣṭaśrutānubhūteṣu viṣayeṣvanekavidheṣu bahunānāprakāreṣu cittavisāraḥ cittā kṣepaḥ| anityeṣu ca saṁskā[reṣu] nidhyāyitatvaṁ, ime dharmāścintāyogamanasikārāpakṣālā veditavyāḥ|
dhyāna [samāpatti] sukhāsvādanatā, ānimittaṁ samāpattukāmasya saṁskāranimittānusāritā| spṛṣṭasya śārīrikābhirvedanābhiḥ, duḥkhāmiryāvatprāṇahāriṇībhirjīvitaniyanti[ḥ]|, jīvitāśā tadāśānugatasya śocanā, klāmyanā, paridevanā iti| ime daśa śikṣāvilomā dharmāḥ [|]
katame daśa śikṣāpadānāṁ vilomānāṁ dharmāṇāṁ pratipakṣeṇa śikṣānulomikā bhavanti| tadyathā-aśubhasaṁjñā, anitye duḥkhasaṁjñā| duḥkhe anātmasaṁjñā| āhāre pratikūlasaṁjñā| sarvāloke anabhiratisaṁjñā| ālokasaṁjñā| virāgasaṁjñā| nirodhasaṁjñā| maraṇasaṁjñā| itīmā daśa saṁjñā[ḥ]| āsevitā bhāvitā bahulīkṛtā daśavidhasya śikṣāparipanthakasya daśānāṁ śikṣāvilomānāṁ dharmāṇāṁ prahāṇāya samvartante|
tatra dharmālokaḥ| arthālokaḥ| śamathāloko, vipaśyanālokaśca| etānālokānadhipatiṁ kṛtvā ālokasaṁjñā| asminnarthe abhipretā| dharmacintāyogamanasikāraḥ| paripanthasya prahāṇāya||
tatrāpare daśa śikṣānulomikā dharmā veditavyāḥ| katame daśa[|]tadyathā pūrvvako hetuḥ| ānulomika upadeśaḥ| yoniśaḥ prayogaḥ| sātatyasatkṛtyakāritā tīvra[c]chandatā, yogabalādhānatā, kāyacittadauṣṭhulyapratipraśrabdha(bdhi) rabhīkṣṇapratyavekṣa[ṇa]tā| aparitamanā, nirabhimānatā ca|
tatra pūrvvako hetuḥ katamaḥ| yaḥ pūrvvamindriya paripākaḥ| indriyasamudāgamaśca| [tatrānulomika upadeśaḥ katamaḥ] ya upadeśo[']viparītaścāna(nu)pūrvvikasya(śca)|
tatra yoniśaḥ prayogaḥ| yathaivā[va]vaditaḥ(voditaḥ)| tathaiva prayujyate| tathā prayujyamānaḥ samyagdṛṣṭimutpādayati||
tatra sātatyasatkṛtyakāritā[|] ṣaḍūpeṇa prayogeṇa abandhyañca kālaṁ karoti| kuśalapakṣeṇa kṣiprameva kuśalapakṣaṁ samudānayati|
tatra tīvra[c]chandatā [|] yathāpi taduttare vimokṣe spṛhāmutpādayati| kadā svidahaṁ tadāyatanamupasampadya vihariṣyāmi| yadāryā āyatanamupasaṁpadya viharantīti|
tatra yogabalādhānatā [|] dvābhyāṁ kāraṇābhyāṁ yogabalādhānaprāpto bhavati| prakṛtyaiva ca tīkṣṇendriyatayā, dīrghakālābhyāsaparicayena ca| tatra kāyacittadauṣṭhu[lyaṁ, prītiḥ] praśrabdhiryathāpi tacchrāntakāyasya klāntakāyasyotpadyate| kāyadauṣṭhulyaṁ, cittadauṣṭhulyaṁ| tadīryāpathāntarakalpanayā pratiprasrambhayati| ativitarkitenātivicāritenotpadyate| kāyacittadauṣṭhulyaṁ tadā [cātma] cetaḥ śamathānuyogena pratipraśrambhayati| cittābhisaṁkṣepeṇa cittalayena styānamiddhaparyavasthānaṁ| cotpadyate| kāyacittadauṣṭhulyaṁ tadadhiprajñaṁ dharmavipaśyanayā, prasadanīyena ca manaskāreṇa praśrambhayati| prakṛtyaiva vā prahīṇakleśasya kleśapakṣaṁ kāyacittadauṣṭhulyaṁ avigataṁ bhavati| sadānuṣaktaṁ tatsamyaṅmārgabhāvanayā pratipraśrambhayati|
tatrābhīkṣṇapratyavekṣā| abhīkṣṇaṁ śīlānyārabhya kukṛtaṁ pratyavekṣate| sukṛtañca| akṛtaṁ ca pratyavekṣate, kṛtaṁ ca| kukṛtāccākṛtād vyāvarttate| sukṛtācca kṛtānna pratyudāvarttate| tathā kleśānāṁ prahīṇāprahīṇānāṁ mīmānsā (māṁsā) manaskāramadhipatiṁ kṛtvā abhīkṣṇaṁ pratyavekṣate| tatra prahīṇatāṁ jñātvā punaḥ punastameva mārgaṁ bhāvayati|
tatrāparitamanāya (nayā) tatkālāntareṇa jñātavyaṁ| draṣṭavyaṁ, prāptavyaṁ| tadajānato [a]paśyato, nādhigacchataḥ| paritamanā utpadyate, caitasikaḥ klamaḥ| caitasikovighātaḥ| tāmutpannānnādhivāsayati| prajahāti|
nirabhimānatā| adhigame prāptau| sparśanāyāṁ nirabhimāno bhavati| aviparītagrāhī, prāpte prāpta saṁjñī, adhigate adhigatasaṁjñī[|]itīme daśa dharmāḥ śikṣākāmasya yoginaḥ|| ādimadhyaparyavasānamupādāya śikṣāmanulomayati(nti), na vilomayanti| tenocyante śikṣānulomikā iti|
tatra katamo yograbhaṁśaḥ| āha| catvāro yogabhraṁśāḥ| katame catvāraḥ| asti yogabhraṁśa ātyantikaḥ| asti tāvatkālikaḥ| asti pārihāṇikaḥ| asti mithyāpratipattikṛtaḥ|
tatrātyantiko yogabhraṁśaḥ| ayogasthānāṁ pudgalānāṁ veditavyaḥ| tasyāparinirvvāṇadharmakatvādatyantaparibhraṣṭā eva yogādbhavanti|
tatra tāvatkālikaḥ| tadyathā gotrasthānāṁ parinirvvāṇa dharmakāṇāṁ pratyayavikalānāṁ, te hi dūramapi, paramapi gatvā avaśyameva pratyayānāsādayiṣyanti| yogaṁ ca saṁmukhīkṛtya bhāvayitvā parinirvvāsyanti| tenaiva teṣāṁ tāvatkālika eva bhraṁśo bhavati|
tatra prāptiparihāṇiko yogabhraṁśaḥ| yathāpīhaikatye prāptādadhigatā[j]jñānadarśanasparśavihārātparihīyante|
tatra mithyāpratipattikṛto yogabhraṁśaḥ| yathāpīhaikatyeḥ| ayoniśaḥ prayujyamāno nārādhako bhavati (|)yogasya, nārādhayati(|) dhyāyyaṁ dharmaṁ kuśalaṁ [|] yathāpīhaikatyaḥ bahukleśo bhavati| prabhūtarajaskajātīyaḥ| mahāvijñānaśca bhavati| mahābuddhiḥ| mahatāyā(mahatyā) buddhayā samanvāgataḥ| sa śrutamudgṛhṇāti| śrutaṁ paryavāpnoti| alpamvā, prabhūtaṁ vā, araṇye vā punarviharati āgatāgatānāñca gṛhipravrajitānāṁ, rujakānāṁ, rujakajātīyānāṁ dharmadeśanayā cittamārādhayati| kuhanānucaritayā ca ceṣṭayā kāyavākyapratisaṁyuktayā, tasya tena hetubhāvena, tena pratyayenotpadyate| lābhasatkāraślokaḥ, sa jñāto bhavati| mahāsukho lābhī bhavati| cīvarapiṇḍapātaśayanāsana [glānapratya]yabhaiṣajyapariṣkārāṇāṁ, satkṛtaśca bhavati, gurukṛto, rājñāṁ rājāmātrāṇāṁ, yāvatsārthavāhānāṁ, arhatsampata(da)ḥ| tasyāntā varttante śrāvakāḥ, gṛhiṇaḥ, pravrajitāḥ| api adhvādenteṣu gredhaṁ nigamayamvā varttate (apyadhvānteṣu grāmo nigamo vā vartate) vā [ḥḥḥ]yatasyaivaṁ bhavati| santi ye śrāvakā, gṛhipravrajitā, ye mayi saṁbhāvanājātā yeṣāṁ mahatsaṁsa(ma)taḥ te cedyā(nmā) mupasaṁkramya yoge manasikāre śamathavipaśyanāyā [ṁ] praśnaṁ pṛccheyuḥ| teṣāṁ cāhaṁ pṛṣṭo vyākuryāṁ na jānāmītyevaṁ sati yā saṁbhāvanā sā ca hīyenna (hīyeta, na) ca syāmarhatsammataḥ, yannvahaṁ svayameva cintayitvā, tulayitvopaparīkṣya yogaṁ vyavasthāpayeyaṁ| sa etamevārthamadhipatiṁ kṛtvā lābhasatkārābhigṛddha ekākī rahogataḥ svayameva cintayitvā, tulayitvā, tulayitvopaparīkṣya yogaṁvyavasthāpayati| sa cāsya yogo na sūtre bhavati| na vinaye saṁdṛśyate| dharmatāṁ ca vilomayati| mayete(ya ete) bhikṣavaḥ| sūtradharā, vinayadharā, mātṛkādharāsteṣāṁ tadyogasthānaṁ vinigūhati| na prakāśayati| yepyasya śrāvakā bhavanti| gṛhiṇaḥ, pravrajitāśca, tānapi yogapratiyuktaye ājñāpayati| tatkasya hetormā, maiva te sūtradharā, vinayadharā, mātṛkādharā, etadyogasthānaṁ śrutvā sūtrevatārayeyuḥ| tacca nāvatāraye (tare) dvinaye, saṁdarśayeyuḥ| tacca na saṁdṛśyate| dharmatayā upaparīkṣyeta| tacca dharmatāṁ virodhayet| te ca tato nidānam pratītā bhaveyurapratītavacanaiśca sāṁ codayeyuḥ| adhikaraṇāni cotpādayeyuḥ| evamahaṁ punarapi na satkṛtaḥ (|) syānna gurukṛto, rājñāṁ rājāmātrāṇāṁ yāvaddhanināṁ śreṣṭhināṁ sārthavāhānāṁ, na ca punarlābhī syāṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmiti| sa tāmeva lābhasatkārakāmatāmadhipatiṁ kṛtvā adharme dharmasaṁjñī, vinidhāya saṁjñāṁ rūpi[ṇī]madharmaṁ dharmmato dīpayati| saṁprakāśayati| tatra yesya dṛṣṭyanumatamāpadyante| tepyadharme| dharmasaṁjñino bhavanti| mandatvānmohatvātte adharme dharmasaṁjñino yathānuśiṣṭā api, pratipadyamānā mithyāpratipannā eva te veditavyāḥ| ayamevaṁ rūpo mithyāpratipattikṛto yogabhraṁśassaddharmapratirūpako hyasaddharmaḥ saddharmasyāntardhānāya[|] itīme catvāro yogabhraṁśā dhyāyinā bhikṣuṇā yogācāreṇa parijñeyā varjayitavyāḥ||
tatra yogaḥ katamaḥ| āha[|] caturvvidho yogaḥ| tadyathā śraddhā, chando, vīryaṁ, upāyaśca||
tatra śraddhā dvividhādhiṣṭhānā-abhisaṁpratyayākārā prasādākārā ca|| dharmayuktivicāraṇādhiṣṭhānā pudgalānubhāvādhimuktyadhiṣṭhānā ca||
chandopi caturvidhaḥ| tadyathā prāptaye[|] yathāpīhaikatyaḥ uttare vimokṣaspṛhāmutpādayati| vistareṇa pūrvvavat| paripṛcchāyai| yathāpīhaikatyaḥ spṛhāmutpādayati vistareṇa pūrvvavatparipṛcchāyai| ārāmaṁ gamanāya, vijñānāṁ sabrahmacāriṇāṁ yogajñānāmantikamaśrutasya śravaṇāya, śrutasya ca paryavadānāya[|] saṁbhārasamudāgamācchandaḥ| yathāpīhaikatyaḥ śīlasamvarapāriśuddhaye, indriyaṁ saṁvarapāriśuddhaye, bhojane mātrajñatāyāṁ, jāgarikānuyoge, saṁprajānadvihāritāyāmuttarottarāṁ spṛhāmutpādayati| anuyogācchandaḥ| yā(yaḥ) sātatyaprayogatāyāṁ satkṛtyaprayo[gatā]yāṁ ca mārgabhāvanāyāṁ spṛhāmutpādayatyabhilāṣaṁ kartukāmatāmityayaṁ caturvidhaśchandaḥ| (ityayaṁ caturvidhaśchandaḥ) yaduta prāptaye| paripṛcchanāyai| saṁbhārasamudāgamāya| anuyogāya ca|
tatra vīryamapi caturvidha[ṁ] tadyathā śra[vaṇā]ya, cintanāyai, bhāvanāyai| āvaraṇapariśuddhaye ca|
tatra śravaṇāya vīryaṁ| yadaśrutaṁ śṛṇvataḥ| paryavadāpayataḥ| cetaso [a]bhyutsāhaḥ| avinyastaprayogatā, evaṁ yathāśrutānāṁ dharmāṇāmekākino rahogatasyārthaṁ| cintayatastulayata upaparīkṣamāṇasya| evaṁ pratisaṁlayanapraviṣṭasya kālena kālaṁ śamathavipaśyanāṁ bhāvayata evamahorātrānuyuktasya caṁkramaniṣadyābhyā [ṁ] nivaraṇebhyaścittaṁ viśodhayataḥ| yaścetasobhyutsāhaḥ| avinyastayāgatā(prayogatā) [|] evaṁ yathāśrutānāṁ dharmāṇāmekākino rahogatasyārthaṁ cintayata ālayadīrghatā tatra|
upāyopi caturvidhastadyathā śīlasamvaramindriyasaṁvaramadhipatiṁ kṛtvā sūpasthitasmṛtitā| tathā copasthitasmṛterapramādaścetasa ārakṣā| kuśalānāṁ dharmāṇāṁ niṣevaṇā| tathā vā[']pramattasyādhyātmaṁ cetaḥśamathayogaḥ| adhiprajñañca dharmavipaśyanā[|] sa cāyaṁ yogaścaturvidhaḥ| ṣoḍaśākāro bhavati| tatra śraddhayā prāptavyamarthamadhipatiṁ saṁprāpnoti| prāptimabhisaṁpratyayātkartukāmatāmutpādayati| kuśaleṣu dharmeṣu[|] sa evaṁ kartukāmaḥ| ahorātrānuyukto viharati| utsāhī| dṛḍhaparākramaḥ| tacca vīryamupādāya parigṛhītamaprāptasya prāptaye, anadhigatasyādhigamāya| asākṣātkṛtasya sākṣātkriyāyai| samvarttate| tasmādime catvāro dharmā yoga ityucyate|
tatra manasikāraḥ katamaḥ| catvāro manaskārāḥ katame catvāraḥ| (saṁsthāpayataśca dharmāḥ (dharmān) pravicinvataḥ| yāvanmanaskāraṁ na prāpnoti| tāvadasya balavāhano manaskāro bhavati| balādavaṣṭabhya taccittamekāgratāyāmavasthāpayati| tenocyate| balavāhana iti| sachidravāhano manaskāraḥ katamaḥ) tadyathā- balavāhanaḥ sa(c]chidravāhanaḥ, anābhogavāhanaśca|
tatra balavāhano manaskāraḥ katamaḥ| tadyathā ādikarmikasyādhyātmameva cittaṁ sthāpayataḥ| saṁsthāpayataśca| dharmān pravicinvataḥ| yāvanmanaskāraṁ na prāpnoti| tāvadasya balavāhano manaskāro bhavati| balādavaṣṭabhya taccittamekāgratāyāmavasthāpayati| tenocyate balavāhana iti|
sa[c]chidravāhano manaskāraḥ katamaḥ| yo labdhamanaskārasya ca laukikena mārgeṇa gacchato lokottareṇa vā (yo)lakṣaṇa pratisaṁvedī manaskāraḥ| tathā hi samādhistatra cintayā vyavathī(sthī)yate| naikāntena bhāvanākāreṇa pravarttate|
tatra ni[ś]chidravāhano manaskāraḥ| lakṣaṇapratisaṁvedino manaskārādūrdhvaṁ yāvat| prayoganiṣṭhānmanasikārāttathānābhogavāhano manaskāraḥ| yaḥ prayoganiṣṭhāphalo manaskāraḥ||
apare catvāro manaskārāḥ tadyathā ānulomikaḥ, prātipakṣikaḥ, prasadanīyaḥ, pratyavekṣaṇīyaśca [|]
tatrānulo[miko]manaskāraḥ| yenālambanaṁ vidūṣayati| samyakprayogaṁ cārabhate| no tu kleśaṁ prajahāti||
tatra prātipakṣiko yena kleśaṁ prajahāti|
tatra prasadanīya yena līnaṁ cittaṁ pragrāhakairnimittairabhipramoca(da)yati| saṁ[praharṣa]yati| pragṛhṇāti| tatra pratyavekṣaṇīyo manaskāraḥ| tadyathā mimānsā(māṁsā)manaskāraḥ| yamadhipatiṁ kṛtvā prahīṇā prahīṇatāṁ kleśānāṁ pratyavekṣate|
tatrālambanaṁ manasi kurvvatā kati nimittāni manasi karttavyāni bhavanti| āha| catvāri| tadyathā| ālambananimittaṁ| parivartta(rja)nīyaṁ nimittaṁ [|] niṣevaṇīyaṁ ca nimittaṁ| tatrālambananimittaṁ yat| jñeyavastusabhāgaṁ pratibimbaṁ| pratibhāsaṁ (saḥ)||
tatra nidānanimittaṁ tadyathā samādhisaṁbhāropacayaḥ| anulomika upadeśaḥ| bhāvanāsahagataḥ| tīvra[c]chandaḥ, saṁvejanīyeṣu dharmeṣu saṁvegaḥ| vikṣepāvikṣepaparijñā| avadhānaṁ parataśca| saṁghahā manusya(ṣya) kṛto vā, ko (a)manuṣya kṛto vā, śabda kṛto vā, vyāpādakṛto vā| tathā vipaśyanāpūrvvaṁgamaḥ| adhyātmaṁ cittābhisaṁkṣepaḥ| uttaptatarāyā vipaśyanāyāḥ uttaratra nidānanimittaṁ, tathā śamathapūrvvaṁgamā vipaśyanā, uttaptatarasya śamathasyottaratra nidānanimittaṁ|
tatra parivarjanīyanimittaṁ caturvvidhaṁ| tadyathā| layanimittaṁ, auddhatyanimittaṁ, saṁganimittaṁ, vikṣepanimittaṁ ca| tatra layanimittaṁ yenālambananimittena nidānanimittena cittaṁ līnatvāya paraiti| tatrauddhatyaṁ yenālambananimittena nidānanimittena cittamutpadyate| tatra saṁganimittaṁ yenālambananimittena| nidānanimittena cittamālambane rajyate|| saṁrajyate| saṁkliśyate| tatra vikṣepanimittaṁ| yenālambananimittena nidānanimittena cittambahirdhā vikṣipyate| tāni punarnimittāni yathā samāhitāyāṁ bhūmau ebhirmanaskārairālambanamadhimucyate|
katyadhimokṣā bhavanti| āha [|] navādhimokṣā stadyathā| prabhāsvaraścāprabhāsvaraśca| jaḍḥ, paṭuḥ, parītto, mahadgataḥ| apramāṇaḥ| pariśuddhaḥ| apariśuddhaśceti||
tatra prabhāsvarodhimokṣo ya ālokanimitte sūdgṛhīte ālokasahagataḥ |]
tatrā[']prabhāsvarodhimokṣaḥ| tadyathā ālokanimitte sūdgṛhīte andhakārasahagataḥ|
tatra jaḍo[']dhimokṣaḥ| yo mṛdvindriyasantānapatitaḥ|
tatra paṭuradhimokṣo yastīkṣṇendriyasantānapatitaḥ|
tatra parīttodhimokṣaḥ| yaḥ parīttaśraddhācha(ccha)ndasamādhiḥ parīttālambanaśca| iti manaskāraparīttatayā cālambanaparīttatayā ca parīttodhimokṣaḥ||
tatra mahadgatodhimokṣaḥ| tatra yo mahadgataḥ śraddhācchandasahagato mahadgatamvā ālambanamadhimucyate| yodhimokṣa iti| manaskāramahadgata[ta]yā cālambanamahadgatatayā mahadgatodhimokṣaḥ|
tatrāpramāṇodhimokṣaḥ| apramāṇa [ḥ] śraddhācha(ccha)ndasahagataḥ| anantamvā aparyanta [mālamba]namadhimucyate| yodhimokṣa iti| manaskārāpramāṇatayā cālambanapramāṇatayā cāpramāṇādhimokṣaḥ|
tatra pariśuddho'dhimokṣaḥ yaḥ prabhāvitaḥ, pariniṣpannaḥ paryavasānagataḥ|
apariśuddho vā punaryo na subhāvito, na pariniṣpanno na paryavasānagataḥ|
tatrakati yogasya yogakaraṇīyāni| āha| catvāri| katamāni catvāri| tadyathā| āśrayanirodhaḥ| āśrayaparivarttaḥ| ālambanaparijñānaṁ| ālambanābhiratiśca|
tatratrāśrayanirodhaḥ prayogamanasikārabhāvanānuyuktasya yo dauṣṭhulyasahagata āśrayaḥ| sonupūrvveṇa nirudhyate| prasrabdhisahagataścāśrayaḥ parivarttate| ayamāśrayanirodhoyamāśraya parivartaḥ| yogakaraṇīyaṁ|
tatrālambanaparijñānamālambanābhiratiśca| astyālambanaparijñānamālambanābhiratiḥ| āśrayanirodhaparivarttapūrvvaṁgamaṁ| yadā cālambanaparijñānamālambanābhiratimadhipatiṁ kṛtvā āśrayo nirudhyate| parivarttate ca| astyālambanaparijñānamālambanābhiratiḥ| āśrayaviśuddhipūrvvaṁgamaḥ| āśrayaviśuddhimadhipatiṁ kṛtvā suviśuddhamālambanajñānaṁ| kāryapariniṣpattikāle pravartate| abhiratiśca[|] tenocyate catvāri yogasya karaṇīyānīti||
tatra kati yogācārāḥ| āha trayastadyathā| ādikarmikaḥ, kṛtaparicayaḥ| atikrāntamanaskāraśca||
tatrādikarmiko yogācāraḥ| manaskārādikarmikaḥ| kleśaviśuddhyādikarmikaśca||
tatra manaskārādikarmikaḥ| tatra prathamakarmika ekāgratāyāṁ yāvanmanaskāraṁ na prāpnoti| cittaikāgratāṁ na spṛśati|
tatra kleśaviśuddhyādikarmikaḥ| adhigatepi manaskāre kleśasya cittaṁ vimocayitukāmasya yallakṣaṇapratisaṁvedino manaskārasyārambhaḥ pratigrahaścābhyāsaḥ| ayaṁ kleśaviśuddhyādikarmikaḥ|
tatra kṛtaparicayaḥ katamaḥ| lakṣaṇapratisaṁvedinaṁ manaskāraṁ sthāpayitvā tadanyeṣu ṣaṭsu manaskāreṣu prayoganiṣṭhāpanneṣu kṛtaparicayo bhavati|
tatrātikrāntamanaskārāḥ (raḥ) prayoganiṣṭhāphalamanaskāre veditavyaḥ| atikrānto'sau bhavati| pramo(yo)gabhāvanāmanaskāraṁ| sthito bhavati| bhāvanāphale[|]tasmādatikrāntamanaskāra ityucyate|
api ca kuśalaṁ dharma[c]chandamupādāya| prayujyamāno yāvannirvedhabhāgīyāni kuśalamūlāni notpādayati| tāvadādikarmiko bhavati| yadā punarnirvvedhabhāgīyānyutpādayati| tadyathā ūṣmagatāni| mūrdhānaḥ (mūrdhnaḥ), satyānulomāḥ| kṣāntayo(ntīḥ)laukikānagradharmān| tadā kṛtaparicayo bhavati| yadā punaḥ samyaktvaṁ nyāmamavatarati| satyānyabhisamāgacchati| aparapratyayo bhavatyananyaneyaḥ| śāstuḥ śāsane tadātikrāntamanaskāro bhavati| parapratyayaṁ manaskāramatikramyāparapratyaye sthitaḥ| tasmādatikrāntamanaskāra ityucyate|
tatra yogabhāvanā katamā| āha| dvividhā| saṁjñābhāvanā bodhipakṣyā bhāvanā ca|
tatra saṁjñābhāvanā katamā| tadyathā laukikamārgaprayuktaḥ| sarvvāsvadharimāsu bhūmiṣvādīnavasaṁjñā[ṁ]bhāvayati| [prahā]ṇāya vā punaḥ prayuktaḥ| prahāṇadhātau, virāgadhātau nirodhadhātau, śāntadarśī prahāṇasaṁjñāṁ, virāgasaṁjñāṁ, nirodhasaṁjñāñca bhāvayati| śamathāya vā punaḥ prayuktaḥ| ūrdhvamadhaḥ saṁjñāṁ śamathapakṣyāṁ bhāvayati| vipaśyanāyāṁ prayuktaḥ| paścātpunaḥ saṁjñāṁ vipaśyanāpakṣyāṁ bhāvayati| vipaśyanāyāṁ prayuktaḥ| paścātpura imameva kāyaṁ yathāsthitaṁ yathāpraṇihitaṁ ūrdhvaṁ pādatalādadhaḥ keśamastakātpūrṇṇaṁ nānāvidhasyāśuceḥ pratyavekṣate| santyasminkāye keśā romāṇīti pūrvvavat| tatra paścātpunaḥ| saṁjñī tathā tadekatyena pratyavekṣaṇānimittameva| sādhu ca, suṣṭhu ca, sūdgṛhītaṁ bhavati| sumanasīkṛtaṁ, sūtkṛṣṭaṁ| supratividdhaṁ| tadyathā sthito niṣaṇṇaṁ pratyavekṣate| niṣaṇṇo vā nipannaṁ| purato vā gacchantaṁ, pṛṣṭhato gacchanpratyavekṣate| sā khalveṣā traiyadhvikānāṁ saṁskārāṇāṁ pratītyasamutpannānāṁ vipaśyanākārā pratyavekṣāparidīpitā| tatra yattāvadāha-sthito niṣaṇṇaṁ pratyavekṣate| anena vartamānena manaskāreṇa anāgatajñeyaṁ pratyavekṣate| vartamānāpi manaskārāvasthā utpannā sthitetyucyate| anāgatā punaḥ jñeyāvasthā| anutpannatvādutpādābhimukhatvācca niṣaṇṇetyucyate| yatpunarāha| niṣaṇṇo vā nipannaṁ pratyavekṣata ityanena pratyutpannena manaskāreṇātītasya jñeyasya pratyavekṣaṇā paridīpitā| pratyutpannā hi manaskārāvasthā| nirodhābhimukhā niṣaṇṇetyucyate| atītā punaḥ niruddhatvājjñeyāvasthā nipannetyucyate| yatpunarāha| purato vā gacchantaṁ pratyavekṣata ityanena pratyutpannena manaskāreṇa| anantaraniruddhasya manaskārasya pratyavekṣā paridīpitā| tatra ya utpannotpanno manasikāro[a]nantaraniruddhaḥ sa purato yāyī[|] tatra anantarotpannaḥ| anantarotpanno manaskāraḥ| navanavo[']nantaraniruddhasyānantaraniruddhasya grāhakaḥ| sa pṛṣṭhato yāyī| tatra śamathaṁ ca vipaśyanāṁ ca bhāvayanstadubhayapakṣyāmālokasaṁjñāṁ bhāvayati| iyaṁ saṁjñābhāvanā|
tatra bodhipakṣyabhāvanā katamā| yaḥ ṣaṭ(sapta)triṁśatāṁ bodhipakṣyāṇāṁ dharmāṇāmabhyāsaḥ| paricayaḥ| āsevanā bahulīkāra iyamucyate bodhipakṣyabhāvanā| tadyathā caturṇṇāṁ smṛtyupasthānānāṁ, caturṇṇāṁ samyakprahāṇānāṁ, caturṇṇā ṛddhipādānāṁ| pañcānāmindriyāṇāṁ, paṁcānāṁ balānāṁ, saptānāṁ bodhyaṁgānāmāmāryāṣṭāṅgasya mārgasya[|]
kāyasmṛtyupasthānasya vedanācittadharmasmṛtyupasthānasya| anutpannānāṁ dharmāṇāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāya[c]chandaṁ janayati| vyāyacchate, vīryamārabhate| cittaṁ pragṛhṇāti| pradadhāti| samyakprahāṇasya(ṇṇāya)| utpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāṁ prahāṇāya| anutpannānāṁ kuśalānāṁ dharmāṇāmutpādāya| utpannānāṁ kuśalānāṁ dharmāṇāṁ sthitaye| asaṁmoṣāya bhāvanāparipūraye (ya yo) bhāvavṛddhivipulatāyai chandaṁ vyāyacchate| vīryamārabhate| cittaṁ pragṛhṇāti, pradadhātīti samyakprahāṇasya chandasamādhiprahāṇasaṁskārasamanvāgatasya (|) ṛddhipādasya, śraddhāvīryacittamīmānsā(māṁsā) samādhiprahāṇasaṁskārasamanvāgatasya ṛddhipādasya, vīryacittamīmānsā(māṁsā)samādhiprahāṇasaṁskārasamanvāgatasya ṛddhipādasya, śraddhāvīryasmṛtisamādhiprajñendriyaśca śraddhāsmṛtisamādhiprajñābalānāṁ smṛtisaṁbodhyaṁgasya [|] samyagdṛṣṭeḥ| samyaksaṁkalpasya, samyagvākkarmāntājīvānāṁ, samyagvyāyāmasya, samyaksmṛteḥ samyaksamādheśca||
tatra katamaḥ kāyaḥ| katamā kāye kāyānupaśyanā[|] katamā (|) smṛtiḥ [|] katamā[ni] (|) smṛterupasthānāni [|] āha| kāyaḥ pañcatriṁśadvidhaḥ| tadyathā ādhyātmiko, bāhyaśca| indriyasaṁgṛhītaḥ| anindriyasaṁgṛhītaśca| sattvasaṁkhyātā (to) [']sattvasaṁkhyātā (ta)śca| dauṣṭhulyasahagataḥ, praśrabdhisahagataśca| bhūtakāyaḥ, bhautikakāyaśca| nāmakāyo, rūpakāyaśca| nārakastairyagyonikaḥ| paitṛviṣayikaḥ| mānuṣyo, divyaśca| savijñānakaḥ| avijñānakaṁ (ko)vā| antaḥkāyo, bahiḥkāyaśca[|] vipariṇato[a]vipariṇataśca|| strīkāyaḥ, puruṣakāyaḥ, ṣaṇḍa(ḍha)kakāyaśca| mitrakāyaḥ, amitrakāyaḥ| udāsīnakāyaśca| hīnakāyo, madhyakāyaḥ, praṇītakāyaśca, dahnakāyaḥ, yūna(yuva)kāyo, vṛddhakāyaśca| ayaṁ tāvatkāyaśca prabhedaḥ|
tatrānupaśyanā trividhā| yā kāyamadhipatiṁ kṛtvā-śrutamayī vā prajñābhāvanāmayī vā [|] yayā prajñayā sarvaṁkāyaṁ sarvvākāraṁ samyagevopaparīkṣate| saṁtīrayatyanupraviśati| anuvupyate|
tatra smṛtipadasya kāyamadhipatiṁ kṛtvā (||) ye dharmā udgṛhītāsteṣāmeva ca dharmāṇāṁ yorthaḥ (|) cintito, ye ca bhāvanayā sākṣātkṛtā[ḥ]| tatra vyaṁjane, cārthe ca, sākṣākriyāyāṁ ca yaścetasaḥ asaṁmoṣaḥ sūdgṛhītā vā me te ete dharmā na veti|| sūpalakṣitā vā tatra tatra prajñayā na veti| susaṁsparśitā [ḥ] (susaṁspṛṣṭāḥ) tatra tatra vimuktyā na veti rupasthitā bhavatīdaṁ smṛterupasthānaṁ| api ca smṛtyā rakṣāyai smṛterupasthānaṁ viṣayāsaṁkleśāyālambanopanibaddhāya (nibandhanāya) ca| tatra smṛtyā rakṣā yathoktaṁ pūrvvamevārakṣitasmṛtirbhavati| nipakasmṛtiriti| tatra viṣayāsaṁkleśāya| yathoktaṁ smṛtyā rakṣitamānasaḥ| samāvasthācārako, na nimittagrāhī| nānuvyaṁjanagrāhī| yāvadvistareṇa rakṣati| mana indriyaṁ mana indriyeṇa samvaramāpadyate| tatrālambanopanibandhāya| yathoktaṁ caturvidhe ālambane smṛtimupanibadhnataḥ| tadyathā vyāpyālambane, caritaviśodhane, kauśalyālambane, kleśaviśodhane vā ebhistribhirākārairyā sūpasthitasmṛtitā idamucyate smṛterupasthānaṁ||
tatra vedanā katamā [|] tadyathā sukhā, duḥkhā, aduḥkhāsukhāca vedanā| tatra sukhāpi kāyikī| duḥkhāpyaduḥkhāsukhāpi [|] yathā kāyikī| evaṁ caitasikī| sukhāpi sāmiṣā, duḥkhāpyaduḥkhāsukhāpi| evaṁ nirāmiṣāpi, evaṁ gardha(vā) śrite (tā), naiṣkramyāśritā vedanā, sukhāpi duḥkhāpyaduḥkhāpyaduḥkhāsukhāpi| saiṣā ekaviṁśatividhā vedanā bhavati| navavidhā vā||
tatra cittaṁ katamat| tadyathā-sarāgaṁ cittaṁ, sadveṣaṁ, vigatadveṣaṁ, samohaṁ, vigatamohaṁ, saṁkṣiptaṁ, vikṣiptaṁ, līnaṁ, pragṛhītaṁ| uddhatamanuddhataṁ, vyupaśāntamavyupaśāntaṁ| samāhitamasamāhitaṁ, subhāvitamasubhāvitaṁ| suvimuktaṁ cittamasuvimuktaṁ cittaṁ| tadetadabhisamasya viṁśatividhaṁ cittaṁ bhavati|
tatra dharmāḥ katame [|] rāgo, rāgavinayaśca| dveṣo, dveṣavinayaśca| moho mohavinayaśca| saṁkṣepo, vikṣepaḥ| layaḥ, pragraha, auddhatyamanauddhatyaṁ| vyupaśamaḥ| avyupaśamassusamāhi[ta]tā, na susamāhitatā| subhāvitamārgatā, na subhāvitamārgatā| subhāvitamuktatā, na subhāvitamuktatā ca| itīme kṛṣṇaśukla[pakṣa]vyavasthitā viṁśatidharmā veditavyāḥ| saṁkleśavyavadānapakṣye (kṣyāḥ)|
tatra sukhāvedanā yatsukhavedanīyaṁ sparśaṁ pratītyotpadyate [|] sātaṁ, veditaṁ, vedanāgataṁ| sā punaryā pañcavijñānasaṁprayuktā| sā kāyikī| yā manovijñānasaṁprayuktā sā caitasikī| yathā sukhavedanīyamevaṁ duḥkhavedanīyamaduḥkhāsukhavedanīyaṁ sparśaṁ pratītyotpadyate asātaṁ, naivasātaṁ nāsātaṁ veditaṁ [vigatarāgaṁ]| vedanāgatamidamucyate duḥkhā aduḥkhāsukhā vedanā| sā punaryā pañcavijñānakāyasaṁprayuktā| sā kāyikī| yā manovijñānasaṁprayuktā| sā caitasikī| yā nirvvāṇānukūlā[sā]nairvvedhikī| atyantaniṣṭhatāyai atyantavimalatāyai| atyantabrahmacaryaparyavasānāyai (ya?)| samvarttate| sā nirāmiṣā|| yā punardhātupatitā, bhavapatitā sā sāmiṣā [|] yā puna(nā)rūpārūpya pratisaṁyuktā, vairāgyānukūlā vā, sā naiṣkramyāśritā| yā punaḥ kāyapratisaṁyuktā, na ca vairāgyānukūlā, sā gardhāśritā||
tatra sarāgaṁ cittaṁ| yadraṁjanīye vastuni rāgaparyavasthitaṁ [|]
vigatarāṁgaṁ yadrāgaparyavasthānāpagataṁ [|]
sadveṣe(ṣaṁ) ya[d]dveṣaṇīye vastuni dveṣaparyavasthitaṁ|
vigatadveṣaṁ yaddveṣaparyavasthānāpagataṁ|
tatra sammo(mo)haṁ| yanmohanīye vastuni [ḥḥḥḥḥḥḥ]
tānyetāni ṣaṭcittāni cārasahagatāni veditavyāni| tatra trīṇi saṁkleśapakṣyāṇi| trīṇi saṁkleśaprātipakṣikāṇi|
tatra saṁkṣiptacittaṁ yacchamathākāreṇādhyātmamātmanopanibaddhaṁ|
vikṣiptaṁ| yadbahirdhā pañcasu kāmaguṇeṣvanuvisṛtaṁ|
tatra līnaṁ cittaṁ| yatstyānamiddhasahagataṁ, pragrahītaṁ yat prasadanīyenālambanena saṁpratiṣṭhitaṁ[|]
uddhataṁ cittaṁ yadati saṁpragrahādauddhatyaparyavasthitamanubaddhacittaṁ yatpragrahakāle cābhisaṁkṣepakāle copekṣā prāptaṁ [|]
tatra praśāntaṁcittaṁ yannivaraṇebhyo vimuktamavyupaśāntaṁ punaryadavimuktaṁ|
tatra samāhitaṁ cittaṁ yannivaraṇavimokṣānmauladhyānapraviṣṭaṁ, na susamāhitaṁ yadapraviṣṭaṁ [|]
tatra subhāvitaṁ cittaṁ yadasyaiva samādherdīrghakālaparicayānnikāmalābhī bhavatyakṛcchralābhī| āśusamāpattā|
tatra na subhāvitaṁ cittametadpiryayeṇa veditavyam|
tatra suvimuktaṁ cittaṁ yatsarvataścātyantataśca vimuktaṁ [|]
na suvimuktaṁ| cittaṁ yanna sarvvato nā (nā) pyatyantato vimuktamitīmāni caturdaśa cittāni (|) vihāragatāni veditavyāni|
tatra nivaraṇabhūviśuddhā (ddhi)bhūmimārabhya vihāragatānyaṣṭau cittāni veditavyāni| vikṣiptaṁ saṁkṣiptaṁ yāvad vyupaśāntamavyupaśāntamiti| kleśaviśuddhiṁ punarārabhya vihāragatāni ṣaṭ cittāni yāvatsuvimuktaṁ cittaṁ na suvimuktamiti [|]
yatpunaḥ satyadhyātmaṁ nivaraṇe asti me nivaraṇamiti jānāti| asati nivaraṇe nāsti me nivaraṇamiti jānāti| yathā cānutpannasya vivaraṇasyotpādo bhavati| tadapi yathā yotpannasya vigamo bhavati| tadapi prajānāti| yatra sati cakṣuḥsaṁyojane yāvatpunaḥ (nmana) saṁyojane asti me yāvatpunaḥ (manaḥ) saṁyojanamiti| asati yāvatpunaḥ (nmanaḥ) saṁyojane nāsti me manaḥ saṁyojanamiti prajānāti| yathā cānutpannasya yāvanmanaḥ saṁyojanasyotpādo bhavati| tadapi prajānāti| yathā cotpannasya nirodho bhavati| tadapi prajānāti| satyadhyātmaṁ smṛtisaṁbodhyaṁge asti me [smṛti] saṁbodhyaṁgamiti prajānāti| asati nāsti me prajānāti| yathā cānutpannasya smṛtisaṁbodhyaṁgasyotpādo bhavati| tadapi prajānāti| yathā cotpannasya sthitirbhavati| asaṁmoṣo bhāvanā (|) paripūrirbhūyo bhāvavṛddhirvipulatā tadapi prajānāti| satyadhyātmaṁ smṛtisaṁbodhyaṁgamevaṁ dharmavinayavīryapraśrabdhisamādhyupekṣāsaṁbodhyaṁgaṁ veditavyamiti yadevaṁ svabhāvādīnavapratipakṣākāraiḥ saṁkliṣṭadharmmaparijñānamidaṁ śarīraṁ dharmmasmṛtyupasthānasya, yathā kāye kāyānupaśyanā smṛtyupasthānapakṣame (kṣae) vaṁ vedanā [yāṁ]yaccitte (yāvaccite) dharmeṣu yathāyogaṁ veditavyam|
tatra kathamadhyātmaṁ kāye kāyānudarśī viharati| kathaṁ bahirdhā kathamadhyātmabahirdhā[|] yadā adhyātmaṁ pratyātmaṁ satva(ttva)saṁkhyāte kāye kāyānupaśyī (darśī) viharati| evamadhyātmaṁ kāye kāyānudarśī viharati| kathaṁ bahirdhā kathamadhyātmabahirdhā[|] yadā adhyātmaṁ pratyātmaṁ, yadā bahirdhā asattvasaṁkhyātaṁ rūpamālambanīkarotyevaṁ bahirdhākāye kāyānudarśī viharati| yadā bahirdhā (rdho)paraktaṁ sattvasaṁkhyātaṁ rūpamālambanīkarotyevamadhyātmabahirdhā kāye kāyānudarśī viharati|
tatrādhyātmaṁ rūpamupādāya| sūkṣmaṁ sattvasaṁkhyātaṁ| yā utpannā vedanā, cittaṁ, dharmāstānālambanīkurvan[|] adhyātmaṁ vedanā [yāṁ], citte, dharmeṣu dharmānudarśī viharati| bāhyamasattvasaṁkhyātaṁ rūpamupādāya| yā utpannā vedanā, cittaṁ, dharmāstānālambanīkurvan| bahirdhā vedanāyāṁ, citte, dharmeṣu dharmānudarśī viharati| bahirdhā bāhyaṁ rūpasattvamupādāya| yā utpannā vedanā, cittaṁ, dharmāstānālambanīkurvvannadhyātmabahirdhā vedanāyāṁ, citte dharmeṣu dharmānudarśī viharati||
aparaḥ paryāyaḥ| indriya saṁgṛhītaṁ rūpamālambanīkurvvan, adhyātmaṁ kāye kāyānupaśyī (darśī) viharati| anindriyasaṁgṛhītaṁ| rūpagatamanupādattamālambanīkurvvan bahirdhā kāye kāyānudarśī viharati| anindriyasaṁgṛhītameva| rūpamadhyātmamupagatamupādattaṁ rūpamālambanīkurvvannadhyātmabahirdhā kāye kāyānupaśyī (darśī) viharati| [anindriyasaṁgṛhītaṁ rūpagatamanupādattamālambanīkurvvan bahirdhā kāye kāyānudarśī viharati| anindriyasaṁgṛhītameva rūpamadhyātmamupagatamupādattaṁ rūpamālambanīkurvvannadhyātmabahirdhā kāye kāyānudarśī viharati] [|] evaṁ pūrvvaṁ [ṁ] trividhaṁ rūpamupādāya| yadu (yo) tpannā vedanā, cittaṁ, dharmāstānyathāyogamālambanīkurvvan tathādarśī viharatīti veditavyaṁ|
aparaḥ paryāyaḥ| yatsamāhitabhūmikaṁ praśrabdhisahagataṁ rūpamālambanīkarotyevamadhyātmaṁ kāye kāyānudarśī viharati| yatsūkṣmamevādhyātmaṁ samāhitabhūmikaṁ dauṣṭhulyasahagataṁ rūpamālambanīkaroti| evaṁ bahirdhā kāye kāyānupaśyī (darśī) viharatiparadauṣṭhulyasahagataṁ praśrabdhisahagataṁ ca rūpamālambanīkurvvan adhyātmabahirdhā kāye| kāyānudarśī viharati| evaṁ tadupādāyotpannā vedanā, cittaṁ, dharmā yathāyogaṁ veditavyāḥ|
aparaḥ paryāyaḥ| adhyātmaṁ bhūtarūpamālambanīkurvvannadhyātmaṁ kāye kāyānudarśī viharati| bāhyaṁ bhūtarūpamālambanī kurvvan bahirdhā kāye kāyānudarśī viharati| tacca bhūtarūpamupādāya| yadutpannamindriyaviṣayasaṁgṛhītamupādāya| rūpaṁ cālambanīkurvvannadhyātmabahirdhā kāye kāyānudarśī viharati| evaṁ tadupādāya yā utpannā vedanā cittaṁ dharmāstepi yathāyogaṁ veditavyāḥ| aparaḥ paryāyaḥ| yadā savijñānakaṁ kāyamadhyātmamālambananīkaroti| evamadhyātmaṁ kāye kāyānudarśī viharati| avijñānakaṁ rūpaṁ sattvasaṁkhyātaṁ| vinīlakādiṣvavasthāsvālambanī kurvvanbahirdhā kāye kāyānudarśī viharati| a(sa)vijñānakasya ca rūpasyātīte kāle savijñānatāṁ [|] avijñāna [ka]sya ca rūpasyānāgate kāle avijñānatāṁ, tulyadharmatāṁ, samadharmmatāṁ ālambanīkurvvannadhyātmabahirdhā kāye kāyānudarśī viharatyevaṁ tadupādāya, yā utpannā vedanā, cittaṁ, dharmāstepi yathāyogaṁ veditavyāḥ| aparaḥ paryāyaḥ [|] ātmanaḥ anta[ḥ] kāyaṁ keśaromanakhādibhiḥ ākārairālambanīkurvvannadhyātmabahirdhā kāye kāyānudarśī viharati|| pareṣāmantaḥ kāyaṁ keśaromanakhādibhirākārairālambanīkurvvanbahirdhā kāye kāyānudarśī viharatyadhyātmaṁ cittaṁ ca bahiḥkāyavipariṇataṁ vinīlakādibhirākāraiḥ| bahirdhā ca bahiḥkāyaṁ vipariṇatamavipariṇataṁ ca| vinīlakādibhirākāraistulyadharmmatayā ālambanīkurvvan bahirdhā kāye kāyānudarśī viharati| tadupādāya yā utpannā vedanā, cittaṁ, dharmāstepi yathāyogaṁ veditavyāḥ| ityevaṁbhāgīyā kāye vedanācittadharmaprabhedenabahavaḥ paryāyā veditavyāḥ| ime tu katipayāḥ (ye)paryāyāḥ| saṁprakāśitāḥ [|]
tatra caturṇṇāmviparyāsānāṁ pratipakṣeṇa bhagavatā catvāri smṛtyupasthānāni vyavasthāpitāni| tatrāśucau śucīti viparyāse pratipakṣeṇa kāyasmṛtyupasthānaṁ vyavasthāpitaṁ| tathā hi bhagavatā kāyasmṛtyupasthānabhāvanāyāṁ| aśubhāpratisaṁyuktāścatasraḥ śivapathikā deśitāḥ| yā asya bahulaṁ kurvvan manasikurvvataḥ| aśucau śucīti viparyāsaḥ prahīyate| tatra sukhe sukhamiti| viparyāsapratipakṣeṇa vedanāsmṛtyupasthānaṁ vyavasthāpitaṁ| vedanānudarśī viharan| yatkiṁcidveditamidamatra duḥkhasyeti yathābhūtaṁ prajānātyevamasya yo duḥkhasukhe sukhamiti| viparyāsaḥ| sa prahāyate (prahīyate)| anitye nityamiti viparyāsaḥ| pratipakṣeṇa smṛtyupasthānaṁ vyavasthāpitaṁ| tasya sarāgādicittaprabhedena teṣāṁ teṣāṁ rātriṁdivasānāmatyayātkṣaṇalavamuhūrttānā (ṇā) manekavidhānāṁ bahunānāprakāratāṁ cittasyopalabhya yaḥ anitye nityamiti viparyāsaḥ [sa] prahīyate| yatrā [nā]tmanyātmeti viparyāsapratipakṣeṇa dharmasmṛtyupasthānaṁ vyavasthāpitaṁ| tasya yeṣāṁ ātmadṛṣṭyādikā [nāṁ]saṁkleśānāṁ sadbhāvādyeṣāṁ nānātmadṛṣṭyādikānāṁ kuśalānāṁ dharmāṇāmasadbhāvātskandheṣvātma darśanaṁ bhavati| nānyasya, svalakṣaṇataḥ| sāmānyalakṣaṇataśca dharmādharmānudarśino yathābhūtaṁ paśyataḥ| yonātmanyātmeti viparyāsaḥ| sa prahīyate|
aparaḥ paryāyaḥ| prāyeṇa hi loka evaṁ pravṛttaḥ| skandheṣu skandhamātraṁ, dharmmamātraṁ, yathābhūtamaprajānan yathā kāye āśritaḥ| yadāśritaśca sukhaduḥkha ja dharmādharmābhyāṁ saṁkliśyate vyavadā(dī)yate ca| tatrātmana āśrayavastusaṁmohāpanayanārthaṁ| kāyasmṛtyupasthānaṁ vyavasthāpitaṁ | tasyaivātmanaḥ anubhavanavastusaṁmohāpanayanārthaṁ vedanāsmṛtyupasthānaṁ vyavasthāpitaṁ| yatraiva ca te citte, manasi, vijñāne, ātmagrāheṇa saṁmūḍhā, ātmavastusammohāpanayanārthaṁ dharmasmṛtyupasthānaṁ vyavasthāpitam|
aparaḥ paryāyaḥ| yatra ca karma karoti| yadarthaṁ ca karoti| yaśca karma karoti| (yadarthaṁ ca karoti| yaśca [karma] karoti|) (ṁ) yena ca karoti| tatsarvvamekatyamabhisaṁkṣipya catvāri smṛtyupasthānāni vyavasthāpitāni| tatra kāye karoti| vedanārthaṁ| cittena kuśalākuśalairdharmaiḥ|
aparaḥ paryāyaḥ| yatra ca saṁkliśyate| viśudhyate| yataśca yaśca yena kliśyate| viśudhyate yataśca yaśca yena saṁkliśyate viśudhyate ca| tadekatyamabhisaṁkṣipya catvāri smṛtyupasthānāni vyavasthāpitāni| tatra kāye saṁkliśyate, viśudhyate ca| vedanābhyaścittaṁ dharmaiḥ saṁkliśyate| viśudhyate ca|
tatra smṛtyupasthānamiti [ko]rtha āha| yatra ca smṛtimupasthāpayati| yena ca smṛtimupasthāpayati| taducyate smṛtyupasthānaṁ| yatra smṛtimupasthāpayati| tadālambanasmṛtyupasthānaṁ yena smṛtimupasthāpayati| tatra yā prajñā smṛtiśca samādhisaṁgrāhikā tatsvabhāvasmṛtyupasthānaṁ| tadanye tatsaṁprayuktāścittacaitasikā dharmāḥ| saṁsargasmṛtyupasthānaṁ| api [ca] kāyavedanādhipateyo mārgaḥ samutpannaḥ kuśalaḥ sāsravaḥ| anāsravaśca [|] tatsmṛtyupasthānaṁ| sa punaḥ śrutamayaścintāmayo bhāvanāmayaśca| tatra śrutacintāmayaḥ| sāsrava eva [|] bhāvanāmayaḥ syātsāsravaḥ syādanāsravaḥ||
sa evaṁ caturṣu smṛtyupasthāneṣu kṛtaparicaya audāriko(kau)dārikaṁ viparyāsamapīnaya kuśalākuśaladharmābhijñaḥ| tadanantaramanutpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāya| utpannānāṁ prahāṇāya| anutpannānāṁ kuśalānāṁ dharmāṇāmutpādāya| utpannānāṁ sthitaya iti vistareṇa pūrvvavadyāvaccittaṁ pragṛhṇāti| pradadhāti||
tatra katame pāpakā akuśalā dharmā[ḥ] [|] yatkāmāvacaraṁ kliṣṭaṁ kāyakarma, vākkarma, manaskarma, kāyavāṅmanoduścaritasaṁgṛhītaṁ| yena tatsamutthāpakāḥ kleśāste punarye asamavahitā, asaṁmukhībhūtāste utpannā, ye samavahitāḥ saṁmukhībhūtāste utpannāḥ [|] tatra kuśalā dharmā ye tatprātipakṣikā dharmāduścaritaprātipakṣikā, nivaraṇaprātipakṣikāḥ, saṁyojanaprātipakṣikā vā tepyanutpannāstathaiva veditavyāḥ| utpannāśca pāpakā akuśalā dharmāstatra yadā anutpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāya spṛhāmutpādayati| praṇidhatte, sarveṇa sarvvaṁ sarvvathā notpādayiṣyāmītyevaṁ chandaṁ janayati|utpannānvā punaḥ samavahitānsarvveṇasarvvaṁ nādhivāsayiṣyāmi prahāsyāmi| prativinodayiṣyāmi ya[da]nutpanneṣu pāpakeṣvakuśaleṣu pūrvva mevotpāda(|)spṛhāmutpādayati| praṇidhatte [|] nādhivāsaya(yi)tukāmo bhavati| ayamutpannānāṁ prahāṇāya[c]chandaḥ [|]
te punaḥ pāpakā akuśalā dharmā atītavastvālambanā vā, anāgatavastvālambanā vā, vartamānaviṣayālambanā vā utpadyante, bhavanti| yenoktaviṣayālambanā [ḥ], pratyakṣaviṣayālambanāśca ye atītānāgatāvasthālambanāste, ye coktaviṣayālambanā, ye vartamānaviṣayālambanāste pratyakṣaviṣayālambanā [ḥ|]
tatra parokṣālambanānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāya| utpannānāṁ ca prahāṇāya| vyāyacchate [|] pratyakṣaviṣayālambananānāṁ punaḥ| anutpannānāmanutpādāyotpannānāṁ ca prahāṇāya vīryamārabhate| tathā hi teṣāṁ dṛḍhatareṇa vīryāraṁbheṇānutpattiḥ| prahāṇaṁ vā bhavati| api ca mṛdumadhyānāṁ samavasthānāmanutpannānāmanutpādāya| utpannānāṁ prahāṇāya vyāyacchate| adhimātrāṇāṁ samavasthānāṁ anutpannānāmanutpādāya| utpannānāṁ ca prahāṇāya vīryamārabhate| sa cedatīte ālambane carati| tathā carati| yathāsya tenālambanena kleśo notpadyate| sa cetpunaḥ smṛtisaṁpramoṣādutpadyate nādhivāsayati| prajahāti| vyantīkaroti| yathā atīte ālambane evamanāgate[a]pi veditavyam| evamayamanutpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāyotpannānāṁ ca prahāṇāya vyāyacchata ityucyate| sa cedayamvarttamāne ālambane carati, tathā tathā carati| yathā tenālambanena kleśo notpadyate| sa cetpunaḥ smṛtisaṁpramoṣādutpadyate| utpannaṁ nādhivāsayati| prajahāti| vinodayati| vyantīkaroti| evamanutpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāya| utpannānāñca prahāṇāya vīryamārabhata ityucyate|
santi pāpakā akuśalā dharmā ye saṁkalpavaśe (bale)notpadyante| na viṣayabalena| santi ye saṁkalpabalena ca | viṣayabalena ca| tatra saṁkalpabalenotpadyante| tadyathā viharataḥ| atītānāgatālambanā ye utpadyante| tatra saṁkleśavaśe (le)na ca viṣayabalena cotpadyate(nte)| tadyathā carato vartamānenālambanenotpadyante| avaśyaṁ tatrāyoniśaḥ saṁkalpo bhavati| tatra ye saṁkalpabalenotpadyante teṣāmanutpannānāmanutpādāya| utpannānāṁ ca prahāṇāya| vyāyacchate| tatra ye viṣayaba[lena] saṁkalpaba[lena] cotpadyante| teṣāmanutpannānāmanutpādāya| utpannānāñca prahāṇāya vyāyaccha(te) tatra ye viṣayabalena saṁkalpabalena cotpadyante| teṣāmanutpannānāmamanutpādāya utpannānāñca prahāṇāya vīryamārabhate| tatrānutpannānāṁ kuśalānāṁ dharmāṇāmanu(mu)tpādāya chandaṁ janayatīti| ye kuśalādharmā apratilabdhā [a]saṁmukhībhūtasya (tāḥ) teṣāṁ pratilambhāya saṁmukhībhāvāya ca smṛti mutpādayati [|] cittaṁ praṇidhatte[|] tīvrā pratilabdhukāmatā| saṁmukhīkartukāmatā cāsya pratyupasthitā bhavati| ayamanutpannānāṁ kuśalānāṁ dharmāṇāmutpattaye|
kṛ(ya)ttu utpannānāṁ ca kuśalānāṁ dharmāṇāṁ sthitaye, asaṁmoṣāya, bhāvanāparipūraye chandaṁ janayatīti| utpannāḥ kuśalā dharmā ye pratilabdhāssaṁmukhībhūtāśca, tatra pratilaṁbhāvigamaṁ pratilabdhāṁ pārihāṇimadhikṛtyāha| sthitaya iti saṁmukhībhāvādadhandhāyitatvamadhikṛtyāhāsaṁmoṣāyeti| teṣāmeva ca kuśalānāṁ dharmāṇāmpratilabdhānāṁ sammukhībhūtānāmāsevanānvayātpariniṣpattiṁ niṣṭhāgamanamadhikṛtyāha| bhāvanāparipūraye iti| tatra ca spṛhāmutpādayati| cittaṁ praṇidhatte| tīvrā cāsya sthitikāmatā asammoṣakāmatā| bhāvanāparipūrikāmatā pratyupasthitā bhavati| ayamucyate| utpannānāṁ kuśalānāṁ dharmāṇāṁ sthitaye asaṁmoṣāya bhāvanāparipūraye[c]chandaḥ| tatra vyāyacchata iti| pratilabdhānāṁ saṁmukhībhāvāya vīryamārabhate| apratilabdhānāṁ pratilambhāya[|]
tatra vyāyacchate| utpannānāṁ sthitaye, asaṁmoṣāya, vīryamārabhate| bhāvanāparipūraye, api ca mṛdumadhyānāṁ kuśalānāṁ dharmāṇāmanutpannānāmutpādāya, utpannānāṁ ca sthitaye| asaṁmoṣāya vyāyacchate| adhimātrāṇāṁ kuśalānāṁ dharmāṇāmanutpannānāmutpādāya, utpannānāṁ ca yāvad bhāvanāparipūraye vīryamārabhate|
tatra cittaṁ pragṛhṇāti| yadā taccittaṁ śamathabhāvanāyāmekāgratāyāṁ prayuktaṁ bhavati| anutpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāya| evaṁ vistareṇa yāvadutpannānāṁ kuśalānāṁ dharmāṇāmanutpannānāmutpādāya| utpannānāñca yāvad bhāvanāparipūraye vīryamārabhate| tatra cittaṁ pragṛhṇāti| yadā taccittaṁ śamathabhāvanāyāmekāgratāyāṁ prayuktaṁ bhavati| anutpannānāṁ pāpakānāṁ akuśalānāṁ dharmāṇāmanutpādāya| evaṁ vistareṇa yāvadutpannānāṁ kuśalānāṁ dharmāṇāṁ sthitaye| asaṁmoṣāya bhāvanāparipūraye| tacca tathā adhyātmamabhisaṁkṣiptaṁ līnatvāya paraiti| līnatvābhiśaṁki caivaṁ paśyati| tadā anyatamānyatamena pragrāhakena (ṇa) nimittena prasadanīyena pratigṛhṇāti| saṁharṣayatyevaṁ cittaṁ pragṛhṇāti|
kathaṁ pradadhāti| punaruddhatamauddhatyābhiśaṁki vā pragrahakāle paśyati| tadā punarapyadhyātmamabhisaṁkṣipati| śamathāya praṇidadhāti| tānyetāni bhavanti| catvāri samyakprahāṇāni| kṛṣṇapakṣyāṇāṁ dharmāṇāmanutpannānāmanutpādāya| utpannānāṁ ca prahāṇāya [c]chando vyāyāmo vīryārambhaḥ| cittapragrahaḥ| pradadhanamime dve samyakprahāṇe śuklapakṣyāṇāṁ dharmāṇāmanutpannānāmutpādāya [|]
vistareṇa dve samyakprahāṇe veditavye| tadyathā kṛṣṇapakṣyāṇāṁ tatraikaṁ samvaraṇaprahāṇaṁ yadutpannānāmpāpakānāmakuśalānāṁ dharmāṇāṁ prahāṇāya [c]chandaṁ janayatīti vistareṇa| dvitīyaṁ prahāṇaprahāṇaṁ yadanutpannānāmanutpādāya [c]chandaṁ janayatīti vistareṇa,utpannaṁ hi saṁvarayitavyaṁ| pāpakaṁ ca vastu| anutpannaṁ ca yattadasamudācārataḥ prahīṇamevaṁ tadasaṁmukhībhāvataḥ prahātavyamiti kṛtvā| prahīṇasya prahāṇaṁ prahāṇaprahāṇa[ṁ]|
tatra bhāvanāprahāṇamekaṁ yadāha| anutpannānāṁ kuśalānāṁ dharmāṇāmutpādāyeti vistareṇa yāvaccittaṁ pragṛhṇāti, pradadhātīti| tathā hi kuśalā dharmā āsevyamānā, bhāvyamānā, apratilabdhāśca pratilabhyante| pratilabdhāśca sammukhīkriyante|
tatrānurakṣaṇāprahāṇamekaṁ| yadāha| utpannānāṁ kuśalānāṁ dharmāṇāṁ sthitaye| vistareṇa yāvaccittaṁ pragṛhṇāti| pradadhāti| tathā hi pratilabdheṣu saṁmukhīkṛteṣu ca| kuśaleṣu dharmeṣu yāvatpramādavarjanā apramādaniṣevaṇā ca| sā kuśalānāṁ dharmāṇāṁ sthitaye, asammoṣāya, bhāvanāparipūraye| evamanutpannāḥ kuśalā dharmā anurakṣitā bhavantyayaṁ tāvatsamyakprahāṇānāṁ vistaravibhāgaḥ|
samāsata(sārtha)ḥ punaḥ katamaḥ| āha| kṛṣṇaśuklapākṣikasya tyāgātpunarvastunaḥ| prāptaye pūrvameva spṛhāyuktena bhavitavyaṁ| paryavasthānaprahāṇāya ca| astyāśayasampatprayogasampacca| paridīpitā bhavati| tatrāsyā (styā)śayasampat| chandajananatayā, prayogasampatpunaḥ vyāyāmavīryārambhacittapragrahāpramādadhanaiḥ| etāvacca yoginā karaṇīyaṁ| yatprahātavyasya vustanaḥ prahāṇāya, prāptavyasya vastunaḥ prāptaye pūrvvameva spṛhājātena bhavitavyaṁ, paryavasthānaprahāṇāya, vīryamārabdhavyamanuśayaprahāṇāya ca, kālena kālaṁ śamathapragrahopekṣānimittāni bhāvayitavyāni| paryavasthānaprahāṇānuśayaprahāṇāya ca ye prātipakṣikā dharmāḥ kuśalāste samudānayitavyāḥ| taccaitatsarvvaṁ caturbhiḥ samyakprahāṇaiḥ paridīpitaṁ bhavatyayaṁ samāsārthaḥ||
tatra catvāraḥ samādhayaḥ, tadyathā chandasamādhiḥ| vīryasamādhiḥ, cittasamādhiḥ, mīmāṁsāsamādhiśca|
tatra chanda(samādhi) madhipatiṁ kṛtvā yaḥ pratilabhyate samādhirayaṁ chandasamādhiḥ| vīryaṁ, cittaṁ, mīmāṁsāmadhipati kṛtvā pratilabhyate (pratilabhyate) samādhirayaṁ [...........]mīmānsā (māṁsā) samādhiḥ| yadā tāvadayaṁ chandameva kevalaṁ janayati| chandajātaśca tānpāpakānakuśalāndharmān svabhāvato, nidānata, ādīnavataḥ, pratipakṣataśca| samyagevopanidadhyāti| ekāgrāṁ smṛtiṁ pravarttayati| evaṁ kuśalā [n]dharmāssva (dharmānsva)bhāvato nidānataśca| akuśalato niḥsaraṇataḥ samyagevopanidadhyā (dhā)ti| ekāgrāṁ smṛtimavasthāpayati| tadbahulākārāmekāgratāṁ spṛśati| samavasthānasamudācāradūrīkaraṇayogena| na tvasyāpyanuśayamutpādayati| pāpakānāmakuśalānāṁ dharmāṇāmayamapyucyate| chandādhipateyaḥ| sa(sā) atītā (te) vā, anāgatapratyutpanne vā punarālambane pāpakākuśalādharmāsthānīye (ladharmasthānīye) mṛdumadhyādhimātrakleśasamavasthānīye, anutpannasya vā anutpādāya, utpannasya vā prahāṇāya, vyāyacchamāno vīryamāramamāṇaḥ| tatrālambane vicaratyantasya vālambanasya svabhāvato nidānataḥ pratipakṣataśca| samyagupanidhyāyataḥ| ekāgrāṁ smṛtimupasthāpayato yattadbahulavihāriṇaścittaikāgratā utpadyate| samavasthānadūrīkaraṇayogena tvasyāpyanuśayamudghātayati| pāpakānāmakuśalānāṁ dharmāṇāmayaṁ vīryādhipateyaḥ| samādhi[ḥ|]līnamvā punaścittaṁ pragṛhṇataḥ| pragṛhītaṁ cittaṁ samādadhataḥ| kālena ca kālamadhyupekṣitaḥ| yatpāpakānāmakuśalānāndharmāṇāṁ pāpakākuśalā(la) dharmasthānīyānvayāt kuśala[ta]ḥ| kuśalāndharmān kuśalākuśalasthānīyāṁśca dharmān svabhāvato, nidānata, ādīnavataḥ, anuśaṁsataḥ, pratipakṣato, niḥsaraṇataḥ, samyagupani (da)dhyāyataḥ| ekāgratāṁ smṛtimupasthāpayataḥ| tadbahulavihāriṇo yā utpadyante cittasyaikāgratāḥ vistareṇa yāvadayaṁ| cittādhipateyaḥ samādhiḥ|
tatra ye pāpakākuśalā (la)dharmasthānīyā dharmā bhavanti| ayoniśo manasikurvvataḥ| ta eva kuśaladharmmasthānīyā bhavanti| yoniśo manasikurvvataḥ| tasyaivaṁ samavasthāneṣu dūrīkṛteṣu| samavasthānapratipakṣe ca| samādhipramukheṣu dharmeṣvanutpanneṣu te pāpakā akuśalā dharmā dharma mudā haranti| tasyaivaṁ bhavati| kiṁ sataḥ samvidyamānānpāpakānakuśalāndharmān na pratisaṁvedayāmyāhosvidasataḥ| asaṁvidyamānānyanva(nnva)haṁ parimīmānse (māṁsaye) yaṁ| sa mīmānsā(māṁsā)manaskāramadhipatiṁ kṛtvā prahīṇāprahīṇatāṁ mīmānsa(māṁsa)te samyagevopanidhyāpayati| tadbahulavihārī ca spṛśati] cittasyaikāgratāṁ yena ca nirabhimāno bhavati| paryavasthānamātrakācya(cca)cittaṁ vimuktaṁ, na tu sarvveṇa sarvvaṁmanuśayebhyaḥ| tatpratipakṣāśca me samādhipramukhāḥ kuśalā dharmā[ś]ca pratilabdhā, bhāvitā, na tvanuśayaprātipākṣikā iti yathābhūtaṁ prajānāti| ayamasyocyate mīmānsā (māṁsā)samādhiḥ|
sa taṁ caturvvidhaṁ samādhimadhipatiṁ kṛtvā paryavasthāneṣu dūrīkṛteṣu| sarvveṇa sarvamanuśayasamudghātāya pāpakānāmakuśalānāṁ dharmāṇāṁ, tatprātipākṣikāṇāñca kuśalānāṁ (|) dharmāṇāṁ samudāgamāya [c]chandaṁ janayati| vyāyacchata iti vistareṇa caturbhiḥ samyakprahāṇaiḥ prayujyate| tathā prayujyamānasya tathabhūtasyāṣṭau prahāṇasaṁskārā bhavanti| ye[a]syānuśayasamudghātāya ca pravarttante| samādhiparipūraye ca tadyathā-chandaḥ kadācitsamādhiṁ paripūrayiṣyāmi| anuśayāṁśca prahāsyāmi| pāpakānāmakuśalānāṁ dharmāṇāṁ vyāyāmo yāvatpratipakṣabhāvanāyāmavinyastaprayogayā, śraddhāyāma vinyastayogasya viharataḥ| uttare[a]dhigame śradddhānatā| abhisaṁpratyayaḥ|
tatra praśrabdhiḥ| yacchraddhāpramādapūrvvaṁgamaṁ prāmodyaṁ, prītiḥ, prītamanasaścānupūrvvā pāpakākuśalā dharmapakṣasya dauṣṭhulyasya pratipraśrabdhiḥ|
tatra smṛtiryā navākārā navākārāyāścittasthiteḥ śamathapakṣyāyāḥ saṁgrāhikā|
chaṁdasaṁprajanye| yā vipaśyanāpakṣyā prajñā| tatra cetanāyāścittābhisaṁskāraḥ| prahīṇāprahīṇato mīmānsa(māṁsa) mānasya yaścittābhisaṁskāraḥ śamathavipaśyanānukūlaḥ kāyakarma vākkarma samutthāpayati|
tatropekṣayā atītānāgatapratyutpanneṣu pāpakākuśalādharmāsthānīyeṣu carataḥ cittābhisaṁkleśaścittaṁgamatā| ābhyāṁ dvābhyāṁ kāraṇābhyāṁ prahīṇatāmanuśayānāṁ paricchinatti jānāti| yaduta viṣayaviparokṣayā cetanayā viṣayaviparokṣayā cā(co)pekṣayā| ime [a]ṣṭau prahāṇasaṁskārā bhavanti| te caiteṣṭau (sa caiṣo'ṣṭa) prahāṇasaṁskārayogo bhavatyanuśayasamudghātāya| tatra chanda(cchanda)śca, eta(ṣa) eva yo vyāyāmaḥ idaṁ vīryaṁ, yāśraddhā sā śuddhā, yā ca praśrabdhiryā ca smṛtiryacca saṁprajanyaṁ| yā ca cetanā, yā copekṣā| aya (idaṁ ?) mupādāya| tadidaṁ sarvamabhisamasya ye ca pūrvakāśchandasamādhayaḥ| ye ca ime prahāṇasaṁskārāḥ prahīṇeṣvanuśayeṣu, parikṣipte samādhau, chandasamādhiprahāṇasaṁskārasamanvāgata ṛddhipāda ityucyante(te)| vīryacittamīmānsā (māṁsā) samādhiprahāṇasaṁskārasamanvāgata ṛddhipāda ityucyate|
kena kāraṇena ṛddhipāda ityucte| āha| tadyathā| yasya pādaḥ samvidyate so[a]bhikramapratikrama(ma)parākramasamartho bhavati| evameva yasyaite dharmāḥ saṁvidyante| eṣa ca samādhiḥ saṁvidyayate| paripūrṇṇaḥ[|]sa evaṁ pariśuddhe citte, paryavadāte, anaṁgaṇe, vigatopakleśe, ṛjubhūte karmaṇyasthite, āniṁjyaprāpte, abhikramapratikramasamartho bhavati| lokottarāṇāṁ dharmāṇāṁ prāptaye, sparśanāyai| eṣā hi parā ṛddhiḥ, parā samṛddhiḥ| yaduta lokottarā dharmāstenocyante (te?)ṛddhipāda iti||
sa evaṁ samādhipratiṣṭhitaḥ| samādhiṁ niśritya| [adhi]cittaṁ śikṣā [yā]madhiprajñaṁ śikṣāyāṁ yogaṁ karoti| tatrāsya yogaṁ kurvvataḥ| pareṣāṁ cādhigame śāstuḥ śrāvakāṇāṁ ca yo[a]bhisaṁpratyayaḥ| prasādaḥ, śraddhānatā| samāpattyarthena śraddhendriyamityucyate| kutra punarasyādhipatyaṁ| āha| lokottaradharmotpattipramukhānāṁ vīryasmṛtisamādhiprajñānāmutpattaye ādhipatyaṁ| ye [a]pi te vīryādayaḥ teṣāmapi lokottaradharmotpattaye ādhipatyaṁ| yāvat pratipattaye ādhipatyaṁ| yāvat prajñayā lokottaradharmotpattaye| ādhiopatyaṁ| tainaitāni śraddhādīni paṁcendriyāṇi bhavanti|
yā punaḥ pūrvveṇāparaṁ viśeṣādhigamaṁ sajānataḥ (saṁjānataḥ)| tadanusāreṇa taduttaralokottaradharmādhigamāyābhisaṁpratyayaḥ, prasādaḥ, śraddadhānatā| sā anavamṛdyanārthena śraddhābalamityucyate| kena punarna śakyate| avamṛdituṁ| asaṁhāyā (ryā)sā śraddhā devena vā, māreṇa vā, brahmaṇā vā| kenacidvā punarloke, sahadharmeṇa kleśaparyavasthānena vā tena sā anavamṛdyetyucyate| tatpramukhāstatpūrvvaṁgamā ye vīryādayastepibalānītyucyante| taiḥ sa balairbalavān sarvvaṁ mārabalaṁ vijitya prayujyate| āsravāṇāṁ kṣayāya| tasmādbalānītyucyante|
tatra yaśca(yacca) śraddhendriyaṁ, yacca śraddhābalaṁ caturṣvetadavetya prasādeṣu draṣṭavyaṁ| tatkasya hetoḥ| yo'sau samyaktvanyāmāvakrāntasyāvetya prasādaḥ| sa taddhetukastatpratyastannidānaḥ| tasmāddhetuphalasambandhena tasyāstadadhipatiphalamiti kṛtvā| tatra draṣṭavyamityuktaṁ bhagavatā| na tu taccharīratāṁ tallakṣaṇatāṁ [|] tatra vīryendriyaṁ caturṣu samyakprahāṇeṣu draṣṭavyaṁ| (tatkasya hetoḥ) yāni (tāni)katamāni| samyakprahāṇāni yāni darśanaprahātavyakleśaprahāṇāya prāyogikāṇi samyakprahāṇāni, tānyatra samyakprahāṇānyabhipretāni tāni hyatyantatāyai pāpakānāmakuśalānāṁ dharmāṇāṁ prahāṇāya samvarttante||
tatra smṛtīndriyaṁ caturṣu smṛtyupasthāneṣu draṣṭavyamitīmāni catvāri smṛtyupasthānānyaviśeṣaviśeṣa viparyāsaprahāṇāya samvarttante|
tatra samādhīndriyaṁ caturṣu(sthā) dhyāneṣu draṣṭavyaṁ| yāni dhyānānyagāmitāyāṁ prāyogikāni (ṇi) tatra prajñendriyaṁ caturdhvāryasatyeṣu draṣṭavyamiti| yatsatyajñānaṁ caturdhṇāmāryasatyānāmabhisamāya samvarttante (te)| śrāmaṇyaphalaprāptate, pa(ya)pendriyāṇi| evaṁ balāni veditavyāni| sa eṣāmindriyāṇāme teṣāṁ ca balānāmāsevanānvayādbhāvanānvayādabahulīkārānvayānnirvedhabhāgīyāni kuśalamūlānyutpādayati| mṛdumadhyādhimātrāṇi| tadyathā ūṣmagatāni| mūrdhagatāni| mūrdhānaḥ satyānulomāḥ kṣāntayaḥ laukikāna(da)gradharmāttadyathā| kaścideva puruṣaḥ agninā agnikāyaṁ karttukāmaḥ| agninārthī adharāraṇyāmuttarāraṇiṁ pratiṣṭhāpyāsa[-]nnutsahate, ghaṭate, vyāyacchate| tathotsahato, ghaṭato, vyāyacchataśca| tatprathamato[']dharāraṇyāmūṣmā jāyate| saiva coṣmā| abhivardhamānā ūrdhvamāgacchati| bhūyasyā mātrayā abhivarddhamānā [|] nirarcciṣamagniṁ pātayatyagnipatanasamanantarameva cārcirjāyate| yathā arcciṣā utpannayā (nena) jātayā (tena) saṁjātayā (tena) agnikāyaṁ karoti| yathā abhimanthana vyāyāma evaṁ pañcānāmindriyāṇāmāsevanā draṣṭavyā| yathā adharaṇyā tatprathamata eva ūṣmagataṁ bhavati| evamūṣmagatāni draṁṣṭavyāni| pūrvvaṁgamāni| nimittabhūtāni| agnisthānīyānāmanāsravāṇāṁ dharmāṇāṁ kleśaparidāhakānāmutpattaye| yathā tasyaivoṣmaṇa ūrdhva[mā]gamanamevaṁ mūrdhānodraṣṭavyāḥ|
yathā dhūmaprādurbhāva evaṁ satyānulomāḥ kṣāntayo draṣṭavyāḥ|| yathāgneḥ patanaṁ nirarcciṣa evaṁ laukikā agradharmā draṣṭavyāḥ|
yathā tadanantaramarcciṣaḥ (|) utpāda evaṁ lokottarā anāsravā dharmā draṣṭavyā (|) ye laukikā agradharmasagṛhītānāṁ pañcānāmindriyāṇāṁ samanantaramutpadyante| te punaḥ katameāha| saptabodhyaṁgāni| yo'sau yathābhūtāvabodhaḥ| samyaktvanyāmāvakrāntasya pudgalasyaitānyaṁgāni [|] sa hi yathābhūtāvabodhaḥ| saptāṁgaparigṛhītaḥ| tribhiḥ śamathapakṣyaiḥ tribhirvipaśyanāpakṣyairekenobhayapakṣyeṇa[|]tasmādbodhyaṁgānītyucyante|
tatra yaśca dharmavinayaḥ| yacca vīryaṁ, yā ca prītiritīmāni trīṇi vipaśyanāpakṣyāṇi| tatra yā ca praśrabdhiryaśca samārdhiyā copekṣā itīmāni trīṇi śamathapakṣyāṇi [|] smṛtirabhayapakṣyā (s) sarvvatragetyucyate| sa tasmin samaye tatprathamato bodhyaṁgalābhācchaikṣo bhavati| prātipadaḥ [|] darśanaprahātavyāścāsya kleśāḥ prahīṇā bhavanti| bhāvanāprahātavyāścāvaśiṣṭāḥ [|] sa teṣāṁ prahāṇāya triskandhamāryāṣṭaṁgaṁ mārgaṁ bhāvayati|
tatra yā ca samyagdṛṣṭiryaśca samyaksaṁkalpaḥ, yaśca samyagvyāyāmaḥ| ayaṁ prajñāskandhaḥ|
tatra ye samyakkarmāntājīvāḥ| ayaṁ śīlaskandhaḥ|
tatra yā ca samyaksmṛtiḥ, yaśca samyaksamādhirayaṁ samādhiskandhaḥ|
kena kāraṇenāryāṣṭāṁgo mārga ityucyate| āha| āryasya śaikṣasya dṛṣṭapadasyāyaṁ mārga iyaṁ pratipadaṣṭābhiraṁgaiḥ saṁgṛhītā (ḥ)|| apariśeṣaḥ| sarvvakleśaprahāṇāya vimuktisākṣātkriyāyai tenocyate āryāṣṭāṁgo mārgaḥ|
tatra yaśca bodhyaṁgakāle tattvāvabodhaḥ (||) pratilabdhaḥ, pratilabhya ca yattasyaiva prajñayā vyavasthānaṁ karoti|| yathāvigatasyāvabodhasya, tadubhayamekatyamabhisaṁkṣipya samyagdṛṣṭirityucyate| tāṁ samyagdṛṣṭimadhipatiṁ kṛtvā| yannaiṣkramyasaṁkalpaṁ saṁkalpayatyavyāpādasaṁkalpamavihinsā (hiṁsā)saṁkalpamayamucyate samyaksaṁkalpaḥ| sa cettāvadvitarkeṣu cittaṁ krāmati| sa evaṁ rūpādvitarkādvitarkayati [|] sa cetpunaḥ kathāyāṁ cittaṁ krāmati| samyagdṛṣṭimadhipatiṁ kṛtvā tene(na)kuśalātsaṁkalpāṁ (lasaṁkalpāṁ) dharmyāṁ kathāṁ kathayati| sāsya bhavati samyagvāk|
sa ceccīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairatīthī(rthī)bhavati| tatparyeṣaṇāmvāpadyate| sobhikramaḥ| pratikrame saṁprajānamvi(dvi)hārī bhavatyālokitavyavalokite[|] tasmiṁjita(saṁmiṁjita) prasārite| sāṁghaṭīcīvarapātradhāraṇe, aśitapītakhāditāsvādite| vihāragato vā punaḥ paryeṣiteṣu cīvarādiṣu gate, sthite, niṣaṇṇe| yāvannidrāklama[prati] vinodane saṁprajānadvihārī bhavati| ayamasyocyate samyakkarmāntaḥ| sa taccīvaraṁ yāvadbhaiṣajyapariṣkāraṁ dharmeṇa paryeṣate| yāvanmithyā [..........] dharmavivarjitaḥ sosya bhavati| samyagājīvaḥ|
ye punarviratisaṁgṛhītāḥ| samyakkarmāntājīvāḥ| te anena pūrvvameva manaskāralābhādbodhyaṁgaireva saha labdhā bhavanti| yopyāpakāntāni śīlānyucyante| kena kāraṇena dīrgha kālaṁ hyetadāryāṇāṁ satāṁ samyaggatānāmiṣṭaṁ kāntaṁ priyaṁ mana āpaṁ kaccidahaṁ tadvāgduścaritasya, kāyaduścaritasya, mithyājīvasyākaraṇaṁ| samvaraṁ pratilabheyaṁ| yadasya dīrgharātramiṣṭaṁ| kāntaṁ priyaṁ mana āpaṁ tadanena tasminsamaye pratilabdhaṁ bhavati| tasmādāpakāntamityucyate| tathā hi sa labdheṣvāpakānteṣu śīleṣu, na saṁprajā[nā]no mṛṣāṁ vācaṁ bhāṣate| na saṁvidhya prāṇinaṁ (|) jīvitād vyaparopayati| nādattamādatte[|]na (|)kāmeṣu mithyā carati| na cādharmeṇa cīvarādīni paryeṣate| iti tānyāpakāntāni śīlānyadhipatiṁ kṛtvā mārgabhāvanākāle yāvatpravartate| yacca kāyakarma yaścājīvaḥ tepi samyagvākkarmāntājīvā ityucyante|
tasya samyagadṛṣṭisamyaksaṁkalpa (ḥ|) vākkarmāntājīvasanniśrayeṇa bhāvanāprayuktasya| yacchando (yaśchando), vīryaṁ, vyāyāmo, niṣkramaḥ, parākramasthāma āraṁbhaḥ| cetasaḥ saṁpragrahaḥ| sātatyamayamucyate| samyagvyāyāmaśamathaḥ| yaccatvāri smṛtyupasthānānyadhipatiṁ kṛtvā aviparyāyasaṁgṛhītā smṛtiḥ navākārā navākāracittasthitisaṁgrāhikā[|]iyamucyate samyaksmṛtiḥ| samyaksamādhiśca|
tadetatsarvvamabhisamasya āryāṣṭāṁgo mārgaścārakaraṇīye ca vihārakaraṇīye cāvasthitaḥ|
tatra samyagvākkarmāntājīvāḥ cārakaraṇīye [|]
vihārakaraṇīyaṁ punardvividhaṁ| śamatho vipaśyanā ca[|] tatra yā samyagdṛṣṭiḥ| yaśca samyaksaṁkalpaḥ| yaśca samyagvyāyāma iyaṁ vipaśyanā|
tatra yā ca samyaksamṛtiryaśca samyaksamādhisyaṁ śamathaḥ| evaṁ pariśuddhān samyagvākkarmāntājīvānniśritya śamathavipaśyanāṁ bhāvayati| kālena kālaṁ niravaśeṣasaṁyojanaprahāṇaṁ sākṣātkarotyagraphalamarhattvaṁ, prāpnoti | prākarṣikaśca(kañca) bhāvanāmārgaḥ (rgaṁ) [|] kālāntarābhyāsena kleśān prajahāti| jñānamātrapratibaddhavastudarśanamārgaḥ jñānotpattimātreṇa kleśān prajahātyanena kāraṇena vākkarmāntājīvā bhāvanāmārge vyavasthāpitāḥ|
iti ya evameṣāmanayā ānupūrvyā saptatriṁśatāṁ bodhapakṣyāṇāṁ dharmāṇāmabhyāsaḥ, paricayaḥ| iyamucyate bodhipakṣyā bhāvanā|
tatra bhāvanāphalaṁ katamat| āha| catvāri śrāmaṇyaphalāni| srota āpattiphalaṁ, sakṛdāgāmiphalaṁ| anāgāmiphalamagraphalamarhattvaṁ|
tatra katamacchrāmaṇyaṁ| katamatphalaṁ| āha| mārgaḥ, kleśaprahāṇaṁ phalaṁ| api ca pūrvvotpannasya mārgasya paścādutpanno mārgaḥ| phalaṁ, madhyo, viśiṣṭo vā, punaḥ [|]tatra kena kāraṇena catvāri vyavasthāpitāni| āha| caturvidhakleśaprahāṇapratipakṣatayā| tadyathā nirvvastukānāṁ kleśānāmapāyagamanahetubhūtānāṁ prahāṇātpratipakṣotpādācca srota āpattiphalaṁ vyavasthāpitaṁ| trayāṇāṁ tu saṁyojanānāṁ prahāṇādvyavasthāpitaṁ| bhagavatā triṣu pakṣeṣu, gṛhipakṣe, durākhyātadharmmavinaya pakṣe ca, trayāṇāṁ saṁyojanānāṁ mārgotpattaye vivṛddhākaratvāt| tatra gṛhipakṣe satkāyadṛṣṭiḥ| yayā yamādita eva na prayutyata ityādita u[t]trāsikā satkāyadṛṣṭiḥ| durākhyātedharmavinaye śīlavrataparāmarśaḥ| uccalitasyāpi mithyāpratipādayati| yenāryamārgo notpadyate| svākhyāte dharmavinaye vicikitsātaścoccalitaśca bhavati| na ca mithyāpratipannaḥ| api svābhyāsāttasya yāvad yathābhūtadarśanaṁ na bhavati| jñeyavastuni tāvatkāṁkṣā vimatayo vibandhakarā bhavanti| mārgasyotpattaye| anena tāvatkāraṇena srota āpattiphalavyavasthānaṁ||
tasyāsya srota āpannasya paraṁ sapta bhavā avaśiṣṭā bhavanti| sa cāsyajanma prabandhaḥ| yadā janmaprābandhikānkleśānprajahāti| devabhavasaṁgṛhītānmanuṣyasaṁgṛhītāṁśca [|] yeṣāṁ prahāṇātparamekaṁ devabhavamabhinirvvarttayatyekaṁ manuṣyabhavaṁ [|] tasminsamaye sakṛdāgāmiphalaṁ vyavasthāpyate|
yadā tu devabhavameva kevalamabhinirvvarttayati| iha pratyāgamajanmikaṁ kleśaṁ prahāya tadā anāgāmiphalaṁ vyavasthāpyate|| sarvvabhavopapattisaṁvarttanīyakleśaprahāṇādagraphalamarhattvaphalaṁ vyavasthāpyate|
tatpunaḥ sakṛdāgāmiphalaṁ trayāṇāṁ saṁyojanānāṁ prahāṇādrāgadveṣamohānāṁ ca| tanutvād bhagavatā vyavasthāpitaṁ| paṁcānāmavarabhāgīyānāṁ saṁyojanānāṁ prahāṇādanāgāmiphalaṁ| paryādāya sarvvakleśaprahāṇādarhattvaphala midamucyate bhāvanāphalaṁ|
tatra ye rāgadveṣamohamānavitarkacariteṣu (tāḥ) pudgaleṣu(lāḥ) pūrvvaṁ [taiḥ] tāvaccaritaviśodhane ālambane caritaṁ viśodhayitavyaṁ| tataḥ paścāccittasthitimadhigacchanti| teṣāṁ pratiniyatameva tadālambanamavaśyaṁ taistenālambanena prayoktavyaṁ| samabhāgacaritasya tu yatra priyārohitā| tatra tena prayoktavyaṁ kevalaṁ cittasthitaye| na tu caritaviśuddhaye| yathā samabhāgacarita evaṁ mandarajasko veditavyaḥ| ayaṁ tveṣāṁ viśeṣo rāgādicaritaḥ prayujyamānaścireṇādhigantā bhavati| samabhāgacarito nāticireṇa, mandarajaskastu āśu tvarita tvaritaṁ cittasthitamadhigacchati| tatroktāni pūrvvaṁ rāgacaritānāṁ pudgalānāṁ liṁgāni|
samabhāgacaritasya pudgalasya mandarajaskasya ca katamāni liṁgāni| āha| samabhāgacaritasya pudgalasya sarvvāṇi tāni liṁgāni saṁvidyante| yāni rāgādicaritānāṁ, tāni rāgā[dī]ni tu nādhimātrāṇi, na pradhānāni| tathā rāgādicaritānāṁ samaprāptāni bhavanti pratyayeṣu satsu na prajñāyante| tatra mandarajaskasya pudgalasya liṁgāni| anāvṛto bhavatyādiśuddhasaṁbhārasaṁbhṛtaḥ| prasādabahulo medhāvī puṇyavān guṇānvitaśca bhavati|
tatra trīṇyāvaraṇāni| karmāvaraṇaṁ| kleśāvaraṇaṁ| vipākāvaraṇaṁ|
tatra karmāvaraṇaṁ| pañcānantaryāṇi karmāṇi| yaccānyadapi kiṁcitkarmāṇi (karma)| sāṁcetanīyaṁ| gurukarma, vipakvavipākaṁ| mārgotpattaye| nibaddhakārakaṁ| tatra kleśāvaraṇaṁ| tīvrakleśatā| āyatakleśatā ca| yā dṛṣṭe dharme caritaviśodhanenālambanaviśodhanena na śakyate viśodhayituṁ|
tatra vipākāvaraṇaṁ yatrāryamārgasya apravṛttiraprasāda upapattyāyatane[|]tatra vā vipākamabhinirvvarttayati| yatra vā āryamārgasya pravṛttiḥ| tatropapatro jāto bhavatyeḍamūko hastasaṁbādhikaḥ apratibalo bhavati| subhāvitadurbhāvitānāṁ dharmāṇāmarthamājñātuṁ| tatrādi śuddhiḥ, śīlaṁ ca suviśuddhaṁ dṛṣṭiśca ṛjvī [|] tatra śīlaṁ suviśuddhaṁ| daśabhiḥ kāraṇairveditavyam| tatra dṛṣṭi tṛptitā jātā śradadhāṁ(ddhā) saṁprayogāt| adhimuktisaṁprayogāddhi tamāryā[a]śāṭhyatayā sucintita dharmārthasya niḥkāṁkṣanirvicikitsāprayoganiryāṇatayā yā dṛṣṭiḥ śraddhayā saṁprayuktā| asmāddharma vinayādasaṁhāryādadhimuktyā ca saṁprayuktā buddhānāṁ buddhaśrāvakāṇāṁ ca| anityamanubhava[na]manityāni copapattyāyatanā ni| gaṁbhīrāṁ ca deśanāṁ, avyākṛtavastu cādhimucyate| no[t]trasati, na saṁtrāsamā padyate| vigatamāyāśāṭhyā ca yā dṛṣṭiḥ yayā ṛjuko bhavati| ṛjukajātīyaḥ| yathānuśiṣṭaśca pratipadyate| yathābhūtaṁ cātmānamāviṣkaroti| dharmāṇāṁ vā'nityatāmārabhyaṁ, duḥkhatāṁ, śūnyatāmanātmatāmarthaḥ suvicintitobhavati| sutulitaḥ sūpaparīkṣitaḥ| yaddhetorayaṁ niḥkāṅkṣo bhavati| nirvicikitsaḥ| dvedhā pathā gato viśeṣāya paraiti| itīyaṁ caturākārā dṛṣṭiryathoddiṣṭā| dṛṣṭiṛjutetyucyate| tatra saṁbhārasaṁbhṛtatāvistareṇa saṁbhāraḥ| pūrvvameva nirdiṣṭaḥ samāsataḥ| punaścarvidho bhavati| puṇyasaṁbhāro, jñānasaṁbhāraḥ, pūrvvako, dṛṣṭadhārmikaśca|
tatra puṇyasabhāro yenāpyetarhi ānulomikāḥ pariṣkārāḥ prādurābhavanti| pradakṣiṇāḥ| kalyāṇamitrāṇi ca pratilabhate| anantarāyaśca prayuktasya bhavati|
tatra jñānasaṁbhāraḥ| yena medhāvī bhavati, pratibalaḥ| subhāṣitadurbhāṣitānāṁ dharmāṇāmarthamājñātuṁ [|]lābhī bhavati| ānulobhikāyā dharmadeśanāyāḥ, arthadeśanāyāḥ, avavādānuśāsanyāḥ|
tatra pūrvvako yenaitahi (rhi) pa[ri]pakvānīndriyāṇi labhate| pūrvakuśalamūlopacayāt| tatra dṛṣṭadhārmikastadyathā| kuśalo dharmacha(ccha)ndaḥ| tathā paripakvendriyasya śīlasamvara, indriyasamvara iti vistareṇa pūrvvavat|
tatra prasādabahulatā [|] na śāstari kāṁkṣati| na vicikitsati| prasīdatyadhimucyate| yathāśāstaryevaṁ dharme, śikṣāyāmiti vistareṇa pūrvvavat|
tatra medhā yayā āśu dharmamudgṛhṇāti| cireṇa dharmamarthaṁ ca na vistārayati| āśu dharmamarthaṁ ca pratividhyati|
tatra kṛtapuṇyatā| yayā abhirūpo bhavati| darśanīyaḥ| prāsādiko dīrghāyurbhavatyādeyavākyo, maheśākhyo, jñāto bhavati| mahāpuṇyo, lābhī cīvarādīnāṁ| sa satkṛto, gurukṛtaśca| rājādīnāṁ|
tatra guṇānvita iti| guṇā alpecchatādayo veditavyāḥ| yathoktaṁ śramaṇālaṁkāre tairayaṁ prakṛtyaiva samanvāgato bhavati| itīmānyevaṁ bhāgīyāni mandarajaskasya pudgalasya liṁgāni veditavyāni||
tatra ṣaṭ pudgalaparyāyāḥ| tadyathā śramaṇo, brāhmaṇo, brahmacārī, bhikṣuryati [ḥ], pravrajitaśceti|
tatra catvāraḥ śramaṇāḥ| mārgajinaḥ| mārgadeśikaḥ| mārgajīvī| mārgadūṣī ca|
tatra yaḥ sugataḥ sa mārgajinaḥ| yo dharmavādī sa mārgadeśikaḥ| tatra yaḥ pratipannaḥ| sa mārgajīvī| yo mithyāpratipannaḥ sa mārgadūṣī|
sugataścocyate| yośeṣaṁ rāgadveṣamohakṣayamanuprāptaḥ| dharmavādī| yo rāgadveṣamohavinayāya dharmaṁ deśayati| supratipanno yo rāgadveṣamohavinayāya pratipannaḥ| duḥśīla[ḥ], pāpadharmā, mithyā pratipannaḥ|
api ca| śaikṣāśaikṣā mārgajinā ityucyante| darśanabhāvanāprahātavyānāṁ kleśānāṁ vijayāttatra tathāgato bodhisattvaścāyatyāṁ bodhāya pratipannāḥ | śrāvakāśca sūtradharā, vinayadharā, mātṛkādharāśca| ye sāṁketikaṁ dharmavinayaṁ dhārayanti| dharmanetrīṁ pravarttayanti| ima ucyante mārgadeśikāḥ| tatra ye pṛthagjanakalyāṇakā ātmahitāya pratipannā śajjinaḥ (mārgadeśikāḥ)| kaukṛtikāḥ śikṣākāmāḥ| aprāptasya prāptaye anadhigatasyādhigamāya āsākṣātkṛtasya sākṣātkriyāyai prayuktā, bhavyāśca pratibalā, yāvadasākṣātkṛtasya sākṣātkriyāyai[|]ima ucyante mārga jīvinaḥ| apyeṣāmūṣmā yene[ya]masya āryasya prajñendriyasyotpattaye, na mṛtā jīvantītyucyate| tenocyante mārgajīvina iti| tatra yoyaṁ pudgalo duḥśīlaḥ pāpadharmā yāvadabrahamacārī [brahmacārī] (ri) pratijñaḥ| ayamucyate mārgadūṣī dūṣitonena mārgo bhavati mūlata āditaḥ| yenāyamabhavyo bhavatyapratiabalaḥ| abhājanabhūto mārgasyotpattaye| satyāṁ saṁvidyamānāyāṁ mārgadeśanāyāṁ sati saṁvidyamānedhigame [|] tasmānmārgadūṣītyucyate|
idaṁ ca sandhāyoktaṁ bhagavatā| iha katamaḥ śramaṇaḥ| iha yāvaccaturthaḥ| śūnyāḥ parapravādāḥ| śramaṇaibrahmiṇaiśca| yatrāryāṣṭāṁgo mārgaḥ prajñāyate| tatra prathamaśramaṇastatra yāvaccaturtha iti||
tatra (ya)trayo brāhmaṇāḥ| tadyathā jātibrāhmaṇaḥ| saṁjñābrāhmaṇaḥ| pratipattibrāhmaṇaśca| tatra jātibrāhmaṇaḥ| yoyaṁ jātibrāhmaṇaḥ kulajāto, yonijo, mātṛsambhūtaḥ| utpanno mātṛtaḥ, pitṛtaḥ| tatra saṁjñābrāhmaṇa iti loke nāma bhavati, saṁjñā, samājñā, prajñaptirvyavahāraḥ| pratipattibrāhmaṇaḥ| yotyantani(ntaṁ) bhavati kṛtārthaḥ| vāhitā bhavantyanena pāpakā akuśalā dharmāḥ| yathoktaṁ na kāryaṁ brāhmaṇasyāsti| kṛtārtho brāhmaṇaḥ smṛta iti|
tatra trayo brahmacāriṇaḥ| tadyathā viratisamādāyī| tadantaraprahāyī, tadatyantaprahāyī ca| tatra viratisamādāyī| yo brahmacaryā[t]punardharmātprativirato bhavati| samādattaśikṣaḥ| tatra tadantaraprahāyī yo laukikena mārgeṇa kāmavītarāgaḥ pṛthagjanaḥ| tatra tadatyantaprahāyī| tadyathānāgāmī| arhatvātpunaḥ (arhanvā punaḥ)||
tatra pañca bhikṣavaḥ| bhikṣatīti bhikṣuḥ| pratijñābhikṣuḥ| saṁjñābhikṣuḥ| bhinnakleśatvādbhikṣuḥ| jñapticaturthena karmaṇopasampādito bhikṣuḥ||
tatra trayo yatayaḥ| dauḥśīlyasaṁyamād yatiḥ| yokuśalād vākkāyakarmaṇaḥ prativirataḥ| viṣayasaṁyamādyatiḥ| ya indriye guptadvāraḥ| ārakṣitasmṛtiḥ| nipakasmṛti [ḥ|] vistareṇa pūrvvavat| kleśasaṁyamādyatiḥ| yasya darśanaprahātavyāḥ kleśāḥ prahīṇā utpannotpannañca| vitarkaṁ vyāpādavihi[taṁ]vitarkamabhidhyāvyāpādadṛṣṭimithyādṛṣṭikrodhopanāhamrakṣapradāśādīnyāpāyikāni sthānāni nairayikāni(ṇi)| durgatigāmī[ni] (|) aśramaṇakārakāṇyutpannotpannāni nādhivāsayati| prajahāti| viśodhayati| vyantīkaroti| soyaṁ dvividhaḥ kleśasaṁyamo bhavati| paryavasthānasaṁyama, ubhayasaṁyamaśca||
tatra dvau pravrajitau| svāravyātadharmavinayo, durākhyātadharmavinayaśca| tatra svākhyātadharmavinayaḥ| bhikṣurbhikṣuṇī, śikṣamāṇā, śrāmaṇera [ḥ], śrāmaṇerī| api ca pravrājayatyātmanaḥ pāpakānakuśalān dharmān sa pravrajita ityucyate| paramārthataḥ| tatra durākhyātadharmavinayaḥ| tadyathā tīrthika [ḥ], parivrājo (vrāḍ), nirgrantho vā, parivrājakopāṇḍuroga iti| yo vā punarapyevaṁbhāgīyaḥ| tenāhaṁ(ha) śramaṇo, brāhmaṇo, brahmacārī, bhikṣuryatiḥ, pravra [........................................] ra-ca| kālaprabhedaḥ dīrghakālabhāvitamārgo, na dīrghakālabhāvitamārgaśca| itīme catvāraḥ prabhedāḥ kathaṁnidānāni bhavanti| yadvā saṁpra [.........................................] jña upāyajña [ḥ]kuśala ityarthaḥ| sātatyapakṣe prayogo (gaḥ) sātatiko nipakva ityucyate| dīrghakālabhāvitabhāvita [...........................................] trayeṇa bhedena| yogaprayogakālabhedenāptānāṁ pudgalānāṁ vyavasthānaṁ yastāvadpudgalaḥ aparipakvendriyaḥ| sa tāvadupāyajñopi sātatikopi kṛtaparicayopi nārādhako bhavati| dhyāyyasya dharmasya kuśalasya| tatra paripakvendriyaśca [...............................] jño bhavati| paripakvendriyo bhavati| upāyajño na kṣiprābhijño bhavati| tatra paripakvendriyo, bhavatyupāyajño, na sātatiko, na kṛtaparicayaḥ| na tāvatkṛtasvārtho bhavati| kṛtakṛtyaḥ| yaśca paripakvendriyo bhavatyupāyajñaḥ| sātatikaḥ, kṛtaparicayaśca bhavatyevaṁ sa ārādhako bhavati| kṣiprābhijñaśca| kṛtasvakāryaśca bhavati kṛtyakṛtyaḥ||
tatra catvāro mārāḥ saṁbahulāni mārakarmāṇi| veditavyāni yoginā| yogaprayuktena| te ca parijñāya parivarjayitavyāḥ| tatra catvāro mārāḥ| tadyathā-skandhamāraḥ, kleśamāraḥ, maraṇamāraḥ| devaputramāraśca| paṁcopādānaskandhāḥ skandhamāraḥ| traidhātukāvacarāḥ kleśāḥ| teṣāṁ teṣāṁ sattvānāṁ| tasmāttasmātsattvanikāyāḥ ya(yādya)nmaraṇaṁ kālakriyā maraṇamāraḥ| yopyakuśalapakṣaprayuktasya skandhakleśamṛtyusamatikramāya kāmadhātūpapanno devaputraḥ| niścayaprāptaḥ antarāyamupasaṁharati| vyākṣepakaraṇe| ayamucyate devaputramāraḥ| tatra yatra ca mriyate| yaścāsau mṛtyuryena ca mṛtyuṁ namayati, krāmayatyantarāyikena vastunā [|] ityetadadhikṛtya catvāro mārā vyavasthāpitāḥ|
tatra pañcasūpādānaskandheṣu jāteṣu varddhamāneṣu mriyate| kleśāṁ(śān)janayatyāyatyāṁ jātaśca mriyate| cyutiśca cyavanatā satvānāṁ jīvitendriyanirodhaḥ| kālakriyā svabhāva eva mṛtyuḥ| devaputramāraśca maraṇa samatikramāya prayuktasyāntarāyamupasaṁharati| yena naiva vā śaknoti maraṇadharmmatāṁ samatikramitum|| kālāntareṇa vā samatikrāmati| tatrāvaśagato mārasya bhavati laukikamārgavītarāgaḥ pṛthagjanaḥ|| ihasthastatropapanno vā, [a]vaśagataḥ| punaryaḥ avītarāgaḥ|
tatra yo vītarāgaḥ (|) eva hastagato yathākāmaṁ karaṇīyaḥ| vītarāgo vā punarbaddho mārabandhanaiḥ| aparimukto mārapāśairyasmātsa punarapyāgantī(ntā) imāṁ (maṁ)dhārntum(dhātum)|
tatra mārakarmāṇi| yasya kasyacitkarmaṇo dharmacchandaḥ samutpanno naiṣkramyopasaṁhitaḥ| kāmagredhamadhipatiṁ kṛtvā pravarttante| veditavyaṁ mārakarmai taditi| indriyairguptadvārasya viharataḥ| yasya raṁjanīyeṣu rūpeṣu sahagatvarasampraṣṭavyadharmeṣu nimittagrāhitāyāmanuvyaṁjanagrāhitāyāṁ cittaṁ praskandati| veditavyaṁ mārakarmaitaditi| evaṁ bhojaneṣu mātrajñasya viharataḥ praṇīteṣu raseṣu chandarāgamanunayena cittaṁ praskandati| bhaktavaiṣamye evaṁ pūrvarātrāpararātraṁ jāgarikāyo gamananuyuktasya viharataḥ| nidrāsukhe, śayanasukhe, pārśvasukhe cittaṁ praskandati| veditavyaṁ mārakarmaitaditi| tathā saṁprajānadvihāriṇo viharataḥ| abhikramapratikramādiṣu śiśumudāravarṇṇaṁ raṁjanīyaṁ mātṛgrāmaṁ dṛṣṭvā ayoniśo nimittagrāheṇa cittaṁ praskandati| lokacitrāṇi vā dṛṣṭvā cittaṁ praskandati| bahvarthatāṁ(tāyāṁ), bahukṛtyatāyāṁ, cittaṁ praskandati| tadyathā gṛhasthapravrajitaiḥ saṁsargārāmatāyāṁ, pāpamitraiḥ saha ekavyavasitāyāṁ, dṛṣṭyanumate cittaṁ praskandati| veditavyaṁ mārakarmaitaditi|| tathā buddhe, dharme, saṁghe, duḥkhe, samudaye, nirodhe, mārge| ihaloke, paraloke kāṁkṣā vimataya utpadyante| veditavyaṁ mārakarmaitaditi| araṇyagato vā, vṛkṣamūlagato vā, śūnyāgāragato vā, mahāntambhayabhairavaṁ paśyatyu[t]trāsakaraṁ romaharṣaṇaṁ| brāhmaṇaveṣeṇa, vā manuṣyaveṣeṇa vā, amanuṣyaveṣeṇa vā, kaścidupasaṁkramyāyoniśaḥ (|) śuklapakṣādvicchindayati| kṛṣṇapakṣe ca samādāpayati| veditavyaṁ mārakarmaitaditi| yadā lābhasatkāre cittaṁpraskandati| mātsarye mahecchatāyāṁ| asantuṣṭau, krodhopanāha (|) kuhanālapanādiṣu| śramaṇālaṁkāravipakṣeṣu dharmeṣu cittaṁ praskandati| veditavyaṁ mārakarmaitaditi| itīmānyevaṁbhāgīyāni mārakarmāṇi veditavyāni tāni caturṇṇāṁ mārāṇāṁ yathāyogaṁ||
tatra caturbhiḥkāraṇaiḥ samyakprayuktasyāpyāraṁbho viphalo bhavati| tadyathā indriyasamudāgamena| anulomāvavādena| samādhidurbbalatayā ca| indriyāṇi cenna samudāgatāni| ānulomikaścāvavādo bhavati| samādhiśca kevalavān| evamasyārambho viphalo bhavati| indriyāṇi cenna samudāgatāni bhavanti| avavādaśca nānulomiko bhavati| samādhiśca balavān bhavati| evamārambho viphalaḥ| indriyāṇi cetsamudāgatāni| sa avavādaścānulomiko bhavati| samādhiśca durbalo bhavatyevāraṁbhā(vamārambho) viphalaḥ| indriyāṇi cetsamudāgatāni bhavanti| ānulomikaścāvavādo bhavati| samādhiśca durbbalo bhavatyeva[mā]rambho viphalaḥ| indriyāṇi cetsamudāgatāni bhavanti| ānulomikaścāvavādaḥ| samādhiśca balavānevama syārambhaḥ saphalo bhavatyebhistribhiḥ kāraṇairviphalo bhavati| tribhireva kāraṇaiḥ saphalaḥ|| uddānaṁ||
pudgalāstadvyavasthānaṁ atho ālambanena ca|
avavādaśca śikṣā ca tathā śikṣānulomikā [ḥ] [||]
yogabhraṁśaśca yogaśca manaskāraśca yoniśaḥ|
karaṇīyaṁ bhāvanā ca phalaṁ pudgalaparyāyaḥ||
māraśca mārakarmāṇi ārambho viphalo bhavet||
|| yogācārabhūmau śrāvakabhūmisaṁgṛhītāyāṁ dvitīyaṁ yogasthānam||
tṛtīyaṁ yogasthānam
evaṁ kṛte pudgalavyavasthāne, ālambanavyavasthāne, yāvadbhāvanāphalavyavasthāne ātmakāmena pudgalena svārthamanuprāptukāmena ādikarmikena (ṇa)| tatprathamakarmikena(ṇa) yogajña, ācāryo vā, upādhyāyo vā, puruṣo, gurusthānīyo vā, caturṣu sthāneṣu smṛtimupasthāpya upasaṁkramitavyaḥ| abhijñābhiprāyeṇa, nopālambhacittatayā, sagauraveṇa, na samānastambhatayā| kiṁkuśalagaveṣiṇā| nātmodbhāvanārthaṁ| ātmānaṁ parāṁśca kuśalamūlena yojayiṣyāmīti| na lābhasatkārārthamevaṁ ca punarupasaṁkramya kālenāvakāśaṁ kṛtvā, ekāṁsamuttarāsaṁgaṁ kṛtvā, dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya, nīcataramevāsane niṣadya, sapratīśena yoga āyācitavyaḥ| ahamasmiṁ (smi) yogenārthī, yogaṁ ādikṣvānukampāmupādāya|
ityevañca punarāyācitena yoginā yogajñena sa ādikarmikaḥ, tatprathamakarmikaḥ yogamanasikāre prayoktu kāmaḥ| ślakṣṇaślakṣṇairvvacanapathai rudvejayitavyaḥ| saṁpraharṣayitavyaḥ| prahāṇe cānuśaṁso varṇṇayitavyaḥ| sādhu, sādhu, durmukha, yastvāṁ (stvaṁ)pramādāpagatāyāṁ prajāyāṁ, viṣayanimnāyāṁ, viṣayādhyavasitāyāṁ apramādāya prayoktukāmaḥ| apāyadhārakapraviṣṭāyāmapāyadhārakānnirgantukāmaḥ| rāgadveṣamohavigatabandhanāyāṁ bandhanāni kṣeptukāmaḥ| saṁsāramahādāvīdugamārgapraviṣṭānāṁ(yāṁ) nistarttukāmaḥ| kleśakuśalamūlamahādurbhikṣaprāptāyāṁ kuśalamūlasubhikṣamanuprāptukāmaḥ| kleśataskaramahābhayānugatāyāṁ| nirvvāṇaṁ kṣemamanuprāptukāmaḥ| kleśamahāvyādhigrastāyāṁ paramamāno nirvvāṇamanuprāptukāmaḥ| caturotmā(ghā)nusrotopahatāyāmoghānutarttukāmaḥ| mahāvidyānukārapraviṣṭāyāṁ mahājñānālokamanuprāptukāmaḥ| anya(tra)tvamāyuṣmannevaṁ prayujyamānaḥ| samohaṁ ca rāṣṭrapiṁḍaṁ paribhokṣyate| śāsturvacanakaro bhaviṣyasi| anirākṛtadhyāyī, vipaśyanayā samanvāgataḥ| bṛṁhayitā śūnyāgārāṇāṁ svakāyayogamanuyuktaḥ| avigarhito vijñaiḥ| sabrahmacāribhistulyahitāya pratipannaḥ| parahitāya, bahujanahitāya, lokānukampāyai, arthāya, hitāya, sukhāya devamanuṣyāṇāmityevaṁbhāgīyaiḥ ślakṣṇairvacanapathaiḥ| saṁharṣayitvā (saṁharṣya) prahāṇe cānuśaṁsaṁ darśayitvā, caturṣu paripṛcchāsthānīyeṣu dharmeṣu paripraṣṭavyaḥ| kaści(cci)dāyuṣmānekāntena buddhaśaraṇaṁ gato, dharmaṁ, saṁghaṁ, no cetobahirdhānyaṁ śāstāraṁ vā, dakṣiṇīyamvā saṁjānāti, kaccitte ādipariśodhitādbrahmacaryasya bhāvanāyai śīlaṁ ca te saviśuddhaṁ, dṛṣṭiśca ṛjvī kaccitte āryasatyānāmuddeśavibhaṁgamāramya dharmaḥ śrutaścodgṛhītaśca| alpo vā, prabhūto vā, kaccitte nirvāṇā dhimuktaṁ cittaṁ| nirvāṇābhiprāyaśca pravrajitaḥ|
sacetpṛṣṭa omiti prajānāti| tata uttari caturṣu sthāneṣu caturbhiḥ kāraṇaiḥ samanveṣitavyaḥ| praṇidhānataḥ samanveṣitavyaḥ| gotrata, indriyataḥ| caritataśca samanveṣitavyaḥ kathayā, ceṣṭayā, cetaḥ paryāyasthānena paryeṣitavyaḥ|
tatra kathaṁ pṛcchayā praṇidhānataḥ samanveṣitavyaḥ| evaṁ paripraṣṭavyaḥ| kutrāyuṣmān kṛtapraṇidhāna iti| śrāvakayāne, pratyekabuddhayāne mahāyāne[|] sa yatra yatra kṛtapraṇidhāno bhaviṣyati| ta cai(trai)vātmānaṁ vyākariṣyati| evaṁ pṛcchayā praṇidhānataḥ samanveṣitavyaḥ|
kathaṁ pṛcchayā gotramindriyaṁ caritaṁ ca [|] samanveṣitavyaṁ| sa evaṁ paripraṣṭavyaḥ| āyuṣmānātmano gotramvā, indriyamvā, caritaṁ vā [|] kiṁ gotrohaṁ| kīdṛśāni me indriyāṇi mṛdūni, madhyāni, tīkṣṇāni, kiṁ rāgacaritaḥ| atha dveṣacaritaḥ| evaṁ tāvad vitarkavicārita (vicāracarita) iti| sa cetsa prājño bhavati| pū(pau)rvvāparyeṇa cāmuno gotramindriyaṁ, caritañcopalakṣitaṁ bhavati| nimittīkṛtaṁ[|] tañcai(ccaiva)va vyākaroti| sa cetpunaryukto bhavati| na cānena paurvāparyeṇa yāvannimittīkṛtaṁ bhavati| tataścaritaṁ copalakṣitaṁ bhavati| sa pṛṣṭo na vyākaroti| tasya tata uttarakālaṁ kathayā tāvattrīṇi samanveṣitavyāni| tasya purastācchrāvakayānapratisaṁyuktā kathā karaṇīyā| citrairgamakaidhurairvacanapathaiḥsa tasyāṁ kathāyāṁ kathyamānāyāṁ sa cecchrāvakagotro bhavatyatyarthaṁ tayā kathayā prīyate| hṛṣyate, ānandījātaḥ, saumanasyajāto bhavati| (na)prasīdati nādhi (adhi)mucyate| mahāyānapratisaṁyuktāyāmvā punaḥ kathāyāṁ kathyamānāyāṁ yo mahāyānagotraḥ sotyarthaṁ prīyate| hṛṣyate| yāvatprasīdatyadhimucyate| śrāvakapratyekabuddhastu na tathā | sa cetpunaḥ mṛdvindriyo bhavati| sotyarthañca prīyate| dharmasya cārthasya copalakṣaṇāya| udgrahṇāya, prativedhāya ca| madhyendriyo na, tīkṣṇendriyastu| āśu dharma copalakṣayatyudgṛhṇāti| pratividhyati gambhīrāyāmapi kathāyāṁ kathyamānāyāṁ| sa cetpunārāgacarito bhavati| sa prasadanīyāyāṁ kathāyāṁ kathyamānāyā matyarthaṁ prasīdati ramate| kā (yā)va ta(d)dhyānaṁ praviśati| cāptā ca magru (aśru?) prapātaṁ ca snigdhasantānatāṁ, mṛducittatāṁ, dravacittatāṁ copadarśayati| saced dveṣacarito bhavati| nirvvedhikāyāṁ kathāyāṁ kathyamānāyāṁ nirvvāṇapratisaṁyuktāyāṁ nirāmiṣamu[t]trasya saṁtrāsamāpadyate| yathā mṛdvindriyasyoktaṁ tathātrāpi veditavyam| sa cetsa dharmānucarito bhavati| jānātyarthaṁ śuśrūṣate| na śrotramavadadhāti| na tathā prajñācittamupasthāpayati| āvarjito'pi na tathā sānukāramanuprayacchati| sa cetpunarvicarito (rvicārānucarito) bhavati| tasya svavahitasyāpi cittaṁ vikṣipyate| durgṛhītagrāhī bhavati| na dṛḍhaṁ gṛhṇāti| na sthiraṁ, udgṛhītañca nāśayati| na puna[ḥ] kaya (tha)yā paripṛcchana kaśca bhavati| evaṁ kathayā| gotramindriyaṁ caritaṁ ca samanveṣitavyaṁ| kathaṁ ceṣṭayā [|] yāni pūrvoktāni liṁgāni| śrāvakagotrasya, rāgacaritānāṁ ca pudgalānāṁ tāni ceṣṭetyucyate| tayā ca ceṣṭayā yathāyogaṁ gotramindriyaṁ caritaṁ ca samanveṣitavyaṁ|
tatra kathaṁ cetaḥparyāyajñānena gotrendriyacaritāni samanveṣitavyāni| yathāpi sa yogī yogajño lābhī bhavati cetaḥ paryāyajñānasya[|] sa tena paracittajñānena gotramindriyaṁ, caritaṁ ca yathābhūtaṁ prajānāti| etāni catvāri sthānānyebhiścaturbhiḥ kāraṇaissamanveṣya pañcasu sthāneṣu vinayate| tadyathā samādhisaṁbhārarakṣopacaye, prāvivekye, cittaikāgratāyāḥ(yāṁ), āvaraṇaviśuddhau, manaskārabhāvanāyāṁ ca| tatra samādhisaṁbhārarakṣopacayaḥ yāvatā śīlasamvareṇa samanvāgato bhavati| tatra cāpramādavihārī bhavatyapapariṇāya buddhānuśiṣṭasya ca buddhānujñātasya pudgalasya, śīlaskandhasya śikśāpadapratipattyā vīryaṁ na sransa (sraṁsa) yati| evamayamavigatācchīlapratisamvarācchi kṣāmārgānna parihīyate| anadhigataṁ ca śikṣāmārgamadhigacchati| yathā śīlasamvara evamindriyasamvaraḥ, bhojane mātrajñatā, pūrvarātrāpararātraṁ jāgarikānuyogaḥ, saṁprajānadvihāritā, evaṁ yāvacchramaṇālaṁkāra iti| yasya yasya saṁbhāraparigṛhītasya dharmapravibhāgasya lābhī bhavati| sa taṁ vā rakṣatyuttari (raṁ) ca pravibhāgasya pāripūraye| yathoktādbhūrādhikakasamudācārāya [c]chandajāto viherayu (ret) mu(mū)kajāta ārubdhavīryaścāyamucyate samādhisaṁbhārarakṣopacayaḥ| sa evaṁ hānabhāgīyāṁśca dharmān virajyati, śeṣabhāgīyāṁśca dharmān pratiṣevamāṇaḥ praviviktavihārī bhavati|
prāvivekyaṁ katamat| yā sthānasampadīryāpathasampat| tatra sthānasampattadyathā| araṇyamvā, vṛkṣamūlamvā, śūnyāgāramvā-tatra parvvatakandaraṁ vā, giriguhā vā, palālapuṁjāni vā śūnyāgāramityucyate| tatra vanaprasthaṁ vṛkṣamūlamityucyate| tatrābhyavakāśaṁ, śmaśānaṁ, prāntaśca śayanāsanamaraṇyamityucyate| tadidamabhisamasya sthānaṁ veditavyaṁ| yadutāraṇyavṛkṣamūlaśūnyāgāraparvatagiriguhāpalālapuṁjābhyavakāśaśmaśānavanaprasthāni prāntāni śayanāsanāni| sthānasampatpunaḥ pañcavidhā| iha sthānamādita evābhirūpaṁ bhavati| darśanīyaṁ prāsādikamārāmasampannaṁ, vanasampannaṁ, puṣkariṇīsampannaṁ, śubhaṁ, ramaṇīyaṁ, notkūlanikūlaṁ, na sthāṇukaṇṭakadhānaṁ| na bahupāṣāṇaśarkarakapālaṁ| yatrāsya dṛṣṭavā cittamabhiprasīdati| vāsāya, prahāṇāya, prayogāya| hṛṣṭacittaḥ| pramuditacittaḥ| prahāṇaṁ pradadhāti iyaṁ prathamā sthānasampat| punarayaṁ (ridaṁ) na divā alpavilokaṁ bhavati| rātrāvalpaśabdavanyanirghoṣamalpadaṁśamaśakavātātapasarīsṛpasaṁsparśamiyaṁdvitīyā sthānasampat| yatpunaraparaṁ siṁhavyāghra-dvīpi-taskaraparacakramanuṣyāmanuṣyabhayabhairavāpagataṁbhavati| yatra viśvasto niḥśaṁkitamānasaḥ| sukhaṁ sparśaṁ viharati| itīyaṁ tṛtīyā sthānasampat| punaraparaṁ ye te ānulomikā jīvitapariṣkārāścī varādayaḥ| te [a] trālpakṛcchreṇa sampadyante| yenāyaṁ piṇḍakena na klāmyati| yatrāsamvidhāna iyaṁ caturthī sthānasampat| punarapatraṁ(raṁ) kalyāṇamitraparigṛhītaṁ bhavati| tadrūpā atra vijñāḥ sabrahmacāriṇaḥ prativasanti| yesyākṛtāni nottānīkurvvanti| gaṁbhīraṁ cārthapadaṁ prajñayā pratividhya suṣṭhu ca prakāśayanti| jñānadarśanasya viśuddhaye| iyaṁ pañcamī sthānasampat|
tatra katamā īryāpathasampat| divā caṁkrameṇa vātināmayati| niṣadya yāvatā evaṁ rātryāḥ prathamaṁ yāmaṁ, madhyame na (ca)yāme dakṣiṇena pārśvena (ṇa) śayyāṁ kalpayati| paścime ca yāme laghulaghvevottiṣṭhate| caṁkramaniṣadyayā vātināmayati| tasminnidaṁ sampanne śayanāsane, tathā buddhānujñāte mañce vā, pīṭhe vā, tṛṇe vā, saṁstaraṇe vā niṣīdati| paryaṅkamābhujya tu| kena kāraṇena pañca kāraṇāni samanupaśyan saṁpiṇḍitena kāyena praśrabdhirutpadyate| praśrabdhyutpattaye anukūloyamīryā patha iti| tathā cārikā [kā]laṁ niṣadyayāśakto vyatināmayituṁ| nā cāsyāneneryāpathena kāyakleśo bhavati| tathā asādhāraṇoyamīryāpathonyatīrthikaiḥ| parapravādibhiḥ| tathā pare aneneryāpathena niṣaṇṇaṁ dṛṣṭvā atyarthamabhiprasīdanti buddhaiśca buddhaśrāvakaiścāyaṁ īryāpatho niṣevitaścānujñātaśca [|] imāni paṁcakāraṇāni| saṁpaśyati niṣīdati| paryaṅkamābhujya ṛjuṁ kāyaṁ praṇidhāya|
tatra katamā kāyasaṁjñatā| kāyasya spaṣṭocchritapraṇihitatā| cittena na niḥśocyena kuhanāpagatenārjavena| tatra ṛjunā kāyena pragṛhītena styānamiddhaṁ cittaṁ na paryādāya tiṣṭhati| niṣkuhakena citte bahirdhā vikṣepo na paryādāya tiṣṭhati| pratimukhāṁ (khīṁ) smṛtimupasthāpya|
tatra katamā pratimukhā(khī) smṛtiḥ| yāmupasthāpayati yoniśo manasikārasaṁprayuktā smṛtiḥ pra[ti]mukhe (khī)tyucyate| sarvakṛṣṇapakṣapramukhatayā, prativilomatayā| api ca samādhinimittālambanā pratibhālambanā smṛtiḥ pratimukhe (khī) tyucyate| sarvvasamāhitabhūmikālambanapramukhatayā iyamucyate īryāpathasampat|
vyapakarṣaḥ katamaḥ| āha| dvividhaḥ kāyavyapakarṣaḥ| cittavyapakarṣaśca| tatra kāyavyapakarṣo yo gṛhasthapravrajitaiḥ sārdhamavihāritā|| tatra cittavyapakarṣaḥ yaḥ kliṣṭamavyākṛtaṁ ca manaskāraṁ ca varjayitvā| samāhitabhūmikaṁ vā samādhisaṁbhāraprāyogikaṁ vā manaskāraṁ bhāvayati| kuśalamarthopasaṁhitamayamucyate cittavyapakarṣaḥ| tatra sthānasampat yā ceyamīryāpathasampat| yaścāyaṁ kāyavyakarṣaḥ| yaśca cittavyapakarṣaḥ (yaścittavyapakarṣas)tadekatyamabhisaṁkṣipya prāvivekyamityucyate|
tatraikāgratā katamā| āha| punaḥ punaḥ smṛtisabhāgālambanā pravāhānavadyaratiyuktā| cittasantatiryā sā samādhirityucyate| kuśalacittaikāgratāpi [|] kiṁ punaḥ punaranusmarati| āha| ye dharmā udgṛhītā [ḥ]śrutā, yā cāvavādānuśāsanī pratilabdhā bhavati| gurubhyastāmadhipatiṁ kṛtvā samāhitabhūmikanimittaṁ saṁmukhīkṛtya tadālambanāṁ pravāhayuktāṁ smṛti manuvarttayati| upanibadhnāti| tatra katamatsabhāgālambanaṁ| yatkiṁcitsamāhitabhūmikamālambanamanekavidhaṁ| bahunānāprakāraṁ| yenālambane cittaṁ paraṁ samāhitamidamucyate| sabhāgamālambanaṁ [|] kasyaitat| sabhāgaṁ [|] āha| kṣayasya vastunaḥ pratirūpakametattasmātsabhāgamityucyate| yā punarabhikṣayākārānichidrā (niśchidrā) nirantarā smṛtiḥ pravartate| tenālambanena satataṁ ca satkṛtya ceyaṁ pravāhayuktatā| yatpunastasminnevālambane abhiratasyāsaṁkliṣṭavihāritā| vāhimārgatā smṛtiriyamavadyaratiyuktatā| tenāha punaḥ punaraparānusmṛtisabhāgālambanapravāhānavadyaratiyuktā citta santatiḥ| samādhiriti sā khalveṣā ekāgratā śamathapakṣyā vipaśyanāpakṣyā ca| tatra yā navākārāyāṁ cittasaṁtathau (sthitau) vā [sā] śamathapakṣyā, yā punaścaturvidhe prajñādhāre sā vipaśyanāpakṣyā|
tatra navākārā cittasthitiḥ katamā| iha bhikṣuradhyātmameva cittaṁ sthāpayati| saṁsthāpayati| avasthāpayatyupasthāpayati| damayati| śamayati| vyupaśamayati| ekotīkaroti| samādhatte [|]
kathaṁ sthāpayati| sarvabāhyebhya ālambanebhyaḥ pratisaṁkṣipyādhyātmamavikṣepāyopanibaghnāti| yattatprathamopanibaddho vikṣepāya iyaṁ sthāpanā|
kathaṁ saṁsthāpayati| tatprathamopanibaddhaṁ yadeva cittaṁ tadva[la]maudārikamasaṁsthitamaparisaṁsthitaṁ tasminnevālambane pravarddhanayogena prasādayogena sābhinigrahaṁ sūkṣmīkurvvan abhisaṁkṣipan saṁsthāpayati|
kathamavasthāpayati| sa ceccittameva sthāpayataḥ| smṛtisaṁpramoṣādbahirdhā vikṣipyate| sa punarapi tathaiva pratisaṁharanti (ti)| evame(ma)va sthāpayati|
kathaṁ damayati| yairnimittairasya taccittaṁ vikṣipyate| tadyathā gatvarasaṁspraṣṭavyanimittai rāgadveṣamohastrīpuruṣanimitaiśca[|]tatrānena pūrvvamevādīnavasaṁjñodgṛhītā bhavati| tāmadhipatiṁ kṛtvā teṣu nimitteṣu tasya cittasya prasaraṁ na dadāti| evaṁ damayati||
kathaṁ śamayati| yairvitarkaiḥ kāmavitarkādibhiḥ| yaiścopakleśaiḥ| kāma[c]chandanivaraṇādibhiḥ| tasya cetasaḥ saṁkṣobho bhavati| tatrānena pūrvamevādīnavasaṁjñodgṛhītā bhavati| tāmadhipatiṁ kṛtvā tasya cetasaḥ| teṣu vitarkopakleśeṣu| prasaraṁ na dadātyevaṁ śamayati|
kathaṁ vyupaśamayati| smṛtisampramoṣāttadubhayasamudācāra[re] satyutpannotpannān vitarkopakleśān nādhivāsayati| prajahāti| evaṁ vyupaśamayati|
kathamekotīkaroti| sābhisaṁskāraṁ nicchi(śchi)draṁ nirantaraṁ samādhipravāhamā (ma)vasthāpayatyeva mekotīkaroti|
kathaṁ samādhatte| āsevanānvayādbhāvanānvayādbahulīkārānvayādanābhogavāhanaṁ| svarasavāhanaṁ| mārgaṁ labhate| yenāna bhisaṁskāra (re)vā(ṇā)nābhogenāsya cittasamādhipravāhaḥ| avikṣepe pravarttate| evaṁ samādhatte|
tatra ṣaḍvidhabalairnavākārā cittasthitiḥ sampadyate| tadyathā śrutacintābalena| smṛtibalena| vīryabalena| paricayabalena ca|
tatra śrutacintābalena tāvat| yacchrutaṁ, yā cintā[tā]madhipatiṁ kṛtvā cittamādita ālambane sthāpayati| tatraiva ca| prabandhayogena saṁsthāpayati| tatropanibaddhaṁ cittaṁ smṛtibalena pratisarannavasthāpayati| upasthāpayati| tataḥ saṁprajanyabalena nimittavitarkopakleśeṣu prasaramananuprayacchan damayati| śamayati| vīryabalena| tadubhayasamudācāraṁ ca nādhivāsayati| ekotīkaroti| paricaya balena samādhatte [|]
tatra navākārāyāṁ cittasthitau catvāro manaskārā veditavyāḥ| balavāhanaḥ sa[c]chidravāhano nichi(śchi)dravāhanaḥ| anābhogavāhanaśca| tatra sthāpayataḥ, saṁsthāpayato balavāhano manaskāraḥ| avasthāpayata, upasthāpayato, damayataḥ, śamayataḥ, vyupaśamayataḥ, sacchidravāhano manaskāraḥ| ekotīkurvvato nichi(śchi)dravāhano manaskāraḥ| samādadhataḥ| anābhogavāhano manaskāro bhavati| evamete manaskārāyāṁ cittasthitau śamathapakṣyā bhavanti| yaḥ punarevamadhyātmaṁ cetaḥśamathasya lābhī vipaśyanāyāṁ prayujyate| tasyaita eva catvāro manaskārā vipaśyanāpakṣyā bhavanti||
caturvidhā vipaśyanā| katamā| bhikṣurdharmān vicinoti| pravicinoti| parivitarkayati| parimīmānsā(māṁsā)māpadyate| yadutādhyātmaṁ cetaḥśamathaṁ niśritya [|]
kathaṁ ca vicinoti| caritaviśodhanaṁ vā ālambanaṁ| kauśalyālambanaṁ vā, kleśaviśodhanaṁ vā| yāvadbhāvikatayā vicinoti| yathāvadbhāvikatayā| pravicinoti| savikalpena manaskāreṇa prajñāsahagatena| nimittīkurvvanneva parivitarkayati| santīrayatyadhimīmāṁsāmāpadyate|
sā khalveṣā vipaśyanā trimukhī ṣaḍvastuprabhedālambanā veditavyā (ḥ)| katamāni trīṇi (|) mukhāni [|] vipaśyanā yannimittamātrānucaritā| vipaśyanā paryeṣaṇānucaritā, paryeṣi tā ca| pratyavekṣaṇānucaritā|
tatra nimittamātrānucaritā[|] yena (yayā)śrutamudgṛhītaṁ| dharmaṁ avavādasyāsamāhitabhūmikena manaskāreṇa manasi karoti| na cintayati| na tulayati| nopaparīkṣate| iyannimittamātrānucaritā bhavati|
yadā punaścintayati| tīrayati tulayatyupaparīkṣate| tadā paryeṣaṇānucaritā bhavati|
yadā punastīrayitvā upaparīkṣya yathā vyavasthāpitameva pratyavekṣate| tadā pratyavekṣaṇānucaritā bhavatīyaṁ trimukhā (khī) vipaśyanā|
katamāni ṣaḍvastuprabhedālambanāni| sa paryeṣamāṇaḥ| ṣaḍvastūni paryeṣate| arthaṁ, vastu, lakṣaṇaṁ, pakṣaṁ, kālaṁ, yuktiñca paryeṣyannetānyeva (paryeṣamāṇa etānyeva) pratyavekṣate|
kathamarthaṁ paryeṣate| asya bhāṣitasyāyamartho[a]sya bhāṣitasyāyamartha (ta) ityevamarthaṁ paryeṣate|
kathaṁ vastu paryeṣate| dvividhaṁ vastu[|] ādhyātmikaṁ bāhyañca[|] evaṁ vastu paryeṣate|
kathaṁ lakṣaṇaṁ paryeṣate| dvividhaṁ | svalakṣaṇaṁ sāmānyalakṣaṇaṁ ca| evaṁ lakṣaṇaṁ paryeṣate|
kathaṁ pakṣaṁ paryeṣate| dvividhaḥ pakṣaḥ kṛṣṇapakṣaḥ śuklapakṣaḥ [|] kṛṣṇapakṣaṁ doṣataḥ| ādīnavataḥ| śuklapakṣaṁ punarguṇato'nuśaṁsataścaivaṁ [pakṣaṁ] paryeṣate|
kathaṁ kālaṁ paryeṣate| trayaḥ kālāḥ [|] atīto ['] nāgato vartamānaśca| evametadabhūdatītedhvani evametadbhaviṣyati| anāgatedhvani| evametadetarhi| pratyutpannedhvanītyevaṁ kālaṁ paryeṣate|
kathaṁ yuktimparyeṣate| catasro yuktayaḥ| [|] apekṣāyuktiḥ, kāryakāraṇayuktiḥ, upapattisādhanayuktirdharmatāyuktiśca|| tatro (trā) pekṣāyuktyā saṁvṛtiṁ ca saṁvṛtitaḥ| paramārthaṁ ca paramārthataḥ| nidānaṁ ca nidānataḥ| paryeṣate| kāya (rya) kāraṇayuktyā kāritraṁ dharmāṇāṁ paryeṣate| ayandharmaḥ, idaṁ kāritraṁ, ayamidaṁ kāritra iti [|] upapattisādhanayuktyā trīṇi pramāṇāni paryeṣate| āptāgamamanumānaṁ pratyakṣaṁ ca [|] kimasti (|) atrātmā, nāstīti kiṁ pratyakṣamupalabhyate na veti, kimanumānena prayujyate na veti| tatra dharmatāyuktayā tathābhūtatāṁ dharmāṇāṁ prasiddhadharmatāmacintyadharmatāmavasthitadharmatāmadhimucyate, na cintayati| na vikalpayatyevaṁ yuktimparyeṣate|
iyaṁ ṣaḍvastuprabhedālambanā (ni) trimukhā (khī)vipaśyanā samāsataḥ| anayā sarvavipaśyanāsaṁgrahaḥ|
kena punaḥ kāraṇena ṣaṭprabhedā vyavasthāpitā [ḥ|] āha| trividhamavabodhamadhikṛtya bhāṣitārthā (na)vabodhamvastuparyeṣantatāvabodhaṁ| yathābhūtāvabodhaṁ ca| tatrārthaparyeṣaṇayā bhāṣitārthāvabodhaḥ| vastuparyeṣaṇayā, svalakṣaṇaparyeṣaṇayā ca vastuparyeṣantatāvabodhaḥ| tatra sāmānyalakṣaṇaparyeṣaṇayā, pakṣaparyeṣaṇayā, kālayuktiparyeṣaṇayā yathābhūtāvabodhaḥ| etāvacca yoginā jñeyaṁ| yaduta bhāṣitasyārthaḥ, jñeyasya vastunaḥ yāvadbhāvikatā| yathāvadbhāvikatā ca| tatrāśubho (bhe)prayukto yogī ṣaḍvastūni paryeṣate| āha [|] aśubhādhipateyaṁ dharmaṁ śrutamudagṛhītamadhipatiṁ kṛtvā samāhitabhūmikena manaskāreṇaivamarthapratisaṁvedī bhavati| aśubhayā aśubhyetatpratirūpametpratika(gha)metad durgandhamāmagandhamiti| ebhirākārairevaṁbhāgīyaistasyaivāśubhādhikṛtasya dharmasya pūrvvaśru tasyārthapratisaṁvedanā[|] evamaśumatayārthaṁ paryeṣate|
kathaṁ vastu paryeṣate[|] sa evamarthapratisaṁvedī tāmaśubhatāṁ dvayorbhāvayorvyavasthāpitāṁ paśyatyadhyātmambahirdhā ca|
kathaṁ svalakṣaṇaṁ paryeṣate| adhyātmaṁ tāvadantaḥ kāyagatāmaśubhatāṁ pratyaśubhatāmadhimucyate|| santyasminkāye keśaromāṇi vistareṇa yāvanmastakaṁ mastakaluṁgaṁ praśrāva(prasrāva)iti| tāṁ punaranekavidhāmantaḥ kāyagatāmaśubhatāṁ dvābhyāṁ dhātubhyāṁ saṁgṛhītāmadhimucyate| pṛthivīdhātunā, abdhātunā ca [|] tatra keśaromāṇyupādāya| yāvadyakṛtpurīṣā pṛthivīdhāturadhimucyate| aśrudvedanāmupādāya yāvatprasrāvādabdhātumadhimucyate| bahirdhā vā punarbāhyagatāmaśubhatāṁ vinīlakādibhirākārairadhimucyate| tatra vinīlakamadhimucyate| yadanena mṛtakuṇapaṁ svayaṁ vā dṛṣṭaṁ bhavati| purato vā śrutaṁ parikalpitaṁ vā, puna[ḥ]striyā vā, puruṣasya vā, mitrasya vā, amitrasya vā, udāsīnasya vā| hīnamvā, madhyamvā, praṇītamvā, dahrasya vā, madhyasya vā, vṛddhasya vā [|]
tatra nimittamudgṛhya ekāhamṛtaṁ pragaḍitaśoṇitamayaṁ prāptapūyabhāvaṁ vinīlakamityadhimucyate| dvyahamṛtaṁ prāptapūyabhāvaṁ| asaṁjātakṛmivipūyakamityadhimucyate| saptāhamṛtaṁ saṁjātakṛmi ādhmātaṁ ca vimadrāmakaṁ vyādhmātakamityadhimucyate kākaiḥ kuralai(rai)ḥ khādyamānaṁ gṛddhaiḥ śvabhiḥ śrṛgālairvikhādikamityadhimucyate| viravāditamvā punarapagatatvaṅmānsaśoṇitaṁ snāyumātropanibaddhaṁ vilohitakamityadhimucyate| diśodiśamaṁgapratyaṁgeṣu vikṣipteṣu viśleṣiteṣu samānse(māṁse)ṣu nirmānse (māṁse)ṣu kiṁcicchiṣṭamānse(māṁse)ṣu vikṣiptakamityadhimucyate|| anyato vā hastāsthīnyanyataḥ pādāsthīnyanyato jānvasthīnyūrvvasthīni, bāhvasthīni, prabāhvasthīni| pṛṣṭhā(ṣṭhī) vaṁśaḥ| hanunakraṁ dantamālā madhyataḥ| śiraskapālaṁ dṛṣṭvānyāsthīnyadhimucyate| yadā punaḥ sambaddhamarikṣakaraṁkamaviśīrṇṇaṁ manasi karoti| kevalaṁ nimittagrāhī bhavati| na tu tasyāṁga pratyaṁgeṣu vyaṁjanagrāhī| evaṁ śaṁkalikāmadhimucyate| yadā [tvanu] vyaṁjanagrāhī bhavati| tadāsthiśaṁkalikāmadhimucyate| api ca dve śaṁkalike dehaśaṁkalikā, pratyaṁgaśaṁkalikā ca| tatra deha śaṁkalikā śroṇīkaṭāhamupādāya| pṛṣṭhīvaṁśo yāvat, yatra śiraskapālaṁ pratiṣṭhitaṁ| pratyaṁgaśaṁkalikā sambaddhāni bāhvasthīni ca sambaddhāni| tatra yā dehaśaṁkalikā ca| tatra dehaśaṁkalikā śroṇīkaṭāhamupādāya| pṛṣṭhīvaṁśo yāvat yatra śiraskapālaṁ pratiṣṭhitaṁ| pratyaṁgaśaṁkalikāsambaddhāni bāhvasthīni| ūrujaṁghāsthīni ca| tatra yā dehaśaṁkalikā| sā śaṁkalikaivocyate| yā punaḥ pratyaṁgaśaṁkalikā sā asthiśaṁkaliketyucyate|
api ca dvau śaṁkalikāyānimittagrāhau citrakṛtāyāḥ pāṣāṇa kāṣṭhaśādakṛtāyā vā| bhūtaśaṁkalikāyā vā| abhūtaśaṁkalikāyā vā| nimittaṁ manasikaroti| tadāśaṁkalikāmevādhimucyate nāsthiśaṁkalikāṁ| yadā pūnarbhūtaśaṁkalikāyā nimittaṁ manasi karoti| tadāsthiśaṁkalikāmevādhimucyate| nāsthiśaṁkalikāṁ| (yadā punarbhūtaśaṁkalikāyā nimittaṁ manasi karoti| tadāsthiśaṁkalikāmadhimucyate)| sa khalveṣa bāhyāyā varṇṇanibhāyā upādāyarūpagatāyāstrividho (|) vipariṇāmaḥ| svarasavipariṇāmaḥ| parakṛtastadubhayapakṣyaśca|
tatra vinīlakamupādāya| yāvad vyādhmātakāḥ (kāt) svarasavipariṇāmaḥ| tatra vikhāditakamupādāya yāvadvikṣiptakātparakṛto vipara(ri)ṇāmaḥ| tatrāsthikā (vā), śaṁkalikā vā ityayamubhayapakṣyo vipariṇāma iti| ya evaṁ yathābhūtaṁ prajānāti| bahirdhā aśubhatāmākārata evaṁ bahirdhā aśubhatāyāḥ svalakṣaṇaṁ paryeṣate|
kathamaśubhatāyā[ḥ] (|) sāmānyalakṣaṇaṁ paryeṣate| yathā cādhyātmaṁ bahiḥ kāyasyāśubhāvarṇṇanibhayā apariṇatā yāvadbahirdhā bahiḥ kāyasyāśubhā varṇṇanibhā vipariṇatā adhyātmikayā aśubhayā varṇṇanibhā samānadharmatāṁ tulyadharmatāmadhimucyate| iyamapi me śubhā varṇṇanibhā evaṁ dharmiṇīti| ye'pi kecitsattvā anayā śubhayā varṇṇanibhayā samanvāgatāsteṣāmapi sāśubhāyāṁ evaṁ dharmiṇī tadyatheyambāhyā|| evaṁ sāmānyalakṣaṇaṁ paryeṣate|
kathaṁ pakṣaṁ paryeṣate| tasyaivaṁ bhavati| yadāha masyā (anayā) ['śubhayā] varṇṇanibhayā etāmaśubhamatā (tāṁ) yathābhūtamaprajānannadhyātmaṁ vā bahirdhā vā śubhāyāṁ varṇṇanibhāyāṁ saṁrāgamutpādayāmi viparyāsa eva kṛṣṇapakṣasaṁgṛhītaḥ| niḥsaraṇadharmaḥ saduḥkhaḥ savighātaḥ sopadravaḥ saparidāhaḥ| atonidānā utpadyante| āyatyāṁ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ| yā punarasyāṁ śubhāyāmvarṇṇanibhāyāṁ| aśubhadharmatānugatā yathābhūtānupaśyanā śuklapakṣyā[|]eṣa dharmaḥ aduḥkhaḥ| avighātaḥ| yāvadato nidānā upāyāsā nirudhyante| tatra yoyaṁ kṛṣṇapakṣasamayo nādhivāsayitavyaḥ| prahātavyo viśodhayitavyaḥ| śuklapakṣyaḥ punaranutpanna utpādayitavyaḥ| utpannasya ca sthitirvṛddhirvaipulyatā (vipulatā) karaṇīyā| evaṁ pakṣaṁ paryeṣate|
kathaṁ kālaṁ paryeṣate| tasyaivaṁ bhavati| yeyamadhyātmaṁ [a]śubhā varṇṇanibhā seyamvarttamānamadhvānamupādāya yā punariyaṁ bahirdhā aśubhā varṇṇanibhā iyamapi vartamāna (tā)mevādhvānamupādāya| atītaṁ punaradhvānamupādāya| śubhā babhūva| saiṣā tāvadatītamadhvānamupādāya śubhā satī tadyathā me etarhi| vartamānamadhvānamupādāya| evamānupūrvyā etarhi vartamānamupādāya aśubhā saṁvṛttā, sā me iyaṁ [a]śubhā varṇṇanibhā varttamānamadhvānamupādāyāśubhā satī| anāgate [a]dhvanyaśubhā na bhaviṣyatīti| nedaṁ sthānaṁ vidyate| tadyathaiṣā bāhyā eva[ṁ] vartamānamadhvānamupādāya| iti hyatītānāgatapratyutpanneṣvadhvasu ayamapi me kāya evaṁbhāvī, evaṁbhūta, etāṁ ca dharmatāmanatīta ityevaṁ kālaṁ samanveṣate|
kathaṁ yuktiṁ samanveṣate| tasyaivaṁ bhavati| nāstīti sa kaścidātmā vā, sattvo vādhyātmaṁ vā, bahirdhāvopalabhya[mānaḥ] yaḥ śubho vā syādaśubho vā[|] api ca rūpamātrametatkaṇḍavaramātrametadyatreyaṁ saṁjñā samājñā prajñaptirvyavahāraḥ| śubhamiti vā aśubhamiti vā| api ca-
āyurūṣmātha vijñānaṁ (|) yadā kāyaṁ jahatyamī [|]
apaviddhastadā śete yathā kāṣṭhamacetanaṁ||
tasyāsya mṛtasya kālagatasyānupūrvveṇa vipariṇatā imā avasthāḥ prajñāyante| yaduta vinīlakamitivā yāvadasthiśaṁkalikāyā vā ayamapi me kāyaḥ| pūrvvakarmakleśaviddhaḥ| mātāpitryaśucisaṁbhūta odanaka(ku)lmāṣopacitaḥ| yena hetunā, yena nidānena iyaṁ tāvatkālikī śubhā varṇṇanibhā| prajñāyate| antaḥkāyaḥ punarnityaṁ nityakālamadhyātmaṁ ca bahirdhā cāśubhā evaṁ saṁvṛtiparamārthanidānataḥ| apekṣāyuktiṁ paryeṣate| tasyaivaṁ bhavatīyamaśubhatā| evamāsevitā bhāvitā bahulīkṛtā kāmarāgaprahāṇāya samvartate| kāmarāgaśca prahātavyaḥ| evaṁ kāryakāraṇayuktyā samanveṣate| tasyaivaṁ bhavatyuktaṁ hi bhagavatā| aśubhā āsevitā bhāvitā bahulīkṛtā kāmarāgaprahāṇāya samvarttata ityayaṁ tāvanme āptāgamaḥ| pratyātmamapi me jñānadarśanaṁ pravarttate| ahamasmi yathā yathā aśubhatāṁ bhāvayāmi, manasi karomi| tathā kāmarāgaparyavasthānaṁ anutpannaṁ ca notpadyate| utpannaṁ ca prativigacchati| ānulomikopyeṣa vidhirasti| kathamidānīmvipakṣaṁ dharmaṁ manasikurvvataḥ| tadvipakṣālambanena kleśa utpadyate| evamupapattisādhanayuktyā paryeṣate| tasyaivaṁ bhavati| prasiddhā dharmatā khalveṣā acintyadharmatā| yadaśubhā bhāvanā kāmarāgasya prahāṇapratipakṣa iti| sā ca cintayitavyā| na vikalpayitavyā| adhimoktavyā| evaṁ dharmatāyuktyā aśubhatāmparyeṣate| iyaṁ tāvadaśubhāprayuktasya trimukhī ṣaḍvastuprabhedālambanā vipaśyanā|
kathaṁ maitrīprayukto vipaśyanṣaḍvastūni paryeṣate| maitryadhipateyaṁ dharmamadhipatiṁ kṛtvā hitasukhādhyāśayagatasya sarvveṣu sukhopasaṁhārādhimokṣalakṣaṇā maitrītyetamarthapratisamvedyarthaṁ paryeṣate| sa evamarthapratisaṁvedī punarvicinotītyayaṁ mitrapakṣoyamamitrapakṣoyamudāsīnapakṣaḥ| sarvva ete pakṣāḥ parasantānapatitatvādvāhyaṁ vastvityadhimucyate| mitrapakṣaṁ vā adhyātmamamitrodāsīnapakṣaṁ bahirdhā evaṁ ca vastuni maitrīṁ samanveṣate|
sa punarvicinoti| ya ete trayaḥ pakṣāḥ aduḥkhā sukha(tā)ḥ| sukhakāmāste sukhitā bhavantviti| tatropakāralakṣaṇaṁ mitraṁ| apakāralakṣaṇamamitraṁ| tadubhayaparītalakṣaṇamudāsīnapakṣaṁ (ṇa udāsīnapakṣaḥ)| ye punarete aduḥkhāsukhitāḥ pakṣāḥ sukhakāmāsteṣāṁ trividhā sukhakāmatā prajñāyate| eke kāmasukhamicchantyeke rūpāvacaraṁ saprītikameke niṣprītikaṁ| tatra ye kāmasukhena vihanyante| amitraṁ tadubhayaviparītalakṣaṇā(ṇaṁ)tena kāmasukhino bhavantvanavadyena [|]evaṁ saprītikena niṣprītikena ca sukhena veditavyam| evaṁ svalakṣaṇato maitrīṁ samanveṣate|
sa punaḥ pravicinoti| yaśca mitrapakṣo, yaścāmitrapakṣo, yaścodāsīnapakṣaḥ| tulyacittatā tu mayā karaṇīyeti| samacittatā| tatkasya hetoḥ| yastāvanmitra [pakṣa]statra me na duṣkaraḥ| sukhopasaṁhāraḥ| yopyayamudāsīnapakṣaḥ| tatrāpi ye (me) nātiduṣkaraḥ| yastvayamamitrapakṣaḥ| (tatrāyamamitrapakṣaḥ|) tatrātiduṣkaraḥ| tatra tāvanmayā sukhopasaṁhāraḥ karaṇīyaḥ| kaḥ punarvvādaḥ| mitrapakṣe vodāsīnapakṣe vā| tatkasya hetoḥ| nātra kaścidyaḥ ākrośate vā, ākruśyate vā| roṣayati vā, roṣyate vā| bhaṇḍayati vā, bhaṇḍyate vā| tāḍayati vā, tāḍyate vā| anyatrākṣarāṇyetāni ravanti| śabdamātra [ṁ] māṣamātrametadapi ca tathā saṁbhūtoyaṁ kāyo rūpī audārikaścāturmahābhūtiko yatra me sthitasyeme evaṁ rūpāḥ sparśāḥ krāmanti| yaduta śabdasaṁsparśā vā| pāṇiloṣṭhadaṇḍaśastrasaṁsparśā vā aya[ṁ]me kāyaḥ| anitya, etepi sparśā ye te apakārakāstepyanityāḥ| api ca| sarvva eva sattvā jātijarāvyādhimaraṇadharmāṇaste prakṛtyaiva duḥkhitā stan me pratirūpaṁ syāt| yadyahaṁ prakṛtiduḥkhiteṣu sattveṣu bhūyo duḥkhopasaṁhārameva kuryāṁ, na sukhopasaṁhāraṁ tadamitro (traṁ) mitrasya kuryādyadete sattvā ātmanaivātmanaḥ kurvvanti|
api coktaṁ bhagavatā| nāhaṁ taṁ sulabharūpaṁ samanupaśyāmi| yonena dīrghasyādhvanotyayānmātā vā bhū[t] pitā vā, bhrātā vā, bhaginī vā, ācāryo vā, upādhyāyo vā, gururvvā, gurusthānīyo veti| tadanenāpi paryāyeṇāmitrapakṣa eva[ṁ] me [a]mitrapakṣaḥ| na cātra kasyacit pariniṣpattiḥ, mitrābhitrabhāvo, mitropi (tramapi) ca kālāntareṇāmitro (traṁ) bhavati| amitro (trama)pi mitrībhavati| tasmānna sarvvasattveṣu samacittatā| samatādṛṣṭiḥ karaṇīyā| tulyaśca hitāśayaḥ, sukhādhyāśayaḥ, sukhopasaṁhāraḥ| sukhopasaṁhārādhimokṣa iti| evaṁ sāmānyalakṣaṇena maitrīṁ samanveṣate|
sa punaḥ pravicinoti| yo me pāpakāriṣu sattveṣu vyāpādaḥ maraṇa eṣa dharma iti vistareṇa pūrvvavat| yo vā punarayametarhyavyāpādaḥ a (ma)raṇa eṣa dharma iti vistareṇa pūrvvavat| yo vā punarayametarhyavyāpādaḥ evaṁ maitryā (ḥ)kṛṣṇaśuklaśuklapakṣaṁ paryeṣate|
sa punaḥ pravicinoti| ye tāvadatītamadhvānamupādāya sukhakāmāḥ sattvāḥ te atītāḥ, teṣāṁ kiṁ punaḥ sukhopasaṁhāraṁ kariṣyāmaḥ| ye punarvarttamānāḥ sattvāste varttamānamadhvānamupādāya| yāvadanāgatādadhvano nityakālaṁ sukhino bhavanti (ntī) tyevaṁ maitryā(ḥ)kālaṁ paryeṣate|
sa punaḥ pravicinoti| nāsti kaścidātmā vā, sattvo vā ya eṣa sukhakāmo vā syāt| yasya vā sukhamupasaṁhriyate| api tu skandhamātrametat saṁskāramātrakametadyatraiṣā saṁjñā saṁjñaptirvyavahāraḥ| te punaḥ saṁskārāḥ karmakleśahetukā ityevamapekṣāyuktyā maitrīmparyeṣate| prasiddhadharmatā khalveṣā[a]cintyadharmatā yanmaitrīvyāpādabhāvanā prahāṇāya samvarttata ityevaṁ dharmatāyuktyā maitrīmparyeṣate|
tatra kathamidaṁ pratyayatā pratītyasamutpādālambanā vipaśyanāprayuktārthaṁ paryeṣate| tadadhipateyaṁ dharmamadhimatiṁ kṛtvā teṣāṁ teṣāṁ dharmāṇāmutpādātte te dharmā utpadyante, teṣāṁ teṣāṁ dharmāṇāṁ nirodhātte te dharmā nirudhyante [|] nāstyatra dharmī kaścidīśvara, kartā sraṣṭā, nirmātā dharmāṇāṁ, na prakṛtirna puruṣāntaraṁ, pravarttako dharmāṇāmityevamarthapratisaṁvedī arthaṁ paryeṣate| punaḥ punaḥ pravicinoti| dvādaśabhavāṁgāni| adhyātmabahirdhā adhimucyate| evaṁ vastu paryeṣate| punaḥ pravicinoti| avidyā yatta (t)pūrvvānte ajñānamiti vistareṇa yathā pratītyasamutpādavibhaṁge evaṁ svalakṣaṇaṁ paryeṣate [|] punaḥ (||) pravicinoti| evaṁ pratītyasamutpannāḥ saṁskārāḥ sarvva ete abhūtvā bhāvād, bhūtvā ca prativigamātpūrvvāparyeṇānityā jātijarāvyādhimaraṇadharmakatvāt| duḥkhā asvatantratvādantaḥ puruṣānupalambhācca śūnyā anātmānaśca|| eṣāṁ ca sāmānyalakṣaṇaṁ paryeṣate| sa punaḥ pravicinoti| yo (ya)eṣvanityeṣu duḥkhaśūnyānātmakeṣu saṁskāreṣu yathābhūtaṁ pratisammohaḥ| maraṇa eṣa dharmaḥ kṛṣṇapakṣya [ḥ|] asammohaḥ| punaḥ śuklapakṣa iti vistareṇa [|]empakṣaṁ samanveṣate|
sa punaḥ pravicinoti| asti karmāsti vipākaḥ| kārakastu nopalabhyate| yaḥ karttā vā pratisaṁvedako vā syānnānyatra dharmasaṁketāt| teṣvevāvidyāpratyayeṣu saṁskāreṣu yāvajjātipratyaye jarāmaraṇe saṁjñā prajñaptirvyavahāraḥ kārako vedaka ityevaṁ nāmā, evaṁ jātya, evaṁ gotra, evamāhāra, evaṁ sukhaduḥkha pratisaṁvedī, evaṁ dīrghāyurevaṁcirasthitika, evamāyuḥ paryanta iti|
api ca dvividhametatphalaṁ| dvividho heturātmabhāvaphalaṁ ca, viṣayopabhogaphalaṁ ca| ākṣepakaśca heturabhinirvvarttakaśca [|]tatrātmabhāvaphalaṁ yadetadvipākajaṁ ṣaḍāyatanaṁ viṣayopabhogaphalaṁ yo (yā) iṣṭāniṣṭakarmādhipateyā ṣaṭsparśasaṁbhavā vedanā [|]
tatrākṣepako heturdvividhe phale sammohāsammohapūrvvakāśca puṇyāpuṇyāniṁjyāḥ, saṁskāraparigṛhītaṁ ca (|) punarbhavavijñānāṁkuraprādurbhāvāya tadbījaṁ, vijñānaparigṛhītaṁ paunarbhavikanāmarūpabījaṁ ṣaḍāyatanabījaṁ sparśavedanābījamiti| ya evamāyatyāṁ jātisaṁjñakānāṁ vijñā[na]nāmarūpaṣaḍāyatanasparśavedanānāmutpattaye| ānupūrvyā pūrvvaṁmeva bījaparigrahaḥ| ayamākṣepa[ko]hetuḥ|
yatpunaravidyāsaṁsparśajāṁvedanā vedayamānastadālambanayā tṛṣṇayā paunarbhavikīṁ tṝṣṇāmutpādayati| tṛṣṇāpakṣyaṁ mohapakṣyaṁ copādānaṁ| parigṛhṇāti| yadbalena yatsāṁmukhyena tatkarma vipākadānadāna samarthaṁ bhavatyayamabhinirvṛttihetuḥ| imaṁ ca dvividhaṁ hetumadhipatiṁ kṛtvā evaṁ asya trividhaḥ duḥkhatānupakṣasya kevalasyāsya duḥkhaskandhasya samudayo bhavatīti| evamapekṣāyuktiṁ paryeṣate|
idaṁ pratyayatā pratītyasamutpādaḥ| āsevito bhāvito mohaprahāṇāya samvartate| āptāgamopyeṣa pratyātmika ānumānikopyeṣa vidhiḥ| prasiddhadharmatāpyeṣa te (ṣeti) evaṁ kāryakāraṇayuktimupapattisādhanayuktiṁ dharmatāyuktiñca paryeṣate||
tatra kathaṁ dhātuprabhedālambanavipaśyanāprayuktamarthaṁ paśyana paryeṣate| gotrārtho, dhātvarthaḥ, saṁjñārtho, hetvarthaḥ| prakṛtyartha ityevamarthapratisamvedī arthaṁ paryeṣate| pṛthivyādīnṣaḍdhātūnna (na)dhyātmabahirdhādhimucyamāno vastu paryeṣate| kharalakṣaṇā pṛthivī| yāvatsamudīraṇalakṣaṇo vāyuḥ vijānanalakṣaṇaṁ vijñānaṁ| sauṣiryalakṣaṇā[']rūpagatāsphuṭālakṣaṇaścākāśadhāturityevaṁ svalakṣaṇaṁ paryeṣate| sarvva ete dhātavaḥ| anityatayā samasamāḥ| yāvannirātmatayetyevaṁ sāmānyalakṣaṇaṁ paryeṣate| iti yaḥ piṇḍasaṁjñino dhātunānātvaṁ ajānānasyā[ne]na kāyena nānādhātukena unnatirmanya (nvā) nā maraṇa eṣa dharmaḥ kṛṣṇapakṣyaḥ viparyayācchuklapakṣya ityeva [ṁ] pakṣaṁ paryeṣate|
atītānāgatapratyutpanneṣvadhvasu ṣaḍdhātūnpratītya mātuḥ kukṣau garbhasyāvakrāntirbhavati| evaṁ kālaṁ paryeṣate|
tadyathā tṛṇaṁ vāpratītya, kāṣṭhamvā cākāśaṁ parivāritamagāro[a]gāra iti saṁkhyāṁ gacchatyevameva ṣaḍdhātūnupādāya| asthi ca pratītya snāyu[ś] ca| tvaṅmānsa(māṁsa) śoṇitaṁ cākāśe parivārite saṁjñā prajñaptirvyavahāro bhavati| kāyaḥ kāya iti| paurāṇāśca karmakleśāḥ svabījaṁ caiṣāṁ nidānamityevamapekṣāyuktimparyeṣate| dhātuprabheda āsevito bhāvito (taḥ)styā naprahāṇāya samvartate| āptāgamopyeṣa pratyātmajñānamanumānikopyeṣa vidhiḥ prasiddhadharmatā'cintyadharmatetyevaṁ kāryakāraṇayuktimupapattisānayuktiṁ dharmatāyuktiṁ ca paryeṣate||
kathamānāpānasmṛtyālambananicayaprayuktārthaṁ paryeṣate| āśvāsapraśvāsālambanopanibaddhā cittasyāsaṁpramoṣobhilapanatā| ānāpānasmṛtirityevaṁ paryeṣate| adhyātmamupalabhyate| āśvāsapraśvasāḥ kāyapratibaddhatvādbāhyāyaṁtanasaṁgṛhītāścetyevaṁ vastu paryeṣate| dvāvāśvāsau yaśca vāyuḥ praviśati| ya (sa) āśvāso[yaśca]niṣkrāmati| sa ni[ḥ]śvāsaḥ [|] amī dīrghā āśvāsapraśvāsā, amī hrasvā imānsarvvakāyena pratisaṁvedayāmi| imānni(ni)tyevaṁ svalakṣaṇaṁ paryeṣate| niruddhe āśvāsepraśvāsa utpadyate| niruddhe āśvāse (praśvāse) āśvāsaḥ| āśvāsapraśvāsapravṛddhipratisambaddhaṁ ca (||) jīvitendriyamayaṁ ca kāyaḥ savijñānaka ityanityā āśvāsapraśvāsā mahāśravaṇetyevaṁ (ṇā ityevaṁ) sāmānyalakṣaṇaṁ paryeṣate| evamāśvāsapraśvāseṣvanupasthitasmṛteḥ yo vitarkakṛtaḥ saṁkṣobhaścetasaḥ maraṇa (dharma) eṣadharmaḥ kṛṣṇapakṣyaḥ| viparyayācchuklapakṣya iti| vistareṇatyevaṁ pakṣaṁ paryeṣate|
atītānāgata pratyutpanneṣvadhvasvā[śvāsapra]śvāsapratibaddhaḥ kāyaḥ kāyacitta (ḥ) pratibaddhāścāśvāsapraśvāsā ityevaṁ kālaṁ paryeṣate| nānyatra kaścidya āśvasiti praśvasiti vā asya caite āśvāsapraśvāsāḥ| api tu hetusamutpanneṣu, pratītyasamutpanneṣu saṁskāreṣviyaṁ saṁjñā| prajñaptirvyavahāraḥ ityevamapekṣāyuktiṁ paryeṣate| ānāpānasmṛtirāsevitā bhāvitā vitarkopacchedāya saṁvarttate| āptāgamo[']pyeṣa, pratyātmajñānānusāriko[']pyeṣa vidhiḥ| prasiddhadharmatā[']cintya dharmatetyevaṁ kāryakāraṇayuktimupapattisādhanayuktiṁ dharmatāyuktimparyeṣate|
evaṁ caritaviśodhanenālambanena ṣaḍvastūni paryeṣya, adhyātmaṁ cittaṁ punaḥ punaḥ śamayataḥ (yan), punaḥ punaretadeva yathāparyeṣitaṁ| vipaśyanākāraiḥ paryeṣate|tasya śamathaṁ niśritya vipaśyanā viśudhyate| vipaśyanāṁ niśritya śamatho vaipulyatāṁ(vipulatāṁ) gacchati| kauśalyālambane ca| kleśāviśodhane ca yā vipaśyanā[|]
ṣaḍvastukarmitāṁ paścādvakṣmāmi svasthāne|
tatra navavidhaḥ śuklasaṁgṛhītaḥ (|) prayogastadviparyayeṇa ca nava vidhaḥ kṛṣṇapakṣasaṁgṛhīto yoginā veditavyaḥ| tadyathā [a]nurūpaprayogatā, abhyastaprayogatā, aviparītaprayogatā| aśithilaprayogatā| kālaprayogatā | upalakṣaṇaprayogatā| asaṁtuṣṭaprayogatā| avidhuraprayogatā| samyakprayogatā ca| anayā navavidhayā śuklapakṣasaṁgṛhītayā tvaritatvaritaṁ cittaṁ samādhīyate| viśeṣāya ca samādheḥ paraiti| yāvatī cānena bhūmirgantavyā bhavatyanuprāptavyā tāṁ laghu laghvevāgantā bhavatyadhandhāyamānaḥ| kṛṣṇapakṣasaṁgṛhītābhirnavavidhābhiḥ prayogatābhirna tvaritatvarita[ṁ] cittaṁ samādhīyate| nāpi samādhiviśeṣāya paraiti| yāvatī cānena bhūmirgantavyā bhavatyanuprāptavyā| tatra dhandhāyate gamanāya|
katamānurūpaprayogatā (ca)| sa cedrāgacarito'śubhāyāṁ cittamupanibaghnāti| dveṣacarito maitryāṁ, yāvadvitarkacarita ānāpānasmṛtau, samabhāgacaritaḥ mandarajaskaḥ punaḥ yatrālambane priyārohatā bhavati| tena prayujyate| iyamanurūpaprayogatā [|]
katamā abhyastaprayoga (prayoga)tā| abhyāso [']nena kṛto bhavati yo antataḥ parītto[']pi na sarvveṇa sarvvamādikarmika eva bhavati| tathā hyādikarmikasyānurūpe[']pyālambane na prayuktasya nivāraṇāni nābhīkṣṇaṁ samudācarita(ranti)| kāyacittadauṣṭhulyaṁ ca| yenāsya tat (ca) cittaṁ samādhīyate| iyamabhyastaprayogatā| tatra katamā aśithilaprayogatā| sātatyaprayogī bhavati| satkṛtyaprayogī ca| sa cetpunarvyuttiṣṭhate|
samādheḥ piṇḍapātahetośca [gu]rugauravopasthānahetorvā| glānopasthānārthamvā, sāmīcīkarmaṇo vā anyasyaivaṁbhāgīyasyetikaraṇaṁ yasyārthāya sa tannimnena cetasā tatpravaṇena tatprāstāreṇa (bhāreṇa) ca sarvvaṁ karoti| laghulaghveva ca kṛtvā, pariprāpya, punareva prayujyate| niyamya pratisaṁlayanāya sa cedbhikṣubhikṣuṇyupāsaka kṣatriyabrāhmaṇaparṣadbhiḥ sārdhaṁ samāgacchati| na ciraṁ saṁsargeṇātināmayati| mitaṁ ca saṁlapati| na ca bhāṣyaprabandhamutthāpayati| nānyatra vyapakarṣati| evaṁ ca punarārabdhavīryo bhavati| yannvahamadyaiva prāptavyamadhigaccheyaṁ| tatkasya hetoḥ| bahavo me pratyayā maraṇasya-vāto vā me kupyeta, pittamvā, śleṣmamvā(śleṣma vā), bhuktaṁ vā viṣamyeta, yena me viṣūcikā kāye santiṣṭheta| ahirvā me (māṁ) daśeta(t)| vṛściko vā śatapadī vā[|] manuṣyādapi me bhayamityetāni sthānāni nityakālasya na-karotyapramattaśca viharatyevaṁ ca punarapramatto vihara[ti|]api bata jīveyaṁ saptāhaṁ ṣaṭ pañcacatustridvire (dvaye)kāhayāmamardhayāmamapi muhūrtamapi ardhamuhūrtamapi [|] aho bata jīveyaṁ yāvatpiṇḍapātaṁ parimuñjeyaṁ| yāvadāśvasitvā (sya)praśvaseyaṁ| yāvacca jīveyaṁ tāvadyogamanasikāreṇa śāstuḥ śāsane yogamāpadyeyaṁ| ya i(di)yatā mayā bahukṛtyaṁ syādyaduta śāstuḥ śāsane itīyamaśithilaprayogatā|
tatra katamā| aviparītaprayogatā| kālena kālaṁ śamathanimittaṁ pragrahanimittamupekṣānimittaṁ bhāvayati| śamathaṁ ca jānāti| śamathanimittaṁ ca| śamathakālañca [|] vipaśyanāṁ vipaśyanānimittaṁ vipaśyanākālaṁ, pragrahaṁ pragrahanimittaṁ, pragrahakālaṁ| upekṣāmupekṣānimittamupekṣākālañca|
tatra śamathaḥ navākārā cittasthitiḥ| nirnimittañca taccittaṁ tatra bhavati, nirvikalpaṁ, śānta praśāntaṁ, śamathasthitaṁ, niṣkevalaṁ, tenocyate śamatha iti| tatra śamathanimittaṁ dvividhamālambananimittaṁ, nidānanimittañca| jñeyavastusabhāgaṁ pratibimbamālambananimittaṁ| yenālambanena taccittaṁ śamayati, śamathaparibhāvite cetasi uttaratra śamathasya pāriśuddhaye| yo vipaśyanā prayoga idaṁ nidānaṁ (na)nimittaṁ [|] śamathakālaḥ katamaḥ| āha| uddhate citte ūrdhvamvābhiśaṁkini śamathasya kālo bhāvanāyai| tathā vipaśyanāparibhāvite citte iti karaṇīyavyākṣepopahate śamathakālo bhāvanāyai| tatra vipaśyanā caturākārātrimukhī ṣaḍvastuprabhedālambanavyavacārā||
tatra vipaśyanānimittaṁ dvividhamālambananimitta[ṁ]nidānanimittañca| tatrālambananimittaṁ vipaśyanānimittaṁ [śamatha]pakṣyaṁ jñeyavastusabhāgaṁ pratibimbamālambananimittaṁ yenālambanena prajñāṁ vyavacārayati| tatra nidānanimittaṁ vipaśyanāparibhāvite cetasi uttaratra vipaśyanāpariśuddhaye cetaḥ śamathabimbayogaḥ [|]
tatra vipaśyanākālaḥ śamathaparibhāvite cetasi ādita eva cājñeyavastuyathābhūtāvabodhāya vipaśyanāyāḥ kālo bhāvanāyai|
tatra pragrahaḥ katamaḥ| yānyatamānyatamena prasadanīyenālambanenodgṛhītena cittasaṁharṣaṇā saṁdarśanā samādāpanā[|] tatra pragrahanimittaṁ yena ca prasadanīyenālambanena nimittena cittaṁ pragṛhṇāti| yasya vīryārambhaḥ tadānulomikastatra pragrahakālaḥ līnaṁ cittaṁ līnatvābhiśaṁkini pragrahasya kālo bhāvanāyai|
tatropekṣākatamā| yā ālambane asaṁkliṣṭacetasaḥ cittasamatā śamathavipaśyanāpakṣe| prasa(śa)ṭhasvarasaṁvāhitā| karmaṇyacittasya ca karmaṇyatā, cittasyānupradānamanābhogakriyā| tatropekṣānimittaṁ| yena cālambanena cittamadhyupekṣate| yā ca tasminnevālambane vīryodrekāpratikāyatā| tatropekṣākālaḥ śamathavipaśyanā pakṣālayau (lau)ddhatyavinirmukte cetasi upekṣāyāḥ kālo bhāvanāyai| iyaṁ kālaprayogatā|
tatra katamā upekṣā lakṣaṇā (upalakṣaṇa) prayogatā [|] tānyeva nimittāni sugṛhītāni bhavanti| susaṁlakṣitāni yeṣāṁ sūdgṛhītatvāt| yadā ākāṁkṣate| tadā vyuttiṣṭhate samādhigocaraṁ (|)pratibimbamutsṛjya samāhitabhūmikāprākṛtālambanamanasikāreṇa [|] iyamupalakṣaṇāprayogatā|
tatra katamā asaṁtuṣṭaprayogatā| asaṁtuṣṭo bhavati kuśalai-kuśalairdhamaiḥ| aprativā (bhā)ṇi(ṇī) ca| prahāsairuttaraṁ praṇītataraṁ sthānamabhiprārthayamānorupī bahulaṁ viharatīti| nālpamātrakenā (ṇā)varamātrakenā(ṇā)ntarā viṣādamāpadyate| atyuttare karaṇīye| iyamasaṁtuṣṭaprayogatā|
tatra katamā avidhuraprayogatā| śikṣāpadasamādānamvā na khaṇḍīkaroti, na chi(cchi)drīkaroti| na ca śiśumudāravarṇṇaṁ raṁjanīyaṁ mātṛgrāmaṁ dṛṣṭvā nimittagrāhī bhavatyanuvyaṁjanagrāhī, bhojane ca samakārī bhavati| jāgarikānuyuktaścālpārtholpakṛtyolpavyāsakaḥ| cirakṛtacirabhāṣitamanusmarttā bhavatyanusmārayitā| ityevaṁbhāgīyā dharmā avidhuraprayogatetyucyate| anukūlā ete dharmāścittaikāgratāyāḥ| avidūrā, na ca cittakṣepāya samvarttante| tena bahirdhā vyāsaṁgāya, nādhyātmacittā karmaṇyatāyai| iyamucyate avidhuraprayogatā|
tatra samyakprayogatā katamā| adhimucyādhimucyālambanasya vibhāvanayā samyakprayoga ityucyate| sa cedaśubhāprayukto bhavatyaśubhāṁ cāśubhākārairmanasikaroti| nimittamātrānusāriṇyā vipaśyanayā [|] tena manasikārastadālambano muhurmuhurvibhāvayitavyo, muhurmuhuḥ saṁmukhīkartavyaḥ|
vibhāvanā punaḥ pañcavidhā adhyātmacittābhisaṁkṣepataḥ| asmṛtyamanasikārataḥ| tadanyamanasikārataḥ| pratipakṣamanasikārataḥ| ānimittadhātumanasikārataśca| tatra navākāracittasthityā vipaśyanā pūrvvaṁgamayā adhyātmaṁ cittābhisaṁkṣepataḥ| sarvvanimittavaipulyena āditaḥ| avikṣepāyopa nibadhnato[']smṛtyamanasikārataḥ| samāhitabhūmikādālambanālambanāntaraṁ samāhitabhūmikameva manasikurvvatastadanyamanasikārataḥ| śubhatāpratipakṣeṇāśubhāṁtā (bhatāṁ) yāvadvitarkapratipakṣeṇa ānāpānasmṛtiṁ| rūpapratipakṣeṇākāśadhātu[ṁ] manasi kurvvataḥ pratipakṣamanasikārataḥ| sarvvanimittānāmamanasikārādānimittasya ca dhātormanasikārādāninimittadhātumanasikārataḥ| api ca| vyāpya tadālambanaṁ vibhāvanālakṣaṇaṁ vyavasthāpitamasmiṁstvarthe adhyātmaṁ nimittābhisaṁkṣepataḥ| asmṛtyamanasikārataścābhipretā| tatrādikarmike(ṇa) tatprathamakalpiko (karmikeṇa) ādita eva cittaṁ na kañci(kvaci) dālambane upanibandhitavyaṁ| aśubhāyāmvā, tadasminvā, nānyatra vikṣepāyaiva| kaccinme cittaṁ nirnimittaṁ, nirvvikalpaṁ śāntaṁ, praśāntamavicalamavikampyamanutsukaṁ, nirvyāpāpāramadhyātmamabhiramata iti| tathā prayukta utpannotpanneṣu sarvvabāhyanimitteṣu asmṛtyamanasikāraṁ karoti| iyamasyāsmṛtyamanasikāreṇālambanavibhāvanā[|]
sa tatra yogaṁ kurvvan pratigṛhṇāti, sa nirmimitte cālambane savikalpamaśubhādike carati| kathaṁ ca punaścarati| nimittamātrānusāriṇyā vipaśyanayā paryeṣaṇāpratyavekṣaṇānucāriṇyā [|] na caikāṁśena vipaśyanāprayukto bhavati| punareva vipaśyanānimittaṁ (|) pratyudāvartya tadevālambanaṁ śamathākāreṇa manasi karoti| tena tadālambanaṁ tasminsamaye muktaṁ bhavati, nodgṛhītaṁ| yasmāttadālambanaḥ śamatho vartate| tasmānna muktaḥ| yasmānna nimittīkaroti| na vikalpayati| tasmānnodgṛhītamevamadhyātmamabhisaṁkṣepataḥ| ālambanaṁ vibhāvayati| tatra vipaśyanānimittamudgṛhītavataḥ| punarjñeyavastunimittālambanaṁ sa cedayamekāṁśenālambanamadhimucyate| na punaḥ punarvibhāvayet| nāsyādhimokṣa uttarottaraḥ| pariśuddhaḥ, paryavadātaḥ| pravartate| yāvaj jñeyavastupratyakṣopagamāya| yataśca punaḥ punaradhimucyate| punaḥ punarvibhāvayati| tatosyottarottarodhimokṣaḥ| pariśuddhataraḥ, pariśuddhatamaḥ pravartate| yāvajjñeyavastupratyakṣopagamāya| tadyathā citrakaraścitrakarāntevāsī vā tatprathamaścitrakarmaṇi prayuktaḥ syāt| sa ācāryasyāntikācchikṣāpūrvagamaṁ rūpakamādāya dṛṣṭvā dṛṣṭavā pratirūpakaṁ karoti| kṛtvā kṛtvā vibhāvayati, vināśayati| punareva ca karoti| ya yathā yathā bhaṅktyā bhaṅktyā karoti| tathā tathāsyottaraṁ rūpakaṁ pariśuddhataraṁ paryavadātataraṁ khyāti| evaṁ hi samyakprayuktaḥ kālāntareṇācāryasamatāṁ gacchati| tatprativiśiṣṭatāmvā[|]sacetpunarabhaṁ(narbhaṁ?) ktyā tadrūpakaṁ tasyaivopariṣṭātpaunaḥpunyena kuryāt| na janvandhasya tadrūpakapariśuddhiṁ nigacchedevamihāpi nayo veditavyaḥ| tatra yāvadālambanamadhimucyate| tāvadvibhāvayati| na tvavaśyaṁ yāvadvibhāvayati| tāvadadhimucyate| parīttamadhimucyate, parīttameva vibhāvayati| evaṁ yāvanmahadgatapramāṇaṁ| parīttaṁ punarvibhāvayitvā (bhāvya) kadācitparīttamevādhimucyate| kadācinmahadgatameva| pramāṇamevaṁ mahadgate| pramāṇe veditavyaṁ| tatra rūpiṇāṁ dharmāṇāṁ yannimittaṁ pratibimbaṁ, pratibhāsaṁ(saḥ) tadaudārikaṁ nirmāṇasadṛśamarūpiṇāmvā punardharmāṇāṁ nāmasaṁketapūrvvakaṁ yathānubhāvādhipateyaṁ| pratibhāsamiyamucyate| samyakprayogatā| saiṣā navavidhā śuklapakṣyā śamathavipaśyanānulomā prayogatā veditavyā| evaṁ paryāyeṇa navākāraiva vilomatā| sa eṣa kṛṣṇaśuklapakṣavyavasthānenāṣṭādaśavidhaprayogo bhavatīyamucyate ekāgratā||
tatrāvaraṇaviśuddhiḥ katamā| āha| caturbhiḥ kāraṇairevaṁ samyakprayukto yogī āvaraṇe svañcittaṁ pariśodhayati| svabhāvaparijñānena, nidānenādīnavaparijñānena, pratipakṣabhāvanayā ca|
tatra katama āvaraṇasvabhāvaḥ| āha| catvāryāvaraṇāni| paritamanā, nivaraṇaṁ, vitarkaḥ| ātmasaṁpragrahaśceti| tatra paritamanā yā naiṣkramyaprāvivekyaprayuktasya kliṣṭā utkaṇṭhā, aratiḥ| spṛhaṇā, daurmanasyamupāyāsaḥ| tatra nivaraṇaṁ kāmacchandādīni pañcanivaraṇāni| tatra vitarkaḥ kāmavitarkādayaḥ| kliṣṭā vitarkāḥ| tatrātmasaṁpragraho yadaṇumātrekā (ṇā)varamātrekena (ṇa) jñānadarśanasparśamātrakenā(ṇā)tmānaṁ saṁpragṛhṇāti| ahamasmi lābhī, anye ca na tatheti| pūrvavadvistareṇa veditavyamayamāvaraṇasvabhāvaḥ|
tatra paritamanā yāvatṣaṇnidānāni| tadyathā pūrvakarmādhipatyā, vyādhiparikleśādvā āśrayadaurbalyaṁ| atiprayogaḥ| ardhaprayogaḥ| ādiprayogaḥ| kleśapracuratā| vivekānabhyāsaśca nivaraṇasya, vitarkāṇāmātmasaṁpragrahasya nivaraṇasthānīye, avitarkasthānīye, svātmasaṁpragrahasthānīyeṣu dharmeṣvayoniśomanasikāro bahulīkāranivaraṇavitarkasaṁpragrahāṇāṁ nidānaṁ yadaśubhatāmamanasi kṛtya śubhatāṁ manasikarotyayamatrāyoniśaḥ| evaṁ maitrīṁ[ṁ] manasikṛtya, prahāya naimitta (tti) [kī]mālokasaṁjñā [ṁ] manasikṛtyāndhakāranimittaṁ śamathamamanasikṛtya, jñātijānapadāmaravitarkaṁ paurāṇakrīḍitahasitarasitaparicāritaṁ| iyaṁ (daṁ) pratyayatā pratītyasamutpādamamanasikṛtya, traiyaghvikeṣvahamiti vā, mameti vā, ayogavihitāṁ saṁjñāṁ manasi karotyayamatrāyoniśasta(śaḥ)|
tatrādīnavaḥ katamaḥ| asminnāvaraṇe sati saṁvidyamāne caturvidhepyanadhigataṁ nādhigatāt parihīyate| yogaprayogādbhraśyate| saṁkliṣṭavihārī ca bhavati, duḥkhavihārī ca bhavatyātmā caitamavavadati| parataścāvavādaṁlabhate| kāyasya ca bhedāt paraṁ maraṇādapāyeṣūpapadyate| ayamatrādīnavaḥ|
tatra pratipakṣaḥ katamaḥ| tatra paritamanā yā samāsato[']nusmṛtayaḥ| pratipakṣaḥ anusmṛtimanasikāreṇāyaṁ cittaṁ saṁhaṣayitvā(saṁharṣya)utpannāṁ paritamanāṁ prativinodayatyu(tyanu)tpannāṁ ca notpādayati| tatra yacca kāyadaurbalyaṁ, yaścāpratiyogo, yaścādiprayogaḥ| tatra vīryasamatā pratiṣe(ve)dhaḥ| pratipannaḥ yordhaprayogaḥ [|] tatra śuśrūṣā, paripṛcchā pratipakṣaḥ| yā kleśapracuratā tasyā yathāyogamaśubhādyālambanaprayogaḥ| pratipakṣaḥ| yo[']nabhyāsastasyaivaṁvidhaṁ pratisaṁkhyānaṁ pratipakṣaḥ| pūrvvaṁ me (mayā)vivekābhyāso na kṛto, yena me etarhi vivekaprayuktasya paritamanā utpadyate [|] sa cedetarhi na kariṣyāmyabhyāsaḥ (saṁ) evamāyati[ḥ]punarbhava evaṁrūpo bhaviṣyati| pratisaṁkhyāya mayā aratistyaktavyā| ratiḥ karaṇīyetyevamiṣṭānāṁ nivaraṇādīnāmayoniśomanasikāraviparyaryeṇa yoniśomanasikārabhāvanā pratipakṣo veditavyaḥ|
tatra svabhāvaṁ parijñāya āvaraṇataḥ, saṁkleśataḥ, tāvacchamathabāhulyaṁ [|] sā khalveṣā vipaśyanā jñeyā kṛṣṇapakṣataḥ| parivarjanīyametaditi| nidānaparivarjanācca punarasya parivarjaneti| nidānaṁ paryeṣate| aparivarjanācca punarasya parivarjanīyasya ko doṣa ityata ādīnavaṁ paryeṣate| parivarjitasya cāyatyāṁ kathamanutpādo bhavatītyataḥ pratipakṣaṁ bhāvayatyevamanenāvaraṇebhyaścittaṁ pariśodhitaṁ bhavati|
sa tatra yāvaddeśanābāhulyaṁ vipaśyanānulomikaṁ tāvadvipaśyanābāhulyaṁ, yāvadvivapaśyanā bāhulyaṁ nānyāda(')nantā veditavyā| yaduta ebhireva tribhirmukhaiḥ ṣaṇṇāṁ vastūnāmekaikaśyā (syā a)nantākārapraveśanayena, yathā ca yathā vipaśyanā samyakprayuktasya pṛthuvṛddhivaipulyatāṁ (vipulatāṁ) gacchatyabhyāsapāriśuddhibalamadhipatiṁ kṛtvā, tathā, tathā, śamathapakṣasyāpi kāyacittapraśrabdhijanakasya pṛthuvṛddhivaipulyatā (vipulatā) veditavyā| tasya yathā yathā kāyaḥ praśrabhyate, cittaṁ ca, tathā tathālambanacittaikāgratāyāśca yadutāśraya[ṁ]vivarddhayate| yathā cittaikāgratā vivardhate tathā tathā kāyaḥ praśrabhyate, cittaṁ ca, ityetau dvau dharmāvanyonyaṁ nirvṛtāvanyonyaṁ pratibaddhoyaduta cittaikāgratā, pratyakṣajñānotpattiḥ|
tatra kiyatā aśubhā pratilabdho(dhā) bhavati| kiyatā yāvadānāpānasmṛtiḥ pratilabdhā bhavatīti| peyālaṁ ataścāsya yoginaḥ aśubhāprayogasyāsevanānvayāt bhāvanānvayādbahulīkārānvayāccarato vā, viharato vā, viṣayasaṁmukhībhāve [a]pi nimittapratyavekṣaṇayāpi prakṛtyaivānabhisaṁskāreṇa bahutarāśubhatāsaṁprakhyānaṁ| yathāpi tatsubhāvitatvādaśubhāyāḥ kāmarāgasthānīyeṣu dharmeṣu cittaṁ[na] praskandati| na prasīdati| nādhimucyate| upekṣā saṁtiṣṭhate| nirvvitpratikūlatā veditavyaṁ(yā)| yoginānuprāpto (ptaṁ)me, aśubhāprāptaṁ me, bhāvanāphalamiyatā aśubhā pratilabdhā bhavati| viparyayeṇa [a]pratilabdhā veditavyā| yathā aśubhā evaṁ maitrī, idaṁpratyayatāpratītyasamutpādaḥ| dhātuprabhedaḥ| ānāpānasmṛtiśca veditavyā| tatrāyaṁ viśeṣaḥ bahutaraṁ maitracittatā khyāti| na pratighanimittaṁ| vyāpādasthānīyeṣu dharmeṣu cittaṁ na praskandatīti vistaraḥ| bahutaramanityatā, duḥkhatā, nairātmyaṁ khyāti, na nityasukhasattvāya dṛṣṭisahagataṁ sammohanimittaṁ mohaparyavasthānīyeṣu dharmeṣu| cittaṁ (na)praskandatīti vistaraḥ| bahutaraṁ nānādhātukatā[ta] dekadhātukatā kāyapi(ci)ttaprabhedasaṁjñā khyāti| na tveva pi(ci)ttasaṁjñā, mānaparyavasthānīyeṣu dharmeṣu cittaṁ na praskandatīti vistaraḥ| bahutarā adhyātmamupaśamasaṁjñā| śamathasaṁjñā| khyāti| na tveva prapañcasaṁjñā vitarkaparyavasthānīyeṣu dharmeṣu cittaṁ na praskandatīti vistaraḥ|
tatra niyatā(taṁ)śamathaśca vipaśyanā cobhe mitrībhūte samayugamvarttete| yena yuganaddhavāhīmārga ityucyate| āha| yo lābhī bhavati navākārāyāṁ cittasthitau navamasyākārasya yaduta samāhitatāyāḥ [|] sa ca taṁ pariniṣpannaṁ| samādhiṁ niśritya adhiprajñaṁ dharmavipaśyanāyāṁ prayujyate| tasya tasminsamaye dharmānvipaśyataḥ [|] svarasavāhana eva mārgo bhavatyanābhogavāhanaḥ| anabhisaṁskāreṇa vipaśyanā pariśuddhā, paryavadātā, śamathānuyoga(tā) kalpa(lpi)tā parigṛhītā pravarttate| yathaiva śamathamāsate [te] nocyate śamathaścāsyavipaśyanā cobhe mitrībhūte samayugamvarttete| śamathavipaśyanāyuganaddhavāhī ca mārgo bhavatīti|| anantaroddānaṁ||
nimittagrāhaparyeṣṭiḥ pratyavekṣāmukhānugā|
arthatastu lakṣaṇauḥ pacchaiḥ (pakṣaiḥ) kālaiśca saha yuktibhiḥ||
anurūpaṁ tathābhyāsamāśaithilyaṁ viparyayaḥ|
(anurūpastathābhyāsa ā śaithilyād viparyayaḥ)
kālopalakṣaṇā tuṣṭiravaidhuryaṁ prayogatā||
samyak prayogatā caiva navādhārā dvidhā matā|
svabhāvato nidānācca tathādīnavadarśanāt||
pratibhāvitā caiva śuddhirāvaraṇasya hi||
tatra manaskārabhāvanā katamā[|] āhādikarmikastatprathamakarmika evaṁ vyāpini lakṣaṇe vyavasthāpite ekāgratāyāmā (ā) varaṇaviśuddheśca mithyāprayogaṁ ca varjayati| samyakprayoge ca śikṣate| sa tatprathamata ekāgratāṁ prahāṇābhiratiṁ cādhigamiṣyāmīti caturbhirmanaskāraiḥ prayujyate| katamaiścacaturbhiścittasantā panīyena manaskāreṇa, cittābhiṣyandanīyena, praśrabdhijanakena, jñānadarśanaviśodhakena ca manaskāreṇa [|]
tatra cittasantāpano manaskāraḥ katamaḥ [ḥ] [|] āha| yenāyaṁ manaskāreṇa| saṁvejanīyeṣu dharmeṣu cittaṁ samvejayatyayaṁ cittasantāpano manaskāraḥ|
tatra katamaścittābhiṣyandano manaskāraḥ| yenāyaṁ prasadanīyena manaskāreṇa cittamabhipramodayatyayaṁ (|) cittābhiṣyandano manaskāraḥ|
tatra katamaḥ praśrabdhijanako manaskāraḥ| āha| yenāyaṁ manaskāreṇa kālena kālaṁ cittaṁ samvejanīyeṣu dharmeṣu saṁvejayitvā (saṁvejya) kālena kālamabhipramodanīyeṣu dharmeṣu cittamabhipramodayitvā (modyā')dhyātmaṁ śamathayati| nirnimittāyāṁ| nirvikalpakatāyāmevaṁ sthāpayatyekāgrāṁ smṛtiṁ pravarttayati yenāsya hetunā, yena pratyayena kāyacittadauṣṭhulyapratipakṣeṇa kāyacittahlādanakarī kāyapraśrabdhiścittapraśrabdhiścotpadyate| ayamucyate praśrabdhijanako manaskāraḥ|
tatra jñānadarśana viśodhano manaskāraḥ katamaḥ| yena manaskāreṇa kālena kālaṁ cittena tathādhyātmaṁ saṁśayamiti (saṁśamayati) tena punaḥ punarabhīkṣṇaṁ adhiprajñaṁ dharmavipaśyanāyāṁ yogaṁ karoti| yaduta tamevādhyātmaṁ cetaḥśamathaṁ niśritya[|]ayamucyate jñānadarśanaviśodhano manaskāraḥ|
katamaḥ kālena kālaṁ saṁvejanīyeṣu dharmeṣu cittaṁ samvejayatyevamasya taccittaṁ taptaṁ bhavati| santaptamudvignaṁ saṁvignaṁ yadutāsravasthānīyeṣu ca dharmeṣu| sarvasaṁvejanīyāni sthānāni| katamāni| āha[|] catvāri| tadyathā ātmavipattiḥ, paravipattiśca, vartamāne samavahite saṁmukhībhūte yoniśo manasikārānvayātsamvejanīyaṁ sthānaṁ bhavati| tatrātmasampattiḥ| parasampattiśca| abhyatīte kṣaṇe niruddhe vigate vipariṇate yoniśo manasikārānvayātsamvejanīyaṁ sthānaṁ bhavati| sa kālena kālamabhipramodanīyeṣu dharmeṣu cittamabhipramodayati| tasyābhipramodayataḥ| evamasya taccittaṁ snigdhaṁ bhavatyārdraṁ ca, dravañcācchaṁ ca, prasannaṁ ca|
tatrābhipramodanīyāḥ dharmāḥ katame|| āha| trividhā[ḥ] a (catvāro')bhipramonādhiṣṭhānaṁ, ratnāni, śikṣāpadapāriśuddhiḥ| ātmani ca| viśeṣādhigamasaṁbhāvanājātasya cetaso [a]saṁkocaḥ| sa evaṁ ratnānyanusaraṁścittamabhipramodayati lābhā me sulabdhāḥ| yasya me śāstā tathāgatorhan samyaksaṁbuddhaḥ| lābhā me sulabdhā yo (a)haṁ svākhyāte dharmavinaye pravrajitaḥ| lābhā me sulabdhāḥ| yasya me sabrahmacāriṇaḥ śīlavanto guṇavantaḥ peśalāḥ| kalyāṇadharmāṇaḥ| bhadrakaṁ me maraṇaṁ bhaviṣyati| bhadrikā kālakriyā, bhadrako[a]bhisaṁparāyaḥ| evaṁ catvāryanusmaraṁścittamabhipramodayati|
kathaṁ śikṣāpadapāriśuddhiṁ śīlapāriśuddhiṁ anusmarata(raṁ)ścittamabhipramodayati| lābhā me sulabdhā[ḥ] so[a]haṁ śāstari tathāgate [a]rhati samyaksaṁbuddhe, tasya ca svākhyāte dharmavinaye, tatra ca supratipanne śrāvakasaṁghe, ahamebhiḥ sabrahmacāribhiḥ śīlasāmānyagataḥ| śikṣāsāmānyagato, maitrakāyavāṅmanaskarmāntaḥ, dṛṣṭisāmānyagataḥ| sādhāraṇaparibhogī [|] evaṁ śikṣāpadapāriśuddhiṁ, śīlapāriśuddhimanusmaran(raṁ)ścittamabhipramodayati| yaduta vipratisārapūrvvakeṇa prāmodyena|
tatra kathamātmanaḥ adhigamasaṁbhāvanāmadhiṣṭhāya bhavyo [a]hamasmyeva [ṁ]pariśuddhaśīlaḥ| pratibalaśca bhājanabhūtaśca| ebhiḥ sabrahmacāribhiḥ śīlasāmānyagato, dṛṣṭisāmānyagataḥ, sadbhiḥ sāmānyagataiḥ (samyaggataiḥ) satpuruṣaiḥ, bhavyo[a]hamasmyevaṁbhūta, evaṁ pratipanno, dṛṣṭa eva dharme aprāptasya prāptaye, anadhigatasyādhigamāya, āsākṣātkṛtasya sākṣātkriyāyai| iti prāmodyamutpādayatyevamātmano[a]dhigamasaṁbhāvanādhiṣṭhānena cittamabhipramodayati|
api ca| yadanena pūrvveṇāparamārabdhavīryeṇa viharatā viśeṣādhigamaḥ kṛto bhavati| tadanusmarannuttari ca viśeṣādhigamamabhiśraddhyā[''da]dhaṁ ścittamabhipramodayatyayamaparaḥ| saṁvejanīyeṣu dharmeṣu cittamabhisaṁtāpayannāsravamāsravasthānīyebhyo dharmebhyaścittaṁ vimukhī karoti| viguṇī karoti| prātimukhyenāvasthāpayati| viśleṣayatyabhipramodanīyeṣu dharmeṣvabhipramodayannamiṣyandayannaiṣkramyapravivekajeṣu dharmeṣu sasnehaṁ cittamabhimukhīkarotyupaśleṣayati| ramayati| saṁyojayatyevamasya taccitte(ttaṁ) yābhyāṁ dvābhyāṁ dharmābhyāṁ| sarvvakṛṣṇapakṣavimukhaṁ sarvvakṛṣṇa(śukla)pakṣābhimukhaṁ ca pravarttate| yaduta saṁvegapraharṣābhyāṁ yataścittamevaṁ kṛṣṇapakṣa vimukhaṁ ca| kṛtvā cittasantāpanīyena manaskāreṇa śuklapakṣābhimukhaṁ kṛtvā, abhiṣyandanīyena manaskāreṇa kālena kālamadhyātmaṁ ca pradadhāti| yaduta cetaḥśamathena praśrabdhijanakena manaskāreṇa kālena kālaṁ dharmānvicinoti| pravicinoti| parivitarkayati| parimīmānsa(māṁsā)māpadyate| jñānadarśanaviśodhake(ne)na manaskāreṇa [|] evamasya taccittaṁ kālena kālaṁ śamathavipaśyanāparigṛhītaṁ| sarvvākārasarvvaguṇahetūpakṛtaḥ (taṁ)teṣāṁ teṣāṁ rātridivasānāmatyayāt| kṣaṇalavamuhūrttānāṁ (ṇāṁ) [|] viśeṣāya paraiti|
tadyathā jātarūparajataṁ dakṣeṇa karmāreṇa vā, karmā [rā]ntevāsinā vā kālena kālaṁ yadā saṁtāpitaṁ ca bhavati| vigatamalakaṣāye bhāve nābhiṣyanditaṁ ca bhavati| tatra tatrālaṁkārakarmaṇā mṛdukarmaṇyatāyogenābhimukhīkṛtaṁ bhavati| tamenaṁ dakṣaḥ karmāro vā, karmā[rā]ntevāsī vā tadupamena śilpajñānena karmāntavastunā yatreṣṭā['](ma) laṁkāravikṛtistatra pariṇamayatyena (va)meva yoginā yadā taccittamabhidhyādimalakaṣāye vimukhībhāvenodvejitaṁ ca bhavati| kliṣṭadaurmanasyavimukhībhāvena cābhipramoditaṁ bhavati| tamenaṁ yogī yatra yatra niyojayati| śamathapakṣe vā vipaśyanāpakṣe vā tatra tatra sūpaśliṣṭaṁ ca bhavati| sulagnaṁ cāvikalaṁ cāvikampyaṁ ca| yathābhipretārthasampattaye ca paraiti|
tatra kathamādikarmikaḥ tatprathamakarmiko manaskārabhāvanāyāṁ viniyujyate| yathāyaṁ viniyujyamānaḥ pratipadyamānaśca spṛśati| tatprathamataḥ prahāṇābhiratiṁ cittasyaikāgratāṁ| iha yogajño yogaprayukte nādikarmi(tamādikarmi) kaḥ (kaṁ)| tatprathamata evamavavadate| ehi, tvaṁ, bhadramukha, trīṇi nimittodgrāhakāni (ṇi)kāraṇāni niśritya yaduta dṛṣṭamvā śrutamvā, cintānumānādhipateyaṁ vā | parikalpaṁ pañca nimittānyudgṛhṇīṣva[|] samvejanīyaṁ, prasadanīyamādīnavanimittamālokanimittaṁ vasturūpaṇānimittañca[|] sa cetsa yogaprayukta ādikarmiko rāgacarito bhavatyaśubhāvineyaḥ kathaṁ sa pañcānāṁ nimittānāmudgrahaṇāyā [va]bodhyate| evama[va]bodhyate| ehi, tvaṁ, bhadramukha| yaṁ yameva grāmamvā nigamamvopaniśritya viharasi| sa cedanyatra grāme, nigame vānyatamaṁ puruṣamvā, striyamvā ābādhikaṁ śrṛṇoṣi| duḥkhitambāḍhaglānaṁ, mṛtamvā kālagataṁ, puruṣamvā striyamvā [|] api tu tasya puruṣasya vā, striyā vānyatamānyatamaṁ mitrāmātyajñātisālohitaṁ, paracakrakṛtamvā tadgrāmaparyāpannasya janakāyasya bhojanavyasanamagnidāhakṛtamvā, udakāpaharaṇakṛtamvā, kuvihitapraviṇāśakṛtamvā, kuprayuktakarmāntapralujyanākṛtamvā, apriyadāyādādhigamakṛtamvā, kulāṁgāra vipraṇāśakṛtamvā [|]no cecchṛṇoṣi| apitu pratyakṣaṁ paśyasi| no vānyasmiṁ (smin) grāmanigame, no ca tasminneva grāmanigame, na pareṣāma (raira)pi tvātmanaiva spṛṣṭo bhavasi| śārīrikābhirvedanābhirduḥkhābhistīvrābhiriti vistareṇa pūrvvavat|
sarvvaṁ dṛṣṭvā śrutvā caivaṁ cittaṁ saṁvejaya| duḥkho batāyaṁ saṁsāraḥ, kṛcchra ātmabhāvapratilabdho yatremā evaṁ rūpātmamaśca (rūpā ātmanaśca)pareṣāñca vipattaya upalabhyante| yadutārogyavipattirapi, jātivipatti rapi, bhogavipattirapi, vyādhirvyādhidharmatā ca| maraṇaṁ, maraṇadharmatā ca| api caikeṣāṁ śīlavipattirapi, dṛṣṭivipattirapi yato nidānaṁ sattvā dṛṣṭe ca dharme duḥkhavihāriṇo bhavanti| samparāye ca durgatigāminaḥ| yāśca sampattayo dṛṣṭadharmasukhavihārāya, abhisamparāye ca, sugatigamanāya tā apyanityā[ḥ], tāsāmapi anityatā prajñāyate| vipattiścet saṁmukhībhūtā, vimukhībhūtā tasminsamaye sampattiḥ| asaṁmukhībhūtāyāmapi vipattau durlabhā sampattirvināśadharmiṇī ca, evaṁ ca punaścittamudvejayitvā(jya) sādhu ca, suṣṭhu ca, yoniśaḥ pradadhatsva| anāśvāsyametatsthānamaviśvāsyaṁ| yatsaṁsāre me saṁsarataḥ, aparinirvṛtasyāvimuktacetasaḥ etā vipattisampattayo, na me saṁmukhībhāvaṁ, vimukhībhāvaṁ ca gaccheyuḥ| na vā atonidānaṁ me duḥkhamutpadyate (dyeta)| tīvraṁ, kharaṁ, kaṭukamanālāpamalabhyametatsthānaṁ tasmādetatsarvārthamadhipatiṁ kṛtvā prahāṇaratiratena me bhavitavyamapramattena, evaṁ bahulavihāriṇo me apyevāsyānarthasyākriyā syādityevaṁ yoniśaḥ pradadhatsva, evaṁ tvaṁ saṁvejanīyaṁ nimittamudgṛhya, punaḥ prasadanīyaṁ nimittamudgṛhṇīṣva[|] evaṁ ca punarudgṛhṇīṣva[|] ātmanaḥ śīlāni pratyavekṣasva| kiṁ pariśuddhāni me śīlānyapariśuddhāni[vā], yā (yo) me smṛtisaṁpramoṣādvā, anādarādvā kleśapracuratayā vā, avyutpannato vāsti kaścicchikṣāvyatikramaḥ| vyatikrānte vā, me (mayā)śikṣā[ṁ]yathādharmaṁ pratikṛtyādhyāśayena ca punarakaraṇāya cittamutpāditaṁ| kaści(kacci)nme kartavyaṁ kṛtamakarttavyañca (vyaṁ vā)| na kṛtaṁ samāsataḥ| kaccidadhyāśayasampanno[a]smi prayogasampannaśca| yaduta| śikṣāpadeṣu| evaṁ na te pratyavekṣamāṇena| sa cetpariśuddhaḥ śīlaskandhaḥ, na punaste cetanā karaṇīyā| kaccinmevipratisāḥ ra utpadyetāpi tu dharmaṁtaiveyaṁ| yadevaṁ viśuddhaśīlasyāvipratisāra utpadyate| evaṁ cāvipratisāriṇā na cetanā karaṇīyā, kaccinme prāmodyaṁ utpadyeta| api tu dharmataiveyaṁ yadavipratisāriṇaḥ prāmodyamutpadyate| anena tāvadekena prāmodyādhiṣṭhānena dvayāvipratisārapūrvakaṁ prāmodyamutpādayitavyaḥ(m)| utpādya pareṇa saṁpraharṣādhiṣṭhānena mānasaṁ saṁpraharṣaya| sa cet punarbhavasi pūrvveṇāparaṁ parīttasyāpi viśeṣādhigame prītirjanayitavyā, bhavyohamasmi, pratibalaḥ| evaṁ pariśuddhaśīlo bhagavataḥ śikṣāsu supratiṣṭhitaḥ| dṛṣṭe dharme prāptasya prāptaye, anadhigatasyādhigamāya| asākṣātkṛtasya sākṣātkriyāyai| anenāpyadhiṣṭhānena mānasaṁ saṁpraharṣaya|| sa cetpunarlābhī bhavati pūrvveṇāparaṁ paracittasyāpi viśeṣādhigamasya[|] sa tvaṁ tamadhipatiṁ kṛtvā pareṣāṁ ca paripūrṇṇe viśeṣādhigame yaduta tathāgate, tathāgataśrāvakeṣu vā, ātmanaścottariviśeṣādhigamasaṁpratyayajāto mānasaṁ saṁpraharṣaya iti (|) ya ebhirākārairmanasaste sa praharṣa iti| ya ebhirākāraiḥ sa pūrvvapramuditasyaitarhi prītimanaskatetyucyate|
evaṁ prasadanīyaṁ nimittamudgrāhayatyudgrāhayitvā (hya) punassamanuśāsti| ehi, tvaṁ, bhadramukha, saṁvejanīyena nimittena saṁtāpitacittaḥ, prasadanīyena cittenābhiṣyanditacittaḥ prahāyābhidhyādaurmanasyaṁ (sye) loke bahulaṁ vihariṣyasi| yatra ca yatrālambane prayokṣyase|| śamathapakṣe, vipaśyanāpakṣe vā, tatra tatrālambane cittaṁ sthitaṁ bhaviṣyati| adhyātmaṁ susaṁsthitaṁ, kāyacittapraśrabdhicittaikāgratāśca pratilapsyase [|] evaṁ kṛṣṇapakṣavimukhībhūtaḥ śuklapakṣābhimukhībhūtasya yaduta saṁvegābhiṣyandanatayā sarvvaṁ punarasyādīnavanimittamudgṛhṇīṣva yaduta nimittebhyo vipakṣebhyabhyaścopakleśebhyaśca [|]
tatra nimittāni rūpanimittādīni daśa, vitarkāḥ kāmavitarkādayo[']ṣṭau, upakleśāḥ kāmacchandādayaḥ(|) pañca| evañca punasteṣvādīnavamudgṛhṇīṣva| itīmāni nimittāni vyāpārakārakāni(ṇi) cittasya| itīme vitarkā aunmuktasaṁkṣobhakārakāścittasya[|] itīme upakleśā anupaśamakārakāścittasya| yaśca cittasya vyāpāro nimittakṛtaḥ| yaśconmuktasaṁkṣobho vitarkakṛtaḥ| yaścānu(nū)pakleśa[upakleśa] kṛtaḥ duḥkhāvihāra eṣa cittasya, tasmādime nimittavitarkopakleśāḥ duḥkhā anāryā anarthopasaṁhitāścittavikṣepasaṁkṣobhakarā [ḥ|] evamādīnavanimittamudgṛhya cittaikāgratāyāṁ cittasthitau, cittāvikṣepaḥ (pe) ṣaḍbhirākārairnimittamudgṛhāṇa, yaduta nimittasaṁjñayā nirnimitte vāvyāpārasaṁjñayā, nirvikalpasaṁjñayā, nirvikalpe cānautsukyāsaṁkṣobhasaṁjñayā, upaśamasaṁjñayā, upaśame(na) niṣparidāha nairvṛtyāśubhasaṁjñayā [|] evaṁ nimittamudgṛhya punaraparaṁ cālokanimittamudgṛhāṇa[|] yaduta pradīpādvā, agniskandhaprabhāsādvā, sūryamaṇḍalādvā, candramaṇḍalādvā nimittamudgṛhya, śmaśānādyupasaṁkramya, vinīlakādvā nimittamudgṛhāṇa| yāvadasthī (sthi)nāmvā, asthiśaṁkalikānāmvā, no cecchmaśānādapi tu citrakṛtādvā, kāṣṭhaśmaśānakṛtādvā nimittamudgṛhāṇa, udgṛhya śayanāsanāsanamupasaṁkrama, upasaṁkramyāraṇyagato vā, vṛkṣamūlagato vā, śūnyāgāragato vā, maṁce vā, pīṭhe vā, tṛṇasaṁstarake vā niṣīda[|] paryaṅkamābhujya, pādau prakṣālya, ṛjuṁ kāyaṁ praṇidhāya, pratimukhāṁ (khīṁ) smṛtimupasthāpya, niṣadya tatprathamata ekāgratāyāṁ cittāvikṣepe smṛtyupanibaddhaṁ kuru, tatra ca ṣaṭsaṁjñāṁ (ḥ) nirvvikalpasaṁjñāmupasaṁśamasaṁjñāṁ nirvyāpārasaṁjñāmanautsukyāsaṁkṣobhasaṁjñānniṣparidāhanairvṛtyāśubhasaṁjñāṁ| tatra ca te vikṣepāvikṣepaparijñāvadhānaṁ pratyupasthitaṁ bhavatu| yena vikṣepāvikṣepaparijñāvadhānena tathā tathā nimittavitarkopakleśeṣu vikṣepañca parijānīṣva, cittaikāgratā[yā]ñca ṣaṭsaṁjñābhāvanānugatāyāmavikṣepaṁ [|] tatra ca vikṣepāvikṣepe (payoḥ) tathā tathāvahito bhava yathā te ekāgratopanibaddhā, adhyātmaṁ cetaḥśamathopanibaddhā sarvvā cittasantatiścittadhārā paurvvāparyeṇa nirnimittā pravarteta| nirvikalpā upaśāntā[|] sa cetpunaḥ saṁpramoṣā [t]smṛtisaṁpramoṣāttathā śamathaprāpte cetasi nimittavitarkopakleśānabhyāsadoṣādābhāsamāgacchanti| sukhamādarśayanti|
ālambanīkurvvanti| teṣūtpannotpanneṣu smṛtyamanasikāraḥ kartavyaḥ| yaduta pūrvvadṛṣṭamevamadhipatiṁ kṛtvā evaṁ tadālambanama[nu]smṛtyamanasikāreṇa vibhāvitaṁ| viśvastamanābhāsagatāyāmavasthāpitaṁ bhaviṣyati| taccaitad, bhadramukha, sūkṣmamālambanaṁ| duḥpra(duṣpra)tividhyamasya te prativi(ve)dhāya tīvra[c]chandaśca vyāyāmaśca karaṇīya[ḥ|]
idaṁ cālambanaṁ sandhāyoktaṁ bhagavatā| janapadakalyāṇī janapadakalyāṇīti bhikṣavo mahājanakāyaḥ sannipateta| atha puruṣa āgacchedabālajātīyaḥ | taṁ kaścideva[ṁ]vadedidaṁ te bhoḥ, puruṣa, tailapātrapūrṇṇaṁ samatittikamanabhiṣekyamantarā ca janakāyaḥ sannipateta| sā khalu janapadakalyāṇīma(a)ntarā ca mahāsamājaṁ| pariharttavyamayaṁ ca te utkṣiptāsiko vadhakapuruṣaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ| sa cettvamasmāttailapātrādekabindumapi pṛthivyāṁ nipātayiṣyasi tataste utkṣiptāsiko badhakapuruṣa ucchinnamūlaṁ śiraḥ prapātayiṣyati| kiṁ manyadhve bhikṣavaḥ api nu sa puruṣaḥ amanasikṛtvā tailapātramamanasikṛtvā tailapātramamanasikṛtvā utkṣiptāsikaṁ badhakapuruṣaṁ janapadakalyāṇī[ṁ] manasi kuryānmahājanasamājamno, no, bhadanta, tatkasya hetostathā hi tena puruṣeṇo[tkṣi]ptāsiko vadhakapuruṣaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho dṛṣṭaḥ| tasyaivaṁ syāt [|] sa cedahamasmāttailapātrādekabindumapi pṛthivyāṁ pātayiṣyāmi| ato me utkṣiptāsiko badhakapuruṣaḥ ucchinnamūlaṁ śiraḥ prapātayiṣyati| nānyatra sa puruṣaḥ amanasikṛtya(tvā) janapadakalyāṇī[ṁ] mahāsamājamvā| tadeva tailapātraṁ sarvvacetasā samanvāhṛtya samyageva pariharedevameva bhikṣavaḥ| ye keciccatvāri smṛtyupasthānāni satkṛtya bhāvayanti| gurukṛtya sarvvacetasā samanvāhṛtyate me (ta ime) śrāvakā iti [|] tatra janapadakalyāṇīti kāya[c]chandādyupakleśaparyavasthānīyānāndharmāṇāmetadadhivacanaṁ| paramapradhānā nṛttagītavādita iti vitarkaprapañcasaṁkṣobhasthānīyānāṁ dharmāṇāmetadadhivacanaṁ| mahāsamāja iti| rūpanimittādīnāṁ daśānāṁ nimittānāmetadadhivacanaṁ| abālabhāgīyaḥ puruṣa iti| yogācārasyādhivacanaṁ| tailapātramiti| śamathopanibaddhasya cittasya etadadhivacanaṁ| kāyacittapraśrabdhisnehanārthena utkṣiptāsiko badhakapuruṣa itinimittavitarkopakleśeṣu pūrvodgṛhītasyādīnasyaitadadhivacanaṁ [|] satkṛtya viharati| na caikabindumapi pṛthivyāṁ pātayatīti vikṣepāvikṣepaparijñānāvadhānaparigṛhītasya śamathamārgasyaitadadhivacanaṁ| yenāyaṁ sarvvo (sarvāṁ)cittasantatiṁ cittadhārāṁ nirmimittāṁ nirvikalpāmupaśāntāṁ vīryabalena nirantarāṁ paurvvāpayeṇa pravarttayati| na caikacittamutpādayati| nimittālambanamvā vitarkopakleśālambanamvā||
tamenamevaṁ śamathaprayuktamādikarmikaṁ yogī samanuśāsti| yāvatte, bhadramukha, evaṁ śamathamārgaprayuktasya evamupāyaparigṛhītaṁ smṛtisaṁprajanyasahagataṁ sābhirāmaṁ cittaṁ bhavati| tāvatte śamathamārga eva bhāvayitavyaḥ| sa cetpunaranabhyāsamoṣānna ramate sopāyaṁ ca tadālamba tasmānnirvikalpādālambanād vyutthāya savikalpa ālambane smṛtyupanibaddhaṁ kurute| yadeva te pūrvvodgṛhītamaśubhanimittaṁ tadeva manasi kuru tatprathamato nimittamātrānusāriṇyā vipaśyanayā yaduta vinīlakamvā, vipūyakamvā, yāvadasthiśaṁkalikāmvā|| tathā prayuktaśca tatprathamava (ta) ekaṁ vinīlakamadhimucyasva, yāvadekāmasthiśaṁkalikāṁ yataścātra kṛtaparicayo bhavasi| prabhāsvaraśca tedhimokṣaḥ pravartate| tadālambanandvau tadā dvau, trīṇi, catvāri, paṁca, daśa, viṁśa, triṁśaccatvāriṁśat| pañcāśadvinīlakaśataṁvinīlakasahasraṁ, yāvatsarvvā diśo vidiśaśca| pramāṇākāreṇa pūrvvā[ṁ] nirantarā[ma]dhimucyasva| yeṣāṁ na syādavakāśaḥ antato daṇḍaviṣṭambhanakoṭīmātramapi[|] yathāvinīlakānāmevaṁ yāvada sthiśaṁkalikānāṁ sarvvamevamadhimuktimanaskāraṁ niśritya bhūtamanaskāramavatara, evaṁ ca punaravatara, yāvantyetāni vinīlakāni mayādhimuktāni yāvadasthiśaṁkalikā ato[a] pramāṇavarāṇi me pūrvvāntabhārabhya, tatra tatra bhavagaticyutyupapādeṣu, mṛtasya kālagatasya yāni vinīlakāni nirvṛttāni, yāvadasthiśaṁkalikānirvṛtyāṁ| yeṣāṁ pūrvvā koṭirna prajñāyate, nivartamānānāṁ, tāḥ sa cetkaścit saṁharet saṁhṛtāśca na vinaśyeyuḥ, na ca pūtībhaveyuḥ| nāsti sa pṛthivīpradeśo yatra teṣāmavakāśaḥ syāt| ekakalpikā nāmapi, tāvadyāvadasthiśaṁkalikānāṁ sa cetkaścitsaṁhārako bhavet| tāsāṁ syāt saṁhṛtānāṁ vipulapārśvaparvatasamā rāśiḥ| yathā pūrvvasyāntara (pūrvānta) mārabhyaivama parāntamapi yāvat (|) duḥkhasyāntaṁ na kariṣyāmyevaṁ hi tvamabhiyukṣi(yuṁkṣva)| manaskāraṁ niśritya bhūtamanaskāramavatīrṇṇo bhaviṣyasi (bhava)| na caitāni vinīlakāni yāvadasthiśaṁkalikā [yā] vipaśyanāprayuktena sakṛdvipaśyitavyā [ni], nānyatraikaṁ vinīlakamadhimucya punaścittaṁ śamayitavyaṁ tāvacca tadvinīkamadhimoktavyaḥ (vyaṁ) yāvattasmenā (sminnā) lambane sābhirāmaprabhāsvaraṁ nopāyāsena paryavanahyate| na tāvātkālakaraṇīyaṁ bhavati| tasmin samaye adhyātmaṁ sā(saṁ?) śamayitavyaṁ yathā vinīlakamevaṁ yāvadasthiśaṁkalikaikā evaṁ yāvadapramāṇā anenaiva nayena veditavyā [ḥ]| cittamadhyātmaṁ saṁśamayitvā (saṁśamya) vimoktavyāstataḥ sarvvapaścādapramāṇāni vinīlakānyapramāṇā yāvadasthiśaṁkalikā adhyātmaṁ cittābhisaṁkṣepeṇa vibhāvayatyanābhāsagatāyāṁ sthāpayati| na ca tāni nimittānyutsṛjati|| savikalpāni nāpi ca kalpayati| nānyatra tadālambanameva nirnimittaṁ nirvikalpamupaśāntaṁ cittamavasthāpayati|
sa punaścopadiśyate, yatte bhadramukha, pūrvvamevālokanimittamudgṛhītaṁ, tattvaṁ śamathapakṣaprayoge [a]pi manasi kuru, vipaśyanāpakṣaprayoge [a]pi, ālokasahagatena cittena, saprabhāsasahagatena, prabhāsvareṇānandhakāreṇa śamathavipaśyanāṁ bhāvaya| evaṁ ca te śamathavipaśyanāmārge ālokasaṁjñāṁ bhāvayataḥ| sa ce dādita eva avispaṣṭodhivimokṣo bhaviṣyatyālambane samya[gā]bhāsaḥ| sa tena hetunā, tena pratyayena, bhāvanābhāsādviśiṣṭatā bhaviṣyati| pracurābhāsa (ga)tā ca| sa cetpunarādita eva vispaṣṭo bhaviṣyati| pracurābhāsaḥ| sa bhūyasyā mātrayā vispaṣṭataratāṁ pracurābhāsataratāñca gamiṣyati| sa tvametatsamveganimittena sūdgṛhītena, prasadanīyanimittena, śamathanimittena, vipaśyanānimittena, lokanimittena, sūdgṛhītena kālamadhyātmaṁ cittaṁ saṁśayamayankālena kālaṁ dharmānvicinvanti(cinvan), nimittamātrānusāriṇyā vipaśyanayā smṛtyupasthāneṣvavatara| yadutāśubhāprayoga mevādhipatiṁ kṛtvā, evaṁ ca punarvicinvan bahirdhā ṣaṭtriṁśato (t)dravyāṇi kāyāt keśādi prasāvaparyantā (ntaṁ) nimittamudgṛhya adhyātmametāni sarvvāṇi aśucidravyāṇyadhimucyādhyātmaṁcittaṁ saṁśamaya (sva), idaṁ te bhaviṣyatyadhyātmaṁ kāyena kāyānupaśyanāyāḥ yadutātmano[']ntaḥ kāyamārabhya, sa tvaṁ punarapi bahirdhā aśubhānimittenodgṛhītena vinīlakaṁ cādhimucyasva, yāvadasthi vā śaṁkalikāmvā, parīttena vādhimokṣeṇa, mahadgatena vā[a]pramāṇena vādhimucyādhimucyādhyātmaṁ cittaṁ saṁśamaya, idaṁ te bhaviṣyati| bahirdhā kāyena kāyānupaśyanāyā, yaduta parasāntatikaṁ bahiḥkāyamārabhya, sa tvaṁ punarapyātmanaḥ antaḥkāye'śubhatāparibhāvitena cetasāścāśubhatāparibhāvitena cetasā parakāye cāntarbahiścāśubhatāparibhāvitena cetasā[']'tmānaṁ ghri(mri)yamāṇamadhimucyasva, mṛtamvā punaḥ śmaśāne [a]bhinirhriyamāṇamabhinirhṛtamvā, śmaśāne cchoritaṁ| choritamvā vinīlakāvasthaṁ, vipūyakāvasthaṁ, yāvadasthiśaṁkālikāvasthamadhimucyasva, idaṁ te bhaviṣyatyadhyātmabahirdhā kāye kāyānupaśyanāyāḥ sa [t]tvaṁ, punarapi catvāro'rūpiṇaḥ skandhāḥ śrutacintādhipateyena parikalpanimittagrāheṇa triṣu bhāgeṣvadhimucyasva śamathapakṣye, vikṣepapakṣye, vipaśyanāpakṣye ca| yadādhyātmaṁ cittamabhisaṁkṣipasi tatra nirmimittanirvikalpopaśamākārā nirvyāpārānutsukāsaṁkṣobhaniḥparidāha nairvṛtyasukhasaṁjñākārā avikṣepālambanā vedanādayaścatvāro[a]rūpiṇaḥ skandhāḥ| pratikṣaṇaṁ pratikṣaṇamanyo[']nyatayā navanavaniṣpurāṇatayā pravartanta ityadhimucyasva, idaṁ te bhaviṣyatyadhyātmabahirdhā vedanāsu, citte, dharmeṣu, dharmānupaśyanāyāḥ sattvaṁ| ye pūrvvaṁ viṣayopādānā, viṣayālambanā asamāhitabhūmipatitā abhyapatitāḥ kṣīṇā, ye caitarhi smṛtisaṁpramoṣāccittakṣepe satyutpadyante nimittavitarkopakleśālambanādhipateyā vedanādayaścatvāro[a]rūpiṇaḥ skandhāsteṣāmā(yā)pāyikatāṁ tāvatkālikatāmitvarapratyupasthāyitāṁ, sādīnavatāṁ, sadhruvatāmanāśvāsikatāmaparimucyasva| idaṁ te bhaviṣyati| bahirdhā vedanācittadharmānupaśyanāyāḥ sattvaṁ, punarapi vipaśyanānimittamudgṛhya sanimitte saṁkalpe manaskāre sthitaḥ| ye savikalpasanimittālambanādhipateyā adhyātmamutpadyante| vedanādayacatvāro [a]rūpiṇaḥ skandhāsteṣāṁ pratikṣaṇaṁ navanavatāṁ niṣpurāṇatāmanyo[']nyatāṁ pūrvavadadhimucyasva| idaṁ te bhaviṣyati bahirdhā vedanāyāṁ, citte, dharmeṣu dharmānupaśyanāyāḥ [sattvaṁ]| evaṁ hi tvamaśubhāprayogamadhipatiṁ kṛtvā catvāri smṛtyupasthānānyavatīrṇṇo bhaviṣyasi| smṛtyupasthāne, prayoge [a]pi ca| te kālena kālaṁ śamathavipaśyanāyāṁ prayoktavyaṁ| sa tvamevamupasthitayā smṛtyā caturṣu smṛtyupasthāneṣu yaṁ yameva grāmaṁ vā, nigamaṁ bopaniśritya viharasi, sa tvaṁ tameva grāmaṁ vā, nigamaṁ vā| tannityena cittena, tatpravaṇena, tatprābho(bhā)reṇa ālambanamālambananimittamutsṛjatā piṇḍāya praviśa| caṇḍasya hastinaścaṇḍasyāśvasya, caṇḍasya goścaṇḍasya kurarasya, ahiśvabhrasthāṇukaṇṭakapalvalaprapātasyandikagūthakaṭhallapāpike yā caryā śayanāsanaparivarjanā [|] arakṣitaste ātmā bhavati| yeṣu ca te viṣayanimitteṣvindriyāṇi prerayitavyāni teṣvanābhogatayā asaṁvṛtānīndriyāṇi bhavantu| yeṣu vā punarnimitteṣvindriyāṇi prerayitavyāni| teṣu teṣūpasthitā smṛtiḥ| bhavatu, yaduta kleśāsamudācārāya| sa tvamevaṁ surakṣitena kāyena, susaṁvṛtairindriyaiḥ, sūpasthitayāsmṛtyā, tadgatena mānasena mātrayā piṇḍapātaṁ paribhuṁkṣva| mitabhāgī(ṇī) ca bhava, sārdhaṁ gṛhasthapravrajitairyuktakā (bhā)ṇī, kālabhāṇī, ārjavabhāṇī| praśāntabhāṇī| adharmyā ca te[tvayā] kathā sarvveṇa sarvvaṁ parivarjayitavyā| dharmyāmapi te [tvayā] kathā [ṁ]kathayatā na vigṛhya kathā karaṇīyā| tatkasya hetoḥ [|] vigṛhya kathāsaṁrambhānuyogamanuyuktasya puruṣapudgalasya viharataḥ kathābāhulye cittaṁ santiṣṭhate| tathā bāhulye satyauddhatyamauddhatye satyavyupaśamaḥ| avyupaśāntacittasyārāccittaṁ samādherbhavati| na tvamevaṁcārī tvaritatvaritamanutsṛṣṭenālambanena me [a]dyaśamathavipaśyanāyāṁ yathodgṛhītenaiva nimittena pratanukāritayāvā, antakāritayā ca| yogaṁ kuru, te (sa tvam) agnimathanaprayogeṇa ca sātatyasatkṛtyaprayogatayā pratatakārī bhava, evaṁ tu punaścitaṁ praṇidhatsva| sa cedyāvadāyurjambūdvīpe sarvveṣāṁ jaṁbūdvīpakānāṁ manuṣyāṇāmabhūttatsarvvamabhisamastaṁ mamaikasyaitarhi syāt| so[a]haṁ tāvadapramāṇenāyuṣā pramāṇayogaprayogeṇa ca sātatyasatkṛtyaprayogatayā pratatakārī bhavā[mi] [|] evaṁ ca punaścittaṁ praṇidhatsva| sa cedyāvadāyurjabūdvīpe manasikāre śamathavipaśyanāyāṁ yogaṁ na riṁcayaṁ(yan) yadutāsyaiva yogaprayogasya mahāphalatāṁ mahānuśaṁsatāṁ ca viditvā prāgevāsmin pari(praṇi)dhatte [|] āyuṣītvare jīvite dūramapigatvā varṣaśati(ta)ke parigaṇyamānamauntike [|]
evaṁ hi tvaṁ yathānuśiṣṭaḥ pratatakārī vātyantakārī ca| yasyārthe prahāṇamupagatastasyārthasyābādhako bhaviṣyasi| tatprathamata[sta]mpra[kṣya]si| mṛdukāṁ kāyapraśrabdhiṁ cittaikāgratāṁ tataścottari vipulā[']laukikalokottarāṁ sampadamārāgayiṣyati(si)|
evamayamādikarmikastatprathamakarmikaḥ| aśubhāprayukto yogajñenācāryeṇa codyamānaḥ samyaga(k) codito bhavatyevaṁ ca pratipadyamānaḥ| samyakpratipanno bhavati| yathā[a] śubhāvineyo[a]śubhāyāṁ, tathā maitryavineyādayo[a]pi ānāpānasmṛtiparyavasānāya yathāyogaṁ veditavyāstatrāyaṁ viśeṣaḥ| tadanyeṣvavataraṇamukheṣu taṁ vibhāvayiṣyāmi| tatra maitrībhāvanāprayuktenādikarmikā(ṇa)bahirdhā mitrapakṣādudāsīnapakṣācca nimittamudgṛhya pratirūpaśayanāsanagato hi sukhādhyāśayagatena manaskāreṇa samāhitabhūmikena pūrvvamekaṁ mitramadhimoktavyamekamamitramekamu(ka u) dāsī naṁ (naḥ), teṣu ca tri[ṣu]pakṣeṣu tulyaṁ hitasukhādhyāśayagatena manaskāreṇopasaṁhāraśca karaṇīyaḥ| sukhitā bhavantyete sukhakāyāḥ sattvā yadutānavadyakāmasukhena, anavadyasaprītikasukhena, anavadyaniṣprītikasukhena| tataḥ paścād dve mitrāṇi, trīṇi, catvāri, pañca, daśa, viṁśa, triṁśatpūrvvavadyāvatsarvvā diśo vidiśaśca mitrāmitra (traiḥ) pūrṇṇā adhimucyante| nirantarā yatra nāstyantaramantato daṇḍakoṭīviṣkambhanamātramapi yathā mitrapakṣeṇaivamamitrodāsīnapakṣeṇa veditavyaṁ| sa ca maitrīprayogaṁ ca na jahāti| nānyatra bhāvayanneva maitrīṁ smṛtyupasthāneṣvavatarati| kathaṁ punaravataratyadhimucyamāno [a]vatarati| yathāhamapyanyeṣāṁ mitrasammato [a]mitrasammataścodāsīnasammataśca[|]ahamapi sukhakāmo duḥkhapratikūlaḥ| idamasyādhyātmaṁ kāye kāyānupaśyanāyāḥ [sattvam]| ete[a]pi sattvāḥ pareṣāṁ mitrabhūtā, amitrabhūtā, udāsīnabhūtāśca, yathā me te [a]pi sukhakāmāḥ duḥkhapratikūlā idamasya bahirdhā kāyānupaśyanāyāḥ [sattvaṁ], yathāhaṁ tathaite sattvā, yathā me ātmanaḥ sukhameṣaṇīyaṁ sattvānāmātmasamatayātmatulyata yā eṣāṁ sattvānāṁ mayābhihitasukhopasaṁhārakaraṇāya itīdamasyādhyātmabahirdhā kāye kāyānupaśyanāyāḥ [sattvam]| catvāri caitāni smṛtyupasthānāni, saṁbhinnaskandhālambanatayā saṁbhinnālambanaṁ smṛtyupasthānaṁ bhavati| rūpanimittantu yogī udgṛhya varṇṇasaṁsthānanimittaṁ, vijñaptinimittaṁ ca mitrā[']mitrodāsīnapakṣād(kṣebhyo)[']dhimucyate| tenedaṁ kāyasmṛtyupasthānameva vyāvasthāpyate| sodhimuktimanaskāraṁ niśritya, bhūtamanaskāramasyāvataratyevaṁ ca punaradhimucyamāno [a]vatarati| yāvadapramāṇāḥ sattvā ete mayā (a)dhimuktā| hitasukhagatenādhyāśayena| ato [a]pramāṇatarāḥ sattvā ye mamapūrvvāntamārabhya mitrā[']mitrodāsīnapakṣatayā [a]bhyatītā ye mama mitratāṁ gatvā amitratāmupagatā, amitratāṁ gatvā mitratāṁ codāsīnatāṁ topa(copa)gatāstadanena paryāyeṇa sarva eva sattvāssamasamā, nāstyatra kācinmitratā vā, amitratā vodāsīnatā vā, pariniṣpannetyanenaiva paryāyeṇa tulyahitasukhopasaṁhāratā ca karaṇīyā| yathā pūrvvāntamārabhya evamaparāntamapyāramya, satyāṁ saṁsṛtau saṁsāre yepi ca mayā sattvāḥ pūrvvāntamārabhya tanmaitreṇa cittenānukampitāḥ| kiṁ cāpi te [a]bhyatītā apitu tānetarhyanukampe yaduta cittaniṣkāluṣya(kaluṣa)tāmavyāpannatāmupādāya| sukhitā bata te sattvā, bhūtā bhaviṣyan(abhūvan), ye, [a]pi ca na bhūtā anāgate [a]dhvani sukhitā bhavantu| evaṁ bhūtamanaskārānupratiṣṭhasya maitrīvihāriṇaḥ yaḥ puṇyābhiṣyandaḥ kuśalābhiṣyandaḥ| tasyādhimokṣikamaitrīvihāragataḥ puṇyaskandhaḥ| śatimāmapi kalāṁ naupeti| sahasrimāmapi| saṁkhyāmapi, kalāmapi| gaṇanāmapyupaniṣadamapi nopaiti [|] śeṣaṁ pūrvvat||
tatredaṁpratyayatāpratītyasamutpāda ādikarmikaḥ śrutacintādhipateyena parikalpitaṁ na nimittamudgṛhṇātyanyeṣāṁ sattvānāmajñānaṁ| sammoho yeneme pratyakṣamanityaṁ nityato [a]vagacchanti pratyakṣamaśuci śucitaḥ, duḥkhaṁ sukhataḥ, nirātmakatāmātmataḥ| viparyastā ete sattvā viparyāsa hetordṛṣṭe dharme, vedanāsu samparāye cātmabhāvābhirnivṛttau, tṛṣyanti, tṛṣitāśca jātimūlakāni karmāṇi kṛtvā evamāyatyāṁ karmakleśahetu [............] kevalaṁ saṁduḥkhamabhinirvvartayantyevaṁ nimittamudgṛhyādhyātmamadhimucyate| ayamapi kevalo duḥkhaskandha evameva saṁbhūta iti| ye cātmabhāvā nānantā[ḥ] paryantāḥ pūrvvāntamārabhya yeṣāmādireva na prajñāyate| te'pyevaṁbhūtā, eṣāmapi sattvānāmatītānāgatapratyutpannāḥ sarvva evātmabhāvā duḥkhaskandhasaṁgṛhītā evamevābhinirvṛttāḥ| āyatyāṁ notpadyante| sa khalvayamiyaṁ(daṁ)pratyayatāpratītyasamutpādamanaskāraḥ sarvvabhūtamanaskāra eva nāstyādhimokṣikaḥ| yadi na punarātmano vartamānān skandhān pratītyasamutpannān manasikaroti| tadādhyātmaṁ kāye yāvaddharmeṣu dharmānudarśī viharati| yadā ca punaḥ pareṣāṁ vartamānānskandhān pratītyasamutpannānmanasi karoti| tadādhyātmabahirdhā kāye yāvaddharmeṣu dharmānudarśī viharati| yadātmanaśca pareṣāṁ cātītānāgatān [skandhān] pratītyasamutpannānmanasi karoti| tadādhyātmabahirdhā kāye yāvaddharmeṣu dharmānudarśī viharati| śeṣaṁ pūrvvat|
tatra dhātuprabhedaprayogaprayukta ādikarmiko bahirdhāpṛthivīkāṭhinyanimittamudgrahya, tadyathā bhūparvvata tṛṇavanaśarkarakaṭhillamaṇimuktivaiḍūryaśilāpravālādikebhyaścādhyātmaṁ kāṭhinyamadhimucyate| bahirdhā apsvabdhātornni(rni)mittamudgṛhya, tadyathā nadīprasravaṇataḍāgakūpādibhya[ḥ], tathā mahato [a]gniska ska[ndhasya]bdhau vādityakiraṇasaṁtāpitā bhūrāviṣṭebhyo [vā] sarvvebhyaḥ| udārāgnisaṁpratāpitebhyo vā praśrayebhyaśca no bahirdhā vāyuskandhātpūrvvadakṣiṇapaścimottarebhyo vāyubhyo yāvadvāyumaṇḍalebhyaḥ| ye deśā [astyādestāraṇīyā] vāyugatena sacchidrāḥ, suśirāḥ, sāvakāśāḥ, tasmādākāśadhātornimittamudgṛhṇātyadhyātmamabdhātuṁ, tejo dhātuṁ vāyudhātumākāśadhātumadhimucyati(te)| śrutacintādhipateyena ca parikalpitena [|] evaṁ vijñānadhātornimittamudgṛhṇāti| cakṣurādhyātmikamāyatanamaparibhinnaṁ ced bhavati| rūpamābhāsagataṁ| na ca tajjo manaskāraḥ pratyupasthito bhavati| na tajjasya cakṣurvijñānasya prādurbhāvo bhavati| viparyayādbhavati| evaṁ yāvanmanodharmānmanovijñānaṁ veditavyam|
evaṁ nimittamudgṛhyāpyeṣāṁ sarvveṣāṁ vijñānānāmasmin kāye cāturmahābhūtike bījaṁ dhāturgotraṁ prakṛtirityadhimucyate| tānyetāni catvāri mahābhūtāni tatprathamato [a]ṅgapratyaṁgo(gato) [a]rthaṁ vināpyadhimucyate [|] tataḥ paścāt| sūkṣmatarāvayava prabhedānādhimucyate| evaṁ yāvadgatāyanapraviṣṭa[s]tu[ṭi]samatayā, evaṁ yāvacchanaiḥ śanaiḥ paramāṇuśo[a]dhimucyate| sa ekaikamaṁgāvayavapramāṇaparamāṇusañcayasanniviṣṭamadhimucyate| kaḥ punarvvādaḥ sarvvakāyamayaṁ(yam| ayaṁ)dhātuprabhedaprayuktasya cārthaprabhedaparyantaḥ rūpiṇāṁ tābaddhātūnāmākāśadhātoḥ punaḥ| yatpunarasya tasmin prayoge śamathavipaśyanābhāvanāyāṁ vikṣepāvikṣepaparijñāvadhānamidamasya saṁprajanyasya smṛtisamatāyāśca[|] yatpunaḥ saṁveganimittaṁ, prasadanīyaṁ ca nimittaṁ sūdgṛhītaṁ bhavatīdamasyābhidhyādaurmanasya vinayasya, tasyaivamātāpino viharato yāvat (d) dvitīyaloke [a]bhidhyādaurmanasyaṁ pūrvvameva samyakprayoga [sa]mārambhakāle| sūkṣmacittapraśrabdhirdurupalabhyā pravarttate| yā tatra śamathamvā bhāvayato, vipaśyanāmvā prasvasthacittatā, prasvasthakāyatā| cittakāya karmaṇyatā| iyamatra kāyacittapraśrabdhiḥ| tasya saiva sūkṣmā cittaikāgratā cittakāyapraśrabdhiścābhivara[ṁ] nī audārikāṁ sūpalakṣyāṁ cittaikāgratāṁ kāyapraśrabdhimāvahati| yaduta hetupāraṁ paryādānayogena, na tasya, na cirasyedānīmaudārikīcittakāyapraśrabdhiścittaikāgratā ca| sūpalakṣyotpatsyatīti| yāvadasyā pūrvvanimittaṁ pūrva nirgauravapratibhāsamutpadyate| na caitadvādhalakṣaṇaṁ| tasyānantarotpādādyatprahāṇarativivandhakārī (ri)ṇāṁ kleśānāṁ pakṣyaṁ cittaṁ(tta)dauṣṭhulyaṁ tatprahīyate| tatpratipakṣeṇa ca cittakarmaṇyatā cittapraśrabdhirutpadyate| tasyotpādāt kāyapraśrabdhyutpādānukūlāni vāyūrdhva[mu]ktāni mahābhūtāni kāye [']vakramanti| teṣāmavakramaṇahetoryatkāyadauṣṭhulyaṁ tadvigacchati| prahāṇaratiriva[da ka]rakleśāpakṣyakāyapraśrabdhyā ca tatpratipakṣikayā sarvvakāyaḥ pūryate| syādā[............] dhyāti|
tataḥ prathamopanipāte cittauṣṭhilyaṁ (cittadauṣṭhulyaṁ) cittasumanaskāraprāmodyasahagatālambanasābhirāmatā ca| cittasya tasmin samaye khyāti| tasyordhvaṁ yo [']sau tatprathamopanipātī praśrabdhivegaḥ| sa śanaiḥ śanaiḥ pariślathataro bhavati| chāyevānugatā praśrabdhiḥ kāye ca pravarttate| yacca tadauddhilyaṁ(ddhatyaṁ) cetasastadapyavahīyate| praśāntākāracittasālambane śamatho yastacca(yassa)pravarttate| tata ūrdhvamayaṁ yogī ādikarmikaḥ samanaskāro bhavati| [sa]manaskāra iti ca saṁkhyāṁ gacchati| tatkasya hetoḥ| rūpārthānurodhena samāhitabhūmiko manaskāraḥ parīttastaprathamataḥ pratilabdho bhavati| tenocyate samanaskāra iti|
tasyāsya samanaskārasyādikarmikasyemāni liṁgāni bhavanti| parīttamanena rūpāvacaraṁ cittaṁ pratilabdhaṁ bhavati| parīttā kāyapraśrabdhiścittapraśrabdhiścittaikāgratā, bhavyo bhavati pratibalaḥ| kleśaviśodhanālambanaḥ prayoge[']sya, stigvā(mā)cāsya cittasantatiḥ pravarttate| śamathopagūḍhāccaritaṁ tadānena viśodhitaṁ bhavati| sa cedraṁjanīye viṣaye carati, na tīvraṁ rāgaparyavasthānamutpādayati| alpamātrekaṇāvaramātrakeṇa ca| pratipakṣasanniśrayeṇābhoga mātrakeṇā['] śakto[a]tiprativiśoda(dha)yituṁ| yathā raṁjanīye evaṁ dveṣaṇīye, mohanīye mānasthānīye, vitarkasthānīye veditavyam| niṣaṇṇasya cāsya pratisaṁlayane cittaṁ pratidadhatastvaritatvaritaṁ cittaṁ praśrabhyate|| kāyaśca[|]kāyadauṣṭhulyāni ca nātyarthaṁ bādhante| na cātyarthaṁ nivaraṇasamudācāro bhavati| na cātyarthamutkaṇṭhā ratiparitamanāsahagatā[ḥ] saṁjñāmanasikārāḥ samudācaranti| vyutthitasyāpi manasa[ś] (vyutthitamanaso'pi) carataḥ| praśrabdha(bdhi) mātrā kāciccitte, kāye, (citte) cānugatā bhavatītyevaṁ bhāgīyāni [sa]manaskārasya [ādikarmikasya] liṁgāni nimittānyavadātāni veditavyāni||
|piṇḍoddānam||
upasaṁkramaṇaṁ yā ca harṣaṇā pṛcchanaiṣaṇā|
viniyogarakṣopacayaḥ prāvivekyabhavaikatā||
āvaraṇaśuddhayutkṛṣṭeha manaskārasya bhāvanā||
|| yogācārabhūmau śrāvakabhūmisaṁgṛhītāyāṁ tṛtīyaṁ yogasthānaṁ samāptam||
caturthaṁ yogasthānam
tatra labdhamanaskārasya yoginaḥ| evaṁ parīttaprahāṇaratipraviṣṭasya tadūrdhvaṁ dve gatī bhavataḥ| ananye| katame dve tadyathā| laukikī ca lokottarā ca|
tatrāyamādikarmiko yogācāraḥ| samanaskāraḥ| laukikayā vā gatyā gamiṣyāmi| lokottarayā veti| tameva manaskāraṁ bahulīkaroti| yathā yathā bahulīkaroti| tathā tathā sā praśrabdhiścittaikāgratā ca| teṣāṁ teṣāṁ rātridivasānāmatyayātpṛthuvṛddhivaipulyatāṁ gacchati| yadā cāsya dṛṣṭisthiraḥ kharaśca manaskāraḥ saṁvṛtto bhavati| pariśrabdhaścālambanādhimokṣaḥ| pravartate| śamathavipaśyanāpakṣyācca nimittānyudgṛhītāni bhavanti| tadā sa laukikena mārgeṇa gantukāmastatra ca prayogamārabhate lokottareṇa vā mārgeṇa [|]
tatra kati pudgalāḥ| ye dṛṣṭe dharme laukikenaiva mārgeṇa pṛ(ga)cchanti| na lokottareṇa| āha| catvārastadyathā sarvva ito bāhyakaḥ| iha dhārmiko[']pi mandaḥ| pūrvvaśamathacaritastathā bhūyo[']pyaparipakvakuśalamūlaḥ| bodhisattvasyāyatyāṁ bodhimanuprāptukāmaḥ| no tu dṛṣṭa eva dharme (|) amī catvāraḥ pudgalā dṛṣṭa eva dharme laukikamārgayāni (yi) no bhavanti|
tacca laukikamārgagamanaṁ dvividhaṁ| saka[la] bandhanānāñca pṛthagjanānāṁ, vikalabandhanānāṁ ca| śaikṣāṇāṁ|
tatpunaḥ katamat| kāmānāmaudārikatāṁ paśyataḥ, prathame ca dhyāne samāpattyupapattikleśāntatāṁ paśyatastatkāmavairāgyagamanamevaṁ yāvat| ākiñcanyāyatanavairāgyaṁ veditavyam| tathā asaṁjñisamāpattiḥ| dhyānasamāpattisanniśrayena ṣa[ḍvi]jñānānāṁ pañcānāmabhinirhāraḥ|
tatra kāmavairāgyāya prayukto yogī saptabhirmanaskāraiḥ| kāmavairāgyamanuprāpnoti| katame punaste sapta manaskārāḥ| āha| lakṣaṇapratisaṁvedī, ādhimokṣikaḥ, prāvivekyo, ratisaṁgrāhakaḥ| mīmānsā(māṁsā)manaskāraḥ| prayoganiṣṭhaḥ, prayoganiṣṭhāphalaśca|
tatra lakṣaṇapratisaṁvedī manaskāraḥ katamaḥ| āha| yena manaskāreṇa kāmānāmaudārikalakṣaṇaṁ pratisaṁvedayate| prathame ca dhyāne śāntalakṣaṇaṁ| kathaṁ ca punaraudārikalakṣaṇaṁ pratisaṁvedayati| āha| kāmānāṁ ṣaḍvastūni paryeṣamāṇaḥ arthanya svūlakṣaṇaṁ (arthaṁ, svalakṣaṇaṁ, sāmānyalakṣaṇaṁ)| pakṣaṁ kālaṁ yuktiñca|
tatraudārikārthaṁ tāvatparyeṣate| itīme kāmāḥ sādīnavā, bahūpadravā, bahvītikā, bahūpasargā iti| yā eṣu kāmeṣu bahvādīnavatā| yāvadbahūpasargatā| ayamaudārikārthaḥ| tatra vastu paryeṣate| astyadhyātmaṁ kāmeṣu kāma(c)chanda iti|
tatra svalakṣaṇaṁ paryeṣate| amī kleśakāmāḥ| amī vastukāmāḥ| te punaḥ sukhasthānīyā, duḥkha sthānīyā, aduḥkhasukhasthānīyāśca| sukhasthānīyāḥ kāmarāgādhiṣṭhānāḥ| saṁjñācittaviparyāsādhiṣṭhānāḥ| duḥkhasthānīyā[ḥ] punardveṣādhiṣṭhānāḥ krodhopanāhādhiṣṭhānāḥ| aduḥkhāsukhasthānīyāḥ mrakṣapradāśamāyāśāṭhyāhrīkyama(kyā)napatrāpyādhiṣṭhānā dṛṣṭiviparyāsādhiṣṭhānāśca| evamamī kāmāḥ praduṣṭavedanānugatāśca, pratyastakleśānugatāścaivaṁ kāmānāṁ svalakṣaṇaṁ paryeṣate|
tatra kathaṁ sāmānya lakṣaṇaṁ (|) paryeṣate| sarvva ete kāmā jātiduḥkhatayā, jarāduḥkhatayā (yā) vadicchāvighātaduḥkhatayā samasamamanubaddhāścānuśaktāśca| ye [']pikāmopabhogino mahatyāṁ kāmasampadivarta[n]te| te[']pi jātyādidharmatayā avinirmuktāstāvatkālikī sā teṣāṁ sampat| evaṁ sāmānyalakṣaṇaṁ paryeṣate|
kathaṁ pakṣaṁ paryeṣate| kṛṣṇapakṣapatitā ete kāmāḥ| asthikaṁkālopamā, mānsapeśyupamāstṛṇolkopamāḥ| aṁgārakarṣūpamāḥ| āśīviṣopamāḥ| svapnopamāḥ| yācikālaṁkāropamāḥ| tṛṇaphalopamāśca| paryeṣamāṇā api satvāḥ (ttvāḥ) kāmān paryeṣaṇākṛtaṁ (|) duḥkhaṁ pratisaṁvedayanti| ārakṣākṛtaṁ, snehaparibhraṁśakṛtamātṛptikṛta (|)masvātantryakṛtaṁ, duścaritakṛtaṁ, ca duḥkhaṁ pratisaṁvedayanti| pūrvvavadeva tāvatsarvvaṁ veditavyaṁ|
tathā kāmānpratiṣevataḥ| paṁcādīnavā uktāḥ| bhagavatā alpāsvādāḥ kāmāḥ bahusu(duḥ)khā, bahvādīnavāḥ [|] kāmānkhalu pratiṣevamāṇasya nāstyalaṁ tāva(t) tṛptitā ca paryāptitā vā, anena paryāyeṇa kāmā vigarhitā buddhaiḥ buddhaśrāvakaiśca sadbhiḥ samyaggataiḥ, satpuruṣaiḥ [|]
kāmānkhalu pratiṣevamāṇasya saṁyojanānyupacayaṁ gacchanti| nāsti cāsya kiṁcit pāpakamakuśalaṁ karmākaraṇīyaṁ vadāmi| itīme kāmā atṛptikārakā[ḥ]sādhāraṇā, adharmaviṣamacaryāhetavaḥ| kāmatṛṣṇāvivardhakāḥ, satāṁ vivarjanīyāḥ, kṣipramviṣayagāminaḥ, pratyayādhipā, pramādabhūmayo, riktā, anityāstucchā, mṛṣāmoṣadharmāṇo, māyopamāḥ, bālalāpanāḥ| ye ca dṛṣṭadhārmikāḥ (|) kāmāḥ, ye ca sāṁparāyikāḥ, ye ca divyāḥ, ye ca mānuṣyakāḥ| mā[ra]mārabhyaiṣa gocaro, mārasyaiṣa nivāpo yatreme['ne]kavidhāḥ pāpakā akuśalā dharmā mānasāḥ saṁbhavanti| yadutābhidhyā, vyāpādā [ḥ], saṁrambho vā, ye vā punarāntarāyikā bhavantyāryaśrāvakasyāśikṣamāṇasyānekaparyāyeṇa kṛṣṇapakṣapatitā ete kāmā yadbhūyasā [|]evampakṣaṁ paryeṣate|
atītānāgatapratyutpanneṣvadhvasu anityaṁ nityakālaṁ (ma) dhruvaṁ dhruvakālame te kāmāḥ| evaṁ bahūpadravāḥ, bahūpasargā, bahvādīnavā ityevaṁ kālamparyeṣate|
kathaṁ yuktiṁ paryeṣate| mahatā saṁrambheṇa, mahatyā paryeṣṭyā, mahatā pariśrameṇa vividhairvicitraiḥ śilpakarmasthānaiḥ kāmāḥ saṁhriyante| nirvvartyante, upacīyante [|] te punaḥ sūpacitā api, sunirvartitā api| yāvadeṣa bahirdhā parigrahavastunaḥ mātā (tṛ)pitṛputradāradāsīdāsakarmakarapauruṣeyamitrāmātyajñātisālohitānāṁ| asya vā punaḥ kāyasyādhyātmikasya rūpiṇa audārikasya cāturmahābhūtikasyaudanakalmāṣopacitasya nityotsadanasnapanapārimardanabhedana(c)chedana vikiraṇavidhvaṁnsa(dhvaṁsa)na dharmeṇa utpannotpannaduḥkhamātrapratīkārāya samvartante| kṣudduḥkhapratīkārāya bhojanaṁ| śītoṣṇaduḥkhapratīghātāya| hrīkopanapraticchādanāya (|) ca vastraṁ[|] nidrāklamaduḥkhapratīghātāya ca śayanāsanaṁ| caṁkramasthānaduḥkhapratighātāya ca| vyādhiduḥkhapratighātāya ca (|) glānabhaiṣajyamiti duḥkhapratīkārabhūtā ete kāmā iti| naite raktena paribhoktavyāḥ| na saktena nānyatra vyādhigrastenaivātureṇa vyādhimātropaśamāya bhaiṣajyamāptāgamo[']pyeṣaḥ| tathaite kāmāḥ evaṁ caivaṁ caudārikāḥ| pratyātmamapi me jñānadarśanaṁ pravarteta| ānumāniko[']pyeṣa vidhiḥ| prakṛtiścaiṣā kāmānāṁ anādikālikā prasiddhadharmatā acitta (-cintya?)dharmatā| sā na cintayitavyā(ḥ)| na vikalpayate (yitavye)tyevaṁ yuktimparyeṣate|
sa evaṁ kāmānāmaudārikalakṣaṇaṁ pratisaṁvejya yaduta ṣaḍbhirvastubhiḥ prathame dhyāne śāntalakṣaṇaṁ pratisaṁvedayati nāstyetatsarvaśa audārikatvaṁ (|) prathame dhyāne yadetatkāmadhātāvityanenaudārikalakṣaṇaṁ pratisaṁvedayate| prathame ca dhyāne śāntalakṣaṇamayamucyate lakṣaṇapratisaṁvedī manaskāraḥ| sa khalveṣa manaskāraḥ| śruta cintāvyavakīrṇṇoveditavyaḥ|
sa evaṁ kāmānparijñāya prathamaṁ dhyānaṁ prathamaṁ dhyānaṁ yathāvatparyeṣṭau(ṣyau)dārikaśāntalakṣaṇena śrutaṁ ca cintāṁ ca vyatikrāmyaikāntena bhāvanākāreṇaivādhimucyate| tannimittālambanāmeva śamathavipaśyanāṁ bhāvayati| bhāvayaṁśca yathā yathā tāmaudārikaśāntatāṁ punaḥ punaradhimucyataḥ| ityupapadyate| [ā]dhimokṣiko manaskāraḥ|
ta(ya)syāsevanānvayād bhāvanānvayādbahulīkārānvayāttatprathamataḥ kleśa(ḥ)prahāṇāya mārga utpadyate| kleśaprahāṇāya ca mārge samutpanne yastadbhagavato manaskāraḥ| ayamucyate prāvivekyaḥ|
sa tatprathamataḥ kāmāvacarakleśādipraheyaprahāṇāttatpakṣye dauṣṭhulyāpagamācca| tadūrdhvaṁ prahāṇārāmo bhavati| vivekārāmaḥ| tasmiṁśca prahāṇānuśaṁsadarśīparīttapravivekaprītisukhasaṁspṛṣṭaḥ kālena kālaṁ prasadanīyena manaskāreṇa| saṁpraharṣayati| saṁvejanīyena manaskāreṇa saṁvejayati| yāvadeva styānamiddhauddhatyāpagamāya (|)ayamucyate| ratisaṁgrāhako manaskāraḥ|
tasya tathā prahāṇārāmasya bhāvanārāmasya samyakprayuktasya sataḥ kuśalapakṣaprayogopastambhakāmapratisaṁyuktaṁ kleśakarmaparyavasthānaṁ carato vā viharato vā na samudācarati| tasyaivaṁ bhavati| kiṁ santamevāhaṁ kāmeṣu kāma (c) chandaṁ pratisamvedayāmyāhosvidasantamparimīmānsayitukāmaḥ| anyatamānyatamaṁ prasadanīyaṁ śubhanimittaṁ manasi karoti| tasyāprahīṇatvāt sarvveṇa sarvvamanuśayasya tannimittaṁ manasi kurvvataḥ sevanānimnaṁ cittaṁ bhavati| sevanāpravaṇaṁ| sevanāprābho(bhā)raṁ nāpekṣāpattiyutena nirvijugupsā(prati) vā niḥpratikūlatā| tasyaivaṁ bhavati| na me samyagviraktaṁ vimuktaṁ cittaṁ yaduta kāmebhyaḥ, saṁskārābhinigṛhītaṁ me cittaṁ vārivad dhṛtaṁ [|] dharmatābhinigṛhītaṁ (|) ya[n]nvahaṁ bhūyasyā mātrayā tasyānuśayasyāśeṣaprahāṇāya bhūyasyā mātrayā prahāṇārāmo vihareyaṁ| bhāvanārāmaḥ| ayamucte mīmānsāmanaskāraḥ|
sa bhūyasyā mātrayā prahāṇārāmo viharati| bhāvanārāmaḥ| śamathavipaśyanāyuktaḥ| paunaḥpunyena ca mīmānsate| tasya pratipakṣaṁ ca bhāvayataḥ kālena kālaṁ prahīṇā[']prahīṇatāṁ mīmānsamānasya sarvvebhyaḥ kāmāvacarebhyaḥ kleśebhyaścittaṁ visaṁyujyate| tāvatkālikayogena (|) na tvatyantādbījasamuddhāto bhavati| tasmiṁśca samaye prayogadhyānaprayogamārgaparyavasānagataḥ| sarvakleśaprātipakṣiko manaskāraḥ| samutpanno bhavatyayamucyate prayoganiṣṭho manaskāraḥ (|)
tasya ca samanaskārapratyayaṁ taddhetukaṁ prathamaṁ dhyānaṁ samāpadyate| maulaprathamadhyānasahagato yo manaskāraḥ| ayamucyate prayoganiṣṭhāphalo manaskāraḥ|
tatra prāvivekye manaskāre vartamāno, ratisaṁgrāhake ca vivekajena prītisukhena kāyaṁ pratiprīṇayati| kadācit kenacit pratanukasaṁmukhībhāvayogena prāyoganiṣṭhāmanaskārakālasyārati[ḥ]| kadācit kadācit dhyānavipulatarasaṁmukhībhāvena prayoganiṣṭhāphale punarmanaskāre vartamānasya nāsti kiñcidasyā(sya) bhavati| smāraṇīyaṁ sarvataḥ kāyādyuta(dyaduta) vivekajena prītisukhena sa tasmiṁ(smin) samaye viviktaiḥ kāmaiḥ viviktaṁ pāpakairakuśalairdharmaiḥ savitarkasavicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānaṁ paṁcā[ṅ]gamupasampadya viharati| kāmāvacarapratipakṣabhāvanāphale sthitaḥ kāmavairāgya [tā] manuprāpta ityucte|
tatra lakṣaṇapratisaṁvedinā manaskāreṇa [|] yat prahātavyaṁ tat samyak prajānāti| prahātavyasya ca prahāṇāya prāptavyasya ca prāptaye cittaṁ praṇidhatte| ādhimokṣikeṇa ca manaskāreṇa prahāṇāya prāptaye ca samyak prayogamārabhate| prāvivekyamanaskāreṇādhimātrajña śāṁ(tāṁ)jahāti| ratisaṁgrāhakeṇa sa kleśaprakāraṁ jahāti| mīmānsāmanaskāreṇa prāptinirabhimānatāyāṁ cittamavasthāpayati| prayoganiṣṭhena mṛduṁ kleśaprakāraṁ jahāti| prayoganiṣṭhāphalenaiṣāṁ kleśaprakārāṇāṁ bhāvitānāṁ subhāvitānāṁ bhāvanāphalaṁ pratyanubhavati|
apica yaśca lakṣaṇapratisaṁvedī manaskāraḥ| yaścādhimokṣikaḥ| ayamucyate ānulomiko manaskāro[']pi dūṣaṇāpratipakṣasahagataḥ| yaśca prāvivekyo manaskāraḥ, yaśca prayoganiṣṭho[']yaṁ prātipakṣiko manaskāraḥ| prahāṇa-pratipakṣagavataḥ (-kṣagataḥ) [|] tatra yo ratisaṁgrāhako manaskāraḥ (|) ayaṁ prātipakṣikaśca prasadanīyaśca [|]
tatra yo mīmānsāmanaskāraḥ ayaṁ pratyavekṣaṇāmanaskāraḥ| ityucyate| evaṁ sati ṣaṭṣu manaskāreṣu catvāro manaskārāḥ pravighnā veditavyāḥ| tadyathā ānulomikaḥ| prātipakṣikaḥ| prasadanīyaḥ| pratyavekṣaṇīyaśceti|
yathā prathamadhyānasamāpattiḥ saptabhirmanaskārairevaṁ dvitīyatṛtīyacaturthadhyānasamāpattiḥ| ākāśavijñānākiṁcanyāyatananaivasaṁjñānāsaṁjñāyatanasamāpattiḥ saptabhireva manaskāraiḥ| tatra yena vitarkeṣvaudārikalakṣaṇaṁ pratisamvedayate| avitarkaśca dvitīyadhyāne śāntalakṣaṇaṁ sa lakṣaṇapratisaṁvedī manaskāraḥ| dvitīyadhyānasamāpattaye [|] tatra dhyānasamāpannaḥ| prathamadhyānalābhī vitarkeṣvaudārikatāmpaśyati| yaḥ samāhitabhūmiko[']pyugrālambanabhārī tatprathamopanipātitayā cālambane audāriko manojalpaḥ| ayambitarkastadanubandhānucārī vyagracāryevālambane sūkṣmataro manojalpaḥ vihāraḥ| ete punarvitarkavihā(cā)rāścai tasikāścetasyutpadyamānā utpadyante| sahabhuvaḥ saṁprayuktā[ḥ]| ekālambanavṛttayaḥ| evamete adhyātmamutpadyante|
bāhyāyatanasaṁgṛhītāśca| sarva eva cātītā, anāgatapratyutpannā, hetusamutpannāḥ, pratītyasamutpannāḥ, ākāyikāstāvatkalikāḥ| itvarapratyupasthāyinaścittasaṁkṣobhakarā, iṁjakā apraśāntākāreṇa vartante| uparimāṁ bhūmimārabhya duḥkhavihārānugatatvātkuṣṇapakṣyā kāmavivekaprītisukhamevānuśaṁsānugatā bhūmiścaiṣā tādṛśī prakṛtyā yatra sthitasya nityaṁ nityakālaṁ, dhruvaṁ dhruvakālaṁ, savitarkaḥ, savicāraḥ, cittapracāraḥ pravartate| na śāntapraśānta ityevamādibhirākārairvitarkeṣvaudārikalakṣaṇaṁ pratisaṁvedayate|
sarvaśo nāstyetadaudārikalakṣaṇamavitarkedvitīye dhyāne ityataḥ śāntaṁ dvitīyaṁ dhyānamasyaudārikatvasyāpagamāt| śeṣo(ṣe) manaskārā dvitīyadhyānasamāpattaye yathā(pi)yogaṁ pūrvvavadveditavyaṁ| evaṁ bhūmau bhūmau yāvannaivasaṁjñānāsaṁjñāyatanasamāpattaye yathāyogaṁ sapta manaskārā veditavyāḥ|
audārikalakṣaṇaṁ punaḥ sarvvāsvadharimāsu bhūmiṣu yāvadākiṁcanyāyatanāt samāsena dvividhaṁ veditavyaṁ| duḥkhataraṁ vihāvito(ritā) cādharmū(dhobhū) mīnāmapraśāntavihāritā ca| alpāyuṣkatarā ca| ityetad dvividhamaudārikalakṣaṇaṁ| ṣaḍbhirvastubhiryathāyogaṁ paryeṣate| yasyā yasyā bhūmervairāgyaṁ karttukāmo bhavatyupariṣṭācca yathāyogaṁ śāntalakṣaṇaṁ| yāvatprayoganiṣṭhāphalānmanaskārāttatra viviktaṁ kāmairiti|
dvividhāḥ kāmāḥ kleśakāmā vastukāmāśca[|] kāmavitarko[']pi dvividhaḥ| saṁprayogaviveka ālambanavivekaśca [|] viviktaṁ pāpakairakuśalairdharmairiti| upakleśāḥ kāmahetukā akuśalā dharmāstadyathā kāyaduścaritaṁ, vāgduścaritaṁ, manoduścaritaṁ| daṇḍādānaṁ śastrādānaṁ| kalahabhaṇḍanavigrahavivādaśāṭhyavañcananikṛtimṛṣāvādāḥ sambhavanti| teṣāmprahāṇādviviktaṁ pāpakairakuśalairdharmairavitarkavicāreṣvadoṣadarśanātsvabhūmikairvitarkavicāraiḥ kāmaprātipakṣikaiḥ kuśalaiḥ [|] savitarkaṁ savicāraṁ prayoganiṣṭho manaskāraḥ kāmavivekaṁ (kaḥ) tasyānantaramutpannaṁ(nnaḥ)| taddhetukaṁ (kas) tatpratyayaṁ (yas) tenāha vivekajamīpsitābhilaṣitārthasaṁprāptaḥ, prītau vā doṣadarśanāt| sarvadauṣṭhulyāpagamācca vipulapraśrabdhi cittakāyakarmaṇyatayā prītisukhamanupūrvveṇa gaṇayataḥ| tatprathamataśca kāmadhātūccalitāt prathamaṁ samyagālambanopanidhyānādekāgrasmṛtyupanibandhāddhyānaṁ prayoganiṣṭhāphalatvādupasampadya| uttaratra ca bhāvanābahulīkāraniṣpādanāt [|] nikāmalābhī, akṛcchralābhī, akisara(akṛtsna?) lābhī, tathā dhyānasamāpattyā rātrimatināmayati| divasamapi yāvadākāṁkṣamāṇaḥ saptarā triṁdivasāni tenāha viharatīti| savitarkasavicāraviviktebhyaścittamvyāvartayitvā (ttaṁ vyāvartya) avitarkā[']vicārasamādhinimitteṣūpanibadhnāti| vyagracāriṇa ālambanādvivecya avyagracāriṇyālambane ekadharmatayā śāntaṁ prasannaṁ cittaṁ pravarttate| vyavasthāpayati| tenāha vitarkavicārāṇāṁ vyupaśamādadhyātmasaṁprasādanātsabhāvanābhyāsāttasyaivā[']vitarkā[']vicārasya samādheḥ, vitarkavicārasya samādheḥ, sa[c]chidrasāntarāmavasthāmatikramya niśchidranirantarāmavasthāṁ prāpnoti| tenāha cetasa ekotībhāvāt sarvveṇa sarvvaṁ vitarkavicāraprahāṇādavitarkamavicāraṁ prayoganiṣṭho manaskāraḥ samādhistasyānantaraṁ taddhetukaṁ taṁtpra(kastatpra)tyayamutpa(yautpa)dyata iti| tenāha samādhijaṁ īpsitā[']ninditārthaprāpteḥ prītau vā doṣadarśanāt| sa saṁpraharṣagataṁ daurmanasyagataṁ vitarkavicāraprathamadhyānakleśapakṣasarvadauṣṭhulyāpagamāttatprātipakṣikapraśrabdhicittakāyakarmaṇyatāsuravānugatvāt| prītisukhamanupūrvveṇa gaṇayato dvitīyaṁ bhavatyevaṁ sarvvaṁ pūrvvavad veditavyam|
prītinimitteṣu doṣaṁ paśyati| tenāha prītervirāgāt[|] tasmiṁśca samaye dvividho[']sya cittakṣobhakaraḥ apakṣālo[']dhigato bhavati| niḥprītike tṛtīyadhyāne cittaṁ pradadhataḥ| dvitīye ca dhyāne vitarkavicārāḥ, etarhi ca prītiḥ, tenāha upekṣako viharati| etau hi dvau dharmau cittasaṁkṣobhakarau| nirantarāyā upekṣāyā vighnakārakau| tatra prathame dhyāne vitarkavicārā bhavanti| yena nirantaropekṣā na pravarttate| dvitīye dhyāne prītirbhavati| yenātrāpi nirantaropekṣā na pravarttate| tenāyaṁ dhyāyī prathamadvitīyeṣu(yayoḥ) dhyāneṣu(nayoḥ) nāsti, tena tṛtīye dhyāne upekṣako viharatītyucyate| sa upekṣakassanstathā(ssaṁstathā) tathopasthitasmṛtirviharati| yathā yathā te prītisahagatāḥ saṁjñāmanasikārāḥ samudācaranti| sa cetpunarabhāvitatvāt tṛtīyasya dhyānasya smṛtisaṁpramoṣātkadācitkarhicit citte prītisahagatāḥ saṁjñāmanasikārāḥ samudācaranti| tāṁ(tān) laghu laghveva prajñayā pratividhyati| samyageva prajānāti| utpannotpannāṁśca nādhivāsayati| prajahāti vinodayati| vyantīkaroti, cittamadhyupekṣate| tenāha smṛtaḥ saṁprajānā[na]iti| tasya tasminsamaye evamupekṣakasya viharatā smṛtasya saṁprajanya syāsevanānvayādbahulīkārānvayātprītisahagataṁ prahīyate| taccittauddhatyakaraṁ, niḥprītikaṁ, śāntaṁ, praśāntaṁ cetasi veditamutpadyate| prītiprātidvandvyena tasmin samaye rūpakāyena, manaḥkāyena vedita sukhaṁ ca praśrabdhisukhaṁ pratisamvedayate| tṛtīyācca dhyānāt| adhastadrūpaṁ sukhaṁ nāsti nāpi nirantarā upekṣā tṛtīyā[d]dhyānādūrdhvaṁ yadapyupekṣopalabhyate| na tu sukhaṁ| tatrādhaḥ sukhopekṣābhāvādūrdhvaṁ ca sukhābhāvāt| idaṁ tadāyatanaṁ yaduta tṛtīyaṁ dhyānaṁ yattadāryā ācakṣate| yatpratilambhavihāriṇaṁ pudgalamadhikṛtya smṛtimāṁ(mān) sukhavihārī tṛtīyaṁ dhyānamupasaṁpadya viharatīti āryāḥ punaḥ vṛddhāśca vṛddhaśrāvakāśca|
tatrātulyajātīyatvāt| pratipakṣasya sukhasya prahāṇapratipakṣānākhyātaḥ (kṣo'nākhyātaḥ)| yadeva tatpratipakṣakṛtaṁ sukhaprahāṇaṁ tadevākhyātaṁ| kaḥ punarasau pratipakṣaḥ| yadutopekṣā smṛtisamprajanyañca| tasya ca niṣevaṇābhyāsāttṛtīyadhyānāccalito yatra tṛtīyadhyānabhūmisukhaṁ tatprajahāti| tenāha| sukhasya ca prahāṇātpūrvvameva ca saumanasyadaurmanasyayorasta (ṅ)gamāt| tatra caturthadhyānasamāpattikāle tasmin samaye sa dhyāyī sukhaduḥkhavyatikramamanuprāpnoti| tena yaś(c)ca pūrvaprahīṇaṁ, yaścai(ccai)tarhi prahīyate| tasya saṁkalanaṁ kurvvannevamāha| sukhasya ca prahāṇāt(d), duḥkhasya ca prahāṇāt, pūrvvameva ca saumanasyadaurmanasyayorasta[ṅ]gamāt| tanna caturthadhyānasamāpattikāle sukhasya ca prahāṇāaddvitīyadhyānasamāpattikāle duḥkhasya, tṛtīyadhyānasamāpattikāle saumanasyasyā[']staṅgamāt, prathamadhyānasamāpattikāle daurmanasyasya, asti tāvatsukhaduḥkhasya(yoḥ) prahāṇādaduḥkhāsukhaivāsya vedanā, na viśiṣṭā bhavati| tenāha| aduḥkhāsukhā tasmin samaye prathamaṁ dhyānamupādāya sarvve adhobhūmikāḥ apakṣālāḥ prahīṇā bhavanti| tadyathā vitarkavicārāḥ, prītirāśvāsapraśvāsāḥ| teṣāṁ ca prahāṇādyā tatropekṣā| smṛtiśca sā pariśuddhā bhavati| paryavadātā, yenāsya etaccittaṁ caturthadhyānasamāpannasyāniṁjyaṁ santiṣṭhate| sarvveñjitāyatanaṁ| tenāha| upekṣāsmṛtipariśuddhamiti [|] tatra caturthamiti pūrvavad veditavyam|| yathāpramāṇādiṣu sthāneṣu||
tatrākāśādhimokṣasya varṇṇasaṁjñā nīlapītalohitāvadātādipratisaṁyuktatāmasātāmasātayā nirvirāgatayā ca samatikrānto bhavati| tenāha| rūpa saṁjñānāṁ samatikramādanābhāsagamanahetoryā anekavidhā bahunānāprakārā varṇṇapracayahetukā āvaraṇasaṁjñā sā (yā) sā vigatā bhavati| tenāha| pratighasaṁjñānāmasta[ṅ]gamāt, tāsāmvā punarvigamahetoryā aupacayikīsaṁjñāsteṣvavaśiṣṭeṣu viśiṣṭeṣu saṁghāteṣu pravṛttāstadyathā bhojanapānavastrālaṁkāragṛhodyānavanasenāparvvatādisaṁjñā[ḥ]| teṣu sarvveṇa sarvvamābhogo [']pyasya na pravartate| tenāha| nānātvasaṁjñānāmamanasikārāt| sa evaṁ rūpapratighanānātvasaṁjñā bhāvayitvā anantākāreṇā['']kāśādhimukto bhavati| tenāha| anantamākāśama(śaṁsa) sāmantakamatikramya prayoganiṣṭhānmanasikārāduccaprayoganiṣṭhāphalaṁ maulaṁ samāpadyate| tenāha| ākāśānantyāyatanamupasampadya viharati| tasya yāvanmaulaṁ na samāpadyate| tasyākāśamālambanaṁ samāpannasya punastacca tadanye ca skandhāḥ svabhūmikāḥ sāmantake punaradhobhūmikā api skandhāḥ|
samayena vijñānenānantamākāśamadhimucyate| tadeva vijñānamanantākārā['']kāśādhimokṣikaṁ| vijñānānantyāyatanaṁ samāpattukāmaḥ| ākāśānantyāyatanasaṁjñāṁ vyāvartya| tadeva vijñānamanantākāreṇādhimucyate| sasāmantake maulamākāśānantyāyatanaṁ samatikramyate| tenāha| sarvaśa ākāśānantyāyatanaṁ samatikramyānantaṁ vijñānamiti| sa vijñānānantyāyatanamiti sāmantakaṁ samatikramya yāvatprayoganiṣṭhānmanasikarānmaulaprayoganiṣṭhāphalaṁ samāpadyate| tenāha| vijñānānantyāyatanamupasampadya viharatīti|
sa vijñānānantyāyatanāduccalito vijñānāt pareṇā['']lambanaṁ samanveṣamāṇo na punarlabhate (|) kiñcana pratisaṁyuktaṁ rūpi vā, arūpi vā [|] sa tadālambanamalabhamānaḥ sasāmāntakamaulaṁ vijñānānantyāyatanaṁ [sa]matikramya nāsti kiñcidanyadā lambanamadhimucyate| so[a]kiñcanasaṁjñādhimukta eva bhavati| sa tasya saṁjñādhimokṣasya bahulīkārānvayādākiṁcanyāyatanasāmantakaṁ samatikramya yāvatprayoganiṣṭhā(n)manasikārānmaulaṁ prayoganiṣṭhāphale samāpadyate| tenāha| sarvaśo vijñānānantyāyatanaṁ samatikramya nāsti kiñcidityākiñcanyāyatanamupasaṁspṛśya (-sampadya) viharatīti|
tenāha| saṁjñī yadutā ['']kiñcanyāyatanāduccalitaḥ| ākiñcanyasaṁjñāyāmaudārikasaṁjñī ādīnavasaṁjñī ākiñcanyāyatanasaṁjñāṁ vyāvarttayati| tena pūrvamākiñcanyāyatanasamāpattikāle [a] kiñcanasaṁjñāsamatikrāntā, etarhyakiṁcanasaṁjñā samatikrāntā bhavati| tenāha saṁjñī yaduta kiñcanasaṁjñāyā vā, akiñcana saṁjñāyā vā, akiñcanasaṁjñā vā, na ca punaḥ sarvveṇa sarvvaṁ sāsya saṁjñā niruddhā bhavati| tadyathā āsaṁjñi [ke]vā, nirodhasamāpattau vā, nānyatra sūkṣmā sā saṁjñā nimittālambane pravartate| naiva saṁjñā nāsaṁjñā [|] evaṁ tadāyatanādhimuktaḥ sasāmantakamaulamākiñcanyāyatanaṁ samatikramya naiva saṁjñānāsaṁjñāyatanasāmantakasya yā vatprayoganiṣṭhānmanasikārāt prayoganiṣṭhāphalaṁ maulaṁ samāpadyate| tenāha| sarvaśa ākiñcanyāyatana[ṁ] samatikramya naiva saṁjñānāsaṁjñāyatanamupasampadya viharatīti||
tatra dhyānasamāpattikāle adho rasātalapraveśavat| kāyasaṁprakhyānaliṁgaṁ| ārūpyasamāpattikāle ākāśātpatanavat| tatra śamathākālenādhyupekṣaṇātsamyakprayogaḥ| tatra dve acittike samāpattī asaṁjñā(jñi) samāpattirnirodhasamāpattiśca| tatrāsaṁjñāsamāpatti [ṁ] saṁjñāvimukhena manaskāreṇa pṛthagjana eva samāpadyate, nirodhasamāpattiṁ punarārya eva|
tatra dvābhyāṁ manaskārābhyāmanayoḥ samāpattyoḥ samāpattipraveśo bhavati| tadyathā saṁjñāvimukhena manaskāreṇāsaṁjñā (jñi)samāpatteḥ, naivasaṁjñānāsaṁjñoccalitenālambanasanniruddhena ca manaskāreṇa nirodhasamāpatteḥ [|] tatra saṁjñārogaḥ, saṁjñāgaṇḍaḥ, saṁjñāśalyaḥ (maṁ), etacchāntametatpraṇītaṁ yadutāsaṁjñikamiti| saṁjñāvimukhaṁ manaskāraṁ parigṛhyotpannotpannāmasaṁjñāsmṛtyamanasikārānu (ramanu) careti (rati) [|] tasya bhāvanānvayātprayogamārge sacittikāvasthā bhavati| samanaskārasamāpannasya ca punaścittaṁ na pravartata iti| sa evaṁ niḥsaraṇasaṁjñā pūrvvakeṇa manaskāreṇa śubhakṛtyavītarāgasya, bṛhatphalebhyo vītarāgasya, cittacaitasikānāṁ dharmāṇāṁ nirodha iyamucyate [a]saṁjña (jñi)samāpattiḥ| evaṁ ca punarasyāḥ prāptirbhavati||
tatra naiva saṁjñānāsaṁjñāyatanalābhī āryaḥ pareṇa śāntena vihāreṇa viharttukāmaḥ naiva saṁjñānāsaṁjñāyatanāccittamuccā layati| taccittamuccalitamālambanaṁ na labhate| alabhamānaṁ nirudhyate| na pravarttata iti| ya evamākiñcanyāyatanavītarāgasya śaikṣasyārhato vā vihārasaṁjñāpūrvakeṇa manaskāreṇa cittacaitasikānāṁ dharmāṇāṁ nirodha iyamucyate nirodhasamāpattirevaṁ ca punarasyāḥ prāptirbhavati||
tatra dhyānasanniśrayeṇa paṁcānāmabhijñānāmabhinirhāro bhavati| kathaṁ ca punarbhavati| yathāpi taddhyāyī lābhī bhavati| pariśuddhasya dhyānasya [|] sa tatpariśuddhaṁ dhyānaṁ niśritya yo[a]nenābhijñādhipataye(pateyo) dharma[ḥ] śruto bhavatyudgṛhītaḥ, paryavāptaḥ, yaduta ṛddhiviṣayamvārabhya, pūrvvenivāsadivyaśrotracyutyupapādacetaḥ paryāyamvā tameva manasi kurvan samāhitabhūmikena manaskāreṇārthapratisaṁvedī ca bhavati| dharmapratisaṁvedī ca| tasyārthapratisaṁvedino dharma(ḥ)pratisaṁvedinastathāstathā (stathā tathā) cittānyabhisaṁskurvato bahulīkārānvayād bhavati| sa kālo bhavati samayo yadasya bhāja(va) nāphalāḥ (ḥ) paṁcābhijñā utpadyante||
api ca tasyā(sa tathā)rtha pratisaṁvedī, dharmapratisaṁvedī sarvābhijñānirhārāya dvādaśasaṁjñā bhāvayati| tadyathā laghu saṁjñā [ṁ]| mṛdusaṁjñā[ṁ]| ākāśadhātusaṁjñāṁ| kāyacittasama[va]dhānasaṁjñāmadhimuktisaṁjñāṁ, pūrvānubhūtacaryānukramānusmṛtisaṁjñāṁ nānāprakāraśabdasannipātanirghoṣasaṁjñāmavadātarūpanimittasaṁjñāṁ, kleśakṛtarūpavikārasaṁjñā[ma]dhimokṣasaṁjñāmamibhvāyatanasaṁjñāṁ kṛtsnāyatanasaṁjñāñca|
tatra laghusaṁjñāyāṁ laghukamātmānamadhimucyate| tadyathā tūlapindhurvvā, karpāsapindhurvvā [|] vāyumaṇḍalake vā sa tathā [a]dhimucyamānaḥ tatra prerayatyādhimokṣikeṇaiva manaskāreṇa [|] tadyathā mañcātpīṭhānmañce| evaṁ mañcāt tṛṇasaṁstarakānmañce| tatra mṛdusaṁjñā| mṛdukaṁ kāyamadhimucyate| tadyathā kauśayamvā, kaccamvā, padgamvā, [|] itīyaṁ mṛdusaṁjñāyā laghusaṁjñāyā [ḥ]poṣikā, anugrāhikā [ya]yā anugṛhyamāṇā laghusaṁjñā pṛthuvṛddhivaikalyatāṁ (vipulatāṁ) gacchati| tatrākāśadhātusaṁjñā yayā saṁjñayā laghutāṁ ca mṛdutāṁ cātmano[']dhimucyate| sa cet kvacid gantukāmo bhavati| tatra yadantarālaṁ vivandhacaraṁ rūpigataṁ gamanāya tadākāśamadhimucyate [|] ādhimokṣikaṁ (kena) ca manaskāreṇa| tatra cittakāyasamavadhānasaṁjñā yayā cittamvā kāye samavadadhāti| kāyamvā citte, yenāsya kāyo laghutaraśca bhavati, mṛdutaraśca, karmaṇyataraśca, prabhāsvarataraśca [|] cittānvayaścitta pratibandhaścittaṁ niśritya varttate| tatrādhimokṣikasaṁjñā yayā saṁjñayā bhū(dū)ragamāsanne[a]dhimucyate, āsannaṁ dūre, aṇu sthūlaṁ, sthūlamaṇu, pṛthivī āpaḥ, āpaḥ pṛthivī evamekaikena mahābhūtenā[']nyo[']nyaṁ karaṇīyaṁ| vistareṇa tathānirmitaṁ cādhimucyate, rūpanirmitaṁ vā, śabdanirmitaṁ vā[|]
ityābhiḥ pañcasaṁjñābhiḥ bhāvanāyā pariniṣpannābhiranekavidhamṛddhiṣayaṁ pratyanubhavatyeko bhūtvā bahudhātmānamupadarśayati| yadutādhimokṣikayā nairmāṇikayā(kyā)saṁjñayā tatra bahudhā punarātmānamupadarśayancai(yaṁścai)kī bhavati| yaduta nirmāṇāntardhāyikayā [a]dhimuktisaṁjñayā tiraḥkuḍyaṁ, tiraḥprākāramasajjamānena kāyena gacchati| yena gacchati| (yena gacchati)| pṛthivyāmunmajjanimajjanaṁ karoti| tadyathodake, udake bhidyamānena srātasā gacchati| tadyathā pṛthivyāmākāśe paryaṅkenākrāmati| tadyathā pakṣī śakuni[ḥ], imau vā sūryācandramasāvevaṁ mahardhikau mahānubhāvau pāṇinā āmārṣṭi| parāmārṣṭi| yāvadbrahmalokātkāyena vaśe varttayati| laghumṛdvākāśadhātucittakāyasamavadhānasaṁjñayā parigṛhītayā adhimuktisaṁjñayā sarvametatkaroti| yathāyogamveditavyaṁ| tatra dvividhābrahmalokasya kāyena vaśe vartanā, gamanena ca (|) vaśe varttayati| yathaivādhimuktyā vā, brahmalokādadhaścartukāmatā bhūtānāṁ tadekatyasya copādāyarūpasya [|]
tatra pūrvānubhūtacaritānukramānusmṛtisaṁjñā yayā kumārakabhāvamupādāya yatrāsya smṛtiḥ pravarttate| na vyāhanyate| yatrārya gato bhavati, sthito, niṣaṇṇuḥ(ṇṇaḥ), śayito vistareṇa sarvvāṁ pūrvānubhūtāṁ caryāmaudāraudārikaudārikatayā anuparivāṭikayā avyutkramanti(nte)| kayā samanusmaransaṁjānāti| tasyā bhāvanānvayād bhāvanāphalamanekavidhaṁ pūrvvenivāsaṁ samanusmarati yāvatsansā(saṁsā) raṁ soddeśaṁ vistareṇa [|] tatra nānāprakāraśabdasannipātanirghoṣasaṁjñā [|] yasmin grāme vā, nigame vā śreṇyāmvā, pūge vā, parṣadi vā, āyataviśāle vā gṛhe, avavarake vā, nānāprakārasya janakāyasya sanniṣaṇṇasya sannipatitasya yo vyatimiśro, vicitro, nirghoṣo niścarita| yaḥ kalakalaśabda ityucyate| mahatyā vā nadyā vaha[n] tyā nirghoṣaḥ, tatra nimittamudgṛhya yā saṁjñābhāvanā yayā samāhitabhūmikena manasikāreṇāryā[']nāryeṣu śabdeṣu, divyamānuṣyakeṣu, dūrāntikeṣvābhogaṁ vārayati| tasyāsya bahulīkārānvayād bhāvanāphalaṁ divyaṁ śrotraṁ pratilabhate| yena divyamānuṣyakāṁ [kān]śabdāṁ (bdān)śṛṇoti| ye[']pi dūre, ye['] pyantike [|] tatrāvabhāsarūpanimittasaṁjñā [|] pūrvvavadālokanimittamudgṛhya tadeva nimittaṁ manasi karoti| iyamavabhāsarūpa nimittasaṁjñā [|] tasyā bhāvanānvayād bhāvanāphalaṁ cyutyupapādajñānaṁ pratilabhate| yena divyena cakṣuṣā viśuddhena vistareṇa yāvatkāyasya bhedātsvargatau svargaloke deveṣūpapadyante(te)| tatra kleśakṛtarūpavikārasaṁjñā| yayā raktadviṣṭamūḍhānāṁ krodhopanāhapra [yu] ktaparidāhāhrīkyānapatrāpyakleśopakleśaparyavanaddhacittānāṁ sattvānāṁ rūpāvasthāmupalakṣayati| pari[c]chinatti [|] evaṁ rūpāraktasya rūpāvasthā bhavati| rūpavikṛtiḥ| tadyathā uddhatendriyatā, smitamukhatā [|] evaṁ rūpā dviṣṭasya rūpāvasthā bhavati| rūpavikṛtiḥ| tadyathā mukhavivarṇatā sagadgadasvaratā| kṛtabhṛkuṭitā| evaṁrūpā mūḍhasya paryavasthā bhavati| rūpavikṛtiḥ| tadyathā mūkatā arthanidhyaptāvapratipadyanatā (danatā) prākṛtā[']prākṛtā vā vāgvyāhāratā [|] ityebhirākārairevaṁ bhāgīyairyāvadāhrīkyānapatrāpyaparyavasthitasya yā rūpāvasthā bhavati| rūpavikṛtiḥ| tato nimittamudgṛhya manasi karoti| tadyathā bahulīkārānvayād bhāvanāphalaṁ cetaḥparyāyajñānamutpadyate| yena parasattvānāṁ parapudgalānāṁ vitarkitaṁ vicāritaṁ mano manasā yathābhūtaṁ prajānāti|
tatra vimokṣābhibhvāyatana-kṛtsnāyatanasaṁjñābhāvanā pūrvvavadveditavyā| tadyathā samāhitāyāṁ bhūmau| yayā bhāvanayā āryāmṛddhimabhinirharati| vastupariṇāminī[ṁ]nairmāṇikīmādhimokṣikīṁ| tadyathā araṇā praṇidhijñānaṁ| catasraḥ pratisamvidaḥ tadyathā dharmapratisaṁvidartha pratisaṁvinniruktipratisamvitpratibhānapratisamvit [|]
tatrāryāyāścānāryāyā ṛddherayaṁ viśeṣaḥ| āryayā ṛddhyā yadyadeva vastu pariṇāmayati| yadyadeva nimittaṁ nirmiṇoti| tattathaiva bhavati| nānyathā| sarvveṇa tena kāryaṁ śakyate kartum| anāryayā na punarna tathaiva bhavatyapi tu| māyākārakasyaiva saṁdarśana mātrakaṁ khyāti| evamābhirdvādaśabhiḥ saṁjñābhirbahulīkārānvayādyathāyogaṁ sa pañcānāmabhijñānāmāryāṇāṁ ca guṇānāmapṛthagjanasandhāraṇānāṁ yathāyogamabhinirhāro veditavyaḥ|
tatra prathame dhyāne mṛdumadhyādhimātraparibhāvitena yathāyogaṁ brahmakāyikānāṁ, brahmapurohitānāṁ, mahābrahmaṇāṁ devānāṁ sabhāgatāyāmupasampadyate [|] dvitīye dhyāne mṛdumadhyādhimātrabhāvite yathāyogaṁ parīttānāmābhāsvarāṇāṁ ca devānāṁ sabhāgatāyāmupasaṁpadyate| tṛtīye dhyāne mṛdumadhyādhimātrabhāvite yathāyogaṁ parīttaśubhānāṁ, sapramāṇaśubhānāṁ, śubhakṛtyānāṁ ca devānāṁ sabhāgatāyāmupasaṁpadyate| caturthe dhyāne mṛdumadhyādhimātrabhāvite yathāyogamanabhrakānāṁ, puṇyaprasavānāṁ, bṛhatphalānāṁ ca devānāṁ sabhāgatāyāmupasampadyate| sa cetpunaranāgāmī anāsraveṇa dhyānena caturthena sāsravaṁ, vyavakīrṇṇaṁ bhāvayati| tasmiṁ(smin)mṛdumadhyādhimātrādhimātratarādhimātratamabhāvite yathāyogaṁ pañcānāṁ śuddhāvāsānāṁ devānāṁ sa(ha)bhāgatāyāmupasampadyate| tadyathā adahe (hre)ṣvatāpeṣu, sudarśaneṣu, akaniṣṭheṣu[|] ākāśavijñānākiñcanya-naivasaṁjñānāsaṁjñāyatane mṛdumadhyādhimātrabhāvite ākāśavijñānākiñcanyanavasaṁjñānāsaṁjñāyatanopagānāṁ devānāṁ sabhāgatāyāmupasampadyate [|] arūpiṇaśca devāstasmātteṣāṁ sthānāntarakṛto bhedo nāsti, vihārakṛtastu viśeṣo bhavati| asaṁjñisamāpattyāṁ bhāvitāyāmasaṁjñisattvānāṁ devānāṁ sabhāgatāyāmupasampadyate|
tatra katamāni vītarāgasya liṁgāni| āha| sthirakāyakarmānto bhavatyacalendriyaḥ [|] na cāsyeryāpatha āśu paryādīyate| ekenāpīryāpathena ciraṁ kālamatināmayatyaparitasyamānaḥ| na tāśu(su)īryāntaraṁ spṛhayati| mandabhāṇī ca bhavati, praśāntabhāṇī ca[|]na saṁgaṇikārāmo, na saṁsargārāmo, dhīrā cāsya vāg(k)pravartate| cakṣuṣā rūpāṇi dṛṣṭvā rūpapratisamvedī bhavati| na rūparāgapratisamvedī| evaṁ śabdagandharasaspraṣṭavyapratisaṁvedī bhavati| no tu yāvatspraṣṭavyarāgapratisaṁvedī| viśāradaśca bhavati| gambhīrabuddhirvipulapraśrabdhicittakāyopagūḍhaḥ|| anabhidhyāluravikṣobhyaḥ| kṣamāvānna cāsya kāmavitarkādayaḥ pāpakāścittaṁ kṣobhayanti| ityevaṁ bhāgīyāni vītarāgaliṁgāni veditavyānītyayaṁ tāvat laukikamārgagamanasya vibhāgaḥ||
atha lokottareṇa mārgeṇa gantukāmo bhavati tasya catvāryāryasatyānyārabhya sapta manaskārā anupūrvveṇotpadyante| lakṣaṇapratisaṁvedī[di]manaskārādayaḥ prayoganiṣṭhāphalaparyavasānā yāvadarhattvaprāpteḥ| tatra caturṇṇāmāryasatyānāṁ soddeśavibhaṁgānāṁ śramaṇenodgṛhītayogācāraḥ| subhāvitamanaskāro vā, mauladhyānārūpyalābhī vā, caturbhirākārairduḥkhasatyasya lakṣaṇaṁ pratisaṁvedayate| tadyathā'nityākāreṇa, duḥkhākāreṇa, anātmākāreṇa ca| caturbhirākāraiḥ samudayasatyasya tadyathā hetutaḥ, samudayataḥ, prabhavataḥ, pratyayataśca [|] caturbhirākārairnirodhasatyasya lakṣaṇaṁ pratisamvedayate| tadyathā nirodhataḥ, śāntataḥ, praṇītato, niḥsaraṇataśca[|]caturbhirākārairmārgasatyasya lakṣaṇaṁ pratisamvedayate| tadyathā mārgato, nyāyataḥ pratipattito, nairyāṇikataśca| so[']sya bhavati lakṣaṇapratisaṁvedī manaskāraḥ||
tatra daśabhirākārairduḥkhasatyaṁ parīkṣamāṇaścatura ākārānanupraviśati| katamairdaśabhistadyathā| vipariṇāmākāreṇa, avināśākāreṇa, viyogākāreṇa, sannihitā [|] kāreṇa, dharmatākāreṇa| saṁyojanabandhanākāreṇa, aniṣṭākāreṇa, ayogakṣemākāreṇa, anupa(kāreṇa)lambhākāreṇa, asvātantrākāreṇa ca| etānpunardaśākārān upapattisādhanayuktyā upaparīkṣate|
tatrāgamastāvadyathoktaṁ bhagavatā sarvasaṁskārā anityāḥ [|] te punaḥ saṁskārāḥ samāsataḥ sattvalokaśca bhājanalokaśca|| uktañca bhagavatā sattvalokamadhikṛtya, paśyāmyahaṁ, bhikṣavo, divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa satvāṁścyavamānāṁścotpadyamānāṁśca vistareṇa yāvat kāsasya bhedātsugatau svargaloke deveṣūpapadyante| ityanena tāvatparyāyeṇa ityanena tāvatparyāyeṇa bhagavatā cakṣuṣmatā pratyakṣadarśinā sattvalokasyānityatā vyākhyātā| uktaṁcabhagavatā, bhavati, bhikṣavaḥ, sa samayo yaddīrghasyādhvano[']tyayādanupūrvveṇa yāvatsaptānāṁ sūryāṇāṁ loke prādurbhāvo bhavati| tadyathā saptasūryopame sūgre(tre)yāvadasyāḥ khalu mahāpṛthivyāḥ sumerośca parvvata rājasya| yāvacca brahmalokād bhājanalokasya dagdhasya dhmātasya maṣirapi na prajñāyate| chāyikāvaśiṣṭamapi na prajñāyate[|] anena paryāyeṇa bhagavatā bhājanalaukika (loka)sthānityatā ākhyātā'yaṁ(temaṁ) tāvadāptāgamaṁ niśrityāyaṁ yogī śraddhādhipateyaṁ sarvasaṁskārānityatāyāṁ niścayaṁ pratilabhate||
sa evaṁ niścayaṁ pratilabhya, śraddhādhipatyena punaḥ punaḥ pratyakṣatāmapi, parokṣatāmaparapratyayāṁ (yatāṁ) cānityatā(yāṁ) samanveṣate| kathañca punaḥ samanveṣate| āha| dvividhaṁ vastu vyavasthāpayati| āha| ādhyātmikambāhyaṁ ca| tatrādhyātmikamvastu yatṣaḍāyatanaṁ, bāhyamvastu (sa evaṁ niścayaṁ pratilabhya śraddhādhipatyena punaḥ punaḥ pratyavekṣatāmaviparokṣatāmaparapratyayatā (ṁ)cānityatāṁ(yāṁ) samanveṣate| āha| dvividhaṁ vastu vyavasthāpayati| ādhyātmikambāhyañca| tatrādhyātmikamvastu yatṣaḍāyatanaṁ bāhyamvastu) ṣoḍaśavidhaṁ| tadyathā pṛthivīvastu [tadyathā] grāmanigamagṛhāpaṇādayaḥ| ārāmavastu tadyathā tṛṇauṣadhivanaspatayaḥ| parvvatavastu tadyathā citrāḥ parvvatasanniveśāḥ| utsasara(sa)staḍāganadīprasravaṇavastu[|] kṣetravastu kośasannidhivastrālaṁkāranṛttagītavāditagandhamālyavilepanamāṇḍopaskāralokāstrīpuruṣapāricaryāvastūni ca tānyetāni bhavanti| ṣoḍaśavastūni [|]
sa evamādhyātmika[ṁ] bāhyaṁ vastu vyavasthāpayitvā (vyāvasthāpya) [ā]dhyātmikasya tāvadvastunaḥ pratyakṣādhipateyena manaskāreṇa viparimāṇā(ṇāmā)kāreṇa vipariṇāmānityatāṁ samanveṣate| tatra[pañcada]śavidha ādhyātmikasya vastuno vipariṇāmaḥ| aṣṭau vipariṇāmakaraṇāni|
tatra katamaḥ [pañcada]śavidho vipariṇāmaḥ| ādhyātmikasya vastunastadyathā-avasthākṛto, varṇṇakṛtaḥ, saṁsthānakṛtaḥ, sampattivipattikṛtaḥ| aṁgasākalyavaikalyakṛtaḥ, [pariśramakṛtaḥ], paropakramakṛtaḥ, [śītoṣṇakṛtaḥ]| īryāpathakṛtaḥ, [svayaṁkṛtaḥ], saṁkleśakṛto(taḥ), [kṛṣikṛtaḥ], maraṇakṛto, vinīlakādi kṛtaḥ, sarvveṇa sarvvamasaṁprakhyānaparikṣayakṛto vipariṇāmaḥ|
tatrāṣṭau vipariṇāmakāraṇāni| katamāni [|] āha| tadyathā kālaparivāsaḥ, paropakrama upabhogaḥ, ṛtuvipariṇāmaḥ, agnidāhaḥ, udakakledaḥ, vāyuśoṣaḥ, pratyayāntarasaṁgatiśceti||
tatra kālaparivāso nāma yeṣāṁ bhāvānāṁ rūpiṇāṁ svasthāne[']pyupanyastakānāṁ kālāntareṇa jarjarato palabhyate| jīrṇṇatā rūpavikṛtiḥ||
tatra paropakramo nāma yathāpi tat paro vividhāni rūpāṇi vividhaiḥ praharaṇaiḥ vividhairupakramaviśeṣaiḥ vicitrāṁ vikṛtimāpādayati|
tatropabhogo nāma yathāpi tatpratisvāmino vividhaṁ rūpamupabhuṁjānā upabhogavidhipatitvā (gamadhipatiṁ kṛtvā vi) kṛtimāpādayanti|
tatra ṛtuvipariṇāmo nāma tadyathā hemante tṛṇauṣadhivanaspatīnāṁ pāṇḍutvaṁ, śīrṇṇatvaṁ prajāyate| grīṣmavarṣāsu punaḥ saṁpūrṇṇatvaṁ, haritatā ca| tathā phalasamṛddhiḥ, puṣpasamṛddhiḥ, patrasamṛddhiḥ, vipattiśca teṣāmeva [|]
tatrāgnidāho nāma yathāpi tadagnirmukto grāmanigamarāṣṭrarājadhānīrdahan paraiti|
tatrodakakledo nāma tathāpi tanmahān udakaskandhaḥ samudāgato (grāmanigamarājarāṣṭradhānīṁ dahan paraiti| tatrodakakledo nāma tathāpi tanmahānudakaskandhaḥ samudāgato) grāmanigamarājarāṣṭradhānī[ḥ] plāvayan paraiti||
tatra vāyuśoṣo nāma tathāpi tanmahatā vāyuskandhenārdrāḥ pṛthivīpradeśā laghu laghveva śuṣyanti| tathārdrāṇi vastūnyārdrāḥ sasyajātayaḥ|
pratyayāntarasamudgamo nāma tadyathā sukhavedanīyaṁ sparśaṁ pratītya sukhāṁ vedanāṁ vedayamānasya sukhavedanīya(ḥ)sparśasamudgamaḥ| [evaṁ duḥkhāṁ vedanāṁ vedayamānasya su(duḥ)kha vedanīya(ḥ) sparśasamudgamaḥ] aduḥkhāsukhāṁ vedanāṁ vedayamānasyā[']sukhavedanīyasya vā[']duḥkhavedanīyasya vā sparśasya samudgamaḥ| tathā raktasya pratighanimittasamudgamaḥ yasya samudgamādrāgaparyavasthānaṁ ca vigacchati| pratighaparyavasthānaṁ cotpadyate (|) evaṁ dviṣṭasya mūḍhasya visabhāgaḥ| kleśotpattinimittaḥ samudgamo veditavyaḥ| tadyathā cakṣurvijñāne saṁmukhī bhūte śabdaviṣayasamudgamaḥ| gandharasaspraṣṭavyāḥ| dharmanimitta samudgamo yena viṣayāntareṇa visabhāgānyutpadyante| itīmānyaṣṭau vipariṇāmakāraṇāni [|] yā kācidvipariṇatirbhavati| rūpiṇāmvā, arūpiṇāmvā, dharmāṇāṁ sarvvo(rvvā) sau ebhiraṣṭābhirnāta uttari nāto bhūyaḥ|
tatrādhyātmikasya vastunaḥ kathamavasthākṛtaṁ vipariṇāmamparyeṣate| ihānecā(nā)tmano [vā] pareṣāmvā dahrāvasthāmupādāya yāvajjīrṇāvasthā dṛṣṭā bhavati| tāṁ pūrvveṇāparāṁ visadṛśāṁ (śīṁ), vyatibhinnāṁ, vipariṇatāṁ, saṁskārasantatiṁ dṛṣṭvā[']syaivaṁ bhavati| anityā bata(te) me saṁskārā[s] tathāpyeṣāṁ pratyakṣata eveyaṁ pūrvvaṇāparā vikṛtirupalabhyate|
tatra kathaṁ suvarṇṇakṛtā(nāṁ) vipariṇāmānityatāṁ paryeṣate| ihānenātmano (sa tathātmano) vā, pareṣām vā, yā pūrvvaṁ(tāma) sva(su)varṇṇatā(tāṁ), succhavitā(tāṁ), tvagvarṇṇatā (tām)| paścācca durvvarṇṇatāṁ duśchavitāṁ rukṣatāṁ rukṣavarṇṇatāṁ ca| paśyati[|] dṛṣṭvā ca punareva pratyudāvarttyāpareṇa samayena tāmeva suvarṇṇatāṁ paryavadātatvagvarṇṇatāṁ ca paśyati| tasyaivaṁ bhavatyanityā bata(te)me saṁskārāṇā (rāsteṣā) miyamevaṁ rūpā pratyakṣato varṇṇavikṛtirupalabhyate|
tatra kathaṁ [saṁ] sthānakṛtāṁ vipariṇāmānityatāṁ paryeṣate| yathā varṇṇa ukta evaṁ kṛśasthūlatayā saṁsthānaṁ veditavyaṁ sampattirvipattiśca| tadyathā jñātisampattirvvā, bhogasampattirvvā, śīladṛṣṭisampattirvvā [|] etadviparyayeṇa vipattista (ttiḥ[|]ta) tkathamaṁgapratyaṁga vipariṇāmānityatāṁ paryeṣate| ihānenātmano vā, pareṣāmvā yā pūrvvaṁ suvarṇṇatā, succhavitā, paryavadātatvagvarṇṇatā dṛṣṭā bhavati| pa(pra)tisampattirvvā bhogasampattirvvā śīladṛṣṭisampattirvā (|) etadviparyayeṇa vipatti s(ḥ) [|]
tatkathamaṁgapratyaṁgavipariṇāmānityatāṁ paryeṣati(te)| ihānenātmano vā, parasya vā, pūrvvamapi (vi)kalāṁgatā dṛṣṭā bhavati| sopareṇa samayena vikalatāmpaśyati rājato vā, corato vā, manuṣyato vā, amanuṣyato vā[|] dṛṣṭvā ca punarasyaivaṁ bhavati| anityā bata(te)me saṁskārā iti pūrvvavade (t[|])|
(eva) mātmanaḥ pareṣāṁ ca śrāntakāyatāṁ, klāntakāyatāṁ dhāvato vā, plavato vā, laṁghayato vā, abhiru(ro)hatovā, vividhaṁ vākkarma drutaṁ kurvvataḥ| sopareṇa samayena vigataklamaśramatāṁ paśyati| tasyaivaṁ bhavatyanityā bateme saṁskārā iti pūrvvavat| evampariśramakṛtāṁ vipariṇāmānityatāmparyeṣate||
evamātmano vā pareṣāmvā paropakrameṇa kāyavikṛtiṁ paśyati| tadyathā latābhirvvā tāḍitasya, kaśābhirvvā, vaitrairvvā vara(ta)trābhirvvā [|] tathā vividhairdaśamaśakasarīsṛpasaṁsparśaiḥ [|] apareṇa vā punaḥ samayena tāṁ vikṛtiṁ na paśyati| dṛṣṭvā ca punarasyaivaṁ bhavatyanityā bata(te)me saṁskārā iti pūrvavadityevaṁ paropakramakṛtāmvipariṇāmānityatāmparyeṣate||
tathātmānaṁ vā, paramvā, śīla(ta)kāle pratyupasthite aviśadakāyaṁ, saṁkucitakāyaṁ, śītaparyavasthānaparyavasthitamuṣṇābhilāṣaparigataṁ paśyati| uṣṇakāle vā punaḥ pratyupasthite aviśadakāyaṁ, saṁkucitakāyaṁ śītaparyavasthānaparyavasthitaviśadagātraprasvinnagātraṁ santaptagātramucchraṣya vacanaṁ tṛṣāparigataṁ| śītasaṁsparśābhilāṣiṇaṁ paśyati| dṛṣṭvā ca punaḥ pratyudāvarttya punaḥ śītakāle pūrvvoktairevākāraiḥ paśyati| dṛṣṭvā ca punarasyaivaṁ bhavati| anityā bata(te)me saṁskārā iti pūrvvavadeva [ṁ] śītakṛtāṁ vipariṇāmānityatāṁ paryeṣate|
sa punaradhyātmamvā (rātmano vā) [pare]ṣāmvā caṁkramasthānaniṣadyaśayānairīryāpathairanyatamānyatameneryāpathena ātmānamvā paramvā paśyati| punastenaivamekadā anugṛhyamāṇaṁ paśyati| dṛṣṭvā ca punarasyaivaṁ bhavatyanityā bateme saṁskārā iti pūrvvavat| evamīryā pathakṛtāṁ vipariṇāmānityatāṁparyeṣate||
kathaṁ sparśakṛtāmvipariṇāmānityatāmparyeṣate| sukhavedanīyena sparśena spṛṣṭaḥ, sukhavedanīyaṁ sparśaṁ pratītyotpannāṁ sukhāṁ vedanāṁ vedayamānaḥ| sukhā[ṁ]vedanāvasthāmātmanaḥ pari[c]chinatti| yathā sukhadevanāvasthā[ṁ] evaṁ duḥkhā['] sukhā [']su(duḥ) khavedanāvasthāṁ [|] tasya pūrvvāṁ paryeṣaṇā āsāṁ vedanānāṁ navanavatāniḥpurāṇa purāṇatāmāpāyikatāṁ tāvatkālikatāmitvarapratyupāsthāyitamanyathībhāvaṁ dṛṣṭvā, dṛṣṭvaivaṁ bhavati| anityā bateme saṁskārā iti pūrvvat||
tatra kathaṁ kleśakṛtāṁ vipariṇāmānityatāṁ vyavacārayati| sarāgaṁ cittamutpannaṁ parijānāti| vigatarāgaṁ sadveṣamvigatadveṣaṁ| samohaṁ vigatamohamanyatamānyatamena vā upakleśenopakliṣṭaṁ cittamupakliṣṭamiti parijānāti| anupakliṣṭamvā punaranupakliṣṭamiti parijānāti| tasya pū(pau)rvvāparyeṇaibhiḥ kleśopakleśairavatīparṇavipariṇatā[']vipariṇatāṁcittasantatiṁ dṛṣṭvaivaṁ bhavatyanityā bateme saṁskārā iti| tathā hyeṣāṁ pratyakṣataḥ saṁkleśakṛto vipariṇāmaupalabhyate||
tatra kathaṁ vyādhikṛtāṁ vipariṇāmānityatāṁ vyavacārayati| ihānenaikadā['']tmā ca pare ca dṛṣṭvā(ṣṭā) bhavantyarogiṇaḥ, sukhino, balavantaḥ| so['] pareṇa samayena paśyatyātmānamvā, paramvā, ābādhikaṁ, duḥkhitaṁ, bāḍhaglānaṁ, spṛṣṭaṁ śārīrikābhirvedanābhiḥ duḥkhābhistīvrābhiriti vistareṇa pūrvvavat|
tatra kathaṁ kleśakṛtāṁ vipariṇā[mā]nityatāṁ vyavacārayati| ihānenaikadā['']tmā ca pare ca dṛṣṭvā (dṛṣṭā) bhavantyarogiṇaḥ, sukhino, balavantaḥ| sopareṇa samayena paśyatyātmānamvā, paramvā, ābādhikaṁ, duḥkhitaṁ, bāḍhaglānaṁ, spṛṣṭaṁ śārīrikābhirvedanābhiḥ| sa punarapareṇa samayena paśyatyarogiṇaṁ, sukhitaṁ, balavantaṁ, dṛṣṭvā ca punarasyaivaṁ bhavatyanityā bata(te) me saṁskārā iti pūrvvavat||
tatra kathaṁ maraṇakṛtāṁ vipariṇāmānityatāṁ vyavacārayati| ihāyaṁ jīvitaṁ paśyati dhriyantaṁ, tiṣṭhantaṁ, yāpayantaṁ, sopareṇa samayena mṛtaṁ kālagataṁ paśyati| vijñānaśūnyaṁ kalevaraṁ dṛṣṭvā ca punarasyaivaṁ bhavatīti vistareṇa pūrvvavat||
tatra kathaṁ [vi]nīlakādikṛtāṁ vipariṇāmānityatāṁ vyavacārayati| sopareṇa samayena tāma(tada)sthiśaṁkalikāvasthānaṁ paśyati| sa tadeva mṛtakalevaraṁ vinīlakāvasthamekadā paśyati| ekadā vipūyakāvasthamenaṁ vistareṇa yāvasthiśaṁkalikāvasthaṁ dṛṣṭvāsyaivaṁ bhavatyanityā bata(te)me saṁskārā iti vistareṇa pūrvvavat||
tatra kathamasaṁkhyā(ya) na parikṣayakṛtāmvipariṇāmānityatāṁ vyavacārayati [|] sopareṇa [samayena] tāma(tada)pya[sthi]śaṁkalikāvasthānaṁ paśyati| sarvveṇa sarvvaṁ naṣṭā(ṣṭo) bhavati, vidhvastā(sto), viśīrṇṇaḥ| sarvveṇa sarvvaṁ cakṣuṣo [a]nābhāsagatā, dṛṣṭvā ca punarasyaivaṁ bhavatyanityā bata(te)me saṁskārāstathā hyeṣāṁ paurvvāparyeṇa pratyakṣata evāyamevaṁ rūpo vikāra upalabhyate| vipariṇāmaḥ|
evaṁ tāvatpratyakṣādhipateyena manaskāreṇādhyātmikasya vastunaḥ [paṁca] daśabhirākārairvipariṇāmānityatāṁ vyavacārayati| vyavacārayitvā(vyavacārya) ṣoḍaśavidhasya bāhyasya vastuno vipariṇāmānityatāṁ vyavacārayati| ye'nena pṛthivīpradeśā nābhisaṁskṛtāḥ pūrvvaṁ dṛṣṭā bhavanti| gṛhavastvāpaṇavastu-puṇyaśālā-devakulavihāravastuprakāraiḥ paścāccābhisaṁskṛtānpaśyatyanabhisaṁskṛtānpaśyatyanandinavānsukṛtānsūpaliptān (|) sopareṇa samayena jīrṇṇān paśyati| jarjarānalūnavilūnāṁ (nān) cchīrṇān cha(kṣa) titapatitān khalu chidrānagninā vā dagdhānudakena vāpahratāṁ(hṛtān)| dṛṣṭvā ca punarasyaivaṁ bhavati| anityā bata(te)me saṁskārāḥ [|] tathāpye (hye)ṣāṁ paurvvāparyeṇāyamevaṁrūpaḥ pratyakṣo vikāro vipariṇāma upalabhyate| evaṁ pṛthivyāṁ vipariṇāmānityatāṁ vyavacārayati| evaṁ tṛṇauṣadhivanaspataya ārāmodyānāni ca samṛddhapatrapuṣpaphalāni paśyati| harati tāni(haritāni) prāsādikānyabhiramyāṇi [|] apareṇa sa samayenocchuṣkāṇi paśyati| vigatapatrapuṣphalāni (|) agnidāhena vā dagdhāni (vā,) tathā parvatānyekadā samṛddhapāṣāṇāni paśyatyekadā nirluṭhitapāṣāṇāni patita śrṛṁgāṇi, patitakūṭāni, utkūlanikūlānyagninā dagdhāni, udakābhiṣyanditāni, tathā utsasarastaḍāka(ga)nadīprasravaṇakūpādīnyekadā, samṛddhodakāni paśyatyekadā parikṣīṇodakāni, sarveṇa vā sarvvaṁ viśuṣkāṇi khilībhūtāni koṭarāṇi| tathā karmāntānekadā sampadyamānānpaśyatyekadā vipadyamānāṁ (nān) [paśyati|] tadyathākṛṣikarmāntānnaukarmāntānsamyagvyavahārakarmāntān vividhāṁchilpa (vidhāñchilpa)sthānakarmāntān, tathā kośasannidhīnāṁ vicitrāṇāṁ nānāprakārāṇāmekadā ācayaṁ paśyatyekadā apacayaṁ| tathā bhojanapānaṁ ca ekadā[na]bhisaṁskṛtā (nnā)vasthaṁ paśyatyekadābhisaṁskṛtāvasthamekadā lālāvisaraviklinnamekadā yāvaduccāraprasrāvāvasthaṁ [paśyati]| tathā vividhāni yānānyekadā sumaṇḍitāni svalaṁkṛtānyabhinavāni paśyatyekadā vigatālaṁkārāṇi| vigatamaṇḍanāni, jarjarāṇi| tathā vastrāṇāmekadā abhinavatāṁ paśyatyekadā purāṇatāṁ| prakṣīṇatāmekadā śuddhatāmekadā malinatāṁ| tathālaṁkārāṇāmekadānabhisaṁskṛtatāmekadā[']bhisaṁskṛtatāmekadā sāratāmekadābhinna-prabhinnatāmvikṣīṇatāṁ paśyati| tathā nṛttagītavāditānāṁ pratyutpannaprayogavicitrabhūya[s]samudgatā[ṁ]bhavabhaṁgatāmpaśyati| tathā gandhamālyavilepanānāṁ pratyagrasugandhā[']mlānatāṁ paśyati| apareṇa samayena nātisugandhadurgandhamlānaviśuṣkatāṁ paśyati| tathā bhāṇḍopaskārāṇāmanabhisaṁskārābhisaṁskārasārabhagnatāṁ paśyati| tathā ālokānukārayoḥ saṁbhavavibhavatāmpaśyati| tathā strīpuruṣacaryāsambhavavibhavatāṁ paśyati| asthiratāṁ [|] dṛṣṭvā ca punarasyaivaṁ bhavatyanityā bata(te)me saṁskārāstathā hyeṣāṁ bāhyānāṁ saṁskārāṇāṁ, ṣaṇṇāṁ ca parigrahavastūnāṁ, daśānāñca kāyaparivārāṇāṁ pratyakṣatā, vikāro, viparimāṇo[']yamīdṛśa upalabhyate| sarvvatracaitat peyālaṁ veditavyaṁ||
ebhiraṣṭābhirvipariṇāmakāraṇaiḥ pūrvvanirdiṣṭairasyādhyātmikabāhyasya vastuno yathāyogaṁ pratyakṣādhipateyena manaskāreṇaivaṁ vipariṇāmākāreṇānityatāṁ vyavacārayati| yathānena sā vipariṇāmānityatā pratyakṣaṁ dṛṣṭā bhavatyanubhūtā, aparapratyayaśca tasyāṁ bhavatyananyaneyaḥ| tathaivānusmaran vyavacārayati| niścitaśca bhavati| tenocyate pratyakṣādhipateyo manaskāra iti|
sa evaṁ pratyakṣādhipateyena manaskāreṇa vipariṇāmānityatāṁ vyavahā(cā)rayitvā(vyavacārya) yeṣāṁ rūpiṇāṁ saṁskārāṇāṁ satī samvidyamānā kṣaṇotpannabhagnā vinīlatā(vilīnatā) nopalabhyate| tatra pratyakṣādhipateyaṁ manaskāraṁ niśrityānumānaṁ karotyevañca punaranumānaṁ karoti| kṣaṇotpannabhagnavilīnānāmeṣāṁ saṁskārāṇāmiyaṁ pūrvveṇāparā vikṛtiryujyate| na tu tathaivāvasthitānāṁ, iti hi kṣaṇikāḥ saṁskārāsteṣu teṣu pratyayeṣu satsu tathā tathotpadyante| utpannāścānapekṣya vināśakāraṇaṁ svarasena vipa(na)śyanti|
yāni punaretāni vipariṇāmakāraṇāni tānyanyathotpattaye satya(mva) rttante vikṛtāyā utpatteḥ kāraṇībhavanti| na tu vināśasya [|] tatkasya hetoḥ[|] sahaiva tena vināśakāraṇena vinaṣṭānāṁ saṁskārāṇāṁ yasmādvisadṛśā (śī) pravṛttirupalabhyate| na tu sarvveṇa sarvvamapravṛttireva [|] yeṣāmvā punaḥ saṁskārāṇāṁ sarvveṇa sarvvamapravṛttirupalabhyate| tadyathā kvāthyamānāmasāmante sarvveṇa sarvvamparikṣayo bhavatiagninirdagdhānāṁ ca lokabhājanānāṁ masirapi na[pra]jñāyate| chāyikā ca| śiṣṭamapi na prajñāyate teṣāmapyuttarottarakaraṇaparyādānādante sarvveṇa sarvvamabhāvo bhavati| na tvagninaiva kriyate [|] tasmādvipariṇāmakāraṇānyetānyaṣṭau yathoktāni svarasenaiva tu vināśo bhavati| sa evamānumānikamanaskāreṇa saṁskāreṇākṣaṇotpannabhagnavilīnatāyāṁ niścayaṁ pratilabhya punarapyapratyakṣaparalokāsaṁskārapravṛttāvanumānaṁ karoti||
evaṁ ca punaranumānaṁ karoti| santi satvā (ttvā) ye avarṇṇā api, durvvarṇā apyupalabhyante, uccakulīnā api, ādyakulīnā api, daridrakulīnā api, alpeśākhyā api, dīrghāyuṣo (ṣa)āde yavākyā api, anādeyavākyā api, tīkṣṇendriyā api [|] tadetat satva(ttva) vaicitryaṁ sati karmavaicitrye yujyate [|] nāsati| yadrūpaiḥ sattvairyadrūpaṁ pūrvvameva bhūtaṁ (kṛtaṁ?) kuśalākuśalaṁ citrakarma kṛtamupacitaṁ, tena hetunā, tena pratyayena teṣāmidamātmabhāvavaicitryamabhinirvṛttaṁ||
na caitadīśvaranirmāṇahetukaṁ yujyate| sa cedīśvaranirmāṇahetukaṁ syāttadīśvarapratyayameva vā syādanyena vopādāneneśvaro nirmimīta| sa cedīśvara pratyayameva syāt teneśvarasyaiṣāñca saṁskārāṇāṁ yaugapadyaṁ syāt| atha pūrvamīśvaraḥ paścāt saṁskārā, neśvarapratyayāḥ saṁskārā bhavanti| atheśvarasya praṇidhānaṁ nirmāṇakāraṇaṁ, neśvara eva| tena samīcchā sahetukā (kī) vā syānnirhetu kā (kīṁ) vā [|] yadi sahetukā īśvarahetukaiva ca tena pūrvvakeṇa doṣeṇa tulyatayā na yujyate| athānyahetukā (kī) tenecchā prayatnaḥ| praṇidhānamīśvaravinirmuktānyadharmahetukā tathā sarvve[']pi saṁskārā dharmahetukā eva bhaviṣyanti| kimīśvareṇa vṛthā kalpitenetyevamādinā ānumānikena manaskāreṇaivaṁbhāgīyena, paralokena saṁskārapravṛttau niścayaṁ pratilabhate|
sa evaṁ triḥprakāramanaskārādhipatyena śraddhādhipateyena pratyakṣādhipateyenānumānādhipateyānāṁ(yām) nityatāṁ vyavacārayati| tatra yā pūrvva pañca [vidhā'] nityatā pañcākārabhāvanānugatā uddiṣṭā, tatra vipariṇāmākāranirdiṣṭā, vināśākārā ca|
visaṁyogākārā anityākārā (anityatā) katamā| āha| adhyātmamupādāya bahirdhā ca veditavyā|| tatrādhyātmamupādāya yathāpi tadekatyaḥ pūrvvampareṣāṁ stā(svā)mī bhavatyadāsaḥ apreṣyaḥ| aparakarmakaraḥ| sopareṇa samayena svāmibhāvamadāsabhāvaṁ vihāya pareṣāṁ dāsabhāvamupagacchati| svāmibhāvādvisaṁyujyate| tathā santaḥ samvidyamānā bhogā avipariṇatā, avinaṣṭā rājñā (ḥ) apahriyante| corairvvā, apriyairvvā, dāyādai[ritya] nityatā veditavyā| tatra dharmatākārā ['] nityatā yathāpi tasyā eva vipariṇāmānityatāyāḥ vināśānityatāyāḥ| vartamāne [']pyadhvanyasamavahitāyāḥ anābhoge (gate) [']dhvani bhāvinyā dharmatāṁ pratividhyatyevaṁ dharmāṇa ete saṁskārā anāgate[']dhvani evaṁbhāgīyā iti| eṣu sannihitākārāya (rayā?) ita eva vipariṇāmānityatāṁ, vināśānityatāṁ, visaṁyogānityatāṁ samavahitāṁ saṁbhuravībhūtāmākārayati|
sa evamādhyātmikabāhyānāṁ saṁskārāṇāṁ pañcavidhāyāmanityatāyāmebhiḥ pañcabhirākārairyathāyogaṁ manasikārabāhulyādupapattisādhanabhāvanādhipatyācca niye(rme)yaṁ pratilabhya tada[na]ntaraṁ duḥkhākāramavatarati| tasyaivaṁ bhavati| ya ete saṁskārā anityāsteṣāmanityatāṁ (tā) jātidharmato yujyate| iti hyeta eva saṁskārā jātidharmāṇaḥ jātiśca duḥkhā, yadā(yā) jātireva[ṁ]jarā vyādhirmaraṇa[ṁ], vipriyasaṁprayogaḥ, priyavinābhāva, icchāvighātaśca veditavyaḥ| evaṁ tāvadaniṣṭā(tyā)kāreṇa duḥkhākāramavatarati|
sa ye sukhavedanīyāḥ skandhāḥ, sāsravāḥ, sopādānāsteṣu saṁyojanabandhanākāreṇa duḥkhākāramavatarati| tathā hi te (tasya) tṛṣṇāsaṁyojanasyākāre[']dhiṣṭhānaṁ, tṛṣṇāsaṁyojanaṁ ca jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsabandhanasya, rāgadveṣamohabandhanasya cādhiṣṭhānaṁ|
tatrāyogakṣemāmāreṇa aduḥkhāsukhasthānīyeṣu skandheṣu duḥkhākāramavatarati| tathā hyaduḥkhāsukhāsthānīyāḥ skandhāḥ sopādānā dauṣṭhulyasahagatā abījānugatā avinirmuktā duḥkhaduḥkhatayā, vipariṇāmaduḥkhatayā ca| anityā, nirodhadharmāṇaḥ|
evamayaṁ yogī sukhasthānīyeṣu saṁskāreṣu, sukhāyāñca vedanāyāṁ vipariṇāmaduḥkhatāmavatīrṇo bhavati| yaduta saṁyojanabandhanākāreṇa duḥkhavedanāsthānīyeṣu saṁskāreṣuduḥkhāyāṁ vedanāyāṁ duḥkhaduḥkhatāmavatīrṇṇo bhavati| yadutāniṣṭākāreṇa aduḥkhāsukhasthānīyeṣu saṁskāreṣu(ṣva) duḥkhāsukhāyāñca vedanāyāṁ saṁskāraduḥkhatāmavatīrṇṇo bhavati| yadutāyogakṣemākāreṇa [|]
tasyaivaṁ bhavati| saṁyojanabandhanākāramaniṣṭākāraṁ yogakṣemākāraṁ cādhipatiṁ kṛtvā tisṛṣu vedanāsu yatkiñcidvedayitamidamatra duḥkhasyetyevamayamanityākārapūrvvakeṇa manaskāreṇa duḥkhākāramavatīrṇṇo bhavati| tasyaivaṁ bhavatīndriyamātra(traṁ)saha(saḥ) upalabhate, viṣayamātraṁ| tajjamanubhavamātraṁ| cittamātra hatā ātmeti(hatātmeti)| nāmamātraṁ| darśanamātramupacāramātraṁ| nāta uttari nāto bhūyaḥ|
tadevaṁ sati skandhamātrametannāstyeṣu skandheṣu nityo, dhruvaḥ, śāśvataḥ svābhūtaḥ| kaścidātmā vā, satvo(ttvo) vā, yo [']sau jāyeta vā, hīyeta vā, mriyate(yeta)vā, tatra vā (tatra vā) tatra kṛtakṛtānāṁ karmaṇāṁ phalavipākaṁ pratisamvedayeta| iti hi śūnyā ete saṁskārāḥ, ātmavirahitā ityevamanupalambhākāreṇa śūnyākāramavatarati| tasyaivaṁ bhavati| ye punarete saṁskārāḥ svalakṣaṇenānityalakṣaṇena, duḥkhalakṣaṇena yuktāste[']pi pratītyasamutpannatayā asvatantrā, ye[']svatantrāste[']nātmāna ityevamasvatantrākāreṇānātmākāramavatarati| evaṁ punaryoginā daśākāraṁ gṛhītaiścaturbhirākārairduḥkhasatyalakṣaṇaṁ pratisaṁveditaṁ bhavati||
tatrānityākāraḥ pañcabhirākāraiḥ saṁgṛhītaḥ| tadyathā vipariṇāmākāreṇa, visaṁyojanākāreṇa, sannihitākāreṇa, dharmatākāreṇa [|]
duḥkhākārastribhirākāraiḥ saṁgṛhītaḥ| saṁyojanabandhanākāreṇa aniṣṭākāreṇa ayogakṣemākāreṇa ca[|]
śūnyākāra ekenākāreṇa saṁgṛhīto yadutānupalaṁbhākāreṇa [|]
anātmākāra ekenākāreṇa saṁgṛhīto yadutāsvatantrākāreṇa|
sa evaṁ daśabhirākāraiścaturākārānupraviṣṭo duḥkhalakṣaṇāṁ pratisaṁvedya, asya duḥkhasya ko hetuḥ, kaḥ samudayaḥ, prabhavaḥ, pratyayaḥ iti| yasya prahāṇādasya duḥkhasya prahāṇaṁ syādityebhiścaturbhirākāraissamudayasatyasya lakṣaṇaṁ pratisaṁvedayati| tṛṣṇāyā duḥkhakṣemakatvāddhetutaḥ, ākṣipyābhinirvvartakatvātsamudayānayanātsamudā[na]yataḥ| abhinirvṛttirduḥkhitatvāt prabhavatvāt prabhavataḥ| punarāyatyāṁ duḥkhabījaparigrahatvādanukrameṇa ca| duḥkhasamudayānayanātpratyayataḥ| aparaḥ paryāyaḥ | upādānahetukasya ca bhavasya samudāgamādbhavapūrvikāyā jāteḥ prabhavatvāt, jātipratyayatāṁ, jāti ca (teśca)jarāvyādhimaraṇaśokādīnāmabhinirvṛtteḥ| hetutaḥ samudayataḥ, prabhavataḥ, pratyayataḥ| yathāyogaṁ veditavyaṁ| aparaḥ paryāyaḥ [|] yaḥ kleśānuśaya āśraya[ḥ] punarbhavāmabhinirvṛttaye hetustajjasya ca paryavasthānasya yathāyogaṁ veditavyaṁ [|] aparaḥ paryāyaḥ [|] yaḥ kleśānuśaya āśrayastṛṣṇānuśayādikaḥ| sa āyatyāṁ punarbhavābhinirvṛttaye hetustajjasya ca paryavasthānasya yathāyogaṁ samudayaḥ, prabhavaḥ, pratyayaśca [|]
tatra paunarbhavikyāstṛṣṇāyāḥ samudānanātsamudayataḥ| sāpuna[ḥ]paunarbhavikī tṛṣṇā nandīrāgasahagatāyāstṛṣṇāyāḥ prabhavo bhavati sā punarnandīrāgasahagatā tṛṣṇā prabhūtā, tatra tatrābhinandinyāstṛṣṇāyāḥ pratyayo bhavatyevamasyānuśayagatāṁ trividhaparyavasthāgatāṁ ca tṛṣṇāmāgamyāyati[ḥ]| punarbhavasyābhinirvṛttirbhavati prādurbhāvaḥ| tenāha hetu[taḥ], samudayataḥ, prabhavataḥ, pratyayataśca| evamayaṁ yogī ebhiścaturbhirākāraissamudayasatyalakṣaṇaṁ pratisamvedayate|
samudayasatyalakṣaṇaṁ pratisaṁvedya asya samudayasatyasyāśeṣoparamannirodhaṁ nirodhata ākārayati| duḥkhasatyasyāśeṣoparamecchātaḥ, agratvācchreṣṭhatvāttadantaratvāt praṇītataḥ, nityatvānnissaraṇataḥ| evamayaṁ caturbhirākāraiḥ nirodhasatyasya lakṣaṇaṁ pratisaṁvedayati| pratisamvedya jñeyaparimārgaṇārthena, bhūtaparimārgaṇārthena caturbhirduḥkhairanupravartanārthena| nirvvāṇagamanāyaikāyanārthena mārgaṁ mārga[to], nyāyataḥ, pratipattito, nairyāṇikataśca ākārayati| sa evaṁ caturbhirākārairmārgatyasya lakṣaṇaṁ pratisamvedayate| ayamasyocyate caturṣvāryasatyeṣvadhyātmaṁ pratyātmaṁ lakṣaṇapratisaṁvedī (yate| ayamasyocyate| caturṣvāryasatye[ṣu]) manaskāraḥ||
sa evaṁ pratyātmikān skandhān pratyayenopaparīkṣya vyavacārayitvā (vyavacārya) viparokṣakān visabhāgadhātukān| skandhānanumānataḥ parāhanti| tepyevaṁ dharmāṇaḥ te[']pyevaṁnayapatitā iti| yatkiñcitsaṁskṛtaṁ sarvatra sarvaśaḥ [evaṁ tadevaṁ pratisaṁvedī manaskāraḥ| pratyayenopaparīkṣyavyavacārayitvā(cārya) viparokṣān visabhāgadhātukān skandhānanumānataḥ parāhanti| te[']pyevaṁ dharmāṇaste[']pyevaṁ nayapatitā iti yatkiñcitsaṁskṛtaṁ sarvvatra sarvaśa] evaṁ tadevaṁprakṛtikaṁ, tasya ca nirodhaḥ| śāntaḥ, mārgo, nairyāṇiko yastatprahāṇāya tasya yadā vipakṣokteṣu pratyātmikeṣu skandheṣu satyajñānaṁ| yacca viparokṣeṣu visabhāgadhātukeṣvanumānajñānaṁ| taddharmajñānānvayajñānayorutpattaye bījasthānīyaṁ bhavati| sa cāyaṁ lakṣaṇapratisaṁvedī manaskāraḥ śrutacintāvyavakīrṇṇo veditavyaḥ|
yadā teṣu satyeṣvayaṁ yogī evaṁ samyak(g)vyavacāraṇānvayādibhiḥ ṣoḍaśabhirākāraiścaturṣvāryasatyeṣu niścayaḥ [-yaṁ] pratilabdho bhavati| yadutopapattisādhanayuktyā, yaduta yāvadbhāvikatāṁ vā, tadā śrutacintāmayaṁ manaskāraṁ samatikramya vyavatīrṇṇavarttinamekāntena bhāvanākāreṇādhimucyate| so[a]sya bhavatyādhimokṣiko manaskāraḥ| satyālambanaścaikāntasamāhitaśca [|] sa tasyānvayā[d]dve satye adhikṛtya duḥkhasatyañca samudayasatyañca aparyantaṁ jñānaṁ pratilabhate| yenānityamanityamityanityāparyantamadhimucyate||
evaṁ duḥkhā[']paryantatāṁ śūnyākāyā[rā]paryantatāṁ, saṁkleśāparyantāmapāyagamanāparyantatāṁ sampatti(ttya) [paryanta]nāṁ(tāṁ), vipati[ttya]paryantatāṁ, sa vyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā paryantatāṁ[|] tatrā[']paryanteti nāsti saṁsāraṁ(raḥ) sansa(saṁsa)rata, eṣāṁ dharmāṇāmanto nāsti paryantaḥ| yāvatsansā(saṁsā) rabhāvina ete dharmāḥ, sansā(saṁsā)rasya vā[']śeṣoparamādeṣāmuparamo, nāsti anyathoparama ityevaṁ sarvabhavagaticyutyupapādebhyaḥ apraṇihā(hitā)kāreṇāsanniśrayākāreṇa, prātikūlyāthi(dhi)kāreṇāsanniśrayākāreṇa [|] prātikūlyādhikāreṇādhimucyamāna ādhimokṣikamanaskāraṁ bhāvayati| sa evaṁ sarvvabhāvopapattibhyaḥ| cittamudvejayitvā (-mudvejya)| uttrāsya| u(t)trāsayitvā (sya) [a]dhyāśayena nirvvāṇe[']pyanyatamānyatamenākāreṇa praṇidadhāti| tasya dīrgharātraṁ taccitraṁ(ttaṁ)rūparataṁ śabdagandharasaspraṣṭavyarataṁ ā(tamā) citamupacitaṁ (rūpaśabdagandharasaspraṣṭavyarataṁā(tamā) citamupacitaṁ|) rūpaśabdagandharasaspraṣṭavyaiḥ| yenādhyāśayenāpi nirvvāṇaṁ pradadhate| na praskandati, na prasīdati| na saṁtiṣṭhate| na vimucyate, na pratyudāvarttate (|) mānasaṁ, śāntadhātvanabhilakṣitatayā| paritamanāmupādāya, sa punaḥ punastaccittamudvejayatyu[t]trāsayati| duḥkhasatyātsamudayasatyādudvejyo[j]trāsya punaḥ punaradhyāśayato nirvvāṇe praṇidadhāti| tathāpyasya na praskandati| tatkasya hetostathā hyasau[au]dāriko[a]smi māno[']bhisamayāya vibandhakaraḥ| sa manaskārānupraviṣṭaḥ sāntaravyantaro vartate| ahamasmi saṁskṛ(sṛ)tavānahamasmi saṁsariṣyāmi| ahamasmi parinirvvāsyāmi, ahamasmi(n) parinirvvāṇāya kuśalāndharmān bhāvayāmi| ahamasmiduḥkhaṁ duḥkhataḥ (|) paśyāmi, samudayaṁ samudayato, nirodhaṁ nirodhataḥ| ahamasmi mārgaṁ mārgataḥ paśyāmi| ahamasmi śūnyaṁ śūnyato'praṇihitamapraṇihitataḥ| ānimittamānimittataḥ paśyāmi mamaite dharmāstaddhetostatpratyayasya taccittaṁ na praskandatyā(tya)dhyāśayamvā ['] dhyāśayato [a]pi nirvvāṇama (ta) smimānaṁ nirba(viba)ndhakā(ka)raṁ vibandhakāra iti laghu laghveva prajñayā pratividhya, svarasānupravṛttau manaskāramutsṛjya, bahirdhā jñeyālambanād vyāvartya, mā (ma)naskārapraviṣṭāṁ, manaskārānugatāṁ, satyavyavacārā(ra)ṇāmārabhate| sa utpannotpannaṁ cittaṁ nirudhyamānamanantarotpannena cittena bhajyamānaṁ paśyati| pravāhānuprabandhayogena| sa tathācittena cittamālambanīkarotyavaṣṭabhate| yathāsya yo[']sau manaskārānupraviṣṭo[']smimāno vipakṣa(bandha)karaḥ sa tasyāvakāśaḥ| punarbhavavyutpattaye||
tathā prayukto[']yaṁ yogī yattasyāścittasantateḥ anyo[']nyatāṁ navanavatāmāpāyikatāṁ tāvatkālikatāmitvarapratyupasthāyitāñca paurvvāparyeṇa paśyatīdamasyā[a]nityatāyā yattasyāścittasantateḥ upādānaskandhānupraviṣṭatāṁ paśyatīdamasya duḥkhatāyāstatra yaccittaṁ dharmaṁ nopalabhate| idamatra śūnyatāyāstatra yasyā eva cittasantateḥ pratītyasamutpannatāmasvatantrāmpaśyatīdamasyānātmatāyā [ḥ|] evaṁ tāvad duḥkhasatyamavatīrṇo bhavati|
tasyaivaṁ bhavatīyamapi me cittasantatiḥ| tṛṣṇāhaitukī, tṛṣṇāsamudayā, tṛṣṇāprabhavā, tṛṣṇāpratyayā[|] asyā api cittasanteteryo nirodhaḥ so[']pi śāntaḥ| asyā api yo nirodhagāmī mārgaḥ| sa nairyāṇika ityevamaparīkṣitamanaskāraparīkṣāyogena sūkṣmayā prajñayā na tānyāryasatyānyavatīrṇṇo bhavati| tasyaivamāsevanānvayādbhāvanānvayāttasyāḥ samasamālambyālambakājñānamutpadyate| yenāsyaudārikatvāsmimāno nirvvāṇābhirataye vibandhakaraḥ samudācarataḥ| prahīyate| nirvvāṇe cādhyāyataścittaṁ pradadhataḥ praskandati| napratyudāvartate(yati) (|) mānasaṁ| paritamanāmupādāya| adhyāśayataścābhiratiṁ gṛhṇāti| tathābhūta(|)syāsya mṛdukṣāntisahagataṁ samasamālambyālambakajñānaṁ tadūṣmagatamityucyate| yanmadhyakṣāntiparigṛhītaṁ tanmūḍhe (ḍhami) tyucyate| yadadhimātrakṣāntisaṁgṛhītaṁ tanmadhyānulomā kṣāntirityucyate||
sa evambibandhakaramasmimānaṁ prahāya nirvvāṇe cādhyāśayaratiṁ parigṛhyayo[']sāvuttarottaraścittaparikṣayābhisaṁskāraḥ| tamabhisaṁskāraṁ samutsṛjya anabhisaṁskāratāyāṁ nirvikalpacittamupanikṣipati| tasya taccittaṁ tasmin samaye niruddhamiva khyāti| na ca taṁ(tan) niruddhaṁ bhavatyanālambanamiva khyāti| na ca tadālambanaṁ bhavati| tasya taccittaṁ praśāntaṁ vigatamiva khyāti| na ca tadvigataṁ bhavati| na ca punastasmiṁ(smin) samaye madhukaramiddhāvaṣṭabdhamapi taccittaṁ niruddhamiva khyāti| na ca tanniruddhaṁ bhavati| yattadekatyānāṁ[mandānāṁ] momūhānāmabhisamayā[yā]bhimānāya bhavatīdaṁ punaścittamabhisamayāyaiva, na cirasyedānīṁ samyaktvaṁ(ttva) (|)nyāmāvakrāntirbhaviṣyatīti| yadi yamīdṛśī cittasyāvasthā bhavati| tasya tatsarvvapaścimanirvvikalpaṁcittaṁ yasyānantaraṁ pūrvavicāriteṣu satveṣvadhyātmamābhogaṁ karoti| te laukikā agradharmāḥ|
tasmātpareṇāsya lokottarameva cittamutpadyate| na laukikaṁ[|] sīmā eṣā laukikānāṁ saṁskārāṇāṁ, paryanta eṣastenocyante laukikā agradharmā iti| teṣāṁ samanantarapūrvvāvicāritāni satyā[nyā]bhra(vra)jati| ābhogasamanantaraṁ yathāpūrvvānukramaḥ [|]
vicāriteṣu satyeṣu anupūrvveṇaiva nirvvikalpapratyakṣaparokṣeṣu|| niścayajñānaṁ pratyakṣajñānamutpadyate| tasyotpādāt traidhātukāvacarāṇāṁ darśanaprahātavyānāṁ kleśānāṁ pakṣyaṁ dauṣṭhulyasanniśrayasanniviṣṭaṁ tatprahīyate| tasya prahāṇāt sacetpūrvvameva kāmebhyo vītarāgo bhavati| saha sa(ga?)tyābhisamayāt| tasminsamaye[']nāgāmītyucyate| tasya tānyeva liṁgāni veditavyāni| yāni pūrvvamuktāni vītarāgasyāyantu viśeṣaḥ| ayamaupapāduko bhavati| tatra parinirvvāyī| anāgantā punarimaṁ lokaṁ[|]
sa cet punaryadbhūyo vītarāgo bhavati| saha gatyā abhisamayāt sakṛdāgāmī bhavati|
sacetpunaravītarāgo bhavati| sa bhūyassa tasya dauṣṭhulyasya pratipraśrabdheḥ srota āpanno bhavati| jñeyena jñānaṁ samāgataṁ bhavati| pratyakṣatayā| tenocyate[a]bhisamayataḥ| tadyathā kṣatriyaḥ kṣatriyeṇa| sārdhaṁ sammukhībhāvaṁ tadanvabhisamayāgata ityucyate| evaṁ brāhmaṇādayo veditavyāḥ|
tasyemāni liṁgāni catvāri jñānānyanena pratilabdhāni bhavanti| sattvacāravihāramanasikāreṣu tīrayato dharmamātrajñānamanucchedajñānamaśāśvatajñānaṁ| pratītyasamutpannasaṁskāramāyopamajñānaviṣayo[']pi cāsya carataḥ, sutīvramapi kleśaparyavasthānaṁ| yadyapi smṛtisaṁpramoṣādutpadyate| tadapyasyābhogamātrāllaghu laghveva vigacchati| tathā agantā bhavatyapāyāṁ (yān) na saṁcidhyaṇikṣāṁ (vidhya[ti]śikṣāṁ) vyatikrāmati| ca tiryagyoni(kṛtaṁ) gataṁ prāṇinaṁ jīvitād vyaparopayati| na śikṣāṁ pratyākhyāya hānāyārvattate| abhavyo bhavati pañcānāmānantaryāṇāṁ karmmaṇāṁ karaṇatāyai| na svayaṁkṛtasukhaduḥkhaṁ paryeti, na parakṛtaṁ, na svayaṁkṛtaṁ ca parakṛtaṁ ca, na svayaṁkārāparakārāhetusamutpannaṁ| na ito bahirdhā[']nyaṁ śāstāraṁ paryeṣate| na dakṣiṇīyaṁ| na pareṣāṁ śramaṇabrāhmaṇānāṁ sukhāvalokako bhavati| sukhaparīkṣakaḥ| nānyatra dṛṣṭadharmāḥ, prāptadharmā, paryavagāḍhadharmā, tīrṇṇakāṁkṣastīrṇṇavicikitsaḥ, aparapratyayo[']nanyaneyaḥ, śāstuḥ śāsane dharmeṣu vaiśāradyaprāptaḥ| sa na kautūhalamaṁgalābhyāṁ śuddhiṁ pratyeti| nāpyaṣṭamaṁ bhavamabhinirvvarttayati| caturbhiravetyaprasādaiḥ samanvāgato bhavati| tasya yāvallaukikebhyo[']gradharmebhya adhimokṣiko manaskāraḥ satyānyabhisamitavataḥ darśanaprahātavyeṣu kleśeṣu prahīṇeṣu prāvivekyo manaskāraḥ, prahāṇāya ca|
ata ūrdhvaṁ yathāpratilabdhaṁ mārgaṁ bhāvayato[']bhyasyataḥ kāmāvacarāṇāmadhimātramadhyānāṁ kleśānāṁ prahāṇāt sakṛdāgāmī bhavati| tasyāpi yāni srota āpannasya liṁgāni| sarvvāṇi veditavyāni| ayañca viśeṣo yadviṣaye[']dharakleśasthānīyeṣu adhimātraparyavasthānīye[']pi baddhaṁ kleśaparyavasthānamutpādayatyāśu cāpanayati| sakṛccemaṁ lokamāgamya duḥkhasyāntaṁ karoti| anāgāmī| anāgāmiliṁgāni ca pūrvvoktānītyeva tatra sarvvo bhāvanāmārgaḥ pratyavekṣya pratyavekṣya mīmānsā(māṁsa) manaskāreṇa prahīṇāprahīṇatāṁ yathāpratilabdhamārgābhyāmaprabhāvitaḥ|
tatra bhāvanāyāḥ katamaḥ svabhāvaḥ [|] katamatkarma| katamaḥ prakārabhedaḥ| yaḥ samāhitabhūmikena manaskāreṇa laukikalokottareṇaiṣāṁ kuśalānāṁ saṁskṛtānāṁ dharmāṇāmabhyāsaḥ| paricayaḥ, sātatyasatkṛtya kriyā| cittasantatestanmayatā copanaya[na]mayamucyate bhāvanā svabhāvaḥ|
tatra bhāvanāyā aṣṭavidhaṁ karma| ekatyāndharmānbhāvayan pratilabhate| ekatyāndharmānbhāvanayā niṣevate| ekatyāndharmānviśodhayatyekatyāndharmānprativinodayatyekatyāndharmān parijānāti| ekatyāndharmānprajahātyekatyān dharmān prajahātyekatyān dharmān sākṣātkarotyekatyāndharmāndūrīkaroti| tatra ye tāvadapratilabdhā dharmāḥ kuśalā vaiśeṣikāstān pratilabhate| ekatyā(tye) dharmābhāvanayā labdhāḥ, saṁmukhībhūtāśca vartta[n]te| tānniṣevate| tatra ye pratilabdhā, na ca saṁmukhībhūtāste tajjātīyairdharmairniṣevyamāṇau(ṇai)rāyatyāṁ saṁmukhīkriyamāṇā[ḥ], pariśuddha tarā[ḥ], paryavadātatarāścotpadyante tatra ye smṛtisaṁpramoṣā(t) kliṣṭā (n)dharmānsamudācaranti| tānkuśaladharmābhyāsabalenādhivāsayati| prajahāti| vinodayati| vyantīkarotyanutpannāneva vā prahātavyāndharmānrogataḥ parijānāti| vidūṣayati| śalyato, gaṇḍataḥ, aghataḥ, anityato, duḥkhataḥ, śūnyato, [a]nātmataśca parijānāti| vidūṣayati| tasya parijñānābhyāsādānantaryamārga utpadyate| kleśānāṁ prahāṇāya, yena prajahāti| prahīṇe ca punarvimuktiṁ sākṣātkaroti| yathā ca yathoparimāṁ bhūmimākramate| tathā tathā adhobhūmikāḥ prahāṇādharmā dūrī bhavanti| yāvanniṣṭhāgamanādidaṁ bhāvanīyamaṣṭavidhaṁ karma veditavyam||
tatra bhāvanāyāme (yā e)kādaśavidhaḥ prakārabhedo veditavyaḥ tadyathā śamathabhāvanā, vipaśyanābhāvanā, [pūrvvavadeva tatra] laukikamārgabhāvanā, lokottaramārgabhāvanā, mṛdumadhyādhimātrabhāvanā, prayogamārgabhāvanā, ānantaryavimuktiviśeṣamārgabhāvanā[|]
tatra śamathabhāvanā navākārāyāścittasthityā[ṁ] (ñcittasthityāṁ) pūrvvavat|
vipaśyanābhāvanā pūrvvavadeva| tatra laukikamārgabhāvanā [ya] dadhobhūmikānāmaudārikadarśanatayā uparibhūmīnāṁ ca śāntadarśanatayā, yāvadākiñcanyāyatanavairāgyagamanaṁ [|]
tatra lokottaramārgabhāvanā duḥkhaṁ vā duḥkhato manasikurvvataḥ, yāvanmārgamvā mārgato manasikurvvataḥ| yadanāsraveṇa mārgeṇa samyagdṛṣṭyādikena yāvannaivasaṁjñā nāsaṁjñāyatanavairāgyagamanaṁ [|]
tatra mṛdumārgabhāvanā yayaudārikānadhimātrān kleśānprajahāti| tatra madhyamārgabhāvanā yayā madhyān kleśān prajahāti| tatrādhi[mātra] mārgabhāvanā yayā mṛduṁ kleśaprakāraṁ prajahāti| sarvvampaścātpraheyaṁ|
tatra prayogamārgabhāvanā yayā prayogamārabhate kleśa prahāṇāya| tatrānantaryamārgabhāvanā yayā prajahāti| tatra vimuktimārgabhāvanā yayā samanantaraprahīṇe kleśavimuktiṁ sākṣātkaroti| tatra viśeṣamārgabhāvanā yayāsta (yayā ta) ta ūrdhvaṁ yāvadanyabhūmikasya kleśaprayogamārabdhavyaṁ nārabhate| niṣṭhāgato vā nārabhate| ityayamekādaśavidho bhāvanāyāḥ prakārabhedo veditavyaḥ|
tasyaivaṁ bhāvanāprayuktasya kālena ca kālaṁ kleśānāṁ prahīṇāprahīṇatāṁ mīmānsa(māṁsa)taḥ (mānasya?) kālena kālaṁ saṁvejanīyeṣu dharmeṣu cittaṁ samvejayataḥ, kālenakālamabhipramodanīyeṣvabhipramodayataḥ so'sya bhavati[rati] saṁgrāha[ko] manaskāraḥ| tasyāsya ratisaṁgrāhakasya manaskārasyāsevanānvayād bhāvanānvayādbahulīkārānvayānniravaśeṣabhāvanāprahātavyā [ḥ] kleśaprahāṇāya sarvvapaścimaḥ śaikṣo vajropamaḥ samādhirutpadyate| tasyotpādātsarvve bhāvanāprahātavyāḥ kleśāḥ prahīyante|
kena kāraṇena vajropama ityucyate| tadyathā vajra[ṁ] sarvveṣāṁ tadanyeṣāṁ maṇimuktāvaiḍūryaśaṁkhaśilāpravāḍā(lā)dīnāṁ maṇīnāṁ sarvvasāraṁ sarvvadṛḍhaṁ tadanyānvilikhati| na tvanyairmaṇibhirvilikhyate| evamevāyaṁ samādhiḥ sarvvaśaikṣasamādhīnāmagryaḥ, śreṣṭhaḥ sarvvasāraḥ sarvvakleśānabhibhavati| na ca punarutpattikleśairabhibhūyate| tasmādvajropama ityucyate|
tasya vajropamasya samādheḥ samanantaraṁ sarvvakleśapakṣyaṁ dauṣṭhulyabījasamuddhātādatyantatāyai cittamadhimucyate| gotrapariśuddhiṁ cānuprāpnoti [|] sarvva dauṣṭhulya kleśondhakṣayāya jñānamutpadyate| hetukṣayāccāyatyāṁ duḥkhasya sarvveṇa sarvvamaprādurbhāvāyānutpāda jñānamutpadyate| sa tasmin samaye[']rhan bhavati| kṣīṇāsravaḥ, kṛtakṛtyaḥ, kṛtakaraṇīyo[']nuprāptasvakāryaḥ parikṣīṇabhavasaṁyojanaḥ samyagājñāsuvimuktacittaḥ| daśabhiraśaikṣairdharmaiḥ samanvāgataḥ| aśaikṣayā samyagdṛṣṭyā samyaksaṁkalpena yāvadaśaikṣayā samyagvimuktyā samyagjñānena [|] svacittavaśavartī ca bhavati| vihāre ca manasikāre ca| samayena yena kāṁkṣate| vihāreṇāryeṇa vā, divyena vā, brāhmeṇa vā, tena tena viharati| yaṁ yamevākāṁkṣate dharmaṁ manasi karttuṁ kuśalamarthopasaṁhitaṁ| laukikaṁ vā lokottaramvā, taṁ tameva manasi karoti|
tatrāryo vihāraḥ śūnya[tā]vihāro (ra [ā])nimittavihāro['praṇihitavihāro] nirodhasamāpattivihāraśca| divyo vihāro dhyānārūpyavihāraḥ| brāhmo vihāro maitrīkaruṇāmuditopekṣāvihāraḥ| atyantanirmalobhavatyatyantavimalo[']tyantabrahmacaryaparyavasānaḥ| nirgata ivāsi utkṣipta pari............................................. ityapi paṁcāṁgaprahīṇaṣaḍaṁgasamanvāgataḥ (e)kārakta............................................... śe(śre)-ttu(tra)(kṣetra?) dharmāśrayaḥ| praṇunnaḥ pratye...............................................praviyu(mu)kta cittaḥ, suvimuktaprajñaḥ kevalo ukṣi..........cca...........li puruṣa ityucyate| pa ścitu.............samanvāgato bhavati| pā laṁ dṛṣṭvā caivaṁ sumanāḥ|
bhavati suṣṭhumanāḥ upekṣako bhavati smṛtaḥ samprajā[nā]naḥ| evaṁ śrotreṇa śabdān, ghrāṇena gandhān, jihvayā rasān, kāyena spraṣṭavyān, manasā dharmān vijñāya| me va........tadūrdhva| upekṣako viharati smṛtaḥ saṁprajā[nā]naḥ| sa tasmin samaye apariśeṣarāgakṣayaṁ pratisaṁvedayati| sa kṣayādrāgadveṣamohānāṁ yattyāgaṁ (yastyāgaḥ), tanna karoti...........
samacittaśca bhavati vāsī candanakalpaḥ sendro pitryāṇāṁ devānāṁ mānyaśca pūjyaśca mārgakāśeṣadhātupratiṣṭhite ca bhavati tīrṇṇaḥ pāragato[']ntimādehadhārītyucyate| pūrvakarmakleśāviddhānāṁ pañca skandhānāṁ svarasaṁ..........nānu pādānāt vā,nirupadhiśeṣanirvāṇadhātau (praviṣṭaḥ/praviśati)
......parinirvṛto bhavati| yathā na saṁsṛto (tau) nānyatra yad duḥkhaṁ tanniruddhaṁ tavyupaśāntaṁ tacchītībhūtaṁ bhava iṁ gataṁ| śāntaṁ śāntamidaṁ padaṁ| yaduta sarvvopadhipratiniḥsarvasaṁjñākṣayo virāgo nirodho nirvāṇaṁ tasyemāni liṁgānyevaṁ bhāgīyāni veditavyāni| pañca sthānānyu..........bhikṣuḥ kṣīṇāsravaḥ prati| vi vine| kta manyamasaṁ tathā
prāpayituṁ mandadā tra ma brahmacaryaṁ maithunaṁ dharmaṁ pratiṣevituṁ| saṁprajānā(no) mṛṣāpabhāṣitumabhavyaḥ mandavikāreṇa kāmānparibhoktuṁ| tathā bhavyaḥ svayaṁ kṛtaṁ sukhaṁ duḥkhaṁ pratyetuṁ| pūrvvavadyāvatsvayaṁkāyakāro[']hetusamutpannamugraduḥkhaṁ praṇītamamavyāya kṛtastubhiḥ(tiḥ)| satrāsaṁ māṁsaṁ bhakṣya(vya).........
'anyatāmānyatamvā bhayabhairavaṁ........saṁtrāsamāpattu rayamasau vajropamaḥ samādhirayaṁ prayoganiṣṭho manaskāraḥ yaḥ punaragraphalārhattvasaṁgṛhītamanaskāro'yaṁ prayoganiṣṭhāphalo manaskāraḥ| ebhiḥ saptabhirmanaskārairlokottareṇa mārgeṇātyantaniṣṭhāt ā/prā pā taḥ-ta
ityayamucyate sā/mo dha ka sarvveṣāṁ samyaksaṁbuddhānāṁ saśrāvakasaṁyuktānāṁ nirdeśasthānīyānāṁ sākṣātkā[ra] sthānīyānāṁ tadyathā sarvanāmakāyapadakāyavyaṁjanakāyakāvyamanu śāstrāṇi|| mātṛkā||
|| uddānam||
lakṣaṇapratisaṁvedī syāttathaivādhimokṣikaḥ|
prāvivekyaratigrāhī tadvyāmīmānsa(māṁsa)kaḥ||
punaḥ prayoganiṣṭhā kṛtyuttaratatphalaḥ paścimo bhavet|
manaskāraśca, dhyānānāṁ ārūpyānā(ṇāṁ) vibhāgatā||
samāpattī(ttira)abhijñāśca upapattiśca liṅgatā|
satyānāṁ vyavacāraśca prativedhastathaiva ca||
bhāvanāyā vibhaṅgaśca niṣṭhā bhavati paścimā||
|| śrāvakabhūmau caturthaṁ yogasthānam||
|| samāptā śrāvakabhūmiḥ||
Links:
[1] http://dsbc.uwest.edu/node/7674
[2] http://dsbc.uwest.edu/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%82-%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%B8%E0%A5%8D%E0%A4%A5%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A5%8D
[3] http://dsbc.uwest.edu/node/5168
[4] http://dsbc.uwest.edu/node/5169
[5] http://dsbc.uwest.edu/node/5170
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.188.99.196 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập