The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Ý dẫn đầu các pháp, ý làm chủ, ý tạo; nếu với ý ô nhiễm, nói lên hay hành động, khổ não bước theo sau, như xe, chân vật kéo.Kinh Pháp Cú (Kệ số 1)
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Kẻ ngu dầu trọn đời được thân cận bậc hiền trí cũng không hiểu lý pháp, như muỗng với vị canh.Kinh Pháp Cú - Kệ số 64
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Suprabhātastotram »»
suprabhātastotram
śrīharṣadevabhūpativiracitam
stutamapi surasaṅghaiḥ siddhagandharvayakṣai-
rdivi bhuvi suvicitraiḥ stotravāgbhiryatīśaiḥ |
ahamapi kṛtaśaktirnaumi saṁbuddhamāryaṁ
nabhasi garuḍayāte kiṁ na yānti dvirephāḥ || 1 ||
kṣapitaduritapakṣaḥ kṣīṇaniḥśeṣadoṣo
dravitakanakavarṇaḥ phullapadmāyatākṣaḥ |
surucirapariveṣaḥ suprabhāmaṇḍalaśrīḥ
daśabala tava nityaṁ suprabhātaṁ prabhātam || 2 ||
madanabalavijetuḥ kāpathocchedakartu-
stribhuvanahitakartuḥ strīlatājālahartuḥ |
samasukhaphaladāturbhetturajñānaśailaṁ
daśabala tava nityaṁ suprabhātaṁ prabhātam || 3 ||
asurasuranarāṇāṁ yo'grajanmāgradevaḥ
sakalabhuvanadhātau lokasṛṣṭyaikaśabdaḥ |
svapiti manujadhātā abjayoniḥ svayambhū-
rdaśabala tava nityaṁ suprabhātaṁ prabhātam || 4 ||
udayagiritaṭastho vidrumacchedatāmra-
stimiranikarahantā cakṣurekaṁ prajānām |
ravirapi madalolaḥ sarvathā so'pi supto
daśabala tava nityaṁ suprabhātaṁ prabhātam || 5 ||
dviradadaśanapāṇḍuḥ śītaraśmiḥ śaśāṅka-
stilaka iva rajanyāḥ sarvacūḍāmaṇiryaḥ |
avigatamadarāgaḥ sarvathā so'pi supto
daśabala tava nityaṁ suprabhātaṁ prabhātam || 6 ||
prabalabhujacatuṣkaḥ ṣoḍaśārdhārdhavaktro
japaniyamavidhijñaḥ sāmavedapravaktā |
amalakamalayoniḥ so'pi brahmā prasupto
daśabala tava nityaṁ suprabhātaṁ prabhātam || 7 ||
himagiriśikharasthaḥ sarpayajñopavītī
tripuradahanadakṣo vyāghracarmottarīyaḥ |
saha girivaraputryā so'pi suptastriśūlī
daśabala tava nityaṁ suprabhātaṁ prabhātam || 8 ||
jvalitakuliśapāṇirdurjayo dānavānāṁ
surapatirapi śacyā vibhrame mūḍhacetāḥ |
aniśiniśiprasuptaḥ kāmapaṅke nimagno
daśabala tava nityaṁ suprabhātaṁ prabhātam || 9 ||
kuvalayadalanīlaḥ puṇḍarīkāyatākṣaḥ
suraripubalahantā viśvakṛdviśvarūpī |
harirapi cirasupto garbhavāsairamukto
daśabala tava nityaṁ suprabhātaṁ prabhātam || 10 ||
kapilajaṭakalāpo raktatāmrāruṇākṣaḥ
paśupatiratikāle saṅgabhaṅgaikadakṣaḥ |
smaraśaradalitāṅgaḥ so'pi supto hutāśo
daśabala tava nityaṁ suprabhātaṁ prabhātam || 11 ||
humaśaśikumudābho madyapānāruṇākṣo
dṛḍhakaṭhinabhujāṅgo lāṅgalī śaktihastaḥ |
bala iha śayito'sau revatīkaṇṭhalagno
daśabala tava nityaṁ suprabhātaṁ prabhātam || 12 ||
gajamukhadaśanaikaḥ sarvato vighnahantā
vigalitamadavāriḥ ṣaṭpadākīrṇagaṇḍaḥ |
gaṇapatirapi supto vāruṇīpānamatto
daśabala tava nityaṁ suprabhātaṁ prabhātam || 13 ||
atasikusumanīlo yasya śaktiḥ karāgre
navakamalavapuṣmān ṣaṇmukhaḥ krauñcahantā |
trinayanatanayo'sau nityasuptaḥ kumāro
daśabala tava nityaṁ suprabhātaṁ prabhātam || 14 ||
aśanavasanahīnā bhāvyamānā virūpā
alamakhilavighātaiḥ pretavaddagdhadehāḥ |
ubhayagativihīnāste'pi nagnāḥ prasuptā
daśabala tava nityaṁ suprabhātaṁ prabhātam || 15 ||
ṛṣaya iha mahānto vatsabhṛgvaṅgirādyāḥ
kratupulahavasiṣṭhā vyāsavālmīkigargāḥ |
parayuvativilāsairmohitāste'pi suptāḥ
daśabala tava nityaṁ suprabhātaṁ prabhātam || 16 ||
yamavaruṇakuberā yakṣadaityoragendrāḥ
divi bhuvi gagane vā lokapālāstathānye |
yuvatimadakaṭākṣairvīṁkṣitāste'pi suptā
daśabala tava nityaṁ suprabhātaṁ prabhātam || 17 ||
bhavajalanidhimagnā mohajālāvṛtāṅgā
manukapilakaṇādā bhrāmitā mūḍhacittāḥ |
samasukhaparihīnā vāliśāste'pi suptā
daśabala tava nityaṁ suprabhātaṁ prabhātam || 18 ||
ajñānanidrarajanītamasi prasuptā
tṛṣṇāviśālaśayane viṣayopadhāne |
kāle śubhāśubhaphalaṁ parikīryamāṇe
jāgarti yaḥ satatameva namo'stu tasmai || 19 ||
tīrtheṣu gokulaśatāni pibanti toyaṁ
tṛptiṁ vrajanti na ca tatkṣayamabhyupaiti |
tadvanmune kaviśatairapi saṁstutasya
na kṣīyate guṇanidhirguṇasāgarasya || 20 ||
suprabhātaṁ tavaikasya jñānonmīlitacakṣuṣaḥ |
ajñānatimirāndhānāṁ nityamastamito raviḥ || 21 ||
punaḥ prabhātaṁ punarutthito raviḥ punaḥ śaśāṅkaḥ punareva śarvarī |
mṛtyurjarā janma tathaiva he mune gatāgataṁ mūḍhajano na buddhyate || 22 ||
suprabhātaṁ sunakṣatraṁ śriyā pratyabhinanditam |
buddhaṁ dharmaṁ ca saṅghaṁ va praṇamāmi dine dine || 23 ||
stutvā lokaguruṁ mahāmunivaraṁ saddharmapuṇyodgamaṁ
nirdvandvaṁ hatarāgadveṣatimiraṁ śāntendriyaṁ nispṛham |
yatpuṇyaṁ samupārjitaṁ khalu mayā tenaiva loko'khilaṁ
pratyūṣastutiharṣito daśabale śraddhāṁ parāṁ vindatām || 24 ||
śrīharṣadevabhūpativiracitaṁ daśabalasya suprabhātastotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3942
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.41 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập