The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Ý dẫn đầu các pháp, ý làm chủ, ý tạo; nếu với ý ô nhiễm, nói lên hay hành động, khổ não bước theo sau, như xe, chân vật kéo.Kinh Pháp Cú (Kệ số 1)
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Sekoddeśaḥ »»
sekoddeśaḥ
om namaḥ kālacakrāya
sucandra āha-
sekaḥ saptavidhaḥ śāstastrividho'nuttarastathā|
laukikottarasiddhyarthaṁ saṁkṣepāt kathayasva me||1||
bhagavānāha-
śṛṇu sucandra sekārthaṁ saptadhā trividhaṁ param|
nāḍīsaṁcāramāyāmamuddeśāt kathayāmi te||2||
uddeśastrividhastantre nirdeśastrividho bhavet|
pratyuddeśo mahoddeśaḥ pratinirdeśako'paraḥ||3||
uddeśa eva nirdeśastantrasaṁgītirucyate|
pratyuddeśaśca nirdeśaḥ pañjikā padabhañjikā||4||
mahoddeśaśca nirdeśaṣṭīkā sarvārthasūcikā|
abhijñālābhibhiḥ sā tu kartavyā naiva paṇḍitaiḥ||5||
evaṁ ṣaṭkoṭibhiḥ śuddhaṁ vajrayogaiścaturvidhaiḥ|
catuḥsambodhibhiḥ skandhadhātvāyatanaṣaṭkulaiḥ||6||
paṭalaiḥ pañcabhiḥ śuddhaṁ lokadhātvādikairmataiḥ|
satyābhyāmādibuddhaṁ syāt kālacakrābhidhānakam||7||
ādau saptābhiṣeko yo bālānāmavatāraṇam|
trividho lokasaṁvṛtyā caturthaḥ paramārthataḥ||8||
satyadvayena dharmāṇāṁ deśanā vajriṇo mama|
lokasaṁvṛtisatyena satyena paramārthataḥ||9||
udakaṁ mukuṭaḥ paṭṭo vajraghaṇṭā mahāvratam|
nāmānujñāsamāyuktaḥ sekaḥ saptavidho nṛpa||10||
kāyavākcittasaṁśuddhirabhiṣekadvayaṁ dvayam|
anujñā jñānaśuddhiḥ syādanyā dhātvādiśuddhitaḥ||11||
udakaṁ dhātusaṁśuddhirmaulī skandhaviśodhanam|
paṭṭaḥ pāramitāśuddhirvajraghaṇṭā mahākṣaram||12||
buddhabhāṣā na vicchinnā arkendvekatraśodhanam|
viṣayendriyasaṁśuddhiḥ syādvajravratamacyutam||13||
nāma maitryādiśuddhiḥ syādanujñā buddhaśodhanam|
ete sapta sekā deyā vartayitvā tu maṇḍalam||14||
kumbho guhyābhiṣekaśca prajñājñānābhidhānakaḥ|
punareva mahāprajñā tasyā jñānābhidhānakaḥ||15||
kṣaraḥ kṣarastataḥ spando niḥspandaśca tato'paraḥ|
kāyavākcittasaṁśuddhyā abhiṣekatrayaṁ kramāt||16||
caturtho jñānasaṁśuddhiḥ kāyavākcittaśodhakaḥ|
bālaḥ prauḍhastathā vṛddhaścaturthastu prajāpatiḥ||17||
prajñāstanāṅgasaṁsparśād bodhicittacyutaṁ sukham|
payodharābhiṣiktaḥ sa bālaḥ prāptaṁ yataḥ sukham||18||
guhyāsphālāccirājjātaṁ bodhicittacyutaṁ sukham|
prauḍho guhyābhiṣiktaḥ sa guhyāt prāptaṁ yataḥ sukham||19||
guhyāsphālāccirājjātaṁ vajrāgre spandataḥ sukham|
prajñājñānābhiṣiktaḥ sa vṛddhaḥ spandaṁ gato yataḥ||20||
mahāmudrānurāgādyajjātaṁ niḥspandataḥ sukham|
mahāprajñābhiṣiktaḥ sa yato niḥspandatāṁ gataḥ||21||
prajāpatiḥ sa vijñeyo janakaḥ sarvatāyinām|
vajrasattvo mahāsattvo bodhisattvo'dvayo'kṣaraḥ||22||
asau samayasattvaḥ syādvajrayogaścaturvidhaḥ|
kālacakra iha khyāto yogināṁ muktidāyakaḥ||23||
asyaiva sādhanaṁ kuryāt pratibhāsairacintitaiḥ|
dhūmādibhirnimittaistaiḥ prajñābimbairnabhaḥsamaiḥ||24||
astināstivyatikrāntaiḥ pratyayārthaiḥ svacetasaḥ|
paramāṇurajaḥsaṁdohaiḥ sarvataḥ parivarjitaiḥ||25||
dhūmamarīcikhadyotadīpajvālendubhāskaraiḥ|
tamaḥ kalā mahābindurviśvabimbaṁ prabhāsvaram||26||
pihitāpihitanetrābhyāṁ śūnye yannānukalpitam|
dṛśyate svapnavad bimbaṁ tad bimbaṁ bhāvayet sadā||27||
abhāve bhāvanā bimbe yogināṁ sā na bhāvanā|
bhāvo'bhāvo na cittasya bimbe'kalpitadarśanāt||28||
pratisenāṁ yathādarśe kumārī paśyedavastujām|
atītānāgataṁ dharmaṁ tattvayogyambare tathā||29||
asyā bhāvo na bhāvaḥ syādvastuśūnyārthadarśanāt|
vastuno'bhāvato'rtho'sti māyāsvapnendrajālavat||30||
asati dharmiṇi hyeṣa dharmotpādaḥ pradṛśyate|
cintāmaṇirivānantasattvāśāparipūrakaḥ||31||
adṛṣṭaṁ pratisenāyāṁ kumārī caurādi paśyati|
tat prādeśikanetrābhyāṁ gatvā paśyanti sādhakāḥ||32||
yadi paśyati sadrūpaṁ svamukhaṁ kiṁ na paśyati|
yadi paśyatyasadrūpaṁ śaśaśṛṅgaṁ kathaṁ na ca||33||
na paśyatyanyacakṣurbhyāṁ svacakṣurbhyāṁ na paśyati|
dṛśyamānamajātaṁ tat kumāryā jātakaṁ yathā||34||
dṛṣṭe bimbe tataḥ kuryāt prāṇāyāmaṁ nirantaram|
urdhvādhastriṣu nāḍīṣu kāyavākcittarodhanāt||35||
candrārkarāhuviṇmūtraśukramārgapravāhiṣu|
toyāgniśūnyabhūvāyujñānadhātukajātiṣu||36||
candrasūryataminyo yāḥ kāyavākcittanāḍikāḥ|
viṇmūtraśukravāhinyaḥ prāṇe'pāne krameṇa tāḥ||37||
[candraḥ kāya] upāyasya prajñāyā vāgdivākaraḥ|
prajñākāyastu viṇ[nāḍī virbhorvāṅmūtravā]hinī||38||
urdhvādhaścittanāḍyau dve taminīśukravāhinyau|
taminī cittamupāyasya prajñāyāḥ śukravāhinī||39||
ūrdhvādhaḥ ṣaṭkulaṁ hyetat kāyavākcittayogataḥ|
prajñopāyāṅgabhāvena saṁsthitaṁ sarvadehinām||40||
ariṣṭaṁ kāyavāṅnāḍyorūrdhvā[dho']dhikamārutaiḥ|
taminīśukravāhinyorutpattimaraṇasthitiḥ||41||
utpāde mṛtyukāle ca maithune śukravāhinī|
taminī ca vahatyūrdhve saṁkrāntau viṣuve raveḥ||42||
lagnodayābhisaṁdhau ca viṣuvaṁ vahati madhye|
[ṣaṭpañcāśat] sapādañca śvāsocchvāsaṁ narādhipa||43||
adhikān pañcasaptatyā ṣaṭśatāṁśca divāniśam|
ekaviṁśatsahasrāṁśca ṣaṭśatairadhikāṁśca yān||44||
vāmā ca dakṣiṇā nāḍī vahatyūnānanena tān|
satripakṣitrivarṣāṇi śatavarṣe hi madhyamā||45||
vāmā savyordhve candrārkau lalaneḍā piṅgalāparā|
toyatejaḥsvabhāvinyau padmadhṛgratnadhṛṅmate||46||
adho viṇmūtravāhinyau pṛthvīvāyusvarūpake|
madhyanāḍī ca vāmā ca [cakradhṛk khaḍgadhṛṅmate]||47||
ūrdhvādho madhyamā savyā rāhuśukrapravāhinī|
śūnya[jñānasvabhā]vinyau vajradhṛgvajradhṛṅmate||48||
viṇnāḍī candramārgeṇa raviṇā mūtravāhinī|
jātau mṛtyau viṣuve rāge rāhuṇā śukravāhinī||49||
yā nābhyūrdhve'vadhūtī sā suṣumnā tamovāhinī|
yā'dhaḥ khagamukhā sā ca śaṅkhinī śukravāhinī||50||
nābhyabje hṛdaye kaṇṭhe lalāṭoṣṇīṣapaṅkaje|
bhūtoyāgnimarucchūnyaṁ saṁhāreṇa pravāhinī||51||
nirgacchantī viśantī [sā] sṛṣṭinā viśati kṣitau|
karṇikāt karṇikāmadhye'vadhūtyā gatirāgatiḥ||52||
nābhau guhye ca maṇyabje kāyavākcittavāhinī|
nirgacchantī viśantī sā saṁhārasṛṣṭirūpiṇī||53||
śaṅkhinī sarvajantūnāmapānānilavāhikā|
eṣā strīṇāṁ sukhācchukraṁ ṛtau raktapravāhinī||54||
prajñopāyāṅgabhāvena ūrdhve savyāvasavyayoḥ|
adho viṇmūtravāhasya rajaḥśukra[pravāhayoḥ]||55||
caṇḍālī rajaso vāhāt khagamukhā śukravāhataḥ|
ūdhve ṛtau smṛ[tā strīṇāṁ ḍombī puṁ]so'vadhūtikā||56||
vijñānādyaṁ sadā vāme nāḍyāṁ maṇḍala[pañcakam|
bhūmyādi]dakṣiṇe nāḍyāṁ madhye vahati ṣaṣṭhamam||57||
nābhipadmadale ṣaṣṭi maṇḍalāni yathākramam|
vāme ca dakṣiṇe lagne meṣādye vṛṣabhādike||58||
mūle v[āme tataḥ savya ūrdhve] madhye[']nilaḥ kramāt|
ekaikamaṇḍalaṁ daṇḍādbhūmyādyaṁ nāsarandhrayoḥ||59||
nāḍikā vahati śvāsān saṣaṣṭitriśatān kramāt|
aṣṭādaśaśataśvāsānnāḍyaḥ pañca vahanti tān||60||
ṣaṣṭi nāḍyo divārātraṁ maṇḍalānīti dehataḥ|
dalamadhye tataḥ pūrve savye vāme'pare kramāt||61||
ākāśādyaṁ sadā vāme bhūmyādyaṁ dakṣiṇe'parāt|
vijñānādibhavo vāme saṁhāraḥ kṣmādi dakṣiṇe||62||
apare pūrve dharā vāyuḥ prajñopāyaḥ parasparam|
aṅguṣṭhānāmikādvābhyāṁ yato vaktre'bhiṣiñcanam||63||
savye vāme havistoyaṁ prajñopāyaḥ parasparam|
madhyamātarjanīdvābhyāṁ yataḥ khaḍgo bhaviṣyati||64||
ardhacandrākṛtirmudrā daṁṣṭrā kartī kanīyasī|
śūnyamakṣaramūrdhvādhaḥ prajñopāyaḥ parasparam||65||
daśamaṇḍalasaṁyoge aṅgulīnāṁ parasparam|
karatale puṭite mūrdhni ekaśūkaṁ sakartikam||66||
viṣuvattanmadhye nāḍyāṁ sṛṣṭisaṁhārakārakam|
skandhadhātutrivajrāṇāmekatvaṁ madhyamāgatau||67||
candrārkanāḍikāruddhe ruddhā viṇmūtranāḍikāḥ|
rāhunāḍīvi(ni)ruddhe syādruddhā'dhaḥ śukravāhinī||68||
mukte muktā bhavantyetāḥ sṛṣṭisaṁhārakārikāḥ|
saṁcāra eṣa nāḍīnāṁ prāṇāpānatrimārgataḥ||69||
vāmāyāṁ dakṣiṇāyāṁ vā pravahatyadhiko[']nilaḥ|
ekarātraṁ tathā pañca trivarṣairmara[ṇaṁ] tataḥ||70||
pañca diktithayo viṁśati tattvānyekottaraṁ kramāt|
trayastriṁśaddinārohaḥ ariṣṭaṁ dakṣiṇe ravau||71||
tridvyekasamakairmāsaiḥ ṣaṭtriyugmendubhirdinaiḥ|
tithidikpañcaguṇadvyekairāyurgacchati dehinām||72||
mūlādekottareṇa syādvāme candrasya rohaṇam|
[dinairmāsairdinairmāsais] tridināni dvimāsakau||73||
dine'riṣṭaṁ śubhe māse vṛddhihānistatastayoḥ|
madhyamārohaṇaṁ mṛtyoḥ śatābdaparipūrṇataḥ||74||
samaviṣamadinaistasya janmajāto'tha maṇḍalaiḥ|
rohaṇaṁ savyavāme ca pakṣadvayavināśanāt||75||
anyathā maraṇaṁ na syā [t pakṣadvayasya] saṁsthiteḥ|
savyāvasavyasaṁcārā [ta] pañcamaṇḍalavāhataḥ||76||
ariṣṭalakṣaṇaṁ jñātvā prāṇaṁ bindau niveśayet|
avadhūtīpadamāśritya [bhāvayet] paramākṣaram||77||
vajrotthānaṁ sadā kuryāccandrārkagatibhañjanāt|
anyathā nāvadhūtyaṅge viśati prāṇamārutaḥ||78||
apāno'dhaśca śaṅkhinyāṁ maraṇaṁ tadaveśataḥ|
ariṣṭavañcanaṁ hyetadānandairyogināṁ bhavet||79||
śukrāgamanamānandamuṣṇīṣādūrṇṇāpaṅkaje|
kaṇṭhe hṛdi paramānandaṁ viramānandaṁ tato bhavet||80||
vividhaṁ ramaṇaṁ nābhau guhyapadme yadāgatam|
guhyādvajramaṇiṁ yāvat sahajānandamacyutam||81||
apratiṣṭhitanirvāṇaṁ mahārāgo'kṣaraḥ prabhuḥ|
virāgādyaccyutaṁ saukhyaṁ tannirvāṇaṁ pratiṣṭhitam||82||
śukrendūdaya uṣṇīṣe pūrṇā guhye saroruhe|
kalā ṣoḍaśamā yā sā maṇipadme vajramūrdhagā||83||
tadūrdhvaṁ cyutikālaḥ syāt kṛṣṇapratipadāgame|
ravistūrṇāpadaṁ yāti amāvasyāṁ virāgataḥ||84||
kalā ṣoḍaśamā tasya uṣṇīṣakamale gatā|
naṣṭacandra ihākhyāto viraktī rāgasaukhyataḥ||85||
adhaścandrāmṛtaṁ yāti maraṇe sarvadehinām|
ūrdhve sūryarajo rāhuvijñānaṁ bhāvalakṣaṇe||86||
ataścandrāmṛtasyordhve kartavyaṁ gamanaṁ nṛpa|
adho'rkarajaso rāhuvijñānasyākṣare sukhe||87||
ūrṇṇābje sarvabuddhānāṁ candrāmṛtasya pūrṇimā|
amā'rkarajaso guhye kaloṣṇīṣe maṇau tayoḥ||88||
iti vajrapadaṁ śāsturviparītaṁ sarvadehinām|
apratiṣṭhitanirvāṇādviparītaṁ yānti dhātavaḥ||89||
maṇau cittaṁ [ca] guhye vākkāyo nābhau mahāsukhāt|
dharmasambhoganirmāṇāḥ śuddhakāyāt spharantyamī||90||
adhopāyasya rājendra prajñā[yā] ūrdhvato bhavet|
lalāṭe kāyavajramasyā grīvahṛnnābhipaṅkaje||91||
vākcittajñānavajrāṇi nirmāṇādyāt spharantyamī|
spharaṇaṁ skandhadhātūnāṁ nirāvaraṇataḥ sukhāt||92||
karmamudrāsamāpattyā jñānamudrāvalambanaiḥ|
mahāmudraikayogena vṛddhiṁ yāti tadakṣaram||93||
vṛddhasya na ca syāt vṛddhiḥ kṣīṇasya kṣīṇatā na ca|
astaṁgatasya nāstamanamuditasyodayaṁ na hi||94||
na prakāśaḥ prakāśasya pihitaṁ pihitasya na|
jātasyaiva na janma syān mṛtasya maraṇaṁ na ca||95||
muktasya na ca muktiḥ syādasthitasya ca cāsthitiḥ|
abhāvo na hyabhāvasya bhāvo bhāvasya naiva ca||96||
kṣarasyāpi kṣaro na syādakṣarasya na cākṣaraḥ|
svabhāvābhāvadharmāṇāṁ māyotpādaḥ kṣayastathā||97||
na kṣayaṁ yānti bhūtāni na jāyante svabhāvataḥ|
niḥsvabhāvamidaṁ viśvaṁ bhāvābhāvaikalakṣaṇam||98||
svaprajñāliṅgitaṁ cittaṁ padme vajramaṇau gatam|
tatra candragataspando niḥspandākṣarabhāvanā||99||
kāyavākcittanāḍīṣu kāyavākcittabhāvanā|
samāhārastrivajrāṇāṁ śaṅkhinyāṁ jñānabhāvanā||100||
prajñārāgadrutānāṁ ca bindūnāṁ śirasaḥ kramāt|
pūrṇāpadaṁ praviṣṭānāṁ bandhanaṁ paramārthataḥ||101||
yathoditaḥ kramāccandraḥ kalābhiryāti pūrṇatām|
vāsanāharaṇaṁ pūrṇā [na] candracchedo na pūraṇam||102||
tathoditaṁ kramājjñānaṁ bhūmibhiryāti pūrṇatām|
kleśādyāharaṇaṁ pūrṇā [na] jñānacchedo na pūraṇam||103||
yathā madhyaśaśāṅkena pūrṇāyāṁ na sthiraḥ śaśī|
saṁsāravāsanāṅkena tathā cittaṁ sukhe'kṣare||104||
utpattiḥ pralayaḥ pakṣaḥ [śuklaḥ] kṛṣṇaḥ pratiṣṭhitaḥ|
tayormadhye tu yā pūrṇā sā pūrṇā na pratiṣṭhitā||105||
ekakṣaṇābhisambuddhaṁ pūrṇāyāṁ niścalaṁ bhavet|
yadā vajramaṇau citaṁ tat sarvakṣaṇapūrakam||106||
na sthitiḥ śuklapakṣe'sya gamanaṁ nāsite kvacit|
pakṣadvayasya madhyasthaṁ pūrṇāyāṁ gatamadvayam||107||
uṣṇīṣādudayaṁ tasya pūrṇā vajramaṇau bhavet|
savirāgāt kalāhāni [ r ] vajrāddhāneḥ prapūrṇatā||108||
uṣṇīse hyudayo bhūyaḥ pūrṇā vajramaṇau punaḥ|
savirāgāt kalāhānirjñānahānirna dehinām||109||
mahāsukhasvabhāvo[']sya pūrṇāśabdena gīyate|
anyabhāvāntaraṁ sarvaṁ sṛṣṭisaṁhārahetukam||110||
bhavādgacchati nirvāṇaṁ tasmādeti punarbhavam|
svapakṣābhyāṁ yathāṁ candro'yanābhyāṁ bhāskaro yathā||111||
pūrṇāyāṁ niścalasyāsya bhūmibhiḥ paripūrṇatā|
dvyayutadvyaṣṭaśataiḥ śvāsairakṣarakṣaṇabhakṣitaiḥ||112||
pakṣadvayaṁ vyatikramya bhūmibhiḥ paripūritam|
dvādaśākārasatyārthaṁ ṣoḍaśākāramakṣaram||113||
bhūmibhirdvādaśākāraṁ pūritaṁ paramādvayam|
kalābhiḥ pūritaṁ cittaṁ ṣoḍaśākāramakṣaram||114||
ekārthamadvayaṁ dharmaṁ paramārthamavinaśvaram|
pūrṇāvasthāṁ gataṁ cittaṁ āsamantāt prapūritam||115||
virāgādimahārāgaṁ vajrānaṅgaṁ mahākṣaram|
paripūrṇamasaṁkliṣṭaṁ pakṣadvaya[sya] vāsanaiḥ||116||
yathā nadyudakaṁ viṣṭaṁ samudre tatpayaḥsamam|
tathā bhāvasamūho'yamakṣare tatsamo[']kṣaraḥ||117||
yathā dhātusamūho[']yaṁ rasatvaṁ yāti bhakṣitaḥ|
bījairbījasva bhāvaṁ ca phalakāle mānavarjitam||118||
evaṁ bhāvasamūho'pi paramākṣarabhakṣitaḥ|
paramākṣaratāṁ yāti sarvākārasvarūpadhṛk||119||
na daṁśe vedanāṁ vetti nānyatra cāpi daṣṭakaḥ|
na viṣayānindriyadvāraiḥ pūrṇāvasthāṁ viṣe gate||120||
evaṁ na ca maṇau yogī nānyatra vetti satsukham|
na viṣayānindriyadvāraiścitte pūrṇakalāṁ gate||121||
yathā lohaikadeśe'pi saṁsthito hi mahārasaḥ|
lohaṁ tīvrāgnisaṁtaptaṁ vedhayedāsamantataḥ||122||
tethaivaikapradeśe'pi saṁsthitaṁ sukhamakṣaram|
cittaṁ kāmāgnisaṁtaptaṁ vedhayedāsamantataḥ||123||
yathā ca viddhalohānāṁ naiva malo bhavet kvacit|
tathā ca viddhacittānāṁ na vāsanā bhavet kvacit||124||
hematvaṁ hi gataṁ lohamagninā nirmalaṁ bhavet|
bhūyo bhūyastathā cittaṁ nirmalaṁ rāgavahninā||125||
yathā mahāmaṇisparśādyāti śīlā pradīptatām|
tathākṣarasukhasparśāt sukhatāṁ cittameti vai||126||
kimatra bahunoktena lokasaṁvṛtisatyataḥ|
avitarkyo rasasadbhāvo lohasyāvedhanaṁ prati||127||
vitarkyo jñānasadbhāvaḥ kiṁ punaḥ paramārthataḥ|
malāgantukaliptasya cittasyāvedhanaṁ prati||128||
nāgantuko malaścitte na cittāccirakālikaḥ|
na cittena vinā jāto na citte saṁsthito'vyayaḥ||129||
yadyāgantuka eva syāccittaṁ prāgamalaṁ tadā|
cirakālī yadā cittāttasyaiva sambhavaḥ kutaḥ||130||
yadi cittaṁ vinā jātastadā khakusumaṁ yathā|
yadi sthitaḥ sadā citte na naśyet sarvatastadā||131||
tāmrasya kālimā yadvadrasayogena naśyati|
na tasya sattvatā naśyennirmalatvena yā sthitā||132||
tadvaccittamalaḥ śūnyatāyogena praṇaśyati|
na tasya jñānatā naśyennirmalatvena yā sthitā||133||
rasaviddho yathā loho na punarlohatāṁ vrajet|
sukhaviddhaṁ tathā cittaṁ na punarduḥkhatāṁ vrajet||134||
na virāgāt paraṁ pāpaṁ na puṇyaṁ sukhataḥ param|
ato'kṣarasukhe cittaṁ veśanīyaṁ sadā nṛpa||135||
vaktuṁ na śakyate saukhyaṁ kumāryā surataṁ vinā|
yauvane surataṁ prāpya svato vetti mahāsukham||136||
evaṁ na śakyate vaktuṁ samādhirahitaiḥ sukham|
samādhāvakṣaraṁ prāpya svato vindanti yoginaḥ||137||
akṣarajasukhajñāne sarvajñairapi śaṁkyate|
tathā kvacinna kartavyo virāgo manaso'sukhāt||138||
cyutervirāgasaṁbhūtirvirāgādduḥkhasaṁbhavaḥ|
duḥkhāddhātukṣayaḥ puṁsāṁ kṣayān mṛtyuriti smṛtaḥ||139||
mṛtyoḥ punarbhavasteṣāṁ bhavān mṛtyuścyutiḥ punaḥ|
evaṁ virāgasaṁbhūteḥ sattvānāṁ nānyathā bhavaḥ||140||
tasmāt sarvaprayatnena cyutirāgaṁ vivarjayet|
yenākṣarasukhaṁ yāti yogī saṁsārabandhanāt||141||
kāmuko'pi virāgānna kāmaśāstraṁ samīhate|
mayokte kiṁ punastantre yogī duḥkhaṁ samīhate||142||
śukrākṣarasvabhāvena sādhayet paramākṣaram|
ādhāre cyutimāpanne ādheyasya virāgatā||143||
ādhārādheyasaṁbandho yāvannākṣaratāṁ vrajet|
cittamakṣaratāprāptaṁ nādhārādheyalakṣaṇam||144||
akṣarodbhavakāyasya ūrṇṇācakragatasya tu|
ālikālisamāyogo hūṁkāro neṣyate nṛpa||145||
bimbaṁ śūnyodbhavaṁ hetuḥ phalamakṣarajaṁ sukham|
phalena mudrito heturhetunā mudritaṁ phalam||146||
śūnyatā bimbadhṛgghetuḥ karuṇākṣaradhṛk phalam|
śūnyatākaruṇābhinnaṁ bodhicittaṁ tadacyutam||147||
nirvāṇarahitaṁ bimbaṁ saṁsārātītamakṣaram|
śāścatocchedanirmuttastatoryogo'dvayo'paraḥ||148||
abhāvo nāsti bimbasya abhāvodbhūtalakṣaṇāt|
bhāvo nāstyakṣarasyāpi bhāvasambhūtalakṣaṇāt||149||
bhāvābhāvasamāyogo vajrayogo'dvayo'paraḥ|
rūpārūpavinirmuktaḥ pratiseneva darpaṇe||150||
bimbaṁ na bhavamāyāti nāpi nirvāṇamakṣaram|
anyonyāliṅgitaṁ śāntaṁ napuṁsakapadaṁ param||151||
prajñāhetorajātatvāt prajñāhetūdbhavaṁ phalam|
prajñāhetorajātatvāt prajñājātaṁ na hetujam||152||
ato na hetujaṁ jñānaṁ prajñājñānamanuttaram|
phalena hetunānyonyaṁ na parasparamudraṇam||153||
hetuḥ phalaṁ ca yat sarvaṁ tat pratītyasamudbhavam|
anyonyamudritaṁ bimbaṁ notpannaṁ na ca nirvṛtam||154||
prajñā cātyantanirvṛtā utpannaśca paro'kṣaraḥ|
hetuphalavinirmuktirna parasparamudraṇam||155||
ajātasyāniruddhasya yajjñeyasyeha darśanam|
tat svacittasya nānyasya bāhyajñeyavibhāgataḥ||156||
ato na cātmanātmānaṁ mudrituṁ śakyate kvacit|
kiṁ chinatti mahākhaḍga ātmānamātmadhārayā||157||
bandhyāduhitṛsaṁgena svapne saukhyaṁ yathā bhavet|
gaganodbhavabimbena sevitena tathātmanaḥ||158||
na prajñā nāpyupāyo'sau sahajaḥ prajñayā saha|
āpūrṇaścaiva saukhyena sarvāvaraṇavarjitaḥ||159||
ākāśavannirāvaraṇo viṣayendriyavarjitaḥ|
sarvataḥ sarvabhūtastha acchedyo bhedavarjitaḥ||160||
svayambhūrvajrasattvo'sau mahārthaḥ paramākṣaraḥ|
mahārāgo mahāsattvaḥ sarvasattvaratiṁkaraḥ||161||
bodhisattvo mahādveṣaḥ kleśakṣayī mahāripuḥ|
samayasattvo mahāmoho mūḍhadhīmohasūdanaḥ||162||
vajrayogo mahākrodhaḥ kruddhamāramahāripuḥ|
kālacakro mahālobhaḥ kṣaralobhaniṣūdanaḥ||163||
vajramabhedyamityāha mahārthaṁ bhagavāniha|
sattvaṁ tribhavasyaikatā taduktaṁ paramākṣaram||164||
paramākṣarasukhāpūrṇo bhūmibhiḥ paripūritaḥ|
mahārāgo mahāsattvaḥ sarvasattvaratiṁkaraḥ||165||
bodhau vyavasthitaḥ sattvo bodhisattvastato'calaḥ|
kleśādidveṣasaṁghānāṁ mahādveṣo mahāripuḥ||166||
samayaścandrāmṛtaṁ śukramacyutistasya bhakṣaṇam|
samayasattvo'nayā vṛttyā mūḍhadhīmohasūdanaḥ||167||
ekatvaṁ sarvavajrāṇāṁ prajñākāyākṣaraiḥ saha|
mahākrodho mahāśatrurmārāṇāṁ krodharūpiṇām||168||
mahākṣarasukhopāyāt sattvārthaṁ na tyajet kvacit|
sattvān moktuṁ mahālobhaḥ kṣaralobhaniṣūdanaḥ||169||
ete hyuktāḥ ṣaḍākārā akṣarajñānavedanā|
vijñānarūpasaṁskārasaṁjñāḥ skandhakulāni te||170||
jñānāgnyambarapṛthivīvāyūdakā yathākramam|
manaścakṣuḥśrutikāyanāsajihvāstathaiva ca||171||
śabdarasadharmadhātukagandhaspraṣṭavyarūpiṇaḥ|
krodharāṭ ṣaṇmukho bhīmaḥ ṣaṭkulaiḥ pariśodhitaḥ||172||
kāyaguhyendriyacittaṁ trividhaṁ maṇḍalaṁ sadā|
prajñopāyatrivajrāṇāṁ jāyate vajrasattvatā||173||
idaṁ sekasya sādhanaṁ paramākṣarasādhanam|
nāḍīkulasamāyuktamuddeśāccandra bhāṣitam||174||
[iti śrīsekoddeśaḥ samāptaḥ]
Links:
[1] http://dsbc.uwest.edu/node/7709
[2] http://dsbc.uwest.edu/node/3830
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.135.215.228 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập