The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Người nhiều lòng tham giống như cầm đuốc đi ngược gió, thế nào cũng bị lửa táp vào tay. Kinh Bốn mươi hai chương
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62)
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Nityakarmapūjāvidhiḥ »»
nityakarmapūjāvidhiḥ
om namaḥ śrīvajrasattvāya |
atha nityakarmapūjāvidhiḥ prārabhyate | tatrādau om hrīṁ svāhā 3 kāyaviśodhane svāhā | iti mantreṇa tridhā ācamya pūjābhāṇḍasaṁkalpaṁ kuryāt |
tadyathā - om adya śrīmacchrītyādinā saṁkalpoccāraṇānantaramidaṁ mantraṁ paṭhet | om namo bhagavate puṣpaketurājāya tathāgatāyārhate samyaksaṁbuddhāya |
tadyathā - om puṣpe 2 mahāpuṣpe supuṣpe puṣpodbhave puṣpasaṁbhave puṣpāvakiraṇe svāhā | idaṁ sapuṣpadhūpadīpa gandharasanaivedyādiyuktaṁ suvarṇapuṣpabhājanaṁ saṁkalpayāmyaham | tato prāṇāyāmādi nyāsayogādi kṛtvā guruṁ ca namaskṛtya śaṅkhaṁ pūjayet ||
om gurubhyo namaḥ 3 samasta guru ājñā | om ā hū va vajrodake hū svāhā || śirasi śaṅkhodakenābhiṣiñcet -
yathā hi jātamātreṇa snāpitāḥ sarvatathāgatāḥ |
tathāhaṁ snāpayiṣyāmi śuddhadivyena vāriṇā ||
om sarvatathāgatābhiṣekasamaśriye hū | punaḥ | omhrī svāheti mantreṇācamya pūrvoktamantreṇa pūjābhāṇḍamadhiṣṭhāya puṣpaikaṁ trikāyādhiṣṭhānaṁ kṛtvā bhūmau nyaset | om āḥ hu 3 tiṣṭha vajrāsane hu | pārśvābhyāṁ kṣipet dvau puṣpau | om sarvapāpānapanaya hu | ekaṁ śirasi nyasedanena mantreṇa - om maṇidhari vajriṇi mahāpratisare rakṣa 2 māṁ sarvasattvānāṁ ca hu 2 faṭ svāhā | maṇḍale tilakaṁ kṛtvā''tmānaṁ ca bhūṣayet | om vajratilakabhūṣaṇe svāhā | sajalapuṣpākṣatavāsamaṇḍale pātayedanena mantreṇa , om vajrodake hū | om vajragomaye hu | om vajrabhūmau surekhe sarvatathāgatādhiṣṭhānādhitiṣṭhantu svāhā | etacca paṭhet |
dānaṁ gomayambunā ca sahitaṁ śīlaṁ ca sammārjanaṁ
kṣāntiṁ kṣudrapipīlikāpanayanaṁ vīryaṁ kriyāsthāpanam |
dhyānaṁ tatkṣaṇamekacittakaraṇaṁ prajñāsurekhojvalā
etāḥ pāramitā ṣaḍeva labhate kṛtvā munermaṇḍalam ||
bhavati kanakavarṇaḥ sarvarogaurvimuktaḥ
suramanujaviśiṣṭaścandravaddīptakāntiḥ |
dhanakanakasamṛddhirjāyate rājavaṁśe
sugatavaragṛhe'smin kāyakarmāṇi kṛtvā ||
om sule(re)khe sarvatathāgatādhiṣṭhānādhitiṣṭhantu svāhā | puṣpaikaṁ hastasyopari nyasya nyubjahastaṁ kṛtvā maṇḍale kṣipet | om candrārkavimale svāhā | maṇḍalaṁ pradakṣiṇīkṛtya puṣpaikaṁ balibhāṇḍe kṣipet | om vajrasattva sarvavighnānutsādayahu | pūrvādikrameṇa dviparivartanaṁ kṛtvā ekaviṁśatipuṣpapātanaṁ kuryāt maṇdale | om haḥ mahāmadhye merave namaḥ | om hrīṁ madhye merave namaḥ | om sū sūkṣmamadhye merave namaḥ | iti madhye | om yaṁ pūrvavidehāya namaḥ | pū | om raṁ jambūdvīpāya namaḥ | da | om laṁ aparagodānīye namaḥ | pa| om vaṁ uttarakurave namaḥ | u| om yā upadvīpāya namaḥ | a | om rā upadvīpāya namaḥ | nai | om lā upadvīpāya namaḥ | vā | om vā upadvīpāya namaḥ | ī | tathaiva | īṁ yaḥ gajaratnāya namaḥ | īṁ raḥ aśvaratnāya namaḥ | om laḥ puruṣaratnāya namaḥ | om vaḥ strīratnāya namaḥ | om yā khaḍgaratnāya namaḥ | om rā cakraratnāya namaḥ | om lā maṇiratnāya namaḥ | om vā sarvanidhānebhyo namaḥ | ī | om caṁ candrāya namaḥ | da| om sūṁ sūryāya namaḥ | u | om āḥ hu śrīvajrasattvagurave namaḥ | madhye | pañcopacārapūjā | om vajragandhe svāhā | gandhaḥ | om vajrapuṣpe svāhā | puṣpaṁ | om vajradhūpe svāhā | dhūpaṁ | om vajranaivedye svāhā | naivedyaṁ | om vajradīpe svāhā | dīpaṁ | om vajralājāya svāhā | lājāṁ | puṣpākṣatasahitajaladhārāṁ maṇḍale pātayet -
om catūratnamayaṁ merumaṣṭadvīpopaśobhitam |
nānāratnasamākīrṇaṁ tadye'nuttaradāyinaḥ ||
gurubhyo buddhadharmebhyaḥ saṁghebhyaśca tathaiva ca |
niryātayāmi bhāvena sampūrṇaṁ ratnamaṇḍalam ||
stutiḥ | om āḥ hu (hū) śrīmadvajrasattvasaguruvaracaraṇakamalāya samyagjñānāvabhāsanakarāya namo'haṁ namastestu namo namaḥ bhaktyāhaṁ tvāṁ namasyāmi gurunātha prasīda me | kṛtāñjalinā tiṣṭhet |
yasya prasādakiraṇaiḥ sfuritātmatattva
ratnaprabhāparikaraiḥ prahatāndhakārāḥ |
paśyantyanāviladṛśaiḥ savilāsamuccai
stasmai namaskṛtiriyaṁ gurubhāskarāya ||
namo buddhāya guruve namo dharmāya tāyine |
namaḥ saṁghāya mahate tribhyo'pi satataṁ namaḥ ||
sarvabuddhaṁ namasyāmi dharmaṁ ca jinabhāṣitam |
saṁghaṁ ca śīlasampannaṁ ratnatraya namo'stu te ||
ratnatraye me śaraṇaṁ sarvaṁ pratideśayāmyaham |
anumode jagatpuṇyaiḥ buddhabodhau dadhe manaḥ ||
ābodhau śaraṇaṁ yāmi buddhadharmagaṇottame |
bodhicittaṁ karomyeṣa svaparārthaprasiddhaye ||
utpādayāmi varabodhicittaṁ nimantrayāmyahaṁ sarvasattvān |
iṣṭāṁ cariṣye varabodhicaryāṁ buddho bhaveyaṁ jagato hitāya ||
deśanāṁ sarvapāpānāṁ puṇyānāṁ cānumodanām |
kṛtopavāsaṁ cariṣyāmi āryāṣṭāṅgamupoṣadham ||
mayā bālena mūḍhena yatkiñcitpāpamāgatam |
prakṛtyāvadyasāvadyaprajñaptyāvadyameva ca ||
tadatyayaṁ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ |
kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ ||
atyayamatyayaṁ tena pratigṛhṇantu nāyakāḥ |
na bhadrakamidaṁ cātha na kartavyaṁ punarmayā ||
yathā te tathāgatā āryārhantaḥ samyaksaṁbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti yat kuśalamūlaṁ yajjātikaṁ yannikāyaṁ yādṛśaṁ yatsvabhāvaṁ yallakṣaṇaṁ yathādharmatayā saṁvidyate | tatkuśalamūlaṁ nityamanuttarāyāṁ samyaksaṁbodhau pariṇāmitaṁ tathāhaṁ pariṇāmayāmi |
tathā mamānena samānakālaṁ lokasya duḥkhaṁ ca sukhodayaṁ ca |
hartuṁ ca kartuṁ ca sadāstu śaktistamaḥprakāśaṁ ca yathaiva bhānoḥ ||
dṛṣṭaḥ śruto'nusmṛtimāgato vā pṛthakkathāyogamupāgato vā |
sarvaprakāraṁ jagato hitāya kuryāmajastraṁ sukhasaṁhitāya || iti ||
atrāvasare jāpayogaṁ kuryāt | tadāvasāne'mṛtakuṇḍalivalibhāṇḍe śaṅkhodakaculukaṁ dadyādanena om hrīṁ ācamanaṁ [prokṣaṇaṁ] praticcha svāhā |
bhāvanā | tato yaṁkāreṇa vāyumaṇḍalaṁ raṁkāreṇāgnimaṇḍalaṁ tadupari trimuṇḍakṛtacūḍikopari sitapadmabhājanaṁ tatra bhaktādiparipūritaṁ tatropari bru ā ji kha hu lāṁ māṁ pāṁ tāṁ vaṁkārajātaḥ pañcāmṛtapañcapradīparupaṁ niṣpādya tato garuḍamudrāṁ darśayet | freṁ 3 | punaḥ śaṅkhodakaculukaṁ dadyādanena -
om indrādilokapālebhyaḥ pādyācamanaṁ [nārghaṁ] prokṣaṇaṁ praticcha svāhā | jaḥ hu va horiti mudrāṁ pradarśya indrādidaśadikpālalokapālamudrāṁ ca pradarśya pūrvādikrameṇa balibhāṇḍe puṣpaṁ pātayedebhirmantraiḥ |
om indrāya svāhā | om varuṇāya svāhā | om kuverāya svāhā | om agnaye svāhā | om nairṛtye svāhā | om vāyave svāhā | om īśānāya svāhā | om ūrdhvaṁ brahmaṇe svāhā | om adhaḥ pṛthivībhyaḥ svāhā | om sūryāya grahādhipataye svāhā | om candrādi (ya) nakṣatrādhipataye svāhā | om nāgebhyaḥ svāhā | om asurebhyaḥ svāhā | om yakṣebhyaḥ svāhā | om sarvadigvidiglokapālebhyaḥ svāhā | pañcopacārapūjā pūrvavat stutiḥ |
indrādayo mahāvīrā lokapālā maharddhikāḥ |
kīlayantu daśakrodhā vighnahartā namo'stu te ||
tarpaṇam -
bibhrāṇaṁ buddhabimbaṁ divasakaradhara rāśi yā bindulekham |
maitrīyaṁ cārurūpaṁ śirasi varatanuṁ mañjughoṣaṁ ca gātram ||
padmasthaṁ daṇḍarūpaṁ kuliśavaratanuṁ vajriṇaṁ bhīmanādam |
vijñānaṁ jñānarūpaṁ nihitabhavabhayaṁ pañcamūrti praṇamya ||
sākṣatapuṣpajaladhārāṁ balibhāṇḍe pātayet |
indrādivajrī saha devasaṁghairimaṁ ca gṛhṇantu baliṁ viśiṣṭam |
agniryamo nairṛtibhūpatiśca apāṁpatirvāyudhanādhipaśca ||
īśānabhūtādhipatiśca devā ūrdhvaśca candrārkapitāmahaśca |
devāḥ samastā bhuvi ye ca nāgāḥ dharādharā guhyagaṇaiḥ sametāḥ ||
pratipratitveka nivedayantu svakasvakāścaiva diśāsu bhūtāḥ |
gṛhṇantu tuṣṭāḥ sagaṇaiḥ sametāḥ sa putradārāḥ saha bhṛtyasaṁghaiḥ ||
hṛṣṭāḥ prasannāḥ sraggandhāmālyaṁ puṣpaṁ balirdhūpavilepanaṁ ca |
gṛhṇantu bhuñjantu pibantu cedaṁ idaṁ ca karmaṁ safalaṁ bhavenme ||
hu hufaṭ faṭ svāhā punastathaiva ca | om namo ratnatrayāya om caṇḍavajrapāṇaye mahākrodhāya daṁṣṭrotkaṭabhairavāya asimuśalapāśagṛhītahastāya | om amṛtakuṇḍali kha kha khāhi 2 tiṣṭha 2 bandha 2 hana 2 daha 2 paca2 garjaya 2 tarjaya 2 visfoṭaya 2 mahāgaṇapataye jīvitāntakarāya hu hu faṭ 2 svāhā | tatra puṣpādi pūjā | tadvidhiṁ devatāpūjāyāṁ darśaddīpānte lājābhiretadgāthayā pūjayet |
ye dharmā hetuprabhavā hetusteṣāṁ tathāgato hyavadat |
teṣāṁ ca yo nirodha evaṁvādī mahāśramaṇaṁ ||
pūṣpākṣatajalaiḥ pūjayedanena | om akāro mukhaḥ sarvadharmāṇāmādyanutpannatvāt | om āḥ hu (hū) faṭ svāhā | dakṣiṇā | om mañjuśriye kumārabhūtāya bodhisattvāya mahāsattvāya mahākāruṇikāya taṇḍuladakṣiṇā saṁpraḍho (to) ṣayāmyaham | sākṣatāñjalenā tiṣṭhet | om vajrasattvasamayamanupālaya vajrasattvattvenopatiṣṭha dṛḍho me bhava sutoṣyo me bhava supoṣyo me bhava anurakto me bhava sarvasiddhiṁ me prayaccha sarvakarmasu ca me cittaśriyaṁ kuru hu ha ha ha ha ho bhagavan sarvatathāgata vajraṁ mā me muñca vajrībhava mahāsamayasattva āḥ | iti gurumaṇḍalakriyā |
tato devatāpūjārthaṁ devatāyā śiraḥpradeśe puṣpamāropya etadbhāvanāvākyaṁ paṭhet | om svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho'ham | om śūnyatājñānavajrasvabhāvātmako'ham | dhūpavākyam | om bhagavan śrī amukavajravidyārāja namo'stu te |
kartumicchāmi te nātha maṇḍalaṁ karuṇātmaka |
śiṣyāṇāmanukampāya yuṣmākaṁ pūjanāya ca ||
tanme bhaktasya bhagavan prasādaṁ kartumarhasi |
samanvāharantu māṁ buddhā jagaccakrakriyārthadāḥ ||
falasthā bodhisattvāśca yā cānyā mantradevatāḥ |
devatā lokapālāśca bhūtāḥ saṁbodhisādhitāḥ ||
śāsanābhiratāḥ sattvā ye kecidvajracakṣuṣaḥ |
anukampāmupādāya saśiṣyasya ca tanmama ||
amukadevatānāmācāryam arcayiṣyāmi | tatra vajradhūpaṁ niryātayāmi tatra vajradhūpaṁ praticcha svāhā | tataḥ sākṣāt puṣpāñjaliṁ dhṛtvaitadadhyeṣaṇāvākyaṁ paṭhet -
adya me safalaṁ janma safalaṁ jīvitaṁ ca me |
samayaṁ sarvadevānāṁ bhāvito'haṁ na saṁśayaḥ ||
avaivartī bhaviṣyāmi bodhicittaikacetasā |
tathāgatakulotpattirmamādya syānna saṁśayaḥ ||
agro me divaso hyadya yajño me'dya hyanuttaraḥ |
sannipāto bhavo hyadya sarvabuddhanimantraṇāt ||
om kusumāñjalinātha horiti mantraṁ paṭhan devatāsannidhau prakiret |
tadanu snānavidhiḥ || tatrādau suvarṇādibhājane śubhrasvacchasunirmalakāṁsyadarpaṇaṁ dhṛtvā tatra praṇavamekaṁ suvarṇaśalākayā vilikhya tasminneva jaladhārāṁ pātayedanayā gāthayā -
om yanmaṅgalaṁ sakalasattvahṛdi sthitasya
sarvātmakasya varadharmakulādhipasya |
niḥśeṣadoṣarahitasya mahāsukhasya
tanmaṅgalaṁ bhavatu te paramābhiṣekaḥ ||
punaḥ pañcāmṛtaiḥ snāpayet | om sarvatathāgata bru ā ji hu | tataḥ pratibimbaṁ darśayedanena |
pratibimbasamā dharmā acchā śuddhā hyanāvilāḥ |
agrāhyā anulipyāśca hetukarmasamudbhavāḥ ||
snānodakamātmanaḥ śirapradeśe'bhiṣecayet | om sarvatathāgatābhiṣekaṁ samāśriye hu | iti snānakarmānte jaladhārayā maṇḍaṁ kārayeddevatāsamīpe | om vajrabhūmau surekhe sarvatathāgatādhiṣṭhānādhītṣṭhantu svāhā | om vajrasuvarṇajaladhāre svāhā | sindūreṇābhūṣayet |
idaṁ te paramaṁ gandhaṁ pavitraṁ ghrāṇatatparam |
dadāmi paramaṁ bhaktyā pratigṛhṇa yathāsukham |
om vajragandhe svāhā | om vajratilakabhūṣaṇe svāhā | yajñopavītam | om vajravastrālaṁkārapūjāmeghasamudrasfuraṇayajñopavīta vajrabodhyaṅga dṛḍhakavaca vajravastraṁ svāhā | tato devatāmūlamantreṇāṣṭottaraśatavāraṁ puṣpamabhimaṁtrya ( devatāyā śirasi ) tatpuṣpaṁ devatābhyaḥ samarpayet |
svasti vaḥ kurutāṁ buddhāḥ svasti devāḥ saśatrukāḥ |
svasti sarvāṇi bhūtāni sarvakālaṁ diśantu vaḥ ||
buddhapuṇyānubhāvena devatānāṁ matena ca |
yo yo'rthaḥ samabhipretaḥ sarvortho'dya samṛddhayatām ||
svasti vo dvipade bhontu svasti vo'stu catuṣpade |
svasti vo vrajatāṁ mārge svasti pratyāgateṣu ca ||
svasti rātrau svasti divā svasti madhye dine sthite |
sarvatra svasti vo bhontu mā caiṣāṁ pāpamāgamat ||
sarve sattvāḥ sarve prāṇāḥ sarvebhūtāśca kevalāḥ |
sarve vai sikhinaḥ santu sarve santu nirāmayāḥ ||
sarve bhadrāṇi paśyantu mā kaścitpāpamāgamat |
yānīha bhūtāni samāgatāni, sthitāni bhūmāvathavāntarikṣe |
kurvantu maitrīṁ satataṁ prajāsu, divā ca rātrau ca carantu dharmam ||
om vajrapuṣpe svāhā | naivedyasamarpaṇam | om vajranaivedya svāhā |
om vajrasamayācāraṁ khādyabhojyādikaṁ prabho |
varṇagandharasopetaṁ pratigṛhṇa yathāsukham ||
atha tarpaṇam -
om namo bhagavate vīravīreśāya hu faṭ |
om namo mahākalpāgnisannibhāya hu faṭ |
om namo jaṭāmakuṭotkaṭāya hu hu faṭ |
om namo draṁṣṭākarālograbhīṣaṇamukhāya hu hu faṭ |
om namo sahasrabhujaprabhāsvarāya hu hu faṭ |
om namo paraśupāśatriśūlakhaṭvāṅgadhāriṇe hu hu faṭ |
om namo vyāghracarmāmbaradharāya hu hu faṭ |
om namo mahābhūmrāndhakāravapuṣe hu hu faṭ svāhā |
godugdhasamarpaṇam |
om sarvatathāgata cintāmṛtadhāre svāhā | dīpārpaṇam |
netrābhirāmā bahuratnakoṣā narādhipairarcitapādapadmā |
jñānapradīpāhatamohajālā ye dīpamālārccayanti tatra ||
om vajradīpe hrīṁ svāhā | tato mūlamantreṇāṣṭottaraśatavāramantritalājābhirye dharmeti gāthāṁ paṭhitvā devatāṁ prakiret | akāramukhetyādinā baliṁ dattvā | mañjuśriyetyādinā dakṣiṇāṁ ca samarpya sākṣatāñjalinā śatākṣaradhāraṇīṁ paṭhet |tato'kṣatārpaṇārthe jalena maṇḍalaṁ kṛtvā tatra daśapuṣpāṇi pātayedebhirmantraiḥ | om pīṭhāya svāhā | om upapīṭhāya svāhā | om kṣetrāya svāhā | om upakṣetrāya svāhā | om chandāya svāhā | om upachandāya svāhā | om melāpakāya svāhā | om upamelāpakāya svāhā | om śmaśānāya svāhā | om upaśmaśānāya svāhā | tatra pañcopacārapūjāṁ kṛtvā baliṁ dadyāt || om pīṭhopapīṭhakṣetropakṣetrachandopachanda-
melāpakopamelāpakaśmaśānopaśmaśānādhivāsino vīravīreśvarīḥ sarvān bhaktitaḥ praṇamāmyaham | tato'kṣatārpaṇasamaye vakṣyamāṇastotrāṇi paṭhet | om āḥ hu (hū) śrīmadvajrasattvetyādinā |
sarvajñajñānasaṁdohaṁ jagadarthaprasādhakam |
cintāmaṇirivodbhūtaṁ śrīsaṁvara namostu te ||
vyāptaṁ viśvamahājñānaṁ sarvātmani sadā sthitam |
kṛpākrodhaṁ mahāraudraṁ śrīsaṁvara namostu te||
ityādi paṭhitvā kṣamārpaṇaṁ kuryāditi | tatra kṣamāpanam | śatākṣaramantroccāraṇānantaraṁ dānapatītyādinā manobhīpsitasaṁkalpavākyānantaramevaṁ kṣamārpaṇaṁ kuryāt |
aprāptena ca prajñānamaśaktaṁ ca mayā vibho |
yannyūnamadhikaṁ nātha tatsarvaṁ kṣantumarhasi ||
kṣantumarhantu saṁbuddhā devatā tad vratāśca ye |
brahmādyā lokapālāśca yāśca bhūtavidhikriyāḥ ||
śāntiṁ svastiṁ ca puṣṭiṁ ca bhaktasyānugrahāya ca |
yatkṛtaṁ duṣkṛtaṁ kiñcit mayā mūḍhadhiyā punaḥ ||
kṣantavyaṁ ca tvayā nātha yadi trātāsi dehinām |
kuru dānapateḥ śāntiṁ svastiṁ puṣṭiṁ ca sarvadā ||
yatkṛtaṁ kāyajaṁ pāpaṁ vāgjaṁ pāpaṁ ca yatkṛtam |
yatkṛtaṁ cittajaṁ pāpaṁ tatsarva deśayāmyaham ||
namostu te buddha anantagocare namostu te satyaprakāśaka mune |
satyapratiṣṭhāya prajāya me ca sarve ca kāryāḥ safalā bhavantu ||
mantrahīnaṁ kriyāhīnaṁ bhāvanāvākyahīnakam | prasīda parameśvara parameśvari rakṣa 2 māṁ koṭi aparādhaṁ kṣamasva | iti kṣamāpya āvāhitadevān visarjayet |
kṛto vaḥ sarvasattvārthasiddhiṁ dattvā yathānugāḥ |
gacchadhvaṁ buddhaviṣaye punarāgamanāya ca ||
svasvasthāne gacchadhvam | om āḥ hu (hū) vajramaṇḍalaṁ mūriti visarjanā |
iti nityakarmapūjāvidhiḥ samāptaḥ |
sarvasattvārthasiddhirbhavantu ||
Links:
[1] http://dsbc.uwest.edu/node/7610
[2] http://dsbc.uwest.edu/node/5980
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.223.172.149 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập