The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Nếu người nói nhiều kinh, không hành trì, phóng dật; như kẻ chăn bò người, không phần Sa-môn hạnh.Kinh Pháp cú (Kệ số 19)
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Nếu người có lỗi mà tự biết sai lầm, bỏ dữ làm lành thì tội tự tiêu diệt, như bệnh toát ra mồ hôi, dần dần được thuyên giảm.Kinh Bốn mươi hai chương
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112)
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Suprabhātastotram »»
suprabhātastotram
śrīharṣadevabhūpativiracitam
stutamapi surasaṅghaiḥ siddhagandharvayakṣai-
rdivi bhuvi suvicitraiḥ stotravāgbhiryatīśaiḥ |
ahamapi kṛtaśaktirnaumi saṁbuddhamāryaṁ
nabhasi garuḍayāte kiṁ na yānti dvirephāḥ || 1 ||
kṣapitaduritapakṣaḥ kṣīṇaniḥśeṣadoṣo
dravitakanakavarṇaḥ phullapadmāyatākṣaḥ |
surucirapariveṣaḥ suprabhāmaṇḍalaśrīḥ
daśabala tava nityaṁ suprabhātaṁ prabhātam || 2 ||
madanabalavijetuḥ kāpathocchedakartu-
stribhuvanahitakartuḥ strīlatājālahartuḥ |
samasukhaphaladāturbhetturajñānaśailaṁ
daśabala tava nityaṁ suprabhātaṁ prabhātam || 3 ||
asurasuranarāṇāṁ yo'grajanmāgradevaḥ
sakalabhuvanadhātau lokasṛṣṭyaikaśabdaḥ |
svapiti manujadhātā abjayoniḥ svayambhū-
rdaśabala tava nityaṁ suprabhātaṁ prabhātam || 4 ||
udayagiritaṭastho vidrumacchedatāmra-
stimiranikarahantā cakṣurekaṁ prajānām |
ravirapi madalolaḥ sarvathā so'pi supto
daśabala tava nityaṁ suprabhātaṁ prabhātam || 5 ||
dviradadaśanapāṇḍuḥ śītaraśmiḥ śaśāṅka-
stilaka iva rajanyāḥ sarvacūḍāmaṇiryaḥ |
avigatamadarāgaḥ sarvathā so'pi supto
daśabala tava nityaṁ suprabhātaṁ prabhātam || 6 ||
prabalabhujacatuṣkaḥ ṣoḍaśārdhārdhavaktro
japaniyamavidhijñaḥ sāmavedapravaktā |
amalakamalayoniḥ so'pi brahmā prasupto
daśabala tava nityaṁ suprabhātaṁ prabhātam || 7 ||
himagiriśikharasthaḥ sarpayajñopavītī
tripuradahanadakṣo vyāghracarmottarīyaḥ |
saha girivaraputryā so'pi suptastriśūlī
daśabala tava nityaṁ suprabhātaṁ prabhātam || 8 ||
jvalitakuliśapāṇirdurjayo dānavānāṁ
surapatirapi śacyā vibhrame mūḍhacetāḥ |
aniśiniśiprasuptaḥ kāmapaṅke nimagno
daśabala tava nityaṁ suprabhātaṁ prabhātam || 9 ||
kuvalayadalanīlaḥ puṇḍarīkāyatākṣaḥ
suraripubalahantā viśvakṛdviśvarūpī |
harirapi cirasupto garbhavāsairamukto
daśabala tava nityaṁ suprabhātaṁ prabhātam || 10 ||
kapilajaṭakalāpo raktatāmrāruṇākṣaḥ
paśupatiratikāle saṅgabhaṅgaikadakṣaḥ |
smaraśaradalitāṅgaḥ so'pi supto hutāśo
daśabala tava nityaṁ suprabhātaṁ prabhātam || 11 ||
humaśaśikumudābho madyapānāruṇākṣo
dṛḍhakaṭhinabhujāṅgo lāṅgalī śaktihastaḥ |
bala iha śayito'sau revatīkaṇṭhalagno
daśabala tava nityaṁ suprabhātaṁ prabhātam || 12 ||
gajamukhadaśanaikaḥ sarvato vighnahantā
vigalitamadavāriḥ ṣaṭpadākīrṇagaṇḍaḥ |
gaṇapatirapi supto vāruṇīpānamatto
daśabala tava nityaṁ suprabhātaṁ prabhātam || 13 ||
atasikusumanīlo yasya śaktiḥ karāgre
navakamalavapuṣmān ṣaṇmukhaḥ krauñcahantā |
trinayanatanayo'sau nityasuptaḥ kumāro
daśabala tava nityaṁ suprabhātaṁ prabhātam || 14 ||
aśanavasanahīnā bhāvyamānā virūpā
alamakhilavighātaiḥ pretavaddagdhadehāḥ |
ubhayagativihīnāste'pi nagnāḥ prasuptā
daśabala tava nityaṁ suprabhātaṁ prabhātam || 15 ||
ṛṣaya iha mahānto vatsabhṛgvaṅgirādyāḥ
kratupulahavasiṣṭhā vyāsavālmīkigargāḥ |
parayuvativilāsairmohitāste'pi suptāḥ
daśabala tava nityaṁ suprabhātaṁ prabhātam || 16 ||
yamavaruṇakuberā yakṣadaityoragendrāḥ
divi bhuvi gagane vā lokapālāstathānye |
yuvatimadakaṭākṣairvīṁkṣitāste'pi suptā
daśabala tava nityaṁ suprabhātaṁ prabhātam || 17 ||
bhavajalanidhimagnā mohajālāvṛtāṅgā
manukapilakaṇādā bhrāmitā mūḍhacittāḥ |
samasukhaparihīnā vāliśāste'pi suptā
daśabala tava nityaṁ suprabhātaṁ prabhātam || 18 ||
ajñānanidrarajanītamasi prasuptā
tṛṣṇāviśālaśayane viṣayopadhāne |
kāle śubhāśubhaphalaṁ parikīryamāṇe
jāgarti yaḥ satatameva namo'stu tasmai || 19 ||
tīrtheṣu gokulaśatāni pibanti toyaṁ
tṛptiṁ vrajanti na ca tatkṣayamabhyupaiti |
tadvanmune kaviśatairapi saṁstutasya
na kṣīyate guṇanidhirguṇasāgarasya || 20 ||
suprabhātaṁ tavaikasya jñānonmīlitacakṣuṣaḥ |
ajñānatimirāndhānāṁ nityamastamito raviḥ || 21 ||
punaḥ prabhātaṁ punarutthito raviḥ punaḥ śaśāṅkaḥ punareva śarvarī |
mṛtyurjarā janma tathaiva he mune gatāgataṁ mūḍhajano na buddhyate || 22 ||
suprabhātaṁ sunakṣatraṁ śriyā pratyabhinanditam |
buddhaṁ dharmaṁ ca saṅghaṁ va praṇamāmi dine dine || 23 ||
stutvā lokaguruṁ mahāmunivaraṁ saddharmapuṇyodgamaṁ
nirdvandvaṁ hatarāgadveṣatimiraṁ śāntendriyaṁ nispṛham |
yatpuṇyaṁ samupārjitaṁ khalu mayā tenaiva loko'khilaṁ
pratyūṣastutiharṣito daśabale śraddhāṁ parāṁ vindatām || 24 ||
śrīharṣadevabhūpativiracitaṁ daśabalasya suprabhātastotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3942
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 13.59.252.174 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập