The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Āryaśālistambakamahāyānasūtraṭīkā »»
āryaśālistambakamahāyānasūtraṭīkā
(saṁskṛta - punaruddhāraḥ )
bhāratīyabhāṣāyām - āryaśālistambakamahāyānasūtraṭīkā |
bhoṭabhāṣāyām - hphagaspā - salu - jaṅapā - śesvyavā - thegpā - chenapoī - doī - gyācher bśadpā
atha śālistambavibhāṣāyāḥ prathamaṁ paṭalam
nama āryamañjuśrīkumārabhūtāya |
tatra ' anantācintyaguṇyaṁ hi ' ityādiṣu anantaguṇyamiti guṇaṁ hi balābhayāsaṁsṛṣṭādiguṇārthe devamanuṣyaiḥ pariceyatvāt, sevyatvāt, abhyasanīyatvād, bhāvanīyatvāt, sākṣātkaraṇīyatvāt prāptakaraṇīyatvācca guṇāḥ | te guṇāstu bahavaḥ | anantācintyeti samastaṁ padam | acintyaguṇatvaṁ tu śrāvaka - pratyekabuddha - sarva - pṛthagjana - sarvatārkikagaṇa - cittagocaraṁ samatikramaṇāt | tataḥ so'nantācintyaguṇa samanvitaḥ | katama iti cet, ucyate - sambuddhaṁ karuṇātmakam | ityuktam | samyagaviparyastañca buddhatvāt sambuddhaḥ | sarvadharmānityatvasya duḥkha - śūnya - nairātmyādi - dharmān - pudgalanairātmyasvabhāvatayā yathāvad avabodhatvād buddhaḥ |
praphullakamalavad buddhervikāsād buddho, bodhatvād vā buddhaḥ | ajñānanidrā suptajaganmadhye jāgratapuruṣavat, yathāvadaviparyastasamyagjñānodayād buddha iti | athavā'jñajanāvabodhanād buddhaḥ | yathā - parādhīnasya svayameva pratisaṁvedana - dharmatattvāva - bodhavad unmārgabhrāntacittasya saṁsārāṭavīkāntāre janma- jarā - vyādhi- maraṇādi - pīḍitasya vividhadarśanagahanavane kleśāśīviṣabhayāplutāna itastataḥ paribhramato 'nyāṁścāpi sanmārge sanniveśya mokṣānuttaramahānagare praveśakāritvād buddha iti |
karuṇātmakamiti tu karuṇasvabhāvam | kleśakarmaduḥkhanivārakatvāt karuṇaḥ | yasmin karuṇātmakatvaṁ svabhāvataḥ sa karuṇātmakaḥ | sa sambuddhaḥ ; karuṇātmakatāyā api bhūtatvāt saṁbuddhaḥ karuṇātmakaḥ | tasmāt taṁ buddhaṁ karuṇātmakaṁ praṇipatya śālistambamiti ityuktam | praṇipatyeti samyakpūjayitvā vandanā - gaurava- pravaṇatayā praṇipatya | praṇipatya kiṁ karomīti cet- śālistambamiti sūtrasya upanibaddhaśāstrakārikāṁ pravakṣyāmi | ityuktam | tatra anantācintyaguṇyo hi ityanena svārthasampattirdarśitā | karuṇātmaka ityanena parārthasampattiruktā | sambuddhaṁ iti buddho hi ( adhigatārthatvāt ) sarvajña eva | ' anantācintyaguṇyaṁ hi ' ityanena rāgādirahitatvam , kleśopakleśānāmaguṇānāṁ guṇavirodhatvāt | tasmāt tādṛśaṁ sarvajñaṁ viraktaṁ sambuddhaṁ karuṇātmaka iti yaḥ sarvaṁjānan vītarāgaḥ , sa ācāryamuṣṭerabhāvād aparān yathāvagataṁ dharmaṁ diśati | anena tu parahitakāritvāt parārthopasampadā diṣṭā | evaṁ svaparārthopasampannaṁ taṁ sambuddhaṁ praṇamāmi | tathāpi , vivakṣitapadasya vidyamānatvād vivakṣuṇā kimiṣyate? iti praśnaḥ | uttaraṁ - pravakṣyāmi | kiṁ vakṣyāmi ? ucyate - śālistambasūtropanibaddha - śāstra - kārikām | śāstraṁ racayitum ādau sambandha - prayojana - abhidhānābhidheyacatuṣṭayaṁ kiṁ na nirvacanīyam ?
atra tadabhāvāt tadārambhaṇam anucitam | asambaddhāditvāt pramattapralāpavad ityanārambhaṇīyamiti dharmaḥ | śāstramiti dharmī | dharmadharmisāmānyaṁ hi pakṣaḥ | asambaddhāditvāditi hetuḥ | avabodhakatvāt hetuḥ, hetvarthasya tu avabodhakatvāt | tasmāt asambandhāditvādanārambhaṇīyamiti | pramattapralāpavaditi upamā | evaṁ vādine ucyate - asambandhāditvāditi yaduktaṁ ityuktahetorasiddham uktāyām atroktau sambandhādayaścatvāraḥ santyeva | te ca katame? ucyate - śālistambasūtropanibaddha- śāstrakārikāyāḥ vakṣyamāṇatvād atra sambandhaḥ syād eva | śālistambasūtramiti tīrthikādyanyeṣu granthaviśeṣaṇatayā anupalabdhatvāt śāstramidaṁ buddhasambaddham | tasmāt hetvaertho'siddha eva | sambandhabhāvaśca prayojanasyāpyabhāve nāsti | tasmāduktam atra prayojanam - hetupratyayārthāvagamārthaṁ pudgala - nairātmya - dharmanairātmya - grāhya - grāhakābhāvāva gamāt kleśajñeyāvaraṇaṁ vibhajya anuttara - samyaksaṁbuddhopalabdhiḥ atra prayojanamastyeva |
tasmāt saprayojanatvāt cikitsādiśāstravad viracanīyameva | yadyad sārthakaṁ tat tat tu viracanīyam | yathā cikitsādiśāstravad bhūtatvād upamā'siddhiṁ vakṣyāmi | asyābhidhānena śālistambopamayā ādhyātmika - bāhya - pratītyasamutpāda- samupayogād anenābhidhānena śālistambamiti cāpi bhavati | tasmādapi artho'siddha eva | abhidheyamiti pratītyasamutpādasya dvādaśāṅgasya sapratyayasya pṛthaktaḥ yathākramaṁ lakṣaṇavyavasthāpanāt kartrādīn ahetūn pratikūlahetūn ca vihāya kleśopakleśa prahāṇāt samyagjñānam utpādya anuttaradharmakāyopalambhād idamabhidheyamapyastyeva | tasmācca hetvartho'siddha eva | tasmāt cikitsādiśāstravad idaṁ śāstraṁ sambandhādisamanvitatvād, ārambhaṇīyameva| ārambhaṇīyamiti dharmaḥ | śāstramiti ca dharmī | dharmadharmisādhāraṇo hi pakṣaḥ | atra dharmabhāvāddharmī chatrīvat | tathā satyapi śāstramārabdhuṁ praṇāmakaraṇaṁ nirarthakam, prayojanābhāvāt, kākadantaparīkṣādiśāstravat ityasya hetvarthasya siddhatvaṁ darśayitumucyate -
śāstrārambhaṇāya śāstṛpūjā kṛtā | kimarthamiti cet, śāstre tatra ca gauravotpādahetubhūtatvād, dharmaśravaṇe jātagauravāṇāṁ śravaṇa - cintana - bhāvanāsu gauravaṁ bhavati | ajātagauravāṇāṁ tu abhūtatvād hetvarthe ca siddha eva | api śiṣṭācāra- nayapradarśanārthaṁ śāstrārambhe śāstuḥ pūjā kṛtā | ayaṁ tu sajjanaviduṣām ācāro'sti | yadā kaścit prayojanārambhaṇamavatarati prathamam iṣṭadevaṁ praṇamya viśiṣṭaprayojanaṁ praviśati, abhīṣṭārtho'ciraṁ sidhyati, tasmād anenāpi śāstrakāreṇa tāmeva sadācāranītim anusaratā śāstrārambhaṇe svaśāsturguṇābhidhānapūrvakaṁ praṇāmaṁ kṛtvā śāstravyākhyānāvatārād atra prayojanamastyeva | ucyate - śāstrārambhe śāstre praṇāmakaraṇam na niṣphalam śāstari śāstreṣu ca gauravotpādahetvartham , nānyathā | tataḥ śāstrārambhe śāstuḥ pūjanaṁ vyavasthitameva | tasmācca paraiḥ śāstrādau praṇāmakaraṇaṁ niṣprayojanam iti kimucyate ? taddhetorasiddhatāṁ darśayitum kathitam | śāstram ārabdhuṁ praṇāmakaraṇaṁ tu cikitsādiśāstravat saprayojanam eva, na ca kākadantaparīkṣāvat | svaśāstāraṁ praṇamya śālistambasūtropanibaddhāṁ śāstrakārikāṁ pravakṣyāmīti ukte | katamā ca sā iti cet - munī rājagṛhasyaiva ityādi kathitam rājagṛhaṁ tu rājño gṛham rājaprasāda ityarthaḥ |
gṛdhranāmakaparvate iti tu gṛdhrakūṭaparvate | tasmādeva saṁgītisūtre ' evaṁ mayā śrutam ityuktam | kasmācchrutamiti | tasmāduktam | bhagavataḥ ekasmin samaye iti ekasmin samaye | bhagavān tu bhagnavān iti bhagavān | kiṁ bhagnavān iti cet | tasmāduktam māracatuṣṭayam | kleśa - skandha - devaputra - mṛtyavo mārā ityākhyātāḥ | kathaṁ bhagnā iti? ucyate - pratipakṣajñānopalabdheḥ | darśana - bhāvanā - mārgāvatāranayena catuḥ smṛtyupasthānādisaptatriṁśadbodhipākṣikadharmabhāvanākrameṇa caturāryasatyabhāvanāvibhāvanatayā skandhatathatāparijñānena anitya - duḥkha - śūnya - nairātmyādīnām aviparīta - jñānānvitatvāt pudgaladharmayornairātmya - grāhyagrāhakābhāva - kalpanād ' idaṁ dhātutrayamapi cittamātram ' iti avagamāt kleśajñeyāvaraṇa - rahitadvāreṇa kleśā bhagnāḥ | nitya - sukha - śuci - sātmyāviparyāsacatuṣṭayādirahitaḥ anuttaradharmakāya saṁyukto'pratiṣṭhita nirvāṇopalabdheḥ skandhaṁ mṛtyumārañca jayati |
sarvadharmān māyā - marīci - gandharvanagara - nirmāṇa - pratibimba - pratiśrutka - alātacakra - svapnavat svavabodhāt saṁkleśālayavijñāna - vāsanā - malāpagatatvācca abhūtasaṁkalpān samucchidya mahāmaitryādi - bāṇākṣepeṇa sasainyaṁ makaradhvajaṁ prahṛtya devaputramāraṁ parājayata | evaṁ caturmārabhañjanād bhagavān iti | punaścoktam -
caturmārāribhagnatvād bhavatrayasamudgata -
bhāvyatītaparijñānād bhavastho bhagavāniti |
tādṛśo bhagavān rājagṛhe gṛdhrakūṭaparvate viharatisma | kimartha tannagaraṁ rājagṛhamiti cet | ucyate - tannagaraṁ pūrvaṁ kuśīnagaram ityākhyātam | yadā tannagare kupitairamānuṣaiḥ punaḥ punaragniḥ kṣiptastadā rājā'vagatya ādiśat , jñānino nāgarikāḥ | adya prabhṛti yasya gṛhaṁ prathamaṁ agninā dahyate, sa śītavanaṁ mahāśmaśānaṁ gatvā gṛhaṁ nirmāya vased ityājñātavān | tataśca karmapratyayavaśena ādau rājaprāsādo'gniṁ prāptaḥ | tato rājā amātyānāhūyādiśat - jñānina amātyāḥ jānantu evaṁ , mayaiva tannayaprajñāpāt mayaiva tadatikramo mayi na śobhate, anayatvāt | jñānino mantriṇaḥ | śītavane mahāśmaśānamadhye rājaprāsādo nirmīyatām (ahaṁ ) tatra gatvā vatsyāmi | tato rājño vacanamātreṇa sarvaistathā kṛtam |
tadā prathamaṁ rājā tatra gatvā uvāsa | tataḥ parairuṣitatvād rājagṛham iti nāmopacaritam | tatra rājagṛha - mahānagarasya pūrvottarasīmāyāṁ gṛdhrakūṭanāmaka parvate'sti | yasya parvatasya śikharo gṛdhraśirovat sa gṛdhrakūṭaparvata ityucyate | athavā pāpena māreṇa gṛdhrākāramabhinirmāya bhagavaccīvaraharaṇārambhe bhagavato'dhiṣṭhānenā - sāmarthyāt tatraiva nikṣiptaṁ, taccīvaram adyāpi pāṣāṇībhūya catuṣpuṭitacīvaramiva avatiṣṭhate | tadupalakṣitaḥ parvato gṛdhrakūṭa ityucyate | muniḥ tadgṛdhrakūṭaparvate viharatisma | kimekākī eva? ucyate | na, bhikṣūṇāṁ bodhisattvānāṁ saṁghaiḥ sārdhaṁ vyavasthitaḥ | bhikṣūṇāṁ arthāt bhikṣusārdhamardhatrayodaśabhiḥ mahatā bhikṣusaṅghena bodhisattvānāṁ ca iti tu saṁbahulaiśca bodhisattva- mahāsattvaiḥ sārdham | vyavasthitastu utthāna - saṁcakramaṇa - vyavasthiti - śayanādi - caturvidha - caryayā vyavasthitaḥ | ko'sā viti? muniḥ | munistu kāya - vāk - cittai rmaunitvāt | kāya - vāk - cittāpravṛttermuniḥ | kutra na pravartate? tasmāduktam | kāya - vākcittaduścarite na pravartata ityartho darśitaḥ | atra maunitvān muniḥ | yuktārthārthāya daṇḍivaditi | api ca - kimarthaṁ sthāna - kāla - parivāra - nirdeśaḥ? ucyate - cakravartirājasādharmyāt | cakravartirājānām ācārastvevamākhyātaḥ -
yadā brāhmaṇeṣu gṛhastheṣu ca anugrahādi kṛtaṁ tadā nivāsa - sthānaṁ grāma - nagarādi, yatra sthitvā tatkāryaṁ, sthānaṁ nirucyate | kasmin sthāne ? amuke | ādhipatyaṁ pradarśayituṁ amātyādibhiḥ sārdham iti| kālastu pūrvāparāhṇakālaḥ | kāniti? brāhmaṇa - gṛhasthādīn | tasmāt bhagavato'pi anuttaradharmacakravartirājatvāt sthāna - kāla - pārivārādaya uktāḥ | kutreti? rājagṛhe | ekasmin samaye tu prātaḥ kāle | kaiścit sārdhamiti ?
sārdhatrayodaśaśataiḥ bhikṣubhiḥ bodhisattvaiśca |
kāniti bhikṣūn | kimuktamiti? śālistambakasūtram | punaścoktam -
kutra kaiścit samaṁ kvāpi kasmāt kasmai ca deśitam |
upadiśya ca tānyante ānandapadamīritam |
śālistambaṁ vilokya ca ityādi | śālistambaṁ vilokya dṛṣṭvā ityarthaḥ | hetupratyayasaṁbhūtam iti hetupratyayajanitam | tadutpādaka īśvarādiḥ ko'pi anyo nāstītyabhiprāyaḥ | api coktam -
bījāderatiriktaṁ hi nānyad heturitīryate |
pratyakṣādiviruddhatvād | bījādaṅkurādi janyate, īśvara- pradhāna - svabhāva - kālādirna hetuḥ | pratyakṣānumānābhyām anupalabhyamānatvād ākāśotpalavat |
hetupratyayajaṁ tadvad dvādaśāṅgakramodgatam |
pratītyamiti yaḥ paśyet | ityuktam |
hetupratyayābhyāṁ janito dharmaḥ pratītyasamutpādaḥ, dvādaśāṅgaḥ bhikṣurbhikṣuṇī anyo vā yaḥ kaścit kṛtādikaṁ ahetu- pratikūlahetu- virahitaṁ paśyati, sa
dharmaṁ buddhaṁ ca paśyati |
ityuktvā nāyako bhikṣūn tūṣṇīṁ bhāvamavasthitaḥ |
aṣṭāṅga māryadharmaṁ phaladharmādhigamasvabhāvatāṁ saskandhanirvāṇaṁ aśeṣa skandhābhidhānamapi ca yathāvat paśyati ityuktvā bhagavāṁstūṣṇīṁ bhāvamavasthitaḥ | tadā ityādi tu bhikṣuśāriputro bodhisattvaṁ maitreyam upasaṁkramyedaṁ paryapṛcchat | ityuktvā iti bhagavataḥ śāriputreṇa yatsūtraṁ śrutaṁ tad bhikṣūn uktvā upadiśya | nāyaka iti vividhopāyanayena sattvānām nayanatvān nāyakaḥ | tūṣṇīṁbhāvamavasthitaḥ samādhiṁ samāpadya viharati sm ityadhivacanam | bhikṣuḥ śāriputraḥ śrutvā ityuvāca bhikṣuḥ iti - kleśabhañjanād bhikṣuḥ | śāriputraḥ śrutvā iti tu bhagavataḥ śrutvā | sūtre tadāyuṣmān śāriputro maitreyo bodhisattvo mahāsattvo yatretyādinā deśitavān | gatvā maitreyasannidhau tu yatra bodhisattvo maitreyo dine sadāvasthitaḥ, tatra gatvā, ubhau śilātale upaviśatām | athāyuṣmān śāriputro maitreyaṁ bodhisattvametadavocat -
tathāgate'dya maitreya uktyarthaṁ na vibhajya ca |
tṛṣṇīṁbhāve sthite cātra tadartho gamyate katham | ityuktam |
adya maitreya ityuktvā bhikṣūn bhagavān śālistambopamādeśanayā yaduktam - maitreya! sugatoktasūtrāntārthaḥ katamaḥ? bhagavatā'pyartho na vibhaktaḥ | sarvajñagocara -viṣayāṇāmapi sarvaśrāvaka- pratyekabuddha - viṣayātikrāntatvāt pratītyasamutpādaḥ katamaḥ? dharmaḥ katamaḥ? buddhaḥ katamaḥ? ityādi apṛcchat | ayameva sūtrakāreṇa sūtrasambandha uktam -
kiṁ pratītyaṁ ca dharmaḥ kaḥ buddho'pi katamastathā | ityuktam |
kathaṁ ca pratītyasamutpādaṁ paśyan dharmaṁ paśyati | dharmaṁ paśyan buddhaṁ paśyati? iti tu
pratītyaṁ tu kathaṁ dṛṣṭvā dharmaṁ buddhaṁ ca paśyati |
sandeho me'tra brūhīti ūce śārisuto 'jitam |
sthaviraśāriputraḥ tatsandehotpādād ajitamāha | ajitastu maitreyaḥ | kiṁ viśeṣaṇako maitreyaḥ?
bhāvātmikā hi maitrī syān maitreyo'brūta nirṇayam |
maitrī samādhyanvitatvāt supratiṣṭhatvāt maitrī bhāvātmikā | nirṇayamiti tu niścayaḥ | abrūteti udīritavān | kamiti cet? śāriputram | kimuktamiti cet anna bhagavatā ityādi uktam | yo bhikṣavaḥ pratītyasamutpādam ityādi | katama pratītyasamutpādo nāma | yadidam - avidyāpratyayāḥ saṁskārāḥ | saṁskārapratyayaṁ vijñānam | vijñānapratyayaṁ nāmarūpam | nāmarūpapratyayaṁ ṣaḍāyatanam | ṣaḍāyatanapratyayaḥ sparśaḥ | sparśapratyayā vedanā | vedanāpratyayā tṛṣṇā| tṛṣṇāpratyayamupādānam |
upādānapratyayo bhavaḥ | bhavapratyayā jātiḥ | jātipratyayaṁ jarāmaraṇam | jarāmaraṇapratyayāḥ śoka - parideva- duḥkha- daurmanasyopāyāsāḥ sambhavanti | evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati | ayamucyate pratītyasamutpādo bhagavatā | tatra pratītyasamutpādo nāma sahetukaḥ sapratyayo nāhetuko nāpratyayaḥ |
tasmāt pratītyasamutpāda ityucyate | api ca - avidyādibhavāṅgā'dīnām ayaṁ sambhavakramaḥ kathamavagantavyaḥ? lakṣaṇaṁ katamat? karma ca katamad iti cet? ucyate | tatra pratītyasamutpādo dvābhyāṁ kāraṇābhyāmutpanno'vagantavyaḥ | katamābhyāṁ dvābhyām? ucyate ? hetūpanibandhataḥ pratyayopanibandhataśca | sa ca pratītyasamutpādo bāhya ādhyātmikaśca pṛthaktvād dvividho vyavasthāpitaḥ | kathamiti? ucyate | " bījādaṅkurotpādāt phalotpādaparyantam | bīje sati aṅkuraḥ prādurbhavati phalaprādurbhāvaśca | asati ca bīje aṅkurānutpādāt, na hi phalotpāda iti | bījasya naivaṁ bhavati ahamaṅkuramabhinirvartayāmīti | aṅkurasyāpi naivaṁ bhavati ahaṁ bījenābhinirvartita iti | evaṁ yāvat puṣpasyāpi naivaṁ bhavati phalamabhinirvartayāmīti | phalasyāpi naivaṁ bhavati ahamaṅkura- puṣpābhyām abhinirvartita iti | atha punarbīje sati aṅkurāt phalaparyantaṁ prādurbhavati | evaṁ bāhyapratītyasamutpādaḥ pratyayopanibandho draṣṭavyaḥ |
bāhyapratītyasamutpādaḥ pratyayopanibandhaḥ kathaṁ draṣṭavyaḥ? ucyate | ṣaṇṇāṁ dhātūnāṁ samavāyāt | katameṣāṁ ṣaṇṇāṁ dhātūnāmiti | yadidaṁ pṛthivyādi ca kālaśca | evaṁ bāhyapratītyasamutpādaḥ pratyayopanibandho draṣṭavyaḥ | bījaṁ pṛthivyādau kiṁ hitaṁ kṛtvā hetoḥ pratyayaṁ matamiti | pṛthivyādi tu saṁdhāraṇamityādi, snehanaṁ , pācanaṁ, nirharaṇam, anāvaraṇaṁ pariṇāmanāṁ ca kramaśaḥ karoti | asatsveṣu na bhavati | yadāvikalo bhavati, tataḥ sarveṣāṁ samavāyād tadbhavati | pṛthivyādau rnaivaṁ bhavati vayaṁ bījasaṁdhāraṇādi karomīti | bījasyāpi naivaṁ bhavati ahaṁ eteṣāṁ pratyayena saṁdhāraṇādi kāryeṇa hitaṁ karomi | atha punaḥ pṛthivyādiṣu satsu bījādaṅkurādi prādurbhavati, asatsu ca na bhavati | tasmādeva sūtrakāreṇa uktam |
dvādaśāṅgamavidyādimaraṇāntaṁ yathākramam |
ityādi | bhavāṅgo yeṣāmavidyādimaraṇāntam asti , te avidyādi maraṇaparyantāḥ |
tasmāttarhi bhavantyeva duḥkhaskandhā hi kevalam | tasmād iti tu avidyādi kramaśaḥ prādurbhavati |
duḥkhaskandhastu duḥkha - samūhaḥ | kevalamiti ātmātmīyaviyuktaḥ | bhavati iti tu utpadyate |
dharmaścāṣṭāṅgiko mārgaḥ phalaṁ nirvāṇamucyate | ityuktam |
dharmastu svalakṣaṇadhāraṇād dharmaḥ | aṣṭāṅgamārga iti tu mithyādṛṣṭi - mithyāsaṁkalpa - mithyāvāk - mithyākarmānta - mithyājīva- mithyāvyāyāma - mithyā - smṛti - mithyāsamādhayaḥ | tatra mithyādṛṣṭiriti mithyādarśanam | pañcadṛṣṭayastu satkāya - anta - dṛṣṭi - śīla - mithyāśceti | etāḥ sarvā api mithyāśravaṇacintanādiṣu praviṣṭāḥ | tasmāt kudṛṣṭitvāt mithyā mārgācaraṇena aniṣṭavipākābhinirvartitatvāt hetu - karma - phalāni apavādāropākāreṇa praviṣṭatvān mithyādṛṣṭiriti | tatpratikūlatvāt samyakdṛṣṭiḥ mārgāṅga eva vyavasthāpitā | yoniśaḥ sthita- samyakśravaṇa - cintanādayaḥ śraddhāpūrvagatvāt hetu-phala-satya- ratna-karmaphaladi -bhāvadarśanaṁ hi samyakdṛṣṭiḥ | samyakmārgopayogād abhīṣṭaphalābhinirhāratvād anitya- duḥkha - śūnya - nairātmyā - dyākāreṇa praviṣṭa tvāt samyakdṛṣṭiriti |
tatra mithyāsaṁkalpaḥ - saṅkalpa - viparyayaḥ | saṅkalpo gocara - viṣayālambanānām adhivacanam | gocaramiti ṣaḍviṣayā rūpādayaḥ | mithyeti viparyāsaḥ | nitya - sukha- śuci - ātmādyākārālambanād rāga-dveṣa- mohavṛddheḥ mithyāsaṁkalpaḥ | tadviparītaḥ samyaksaṁkalpaḥ | samyaṅnāma aviparyāsaḥ | saṁkalpastu kriyā, cintanaṁ ca idamidaṁ kariṣya iti ādau citte nidhāya kāya - vāk - citta- caryākuśalaḥ, rāga -dveṣa - moha - rahita - svabhāvaḥ, anitya - duḥkha - śūnya - nairātmyādisu niyojito yo yoniśomana sikārayogaḥ ( sa) samyaṅmārgāṅgam ityucyate | mithyāvāgiti durvacanam | svaparavisaṁvādākārapravṛttā yā vāk sā mithyāvāk | rāga-dveṣa - mohādyākārasambaddhatvād ātmastuti - parapaṁsana - svabhāvena pravṛttā, caturvidha - vāgdoṣamiśritā samyak - satya - tathatā - sarvadharmaprahīṇā, rāja - caura- strī -gṛhastha - janakathāsvarūpā tuccha -vyarthatā- bahulā sarvāryajana - ninditatvān mithyāvāg ityucyate | tatpratikūlatvāt svaparāvisaṁvādākārā rāga- dveṣa - mohādi - rahita - svabhāvā, caturvidhavāgdoṣarahita-tvāt satya - samyak - tathatānusāriṇī, catuḥsatyānukūlakaraṇā, sarvakuśaladharmasaṁgrahā hita - paricchinna - svarūpatvād ātmastuti - parapaṁsanavihīnā anitya - duḥkha - śūnya(tā) - nairātmyādi - rūpeṇa pravṛtteḥ sarvārya janāvisaṁvādinī samyaṅmārgānusāritvāt samyagvāg ityucyate |
mithyā - karmānto viparītakarmakaraṇam | karmeti kāya - vāk - citta- duṣkṛta - bījavapanād akṣayavipākaphalābhinirvartita - svabhāvākuśala - karmānta - kāritvāt kṣārādidoṣasaṁsṛṣṭakukṣetre kubījavapanavad anabhīṣṭavipākābhi - nirvartitatvāt paṁsanīyaḥ karmāntastu mithyākarmānta ityucyate | karmarati - nidrārati - vādaratyādi - svabhāvaṁ mithyākarma ityucyate | svaparāspṛṣṭa duḥkhapratiṣṭhādhārasvabhāvam, tadviruddhatvāt samyakkarmāntaḥ | aviparītakarmakṛttvāt kāya-vāk - citta- sukṛtabījavapanāt satkṣetrasadṛśasukṛtakarmakṣetre'bhīṣṭavipākābhinirvartita - vidhi - pravṛtteḥ, anitya - duḥkha - śūnya(tā) - nairātmyādi - svarūpeṇa pravṛtteḥ, samyak karmānta - kāritvāt, samyak karmāntaḥ, sanmārgānusaraṇatvāt samyakmārga ityucyate |
mithyājīvastu viparītājīvaḥ | kapaṭa - lapana- naiṣpeśikatva - naimittikatvena pravṛtya avipanna - kāya - vāgādyupajīvikayā puruṣa - stryādi - nimittadeśanena astra- aśva- kāvya - cikitsāparīkṣā - saṁkhyā - gṛhasthaparīkṣā - kumāraparīkṣā - sāmudrika - lakṣaṇaparīkṣā - nimittajñānādau svaparavisaṁvādarūpeṇa pravṛtteḥ tannayena cīvara - piṇḍādi - sādhanānuvṛttyā vihārastu mithyājīva ityucyate | tatpratikūlatvāt samyagājīvastu mārgāṅgamityucyate | samyak tu vidyāviyukta - kāya - vāk - cittapravṛtyā cīvarādi - sādhanam , tannayena ājīvaḥ samyagājīvānusaraṇatvāt svaparāvi - saṁvādasvarūpākāratvād āryamārgānuvartitvāt, samyagājīvastu mārgasyāṅgameva vyavasthāpitaḥ | mithyāvyāyāmaḥ - vyāyāmastu prayatnaḥ | mithyā iti viparyāsaḥ | asatkāya - vāk - citta - pracāraiḥ svaparāpakāro , yuddhādiprajñaptiḥ, dūtādigamanaṁ, cāraḥ, utpātaḥ, nikṣepotkṣepāpohānapoha - sandhi - vidhinotpādaḥ, kṣetra - vidyā - vyāpāra- rājyādi - svaparāpakāri - kāya - vāk - citta- pravṛtta - vividhākārārabdhāḥ kriyāḥ prayatnāśca mithyāvyāyāma ityucyante | tadviruddhabhūtatvāt samyakvyāyāmaḥ |
samyak - vyāyāmastu mārgāṅgaeva vyavasthāpitaḥ | yā kāyavākcittacaryāsvaparopakāra - mātrakuśalapravṛtyā āryamārgam anusarati sā samyagvyāyāmatvāt samyakvyāyāmaḥ | sa mārgāṅgameva ucyate | mithyā smṛtiriti kutsanīyā smṛtiḥ mithyāsmṛtiḥ | smṛtistu smaraṇam | iyam mithyā smṛtiścāpi bhūtatvān mithyāsmṛtiḥ | kālatrayaviṣayeṣu pūrvahāsa- ānandānubhūta - rūpa- śabda- gandha - rasa- sparśādīn anusmaran anukathanam | tatrāpi adhyavasāna - anurāga- pratighatādi - paridveṣatvāt svaparāpakārakāritvād, abhīṣṭavipākasambaddhatvācca mithyā - nimitta- manasikārastu mithyāsmṛtiḥ | tadviruddhatvāt samyak - smṛtistu mārgāṅgameva kathitā | guṇānusmaraṇaṁ pūrvīkṛtya buddha -dharma- saṁgha - śīla - tyāga - devādyanusmaraṇaṁ samyaksmṛtiḥ mārgāṅgam eva ucyate | samādhikāryaṁ - samādhistu dhyānam | sarvathā samādhāya dhāraṇatvāt samādhiḥ | sa tu mithyā'pi san, samādhirapi bhūtatvān mithyāsamādhiḥ mithyeti tu viparyayaḥ | īśvara- svabhāva - kāla - pradhānādhyātmātmādyasatsu tatrālambanapūrvakaṁ yaccitta - spharaṇaṁ syāt, api tu - rūpādi - bāhyavastūni anitya - duḥkha - śūnya - nairātmyākārīṇi nitya - sukha- śucyātma dṛṣṭayāditayā adhyavasīya teṣu ālambanapūrvakaṁ yaccittaspharaṇam , sādhyavasāya pūrvakaṁ yaccittādhiṣṭhānaṁ tattu mithyāsamādhirityucyate | tadviruddhaṁ cittādhiṣṭhānaṁ samyaksamādhirityucyate | skandha dhātvāyatanātmātmīyatāśūnyādiṣu anitya- duḥkha -śūnya(tā) - nairātmyādyākārapūrvakaṁ cittapratiṣṭhānam | cittaikāgratā tu samyak samādhirityucyate | sarvadharmasamatāpratipatteḥ samādhiḥ | cittaikāgratā ekālambanatvañceti | adhivacanam | sa samyak - samādhirmārgāṅgameva ucyate | evam yaḥ pratītyasamutpādaṁ paśyati sa dharmaṁ paśyati |
darśanādyaṣṭasetvaṅgaṁ hetudvādaśapūrvagam |
viśuddhātmā hi yaḥ paśyed dharmatathyaṁ sa paśyati |
phalaṁ tuṁ śrāmaṇyaphalam | tatprāptistu sākṣātkaraṇam | sarvasaṁkleśālaya - vijñānabījavāsanāmalāpagatatvād āśrayaparāvṛttimayaṁ manogocarācintyā - prameyaguṇamaṇyalaṅkṛtāyāḥ svaparādhīnātmaka pratyātmavedyasarvasattvārthanirantarānābhoga kṛtātma - sarvaprapañcarahitāyāḥ śamathavipaśyanā- yuganaddha - sarvadharma - tathatāyāḥ adhigamatvāt kleśa - jñeyāvaraṇagirigahvaravanamūla - vidahanasvabhāvatānuttarasamyak - saṁphalaṁ śaikṣajñānaṁ tu phala dharma ityucyate |
atha śālistamba - vibhāṣāyā dvitīyaṁ paṭalam |
nirvāṇaṁ nāma sopadhiśeṣa- nirupadhiśeṣa- svabhāvatāpratiṣṭhitanirvāṇamityuktam | ajaram, amaram, atāpaṁ , sthiraṁ, śāntaṁ, nityam, asaṁhāryam, akṣayātmakam, ādimadhyāntarahitam advayaṁ dhātutrayavirahitaṁ kāya-vāk - cittakarmasamatikrāntaṁ maṇiratnarājavividharūpasadṛśaṁ guṇamaṇivividhaprabhābhiḥ nirantaraṁ jagadarthakāri śāntaṁ, dharmātmaka- kāya - bhūtaṁ nirvāṇaṁ manyate |
sarvasyādhigamādevaṁ dharmajaṁ buddhameva ca |
evaṁ tadvat - saṁkleśa- vyavadānātmaka- sarvadharmāṇāṁ dharma- tathatāyāḥ yathāsthitivadavagatatvād buddha ityucyate | dharmajaṁ nāma dharmebhyo janitatvād dharmajam | dharmeṇa janitam ityadhivacanam |
tathoktamāryaṁ dṛṣṭatvād yaḥ paśyati sa paśyati |
tatheti buddhamiti tathoktatvāt, tādṛśo bhagavān | āryaṁ dṛṣṭatvāditi jñānacakṣuṣā | āryastu lokottaraḥ | paśyatīti cakṣuṣā | yaḥ paśyatīti yaḥ pratītyasamutpādaṁ dharmañcaivaṁ paśyati sa dharmajaḥ, dharmajatvād buddhaṁ paśyatīti bhāṣyate |
tatrā'tra pratītyasamutpādaḥ kīdṛśa ukta iti cet | yaḥ pratītyasamutpādam idamityādi | prāṇādirahitād yaśca iti tu yaḥ pratītyasamutpādaṁ satataṁ prāṇādirahitaṁ prāṇarahitam, apaśyad yuktyanumānābhyāṁ caryāṁ, māpanam, kalpanām, upaparīkṣaṇañca karoti , satatamajīvamiti tu nirjīvam | ajīvaṁ ārhatā evaṁ kalpayanti | imāni sarvāṇi bāhyābhyantarāṇi vastūni sajīvāni indriyānvitāni | tasmāt sarvāścaitāḥ bhūmayaḥ sūkṣmaprāṇibhiḥ pūrṇāḥ | tasmāt sarve prāṇino jantūn bhakṣanti | ye prāṇinaḥ prāṇino na bhakṣanti te prāṇinastu mokṣaṁ prāpnuvantīti ucyate | tasmāt tannirākaraṇāya ajīva- nirjīvetyādi uktam | ajīva iti nirjīvaḥ, niṣprāṇasyādhivacanam , hetupratyayotpādadharmitvāt | hetustu bījādi | pratyayaśca pṛthivyādi | te'pi parasparamanyonyakalpanā - parikalpanā - vikalpa - rahitvāt tṛṇa - vṛkṣa - bhitti - dharmasadṛśā acalāḥ niṣkriyāśca tasmāt prāṇādirahitatvād ajīvāḥ | parasparaṁ hetupratyayopanibaddhajā anyonye cācetanāḥ | kriyā karmāpyavabhāsate |
hetupratyayasantatiriyam anāditaḥ pravṛttā | yathājīvakānām ārhatānāṁ vṛkṣā sacetanāḥ santi, calatvāt, suptatvāt, chinne'pi utpādatvāditi, yā vyavahāraprajñaptistādṛśī nāsti | bāhyavastuṣu sūryasya candrasya ca sparśavaśena layo vistaraśca anumīyete | kva teṣāṁ śayanotthānam? vāyusañcāravaśād vṛkṣa-śākhādi-kampanānumānāt teṣāṁ gamanāgamanaṁ kuta upalabhyate | artho'siddha eva | chinne utpāda iti ayam artho'siddha eva iti darśayitum ucyate | yadi so'pi sacetanaḥ syat, kasmāt chedanāvasthāyāṁ prāṇātipattītyādi duḥkhaṁ nānubhavati | anicchādicaryāṁ prārthanādiṁ vā tato'nyatragamanaṁ vā'lpamapi na kurvanti | chinne utpādatvāt sacetanatvābhyupagamaścet, tarhi yacchede'nutpādaḥ, tannivartanād acetanatvameva syāt | sacetanānām aṅga-pratyaṅgādicchedānutpāda- dharmitvād acetanatāyā eva prasaṅgo jāyate | tasmāt taddhetvartho'siddha eva | tasmādajīvaṁ, nirjīvam itīdaṁ vyavasthitam | yathāvadaviparītamiti ahetoḥ pratikūlahetorviyuktatvāt | ajātamiti tu janyajanakarahitatvāt | abhūtamiti śāśvatocchedarahitatvāt | akṛtamiti tu kartṛrahitatvāt | ābhyantarakartṛpuruṣeśvarādipravṛtti - saṁskāra- rahitattvācca | apratighamiti tu anāvaraṇasvabhāvatvāt | anālambanamiti tu ālambyālambanarahitatvāt | vyupaśamasvabhāvamiti tu karmakleśarahitatvāt | ekāntaśamasvabhāvamiti sarvaprapañcarahitam sarvakalpanājālarahitam | satatasthitam, abhayam utpādavināśarahitañca | ya etādṛṅnayena dharmamapi paśyati | vyupaśāntyanta - saṁyutam ityuktam | vyupaśāntyantamiti tu upaśamam ante darśayituṁ vyupaśamaparyantam | yastu etādṛśanayena dharmaṁ satatam ajīvādisvabhāvaṁ paśyati |
pratītyaṁ dharmabuddhau ca śuddhibuddhayā hi paśyati |
so'nuttaradharmaśarīraṁ buddhaṁ paśyati | iti bhagavatā uktam | ityasyārthastu yaḥ paśyati | āryadharmamabhisaṁbudhya iti tu yo pāpadharmāṇāṁ pāre arthāt dūre sa āryaḥ | teṣāṁ dharma āryadharmaḥ, samyakdṛṣṭirityādiḥ | abhisaṁbudhyeti abhimukhe ekāgratākaraṇāt sākṣātkaraṇācca samādhiprāpterityadhivacanam | samyagjñānopanayenaiva iti samyagaviparyayeṇa sarvadharmanairātmyatathatāvagamatvāt | anuttaramiti tatpūrvaṁ viśiṣṭadharmasya abhāvaḥ, tasmāt tad evānuttaramityuktam | dharmakāya iti dharmakāya eva dharmakāyaḥ, niśādā - putravat | buddha iti dharmāvabodhāt | tathāpi yaḥ pratītyasamutpādaṁ paśyati sa dharmakṛtānuttarabodhyaśaikṣasvabhāvatāṁ paśyati | yena sa āryajñānagocaradharmaṁ tādṛśaṁ svayathāvad abhisaṁbodheḥ dharmajñaḥ, dharmanirmāṇaṁ dharmadarśanam buddhadarśanam iti bhagavatā uktam | pratītyasamutpādalakṣaṇaṁ bhedavyavasthāpanārthaṁ pratītyalakṣaṇaṁ tāvad ityuktam | kasmāt pratītyasamutpāda ucyate iti cet | tasmāduktam -
sahetvādipadānvitam |
sahetukaḥ sapratyaya ( ucyate) nāhetuko nāpratyayaḥ | bhagavatā pratītyasamutpādalakṣaṇaṁ saṁkṣepeṇoktam, etatpratyayasyaiva phalam | tasmāduktam |
buddhotpādo bhavenno vā sthiteyaṁ dharmatā yataḥ |
hetupratyaya- pravāho'vicchinnaḥ | hetuphalamavicchinnaṁ anyonyaṁ pravartate | atrāhetuḥ pratikūlahetuḥ vā pravartako nivartako vā ko'pi nāsti | tasmāt tathāgatānāmutpādādvā anutpādād vā dharmato dharmasthitito dharmaniyamataśca eṣa pravāhaḥ, ityuktam | yadi pratyayarahitena ekenaiva hetunā bhāvā utpadya tiṣṭhanti, yadi pratyayo'pi hetumanapekṣya kiñcidutpādayituṁ samarthaḥ cettadā te sthitā asthitā iti vaktuṁ yujyeta, teṣāmutpādaḥ phalodbhavo'pi nāhetor na cāpratyayāt tathāgatānāmutpādo vā'nutpādo vā eṣā dharmatā dharmasthitatā ca āditaḥ pravartete ||
tadyathā - pratītyasamutpādasya dharma etatpratyayatāphalamiti bhagavatā pratītyasamutpādaḥ saṁkṣepeṇa uktaḥ | atra dharmatā tu hetupratyayaryordharmatā | dharmasthitateti avipraṇāśadharmatā | dharmaniyāmateti idaṁpratyayatākramaniyāmatā | hetupratyaya-kramavat pratītyasamutpādasamateti hetvabhāve pratyayāpravṛttiḥ pratyayābhāve ca na hetu-pravṛttiḥ | parasparasāmagryāṁ ca pravṛttiḥ | ananyatathateti anyatāvirahitatvāt | bhūtateti avisaṁvādatvāt | satyatā iti satyānukūlatvāt | tathateti arthānvitatvāt | aviparītateti tu caturvidhaviparyayarahitatvāt | aviparyayateti anukūlatvāt | evamapi pratītyasamutpādo'yam ityādi hetupratyayadvividhatvād hetupratyayobhayārtha pratītyasamutpādasya kramo'bhyupagantavyaḥ | katamau dvāviti? ucyate | hetūpanibandhataḥ pratyayopanibandhataśca| tacca bāhyādhyātmika - bhedena caturvidho'vagantavyam -
bāhya ādhyātmikaścāpi dvividho hetupratyayaḥ | ityuktam |
evaṁ bāhyādhyātmikaviśeṣeṇa pṛthag hetupratyayānāṁ lakṣaṇa - bhedaḥ kīdṛśa iti cet |
bāhyo hetustu bījādi ityuktam |
tatra katamo bāhyaḥ sahetukaḥ pratītyasamutpāda iti uktvā tadidam - bījādaṅkuraḥ | aṅkurāt patram | patrāt kāṇḍam | kāṇḍānnālam | nālādgaṇḍaḥ gaṇḍād garbham [garbhācchūkaḥ] puṣpāt phalam ityuktam |
pratyayaḥ ṣaḍvidho mataḥ |
iti tvavasthātvād bāhyapratītyasamutpāda iti yojyam | ṣaḍvidha iti tu pṛthivyādayaḥ ṣaḍvidhāḥ | tasmāttūktam -
bījāṅkuraprakāṇḍādiḥ phale yadvat pravartate |
bīje sati aṅkura - kāṇḍādi -phala - paryantānāṁ prādurbhāvād, bīje'sati aṅkurakāṇḍādiphalaparyantam na prādurbhavati | tatra bījasya naivaṁ bhavati ahamaṅkurādi abhinirvartayāmi iti | aṅkurasyāpi naivaṁ bhavati ahaṁ bījādinā abhinirvartitaḥ iti | evaṁ yāvat puṣpasya naivaṁ bhavati ahaṁ phalamabhinirvartayāmīti | phalasyāpi naivaṁ bhavati ahaṁ puṣpeṇābhinirvartita iti | atha punarbīje sati aṅkurāditaḥ phalādi paryantaṁ prādurbhāvaḥ | asati na bhavati | evaṁ bāhyasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ |
pratyayastu pṛthivyādi kālāntaṁ hi yathā kramam |
tasmādeva kathaṁ bāhyapratītyasamutpādasya pratyayopanibandho draṣṭavya ityādi uktam | bāhyapratītyasamutpādasya pratyayopanibandhāḥ katidhā draṣṭavyā ityuktam ṣaṇṇāṁ dhātūnāṁ samavāyāt | katameṣāṁ ṣaṇṇāmiti | pṛthivyaptejovāyvākāśartudhātūnāṁ yathākramaṁ samavāyād bāhyapratītyasamutpādasyeti pratyayatā yathākramam | kramo yathāvad jñātavyaḥ | eṣām hetupratyayānāṁ katamasya karma katamad iti cet? tasmād uktam |
dhāraṇaṁ snehanaṁ pāko dhānyavṛddhiranāvṛtiḥ |
pariṇāmastathā teṣāṁ kāryaṁ tadvat pravartate ||
tatra pṛthivīdhāturbījasya saṁdhāraṇakṛtyaṁ karotīti bījamaṅkurotpādonmukhamāśrayatvāt kaṭhinatvameva ucyate | abdhātuḥ snehayatīti abhiṣyandayatīti bhāṣitaḥ | tejo dhātuḥ paripācayatīti paripuṣṭayavasare upapadyamāne paraspara - sparśeṇoṣṇatā eva paripāka iti ucyate |
vāyudhātur abhinirharatīti vardhanatvād, svāvasthāyāḥ samuddhṛtya bahirā nayanād vāyudhāturbījamabhinirharati vardhayatīti ucyate | ākāśadhāturbījāṅkurādīnām anāvaraṇakṛtyaṁ karotīti | ākāśadhāturvighnākaraṇatvād anukūlapravṛteḥ bījāṅkurādyanāvaraṇakṛtyaṁ karotītyucyate | ṛturapi bījasya pariṇāmanakṛtyaṁ karotīti ṛturapi sarvākāraṁ abhinirharati | ṛtau yathāvat parivartamāne bījapariṇāmakṛtyaṁ karotīti | sarveṣāmapyavaikalye prādurbhāvaḥ | vaikalye tu na prādurbhāvaḥ | tasmādeva uktam |
no cet pratyayasāmagrī bīje bhūte'pi nāṅkuraḥ |
bījābhāve tu satyevaṁ pratyayabhāvo'pi tādṛśaḥ ||
tasmādeva uktam | sarvasamavāyād bīje niruddhe tato'bhinirhāraḥ syāt |
hetavaḥ pratyayāstadvad ātmagrāhādivarjitāḥ |
hetupratyayasāmagryā na naśyet karmaṇaḥ phalam ||
tatra pṛthivīdhātornaivaṁ bhavati ahaṁ saṁghātakṛtyaṁ karomīti | tadvat jale agnau, vāyau, ākāśe, ṛtau cāpi naivaṁ bhavati | ātmātmīyagrahābhāvānna karmaphala-prajñapti- praṇāśaḥ, sarvatra hetupratyayavaikalyābhāvād ityavagantavyam | so'ṅkuro'pīti bījahetukatadaṅkurādīnām utpādo
na svato parato nāpi na dvayoḥ kartṛkālataḥ |
īśvarādikṛtaṁ naivaṁ svabhāvānnāpyahetutaḥ || ityuktam |
svata iti hetupratyayābhāve svata utpādaḥ | svabhāvavādina evaṁ kalpanta iti śrūyate |
bhāvānāṁ svabhāvata satatamatra tiṣṭhati |
atra na kaścidutpadyate na ca kaścin nirudhyate |
māyūrasya patravaicitryaṁ, kamalādiṣu raktatā,
kāṇḍādīnāṁ taikṣṇyādikaṁ kena pūrvanirmitamityucyate |
tasmāt tanmatanirākaraṇāyoktam | bhāvānāṁ svata utpādo na yujyate | pūrvādhyavasitatvāt | utpattimattvena abhyupagamyate, hetupratyayatābhyupagamaḥ | tasmād vastūnāṁ svabhāvata utpādo na yujyate, utpattimatvād ghaṭādivat | yasyānusāraṁ bhāvāḥ satataṁ sthitāḥ tadanusāram utpāda - kriyā- karma - sthiti - vināśā api na yujyante, utpāda- kriyā- karma - sthiti- vināśā api sākṣād avabhāsante |
tasmād atra doṣasya prasajyamānatvān na svata ityuktam | bhāvānām svata utpādaścet nityamutpādaprasaṁgaḥ syāt, ākāśavat | kasyacidapi kutrāpi kadāpi utpādo nirodho vā nāstīti cet-ucyate- pratyakṣavirodhaḥ | evaṁ bhāvānāṁ hetupratyayād utpādo bhāsate, tasmāt tāvad bhāvānāṁ na svabhāvata utpādaḥ | parataḥ iti ātmataḥ | pareṣāmutpādako vināśakaścātmāstīti śrūyate | bāhyābhyantarasarvavastūni tu ātmaguṇāḥ | ātmā antaḥ karaṇapuruṣo'sti |
tathā sati gamana- āgamana - calana - kampana - nirākaraṇa - manyanā - kriyā- karmāṇi tatraiva anyatrāpi ca pravartante | cakṣurādiḥ ātmaguṇaḥ, parārthatvāt, śayanādyaṅgavaditi | parasaṁjñā tu ātmani satyevocyate | cakṣurādiḥ tadguṇatvāt, tadarthastu parārthaḥ | yathā śayanādi parairupayuktatvāt parārthamitivat parārthatvāditi | ayaṁ hetuḥ śayanopamayā na yujyate saṁghātatvāt | ātmātvasaṁghātasvarūpaḥ | katham ātmā asaṁghātaḥ san svaśarīrābhāve śayanādīn aṅgasaṁghān svarūpeṇopakartuṁ yujyate | tasmāt sa hetvartho'siddhaḥ, asaṁghātasya parārthaniṣpādakatvāt | śayanabhedena śayanopamā saṁghātasya parārthatvameva sādhayati | ātmanaḥ saṁghātatvād hetupratyayayorutpādopalabdha ātmātmīya iti manyanākārapravṛtteḥ cittamevātmā ityucyate | atrāntaḥ karaṇapuruṣaḥ kūrmakeśasvabhāvavad yuktyanumānarahitastu kvacinnāstīti darśayitum bhagavatā bāhyādhyātmikabhāvānāṁ parata utpādo na yujyata ityuktam | yadi bhāvānāṁ svato'pi notpādo na ca parato'pi , tadā bhāvānāṁ dvividha utpāda iti cet, tasmāt tanmataniṣedhārthamuktam | na dvayoḥ na ca kālata ityuktam |
na svataḥ parataśca na | anye tu svaparayoḥ sambandhād bhāvotpādaṁ manyante | tasmād ubhayata eva vadanti | tathāpi svato'nupalabdhatvāt parataścābhāvāt na dvayoḥ ityuktam | hetu-pratyayātiriktaṁ na svato na parata iti bhagavatā uktam | yadi ubhayasaṁyoge'pi utpādavināśau neṣṭau, tadā paratantreṇa kartrā utpādavināśau bhaviṣyata iti kaiściducyate | anye tīrthikāstu karttā nāma kaścid ādyaḥkartā, nityo'navacchinno vyāpakaścātmeti kaścidasti, sa eva bāhyamābhyantarañcedaṁ sarvam utpādayati vināśayatīti manyante | tasmāt tanmatakhaṇḍanārtham uktam | bhāvānāmutpādaḥ sthitirvināśaścaiva na kartradhīnāḥ | atha kasyeti cet - hetupratyayasambandhād bhāvānāṁ pravṛttirbhāsate | kartustu ākāśavan nirvikāratvāt tadadhīnā utpāda - sthitivināśāśca naiva yujyante |
kasmāditi cet, karttari nirvikāra- niṣkriyākāśātmani kriyā karma ca kiñcidapi nāsti | utpadyamānā bhāvā hetupratyayāpekṣāḥ pravṛtti - kramodbhūtā eva bhāsante | yadanusāraṁ karttāramapekṣate pravṛttistadanusāraṁ bhāvānām utpāda- sthiti-vināśāśca sadā āsannā bhavanti | karturnityatvād bhāvānām utpādao- sthiti-vināśā yugapad bhaviṣyanti athavā utpāda - sthiti-vināśā na bhaviṣyanti | nityatvāt kvacidapi kiñcidapi utpādo vā vināśo vā na syāt | hetuṁ pratyayañca apekṣya pravartamānānāṁ bhāvānāmeva kartṛ- kriyā- hetuphalotpādasamaḥ kramodbhava upalabhyate | anutpannā- kāśotpalādīnāntu utpāda- sthiti - vināśā na yujyante | avikārahetubhiḥ parasparamāśritya pravartamānaiḥ utpādaniyamo na yujyate |
nityabhāvādanityo hi samutpādo na yujyate |
hetutastvavikāratvāt samasyaivodbhave sati |
hetau phale ca saṁbhinne'vikārastu kathaṁ bhavet |
hetau vikārasyāpi bhūtatvāt tadasādṛśyapakṣo naṣṭaḥ | kriyānanvitavandhyāputrātmani kasyāścit kriyāyāḥ karmaṇo vā niyatena ayuktatvād bhagavaddharmeṣu avisaṁvāditvād bhāvotpādakriyā karttāraṁ nāpekṣate, kintu sati hetupratyayasaṅgrahe bhāvānāmutpādavināśau yujyeta ityuktam | yadyevam atra bhāvotpāda- sthityanyathā -bhāvatādirabhyupagantavyaḥ |
bhāvotpādasthitīnāṁ tu jñātavyo heturīśvaraḥ |
anyeṣāṁ vipratipattiryathāvattairhi bhāṣyate ||
anyaiḥ sattvabhājanalokayorutpāda- sthiti - vināśāstu īśvarakṛtapraṇāśā avagamyante, tadīśvarecchāvaśāt kāya - bhūmitraya - kartrādisaṁbhavaḥ syāditi śrūyate | anye tasyaiva cittotpādamātreṇa naraka- preta- tiryak - deva- manuṣyadayāśca sattvāḥ jvara- viṣa- vyādhi - strī - puruṣa - napuṁsaka - sukṛtarūpa - vikṛtarūpa - dasyu- jihma - caurāḥ kāmamithyācāra - prāṇātipāta - mṛṣāvāda - madyapāna - dyūtapraveśa - pratyanta -śabara- ḍombī - nirdaya - krūra - pāruṣyavāda- brahmaghāta- mātṛpitṛghātaka - vyādhādayaḥ , yakṣa - rākṣasa- ḍākinyādayaḥ sarve paraghātakāḥ, sukha - duḥkhādayaḥ svargo vimokṣaśca tāni sarvāṇi cittotpādamātreṇoddhṛtānīti vadanti | īśvarakartṛtvavādino'tisukumāraprajñā eva, atimandaprajñā eva, gatānugatikāścaiva yuktiviśeṣarahite tasmin gauravapravaṇatvāt pūrvottaraviruddhaṁ bālayuvakacāṇḍālavadayathārtha pratyakṣādiviruddhaṁ , dāna-vinaya-saṁyama-iṣṭāniṣṭaphalaṁ, sukṛtaduṣkṛtakarma, gamyāgamyaṁ , bhakṣyābhakṣyaṁ, svargāpavargādiphalaviruddhaṁ, yuktyāgamādiviruddhaṁ ca vāṅmātreṇa pakṣīkṛtya nijājñānapaṭalena netrācchādanatvād asamarthatvāt paśubhūtāstu paśubhyo'pyatichudratarāḥ paśavaḥ | nigūḍhavandhyāputrasvabhāvaṁ paśupatimāśritya, janmasthitivināśānāṁ hetutāṁsyaapi tūccatām | utpāde sthitau ca sahetuka evābhyupagamyamāne sati nityavādabhaṅgatvād vādotsargaḥ, viparītasiddhatvād īśvarasya ahetutvameva sidhyati | icchāmātreṇa utpāde sati yugapadeva sampūrṇajagata utpādasthiti-vināśāḥ syuḥ |
tasmādapi asiddhārthataiva syāt, sarveṣāṁ nityotpādaprasaṅgatvāt | duḥkha -kuhanā- jihma- aśuci- akṛtajñatādyuddharaṇānāṁ tu prayojanaviśeṣābhāvācca asiddhārthatā | taduddharaṇāyāso niṣphalaḥ | prayojanābhāve hi kalpanāpūrvaṅgamānāṁ pravṛttirnāsti, prayojanāvyāpteḥ | tatprayojanavadvyāvṛttau kalpanāpūrvaṅgamānāṁ pravṛtterapi nivṛtteḥ asiddhārthatā'sti |
hetupratyayavaikalye kramotpādavināśau
pratyakṣatayā bhāsete, avaikalye cānutpādaḥ |
sattvabhājanalokayorutpadyamānasukhaduḥkhādīnāṁ sthitivināśau kramaśa upalabhyete, tasmānna īśvaro hetuḥ | kasyacidapi bhāvasya utpāda - sthiti - vināśā na yujyante| tasmādapi pratyakṣavirodho'siddhārtha eva | nānyat pratyakṣato garīyaḥ pramāṇamiti sarvavādiprasiddham |
naikānte'rthakriyā | dayāpratāpābhāve
gambhīryaguṇa - darśana - caryā - cintanādi na yujyate |
ekāntakriyāyuktā yuktayorgāmbhīryaguṇasya rūpādervā ālambana cintanasyaiva ayuktatvāt, tattu pratikūlam |
hetāvasati sarvatra pratyaya eva kathaṁ bhavet |
ahetau kārakābhāvāt kathamīṣṭe maheśvaraḥ |
bhāvakartā maheśaścet so'pi kartā na manyate |
pitrabhāve sutotpattiḥ sā neṣṭā dṛśyate na ca |
hetuniṣyandasādṛśyaṁ manyante yuktivādinaḥ |
nityānnityaphalaṁ yuktamanityāccāpyanityakam |
śālibījātphalaṁ tasmādaṅkurotpāda īkṣyate |
tathā maheśvare nitye bhāvānāṁ syāt sadodbhavaḥ |
yathāgnirdāhayetsarvaṁ tathācedīśvaro mataḥ |
agnihetustathā'nyo'gniḥ īśvare nāsti hetukam |
kramapravṛttajvālābhiḥ sarvadāho'pi manyate |
īśvarasyāvikāritvād agnivattvaṁ na yujyate |
tasmādīśvarakartṛtvābhyupagame bahudoṣasaṁbhavād bhagavatā bhāvānām utpādaḥ īśvarakṛto na yujyate ityuktam | pare tu sarvaṁ kālena vivartitaṁ manyante | tairevamucyate |
sthitirbhāvān samutpādya kālenaiva vivartyate |
bhāvotpādasthitī cāpi kālenaiva vivartite |
tadevam ucyate | atra kāla iti kiṁ nāma? nityo vā anityo vā, puruṣaḥ strī napuṁsakasvabhāvo vā, devo piśāco vā , mūrto'mūrto vā , sakriyo niṣkriyo vā |
sa nityaścettadā tatra kriyāpekṣā na yujyate |
utpādaścetsakṛt so'pi viruddhatvān na manyate |
anityatve'kālasya hetupratyayayogataḥ |
yadi puṁstrīnapuṁsādi yatkiñcitsyād virudhyate |
dehyadehikriyādau ca pārasparaviruddhatā |
nityatve nirvikāratvāt kriyākarma virudhyate |
evaṁ kālavādināṁ kālavaśena bhāvānāmutpāda - sthiti - vināśābhyu- pagamasyāpi ayuktatvāt tadapyasamañjasameva | sūryacandra- nakṣatra - parva- vatsarādi - bāhyābhyantarabhāvānāṁ gatagamyasvabhāvatvāt kālākhyayā bhāvānāmutpāda- sthiti - vināśāstu kālapariṇāmatvena na yujyante|
anyacca, svabhāvavādina āntarabāhyān sarvabhāvān svabhāvodbhavān manyante | bhāvānāṁ svabhāva eva, kasyacidbhāvasya utpādasya vināśasya vā kaścidapi heturnāsti | khara- snigdha- uṣṇa- laghutva- ślakṣṇa - tīkṣṇāni svabhāva eva | madhura - amla - lavaṇa - kaṭukāni asattvabhedā eva |
deva- mānuṣa - tiryañco rājabrahma - kujātayaḥ |
sukṛtaṁ duṣkṛtaṁ cāpi sukhaṁ duḥkhaṁ sadā sthitam |
svabhāvavaimatyā tebhyo bhrāntacittebhya evaṁ vaktavyam |
svabhāve vikṛte dṛṣṭe pratyakṣādiviruddhatā |
vikāro vartate yatra nirvikāraḥ kathaṁ bhavet |
vyaktyanekaprabhedācca janma nāśaśca bhāsate |
jātervināśasambandhān nirvikāraḥ kathaṁ bhavet |
svabhāve nirvikāratvāt puruṣādau nirarthake |
kule rājani kṣetrādau tatphalaṁ cāpi bhāsate |
svabhāve vikṛte jāte nityavādī tu bhraṁsate |
mārgo'yaṁ yujyate tasmād hetupratyayavādinām |
evaṁ svabhāvavādiṣvapi parasparavirodhatvād utpāda - sthiti - vināśānāṁ svabhāvād udbhavo na yujyata ityuktam | atha bhāvānām utpāda - sthiti - vināśā ahetuto bhavanti ityapare'hetuvādino hetuṁ vinaiva kevalam bhāvānāmutpāda - nirodhau kalpayanti | ahetuvādo'bhyapagamyeta cet, hetoḥ aniścitatvāt kṛtapraṇāśa- akṛtābhyāgama- anavasthāśca bhaviṣyanti | sukṛta- duṣkṛtādi - pitṛ - putra - brāhmaṇa - rājanya - vaiśya - śūdra- śvapacādi - śucyaśuci - gamyāgamya - bhakṣyābhakṣya - devapiśācādi - dāna - vinaya - saṁyama - japa - tapasyā - upavāsa - niścaya - yāgajñānājñāna - hetvaniścayāt parasparabhedanirṇaya - vyavasthāpi na saṁbhavati | tasmāttasyaiva doṣasya prasajyamānatvād ahetuvādo'pi lokādi - viruddhatvād asiddha eva |
ye cānye pradhāna - paramāṇvādyahetu - pratikūlahetuvādādayaste'pi tenaiva niṣedhi - tavyāḥ | tasmān |
na svataḥ parato nāpi na dvayoḥ kartṛkālataḥ |
īśvarādikṛtaṁ naiva svabhāvānnāpyahetutaḥ || ityuktam |
hetupratyayayorvṛtti rbhāsate'nādikālataḥ ||
iti tu anādi - kālataḥ prapañca - vāsanābījasya avicchinna - nadīstrotaḥ - pravāhavad anupravṛtteḥ
hetupratyayayorvṛttirbhāsate'nādikālataḥ | ityuktam |
tasmādeva sūtre atha punaḥ pṛthivyaptejovāyvākāśartudhātusamavāyād bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati ityuktam | 'atha punaḥ' iti tu abhāvādudbhava- sva - para - dvaya- īśvarādi - rahita - bīja - pṛthivyādi - sāmagryā eva aṅkurādi utpadyata iti uktam |
pañcabhirhetubhirbāhyaḥ pratītyotpāda iṣyate | iti |
pañcabhirhetubhiriti tu hetupañcakairiti, bāhyasyeti bījādeḥ | ' pratītyotpāda' iti pratītyam |
śāśvatato na cocchedān na saṅkrānteḥ parīttataḥ |
hertormahāphalāvāptiḥ sadṛśānuprabodhataḥ |ityuktam |
' śāśvatato na ' iti yasmādanyadbījam, anyo'ṅkuraḥ, na ca ya evāṅkurāstadeva bījam, bījamevāpi nā'ṅkuraḥ | aniruddhād bījādapi aṅkuro notpadyate | na ca niruddhād, tathāpi bījanirodhe aṅkura utpadyate | tasmān na śāśvatato, na cocchedāditi na ca pūrvaniruddhādbījādaṅkuro niṣpadyate nācāpyaniruddhād | api tu bījād niruddhāt tasminneva samaye'ṅkuro utpadyate | ato nocchedataḥ | na saṁkrāntitaḥ iti tu bījāṅkurau tu asadṛśau eva | tasmāt ' na saṁkrāntitaḥ | parīttataḥ hetoriti - parīttabījavapanān mahāphalāvāptiriti tatparītta - hetorbahuphalābhinirvṛttiḥ, parīttānmahāphalābhi- nirvṛttitvāt, tasmāt parīttahetormahāphalābhinirvṛtiḥ | sadṛśānuprabodhād iti tu yādṛśaṁ bījamupyate tādṛśameva phalābhinirvṛtiriti | atastatsadṛśānuprabandhaḥ | sadṛśāphalābhinirvṛttiḥ |
bījāṅkurayorbhinnatvād bījaṁ nityaṁ na vartate |
yataścocchedato nāsti bīje sati tathāṅkuraḥ |
bījasādṛśyasiddhatvāt tadbhinnaṁ na ceṣyate |
aṅkurasya phalādīnāṁ saṅkrāntiścāṅkurasya na |
ekabījaṁ parīttāṇoḥ bījatvenaiva sambhavet |
tasmāt parīttato hetorjāyate hi mahatphalam |
upte śālyādi bīje hi śyāmākādiphalaṁ na hi |
tasmādeva -
aṅkuro bījavanneṣṭo nirheturno'ṅkurodbhavaḥ |
samo nirodha utpādas tulonnāmāvanāmavat | ityuktam |
evam bāhyapratītyasamutpādaḥ parikalpanātmakena anupacayatvena draṣṭavyaḥ |
tathaivādhyātmikasyāpi hetuśca pratyayo dvidhā |
tathaivādhyātmikasyāpi bāhya - pratītyasamutpādavad hetupratyayākāradvayopa- nibandhanatvāt pṛthak dvividho'vagantavyaḥ | dvidhā hetuścapratyaya iti tu ādhyātmikaḥ pratītyasamutpādo hetūpanibandhanaḥ pratyayopanibandhanaśca dvayākāro'vagantavyaḥ | iṣṭa iti abhīṣṭasya ca abhipretasya abhimatasya cetyadhivacanam | tatrādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ kathamavagantavyaḥ? ucyate -
ādiheturavidyā'sya mṛtyurantyo yathākramam |
tatrādāvavidyādeśanād ādau avidyā, ante maraṇāṅgadeśanatvān mṛtyurante | yattayormadhye syāt tat tu madhya iṣyate | tasmāt sūtre avidyāpratyayāḥ saṁskārāḥ, saṁskārapratyayaṁ vijñānam , vijñānapratyayaṁ nāmarūpam, nāmarūpapratyayaṁ ṣaḍāyatanam, ṣaḍāyatanapratyayaḥ sparśaḥ, sparśapratyayā vedanā, vedanāpratyayā tṛṣṇā, tṛṣṇāpratyaya mupādānam , upādānapratyayo bhavaḥ, bhavapratyayā jātiḥ, jātipratyayā jarāmaraṇa - śoka - parideva - duḥkha - daurmanasyopāyāsāḥ saṁbhavanti | evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati | ityuktam |
sajanmakleśakarmātmā dvādaśāṅgastrikāṇḍakaḥ |
hetupratyayasambhūtaḥ karttetyādivivarjitaḥ |
kleśa - karma - jāti - paratantro 'yamātmāpi aṁśatrayeṇa vyavasthāpyate | kleśa- paratantrasvabhāvatayā, karmaparatantrasvabhāvatayā janmaparatantrasvabhāvatayā ca | tatra kleśa paratantra - svabhāvatāyā aṅgāni trīṇi - avidyātṛṣṇopādānāni | karma - paratantra - svabhāvatāyāḥ dve aṅge - bhavasaṁskārau | jāti - paratantra lakṣaṇamapi śeṣasaptāṅgam - vijñānam , nāmarūpam, ṣaḍāyatanam, sparśo , vedanā, jātiḥ, jarāmaraṇañceti | apītipadaṁ saṁgrāhyatāṁ darśayati | śoka- paridevanā - daurmanasya - upāyāsādīnāṁ priyaviyogā- priyasaṁprayoga - kāmavipattyādīnāṁ ca saṁgrahaḥ | evam ayaṁ pratītyasamutpādo dvādaśāṅgaḥ trisvabhāvatayā veditavyaḥ | so'pi kartrādi - svabhāvatā - rahito jñātavyaḥ |
atha śālistambasūtraṭīkāyāṁ tṛtīyaṁ paṭalam |
avidyā yadi nādau syādante mṛtyurna saṁbhaved |
' avidyā yadi nādau syād' iti tu yadi avidyā cennābhaviṣyan naiva saṁskārāḥ prajñāsyante | tadvad jarāmaraṇaparyantaṁ cennābhaviṣyan naiva śokādi prajñāsyate |
tebhyo bhinno na kutrāpi hyātmātmīyaśca vidyate |
tatrāvidyāyā naivaṁ bhavati ahaṁ saṁskārādi abhinirvartayāmītyato jarāmaraṇaparyantaṁ naivaṁ bhavati ahaṁ śokādi abhinirvartayāmīti | saṁskārādīnāmapi naivaṁ bhavati vayamavidyādibhyo'bhinirvartitāḥ | evam yāvajjarāmaraṇasyāpi naivaṁ bhavati vayaṁ jātyādibhirabhinirvartitā iti |
avidyāsaṁbhavādādāvante mṛtyuśca bhāsate |
atha ca satyāmavidyāyāṁ saṁskārādyabhinirvṛttirbhavati, prādurbhāvaḥ | evaṁ yāvajjarāmaraṇaṁ, śokaparidevādyabhinirvṛttirbhavati |
heturādhyātmikasyāsya |
evamādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ | kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? ucyate -
pratyayāḥ ṣaṭprakārakāḥ |
asyeti tu ādhyātmikasya| pratyayastu sāmagrī ṣaṭ prakārakā iti ṣaḍvidhāḥ |
pratyayo 'dhyātmikastvante vijñānaṁ cādike dharā |
vijñānasyānte parideśanatvād ' ante vijñānam' | ādike dharā ityucyate |
tasmāt sūtre - ṣaṇṇāṁ dhātūnāṁ samavāyāt pṛthivyaptejovāyvākāśa - vijñānādistvādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ | ityuktam |
kāṭhinyānugrahau pākaḥ śvāsavṛddhiranāvṛtiḥ |
tatra adhyātma - pṛthivīdhātuḥ katamaḥ? yatkāyasambaddha- kaṭhina - karkaśa - rūkṣa - kharagata - keśa - roma- nakha - danta - sveda - mala - carma - māṁsa -snāyu- asthayādi - sadṛśam , anyacca asmin kāye yatkiñcidasti tatsarvaṁ saṁgṛhya pṛthivīdhāturucyate | anugraha tu saṁgrahaḥ, sambandho - mṛduḥ, āliṅganaṁ , piṇḍīkaraṇaṁ snigdhatā ca | tadyathā - aśru - sveda - kapha - siṁghāṇaka - majjā - śukra - mūtra - uccāra- rakta -lasīkā - mastaka - grahaṇī - pakvāśayādiḥ anyaccāsmin kāye tādṛśaṁ snigdha - svabhāvaṁ syājjaladhāturucyate |
pāko nāma pācanam - pāka - pācana - pācaka - uṣṇāgnistāpa - tāpana - vṛtiryaścaitatkāyamadhye aśita - pīta- khāditānāṁ samyaksupācakaḥ | anyacca yatkiñcitkaṁ tādṛśaṁ tatsarvaṁ tu tejodhāturucyate | śvāsa iti vāyudhātuḥ | śvāsastu ucchvāsaḥ, āśvāso, bhāṣaṇaṁ, pralāpo, gamanāgamanaṁ kṣayo vṛddhiriti | kāyasya vistāraḥ, saṅkocaḥ, kampanaṁ, calanaṁ, utkṣepaḥ, poṣaṇaṁ, vṛddhiḥ, pīnasaḥ, kāsaḥ, chikkā, ūrdhvavāyuradhovāyuranyaccāpi etatkāyamadhye yatkiñcit tādṛśamasti tatsarvam ekataḥ piṇḍīkṛtya vāyudhāturityucyate | ākāśamiti anāvṛtatvādākāśam | āvaraṇaṁ sapratighaṁ saṁvṛtañca | rājī - koṣa- antārandhra- mukharandhra- karṇapuṭa- nāsāpuṭa- netrachidrādayaḥ kāyāntaḥ koṣaścāyam ākāśadhāturityucyate |
nāmarūpānuvṛttiśca pañcavijñānasaṁyutaḥ |
tasmāt kliṣṭaṁ manaścaivādhyātmika pratyayā ime ||
tatra nāmānuvṛttiḥ rūpānuvṛttiśca ādhyātmikavijñānadhāturityucyate | pañcavijñānasaṁyutaḥ iti tāni pañcavijñānakāyāni, tataḥ kliṣṭaṁ manaścāpi iti kleśamayaṁ manaḥ, tāni ca caturmahābhūtāni ekataḥ piṇḍīkṛtya naḍakalāpayogena nāmarūpamityucyate | tatra nāmeti catvāro'rūpaskandhāḥ - vedanā, saṁjñā, saṁskāro vijñānaṁ ceti | rūpaṁ nāma pitroḥ śukraśoṇitodbhūtaṁ antarābhavamāśritya yat prathamaṁ nāmarūpābhinirvartanaṁ tanniśritya pūrvaṁnāmarūpābhinirvartanaṁ -manovijñānaṁ sāsravaṁ nivṛta - vyākṛta svabhāvam ātmamohādicatuḥkleśātmakam | ātmamohaḥ, ātmamānam, ātmadṛṣṭiḥ, ātmotkarṣaścetyetatkleśasaṁyutaṁ kliṣṭaṁ mana iti ekataḥ piṇḍīkṛtaṁ nāmarūpamityucyate |
dhātūnāṁ sannipātād vai śarīrotpāda iṣyate |
anantaroditāḥ ṣaḍdhātavaḥ | sannipātād vai iti tu vaikalyābhāvāt | śarīramiti tu bhūta - bhautika - saṁnipāta- piṇḍam | utpādo nāma prādurbhāvaḥ | iṣyate iti tu anumatam | asya kartrādi na vartate iti bhāvaḥ |
ātmātmīyavikalpānāmutpādastairna manyate |
iti tu asmābhirete utpāditā iti ca tairvayamutpāditā iti te'nyonya vikalpaṁ notpādayanti |
teṣu satsu samutpādaḥ teṣvasatsu na saṁbhavaḥ |
pratyayeṣu asatsu śarīrotpādo na yujyate | yadā ādhyātmikapratyayādi - vaikalyābhāvastadā saṁnipātāt śarīramutpadyate | vaikalye śarīraṁ na utpādyate |
naivātmādimayāste hi nāpyanyaccāpi kiñcana |
tatra pṛthivīdhātustu nātmā ahaṁmameti manyanā - viyuktatvāt | 'na sattvāstu' citta-mano - vijñāna- viyuktatvāt | na jīvaḥ calatvābhāvāt | na jantustu janyajanaka virahitatvāt | ' na manujo' manuviyuktatvāt | ' na mānava' stu antaḥ sthitamānavāsadṛśatvāt | ' na strī', na pumān - na napuṁsakastu ādhyātmikastrī puruṣa- napuṁsakātmakaḥ | na cāhaṁ mam iti tu ātmātmīya -manyanā - viyuktatvāt |
nāpyanyaccāpi kiñcana iti tu īśvarādi - kartṛ - kriyā- karma - virahitatvāt | tadvat jalam, agnirvāyurākāśo vijñānadhātuścāpi nātmā, na sattvo, na jīvo, na jantuḥ, na manujo, na mānavo, na strī, na pumān, na napuṁsakam na cāhaṁ na mama syāt | na ceśvarādi anyat kiñcid iti jñātavyam |
yaikapiṇḍādisaṁjñā sā'vidyā tribhavachādikā |
tatra katamā'vidyā? ucyate | tribhavachādiketyucyate | tribhavastu bhavatrayam kāmabhavaḥ, rūpabhavaḥ, arūpabhavaśca | te'pi sattvabhājanaloke vyavahāreṇa dvividhāḥ vyavasthāpitāḥ |
atha ca dhātu - gati - yoni - bhedena krama- trayeṇa sthāpitaḥ | kathamiti cet | ucyate - tatra kāmadhātuḥ ṣaṭtriṁśadāśrayanikāyavijñaptyavabhāsaṁ sādhāraṇāsādhāraṇa - svabhāvena ekapiṇḍatvena kalpayan saṁjñayā grahaṇatvād avidyeti ucyate | tatra ṣaṭtriṁśadāśrayanikāyāstu aṣṭau uṣṇasvabhāvā mahānarakāḥ, śītasvabhāvāḥ aṣṭau mahānarakāḥ | saṁjīva - kālasūtra - saṁghāta- raurava - mahāraurava - tapana - pratāpanāvīcayo- 'ṣṭoṣṇanarakāḥ | hāhādhara - apapa - aṭaṭa- hāhāvat - arbuda- nirarbuda - padma - mahāpadma - utpalāni śītasvabhāvatvād aṣṭau śītanarakāśca | pratyekaḥ prādeśikaśca narakaḥ, pretāśrayaḥ, tiryagāśrayaḥ, asurāāśrayaḥ | caturdvīpāḥ, aṣṭau antardvīpāśca |
tatra pretāśrayastu marau aṭavīkāntāre ca | tadbhinnastu vibhāgaḥ - grāma- nagara- nigama- śmaśāna - parvata- aṭavī- karvaṭa- dvīpa-nadī - vāyu- sāgara- palvala - taḍāga - kūpa- udyānasthāna - devālaya - mātṛgṛha - nāgaloka- maru - saras- vṛkṣa - śūnyālaya - mahāpatha- nadītaṭa- araṇyavāsa - prapāta- setu - kaulasthāna - mukha - mahāpatha- āpaṇa - catvara- śrṛṅgāṭaka- pāvanatīrthasthāna- jalāśayādiṣu sthitvā svakarmavaśena vijñaptyavabhāsa - vikalpodbhavānāṁ yadajñānaṁ seyamavidyā ityucyate | tiryaksthānaṁ madhye - sāgaram | yonisthānāni catvāri - aṇḍajo, jarāyujaḥ, saṁsvedajaḥ, upapādukaśca | yonyāśrayabhedena vividhā tiryagjagad vijñaptyavabhāsita- vikalpavāsanāliptasantānāḥ |
tadanyathāvibhaktāḥ - gardabha - sūkara- vānara- gaja- uṣṭra - aśva - mṛga - mahiṣa - gau-gavaya - camarī - śva - śrṛgāla - nakula - mūṣaka - siṁha - vyāghra - tarakṣu - ṛkṣa- vṛka- mārjāra - mīna - kacchapa- makara- śiśumāra- sarpa- pipīlikā - lūtā - pataṁga - tittiri - pipīlaka - kṛmi- valmīka - godhā - kīṭa- jalavāsi - śuka - śārikā - kokilā - mayūra - haṁsa- krauñca - vaka -kāka - gṛdhra - ullūka - jīvañjīva - suparṇādayo'niścita - gatitvāt svakarmavāsanā - pāratantryeṇa avabhāsākāraṁ sthitaṁ tu yadajñānaṁ tadapi avidyā ityucyate | asurāṇāṁ caturāśrayastu sumeroścatuḥ pariṣaṇḍamadhye'sti |
tadbhinnavibhāgena sthitaṁ parvata - aṭavī - vana - udyāna - nadī - grāmādiṣu svakarma - vaśāt prajñaptāvabhāsa - vikalpanodbhūtamanyasthānānāṁ yadajñānaṁ tadapi avidyetyucyate | naraka - sattvānāṁ svakarmavaśitānukūlavikalpanodbhavānāṁ tu anavataptamahāsāgarād viṁśatisāhasra-yojanādhobhājanasya vijñapti - svabhāvamūlabhūteṣu anyasthāneṣvabhi - nirvṛttiḥ | tato'nyatra pratyekasattvasya narakādi - bhājanasya vijñapti - vikalpanodbhūtasya parvata- aṭavī - maru -darī - prapāta - nadī -tīrādisthānābhinirvṛttaṁ yadajñānamidamapya - vidyetyucyate | catvāro dvīpāstu pūrvasyāṁ videhaḥ, dakṣiṇasyāṁ jambūdvīpaḥ, paścimāyāṁ aparagodānīyaḥ, uttarasyāṁ, ca kururiti | aṣṭāvantardvīpāstu pūrvayāṁ videhaparṣado deho videhaśca | dakṣiṇasyāṁ - jambūdvīpa - parṣadaḥ capalaka uttaramantrī ca | paścimasyāma -paragodānīya - parṣadaḥ cāmaraścāparacāmaraśca |
uttarasyāṁ kuru-parṣadaḥ kuruḥ kauravaśca | tedvīpopadvīpānāṁ prabhedena vividhā -kāreṇa bhinnāḥ | svavijñānāvabhāsavikalpanāvaśenodbhūtaṁ vibhinnaprapaṁca - vāsanāliptaṁ tādṛśaṁ yadajñānam idamapi avidyetyucyate | ṣaḍdevānāṁ sattva-bhājanāvabhāsa-vijñaptyavabhāsaviśeṣa-sādhāraṇāsādhāraṇāśeṣasvabhāveṣu piṇḍagrahaṇa-kalpanā- vaśenodbhūtam yadajñānamidamapi avidyetyucyate | tatra ṣaḍdevanikāyā iti | caturmahārājakāyikāḥ - trāyastriṁśo, yāmaḥ, tuṣito, nirmāṇaratayaḥ paranirmitavaśavartinaśca | anye ca vidyādhara-siddhaḥ, ṛṣirgaruḍa-gandharvaḥ-kinnara-mahoraga, yakṣādayaḥ, nakṣatra-graha-tārā-candra-sūryā saparivārāḥ saprāsādāḥ, utpāda-vināśa - svakarmavaśena vijñaptyākārāvabhāsa-vikalpanā-vāsanā'nugāmino'ṇḍaja - jarāyuja-saṁsvedaja-upapādukāśca | yonyāśraya bhedena vividha-tiryagjagad-vijñaptyavabhāsita-vikalpa-vāsanāliptasantānāḥ gadarbha-sūkara-vānara-gaja-uṣṭra-aśva-mṛga-mahiṣa-gau-gavaya-camarī-śva-śrṛgāla-nakula-mūṣaka-siṁha -vyāghra-tarakṣu-ṛkṣa-vṛka-mārjāra-mīna-kacchapa-makara-śiśumāra-sarpa-pipīlikā-lūtā-pataṁga -tittiri-pipīlaka-kṛmi-vālmīki-godhā -yūkā-kīṭa-jalavāsi-śuka-śārikā-kokila-mayūra-haṁsa-krauñca-vaka-kāka-gṛdhra-ulūka-jīvañjīva-suparṇādayo-'niścitagatitvāt svakarma- vāsanāpāratantryeṇa prajñaptyavabhāsākāra-sthitāḥ | evaṁ pṛthaggati-yoni-bahutva-bhedena vibhinna-sattvabhājanalokā ityākhyātāḥ sādhāraṇā-sādhāraṇaviśeṣādipiṇḍagrahodbhūta ekataḥ saṁkṣipya kāmadhāturityucyate | parañcoktam -
dhātugatiyonibhedaiḥ kāmabhavastu ṣaṭtriṁśat |
narā dvādaśa, ṣaḍ devāḥ ṣoḍaśa narakāstathā |
sāsurapretatiryañcaḥ |
tādṛśa-vibhinna-vikalpavāsanodbhūtaṁ yadajñānam, aparicchinnam, avyaktā-varaṇam, anavabodham, aparijñātāmisraṁ pūrvānta-aparānta-madhya-hetu-karma -phala-satya-ratna-duḥkha-samudaya-nirodha-mārgakaṁ yadajñānaṁ sā'vidyā| tridhātvavacchādi ketyucyate | tasmāt sūtre- yeṣāmeva ṣaṇṇāṁ dhātūnāmeka - saṁjñā, piṇḍasaṁjñā, nityasaṁjñā, dhruvasaṁjñā, śāśvatasaṁjñā, sukhasaṁjñā, ātmasaṁjñā, satva(saṁjñā), jīva(saṁjñā), puruṣasaṁjñā, pudgala(saṁjñā), manuja(saṁjñā), mānava(saṁjñā), ahaṁkāra-mamakārasaṁjñā | evamādi vividhamajñānamiyamucyate'vidyeti deśitam | tatra pṛthivīdhātoraṣṭadravyatvād ekasaṁjñā na yujyate | paramāṇūnāṁ parasparaṁ saṁcayātmakatvāt piṇḍagrāho na yujyate | hetupratyayayoḥ sambaddhapravṛteḥ nityasaṁjñā na yujyate | cirakālam asthitatvād dhruvasaṁjñā na yujyate | sahotpāda-vināśatvān na śāśvatasaṁjñā | saṁskāra-vipariṇāma-duḥkhānvitatvān na sukhasaṁjñā | ṣaṭtriṁśad-vidhāśucidravyasamavāyān na śuci saṁjñā | bhūta-bhautika-dravya-vaipulyān na ātmasaṁjñā | cittacaitasikādhiṣṭhānatvān na sattvasaṁjñā | kriyābhāvān na jīvasaṁjñā | api ca | gamanāgamanarahitatvān na pudgalasaṁjñā asti | ahaṁmamamanyanāvirahitvān na manuja - mānavasaṁjñā | ahaṁmametyādi - rahitatvān manujādisaṁjñā na yujyate | evaṁ ṣaṇṇāṁ dhātūnāṁ tadanityādisvabhāvasya yadajñānaṁ iyamavidyetyucyate |
tatra avidyeti tu vidyā na bhūtatvād avidyā | na tu vidyābhāvaḥ, abhāvastu na kiñcidapi | avidyā vidyābhinnā vidyāntaramevasti | tasmād abhāvo niṣedho'pi nāsti, paratvamapi nāsti | atha kimiti cet? virodhaḥ | avidyā tu na vidyā'bhāvaḥ vidyādharmato viruddhā avidyeti ucyate | paranirmitavaśavarti taddevo -pariprabhṛti saptadaśāśrayākāravijñaptyavabhāso rūpadhātuḥ | tadudbhavaḥ sattva bhājanaloka -svabhāvaḥ sādhāraṇaḥ, asādhāraṇaśca viśeṣavikalpavaśasambhavaḥ | āśrayāstu caturdhyānānāṁ trividhabhāvanānvitatvād brahmakāyikādayo dvādaśa, caturthadhyānasya miśrabhāvanānvitatvāt pañcāvāsāḥ pañcaśuddhāvāsāḥ | tatra prathame tu brahmakāyika - brahmapurohita-mahābrahmāṇaḥ | dvitīye tu parīttābha-apramāṇābha - ābhāsvarāḥ | tṛtīyestu parīttaśubha - apramāṇaśubha - śubhakṛtsnāḥ | caturthe -anabhraka-puṇyaprasava-bṛhatphalāḥ | śuddhāvāsāstu avṛha-atapa-sudarśana-sudṛga- kaniṣṭhāḥ |
caturdhyānabhūmayaḥ-savitarka-avitarka - sukha- upekṣāsaṁprayuktāḥ-dhyānāntara-anāgamyabhūmaya imā yā ajñānam, adarśanam, anabhisamitā imā apyavidyetyucyante | yāśca nāmamātraṁ saṁjñāvabhāsa-vijñapti-vikalpodbhavāḥ catasra ārūpyasamāpattaya ākāśa - vijñānākiñcana-naivasaṁjñānāsaṁjñāyatanam yaccājñāna - anabhisamiti-adarśana-midamapyavidyetyucyate | tasmādeva bhagavatā-
caturdhyānānyānāgamyamāntarā bhūmayastathā |
ārūpyāyāḥ samāpatteḥ pṛthaksaṁjñācatuṣṭayam |
caturbhuvo viśuddhīnāṁ daśabhūdeśanātmikam |
maheśaprāptisaṁsthānaṁ tattu nānyattridhātutaḥ |
svacittayogayogeśo viśuddhayudbhavabhūstathā |
jñānaṁ samādhiḥ rūpaṁ ca vaśitāprativedinaḥ | ityuktam |
tatrāpi yadakliṣṭamajñānam, adarśanam, anabhisaṁmatam, anavabodhabhāvanāmārga - jñānotpāda-bādhakaṁ tadapyavidyā ityucyate | tasmādavidyātamastimirapaṭalena nayanāvṛtatvād viṣayeṣu rūpa-śabda-gandha-rasa-sparśa-dharmākāravijñaptiviparyaya-vikalpavāsanāvabhāsatvena nitya-ātma-sukha-śucyādi-viparyāsatvād rāga-dveṣa-moha-vistārād rāgajaṁ karmāpi abhisaṁskaroti | iṣṭavighātakatvād dveṣotpannaṁ karmāpi abhisaṁskaroti | amārge mārgasaṁjñatvād, aśuciṣu śucisaṁjñatvād, amuktau mukti saṁjñatvācca mohajamapi abhisaṁskaroti | taddvayavyāvṛttyā aniñjyamapi abhisaṁskaroti |
tatpratyayāt tannidānācca vidyāyāṁ rāga-dveṣa-moha -ahaṁkāra-dṛṣṭi -saṁśaya-īrṣyā-mātsaryānugāmanād akuśala-kāyakarmata ātmano jñānasya ca paritrāṇārtha prāṇātipātaḥ adattādānaṁ, kāmamithyācāraḥ, unmādahetukaṁ madyapānam anyathā-nīpsita-vipākābhinirvartanamapi abhisaṁskaroti | vāco mṛṣāvāda-paiśunya-pāruṣya-pralāpairaniṣṭavipākābhinirvartanamapi abhisaṁskaroti | mānasa-karmaṇo'bhidhyā-vyāpāda-mithyādṛṣṭi-samprayogo'pi abhisaṁskaroti | kāya-vāk-citta-duṣcarita-dharma-samādāna-hetubhiḥ sattvāḥ naraka-preta-tiryag -deva-manuṣyāsureṣu utpatsyante | tasmāda-jñāna-viṣaye rāga-dveṣa mohādiḥ pratyakṣaḥ, ityuktam | tatra avidyayā iti avidyā-pratyayena saṁskārabhāvābhisaṁskāritvād vibhāvitaṁ saṁskārabhāva-prativijñaptisvabhāvaṁ vijñānamabhinirvartate | tasmādeva
tataḥ saṁskṛtabhāvānāṁ jñaptirvijñānasaṁbhavā |
iti uktam | tataḥ iti tu saṁskāramāśritya bhāvānāṁ vijñaptiriti tu vijñāpakatvād vijñaptiḥ | vijñāne karmavāsanā-sthāpanam ityadhivacanam |
vijñānena sahodbhūtāścatusskandhā arūpiṇaḥ |
iti vijñānena sahodgatā iti tu vijñānasya hetuta udbhūtāḥ | catuḥskandhā arūpiṇaḥ | iti tu catvāro vijñāna-skandhāḥ vedanā-saṁjñā-saṁskāra-vijñānamityādayaḥ | arūpiṇastu-bhūta -bhautika-saṁcayākāra-rahitatvāt santi, na tu nityam |
atha kimiti cet? cittacaitasikasvabhāvo'sti | skandhatvaṁ tu vipula-dravyātmakatvāt | rūpaṁ tu dhātucatuṣṭayam | pitṛmātṛ-śukraśoṇitodbhūtāḥ pṛthivyāpte-jovāyudhātavaḥ | tān saṁgṛhya vijñānapratyayaṁ nāmarūpamityucyate |
nāmarūpamupādāya cendriyāyatanodbhavaḥ |
iti yatpūrvaṁ indriye satṛṣṇavāsanānāmarūpaṁ sthāpitaṁ tannāmarūpaṁ saṁniśritya cakṣurādi - ṣaḍindriyābhinirvartanena indriyasya ṣaḍāyatanāni prādurbhavantīti | indriya-ṣaḍāyatanāni ṣaḍvijñānāśritāni | rūpādi - viṣayālambana-vijñaptyavabhāsagrahaṇa-svabhāvānāmabhinirvartanād bhagavatā
nāmarūpasaṁniśritānīndriyāṇi ṣaḍāyatanamityuktam |
viṣayendriyavijñāna-saṁghātāt sparśa sambhavaḥ |
ṣaḍindriyāyatanam apekṣya viṣayeṣu indriyavijñānasaṁnipātāt sparśaḥ | indriyavijñānaṁ rūpādiviṣayeṣu sparśa iva nirāntarameva pravartate | atra sparśastu kiñcidapi nāsti | asaṁcita-pañcavijñānāni saṁcita viṣayendriyaiḥ saha yugapadekatra bhūtatvāt sparśavanti santi, na tu sparśa ityucyate | tasmādeva bhagavatā'pi trayāṇāṁ dharmāṇāṁ saṁnipātaḥ sparśa ityuktam | ālambanāvabhāsākāreṇa sparśo jātaḥ | tadvat sparśarasāsvādaniyantraṇe ṣaṭsparśā kāyānāśritya ṣaḍvedanākāyā utpadyante | tasmād vedanā sparśajā jñeyā | ityuktam | vedanā tu sparśeṇa janitā sparśahetūdbhavā ityadhivacanam |
tatra vedaneti tadvedayitṛtvād vedanā | vedanā'nubhavaḥ | sukha-duḥkha -aduḥkhāsukhā -saumanasya-daurmanasya -viśiṣṭāḥ | vedanāvabhāsākāravijñapti vikalpanāvaśodbhūtānāṁ trivargabhedena ṣaḍvedanākāyotpādād bhagavatā sparśasahabhavā vedanetyuktam | tadvat kiñcidvedanāsvādasaktā abhiniveśātmikā hi vedanāhetukī tṛṣṇeti tṛṣṇodbhavaḥ | tasmādeva tṛṣṇa ca vedanodgatā ityuktam |
tṛṣṇeti tridhāturāgaḥ | rāgo'dhyavasānam, abhilāṣaḥ, āsaktiraviyogākāṁkṣā, nandanaṁ, prema ityadhivacanam | sā ca indriyaviṣayavijñānabhedena tṛṣṇākāyaḥ ṣaḍdhā vyavasthāpitā | tṛṣṇāvabhāsākāra-vijñapti-vaśodbhūta ṣaṭtṛṣṇā -kāyotpādāt sugatena vedanādhyavasānā tṛṣṇetyuktam | evam adhyavasita-tṛṣṇāvṛddhirupādānam | tasmāt tṛṣṇāvṛddhirupādānam ityuktam |
tṛṣṇā rāgāliṅgitasya iṣṭāviyogasya hetuḥ | kuśalamakuśalama-vyākṛtādi tūpādānam | upādānārthena upādānam | upapañcamādānaṁ upādānam | yathāgṛhīta-svakarma -pathyadanasya paravaśād upādānādutpādaḥ punarbhava ityucyate | tasmādeva upādānodgato bhava ityuktam |
svakarmavāsanāyā yathāvadavabhāsākāra- vijñapti-vikalpanā-vaśenodbhūtasya punarbhavasyābhinirvartanād bhava iti, purnarbhūtatvāt | yathāvat svakarma-vāsanāvaśena iti kuśalākuśalāneñjya-karmavāsanāvaśenetyadhivacanam | evaṁ karmabhavastu hetuḥ syāt | skandhotpādo bhavājjātaḥ | karmabhavasya taddhetoḥ skandhotpādo jātirityucyate | tatra skandhotpādastu skandhānāmutpādaḥ|
dhātvāyatanaprāptirapi saṁkṣepeṇa jātirityucyate | tatra skandhastu anekadravyasaṁrāśyarthastu skandhārthaḥ | athavā anityatayaiva dhvaṁsatvāt, utpādānantarameva anityatārākṣasena bhakṣaṇaṁ, pratihananaṁ, vināśanam ityadhivacanam | evamabhinirvṛttau utpādahetunā jātipratyayena jaraiva abhinirvartate, tasmādeva jāterevaṁ jarāpi ca ityuktam |
jātipratyayābhinirvartitaskandhānāṁ jīrṇatā tu jarā | daurbalya -khālitya-pālitya-balikāpūrṇatā -vibhugnatā-kubjatva-daurbalya-kharakharatva-daṇḍāvaṣṭambha caryā'vyakti-indriyabhraṁśa-smṛtibhraṁśāḥ iti tādṛśī tu jāti-pratyayena bhinirvartita-skandhānāṁ svakarmākāriṇī vijñaptyavabhāsa- vikalpanāvāsanā - vaśenotpannā jīrṇatā jaretyucyate | evaṁ jarājīrṇa-skandhānyathātvaṁ maraṇamityucyate | tasmādevoktam -
skandhābhāvo jarāyā yaḥ sa mṛtyuścetyudīryate |
tatra jareti ślathībhūta-jarāpratyayena maraṇasaṁbhavaḥ | tatra maraṇamiti skandhānyathātvam | maraṇa-mṛta-kālakṛta-paralokagamana-saṁkrānti-gati -skandha-vidhvaṁsana-skandhanāśa-āyuḥkṣaya-jīvendriyanirodhetyetādṛśādi - saṁgraho jarāmaraṇam | maraṇāvabhāsākāra-vijñaptivikalpanāvaśena udbhūtaḥ skandhanāśo maraṇam | antāvasthā, antaśayanaṁ, vijñānasaṁkramaṇaṁ, ūṣmahāniḥ, āyurviyogaḥ, kāyikānukaulyatyāgaḥ, bhavasaṁkrāntiḥ, yaśca vijñānāntimāvasthāśrayocchedādyutpanno bahudhāpralāpaḥ, grahaṇam, daurbalyaṁ, parijīrṇatā, dainyaṁ, nirodhānirodhakaḥ, mukhadaurvarṇyaṁ, anāthatā, svakarmavikalpanodbhūta-yamapuruṣaiḥ paraspara-samādānāvabhāsavijñaptiḥ, svalpamātrao-prāṇāvaśeṣe śvāsapraśvāsodbhavā aratiḥ, prakampaḥ, kaṇṭhapariśoṣaṇam, nāsikācchedaḥ, svedaḥ, kledo malaṁ, svamūtroccāra-lālāśarīralepaḥ, niḥsahāyo, mahāndhakāra-prapāta-parvata-pariṣaṇḍa-gahanāṭavī-śūnyālaya-gṛha-prāsāda-ūrdhva-maṇḍapa-kūṭāgāra-agni-kuṇḍa- mahāhrada- palālaskandhagamanam iva cittaviparyastasya skandhāntaragrahaṇaṁ maraṇamityucyate |
mūḍhe tu maraṇācchokaḥ | iti satṛṣṇasya antardāhaḥ śokaḥ | antardāhaśca cittaparitāpaḥ | śocanārthena śokaḥ | atha mama priyavastu - iṣṭavastu - viyogo bhaviṣyati iti khidyamānasya santāpācchoka ityucyate | yathākarmodgatākārāvabhāsa-vijñaptyābhibhūtasya ānanda-bhaya-aniṣṭākārotpanno marmoccheda-duḥkha -citta-khedodbhūta- śokāntarotthaḥ-aho, hāhā, kiṁ, kena, katham, kutra śaraṇaṁ gatvā paśyāmi, iha gacchāmi , gato'ham, gṛhītaḥ, hataḥ, mṛtaḥ, bhakṣitaḥ, vinaṣṭaḥ, pranaṣṭaḥ, aho mātaḥ, aho pitaḥ, bhrātaḥ, bhagini, putra, putri, he bhārya iti anekadhā pralāpo mithyāpadanirnādotpannaḥ pailottakasaṁtāpo daurmanasyam | tasmāt śokataścāpalāpo yo daurmanasyaṁ sa ucyate | ityuktam |
daurmanasyasamudbhūtaṁ pañcavijñānakāyikam |
āsātaṁ duḥkhamityuktaṁ kāyasaukhyavidhātakam |
daurmanasya -samudbhūtam iti tu daurmanasyād eva | paṁcavijñānakāyikamiti tu manojña-rūpa-śabda-gandha-rasa-sparśānusmaraṇopapannaṁ pañcavijñānakāyaduḥkham upaghātakam | āsātamanubhava-kāyasaukhya-vighātātmakaṁ duḥkhākārāvabhāsa-vijñapti-vaśenodbhūtaṁ duḥkhamityucyate |
duḥkhaṁ manasikārāravyaṁ manasastūpaghātakam |
daurmanasyaṁ ca tajjñeyamanyopakleśahetu yat |
mānasaṁ sukhaṁ duḥkhañcānusmṛtya pūrvahasana - nandana -krīḍana -vistāra-cittavikṣepādi-ayoniśomanasikārasaṁprayuktaṁ mānasaduḥkham | daurmanasyādi upa-saṁkleśajanitvād anyopakleśa hetu yat | ityuktam | yad anyadetādṛśādi upakleśaḥ, sa tu kleśo'pyucyate, upāyāsa ityucyate | tatra eṣāṁ dvādaśabhavāṅgānām anvartha nāmāni darśayituṁ - tamo'bhijñānāmarūpāyatasparśavittarṣataḥ | ityuktam |
tatra andhakārārthenāvidyā | abhīti abhisaṁskārārthena saṁskārāḥ | pravaṇatvānnāma | ropaṇārthena rūpam | āyatasparśavittarṣataḥ | iti āyadvārārthe nāyatanam | sparśanārthena sparśaḥ | anubhavanārthena vedanā | paritarṣaṇārthena tṛṣṇā |
tṛṣṇādānabhavotpādaḥ pākanāśa viśokataḥ |
upādānārthena upādānam | punarbhavajananārthena bhavaḥ |
bhāvārthena jātiḥ, pākārthena jarā | vināśārthena maraṇam | śocanārthena śokaḥ |
vacanādi kāyasaṁpīḍā cittadaurmānasaṁ tathā |
kleśādanvarthakaṁ nāma yathākramamudīritam |
vacanaparidevanārthena paridevaḥ | kāyasaṁpīḍanārthena duḥkham | cittasaṁpīḍanārthena daurmanasyam | upakleśārthena upāyāsāḥ | punastattvāparijñetyādi tu parīkṣārthaṁ pradarśanārtham uktam |
punastattvāparijñānāda vidyāderyathākramam |
pūrvapūrvebhya utpādo'pyākhyātaścottarottaraḥ |
tattvāparijñānaṁ tu apratipattirvipratipattiśca | ayoniśomanasikārahetutvād ajñānamaṁ avidyā | avidyāyāṁ satyāṁ vibhinnāḥ saṁskārā abhinirvartante puṇyopagāḥ, apuṇyopagāḥ, āneñjyopagāḥ| tatra puṇyopagānāṁ saṁskārāṇāṁ puṇyopagameva vijñānaṁ bhavati | apuṇyopagānāṁ saṁskārāṇāmapuṇyopagameva vijñānaṁ bhavati | āneñjyopagānāṁ saṁskārāṇāmāneñjyopagameva vijñānaṁ bhavati |
idamucyate vijñānapratyayaṁ nāmarūpam | nāmarūpavivṛddhayā ṣaḍbhirāyatanadvārai kṛtyakriyāḥ pravartante | tannāmarūpapratyayaṁ ṣaḍāyatanamityucyate | ṣaḍbhyaścāyatanebhyaḥ ṣaṭsparśakāyāḥ pravartante | ayaṁ ṣaḍāyatanapratyayaḥ sparśa ityucyate | yajjātīyaḥ sparśo bhavati, tajjātīyā vedanā pravartate | iyamucyate sparśapratyayā vedaneti | yastāṁ vedanāṁ viśeṣeṇāsvādayati, abhinandati, adhyavasāyaṁ tiṣṭhati sā vedanāpratyayā tṛṣṇetyucyate | āsvādanādhyavasānādhyavasāyasthānādātmapriyarūpa-sātarūpa-viyogo mābhūditi yasya bhūyaḥ praṇidhānamiyaṁ tṛṣṇā pratyayopādānetyucyate | evaṁ prārthayamānaḥ punarbhavajanakaṁ karma samutthāpayati kāyena vācā manasā ca sa upādāna - pratyayo bhava ityucyate | tatkarmanirjātānāṁ pañcaskandhānām abhinirvṛttiryā sā bhavapratyayo jātirityucyate | jātyābhinirvṛttānāṁ skandhānāmupacayana-paripākādvināśo bhavati |
tadidaṁ jātipratyayaṁ jarāmaraṇamityucyate| pūrvapūrvāṅgānāmuttarottarāṇāṁ hetutvāt, tāni uttarodbhavāt pratyaya eva | evamayaṁ dvādaśāṅgaḥ pratītyasamutpādo-'nyonyahetukodbhūtaḥ |
dvādaśāṅgastripravṛttirnityocchedo hyanādijaḥ|
pravṛtterjaladhārāvad vartate'nādikālikaḥ |
nānityaḥ sa tu satataṁ sthitatvāt | na saṁskṛta iti tu saṁskāraviyuktatvāt | sa na cetanaḥ cittaviyuktatvāt | na pratyayasambhava iti pratyayaviyuktatvāt | na kṣayadharmastūpacayaviyuktatvāt | na nirodhadharmaḥ utpāda -sthiti - vināśa -viyuktatvāt |
anādikālapravṛttastu sandhikāla - pariccheda-viyuktatvāt | nadīstrotavat strotodbhūta anucchinnapravāhaḥ |
atha āryaśālistambasūtra - ṭīkāyāṁ caturtho'ntimaḥ paṭalaḥ |
pratītyasamutpādo'yaṁ nadīstrotavat avicchinno'nupravartate | atha cemānyasya catvāryaṅgāni hetuḥ saṁghātakārakāṇi ca, dvādaśāṅgasya pratītyasamutpādasya catvāryaṅgāni saṁghātakriyāyai hetutvena pravartante | tasmāt katamāni catvāri ? ityuktam|
avidyā ca tṛṣā karma vijñānaṁ kramaśo matāḥ |
avidyā, tṛṣṇā, karma, vijñānañceti yathākramam | heturvijñānabījaṁ hi | vijñānaṁ bīja-svabhāvatvena hetuḥ | karma kṣetramudīritam | karma kṣetra-svabhāvatvena heturityuktam | avidyā tṛṣṇā ca kleśasvabhāvatvena hetuḥ |
karmakleśā vijñānabījatvena vyavasthitāḥ |
karmakleśā vijñānabījaṁ janayanti | tatra
karma vijñānabījasya kṣetrakāryaṁ karoti ca |
vijñānanāmakaṁ bījaṁ tṛṣṇayā snihyate param |
vijñānabījaṁ cāvidyā kirati snehanena vai |
karma tṛṣṇā tathāvidyā kṣetraṁ sneho'vakīrṇanam |
vijñāne na karomīdaṁ na vijñānamito matam |
tatra karmaṇo'pi naivaṁ bhavati ityādi tu karmaṇo'pi naivaṁ bhavati ahaṁ vijñāna-bījasya kṣetrakāryaṁ karomi| tṛṣṇāyā api ityādi tu evaṁ tṛṣṇāyā api naivaṁ bhavati ahaṁ vijñānabījaṁ snehayāmīti | avidyāyā api ityādi tu avidyāyā api naivaṁ bhavati ahaṁ vijñānabījamavakiromīti | vijñānasyāpi ityādi tu naivaṁ bhavati ahamebhiḥ pratyayairjanitamiti |
tathā'pi bījavijñāne karmakleśapratiṣṭhite |
vijñānabījamityuktaṁ kīrṇe'vidyāsvavaskare |
tṛṣṇājalena saṁsikte
avidyā-svavaskara iti svavaskareṇa ca sadṛśena svavaskaraṁ sarveṣvanugata-tvāt | kīrṇe svavaskare iti svavaskareṇa pracchādanam | tṛṣṇājalena saṁsikte tṛṣṇaiva jalam | saṁsikte iti tu snehane |
hetuto nāmarūpayoḥ | aṅkurotpādabhāso hi |
iti tu hetu pratyayasāmagyā utpādastu nāmarūpāṅkuramabhinirvartayati | nāmarūpāṅkuram ityādestu |
na svaparobhayāditāḥ | nāmarūpamidaṁ jātaṁ |
nāmarūpāṅkuramidaṁ tu svayaṁ parata ubhayādito notpannam | atha kīdṛśam iti cet |
piturmātuḥ samāgamāt | avirodhādṛtoścāpi |
piturmātuḥ samāgamād ityādi tu pitṛmātṛsaṁyogo vā saktiḥ, samāgamaḥ, yuktatvam, putraprasūtisāmarthyam, ṛtumatvañca | 'tridivasātyaye rajonivṛttistu' sa hi strīṇām ṛturucyate | tadā puruṣasamāgame śukraśoṇitasaṁyoge, svayaṁ gandharvasyāpi citta-viparyaye'pi mātāpitṛkriyādhimuktau garbhotpādakrameṇa kalala-arbuda-peśī-ghana-praśākhāvasthāmatikramya prasūtasya, śaiśava-kaumārya-madhyatā-yauvana-vṛddhattvādi-daśāvasthā bhavanti | tasmādapyuktam-
kiñcidāsvādave dhitam |
bījavijñānamityuktaṁ mātṛgarbhe kramāccayaḥ |
nāmarūpāṅkurotpādaḥ |
atha ca mātāpitṛsaṁyogād-ṛtusamavāyād anyeṣāṁ ca pratyayānāṁ samavāyāttatrāsvādaviddhaṁ vijñānabījaṁ mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati |
na vaikalyācca pratyayaiḥ |
virodhatvācca hetūnāṁ māyānairātmyanigrahe |
utpādo'pi na saṁbhavaḥ |
tasmād asvāmikeṣu dharmeṣu amameṣu aparigraheṣu māyālakṣaṇasvabhāveṣu hetupratyayānāmavaikalyādityuktam |
asvāmikeṣu iti tu antaḥ karaṇaṁ puruṣādi anupalambhanasvabhāvamasti | tatrābhiniveśenotpanno ya āgrahaḥ | dharmastu skandhadhātu -āyatana-svabhāvaḥ | amama iti ātmātmīyarahitaḥ | aparigraha iti tu īśvarādi - parigrahānupalambhāt | māyālakṣaṇa-svabhāva iti yathā māyā tu abhūtāpi vividhavyavahāraṁ pratipādayati, tadvat māyāsvabhāvasya sarvadharmeṣu kriyādirvividhopalabhyate | hetupratyaya-saṁnipāta-vyatiriktaṁ hetupratyayādidharmaḥ kiñcidapi na utpadyate, vinaśyati vā | yathāpi hetupratyayavaikalyatvād bhāvānām anutpādastadavabodhayituam upamā |
cakṣurvijñānamapyataḥ | pañcabhirhetubhirjātam | ityuktam |
tadyathā pañcabhiḥ kāraṇaiścakṣurvijñānamutpadyate | katamaiḥ pañcabhirityādistu -
cakṣūrūpāvabhāsanaiḥ | nabhastajja manaskāraiḥ | iti |
tasmāt cakṣuḥ pratītya rūpañcālokañcākāśañca tajjamanasikārañca ityādi uktam | tatra cakṣuriti rūpaṁ draṣṭuṁ cakṣurindriyaṁ vikalaṁ bhavati |
tasmādeva cakṣurvijñānasyāśrayakṛtyaṁ karoti ityuktam | āloka iti candra-nakṣatrā'gni -auṣadhi-maṇi-prabhānām abhivyaktyai āloko'pi upasthitaḥ | ākāśo'pi nānāvṛtti-vikalo bhavati | tajjamanasikāro'pi samanvāhāra-kārye'vikalo bhavati |
pañcāvaikalyatastathā | cakṣurvijñānamudbhūtam |
cakṣurvijñānasya pratyayeṣu kasyacidapyabhāve na cakṣurvijñānasyotpādaḥ, sati cotpādo bhavati |
mayā te janitā iti | vikalpo na yathodeti
iti tatra cakṣuṣo naivaṁ bhavati ' ahaṁ cakṣurvijñānasyāśraya-kṛtyaṁ karomīti | rūpasyāpi naivaṁ bhavati, ahaṁ cakṣurvijñānasyālambanakṛtyaṁ karomīti | ālokasyāpi naivaṁ bhavati ahaṁ cakṣurvijñānasyāvabhāsakṛtyaṁ karomīti | ākāśasyāpi naivaṁ bhavati ahaṁ cakṣurvijñānasyāvaraṇakṛtyaṁ karomīti | tajjamanasikārasyāpi naivaṁ bhavati ahaṁ cakṣurvijñānasya samanvāhāra-kṛtyaṁ karomīti | cakṣurvijñānasyāpi naivaṁ bhavati ahamebhiḥ pratyayairjanitamiti |
atha ca punaḥ satsveṣu pratyayeṣu cakṣurvijñānasyotpattirbhavati | asatsveṣu na bhavati | evaṁ
śrotrajñānādikā khilam | utpādasya kramaścaivaṁ
tadvat śrotrendriyādīnāṁ pañcabhirhetubhirutpādakramo'vagantavyaḥ |
hetupratyayasaṅgrahāt |
kartrādīnāṁ ca vaikalyād ahaṁkāraviyogataḥ |
utpādo'pi yathāpūrvaṁ tathā cāpi pratītyajam |
hetumatsaṁvijānīyāt
tathā cāpi hetupratyayakramo'nantarokta-kramaḥ | evaṁ sarvadharmāṇām utpāda-sthiti-vināśā avagantavyāḥ |
asmāllokāt paraṁnahi |
kaściddharmo kvacid gantā hetupratyayatastathā |
karmaṇaḥphalamabhyeti
tatra dharmastu cakṣuḥ - śrotra-ghrāṇa-jihvā-kāya-mana-ādayo dharmāḥ | rūpa-śabda-gandha-rasa-sparśādayo dharmāḥ, skandha -dhātvāyatana-pratītyasamutpādādayo dharmāḥ | asmāditi tu asmāllokāt paraṁ lokam athavā paralokād amuṁ lokaṁ kaściddharmo na saṁkrāmati | yadyevaṁ nityavādo vā ahetu-pratikūla-hetuvādo vā bhaviṣyatīti cet | ucyate | hetupratyayavaikalyābhāvāt karmaṇaḥ phalamabhyeti iti |
tatra saṅkrāntyabhāve'pi karmaphalāvināśitvaṁ pratyakṣānumāna-viśvastāgama-prakhyātena anenodāharaṇena jñātavyam |
yathādarśe viśodhite |
dṛśyante mukhabimbāni darpaṇe'pi ca bimbakam |
saṁkrāmitaṁ bhavennaiva
tasmād uktam | tadyathā- supariśuddha ādarśamaṇḍale mukha- pratibimbakaṁ dṛśyate | na ca tatrādarśamaṇḍale mukhaṁ saṁkrāmati | asti ca mukha prativijñapti rhetupratyayānāmavaikalyāt | evamasmāllokānna kaściccyavate nāpyanyatrotpadyate | asti ca karmaphalavijñaptirhetupratyayānāmavaikalyāt |
tadanyonyāvikalpanam |
kartṛkriyāvihīnaṁ tat tathotpādāvabhāsanam |
pūrvavṛddhikramācca syāt
taditi tu mukham ādarśaśca | anyonyam iti parasparam anyonyam | avikalpanamiti vikalpanābhāvaḥ | kartṛkriyāvihīnaṁ tad iti tatra kartā kriyā ca na staḥ | kiṁ tannocchidyata iti cet- tathotpādāvabhāsanam ityuktam | kathaṁ kartṛvihīnaṁ kriyā karma ca bhaviṣyatīti ucyate- pūrvavṛddhikramācca syāt |
dūrasthaścandramā yathā |
parītto dakapātrānte dṛśyate na ca krāmati |
asti kriyā ca karmāpi |
tadyathā - candramaṇḍalaṁ [dvi] catvāriṁśadyojana-śatamūrdhvaṁ sthitam | atha ca punaḥ parītte'bhyudakabhājane candrasya pratibimbaṁ dṛśyate | na ca candramaṇḍalaṁ tasmātsthānāc cyutam | atha ca punaḥ parītte'bhyudakasthabhājane dṛśyate | asti ca candramaṇḍalaprativijñaptiḥ, hetupratyayānāmavaikalyāt | evamasmāllokānna kaścid cyavate nāpyutpadyate | asti ca karmaphala-prativijñaptiḥ hetupratyayānāmavaikalyāt |
api ca, tadyathā' gnirupādāne pratyaye sati jvalati upādāna-vaikalyānna jvalati | evameva karmakleśajanitaṁ vijñānabījaṁ tatra tatropapattyāyatana-pratisandhau mātuḥkukṣau nāmarūpāṅkuramabhinirvartayati | asvāmikeṣu dharmeṣu aparigraheṣu paraspara-pratyayamanmāyālakṣaṇasvabhāveṣu hetupratyayānāmavaikalyāt |
santi te kalpanātmakāḥ | bāhyakarmakriyā hetuḥ
tatra bāhyapratītyasamutpādasya kriyākarma-vyavasthā tu kalpanātmikā jñeyā |
adhyātmaparatantrataḥ | pañcavijñānasaṁbhūtaḥ
tatra paratantra-pratītyasamutpādasya lakṣaṇamadhyātma-pañcendriya-viṣaya-vijñaptyavabhāsākāratvena veditavyam |
paramārtho'vicāryataḥ | pariniṣpanna ākhyātaḥ
yo vikalpa-paratantrātmākāro vijñaptyavabhāsākārarahito nirvikalpaḥ supariśuddhaśca, abdhātu -suvarṇa-ākāśavat pariśuddhaḥ | kleśa-jñeyāvaraṇa-svarūpa-pariśuddhaḥ candrodayavad, acintyaguṇaḥ, aprameya-prabhāva-bhāsātmakaḥ, asaṁkrāntaḥ sarvasattvārtham anābhogāvicchedakaḥ, ādimadhyāntarahitaḥ, tridhātu -samatīto nirmalo-'malo malaprahāṇa-svarūpaḥ | pratisvasaṁvid-gocarātmaka-kāya -vāk-cittakarma-samatītaḥ, svasaṁvedanaḥ, aparādhīno viśvarūpamaṇiratnarāja iva anuttaro dharmakāya ityucyate |
sahetupratyayodbhavaḥ |
sarvadā dvividho jñeyaḥ kartrādirahitastathā |
tucchaśūnyādiniḥ sāraḥ
tasmāt tatrādhyātmikaḥ pratītyasamutpādaḥ pañcabhirākārairdraṣṭavyaḥ | ityuktam | katamaiḥ pañcabhiḥ? uktam | na śāśvatato | yasmādanye maraṇāntikāḥ skandhā anya aupapattyaṁśikāḥ skandhāḥ | na tu ya eva maraṇāntikāḥ skandhāsta evaupapattyaṁśikāḥ | ya evopapatti-hetavasta eva vināśakāḥ | ya eva vināśa -hetussa evāpi aupapattiko bhaviṣyati | ato maraṇāntikāḥ skandhā nirudhyante aupapattyaṁśikā skandhāḥ prādurbhavanti | ato na śāśvatataḥ | na ca pūrvaniruddheṣu maraṇāntikeṣu skandheṣu iti niruddhaya na ciraṁ gatatvād aupapattyaṁśikā iti aupapattyaṁśe niśritatvād aupapattyaṁśikāḥ skandhāḥ prādurbhavanti | maraṇāntikā aniruddhā eva | aupapattyaṁśikaḥ skandhaḥ prādurbhavet, tada-yuktatvāduktam- api tu maraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṁśikā skandhā prārdubhavanti, tulādaṇḍonnāmāvanāmavat | ato nocchedataḥ, visadṛśāḥ sattvanikāyāḥ sabhāgāyāṁ jātyāṁ jātimabhinirvartayanti | ato na saṁkrāntitaḥ parīttakarma kriyate, vipulaḥ phalavipāko'nubhūyate |
ataḥ parītta-hetuto vipulaphalamabhinirvartitam | yathāvedanīyaṁ karma kriyate tadāvedanīyo vipāko'nubhūyate | atastatsadṛśānuprabandhataśca | yaḥ kaścid imaṁ pratītyasamutpādaṁ samyakpraṇītamevaṁ yathābhūtaṁ samyakprajñayā satatasamitamajīvaṁ yathāvadaviparītamajātamabhūtamakṛtamasaṁskṛtamapratighamanālambaṁ śivamabhayamavyupaśamasvabhāvaṁ paśyati | asataḥ tucchataḥ, riktataḥ, asārataḥ rogataḥ, gaṇḍataḥ, aghataḥ, anityataḥ, duḥkhataḥ, śūnyataḥ, anātmataḥ | iti |
ya imaṁ pratītyasamutpādamiti ādhyātmikapratītyasamutpādam | yadimaṁ samyag iti aviparītam | prajñayā iti lokottaraprajñayā | yathābhūtamiti tu tathatāyathāvat | satatasamitamiti sarvakālamavicchinnam | ajīvam iti prāṇa-kartrādi-viyukta-tvādajīvam | ajātamiti jātirahitatvāt | abhūtamiti sthiti-rahitatvāt | akṛtamiti karturabhāvāt | asaṁskṛtamiti saṁskṛta-lakṣaṇa-rahitatvāt | apratighamiti āvaraṇa-rahitatvāt | anālambanamiti ālambyālambaka-rahitatvāt | śivamiti śāntatvāt | abhayamiti tu utpādādi-bhayarahitatvāt | anāhāryamiti kleśa-pāratantrya-rahitatvāt | avyayamiti satataṁ vyavasthitatvāt | avyupaśamamiti ekāntaśamagatirahitatvāt | 'asataḥ' skandhāt pṛthaganyābhāvāt | tucchata iti muktātmano hrasvalohavad ekāntasya abhāvāt | riktata iti antasthita-svarūpātmadravyābhāvāt | asārata iti spharaṇātmakatābhāvāt | rogata iti rogātmaka-skandhāt pṛthaktvābhāvat | gaṇḍata iti skandhānatiriktabādhakāntarā-bhāvāt | apratighata iti karmakleśātirikta - bādhakasvarūpāntarābhāvāt | anityata iti sahopapādavināśaḥ skandhāt pṛthaganyana svabhāvāt | duḥkhata iti saṁskāravipariṇāmaduḥkhābhyāṁ pārthakyābhāvāt | śūnyata iti kalpanā svabhāvatayā abhūta-parikalpanāyāḥ pṛthakatvābhāvāt | anātmata iti skandhānatiriktamātmadravyābhāvāt |
kartrādirahitastathā |
tucchaśūnyādiniḥsāraḥ prajñayaivaṁ ya īkṣitaḥ |
kiṁ kathaṁ vā kutaḥ kena kalpavādādi hānitaḥ|
anantācintya guṇyakam | śāntaṁ dharmātmakaṁ kāyam |
tathatārthaṁ sa eva pūrvāntaṁ na pratisarati ityuktam | kiṁ nvahamabhūvamatīta iti nāyaṁ mohotpādaḥ | asaṁmohe jñānotpādatvād ahamatīta etannara-sadṛśo'bhūvamityādi ca | ahaṁ devo vā gandharvo vā kiṁ sukhavihāro duḥkhavihāro'bhūvamityayaṁ moho'bhāva eva | ahaṁ sugatau durgatau vā, ciram, aciram vā kathamabhūvamiti moho'pyabhāva eva | anāgatānte na pratisarati | kiṁ nvahaṁ bhaviṣyāmyanāgate'dhvani iti ca āhosvinna bhaviṣyāmi iti moho'pyatra nāstyeva | kiṁ nvahaṁ bhaviṣyāmyanāgate'dhvani iti anāgate'dhvani devo vā piśāco vā naro vā kiṁ vā bhaviṣyāmīti atra mohasyāpyanudbhava eva | sukhī vā duḥkhī vā surūpo vā kurūpo vā kathaṁ bhaviṣyāmi iti moho'pyatra nāsti | antarapi na pratisarati iti antarna muhyati | kiṁ nvidamiti ātmā nirātmā vā iti | kathaṁ nvidamiti kiṁ sarūpo'thavā virūpo veti moho'tra nodbhavati | ke santa iti sukṛta-karmakāriṇaḥ duṣkṛta-karmakāriṇo veti na mohotpādaḥ | ayaṁ sattvo devagaternaragatervā kuta āgata itaścyuto deveṣu manuṣyeṣu narake prete tiryañci vā kutra gamiṣyatīti moho'tra na sambhavati | śramaṇa-brāhmaṇānāṁ pṛthagloke dṛṣṭigatāni bhaviṣyanti ityādi | dṛṣṭigatāni iti dṛṣṭisthāni | pṛthagiti bhinnameva | tadyatheti tu nidarśanārtham | ātmavāda-pratisaṁyuktānīti skandha-vyatirikta-ātmabhāvaḥ | avicārata ātmātmīyeti svabhāvātmagraha-saṁyuktatvād ātmavādaprati-saṁyuktānītyuktam | viparītadhāraṇā-samutthānārthaṁ pudgalavāda-pratisaṁyuktānītyādi tu punargamanatvāt pudgala iti skandha -vyatiriktaḥ | yasyāmuṁ lokaṁ tyaktvā paraloka-gamanasya paralokaṁ vihāya amuṁ etallokagamanasya cābhāvāt grahaṇa-durviparītagrahaṇamityuktam | kautuka-maṅgalavāda-pratisaṁyuktānīti | kautukastu lokaśilpasthānaṁ, yacca vividhavidyāsthāne utsava-āvāha-vivāha-kalaha-yuddhaiḥ, udyāna-nadī -sāgara-parvata-vaneṣu tattad-bhinneṣu ca āryasya gamana-darśana-saṁkramaṇa-pravṛtti-āvāsānuramaṇakrīḍā-sukhā-svāda-nṛtya-gīta-padālāpa-dhāvana-laṁghanaiḥ, adbhuta-puruṣa-strī-dāraka-dārikā-vigrahakathā -vāda-prahelikoktibhiḥ, gajāśvādi-yodhanaiḥ, dūrvā-dadhi-gorocanā-kṣetrahala-mudgara-puṣpa-phala-kalaśa-śaṅkha-matsyā-dibhiḥ, brāhmaṇa-ṛṣabha-candra-sūrya-graha-nakṣatra-tārā-kṣaṇa-yoga-karaṇādinaimittikā-dibhiḥ ātmaśuddhayanveṣaṇam | viparītānekākāra-pralamba-rajjulambye'mārge mārgasaṁjñā, aśucau śucisaṁjñā, amunau munisaṁjñayā ṣaḍjagaccakra-praviṣṭa-buddhimato gamanaṁ gamyaṁ ca saṁsāramevānusaranti na tu nirvāṇamiti | teṣāṁ samyak prajñayā darśane caturvidhaviparyaya-rahitatvāt samucchinnamūlāni tālavṛkṣamastakavadanābhāsagatāni āyatyāmanutpāda-nirodhadharmāṇi iti | tasmādevoktam |
tathā kaścicca na cyutaḥ | janmābhāso'pyasaṁlloke
tasmād udāharaṇam-
yathāpādapasaṅgataḥ |
vahnistrotapravṛttiḥ syāt hetuvaikalyatastathā |
nānupravartate hyagniḥ
tathā iti yathā candrasya rūpe dūrasthite'pi parīttajalabhājaneṣu jale vipulatailapātreṣu vā avabhāsate | candrarūpasaṁkrāntiranekatvaṁ vāpi nāsti, tathāpi anekajalapātreṣu dṛśyate | evam asmānna kaściccyuto na gato nāgato, hetupratyayavaikalyāt cyuti-gamanāgamanāvabhāsāḥ | tadvajjalabhājanavat sattvasantānasya jagataḥ sthānāntareṣu bahurūpeṇa cittacandrabimbotpādaḥ, hetupratyayāvaikalyāt | kuśalākuśalāneñjyādi - hetoryathākṣepā tatrāvabhāsākārā vijñaptirudbhavati | ātmātmīyaviyuktaḥ sarvabhāveṣu pratītyasamutpādakramo'vagantavyaḥ | avicchedo -dāharaṇam-yathāpādapasaṅgataḥ | vahnistrotaḥ pravṛttiḥ syāt | karmakleśa-lipta-cittasantānaṁ vahnistrotonibaddhamindhanaṁ tu karmakleśata eva syāditi parīkṣyate | yathā -agnīndhanahetukaṁ jvalanam avicchinnam | indhanābhāve vicchinnam, tadvad atrāpi karmakleśendhanamucchidya saṁkleśālaya - vijñānabījao-santāne jñānāgni -saṁyogād dagdhe sati hetu -nirodhān na phalodbhavaḥ | tasmādevoktam - yānyekeṣāṁ śramaṇa-brāhmāṇānāṁ tadyathā iti ito bāhyānām lokastu lokaḥ |
naśyan-naśyan gatyarthaḥ, lujyatatvāllokaḥ | viśīryamāṇa ityadhivacanam | dṛṣṭigatānīti dṛgdarśanam viparīta-śāstraśravaṇacintanādimithyā-jñānodbhavaṁ mithyā-jñānaṁ tu dṛṣṭirityucyate | pṛthak tu bhinnam | tadyathā - ātmavāda-pratisaṁyuktānītyādi tu pañcopādāna-skandheṣu rūpa-vedanā-saṁjñā-saṁskāra-vijñārnoṣvati ātmātmīya-rahiteṣu, ātmatvena samyagdṛṣṭiryā kliṣṭaprajñā sā dṛṣṭiḥ | satkāyāntadṛṣṭi -śīla-vrata-mithyādṛṣṭipūrvakaṁ kuprajñāvidyāsaṁprayuktatvād dṛṣṭiriti | tadavidyāpūrvakaṁ rāgapratighākārāvidyādṛṣṭi-vicikitsopakleśa-saṁprayukto dṛṣṭi -lakṣaṇa-dhātvākārabhedam anadhigamya saṁkliṣṭālaya-vijñāna-vāsanāvasthita-tadākāra-vijñānāvabhāsapoṣaṇāt prāgeva lokottara-mārgāśritacaturāryasatyabhāvanā-bhyāsakrameṇa duḥkha-samudaya-nirodha-mārga-darśana-bhāvanā-vimukti-viśeṣānantareṇa prahāṇa-sākṣātkāraḥ | yaścāpi saptatriṁśadbodhipakṣadharmasmṛtyupasthāna-samyakprahāṇa-ṛddhipāda-indriya-bala-bodhyaṅga-mārga-pratītyasamutpāda-dhyāna-arūpi-apramāṇa-ṣaḍanusmṛtyādiyadharmapudgalanairātmya-bodhicittabhāvanā-samādhi-dhāraṇā-śraddhā-vīrya-samādhi-prajñā-bhūmi-vaśīkārā-bhijñāna-jñāna -pāramitā-vimuktidvāra-kṣānti-bhāvanādi-krameṇa lokottaramārgānugata-tvād adhimukticaryāyāṁ pratisthāpya niryāṇa -prayoga-sākṣātkārād indriya-bala-abhayao-asaṁsṛṣṭa-pratisaṁvid-vyañjana-mahāpuruṣa-lakṣaṇa-ṛddhipādādi bhāvanāṁ paripūrya anuttarasamyak -samavabodhāvabodhāt śamatha-vipaśyanānukūla-samabhāvo bhāvane'nantā-cintyaguṇyaṁ śāntasvabhāvakāyaṁ, ādimadhyāntavarjitaṁ, jñātvā prāpnoti buddhatvam ityuktam | tatra rūpaskandhastu rūpāvabhāsākāra-vijñaptyavabhāsa-vikalpodbhūto'neka-dravyātmako bhūtabhautika-rūpa-lakṣaṇa ekādaśao-sāmānyātmaka-pañcadravyākārāropa-saṁghaṭṭitaḥ cakṣuḥ - śrotrādirūpa-śabdādikāma-rūpa-arūpa-pratisaṁyuktābhūtaparikalpanā-lakṣaṇaḥ skandho dhātvāyatana-indriya -vijñāna- viṣayātmako'tha ca tādṛganyatādṛgrūpa-lakṣaṇo dharmastu rūpaskandha iti |
tatra vedanāskandha iti sukha-duḥkhobhayākāreṇa āsvādākāra-vijñaptyavabhāsaḥ | viṣayendriyavijñānabhedena vedanā ṣaṭkāyā | dhātvākāraviśeṣabhedena kleśopa-kleśasaṁprayuktatvād anantāḥ prabhedāḥ syuḥ | sukha-duḥkha-saumanasya -daurmanasyo-pekṣānvitatvāt ṣaḍākāramātmadravyameva abhūtasaṁkalpa-vikalpālaya-vijñānavāsanopa-nibaddhatvād rāga-dveṣa-mohāditridhātu-vikalpavaśodbhūta-dravya-saṁgṛhītatvād vedanā-skandha iti | saṁjñā sūkṣma-sthūla-mahāṅgatādi -citrīkārāva-bhāsākāra-vijñapti-rvikalpanāvaśodbhūta-pūrvahasana -nandana-krīḍanādi-kānanusmṛtya strī-puruṣādi-nimittaviśeṣagrahaṇātmikā viṣayendriya -vijñānabhedena ṣaṭkāyā saṁjñā | rāga-dveṣa-moha -nibandhanatvād dhātvākāra-viśeṣabhedena tu anantaprasarā | saṁkliṣṭasyālayavijñāna-vāsanā-sambandhatvād ātmamohādi -saṁyuktātmatā tu saṁjñeti | saṁskārastu saṁprayuktā-prayukta-prajñapti-saṁskṛtā-saṁskṛtāvabhāsāṁkāra-vijñaptiḥ-vikalpanāvaśenodbhūtaḥ | pūrvākṣiptālaya-vijñānād astitva-vāsanā-bhedena tu dhātoḥ ākāra-viśeṣānanta-prasarānvitasya saṁskāra-skandha-saṁgṛhītatvāt saṁskāraskandha iti | tatra vijñāna-skandhastvaṣṭavidhaḥ | viṣayendriya-vijñānānāṁ viśiṣṭāvabhāsākāra-vijñaptiḥ | vikalpanāvaśodbhūtālaya-vijñānasya vāsanopanibaddhatvād dhātorākāra-viśeṣa- bhedenānantaprasaro hi vijñānaskandha iti |
teṣāmapyevaṁ dhātvāyatana-sāsrava-saṁskṛta-saṁkleśādi -paryāyabhedena sva-lakṣaṇasambandhena saṁkṣipya skandho dhāturāyatanamiti | evaṁ saṁkliṣṭālayavijñāna-bījānvitā abhūtasaṁkalpasamuttthatraidhātukodgatāste cittacaitasikādayastu saṁsāra iti | tathāpi tatra ādāveva kartrādirahito riktastuccho'sāra iti viditvā caturāryasatya -bhāvanānulomapravṛttyā nirṇīto lokottara-jñānāgni-samudbhūto-'vidyāndhakārādi-rahito hetupratyayārthatathatāparijñānāt śānto dharmakāyo'vagamyate |
tasmād duḥkha-samudaya-nirodha-mārga-darśana-bhāvanāmārgakramaḥ| tatra duḥkha-satyam-anityatā-duḥkhatā-śūnyatā-nairātmya-samyaganudarśanajñānena kṣānti-mukti-prahāṇa-viśeṣānāntaryajñānena ca tad-duḥkhamavagamya kleśālayavijñānavāsanāṁ saṁnihatya pudgaladharmanairātmyam avabudhya, traidhātukāvabhāsitābhūtasaṁkalpodbhūtaṁ asmin cittamātre māyā-marīci-gandharvanagara-alātacakra-pratiśrutka-udakacandra-pratibimbavad vibhāvane, skandhādau dhātau āyatane ca grāhya-grāhakatāṁ vihāya dharmanairātmyasamatāyāṁ praviśe, svacittameva ādyamanutpannamiti śūnyajñānapraveśe, sarvadharmaniḥsvabhāvatājñānasya karuṇāmūlaka-bodhicittasya hetūbhūta-vividhopāya-puṇyajñānasambhārasaṁcaye daśapāramitāhetubhiḥ daśabhūmyādhāra daśajñānālambana-daśavaśitāphalānvite'nantācintya-guṇākāraḥ śāntadharmakāyo'vabudhyate | evaṁ samudaya-satya -samudaya -hetu-prabhava- pratyaya-ānantarya-vimukti-prahāṇa-viśeṣa-darśana-anuloma-pratiloma-bhāvanākāreṇa saṁkliṣṭa-ālayavijñāna-vāsanā-mala-rahitatve śāntadharmakāye praveśaḥ | nirodha-satye'pi nirodha-śānta-praṇīta-niḥsaraṇatā-ānantarya-vimukti-prahāṇa-viśeṣa-darśana-bhāvanāmārgakrameṇa saṁkliṣṭā-layavijñānavāsanāsamudghātena ānantarya-prahāṇa-vimukti-viśeṣa-bhāvanayā pudgala-dharmanairātmyādhigame śāntadharmakāyaprāptiḥ | hetupratyayao-rahitatvāt mārgasatye'pi mārga-nyāya-pratipatti-nairyāṇika-sandarśane evaṁ darśana -bhāvanā -ānantarya -prahāṇa-vimukti -viśeṣamārgānukūlatāyai ālayavijñāne vidyamānāṁ vāsanāṁ saṁnihatya pudgaladharma-nairātmya-samatāvabodhāt trikāyādhiṣṭhāna-śānta-dharmakāyasyācintyā-prameyaguṇa-gaṇasya ādimadhyāntarahitasya avicchinna-nābhogakaraṇātmaka-sarvārthānāṁ anuttaraṁ sarvajñatvaṁ prāpnoti | api coktam -
ya evaṁ tathatākṣamaḥ | tasmai vyākriyate nūnaṁ
ya evamanantarokta-pratītyasamutpāda-pudgaladharmanairātmya - tattva-kṣama icchati, sa eva pudgaladharmanairātmyakṣamatānvitatvād anuttarasamyaksambodhiṁ vyākṛtavat paśyet, jānīyāccetyarthaḥ | tasmāt sūtre- yo bhadanta śāriputra kulaputro kuladuhitā vā evaṁvidha - dharmakṣānti -samanvitaḥ, tasya tathāgato'rhat samyaksambuddho'nuttaraḥ samyaksambodhiṁ vyākaroti ityuktam |
maitreyastu svayaṁ tathā | uvāca śāriputrāya
evam śāriputro bodhisattvo maitreyamapṛcchat | bodhisattvo maitreyo'pi śālistambopamā kṛtā idaṁ sūtram vistareṇa vibhajya bhāṣitavān | bodhisattvamaitreyeṇa bhāṣitāṁ śālistambopamāṁ kṛtvā śāriputrastu tacchrutvā iti śālistambopamā kṛtā | saṁstuto dhṛta sāraśca devasaṁghān iti | dhṛtasāra iti dharmārthatathatāvabodhatvāt sāragrahaṇam | devasaṁghāniti deva-nāga-yakṣa-gandharva-ādi-sahitān | anumoditeti anumodya | saṁstuta iti tvayā yathoktaṁ tathaiva asti nānyatheti, avadhārayan nirjātatvāt |
gatvottthāya praharṣitaḥ | ākhyātavāṁśca bhikṣubhyaḥ
tasmādeva sūtre- atha āyuṣmān śāriputro maitreyasya bodhisattvasya bhāṣitam abhinandya utthāyāsanāt prakrānta ityuktam | maitreyeṇa bodhisattvena mahāsattvena evamuktaṁ maitreyeṇa bodhisattvena, evamiti śāriputreṇa kathitam | anumoditam | śāriputraḥ tacchutvā praharṣitaḥ santuṣṭa ityarthaḥ | gatvā bhikṣubhyo gambhīrodārādbhutaṁ sūtraṁ yathāśrutavat sarvasattvahitāya bhāṣitam |
śālistambasya sūtrasya vistarākhyā subhadrikā |
hīnabuddhi prabodhārthaṁ śatairdvādaśabhiḥ kṛtā |
ācāryanāgārjunena viracitā śālistambakavistarākhyāṭīkā samāptā |
bhāratīyopādhyāyena dharmaśrībhadreṇa lokacakṣuṣā bhadantasādhumatinā jñāna kumāreṇa cānūditā | mahāsaṁśodhaka - lokacakṣuṣā bhadanta - śrīkuṭīreṇa saṁśodhya nirṇītā |
Links:
[1] http://dsbc.uwest.edu/node/7716
[2] http://dsbc.uwest.edu/node/6176
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.191.28.190 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập