The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Nên biết rằng tâm nóng giận còn hơn cả lửa dữ, phải thường phòng hộ không để cho nhập vào. Giặc cướp công đức không gì hơn tâm nóng giận.Kinh Lời dạy cuối cùng
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Người nhiều lòng tham giống như cầm đuốc đi ngược gió, thế nào cũng bị lửa táp vào tay. Kinh Bốn mươi hai chương
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Nếu người nói nhiều kinh, không hành trì, phóng dật; như kẻ chăn bò người, không phần Sa-môn hạnh.Kinh Pháp cú (Kệ số 19)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Pāramitāsamāsaḥ »»
pāramitāsamāsaḥ
1. dānapāramitāsamāsaḥ
namo buddhāya||
tathāgatānāṁ padam āruru-
kṣurāśritya ratnatrayam ādareṇa|
bodhau nidhāyāvicalaṁ manaśca
kuryāt parātmavyatihāram ādau || 1 ||
tataḥ paraṁ dānavidhau prayogaḥ
kāryastathā lokahitonmukhena|
yathā svagātrāṇyapi yācitasya
na yogasaṁkocavirūpatā syāt || 2 ||
mātsaryadoṣopacayāya yat syān
na tyāgacittaṁ paribṛṁhayed vā|
tattyaktumevārhati bodhisattvaḥ
parigrahacchadmamayaṁ vighātam || 3 ||
tad bodhisattvaḥ katham ādadīta
ratnaṁ dhanaṁ vā divi vāpi rājyam|
yat tyāgacittapratipakṣadakṣaṁ
saṁbodhimārgāvaraṇaṁ karoti || 4 ||
saṁsmṛtya caryātiśayaṁ munīnāṁ
tadunmukhīṁ svāmapi ca pratijñām|
parigrahasnehavinigrahārthaṁ
kuryād imāṁścetasi sadvitarkān || 5 ||
yadā nisṛṣṭo jagate mayāyaṁ
kāyo'pī tattyāgakṛto'pi dharmaḥ|
bāhye tadā vastuni saṅgacittaṁ
na me gajasnānam ivānurūpam || 6 ||
māṁsārthino māṁsamidaṁ harantu
majjānamapyuddharaṇāt tadarthī|
ahaṁ hi lokārthamidaṁ bibharmi
śarīrakaṁ kiṁ bata vastu bāhyam || 7 ||
yathaiva bhaiṣajyamahīruhasya
tvakpattrapuṣpādi janā haranti|
madīyamete'paharanti ceti
naivaṁ vikalpāḥ samudācaranti || 8 ||
tathaiva lokārthasamudyatena
svalpo'pi kāryo na mayā vikalpaḥ|
duḥkhe kṛtaghne satatāśucau ca
dehe parasmāyupayujyamāne || 9 ||
ādhyātmike caiva mahījalādye
bāhye mahābhūtagaṇe ca tulye|
idaṁ mamedaṁ na mameti ko'yam
ajñānapaṅkāṅkavidhirmayāpi || 10 ||
gṛhṇīta gātrāṇyapi me yatheṣṭaṁ
mā kārṣurasmin parakīyabuddhim|
yuṣmākameva svamidaṁ kimarthaṁ
nātmābhimāno mama kaścidatra || 11 ||
ityadbhutā yasya bhavantyabhīkṣṇaṁ
saṁbuddhabhāvānuguṇā vitarkāḥ|
taṁ bodhisattvātiśayaṁ vadanti
buddhā mahāsattvamacintyasattvāḥ || 12 ||
evaṁ sa dānapratipattiśūraḥ
karoti kāye'pi na jātvapekṣām|
tasyāprayatnādupayānti śuddhiṁ
karmāṇi vākkāyamanomayāni || 13 ||
viśuddhakarmā ca hitaṁ pareṣām
āyāsaduḥkhena vinā karoti|
itthaṁ sa sattvārthamabhiprayatno
nayānaye kauśalamabhyupaiti || 14 ||
bhūyastaraṁ prāpya balaṁ sa dānāt
saddharmadānena tataḥ karoti|
bhavāndhakāre bhramatāṁ janānāṁ
sūryodayāt spaṣṭataraṁ prakāśam || 15 ||
sādhāraṇī lokahitārthasiddhiḥ
sarvajñabhāvābhyudayapratiṣṭhā|
ato'sya puṇyākṣayatābhyudeti
prabheva bhānorudayasthitasya || 16 ||
ityadbhutā dānamayā guṇaughā
ye bodhisattvābharaṇībhavanti|
tasmāt tadīyaṁ parikarma cittaṁ
dānasya kāruṇyapuraḥsarasya || 17 ||
āyuḥpratībhānabalādi bauddhaṁ
niṣpādayeyaṁ jagatāmanena|
sattvā mayā cāmiṣasaṁgṛhītāḥ
saddharmapātrāṇyapi me bhaveyuḥ || 18 ||
ityannadānaṁ pradadāti vidvān
na svargasaṁpattiparigrahāya|
pānānyapi kleśatṛṣaḥ śamāya
lokasya lokārthacaro dadāti || 19 ||
bauddhasya caivarddhiviceṣṭitasya
nirvāṇasaukhyasya ca sarvalokaḥ|
lābhī kathaṁ syāditi lokanātho
yānaṁ mahāyānaratirdadāti || 20 ||
saṁbuddhavarṇasya ca hemabhāso
lajjāmayasyaiva ca bhūṣaṇasya|
niṣpattaye vastravidhīnudārān
satkṛtya kālānuguṇaṁ dadāti || 21 ||
saṁbodhimaṇḍāsanam āsanāni
śayyāśca śayyātrayam īkṣamāṇaḥ|
sarvajñacakṣuḥpratilabdhaye ca
caityeṣu rathyāsu ca dīpamālām || 22 ||
vādyāni divyaśrutisaṁgrahārthaṁ
saṁbuddhaśīlāya ca gandhadānam|
sabhāprapārāmavihāragehāñ
śaraṇyabhāvābhimukho dadāti || 23 ||
dānaṁ rasānāṁ tu susaṁskṛtāṇāṁ
rasārasāgratvaparigrahāya|
bhaiṣajyadānānyajarāmaratvaṁ
lokān imān prāpayituṁ dadāti || 24 ||
bhujiṣyatāmātmasamaṁ ninīṣurdāśī-
kṛtān kleśagaṇena lokān|
sa dāsadāsyādi sadā dadāti
dāsānudāsānaparākariṣyan || 25 ||
dadāti putrān duhitṛḥ priyāśca
bodhipriyatvādanavadyadānam|
ekāntasaddharmaratipriyaśca
krīḍāviśeṣān ratihetubhūtān || 26 ||
suvarṇamuktāmaṇividrumādīn
dadāti sallakṣaṇasaṁpadartham|
ratnapradīptāni ca bhūṣaṇāni
citrāṇyanuvyañjanasauṣṭhavāya || 27 ||
dhyānārthamudyānatapovanāni
saddharmakoṣāya ca vittakoṣam|
munīndrarājyāya dadātyakhinno
rājyāni cājñāpanamaṇḍitāni || 28 ||
cakrāṅkitābhyāṁ caraṇottamābhyām
saṁbodhimaṇḍākramaṇotsukatvāt|
sa nirvikāraścaraṇapradānaṁ
lokārthaniṣpattikaro dadāti || 29 ||
duḥkhāpagāyāmatiśīghragāyāṁ
magnasya lokasya kathaṁ na dadyām|
saddharmahastāniti saṁpradatte
hastānvikoṣāmburuhaprakāśān || 30 ||
śraddhendriyādipratipūraṇārthaṁ
sa karṇanāsādi dadātyakhinnaḥ|
cakṣuśca cakṣurvimalīkariṣyaṁ-
llokasya sarvāvaraṇaprahāṇāt || 31 ||
utkṛtya māṁsāni saśoṇitāni
dadāti kāruṇyavaśena nāthaḥ|
bhūmyagnivāyvambuvadeva me syāllo-
kopajīvyaḥ katham eṣa kāyaḥ || 32 ||
lokottamajñānasamāpanārthaṁ
sa uttamāṅgairapi satkaroti|
abhyāgatasyārthijanasya yācñāṁ
prāgeva dehāvayavaistadanyaiḥ || 33 ||
majjānamapyadbhutavīraceṣṭo
dadāti lokasya kathaṁ na kuryām|
tathāgataṁ vigrahamapradhṛṣyaṁ
vṛṣṭyāpi vajrojjvalayā patantyā || 34 ||
ityevamādyaṁ satatānavadyaṁ
tadbodhisattvāmbudharapramuktam|
prahlādya dānāmbu jagatsamagraṁ
sarvajñatāsāgaramabhyupaiti || 35 ||
anviṣya bhogānviṣameṇa nāsau
dadāti notpīḍanayā parasya|
na trāsalajjāpratikārahetorna
dakṣinīyān parimārgamāṇaḥ || 36 ||
na ca praṇīte sati rūkṣadānam
adakṣiṇīyā iti vāvamanya|
vipākakāṅkṣākṛpaṇīkṛtaṁ vā
satkārahīnaṁ vijugupsitaṁ vā || 37 ||
naivonnatiṁ śīlavate prayacchan
viparyayaṁ gacchati netarasmai|
nātmānamutkarṣati naiva nindāṁ
karoti so'nyasya samaprayogaḥ || 38 ||
na cāsya mithyāśayadānamasti
naivāstyanadhyāśayadānamasya|
na krodhadoṣopahataṁ dadāti
naivānutāpaṁ kurute sa dattvā || 39 ||
na ślāghyamāno vipulaṁ dadāti
nāślāghyamāno'nyataraṁ dadāti|
na yācakānāmupaghātadānaṁ
yad vā bhaved vipratipattihetuḥ || 40 ||
nākāladānaṁ sa dadāti kiṁcid
dadāti kāle viṣame'pi naiva|
na devabhāvāya na rājyahetorna
hīnayānaspṛhayālubhāvāt || 41 ||
nāsau mukhollokanayā dadāti
na kīrtiśabdāya na hāsyahetoḥ|
paryāptametacca mameti naivaṁ
yadvā vihiṁsāhasitaṁ pareṣām || 42 ||
sarvajñabhāvāpariṇāmitaṁ vā
sagarhitaṁ vā sa dadāti naiva|
tato'sya tat pāramitābhidhānaṁ
parāṁ viśuddhiṁ samupaiti dānam || 43 ||
dānodbhavaṁ tasya ca puṇyarāśiṁ
lokāt samagrādapi piṇḍitāni|
puṇyāni naivābhibhavanti yasmāllo-
kottamattvaṁ sa tato'bhyupaiti || 44 ||
pañcasvabhijñāsu viniścitātmā
lokāya yadvarṣati dānavarṣam|
samantatastasya kutaḥ pramāṇaṁ
parikṣayo vā satatapravṛtteḥ || 45 ||
yadakṣayāṇāṁ jagatāṁ hitāya
jñānasya hetuśca yadakṣayasya|
traidhātukena kṣayiṇā na tacca
saṁlipyate vyomavadambudena || 46 ||
tacchūnyatākārasamāhitaṁ ca
nimittadoṣaiḥ parivarjitaṁ ca|
akiṁcanakleśaviyogasiddheste-
nākṣayaṁ tatkathitaṁ munīndraiḥ || 47 ||
asmin punaḥ satpuruṣāvadāne
dāne nidāne sukhavistārāṇām|
cikīrṣatā yogamanityasaṁjñā
bhogeṣu kāryā karuṇā ca loke || 48 ||
bhogānanityānabhivīkṣamānaḥ
sātmyaṁ gatāyāṁ ca tataḥ kṛpāyām|
sa niścayaṁ gacchati dīyate yad
etān madīyāṁ na tu yadgṛhe me || 49 ||
yaddattam asmān na bhayaṁ kadā cid
gehe yadasmādbhayamabhyupaiti|
sādhāraṇaṁ rakṣyamatarpakaṁ ca
datte tu naite prabhavantyanarthāḥ || 50 ||
sukhaṁ paratrāpi karoti dattam
ihaiva duḥkhaṁ prakarotyadattam|
ulkāsvabhāvaṁ hi dhanaṁ narāṇām
atyajyamānaṁ vyasanaṁ dadāti || 51 ||
adīyamānaṁ nidhanaṁ prayāti
nidhānatāṁ yāti hi dīyamānam|
dhanasya niḥsāralaghoḥ sa sāro
yaddīyate lokahitonmukhena || 52 ||
yaddattametadviduṣāṁ praśasyaṁ
bālo janastannicayapraśaṁsī|
prāyo viyogo hi parigrahebhyo
dānādbhavatyabhyudayo yaśaśca || 53 ||
dattaṁ na tatkleśaparigrahāya
kleśāya mātsaryamanāryadharmaḥ|
yaddīyate satpatha eṣa tasmād
ato'nyathā kāpathamāhurāryāḥ || 54 ||
abhyāgate yācanake ca tena
saṁbodhisaṁbhāravivṛddhihetau|
tatpreṣyasaṁjñātmani saṁniveśyā
kalyāṇamitrapriyatā ca tasmin || 55 ||
mahātmanāṁ yatpratanūbhavanti
rāgādayo yācanakānniśamya|
tenotsavābhyāgamamapyatītya
teṣāṁ priyaṁ yācanakopayānam || 56 ||
sa cetpunaryācanake'pi labdhe
dātuṁ na śaknotyatidurbalatvāt|
tenānuneyo madhureṇa sāmnā
sa yācakaḥ syānna yathā samanyuḥ || 57 ||
kāryaśca mātsaryavinigrahāya
mohaprahāṇāya ca tena yatnaḥ|
tathā yathā yācanakaḥ kadā cid
vaimukhyadīno na tato vyāpaiti || 58 ||
saṁbodhicittaṁ kuta eva tasya
dravye'pi yo matsaramabhyupaiti|
vāsaḥ sucittasya hi nāsti doṣairambho-
nidhānasya śavairyathaiva || 59 ||
tasmāt tyaktvā sarvataḥ sarvadoṣān
bodhiprārthī sarvadā sarvadaḥ syāt|
trātuṁ lokānekavīraḥ kva cittaṁ
ceṣṭā dainyānūrjiteyaṁ kva caiva || 60 ||
mūlaṁ dānasyāsya saṁbodhicittaṁ
tanna tyājyaṁ ditsatā dānamīdṛk|
taṁ saṁbuddhāstyāgināmagramāhuryo
lokeṣu tyāgamādhitsuragram || 61 ||
|| dānapāramitāsamāsaḥ ||
2. śīlapāramitāsamāsaḥ
saṁbuddhaśīlābharaṇābhirāmān
kartuṁ janānutpatitādareṇa|
svameva śīlaṁ pariśodhyamādau
śīlaṁ hi śakterbalamādadhāti || 1 ||
loke tathā prema niveśayeta
svapne'pi na droharuciryathā syāt|
paropakāraikarasaḥ pareṣāṁ
bhogānahīnāmiva na spṛśecca || 2 ||
dvandvapravṛttervinivṛttabuddhiḥ
prāgeva dārapraṇayāt parasya|
kurvīta lokasya hitārthakartā
kāyena ceṣṭāḥ sujanasya ceṣṭāḥ || 3 ||
mādhuryaramyāmapi kālayuktāṁ
satyānukūlāmavibhedinīṁ ca|
saddharmatattvādhigamāya vāṇīṁ
brūyādvipakṣāduparamya tasyāḥ||4||
kāryaṁ prayatnena mayā yadasmai
tatsādhanena svayameva labdham|
parasya saukhyeṣviti tuṣṭacittaḥ
kuryān manonirviṣayāmabhidhyām || 5 ||
mamaiva daurabalyamidaṁ yadeṣa
kleśāsvatantraḥ svahitaṁ na vetti|
parāparādheṣvapi kārya evaṁ
vyāpādavahnipraśamāya yatnaḥ || 6 ||
kudṛṣṭisaṁjñaṁ ca tamaḥpratānaṁ
jñānaprakāśairmanaso nirasya|
kuryādahāryāṁ naradevavarye
bhaktiṁ guṇābhyāsavirūḍhamūlām || 7 ||
svargasya mokṣasya ca satpathebhyo
naivoccalet karmapathebhya ebhyaḥ|
atra sthitānāṁ hi jagaddhitārthāścintā-
viśeṣāḥ saphalībhavanti || 8 ||
samāsataḥ śīlamidaṁ vadanti
yaḥ saṁvaraḥ kāyavacomanastaḥ|
kārtsnyena cātraiva yataḥ sa tasmād
etānyayatnena viśodhayecca || 9 ||
hiṁsānivṛttapraṇayo dadāti
saumyasvabhāvādabhyaṁ janānām|
yā vāsanā doṣakṛtāsya citte
tāṁ cāprayatnena samucchinatti || 10 ||
maitrīviśeṣānugate ca citte
vairānubandheṣu śamam gateṣu|
sukhaprabodhaḥ sukhameva śete
kṣīṇāśubhasvapnavikāradoṣaḥ || 11 ||
kurvanti rakṣāṁsyapi cāsya rakṣāṁ
na durgatibhyo bhayamabhyupaiti|
prāpnoti cārogyaguṇābhirāmamāyuḥ
prakṛṣṭaṁ sugatipratiṣṭham || 12 ||
ataśca saṁbodhimupāgatānāṁ
tathāgatānāmamitaprayāmam|
nirvartate cittavaśānuvarti
lokasya saukhyopacayāya vāyuḥ || 13 ||
anādadānastu parasya bhogān
āpnoti bhogānmahataḥ paratra|
narendradāyādagaṇairahāryān
girīniva śvāsanavairahāryān || 14 ||
ācāraśuddhyānugatapriyatvaṁ
viśvāsapātratvamihaiva yāti|
ataḥ paropakramanirviśaṅko
gatipratīghātamupaiti naiva || 15 ||
asārabuddhirdhanavistareṣu
bhavatyayatnena viśuddhaśīlaḥ|
tasmādupakleśaviśuddhabuddhira-
nuttarāṁ ca svayameti bodhim || 16 ||
kāmeṣu mithyācaraṇānnivṛtto
jitendriyatvāt praśamābhirāmaḥ|
prāpnoti lokastutibhiḥ samantāt
kīrtiṁ diganteṣu vikīryamāṇam || 17 ||
na cāpi kaṁ citpramadāsu rāgaṁ
karoti mātṛriva vīkṣamāṇaḥ|
asmācca puṇyopacayān munīndraḥ
saṁjāyate vāraṇavastikoṣaḥ || 18 ||
vāco'nṛtāyāstu nivartamānaḥ
prāmodyavāñchāṭhyavimuktacittaḥ|
ādeyasiddhyā vacanasya sattvān
karoti dharmābhimukhān ayatnāt || 19 ||
divaukasāṁ ca priyatāṁ yadeti
satyapriyaścitramidaṁ na tādṛk|
devasvabhāvo guṇapakṣapātī
pratyakṣiṇastaccariteṣu te ca || 20 ||
pramāṇabhūto bhavati priyaśca
yallaukikānāmidamatra citram|
prāyeṇa loko hi guṇairdaridraḥ
svenānumānena parānminoti || 21 ||
tyaktveva nīlotpalinīvanāni
viśeṣadarśī kamalāyamāne|
tasyānane saṁśrayamabhyupaiti
prahlādano gandhavidhirmanojñaḥ || 22 ||
bhrājiṣṇunā durgatitārakeṇa
jñānena paśyaṁśca samāsamāni|
sa ātmasākṣī samupaiti lajjāṁ
yādṛcchikairapyaśubhairvitarkaiḥ || 23 ||
evaṁ sa śuddhaprakṛtiḥ krameṇa
na śaṅkyate'nyairna ca śaṅkate'nyān|
tato'sya satyābhyanuvartanī vāga-
rakṣatāṁ yāti tathāgatatve || 24 ||
kāyaḥ paropakramaṇairabhedyāḥ
parairahāryā parivārasaṁpat|
paiśūnyamuktasya bhavatyabhedyā
śraddhā ca dharme pratipattisārā || 25 ||
maitrīmabhedyāmavisaṁvadantīṁ
kṛpāṁ ca lokārthamasaṁtyajantīm|
prāpnoti cābhedyatamān munitve
janmāntarasthānapi śiṣyasaṁghān || 26 ||
krodhasya sainyāgrarajaḥpratānaṁ
saṁkalpacaṇḍānilaviprakīrṇam|
yaśovapurdhvaṁsanamityapāsyaṁ
maitryambuvāhaiḥ paruṣābhidhānam || 27 ||
asmānnivṛtto madhurairvacobhirlo-
kasya cetāṁsi vaśīkaroti|
lokasya ca premṇi virūḍhamūle
saivāsya vāggrāhyataratvameti || 28 ||
ataśca lokāñchataśo vinīya
teṣāṁ samāvṛtya ca duḥkhamārgam|
na durgatiṁ gacchati puṇyakarmā
dharmo hi rakṣeha paratra caiva || 29 ||
dūrādapi vyaktapadānunādaḥ
śrīmān adūre'pi sukhasvabhāvaḥ|
meghasvanodagratarastato'sya
brahmasvaro vaktram alaṁkaroti || 30 ||
abaddhavākyādvirataḥ priyatvam
ekāntato yāti vicakṣaṇānām|
satyābhidhāne kramate sabuddhiḥ
prāpnoti māhātmyam akṛtrimaṁ ca || 31 ||
asmācca puṇyān munirājabhāve
gāmbhīryagūḍhān paripṛcchamānaḥ|
praśnānanekānapi caikakāle
niḥsaṁśayaṁ vyākurute sa vācā || 32 ||
pretyeha cānarthaphalairavandhyāṁ
vandhyāmabhidhyāṁ samapāsya buddhyā|
anīrṣyabhāvādatikāṅkṣitāṁ sa
prāpnoti vistīrṇatarāṁ samṛddhim || 33 ||
citte viśuddhe ca tadāśrayāṇi
vākkāyakarmāṇi śucībhavanti|
nabhastale kālaguṇābhirāme
tārāgaṇānāmiva maṇḍalāni || 34 ||
puṇyādhipatyātkramate ca buddhista-
syopabhogeṣu sadottameṣu|
prayāti rājñāmapi saṁmatatvam
adhṛṣyatāṁ ca pratigarvitānām || 35 ||
vaikalyamāyānti na cendriyāṇi
satkarmanirvṛttabalāni tasya|
ataśca lokatrayapūjya ekaḥ
śāstā bhavatyaprativartyacakraḥ || 36 ||
vyāpādadāhajvaravipramuktaḥ
sādhusvabhāvābhinayo nayena|
vyaktīkarotīva manaḥprasādaṁ
svasthapraśāntena viceṣṭitena || 37 ||
hiṁsātmake vigrahasaṁhite vā
karmaṇyanāryācarite śaṭhe vā|
na cāsya buddhiḥ kramate kadācin
maitrīsukhāsvādaviśeṣalābhāt || 38 ||
loke vrajatyāryajanena sāmyaṁ
saṁmānyate daivatavajjanena|
na brahmaloko'pi ca durlabho'sya
prasnigdhakarmaṇyamanaḥpathasya || 39 ||
hitābhinandī jagatāmayatnāt
prasādayatyeva ca mānasāni|
ramyaḥ śaratkāla ivāpagānāṁ
toyāni meghāgamadūṣitāni || 40 ||
rūpeṇa sarvapriyadarśanena
jñānāspadenādbhutaceṣṭitena|
ekīkarotīva tato munitve
lokasya vijñānapṛthaktvasiddhim || 41 ||
kudṛṣṭipaṅkakramaṇaṁ lasaṁstu
prāpnoti kalyāṇahṛdaḥ sahāyān|
karmasvako'stīti ca karma pāpaṁ
viśasyamāno'pi karoti naiva || 42 ||
bhavatyakampyā ca jiṇe'sya bhaktirnā-
yasyate kautukamaṅgalaiśca|
ārye ca mārge labhate pratiṣṭhāṁ
viśeṣagāmitvamato'bhyupaiti || 43 ||
satkāyadṛṣṭyuccalitaḥ sa yāti
na durgatiṁ hetuparikṣayeṇa|
jñānena cānāvaraṇena yukto
divaḥpṛthivyorvicaratyasaṅgaḥ || 44 ||
pratyekabuddhairapi cānavāptāḥ
sarve tato'syābhimukhībhavanti|
jagaddhitārtheṣu vijṛmbhamāṇāḥ
sarvajñabhāvāya munīndradharmāḥ || 45 ||
imāṁ vibhūtiṁ guṇaratnacitrāṁ
ślāghyāṁ svayaṁgrāhaguṇābhirāmām|
ko nāma vidvān na samādadīta
viśeṣataḥ sattvahitābhilāṣī || 46 ||
divyābhirāmā manujeṣu saṁpat
prakṛṣṭasaukhyaikarasā ca divyā|
śīlādyadi syāt kimivātra citraṁ
yasmāt prarohantyapi buddhadharmāḥ || 47 ||
śīlacyutastvātmahite'pyaśaktaḥ
kasmin parasyārthavidhau samarthaḥ|
tasmād viśeṣeṇa parārthasādhorna
nyāyyamasmiñchīthilādaratvam || 48 ||
vivarjayedaṇvapi varjanīyaṁ
tasmādbhayaṁ tīvramavekṣamāṇaḥ|
na bodhisattvābhyucitaṁ ca śīlaṁ
vikhaṇḍayedātmasukhodayena || 49 ||
na cchidradoṣaiḥ parijarjaraṁ vā
strīkelisaṁvāhanavīkṣaṇādyaiḥ|
na durjanakleśaparigrahād vā
kurvīta śīlaṁ śabalaprakāram || 50 ||
kalmāṣadoṣāpagataṁ niṣevyam
ekāntaśuklopacayena śīlam|
svecchāgatitvācca bhujiṣyavṛttaṁ
vidvatpraśaṁsābharaṇānavadyam || 51 ||
samagraśikṣāpadapūraṇācca
saṁpūrṇamāmarṣavivarjitaṁ ca|
cetoviśuddhipratibimbabhūtai-
stīvraiḥ parārthaikarasaiḥ prayogaiḥ || 52 ||
smṛtyāśrayāccendriyasaṁvareṇa
śīlasya saṁrakṣaṇatatparaḥ syāt|
lokasya dauḥśīlyamabhipravṛddhaṁ
tamaḥ sahasrāṁśurivāpaneṣyan || 53 ||
duḥkhapratīkāranimittasevyaiḥ
kāyavraṇālepanaveṣṭanādyaiḥ|
nyāyopalabdhaiḥ parituṣṭacitto-
'parānanollokanakātaraḥ syāt || 54 ||
ślāghyeṣu sarveṣvapi vartamānaḥ
śīlānukūleṣu guṇodayeṣu|
avismitatvādaparādhamānī
kīrterbibhīyācca tadudbhavāyāḥ || 55 ||
lābhaprakāro hi guṇaprakāśāccha-
trutvamabhyeti suhṛnmukhena|
saroruhāṇāmiva śītaraśmiḥ
śreyaḥ pramāthī śithilavratānām || 56 ||
śīlaṁ guṇābhyāsavidhiṁ vadanti
saṁbodhicitte ca guṇāḥ samagrāḥ|
abhyasyate tacca kṛpāguṇena
kāruṇyaśīlaḥ satataṁ tataḥ syāt || 57 ||
yanniśritaṁ kāmabhave'pi naiva
saṁtiṣṭhate naiva ca rūpadhātau|
ārūpyadhātau yadasaṁsthitaṁ ca
tattattvataḥ śīlamudāharanti || 58 ||
yo lokadhātuṣvamiteṣu sattvā-
ñchīle pratiṣṭhāpayiṣuḥ samagrān|
niṣevate lokahitāya śīlaṁ
taducyate pāramiteti tajjñaiḥ || 59 ||
śīlaṁ viśeṣādhigamasya mārgo
dāyādyabhūtaṁ karuṇātmakānām|
jñānaprakarṣasya śucisvabhāvo
naṣṭoddhavā maṇḍanajātiragrā || 60 ||
lokatrayavyāpi manojñāgandhaṁ
vilepanaṁ pravrajitāvirodhi|
tulyākṛtibhyo'pi pṛthagjanebhyaḥ
śīlaṁ viśeṣaṁ kurute narāṇām || 61 ||
akatthanānāmapi dhīrabhāvād
vināpi vāgbhedapariśrameṇa|
atrāsanābhyānatasarvalokaṁ
tyaktāvalepoddhavamīśvaratvam || 62 ||
apyaprakāśānvayasaṁstavānām
akurvatāmapyupakārasāram|
niṣkevale śīlavidhau sthitānām
asaṁstutānāmapi yannarāṇām || 63 ||
rajāṁsi pādāśrayapāvitāni
praṇāmalabdhāni samudvahanti|
cūḍāgralagnāni manuṣyadevāḥ
śrīmattaraṁ śīlamataḥ kulebhyaḥ || 64 ||
tasmān na durgatibhayena na rājyahetorna
svargasaṁpadabhilāṣasamudbhavena|
seveta śīlamamalaṁ na hi tattathā syāllo-
kārthasiddhiparamastu bhajeta śīlam || 65 ||
|| śīlapāramitāsamāsaḥ ||
3. kṣāntipāramitāsamāsaḥ
saṁmohanīṁ manmathapakṣamāyāṁ
prāhuḥ sukhāṁ caiva vimokṣamāyām|
tasyāṁ na kuryāt kaiva kṣamāyāṁ
prayatnamekāntahitakṣamāyām || 1 ||
parāparādheṣu sadānabhijñā
vyavasthitiḥ sattvavatāṁ manojñā|
guṇābhinirvartitacārusaṁjñā
kṣameti lokārthacarī kṛpājñā || 2 ||
parārthamabhyudyatamānasānāṁ
dīkṣāṁ titikṣāṁ prathamāṁ vadanti|
seturjalānīva hi roṣadoṣaḥ
śreyāṁsi lokasya samāvṛṇoti||3||
alaṁkriyā śaktisamanvitānāṁ
tapodhanānāṁ balasaṁpadagrā|
vyāpādadāvānalavāridhārā
pretyeha ca kṣāntiranarthaśāntiḥ || 4 ||
kṣamāmaye varmaṇi sajjanānāṁ
vikuṇṭhitā durjanavākyabāṇāḥ|
prāyaḥ praśaṁsākusumatvametya
tatkīrtimālāvayavā bhavanti || 5 ||
pratikriyā durjanavāgviṣāṇāṁ
prahlādanī jñānaniśākarābhā|
dhīraprakārā prakṛtiryatīnāṁ
kṣāntirguṇānām adhivāsabhūmiḥ || 6 ||
sattvasya gāmbhīryamayasya sāro
ghanāgamaḥ krodhanidāghaśāntyai|
vyatītavelasya guṇārṇavasya
vyāpī svanaḥ kṣāntimayo'bhyudeti||7||
ā brahmalokādadhirohāṇārthā
sopānapaṅktirgatakhedadoṣā|
karmāntaśālā guṇaśībharasya
rūpasya sallakṣaṇabhūṣaṇasya || 8 ||
unmūlanī vairaphalācitānāṁ
kṣamāsariddoṣamahādrumāṇām|
saṁbodhicittasya vivardhitasya
guṇāmburaśeḥ satatānukūlā || 9 ||
śubhā paratrāpi hite samṛddhirjaga-
ddhitārthasya parā vivṛddhiḥ|
śubhasvabhāvātiśayaprasiddhiḥ
kṣāntirmanaḥkāyavacoviśuddhiḥ || 10 ||
saṁsāradoṣairna ca cchedameti
sattvān kṛpāsnigdhamavekṣamāṇaḥ|
satkarmabhirlokahitaiḥ samantād
yaśomayatvaṁ vrajatīva loke || 11 ||
na spṛśyate vismayavācyadoṣairjñā-
nāvadānena titikṣureva|
anityatākṣāntibalodayācca
praharṣamāyāti sukhe'pi naiva || 12 ||
saṁkocamāyāti na cāyaśobhirvi-
sāriṇā kṣāntibalaśrayeṇa|
ataśca śeṣairapi lokadharmairani-
śritatvānna sa cāpalīti || 13 ||
tīvraprakārairapi viprakārairna
vikriyāṁ yānti satāṁ manāṁsi|
dṛḍhābhilāṣāṇi munīndrabhāve
kṣāntyā balādhānasusaṁskṛtāni || 14 ||
sa kṣāntidhīreṇa ca mānasena
kaṣṭāni saṁdarśayate tapāṁsi|
darponnatiṁ tīrthakṛtāṁ manaḥsu
nīcaiḥ kariṣyan hitakāmyayaiva || 15 ||
loko'yamātmābhiniveśasamūḍhaḥ
śeṣān parānityabhimanyamānaḥ|
tadviprakārairabhibhūtacetā<ḥ>
kṣamāviyogāt parikhedameti || 16 ||
kṛpāsanāthāni satāṁ manāṁsi
kṣāntyā kṛtasvastyayanakriyāṇi|
naṣṭātmadṛṣṭiṇi parāpakārān
na vikriyāṁ yānti guṇānurāgāt || 17 ||
mithyāvikalpo hṛdayajvarasya
krodhasya heturdhṛtidurbalānām|
samyagvikalpastu samādadhāti
kṣāntiprakārāṁ manasaḥ praśāntim || 18 ||
vikalpasanniśrayasaṁśritāyāṁ
kṣāntyāṁ na tu syāccalitāvakāśaḥ|
pratyūṣavātasphurite'mbhasīva
saṁpūrṇacandrapratibimbalakṣayāḥ || 19 ||
vikalpaśāntiṁ paramārthatastu
kṣāntiṁ kṣamātattvavido vadanti|
tasmādvikalpopaśame yateta
svapnopamaṁ lokamavekṣamāṇaḥ || 20 ||
cakṣuḥ kim ākrośati cakṣure-
tacchrotrādi vākrośati kiṁ tadādi|
yaivaṁ kṣamā sāyatanānvavekṣā
na kṣāntireṣā paramārthatastu || 21 ||
vaktā vacaścaitadanityameva
śrutirvikalpo'pi ca yo mamāyam|
anityabhāvapravikalpanaiṣā
na kṣāntimetām paramāṁ vadanti || 22 ||
kartāpakārasya na kaścidasti
naivāsti kaścitkriyāte ca yasya|
nairātmasaṁdarśanasiddhireṣā
na kṣāntireṣāpi gataprakarṣā || 23 ||
tattatpratītya prabhavanti bhāvā
nindāpraśaṁsāsukhaduḥkhasaṁjñāḥ|
pratītyasiddheravatārabhūmirna
kṣāntiratyantasamāhitaiṣā || 24 ||
yadyesā saṁmohamahāgraheṇa
paryastacetā nanu nāhamevam|
ityunnate cāvanate ca citte
kṣāntiprakarṣasya kuto'vakāśaḥ || 25 ||
pradhvaṁsinī varṇalavapratiśru-
dyantrādivaikaikaśa uccarantī|
kuryāṁ kathaṁ kasya ca kāṁ ca pīḍām
eṣāpi na kṣāntiratiprakṛṣṭā || 26 ||
yadyesā matpāpaparikṣayārthaṁ
na vīkṣate svāmapi dharmapīḍām|
asmān na kalyāṇataraṁ hi mitram
asāvapi kṣāntyupacārā eva || 27 ||
karmasvatāṁ eva hi vīkṣamāṇasti-
tikṣate tadguṇadarśanācca|
naivaṁprakārāpi hi naiṣṭhikatvaṁ
kṣāntirvikalpopahatā prayāti || 28 ||
anityaduḥkhāśuciniḥsvabhāvatā
mama kṣamante na tu tadviparyayāḥ|
iyaṁ vipakṣapraśamakṣamā kṣamā
dvayapravṛtterna tu pāramārthikī || 29 ||
ayatnatattvārthavicakṣaṇo janaḥ
paropakāreṣu yataḥ pravartate|
kṣamā na caivaṁ samatāṁ sameti yā
yataḥ kṣamaivaṁ na vikalpanakṣayā || 30 ||
nirodham āyānti yadā tvaśeṣatāḥ
samādhikanyūnavikalpanakramāḥ|
anuttarāṁ kṣāntimamānagocarāṁ
vadanti tāmadvāyamārgacāriṇāḥ || 31 ||
svataḥ parasmādubhayādahetuto
yathā na bhāvāḥ prabhavanti ke cana|
svataḥ parasmād ubhayād ahetutastathā
na bhāvā vibhavanti ke cana || 32 ||
naṣṭād anaṣṭād ubhayāc na nobhayān
na jātu kāryaṁ khalu vidyate kva cit|
tathāpi kāryaṁ samudeti vastuno
yetthaṁ kṣamā sā dvayavarjitā kṣamā || 33 ||
sato'sato vāsti na janma janmanā
vinā nirodho'pi na kasya cit kva cit|
svabhāvaśūnyāmiti bhāvakalpanāṁ
vipaśyataḥ kṣāntirudeti naiṣṭhikī || 34 ||
avāpya yāṁ vyākriyate sahasraśo
jinairasau nāma jino bhaviṣyati|
pravartate lokahitakriyāvidhiḥ
samāhitasyaiva ca tasya sarvadā || 35 ||
yāvacca bhāvābhiniviṣṭabuddhiratra
dvayaṁ tāvadupaiti mohāt|
tathānimittaṁ ca vimokṣaheturdure
bhavatyasya yathā kṣiteḥ kham || 36 ||
upaiti dharmapraṇidhānakarmasu
prabhutvamṛddhāvadhimuktijanmasu|
tathā pariṣkāravidhau svacetasi
prakarṣiṇi jñānabale tathāyuṣi || 37 ||
avāpya caitadvaśitāmayaṁ dhanaṁ
prakṛṣṭaṁ akṣiṣṇu parārthasādhanam|
janasya kṛcchreṣu patiṣyataḥ sataḥ
sa jāyate dhāraṇakāraṇaṁ vibhuḥ || 38 ||
tasmāt parārthamahatīṁ dhuramudvahadbhiḥ
kṣānterupāyavidhireṣa sadānugamyaḥ|
atra sthitasya hi bhavanti parārthacittāḥ
sarvā<ḥ> kriyā guṇaphalābharaṇābhirāmāḥ || 39 ||
asyāṁ hi bhaktirapi yā pravirūḍhamūlā
tāmabhyasanti munayo munirājabhāve|
śraddhānuviddhamanasāṁ na hi dharmamārge
dṛṣṭo manoratharathasya yato'kṣabhaṅgaḥ || 40 ||
|| kṣāntipāramitāsamāsaḥ ||
4. vīryapāramitāsamāsaḥ
sarvaṁsahe kṣāntibale ca rūḍhe
sarvādbhutānyārabhate sa śauryāt|
vīryeṇa kāryāntamahābalena
yasmāt sa devānapi yātyatītya || 1 ||
sudṛśyapārāṇyapi laukikāni
kāryāṇi nirvīryaduruttarāṇi|
aprāpyarūpaṁ tu na kiṁ cid asti
khedānabhijñena parākrameṇa || 2 ||
ārabdham evotsahate na hīna
ārabhya madhyastu viṣādameti|
parārtham aśrāntaparākramāste
nirvāṇamutsṛjya samārabhante || 3 ||
prāyeṇa dainyopahato jano'yaṁ
svādhīnavīryo'pi gurusvakāryaḥ|
ahīnavīryasya tu merusāro'pyakhe-
dasādhyaḥ parakāryabhāraḥ || 4 ||
saṁsārakoṭyorubhayoḥ samānaiḥ
prayāmasārairdivasairyadi syuḥ|
saṁvatsarāstatpracayātidīrghaiḥ
kalpaiḥ samudrodakabindutulyaiḥ || 5 ||
utpādayeyaṁ yadi bodhicittam
ekaikametena parākrameṇa|
saṁbhāraśeṣaṁ cinuyāṁ tathāpi
bhūyaḥsamutsāritakhedadainyaḥ || 6 ||
ekaikamevaṁ yadi bodhicittaṁ
prāpyeta saṁbhāravidhiśca śeṣaḥ|
tathāpi bodhiṁ samudānayeyaṁ
kṛpāsamutsāhitadhairyasāraḥ || 7 ||
saṁsāraduḥkhaṁ svamacintayitvā
saṁnāhadārḍhyaṁ yadacintyamevam|
ādyaṁ samādānamidaṁ vadanti
vīravratānāṁ karuṇātmakānām || 8 ||
padbhyāṁ atikramya kukūlakalpāṁ
kṛtsnāṁ mahīmāyudhasaṁvṛtāṁ vā|
yaddraṣṭum apyutsahate munīndrān
pātuṁ śivaṁ dharmarasāyanaṁ vā || 9 ||
saṁsārapaṅkājjanatā mayeyam
uddhṛtya nirvāṇasukhe niveṣyā|
utkṣepanikṣepavidhau padānāṁ
yaccittamevaṁ ca samādadāti || 10 ||
yad vā hitārthaṁ kramate parasya
puṇyāni vā lokahitāya cittam|
parākramaḥ so'kṣayavikramāṇāṁ
śrīmatsamādānavidhau dvitīyaḥ || 11 ||
puṇyasya cotpādasamānakālaṁ
saṁbuddhabhāve pariṇāmanaṁ yat|
tadakṣayatvaṁ samudāgamāya
śubhaṁ samādānam udāharanti || 12 ||
mahatsu vāmbhaḥsu yathā niṣikto
naivodabinduḥ kṣayamabhyupaiti|
saṁbuddhabhāve pariṇāmitasya
tathaiva puṇyasya na saṁkṣayo'sti || 13 ||
tathā hi kāruṇyaviśuddhabuddhiḥ
sarvajñabhāvāya phalantyamūni|
puṇyāni lokasya carācarasyetyevaṁ
sa tānyārabhate susattvaḥ || 14 ||
mahātrisāhasragataṁ janaughaṁ
nirvāpayedekadine na kaścit|
kalpaṁ tathā naiva ca sattvadhātoste-
nāpi kiṁ cit paripācitaṁ syāt || 15 ||
śrutvāpi sattvākṣayatāṁ imāṁ yaḥ
sattvānaśeṣān vininīṣureva|
viṣādadoṣānavalīḍhavīryaḥ
kastasya dūrastha ihārthasāraḥ || 16 ||
yaḥ puṇyarāśirjagatāṁ samagrastā-
vatpramāṇairdaśabhirjinasya|
nivṛttimāgacchati romakūpa
ekaika ekaikasujātaromā || 17 ||
śatena bhūyo guṇitena tena
puṇyena romāspadasaṁśritena|
bhavatyanuvyañjanamekameva
śeṣāṇi tasya prabhavanti kāye || 18 ||
tāvadguṇādeva ca puṇyarāśesta-
smād anuvyañjanasaṁpraviṣṭāt |
pratyekaśastasya jinatvaśaṁsi
nirvartate lakṣaṇacitrakarma || 19 ||
sallakṣaṇotpattinimittabhūtāt
sahasrasaṁkhyāguṇitācca puṇyāt|
nirvartate tasya manojñavarṇā
saṁpūrṇacandrasphuṭakāntirūrṇā || 20 ||
ūrṇābhinirvṛttikarmaṁ ca puṇyaṁ
śatapramāṇairguṇitaṁ sahasraiḥ|
karoti tasyānavalokanīyaṁ
chattarābhamuṣṇīṣalalāmaśīrṣam || 21 ||
ayaṁ mayā puṇyanidhiḥ parārthaṁ
saṁceya ityuttamabodhicitte|
vīryonmukhe kena mukhena tasmiṁlla-
yapravṛttirlabhatāṁ praveśam || 22 ||
sarve'pi sattvā yadi lokadhātau
pratyekabuddhaiḥ sadṛśā bhaveyuḥ|
jñānena tebhyo'bhyadhikaprabhāvaḥ
kṣāntistha eko'pi hi bodhisattvaḥ || 23 ||
tathaiva ca kṣāntibalasthitebhyo
viśeṣaṁ āyātyavivartanīyaḥ|
aśrāntavīryaḥ kuśalaprayoge
yallaukike caiva taduttare ca || 24 ||
tebhyaḥ puṇaścādhika eva dūraṁ
ya ekajātipratibaddhabodhiḥ|
ka eva vādo dṛḍhavīryavatsu
ye bodhimūle prathamaṁ niṣaṇṇāḥ || 25 ||
tādṛgvidhajñānaviśuddhipūrṇaḥ
syād yadyaśeṣena ca lokadhātuḥ|
yāyāt kalāṁ so'pi na bodhimūle
sthitasya mārātikṛtāntyajāteḥ || 26 ||
tādṛgvidhajñānaviśuddhacittāḥ
syuryadyaśeṣena ca sarvalokāḥ|
balapradeśasya muneratulyāḥ
kalāpradeśairapi te samagrāḥ || 27 ||
ityadbhutajñānasamudramekaḥ
kṛpātmako nistarituṁ prayāti|
avyāhatājñaḥ paracittacāre
prajñāvabhāsaṁ ca nabho viśālam || 28 ||
sarveṣu sattveṣu ca tasya mātrā
samānahārdā karuṇābhyudeti|
saṁbuddhadharmāśca tato'vaśeṣāsta-
syādbhutāḥ saṁprabhavantyaśeṣāḥ || 29 ||
ebhiḥ samādānaguṇairupetaḥ
śuddhaśravaiḥ pelavasattvasattvaiḥ|
aṣṭābhiraṅgairiva tattvamārgo
vīryaprakarṣādadhikaṁ vibhāti || 30 ||
vīryaṁ tridhā yaḥ kuśalaprayogasta-
smācca vākkāyamanoviśeṣāḥ|
prasthānaviṣṭhānasamāhitasya
vīryaprakarṣasya manomayasya || 31 ||
yo bodhicittapraṇayaḥ samaśca
kṛpā ca nairātmagatau kṣamā ca|
caturvikalpo janasaṁgrahaśca
sarveṣu dharmeṣvanavagrahaśca || 32 ||
saṁsārapaṅke yadakhinnatā ca
traidhātukasyaiva ca nopalabdhiḥ|
sarvasvadānaṁ na ca tena mānaḥ
samagraśikṣasya na śikṣayā ca || 33 ||
parāpakārairavikāri dhairyaṁ
cittasya cātyantamavikṣatiryā|
ārambhadārḍhayaṁ kuśalakriyāsu
prītirvivekaikarasā ca citte || 34 ||
caturvidhadhyānasamāpanaṁ ca
cittasya nidhyaptiranātmataśca|
atṛptatā ca śrutavistareṇa
nyāyapraveśastadavekṣaṇācca || 35 ||
yā deśanā caiva yathāśrutānāṁ
jñānaṁ ca dharmānabhilāpyatāyām|
pañcasvabhijñāsu ca yatprabhutvam
abhyāsamātrā ca taduttarāyām || 36 ||
yadṛddhipādeṣvabhinirhṛtatvaṁ
paṭvī na cāyāsamayī kriyā ca|
samyakprahāṇeṣu ca yaḥ prayogaḥ
śubhāśubhādeva ca yā vimuktiḥ || 37 ||
yatkauśalaṁ cendriyanirṇayeṣu
nirindriyān paśyati yacca dharmān|
mārgasya saṁbhāravimārgaṇaṁ ca
na cāsya kiṁ cid gamanaṁ kutaścit || 38 ||
ityevamādyaṁ pṛthucitravīryaṁ
prasthānaviṣṭhānaviśeṣacitram|
asyākṣayatvapratipūraṇārthaṁ
prasthānakarmaiva viśeṣahetuḥ || 39 ||
nimittakarmasvapi na pravartate
vitiṣṭhate jñānamaye ca karmaṇi|
kṛpāguṇādyan na jahāti saṁskṛtaṁ
na coruvīryo'pi patatyasaṁskṛte || 40 ||
apūrvadharmaśrutiralparogatā
durāsadetvaṁ śrutadharmadhāraṇam|
amānuṣebhyo'pi parigrahodayaḥ
samādhigotrapratilambha eva ca || 41 ||
vrajantyavandhyā yadaharniśaṁ kriyā
guṇairna hāniṁ yadutpaiti mauśalīm|
vivṛddha evotpalavacca yadguṇairma-
nuṣyadharmādadhikaprayojanaiḥ || 42 ||
yaśo viśālam ca sukhaṁ sukhodayaṁ
vinītakārpaṇyamanastvamuttamam|
guṇāśca teṣāmiha dṛṣṭadhārmikā
bhavanti vīryāditi ko'tra vismayaḥ || 43 ||
trailokyapūjyamamitoruguṇaṁ
saṁbuddhabhāvamapi yānti yadā|
vīryavyāpāśrayadṛḍhāḥ puruṣā
na syād ataḥ ka iva vīryaparaḥ || 44 ||
|| vīryapāramitāsamāsaḥ ||
5. dhyānapāramitāsamāsaḥ
atha dhyānavidhau yogaṁ kuryāj jñānavivṛddhaye|
sukhaṁ hi kartuṁ lokānāṁ jñānālokādanugraham || 1 ||
prasīdatyadhikaṁ jñānaṁ dhyānānmanasi nirmale|
śaradutsāritaghane nabhasīvendumaṇḍalam || 2 ||
viśuddhaśīlaḥ kalyāṇaiḥ sahāyaiḥ sahitairhitaiḥ|
alpakṛtyaḥ praśāntātma smṛtyadhiṣṭhānaveṣṭitaḥ || 3 ||
nivasan vṛkṣamūleṣu śādvalāstīrṇabhūmiṣu|
anupaskṛtaramyeṣu vanapuṣpasugandhiṣu || 4 ||
dhyānasācivyadhīreṣu saṁtuṣṭajanaveśmasu|
jananirghoṣamūkatvād gambhīrāvasthiteṣviva || 5 ||
pratyaraṇyaniviṣṭeṣu śūnyeṣvāyataneṣu vā|
kuñjeṣu ca mahīdhrāṇāṁ siṁhanādānunādiṣu || 6 ||
yatra kva cana vā deśe saṁsargakleśavarjite|
paryaṅkena sukhāsīnaḥ śarīram ṛju dhārayan || 7 ||
upasthāpya smṛtimayīṁ rakṣāṁ abhimukhīṁ hṛdi|
kṛpayā kuvitarkāṇāṁ kṛtvevākṣaṇaghoṣaṇām || 8 ||
prajñāparicayasyāyāṁ kālo me na tu nirvṛteḥ|
na hi sattvān anirvāpya svayaṁ nirvātum utsahe || 9 ||
iti lokahitāvekṣī buddhabhāvagataspṛhaḥ|
kuryāt sātatyayogena dhyānārambhasamudyamam || 10 ||
na hi viśramya viśramya mathnannagnimavāpnuyāt|
sa eva yogo yoge'pi viśeṣādhigamādṛte || 11 ||
ekatraiva ca badhnīyād dṛḍham ālambane manaḥ|
anyānyālambanagrāhaḥ kliśnātyevākulaṁ manaḥ || 12 ||
vidarśanād vīryabalāllīyamānaṁ samuddharet|
uddhanyamānaṁ ca manaḥ praśamena nivārayet || 13 ||
samyaggatamupekṣitaṁ samādhibalaniścalam|
tatrāpi vā tanmayaḥ syāt sugatajñānalabdhaye || 14 ||
na ca dhyānasukhāsvādaḥ pāratantryamanukramet|
na hi svasukhamātrārthamayam ārambhavistaraḥ || 15 ||
śarīrajīvitāpekṣī dainyopahatamānasaḥ|
na kuryād vīryaśaithilyamapyādīpte svamūrdhani || 16 ||
lakṣayitvā nimittāni manastasya samādhaye|
bhraśyamānaṁ prayuñjīta smṛtyāvahitayā punaḥ || 17 ||
mano nivaraṇebhyaśca vipakṣairvinivartayet|
svecchāprayātaṁ dviradam aṅkuśākarṣaṇairiva || 18 ||
atha nīvaraṇavyādhināśaprasvasthamānasaḥ|
dāridryādiva nirmukto mahato vyasanādiva || 19 ||
prītiyuktena manasā kāmadoṣān vicārayet|
tadviyogopalabhyāṁ ca parāṁ sukhaparamparām || 20 ||
vidyududdyotacapalāḥ phenāṁśukanibhātmakāḥ|
svapnavat pelavāsvādā vañcanārthamivoditāḥ || 21 ||
pitṛṇāmapi putreṣu putrāṇāṁ ca pitṛṣvapi|
prītisarvasvabhūteṣu suhṛtsu suhṛdāmapi || 22 ||
guṇapracayabaddhasya vyūḍhesu samareṣvapi|
darśitasthairyasārasya snehasetorvidāriṇaḥ || 23 ||
iha paryeṣṭiduḥkhasya paratra narakasya ca|
hetubhūtā yataḥ kāmāḥ kāmayeta na tān ataḥ || 24 ||
yadāśrayo vitarko'pi prajñācakṣurnimīlanaḥ|
ātmano'pi parasyāpi vighātāya pravartate || 25 ||
ātmakāmairapi ca ye sarvathāpi vivarjitāḥ|
parārthakāmastān kāmāṁstyaktvā kathamanusmaret || 26 ||
tṛptireṣāṁ na saṁprāptyā nāhanyahani sevayā|
naiva saṁnicayenāpi ko'nyo vyādhirataḥ paraḥ || 27 ||
yadāsvādahato naiva svārthamapyavabudhyate|
unmattapānapratimān kastān sahṛdayaḥ smaret || 28 ||
ityevaṁ sarvato duṣṭān kāmāṁstasyānupaśyataḥ|
tataḥ saṁkucitaṁ cittaṁ naiṣkramye'bhiprasīdati || 29 ||
vivekajaṁ prītisukhaṁ tataḥ prasrabdhilabdhijam|
prāpnoti cittasyaikāgryaṁ prathamadhyānasaṁjñitam || 30 ||
sa vitarkavicārāṇāṁ kāmānāmiva duṣṭatām|
puṣyāṁstatpraśamānveṣī samādhiprītijaṁ sukham || 31 ||
adhyātmasaṁprasādācca cittaikāgratayā ca tat|
dvitīyaṁ dhyānamityāhuradvitīyā maharṣayaḥ || 32 ||
utplavaṁ manaso dṛṣṭvā prīteratha virajya saḥ|
tṛtīyaṁ dhyānamāpnoti smṛtyupekṣāsamanvitam || 33 ||
sukhabhogamapi tyaktvā sukhaduḥkhanirākṛtam|
viśuddhaṁ smṛtyupekṣābhyāṁ ceturthaṁ dhyānamaśnute || 34 ||
abhijñā labhate pañca sa ca tatrānugāminīḥ|
rājyastha iva dharmātmā hrīkīrtiśrīmatidyutīḥ || 35 ||
pratyekajinalabdhāśca śrāvakīyā vyatītya ca|
tā bhavantyadhikā dūraṁ parārthasamudāgamāt || 36 ||
sa hi matsariṇastyāge śīle tadvikalānapi|
kopanān kṣāntisauratye kusīdān vīryasaṁpadi || 37 ||
vikṣiptacetaso dhyāne prajñāyāṁ tannirākṛtān|
niyojayati kāruṇyādaśrāntācāravikramaḥ || 38 ||
ato'cyutābhirdīptābhirbhābhirlokāvabhāsanam|
marīcibhirivādityāḥ kurute'nantagocaram || 39 ||
atha pāpakṛtaḥ sattvān patato narakādiṣu|
kṣīṇapuṇyāyuṣaścaiva devāñchāśvatamāninaḥ || 40 ||
taistairduḥkhaviśeṣaiśca lokaṁ kāraṇayāhatam|
tatra divyaprabhāveṇa cakṣuṣā sā vilokayan || 41 ||
tīvramāyāti kāruṇyaṁ kāruṇyān na pramādyati|
parārtheṣvapramattaśca yātyacintyaprabhāvatām || 42 ||
athānyalokadhātusthān sampaśyati tathāgatān|
buddhakṣetraguṇavyūhān saṁghasyaiva ca saṁpadaḥ || 43 ||
bodhisattvarṣabhāṇāṁ ca viśuddhācāragocaram|
sarvalokahitodarkaṁ śrīmaccaritamīkṣate || 44 ||
tatra ca praṇidhistasya sukhenaiva samṛdhyati|
parārthapariṇāmācca śīlasyaiva ca saṁpadaḥ || 45 ||
atimānuṣayā śrutyā divyayārthaviśuddhayā|
śṛṇvannuccāvacā vāco vidūre'pyavidūravat || 46 ||
kṛpādūracarairuktāḥ pāruṣyavirasākṣarāḥ|
antardīptasya kopāgnerniścarantīrivārciṣaḥ || 47 ||
apsarogītasacivān bhūṣaṇasvanaśībharān|
divyatūryaninādāṁśca vināśaikarasānapi || 48 ||
niṣevyamāṇān rāgāndhairamitrānmitrārūpiṇaḥ|
vīkṣya vrajati kāruṇyaṁ teṣāṁ vāñcanayā tayā || 49 ||
bhayādduḥkhaviśeṣācca so'vispaṣṭapadākṣaraiḥ|
nārakairārtarasitairhṛdīvābhihatastataḥ || 50 ||
paramālambate vīryaṁ majjāgatamahākṛpaḥ|
tīkṣṇāgreṇa pratodena sadaśva iva coditaḥ || 51 ||
nānālokasthitebhyo'tha jinebhyo dharmadeśanāḥ|
śṛṇoti sarvasattvānāṁ nirvāṇakāṅkṣayākṣayāḥ || 52 ||
tataḥ sa paracitteṣu vijñāyānuśayāśayān|
puṇyāṅkurān ropayati jñānasādhanavānnavān || 53 ||
smṛtvā pūrvanivāsaṁ ca kalpakoṭisahasraśaḥ|
paśyan puṇyāni lokānāṁ tathendriyabalābalam || 54 ||
tadāśrayavaśādṛddhyā so'nekīkṛtavigrahaḥ|
avandhyakathanaṁ yāti yathābhājanadeśanāt || 55 ||
kva cid arkasahasradīptināpya-
visaṁvāditakāntisaṁpadā|
vapuṣā munirājalakṣaṇaḥ
sphuṭacitreṇa samantalakṣmaṇā || 56 ||
janayannayanotsavaṁ nṛṇāṁ
vacasā hlādaviśeṣamācaran|
sa karotyamṛtaprakāśanaṁ
jinabhāvāya jinādhimuktiṣu || 57 ||
praśamottarayā muniśriyā
kva cid atyārthaviśiṣṭaceṣṭayā|
kurute muniśiṣyarūpabhṛdvi-
nayaṁ tadvinayārhacetasām || 58 ||
abhisāritapādapaṅkajaḥ
suracūḍāmaṇibhirmahendravat|
dhanado dhanado yathā kva cit
kuha cidbrahmavadadbhutadyutiḥ || 59 ||
kva cid unmiṣitatrilocanaḥ
śaśīlekhāmalamaulibhūṣaṇaḥ|
amarādhipabhāsuradyutirbu-
jagendraśriyamudvahan kva cit || 60 ||
kuliśānalapiṅgalāṅguliḥ
kuha cid guhyakarājarājavat|
amitājinalakṣmavān kva cid
guṇaraśmirmunicandramā iva || 61 ||
sphuṭakaustubharatnaraśmibhirvi-
puloraḥsthalabhāsuradyutiḥ|
garuḍadhvajarājadṛk kva cit
kuha ciccaiva halāyudhadyutiḥ || 62 ||
sitaśaktiracintyaśaktimān
kuha ciccāruśikhaṇḍivāhanaḥ|
udayāstanagendrabhūṣaṇaḥ
śaśisūryāmalarūpavān kva cit || 63 ||
kuha cid dhutabhuṅmarutvatāṁ
vapuṣānyatra narāśrayāśinām|
vāruṇadyutim udvahan kva cit
kuha cinmanmathacāruvigrahaḥ || 64 ||
lalitāṁ pramadānarākṛtiṁ
naranārīratisaṁgalālasaḥ|
kva cid eva tapodhanaśriyaṁ
vidadhat kāmaviraktamānasaḥ || 65 ||
hṛdayāni harannṛṇāṁ kva cid
guruśiṣyakṣitipālavṛttibhiḥ|
narakeṣvapi ca parabhāvato
vidadhadduḥkhavimokṣaṇakṣaṇam || 66 ||
jagatām adhimuktivistarairatha
so'nekavidhairviceṣṭitaiḥ|
karuṇāguṇasaṁtatastataḥ
kurute lokahitaṁ tatastataḥ || 67 ||
samavāpya viśeṣasaṁpadaṁ
vipulāṁ dhyānaguṇaśrayādimām|
prayateta viśeṣavattaraṁ
nidhicihneṣvavisaṁvadatsviva || 68 ||
kuśale sthitirapyanūrjitā
kim ahāniḥ śithilavratocitā|
prayateta vivṛddhaye tataḥ
parihāṇistu viparyayādataḥ || 69 ||
sulabhaśca samādhirudyamād
anurakṣā punarasya duṣkarā|
sahasā vijigīṣuṇā yathā
vijitasya praśamapratikriyā || 70 ||
manasaḥ parivṛttilāghavaṁ
paramaṁ tatra na viśvasedataḥ|
anavāpya mahīmivācalām
acalāṁ bhūmimabhīradurgamām || 71 ||
abhisaṁskṛta[mārgacāriṇaḥ]
patanāntā hi samādhivistarāḥ|
ata uttamamārgabhāvanām
avalambeta vikalpavarjanāt || 72 ||
sucinityasukhātmakalpanaṁ
kapaṭam saṁskṛtadambhasaṁbhavām|
samavekṣya na bhāvakalpanā-
praṇayavyāpṛtamānaso bhavet || 73 ||
viśade'pyupalambhasaṁbhave
vrajati kleśaśaravyatām ataḥ|
vyatiyāti tu māragocaraṁ
tamanarthaṁ praśamayya sarvathā || 74 ||
na hi niśrayadośaduṣito
bhavati dhyānavidhirviśuddhaye|
calatānugato hi niśrayaḥ
sakhaṭuṅkastata eva kathyate || 75 ||
vyavahāravidhiprasiddhaye
pratipattadbhavatīti kathyate|
na hi kiṁ cid udeti kutra cit
sadasatsaṁbhavayuktyasaṁbhavāt || 76 ||
gaganena samānamānasastri-
bhavādapyu atha vītaniśrayaḥ|
avikalpitadhīraceṣṭito
vacanenāpratiyatnaśobhinā || 77 ||
kurute sa ca laukikīṁ kriyāṁ
jagadekāntahitānuvartinīm|
na samādhibalācca hīyate
vaśavartitvamavāpya cetasaḥ || 78 ||
tataḥ paraṁ parahitatatparodyataiḥ
samādhibhirvidhivihitaprayojanaiḥ|
vivardhate ghanasamaye yathodadhiḥ
saridvadhūsamupahṛtairnavāmbubhiḥ || 79 ||
|| dhyānapāramitāsamāsaḥ ||
6. prajñāpāramitāsamāsaḥ
puṇyāni dānaprabhṛtīnyamūni
prajñāsanāthānyadhikaṁ vibhānti|
hiraṇmayānīva vibhūṣaṇāni
pratyuptaratnadyutibhāsvarāṇi || 1 ||
kriyāsu sāmarthyaguṇaṁ hi teṣāṁ
prajñaiva vistāriṇamādadhāti|
svārthapravṛttau viśadakramāṇāṁ
yathā manaḥsaṁtatirindriyāṇāṁ || 2 ||
kriyāsvayogyāni śarīrayantrāṇyā-
yurviyuktāni yathā na bhānti|
tathaiva kāryāṇi na bhānti loke
prajñāviyogena jadīkṛtāni || 3 ||
śraddhādikānāmapi cendriyāṇāṁ
prajñāgraṇī buddhirivendriyāṇām|
guṇāguṇān vetti hi tatsanāthaḥ
kleśakṣaye naipuṇametyataśca || 4 ||
prajñāviyogāt phalalālasānāṁ
naiva svatodānaviśuddhirasti|
tyāgaṁ parārthaṁ hi vadanti dānaṁ
śeṣastu vṛddhyārthamiva prayogaḥ || 5 ||
prajñāsamunmīlitacakṣuṣastu
dattvā svamāṁsānyapi bodhisattvāḥ|
naivonnatiṁ nāvanatiṁ prayānti
bhaiṣajyavṛkṣā iva nirviklapāḥ || 6 ||
evaṁ sa bhūmiṁ prathamāmupaiti
lokottarasyārthavidhipratiṣṭhām|
akrodhanaḥ prītisamṛddhacetā
dānairmahadbhirjagadarthacetāḥ || 7 ||
prāyeṇa yasyāṁ balacakravartī
bhavatyasaṁhāryamatiśca bodheḥ|
prajñāguṇādeśitasatpatho'tha
karmeṇa bhūmiṁ vimalāmupaiti || 8 ||
yasyāṁ prakṛtyaiva viśuddhaśīlaśca-
turmahādvīpapatiḥ sa bhūtvā|
narendracūḍāmaṇisatkṛtājñaḥ
sūryārhatāmeti yathā munīndraḥ || 9 ||
tataḥ paraṁ kāmiṣu daivateṣu
loke'pi ca dvitrisahasrasaṁkhye|
aiśvaryamāpnoti tataḥ paraṁ ca
bhūmiṁ viśodhya prabhavāṁ prabhāyāḥ || 10 ||
śīlasya śuddhiḥ kuta eva tasya
yaḥ prajñayā nāpahṛtāndhakāraḥ|
prāyeṇa śīlāni hi tadviyogād
āmarṣadoṣaiḥ kaluṣīkriyante || 11 ||
nātmārthamapyasti tu yasya śīlaṁ
prājñasya tasyāsti kathaṁ parārtham|
yo dṛṣṭadoṣo bhavabandhanānāṁ
lokān samastāṁstata ujjihīrṣuḥ || 12 ||
prajñāvipakṣairhṛdi soparāge
kṣamāguṇaḥ kena dhṛtiṁ labheta|
guṇāguṇāavekṣaṇakātarākṣe
khyāto guṇairvīrā iva kṣitīśe || 13 ||
prajñānvitānāṁ tu parāpakārāḥ
kṣamāguṇāḥ sthairyakarā bhavanti|
bhadrātmakānāmiva vāraṇānāṁ
karamāśrayā naikavidhā viṣeṣāḥ || 14 ||
niṣkevalaṁ vīryamapi śramāya
prajñāsanāthasya tu tasya kārye|
anuttaraḥ siddhiguṇo'bhyudeti
hartā tadutthasya pariśramasya || 15 ||
yasmāt paraṁ sūkṣamataraṁ na kiṁ cid
yannaipuṇānāṁ paramaḥ prakarṣaḥ|
yatkāmadoṣādibhirāvṛtānāṁ
manaḥpathaṁ naiva kadā cideti || 16 ||
tad dhyānamekāntasukhābhirāmaṁ
kathaṁ pravekṣyantyastāṁ manāṁsi|
sthūlāni doṣopacayairmahadbhiḥ
prajñotpathaṁ nyāyamivāśritānī || 17 ||
prajñānirudyogamaterhi dṛṣṭirnā-
yāti śuddhiṁ tadṛte na śīlam|
samyakasmādhis tadṛte na labhyo
duḥkhakṣayastadvirahāttathaiva || 18 ||
prājñastu doṣādbhayamīkṣamāṇaḥ
sukhānubaddhaṁ ca sukhaṁ guṇebhyaḥ|
vihāya doṣāñjagadarthakāmo
guṇābhirāmeṇa pathā prayāti || 19 ||
samudyatastena samādhimetya
prāpnoti vākkāyamanoviśuddhīḥ|
ato'navadyena balena yuktaḥ
pravartate lokahitodayeṣu || 20 ||
dānena cābhīpsitabhūyasaiva
priyairadīnairvacanāmṛtaiśca|
naiṣkāraṇorjasvalayā ca vṛttyā
parārthacaryāsu samaṁ samantāt || 21 ||
sāmānyamartheṣu ca darśayitvā
premṇā vaśīkṛtya manāṁsi teṣām|
karoti nirvāṇasukhe pratiṣṭhāṁ
prajñāguṇāvyāhatadharmacakraḥ || 22 ||
prajñādyarogaiśca balairamībhira-
dhyāsitaṁ nābhyupayātumīsā|
ajīvikādurgatimṛtyunindā-
śāradyadoṣāśrayaṇī bhayārtiḥ || 23 ||
bhayāni sarvāṇi hi doṣajāni
prajñā na doṣaiḥ sahavāsameti|
śaradvyapoḍhābhragavākṣapakṣā
bhā bhāskarasyeva tamaḥpratānaiḥ || 24 ||
sahasraraśmerudaye'pi yāni
tamāṁsi rundhanti jagadgatāni|
nāmaikaśeṣāṇi karoti tāni
prajñāprabhāyāḥ prasaraprabhāvaḥ || 25 ||
na tatra bhūyaḥ karaṇīyam asti
yatra prabhā sā balatāmupaiti|
yugāntakālānalasaṁhṛte hi
loke na dagdhavyakathāḥ prathante || 26 ||
jyotīṁṣi sarvāṇyapi saṁhitāni
prajñāprabhāṁ nālamathopayātum|
atastayā nāsti parātivṛddhirga-
rīyasī vāparihāṇijātiḥ || 27 ||
saṁpūrṇatāṁ yāti sukhena śikṣā
śīlāya cittapraśamāya caiva|
prajñābhiyuktasya yatastato'syāṁ
sarvābhisāreṇa parākrameta || 28 ||
yā skandhadhātvāyatanapravṛttau
satyāśrayā pratyayitā parīkṣā|
kālatraye'pyeṣa samāsayuktyā
prajñāvadātairviṣayapraveśaḥ || 29 ||
kīrtiṁ vitanvanti jinātmajānāṁ
prajñāvadātāścaritapradeśāḥ|
guṇadvīṣāmapyatiduṣkuhāṇāṁ
romāñcitā vismayapāratantryāt || 30 ||
prajñābalaṁ dīptataraprabhāvaṁ
nālaṁ prasoḍhuṁ sabalo'pi māraḥ|
prajñāṁśavo vibhramayānti cakṣurna
draṣṭum īśo hi yataḥ sa eva || 31 ||
kandarpanārācanipātasāhī
prajñāmayaṁ varma vitatya citte|
vyūḍhāni rūpaprabhṛtīnyanekānyeko-
'pi nirbhīrabhibhūya yāti || 32 ||
adhīrasātmyaṁ bhayaviklavaṁ vā
mūḍhocitaṁ śokaparigrahaṁ vā|
svalpātmacitteṣvavagāḍhamūlaṁ
roṣoparāgaṁ parijihmitaṁ vā || 33 ||
dīneṣu kārpaṇyamalīmasatvaṁ
kṛtāspadaṁ rāgiṣu cāpalaṁ vā|
tejovihīneṣvalasatvasattvaṁ
samuddhateṣvapraśamātmakatvam || 34 ||
tāṁstāṁśca līnānapi doṣaleśān
pṛthagvidhiṣvāśrayagahvareṣu|
samudbhavantyeva parākaroti
prajñā pratijñeva jagaddhitārthā || 35 ||
niveśya doṣakṣayadhīrasaumyāṁ
bhavasya tasyopari dṛṣṭilakṣmīm|
svayaṁ munīndrairabhiṣicyate yat
prahlādinā vyākaraṇāmṛtena || 36 ||
ūrṇāprabhābhiśca mahāmunīnāṁ
niśīthacandradyutihāsinībhiḥ|
yadājyadhārābhirivādhvaragnirvi-
bhāti mūrdhanyabhiṣicyamānaḥ || 37 ||
avāpya yasmān muniyauvarājyaṁ
samaṁ samantād visṛtātmabhāvaḥ|
lokasya duḥkhaṁ praśamatyayatnād
rajo mahāmegha iva pravṛṣṭaḥ || 38 ||
prajñāprabhāvopanataḥ sa sarvaḥ
prabhāvisāraḥ sugatātmajānām|
ko vismayo vātra sutapriyāyā
mātuḥ samīyādyadiyaṁ vibhūtiḥ || 39 ||
daśaprakāro'pi yadā munīnāṁ
tadāśrayādeva balaprakarṣaḥ|
udetyasādhāraṇasundaraśca
śeṣo'pyasaṁkhyo guṇaratnarāśiḥ || 40 ||
śāstrāṇi cakṣuḥpratimāni loke
nidhānabhūtāṁśca kalāviśeṣān|
mantrān paritrāṇakṛto vicitrān
dharmavyavasthāśca pṛthagviśeṣāḥ || 41 ||
paryāyacitraṁ ca vimokṣamārgaṁ
tattacca lokasya hitopapādi|
yadbodhisattvāḥ pravidarśayanti
prajñāprabhāvābhyudayaḥ sa sarvaḥ || 42 ||
divyapratispardhibhirindriyārthai-
rnarendrabhāve'pi hi bodhisattvāḥ|
na yadvirūpāṁ prakṛtiṁ vrajanti
prajñā guṇāmātyasanāthatā sā || 43 ||
paropakāraikarasā ca maitrī
rāgoparāgaprativarjitā ca|
parasya duḥkheṣu parā dayā ca
na śokabhārālasatāṁ gatā ca || 44 ||
anuddhātatvaṁ mudite'pi citte
tamonirārambhamupekṣitaṁ ca|
te te guṇā<ś>cābhyadhikaṁ vibhānti
prajñāniruddhapratipakṣamārgāḥ || 45 ||
ko nāma lokasya parārthasādhurduḥkhai-
kahetūni tamāṁsi hanyāt|
avyāhatā jñānaśayāśayeṣu
prajñā na cet syādatisūryādīptiḥ || 46 ||
tatprāptaye śrutam aśītivikalpacitraṁ
saṁceyam āśrayasahaṁ gurumabhyupetya|
dvātriṁśatā tadadhigamya vivardhayeta
samyaṅmanaḥ samavadhānakṛtairviśeṣaiḥ || 47 ||
alpaśruto'ndha iva vetti na bhāvanāyā
mārgaṁ vicintayati kāni ca tadvihīnaḥ|
tasmācchrutaṁ prati yateta tadāśrayā hi
prajñā samudbhavati cintanabhāvanābhyām || 48 ||
praśnairavigrahamukhaiśca kathāviśeṣairmī-
māṁsayārthagativīkṣaṇayā svayaṁ ca|
prajñāvivṛddhimabhitaḥ prayateta nityaṁ
dhyānena tadguṇavivṛddhikareṇa caiva || 49 ||
prajñābhyupāyavidhireṣa samāsatastu
dhyānaṁ tadarthaniyataḥ śrutivistaraśca|
tābhyāṁ samudbhavati hi prabhavo guṇānāṁ
prajñāprabhāsamudayo'gnirivāraṇībhyāṁ || 50 ||
vidvajjanācaritamārgasamāśrayācca
saṁmohahetugahanāni vivarjayeta|
tairāvṛto na hi vibhātyudayasthito'pi
toyāvalambijaladāntaritaḥ śaśīva || 51 ||
ālasyajṛmbhitamatitvam asatsahāyā
nidrānivṛttiraviniścayaśīlatā ca|
jñāne muneriva kutūhalitānivṛttirmithyā-
bhimānaparisaṁkucitāśca pṛcchāḥ || 52 ||
dainyena cātmaparitāpasamudbhavena
vidvajjanābhigamanādarakātaratvam|
mithyāvikalpapaṭutā vitathā ca dṛṣṭirmohāya
tatpraśamanāya tu tadvipakṣāḥ || 53 ||
skandheṣu sāyatanadhātuṣu satyayuktyo
hetudbhaveṣu śucayānavinirṇaye ca|
dharmeṣu kauśalamaśeṣata eva yacca
prajñāprayogaviṣayo'ṣṭavikalpa eṣaḥ || 54 ||
niḥsāraphenanicayairaviśeṣi rūpaṁ
tisro'pi budbudalavā iva vedanāśca|
saṁjñāpi kāmaguṇaviprasṛtān satṛṣṇān
bālān mṛgāniva vilobhayate marīciḥ || 55 ||
saṁskārajātirapi tulyaguṇā kadalyā
vijñānato'pi na ca yuktatarāsti māyā|
yanniśrayādbhramati naikavikalpaceṣṭaṁ
bhūtābhibhūtakuṇapapratimaṁ śarīram || 56 ||
nātmā tadīyamapi cātra na kiṁ cid asti
saṁghāta eṣa vividhāśūcisaṁnidhānaḥ|
bālān pralambhayata eva ca sattvasaṁjñā
svacchandaceṣṭa iva yantravidhau suyukte || 57 ||
ātmā na cakṣurapi ca kṣaṇabhaṅguratvāt
tadvan na cakṣuṣi na cātra yathaiva cakṣuḥ|
ādhyātmikāyatanaśeṣam aśeṣam evam
ātmīyavastuviṣayo'pi ca tadvivekī || 58 ||
bāhyeṣu dhātuṣu śarīrasamāśritānāṁ
nālpo'pi lakṣaṇavirodhakṛto'sti bhedaḥ|
vijñānadhāturapi ca kṣaṇikaḥ sa nātmā
tasmātparo'pi ca nabhaḥkusumaiḥ samānaḥ || 59 ||
ityetadudbhavati kevalameva duḥkhaṁ
tṛṣṇāvimūḍhamanaso vigmāttu tasyāḥ|
śāntiḥ parā bhavati tarṣaharastu mārgaḥ
śīlaṁ samādhipariśuddhatayā ca dṛṣṭiḥ || 60 ||
tattatpratītya bhavatīti viśuddha-
dṛṣṭirnāstyasti veti samupaiti sa naiva kiṁ cit|
māyāmayaṁ jagadidaṁ pratibhāti tasya
tasmāt sukhādiṣu bhavatyavikāradhīraḥ || 61 ||
āsīdbhaviṣyati ca yat tad apīdṛgeva
kaḥ saṁbhavo yadasukhaṁ na bhaved bhavebhyaḥ|
evaṁ vyatītaviṣayeṣvapi vītarāgo
naivābhinandati bhavāṁśca bhaviṣyato'pi || 62 ||
ākārabhedaparuṣe puruṣo'parādhī
ko nāma gūḍhanakharasphuṭadṛṣṭicihne|
tatpraiṣyavṛttikapaṭānyanucintya rajyed
viśvāsameva ca yathocitamatra yāyāt || 63 ||
evaṁ vimuktamatirapyanukampakastu
kleśāntaraṁ jagadanāthamavekṣamāṇaḥ|
hīneṣu niṣpraṇayabuddhirudārabhāvān
nirvātumicchati na buddhaguṇānalabdhvā || 64 ||
lokārthasādhanavidhāvasamartharūpaṁ
yānadvayaṁ samavādhūya sa pūrvameva|
kāruṇyadeśitapatho munirājayānam
ātasthivān parahitaikarasasvabhāvam || 65 ||
hīnociteṣu na matirnamati praṇītā
saṁtiṣṭhate mahati nāmahatī kadā cit|
saṁsyandate śucibhireva śucisvabhāvaṁ
tulyaistathānyadapi śāsvata eṣa yogaḥ || 66 ||
svapnopamāni vigaṇayya sukhāsukhāni
saṁmohadoṣakṛpaṇāṁ janatāṁ ca teṣu|
ātmārtha eva gurutāṁ katham asya yāyād
vyāpārabhāramavadhūya parārtharamyam || 67 ||
yaḥ sarvalokahitakāraṇasarvaceṣṭastya-
ktvātmadṛṣṭiviṣayaṁ vitathābhimānam|
sarvatra śāntamatiradvayamārgacārī
so'tyadbhutaścaritanirvṛta eva loke || 68 ||
prajñāviśuddhikaramuttamayānametat
sarvajñatā tadudayā hi mahāmunīnām|
lokasya yā nayanatāmiva saṁprayāti
dīptāṁśumaṇḍalatalotpatitā prabheva || 69 ||
saṁsāradoṣabharanirmathito'pi naiva
prajñāvivecanatayā parikhīdyate yaḥ|
nātmābhikhedapariviklavatāṁ sa yāti
yānasya buddhaguṇasaṁjananasya loke || 70 ||
paśyanti cābhutamayaṁ sugataprabhāvaṁ
romāñcakañcukitasarvaśarīradeśāḥ|
tadgāminaṁ pariharanti ca yānamārgaṁ
kiṁ nāma kāraṇamṛte śaṭhaceṣṭitebhyaḥ || 71 ||
ko nāma mārakalinānabhibhūtacetāḥ
saṁbuddhadharmaguṇaratnanidhānabhūtam|
sarvajñayānamapayānam anarthapaṅkād
ākroṣṭumarhati na cejjagato'sya vairam || 72 ||
lokārthasādhanapare jinarājavaṁśe
prajñānimīlitanayeṣu pariskhalatsu|
cittaṁ narasya karuṇāmṛdu kasya na syāt
tanmohadoṣaśamanāya dṛḍhaṁ ca vīryam || 73 ||
prajñāyā janayati yaḥ parāṁ viśuddhiṁ
nirmokṣaḥ kathamiva tasya dūrataḥ syāt|
naivāsmātparataramasti śīlam anyat
tattasmād bhajata vimokṣakāṅkṣiṇo hi || 74 ||
|| prajñāpāramitāsa[māsa]ścāyaṁ pāramitāsamāsaḥ ||
viśuddhamaunīndramanastaḍāga-
prasūtasūtrāntasaroruhebhyaḥ|
ādāya śurabhramareṇa samyag
madhūrjitaṁ pāramitāsamāse ||
Links:
[1] http://dsbc.uwest.edu/node/7696
[2] http://dsbc.uwest.edu/node/4847
[3] http://dsbc.uwest.edu/node/4848
[4] http://dsbc.uwest.edu/node/4849
[5] http://dsbc.uwest.edu/node/4850
[6] http://dsbc.uwest.edu/node/4851
[7] http://dsbc.uwest.edu/node/4852
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.222.188.218 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập