The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186)
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29)
Cái hại của sự nóng giận là phá hoại các pháp lành, làm mất danh tiếng tốt, khiến cho đời này và đời sau chẳng ai muốn gặp gỡ mình.Kinh Lời dạy cuối cùng
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Santānāntarasiddhiḥ »»
dharmakīrtipraṇītā
santānāntarasiddhiḥ
buddhipūrvāṁ kriyāṁ dṛṣṭvā svadehe'nyatra tadgrahāt |
jñāyate yadi dhīścittamātre'pyeṣa nayaḥ samaḥ ||
ātmani cittaspandanapūrvau kriyābhilāpau dṛṣṭvā'nyatra tayordarśanādyadi spandanamanumīyeta, cittamātre'pyaṣa nayaḥ samaḥ | ataḥ cittamātratāvādī api paracittamanumātuṁ śaknoti | tacca kāyavāgvijñaptipratibhāsi jñānaṁ jñānāntaraspandanaveśeṣeṇa vinā bhavatyevaṁ na matam | [1-3]
atha parajñānasya kriyānupalambhāt paradhīranumātuṁ na yujyata iti cet ? na; tulyatvāt paro'pi parajñānapūrvau tau kadāpi na paśyati 'taḥ tenāpi tanna jñāyate |
[4-5]
ātmanaścittasya paravartinornimittatvānupapatteḥ paracittaṁ jñāyata iti cet | kiṁ na yujyate ? svasamutthāpakacittasya pratisaṁvedanābhāvāt, ātmacittaśrayiṇoścātmani darśanāt | tāvapi yadi yathā syātāṁ tādṛśāvupalabhyeyātām | anyathā darśanādanyanimittaṁ sidhyatīti cet ? aparasminnapi samānameva, svasamutthāpakacittasya saṁvedanābhāvāt | svacittaspandananimittake vijñaptipratibhāsinī jñāne cāntarmukhapratibhāsinī pratīteḥ bahirmukhapratibhāsinī anyanimittadutpadyete | [6-12]
animitte eva bahirmukhapratibhāsinīti kinneṣyate cet ? animittatve sarvasyānimittatvaṁ prasajyeta | vicchinnāvicchinnapratibhāsakṛto bhedo na jñānayoḥ spandanatvanimittabhedavibhāgakṛt | tenāvicchinnapratibhāsinorapyanimittatvaṁ bhavet, viśeṣābhāvāt | tathā sati, avicchinnatvaviśiṣṭaḥ pratibhāsabheda eva spandanapūrvako na bhavati | kintarhi ? vicchinnasyāpi kriyāviśeṣasya pratibhāsa eva | śaropalaprakṣepaṇayantranirmāṇaparapracālanādikriyāviśeṣapratibhāsināṁ vicchinnasyāpi pratibhāsasya spandanapūrvakatvāt | parakṛtacālanādināṁ cāvicchinnasyāpyatadpūrvakatvāt | [13-19]
tena hyatra kriyāviśeṣamātreṇa spandanasya pratītiritī yujyate | tatra yadi kasyacidpūrvakatvam, na ko'pi tatpūrvakaḥ syāt, viśeṣābhāvāt | ataḥ kriyāviśeṣasāmānyaṁ spandanaviśeṣasāmānyasya gamakam | tatra yathā kriyāmupalabhya, ātmani spandanānupalambhādanyatra spandanapratītiḥ; tathā kriyāpratibhāsopalambhane'pi | samānametat; paro'pi parakriyābhilāpayornimittaṁ nāstīti kinnecchati ? tenāvaśyaṁ tau spandananimittakatvāt tadbhāve na bhavata iti vaktavyam | paro'pi tayoḥ pratibhāsau tathaiva vadet | ataḥ nānayoḥ parasparaṁ bhedaḥ |[20-26]
yadi tatra pratibhāsinyoḥ spandananimittakatvamucyate, svapnāvasthāyāmapi kinnocyate ? sarva samānam | paro'pi svapnopalabdhaparakriyābhilāpau spandananimittakāviti kinna vadati ? tayorabhāvāditi cet | tathopalabdhisāpyāt kinna staḥ ? atha middhenopahatatvāt puruṣasya arthaśūnyaṁ vijñānaṁ jāyata iti cet | paramate'pi tasmādeva parādhipatyaśūnyaṁ vijñānamupajāyate | 27-32]
atha svapne'pi jñānasyārthavattvāttadopalabhyamānā api parasantānā eveti cet |
paraṁ prativigrahītuṁ yadi yuktyāgamarahitastathāvidho'sad vādaḥ samāśriyeta, tadā parābhimataṁ tasya parāyattatvaṁ na ko'pi nivārayet | etatkeṣañcinmata eva sarvāṇi tathāvidhāni jñānāni santānāntarāyattāni | viṣeṣastu sākṣātparamparayā ca | kadācit svapne'pi tasya sākṣāt santānāntarayattā iṣṭaiva; devādyadhiṣṭhānataḥ satyasvapnadarśanāt | tasmādasya naitadasadvādasamāśrayaḥ | [33-38]
tāvattayā kriyayā'pi taccittaṁ kathaṁ jñāyate ? cittasya kāryatvāt | tasya kāryatvaṁ tu cittāntare'pi tulyamiti kathanna jñāyate ? api ca, yadi tatkriyā svasattāmātreṇa svasantānaṁ pratyāyet , tadānupalabhyamānenāpi syāttathā pratipattiḥ | na; jñānāpekṣatvālliṅgasya iti cet | tada tatra kimanayā paramparayā - paracittāt kriyā, kriyātaḥ jñānam, jñānāt tasya pratipattiriti | [39-44]
paracittaprabhavadharmi kriyāpratibhāsijñānamevāsya gamakaṁ bhavati | tasyādhigatistu antaśaḥ tadāśritatvāt | spandanamātrasāmānyaṁ kriyābhilāpajñānasāmānyasya kāraṇatvāt kāryeṇa kāraṇasya gatiḥ | tatra ātmaspandananimittakasyāntarmukhavṛttiḥ , anyasyānyathā | prāyeṇādhikṛtyāsau bhedaḥ | etayoḥ saḥ kāryakāraṇabhāvaḥ svāpādyavasthāyāmitarasyāmapi ca samānaḥ | bhrāntyavasthāyāṁ yathāsvaṁ pratyayaviśeṣopāśrayāt paraspandanadinimittodbhūtavijñānavāsanaiva kadācitparābhogādeḥ vyavahitādapi vṛttiṁ labhate: na tvatyantāsadābhogāt | tasmāt sarvāvasthāsu kriyādivijñapteḥ cittaspandanamanumīyata eva | [45-51]
kriyātaḥ spandanapratipattau svāpa itarasmiñca syātpratipattiratha vā naiva kadācana |
paraspandanabhāve'pi kriyālambanodayāt | bhavatvālambanodayaḥ, na tu kriyā | kriyayā spandanaṁ gamyate | bhrāntyavasthānāṁ kriyaiva na bhavati, arthaśūnyajñānodayānna doṣaḥ | sarvaprakāravyapadeśasāmyāt kadācijjñānamarthaśūnyam, anyadānyathā ityeṣo'dhikāraḥ kuto labdhaḥ ? atha middhādinā'vasthā'nyathābhāvaścet | yadyevaṁ sambhavet, bhavatu avidyopaplutatvāttathodayaḥ | tathā sati arthāntaravādahānyā ete'nekāśakyanigūhanadoṣaprasaṅgāḥ mahākṛcchrā uttereṇaikena nihatā bhavanti |[52-58]
nanu tayoḥ darśanāt kāyavāgvijñaptibhyāṁ svamutthāpakacittasyānumānamiti nyāyyam | na tu santānāntarasambaddhavijñaptipratibhāsijñāne paravijñaptī bhavitumarhataḥ, tayoranupādānopādeyatvāditi cet | nocyate paracittasamutthitavijñaptirūpatvāttatra pratibhāsijñānena samutthāpakacittaṁ gamyata iti |
kiṁ tarhi ? tasya kāryatvāt | vijñaptiriti samutthāpakacittasantānājjāte kriyāvāgākārake jñāne eva | samutthāpakacittaṁ ca tayorevopādānakāraṇam, santānāntarajñānayoḥ tvadhipatipratyayaḥ | vijñapterupādānātte janite | tatsambandhenopacārād vijñaptī bhavataḥ | bhavatu svaparayoḥ svasvapratibhāsasyānubhavaḥ, taimirikadvayadṛṣṭadvicandravat; tathāvidhavijñānasya hetuḥ vāsanotpādasvabhāvabiśeṣo'nādikālikaikārthagrāhādhyavasāyitvāt | ekahetusambhūtayoḥ svaparavoijñaptijñānayoḥ vijñaptivenopacāraḥ | [59-64]
kiñca kriyādipratibhāsivijñānāt kāryaliṅgājjātaṁ yatparacittajñānaṁ tatparacittaṁ viṣayīkriyata āhosvinna ? viṣayīkaraṇe'rthāntaraṁ syāt | aviṣayatve tu kathaṁ jñānena paracittasattā pratīyate ? tatsvarūpājñāne tatsiddhairasambhavāditi cet 3? eṣa prasaṅgo'pi samaḥ | kriyāvāgbhyāṁ paracittaṁ pratipattimatāmapi tatsvarūpaviṣayīkaraṇe svacittajñānavat tadākārasyāpi jñānaṁ prasajyeta | tadajñāne tu tena tatsvarūpasya grahaṇaṁ katham ? [65-67]
atha liṅgāt sāmānyadhigateḥ nākārasya pratītiriti cet ? kiñca tatsāmānyaṁ paracittam evānyadvā''hosvidavācyam | anyatvāvācyatvayorekatve tvanena tatsāmānyameva gṛhyeta, na paracittam | tatkathamanena tad gamyate ? nāpi sāmānyaṁ paracittameva | tathā sati tadākārasyāpi jñānaṁ prasahyeta ityuktam | [86-71]
na hyeṣā anumānaprakriyā | na hyanumānamarthasvarūpasya grāhakam | pratyakṣavat pratibhāsāviśiṣṭatvādeḥ prasaṅgāt | tena nāsya prāmāṇyam | tatsvarūpāgrahe'pyabhipretārthāvisaṁvādāt prāmāṇyam | dhūmādiliṅgājjātamapi na vahnayādisvarūpaviṣayi, dṛṣṭenāviśeṣaprasaṅgāt | anumānasyātītādau niḥsvabhāvatāyā cāpravṛtteḥ, arthakriyāprasaṅgācca | [72-76]
paracittānumāne'pyabhipretārthāvisaṁvādo'styeva | tatpravartanadvāreṇa prāṇyantarasattāṁ pratipadya punaḥ punarvyavahārapravṛttau tadādhipatyādāgārthasya prāpteḥ | tanmātrafalacintakasyalokasya prāṇyantarānumāne pravṛtteśca | uttarārthaviśeṣapratibhāsijñānānubhavodayamātreṇa puruṣasya nirākāṅkṣatvāt | pūrvajñānena vyavahārasamāpteḥ kṛtārthatatvaṁ pramāṇatvena siddhatvāt | [77-81]
nanu svapne'pi pūrvajñānāduttarārthapratibhāsijñānamutpadyate | na tanmātreṇa pūrvajñānasya prāmāṇyaṁ yujyate, tadānīṁ sarveṣāṁ jñānānāṁ bhrāntatvāt | tatra vijñaptijñānaṁ na kadāciccittaspandanādhipatyena vinā udbhavatītyataḥ tābhyāṁ ye anumīyate | bhrāntivaśāt kadācid vyavahite'pi udeti, na tu tadādhipatyarahitatvam | viśeṣastvasti sākṣātparamparayā cetyuktam | tatra yathā pūrvavijñaptijñānānāṁ paramparayā spandanādhipatyādudayaḥ tathā taduttarāvasthābhāvināmapi | vijñaptijñānāśrayaspandanottarāvasthācittasantānādeva paramparayotpādaḥ | tatrāpi yādṛganumānaṁ tādṛgavisaṁvādo vyavahāraścāpyastyeveti kenāpi na gṛhyate | [82-86]
paracittānumānena tatsvarūpāgrahe'pyavisaṁvādād bhavatu tathā prāmāṇyam | sākṣāt paracittavidāṁ tu katham ? yadi te paracittasya svarūpaṁ sākṣājjānanti, tadā tasyārthāntaragrahaṇaṁ syāt| atha na jānanti, kathaṁ te sākṣādvidaḥ ? kathaṁ nāma pratyakṣeṇārthasvarūpasya agrahaṇaṁ ca bhavati | atha na gṛhyate, kathaṁ tarhi pramāṇamiti cet ? aprahīṇagrāhyagrāhaka vikalpayogināṁ paracittajñānamapi vyavahāre'visaṁvādādeva pramāṇam, rūpādidarśanavat; āśrayāparāvṛteḥ | yogabalāddhi teṣāṁ jñānaṁ paracittākāraviśeṣānukāri sfuṭābhamupajāyate, karmadevādyadhiṣṭhānabalāt satyasvapnadarśanavat | teṣāmapi na paracittaviṣayitvena jñānamudeti, te'pi tadākārasadṛśasvacittapratibhāsameva jānantītyevamavadhāraṇād paracittavida iti vyavahāraḥ | tadākārānukārisfuṭābhatvāt tatpratyakṣam, avisaṁvāditvācca pramāṇam iti matam | acintyo hi bhagavataḥ sarvārthādhigamaḥ, sarvathā jñānabhidhānaviṣayātītatvāt || [87-93] ||
ācāryadharmakīrtipraṇītaṁ santānāntarasiddhiprakaraṇaṁ samāptam ||
Links:
[1] http://dsbc.uwest.edu/node/7647
[2] http://dsbc.uwest.edu/node/3826
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.41 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập