The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Mahāyānasutrālaṅkāraḥ »»
mahāyānasūtrālaṁkāraḥ
||oṁ||
namaḥ sarvabuddhabodhisattvebhyaḥ
prathamo'dhikāraḥ
arthajño'rthavibhāvanāṁ prakurute vācā padaiścāmalai-
rduḥkhasyottaraṇāya duḥkhitajane kāruṇyatastanmayaḥ|
dharmasyottamayānadeśitavidheḥ sattveṣu tadgāmiṣu
śliṣṭāmarthagatiṁ niruttaragatāṁ pañcātmikāṁ darśayan||1||
arthajño'rthavibhāvanāṁ prakurute.........[ityādi] koṣadeśamārabhya ko'laṁkaroti| arthajñaḥ| kamalaṁkāramalaṁkaroti arthavibhāvanāṁ kurute| kena vācā padaiścāmalaiḥ| amalayā vācetiṣa........[pauryādinā] amalaiḥ padairiti yuktaiḥ sahitairiti vistaraḥ| na hi vinā vācā padavyañjanairartho vibhāvayituṁ śakyata iti| kasmai duḥkhasyottaraṇāya duḥkhitajane kāruṇyatastanmayaḥ| duḥkhitajane yatkāruṇyaṁ tasmātkāruṇyatastanmaya iti kāruṇyamayaḥ| kasyālaṁkāraṁ karoti| dharmasyottamayānadeśitavidheḥ| uttamayānasya deśito vidhiryasmindharme tasya dharmasya| kasminnalaṁkaroti| sattveṣu tadgāmiṣu| nimittasaptamyeṣā.........[mahāyāna]gāmisattvanimittamityarthaḥ| katividhamalaṁkāraṁ karoti| pañcavidham| śliṣṭāmarthagatiṁ niruttaragatāṁ pañcātmikāṁ darśayan| śliṣṭāmiti yuktām| niruttaragatāmityanuttarajñāna[yāna]gatām|
tāmidānīṁ pañcātmikāmarthagatiṁ dvitīyena ślokena darśayati|
ghaṭitamiva suvarṇaṁ vārijaṁ vā vibuddhaṁ
sukṛtamiva subhojyaṁ bhujyamānaṁ kṣudhārtaiḥ|
vidita iva sulekho ratnapeṭeva muktā
vivṛta iha sa dharmaḥ prītimagryāṁ dadhāti||2||
anena ślokena pañcabhirdṛṣṭāntaiḥ sa hi dharmaḥ pañcavidhamarthamadhikṛtya deśitaḥ sādhyaṁ vyutpādyaṁ cintyamacintyaṁ pariniṣpannaṁ cādhigamārthaṁ pratyātmavedanīyaṁ bodhipakṣasvabhāvam| so'nena sūtrālaṁkāreṇa vivṛtaḥ prītimagryāṁ dadhāti| yathākramaṁ ghaṭitasuvarṇādivat|
yadā sa dharmaḥ prakṛtyaiva guṇayuktaḥ kathaṁ so'laṁkriyata ityasya codyasya parihārārthaṁ tṛtīyaḥ ślokaḥ|
yathā bimbaṁ bhūṣāprakṛtiguṇavaddarpaṇagataṁ
viśiṣṭaṁ prāmodyaṁ janayati nṛṇāṁ darśanavaśāt|
tathā dharmaḥ sūktaprakṛtiguṇayukto'pi satataṁ
vibhaktārthastuṣṭiṁ janayati viśiṣṭāmiha satām||3||
anena kiṁ darśayati| yathā bimbaṁ bhūṣayā prakṛtyaiva guṇavat ādarśagataṁ darśanavaśādviśiṣṭaṁ prāmodyaṁ janayatyevaṁ sa dharmaḥ subhāṣitaiḥ prakṛtyaiva guṇayukto'pi satataṁ vibhaktārthastuṣṭiṁ viśiṣṭāṁ janayati| buddhimatāmatastuṣṭiviśeṣotpādanādalaṁkṛta iva bhavatīti|
ataḥ paraṁ tribhiḥ ślokaistasmindharme trividhamanuśaṁsaṁ darśayatyādarotpādanārtham|
āghrāyamāṇakaṭukaṁ svādurasaṁ yathauṣadhaṁ tadvat|
dharma[rmo] dvayavyavasthā[stho] vyañjanato'rtho na ca[rthataśca]jñeyaḥ||4||
rājeva durārādho dharmo 'yaṁ vipulagāḍhagambhīraḥ|
ārādhitaśca tadvadvaraguṇadhanadāyako bhavati||5||
ratnaṁ jātyamanarthaṁ[rghaṁ]yathā'parīkṣakajanaṁ na toṣayati|
dharmastathāyamabughaṁ viparyayāttoṣayati tadvat||6||
trividho 'nuśaṁsaḥ| āvaraṇaprahāṇahetutvamauṣadhopamatvena| dvayavyavastha iti vyañjanārthavyavasthaḥ| vibhutvahetutvamabhijñādivaiśeṣikaguṇairśvaryadānādrājopamatvena| āryadha[ja]nopabhogahetutvaṁ ca anartha[rgha]jātyaratnopamatvena| parīkṣakajana āryajano veditavyaḥ|
naivedaṁ mahāyānaṁ buddhavacanaṁ kutastasyāyamanuśaṁso bhaviṣyatītyatra vipratipannāstasya buddhavacanatvaprasādhanārthaṁ kāraṇavibhājyamārabhya ślokaḥ|
ādāvavyākaraṇātsamapravṛtteragocarātsiddheḥ|
bhāvābhāve 'bhāvātpratipakṣatvādrutānyatvāt||7||
ādāvavyākaraṇāt yadyetatsaddharmāntarāyipaścātkenāpyutpāditam| kasmādādau bhagavatā na vyākṛtamanāgatabhaya[bhaṁga]vat| samapravṛtteḥ samakālaṁ ca śrāvakayānena mahāyānasya pravṛttirupalabhyate na paścāditi kathamasyābuddhavacanatvaṁ vijñāyate| agocarānnāyamevamudāro gambhīraśca dharmastārkikāṇāṁ gocaraḥ| tīrthikaśāstreṣu tatprakārānupalambhāditi| nāyamanyairbhāṣito yujyate| ucyamāne'pi tadanadhimukteḥ| siddherathānyenābhisaṁbudhya bhāṣitaḥ| siddhamasya buddhavacanatvam| sa eva buddho yo'bhisaṁbudhya evaṁ bhāṣate| bhāvābhāve 'bhāvādyadi mahāyānaṁ kiṁcidasti tasya bhāva[ve] siddhamidaṁ buddhavacanamato'nyasya mahāyānasyābhāvāt| atha nāsti tasyābhāve śrāvakayānasyāpyabhāvāt| śrāvakayānaṁ buddhavacanaṁ na mahāyānamiti na yujyate vinā buddhayānena buddhānāmanutpādāt| pratipakṣatvāt| bhāvyamānaṁ ca mahāyānaṁ sarvanirvikalpajñānāśrayatvena kleśānāṁ pratipakṣo bhavati tasmād buddhavacanam| rutānyatvāt| na cāsya yathārutamarthastasmānna yathārutārthānusāreṇedamabuddhavacanaṁ veditabyam|
yaduktamādāvavyākaraṇādityanābhogādetadanāgatāṁ bhagavatā na vyākṛtamiti kasyacit syādata upekṣāyā ayoge ślokaḥ|
pratyakṣacakṣuṣo buddhāḥ śāsanasya ca rakṣakāḥ|
adhmanyanāvṛtajñānā upekṣāto na yujyate||8||
anena kiṁ darśayati| tribhiḥ kāraṇairanāgatasya mahataḥ śāsanopadravasyopekṣā na yujyate| buddhānāmayatnato jñānapravṛtteḥ pratyakṣacakṣuṣkatayā śāsanarakṣāyāśca[yāṁ ca] yatnavatvāt| anāgatajñānasamarthyācca sarvakālāvyāhatajñānatayeti|
yaduktaṁ bhāvābhāve 'bhāvāditi| etadeva śrāvakayānaṁ mahāyānametenaiva mahābodhiprāptiriti kasyacitsyādataḥ śrāvakayānasya mahāyānatvāyoge ślokaḥ|
vaikalyato virodhādanupāyatvāttathāpyanupadeśāt|
na śrāvakayānamidaṁ bhavati mahāyānadharmākhyam||9||
vaikalyātparārthopadeśasya| na hi śrāvakayāne kaścitparārtha upadiṣṭaḥ śrāvakāṇāmātmano nirvidvirāgavimuktimātropāyopadeśāt| na ca svārtha eva pareṣūpadiśyamānaḥ parārtho bhavitumarhati| virodhāt| svārthe hi paro niyujyamānaḥ svārtha eva prayujyate sa ātmana eva parinirvāṇārthaprayukto 'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyata iti viruddhametat| na ca śrāvakayānenaiva cirakālaṁ bodhau ghaṭamāno buddho bhavitumarhati| anupāyatvāt| anupāyo hi śrāvakayānaṁ buddhatvasya na cānupāyena ciramapi prayujyamānaḥ prārthitamarthaṁ prāpnoti| śrṛṅgādiva dugdhaṁ na bhasrayā[bhasrāyāḥ]| athānyathāpyatropadiṣṭaṁ yathā bodhisattvena prayoktavyam| tathāpyanupadeśānna śrāvakayānameva mahāyānaṁ bhaviturmahati| na hi sa tādṛśa upadeśa etasminnupalabhyate|
viruddhameva cānyonyaṁ śrāvakayānaṁ mahāyānaṁ cetyanyonyavirodhe ślokaḥ|
āśayasyopadeśasya prayogasya virodhataḥ|
upastambhasya kālasya yat hīnaṁ hīnameva tat||10||
kathaṁ viruddham| pañcabhirvirodhaiḥ| āśayopadeśaprayogopastambhakālavirodhaiḥ| śrāvakayāne hyātmaparinirvāṇāyaivāśayastadarthamevopadeśastadarthameva prayogaḥ parīttaśca puṇyajñānasaṁbhārasaṁgṛhīta upastambhaḥ, kālena cālpena tadarthaprāptiryāvattribhirapi janmabhiḥ| mahāyāne tu sarvaṁ viparyayeṇa| tasmādanyonyavirodhād yad yānaṁ hīnaṁ hīnameva tat| na tanmahāyānaṁ bhavitumarhati|
buddhavacanasyedaṁ lakṣaṇaṁ yatsūtre'vatarati vinaye saṁdṛśyate dharmatāṁ ca na vilomayati| na caivaṁ mahāyānam, sarvadharmaniḥsvabhāvatvopadeśāt| tasmānna buddhavacanamiti kasyacitsyādato lakṣaṇāvirodhe ślokaḥ|
svake 'vatārātsvasyaiva vinaye darśanādapi|
audāryādapi gāmbhīryādaviruddhaiva dharmatā||11||
anena ślokena kiṁ darśayati| avataratyevedaṁ svasmin mahāyānasūtre svasya ca kleśasya[kleśaḥ ?] vinayaḥ[vinaye]saṁdṛśyate| yo mahāyāne bodhisattvānāṁ kleśaḥ uktaḥ| vikalpakleśā hi bodhisattvāḥ| audāryagāmbhīryalakṣaṇatvācca| na dharmatāṁ vilomayatyathaiva hi dharmatā mahābodhiprāptaye tasmānnāsti lakṣaṇavirodhaḥ|
agocarādityuktamatarstakagocaratvāyoge ślokaḥ|
niśrito 'niyato 'vyāpī sāṁvṛtaḥ khedavānapi|
bālāśrayo matastarkastasyāto viṣayo na tat||12||
adṛṣṭasatyāśrayo hi tarkaḥ kaścidāgamaniśrito bhavati| aniyataśca bhavati kālāntareṇānyathāpratyavagamāt| avyāpī ca na sarvajñeyaviṣayaḥ| saṁvṛtisatyaviṣayaśca na paramārthaviṣayaḥ| khedavāṁśca pratibhānaparyādānāt| mahāyānaṁ tu na niśritaṁ yāvadakhedavat| śatasāhasrikādyanekasūtropadeśāt| ato na tarkasya tadviṣayaḥ|
anupāyatvāt śrāvakayāne na buddhatvaṁ prāptamityuktam, atha mahāyānaṁ kathamupāyo yukta ityupāyatvayoge ślokaḥ|
audāryādapi gāmbhīryātparipāko 'vikalpanā|
deśanā'to dvayasyāsmin sa copāyo niruttare||13||
anena ślokena kiṁ darśayati| prabhāvaudāryadeśanayā sattvānāṁ paripākaḥ prabhāvādhimuktito ghaṭanāt| gāmbhīryadeśanayā avikalpanā, ata etasya dvayasyāsmin mahāyāne deśanā| sa copāyo niruttare jñāne, tābhyāṁ yathākramaṁ sattvānāṁ paripācanādātmanaśca buddhadharmaparipākāditi|
ye punarasmāt trasanti tadarthamasthānatrāsādīnave kāraṇatvena ślokaḥ|
tadasthānatrāso bhavati jagatāṁ dāhakaraṇo
mahā'puṇyaskandhaprasavakaraṇāddīrghasamayam|
agotro 'sanmitro 'kṛtamatirapūrvā'cittaśubha-
strasatyasmin dharme patati mahato 'rthādgat iha||14||
trāsāsthāne trāsastadasthānatrāsaḥ| dāhakaraṇo bhavatyapāyeṣu| kiṁ kāraṇam| mahataḥ apuṇyaskandhaprasavasya karaṇāt| kiyantaṁ kālamiti dīrghasamayam| evaṁ paścādādīnavaḥ| yena ca kāraṇena yāvantaṁ ca kālaṁ tat saṁdarśayati| kiṁ punaḥ kāraṇe tu satīti caturvidhaṁ trāsakāraṇaṁ darśayati| gotraṁ cāsya na bhavati sanmitraṁ vā avyutpannamatirvā bhavati mahāyānadharmatāyāṁ pūrvaṁ vānupacitaśubho bhavati| patati mahato 'rthāditi mahābodhisaṁbhārārthāt| aprāptaparihāṇito 'paramādīnavaṁ darśayati|
trāsakāraṇamuktamatrāsakāraṇaṁ vaktavyamityatrāsakāraṇatve ślokaḥ|
tadanyānyā[nyasyā ?]bhāvātparamagahanatvādanugamāt
vicitrasyākhyānād dhruvakathanayogādvahumukhāt|
yathākhyānaṁ nārthādbhagavati ca bhāvātigahanāt
na dharme 'smiṁstrāso bhavati viduṣāṁ yonivicayāt||15||
tadanyānyā[nyasyā ?]bhāvāditi tato'nyasya mahāyānasyābhāvāt| atha śrāvakayānameva mahāyānaṁ syādanyasya śrāvakasya pratyekabuddhasya vābhāvaḥ syāt| sarva eva hi buddhā bhaveyuḥ| paramagahanatvācca| sarvajñajñānamārgasyānugamācca tulyakālapravṛttyā| vicitrasyākhyānāt| vicitraścātra saṁbhā[sā ?]ramārga ākhyāyate na kevalaṁ śūnyataiva| tasmāda[ā]bhiprāyikenānena bhavitavyamiti| dhruvakathanayogād, bahumukhādabhīkṣṇaṁ cātra śūnyatā kathyate bahumiśca paryāyaisteṣu teṣu sūtrānteṣu tasmādbhavitavyamatra mahatā prayojanena| anyathā hi satkṛtpratiṣedhamātrakṛtamabhabiṣyaditi| yathākhyānaṁ nārthāt na cāsya yathārutamartho 'smādapi trāso na yuktaḥ| bhagavati ca bhāvātigahanādatigahanaśca buddhānāṁ bhāvo durājñeyastasmānnāsmābhistadajñānāttrasitavyamiti| evaṁ yoniśaḥ pravicayādviduṣāṁ trāso na bhavati|
dūrānupraviṣṭajñānagocaratve ślokaḥ|
śrutaṁ niśrityādau prabhavati manaskāra iha yo
manaskārājjñānaṁ prabhavati ca tattvārthaviṣayam|
tato dharmaprāptiḥ prabhavati ca tasminmatirato
yadā pratyātmaṁ sā kathamasati tasminvyavasitiḥ||16||
śrutaṁ niśrityādau manaskāraḥ prabhavati yo yoniśa ityarthaḥ| yoniśo manaskārāttattvārthaviṣayaṁ jñānaṁ prabhavati lokottarā samyagdṛṣṭiḥ, tatastatphalasya dharmasya prāptiḥ, tatastasmin prāpte matirvimuktijñānaṁ prādurbhavati| evaṁ yadā pratyātmaṁ sā matirbhavati, kathamasati tasminneṣā vyavasitirniścayo bhavati naivedaṁ buddhavacanamitie|
atrāsapadasthānatve ślokaḥ|
ahaṁ na boddhā na gabhīraboddhā buddhau gabhīraṁ kimatarkagamyam|
kasmād gabhīrārthavidāṁ ca mokṣa ityetaduttrāsapadaṁ na yuktam||17||
yadi tāvadahamasya na boddhetyuttrāsapadam, tanna yuktam| atha buddho'pi gambhī[bhī ?] rasya padārthasya na boddhā sa kiṁ gabhīraṁ deśayiṣyatītyuttrāsapadam, tadayuktam| atha gambhī[bhī]raṁ kasmādatarkagamyamityuttrāsapadam, tanna yuktam| atha kasmād gabhīrārthavidāmeva mokṣo na tārkikāṇāmityuttrāsapadam, tanna yuktam|
anadhimuktita eva tatsidvau ślokaḥ|
hīnādhimukteḥ sunihīnadhāto-
rhī naiḥ sahāyaiḥ parivāritasya|
audāryagāmbhīryasudeśite'smin
dharme'dhimuktiryadi nāsti siddham||18||
yasya hīnā cādhika[cādhi]muktiḥ, tataśca hīna eva dhātuḥ samudāgata ālayavijñānabhāvanā| hīnaireva sahāyaiḥ samānādhimuktidhātukairyaḥ parivāritastasyāsminnaudāryagāmbhīryasudeśite mahāyānadharme yadyadhimuktirnāsti, ata eva siddhamutkṛṣṭamidaṁ mahāyānamiti|
aśrutasūtrāntapratikṣepāyoge ślokaḥ|
śrutānusāreṇa hi buddhimattāṁ
labdhvā'śrute yaḥ prakarotyavajñām|
śrute vicitre sati cāprameye
śiṣṭe kuto niścayameti mūḍhaḥ||19||
kāmaṁ tāvadadhimuktirna syādaśrutānāṁ tu sūtrāntānāmaviśeṣeṇa pratikṣepo na yuktaḥ| śrutānusāreṇaiva hi buddhimattvaṁ labdhvā yaḥ śruta evāvajñāṁ karoti mūḍhaḥ sa satyevāvaśiṣṭe śrute vicitre cāprameye ca kutaḥ kāraṇānniścayameti na tadbuddhavacanamiti| na hi tasya śrutādanyabdalamasti tasmādaśrutvā pratikṣepo na yuktaḥ|
yadapi ca śrutaṁ tadyoniśo manasi kartavyaṁ nāyoniśa ityayoniśomanasikārādīnave ślokaḥ|
yathārute 'rthe parikalpyamāne
svapratyayo hānimupaiti buddheḥ|
svākhyātatāṁ ca kṣipati kṣatiṁ ca
prāpnoti dharme pratighāvatīva[pratīghātameva]||20||
svapratyaya iti svayaṁdṛṣṭiparāmarśako, na vijñānāmantikādarthaparyeṣī| hānimupaiti buddheriti yathābhū[ru]tajñānādaprāptiparihānitaḥ| dharmasya ca svākhyātatāṁ pratikṣipati tannidānaṁ cāpuṇyaprabhāvāt kṣatiṁ prāpnoti| dharme ca pratighātamāvaraṇaṁ ca dharmavyasanasaṁvartanīyaṁ karmetyayamatrādīnavaḥ|
ayathāvataścā[ayathārutañcā]rthamavijānato'pi pratighāto na yukta iti pratighātāyoge ślokaḥ|
manaḥ pradoṣaḥ prakṛtipraduṣṭo-
['yathārute cāpi]hyayuktarūpaḥ|
prāgeva saṁdehagatasya dharme
tasmādupekṣaiva varaṁ hyadoṣā||21||
prakṛtipraduṣṭa iti prakṛtisāvadyaḥ| tasmādupekṣaiva varam| kasmāt| sā hyadoṣā| pratighātastu sadoṣaḥ|
|mahāyānasūtrālaṁkāre mahāyānasiddhyadhikāraḥ prathamaḥ||
dvitīyo'dhikāraḥ
śaraṇagamanaviśeṣasaṁgrahaślokaḥ|
ratnāni yo hi śaraṇapragato'tra yāne
jñeyaḥ sa eva paramaḥ śaraṇa[ṇaṁ] gatānām|
sarvatragābhyupagamādhigamābhibhūti-
bhedaiścaturvidhamayārthaviśeṣaṇena||1||
sa eva paramaḥ śaraṇaṁ gatānāmiti| kena kāraṇena| caturvidhasvabhāvārthaviśeṣaṇena| caturvidho'rthaḥ sarvatragābhyupagamādhigamābhibhūtibhedato veditavyaḥ| sarvatragārthaḥ| abhyupagamārthaḥ| adhigamārthaḥ| abhibhavārthaḥ| te punaruttaratra nirdekṣyante|
tathāpyatra śaraṇapragatānāṁ bahuduṣkarakāryatvāt kecinnotsahante| ślokaḥ|
yasmādādau duṣkara eṣa vyavasāyo
duḥsādho'sau naikasahasrairapi kalpaiḥ|
siddho yasmātsattvahitādhānamahārtha-
stasmādagre yāna ihāgraśaraṇārthaḥ||2||
etena tasya śaraṇagamanavyavasāyasya praṇidhānapratipattiviśeṣābhyāṁ yaśohetutvaṁ darśayati| phalaprāptiviśeṣeṇa mahārthatvam|
pūrvādhikṛte sarvatragārthe ślokaḥ|
sarvān sattvāṁstārayituṁ yaḥ pratipanno
yāne jñāne sarvagate kauśalyayuktaḥ|
yo nirvāṇe saṁsaraṇe'pyekaraso'sau [saṁsṛtiśāntyekaraso'sau]
jñeyo dhīmāneṣa hi sarvatraga evam||3||
etena caturvidhaṁ sarvatragārthaṁ...........................
asāṁketikaṁ dharmatāaprātilambhikaṁ ceti prabhedalakṣaṇā pravṛttiraudārikasūkṣmaprabhedena|
śaraṇapratipattiviśeṣaṇe ślokaḥ|
śaraṇagatimimāṁ gato mahārthāṁ
guṇagaṇavṛddhimupaiti so'prameyām|
sphurati jagadidaṁ kṛpāśayena
prathayati cāpratimaṁ mahā[rya]dharmam||4||
atra śaraṇagamanasthāṁ mahārthatāṁ svaparārthapratipattibhyāṁ darśayati| svārthapratipattiḥ punarbahuprakārā'prameyaguṇavṛddhyā| aprameyatvaṁ tarkasaṁkhyākālāprameyatayā veditavyam| na hi sā guṇavṛddhistarkeṇa prameyā na saṁkhyayā na kālenātyantikatvāt| parārthapratipattirāśayataśca karuṇāsphuraṇena prayogataśca mahāyānadharmaprathanena| mahāyānaṁ hi mahāryadṛśāṁ dharmaḥ|
|| mahāyānasūtrālaṁkāre śaraṇagamanādhikāro dvitīyaḥ||
tṛtīyo'dhikāraḥ
gotraprabhedasaṁgrahaślokaḥ
sattvāgratvaṁ svabhāvaśca liṅgaṁ gotraprabhedatā|
ādīnavo'nuśaṁsaśca dvidhaupamyaṁ caturvidhā||1||
anena gotrasyāstitvamagratvaṁ svabhāvo liṅgaṁ bheda ādīnapravo'nuśaṁso dvidhaupamyaṁ cetyeṣa prabhedaḥ saṁgṛhītaḥ| ete ca prabhedāḥ pratyekaṁ caturvidhāḥ|
anena gotrāstitvavibhāge ślokaḥ|
dhātūnāmadhimukteśca pratipatteśca bhedataḥ|
phalabhedopalabdheśca gotrāstitvaṁ nirūpyate||2||
nānādhātukatvātsattvānāmaparimāṇo dhātuprabhedo yathoktamakṣarāśisūtre| tasmādevaṁjātīyako 'pi dhātubhedaḥ pratyetavyaḥ iti| asti yānatraye gotrabhedaḥ| adhimuktibhedo 'pi sattvānāmupalabhyate| prathamata eva kasyacit kvacideva yāne'dhimuktirbhavati| so'ntareṇa gotrabhedaṁ na syāt| utpāditāyāmapi ca pratyayavaśenādhimuktau pratipattibheda upalabhyate kaścinnirboḍhā bhavati kaścinneti so 'ntareṇa gotraprabhedaṁ na syāt| phalabhedaścopalabhyate hīnamadhyaviśiṣṭā bodhayaḥ| so 'ntareṇa gotrabhedaṁ na syāt bījānurūpatvāt phalasya|
agratvavibhāge ślokaḥ|
udagratve'tha sarvatve mahārthatve'kṣayāya ca|
śubhasya tannimittatvāt gotragratvaṁ vidhīyate||3||
atra gotrasya caturvidhena nimittatvenāgratvaṁ darśayati| taddhi gotraṁ kuśalamūlānāmudagratve nimittaṁ, sarvatve, mahārthatve, akṣayatve ca| na hi śrāvakāṇāṁ tathodagrāṇi kuśalamūlāni, na ca sarvāṇi santi, balavaiśāradyādyabhāvāt| na ca mahārthānyaparārthatvāt| na cākṣayāṇyanupadhiśeṣanirvāṇāvasānatvāt|
lakṣaṇavibhāge ślokaḥ|
prakṛtyā paripuṣṭaṁ ca āśrayaścāśritaṁ ca tat|
sadasaccaiva vijñeyaṁ guṇottāraṇatārthataḥ||4||
etena caturvidhaṁ gotraṁ darśayati| prakṛtisthaṁ samudānītamāśrayasvabhāvamāśritasvabhāvaṁ ca tadeva yathākramam| tatpunarhetubhāvena sat phalabhāvenāsat guṇottāraṇārthena gotraṁ veditavyaṁ guṇā uttarantyasmādudbhavantīti kṛtvā|
liṅgavibhāge ślokaḥ|
kāruṇyamadhimuktiśca kṣāntiścādiprayogataḥ|
samācāraḥ śubhasyāpi gotraliṅgaṁ nirūpyate||5||
caturvidhaṁ liṅgaṁ bodhisattvagotre| ādiprayogata eva kāruṇyaṁ sattveṣu| adhimuktirmahāyānadharme| kṣāntirduṣkaracaryāyāṁ sahiṣṇutārthena| samācāraśca pāramitāmayasya kuśalasyeti|
prabhedavibhāge ślokaḥ|
niyatāniyataṁ gotramahāryaṁ hāryameva ca|
pratyayairgotrabhedo 'yaṁ samāsena caturvidhaḥ||6||
samāsena caturvidhaṁ gotraṁ niyatāniyataṁ tadeva yathākramaṁ pratyayairahāryaṁ hāryaṁ ceti| ādīnavavibhāge ślokaḥ|
kleśābhyāsaḥ kumitratvaṁ vighātaḥ paratantratā|
gotrasyādīnavo jñeyaḥ samāsena caturvidhaḥ||7||
bodhisattvagotre samāsena caturvidha ādīnavo yena gotrastho'guṇeṣu pravartate| kleśabāhulyam, akalyāṇamitratā, upakaraṇavighātaḥ, pāratantryaṁ ca|
anuśaṁsavibhāge ślokaḥ|
cirādapāyagamanamāśumokṣaśca tatra ca|
tanuduḥkhopasaṁvittiḥ sodvegā sattvapācanā||8||
caturvidho bodhisattvasya gotre'nuśaṁsaḥ| cireṇāpāyān gacchati| kṣipraṁ ca tebhyo mucyate| mṛdukaṁ ca duḥkhaṁ teṣūpapannaḥ pratisaṁvedayate| saṁvignacetāstadupapannāṁśca sattvānkaruṇāyamānaḥ paripācayati|
mahāsuvarṇagotraupamye ślokaḥ|
suvarṇagotravat jñeyamameyaśubhatāśrayaḥ|
jñānanirmalatāyogaprabhāvāṇāṁ ca niśrayaḥ||9||
mahāsuvarṇagotraṁ hi caturvidhasya suvarṇasyāśrayo bhavati| prabhūtasya, prabhāsvarasya, nirmalasya, karmaṇyasya ca| tatsādharmyeṇa bodhisattvagotramaprameyakuśalamūlāśrayaḥ| jñānāśrayaḥ| kleśanairmalyāprāptyāśrayaḥ| abhijñādiprabhāvāśrayaśca| tasmānmahāsuvarṇagotropamaṁ veditavyam|
mahāratnagotraupamye ślokaḥ|
suratnagotravajjñeyaṁ mahābodhinimittataḥ|
mahājñānasamādhyāryamahāsattvārthaniśrayāt||10||
mahāratnagotraṁ hi caturvidharatnāśrayo bhavati| jātyasya varṇasaṁpannasya saṁsthānasaṁpannasya pramāṇasaṁpannasya ca| tadupamaṁ bodhisattvagotraṁ veditavyam, mahābodhinimittatvāt, mahājñānanimittatvāt, āryasamādhinimittatvāt, cittasya hi saṁsthitiḥ samādhiḥ, mahāsattvaparipākanimittatvācca bahusattvaparipācanāt|
agotrasthavibhāge ślokaḥ|
aikāntiko duścarite 'sti kaścit
kaścit samudghātitaśukladharmā|
amokṣabhāgīyaśubho'sti kaścin
nihīnaśuklo'styapi hetuhīnaḥ||11||
aparinirvāṇadharmaka etasminnagotrastho'bhipretaḥ| sa ca samāsato dvividhaḥ| tatkālāparinirvāṇadharmā atyantaṁ ca| tatkālāparinirvāṇadharmā caturvidhaḥ| duścaritaikāntikaḥ, samucchinnakuśalamūlaḥ, amokṣabhāgīyakuśalamūlaḥ, hīnakuśalamūlaścāparipūrṇasaṁbhāraḥ| atyantāparinirvāṇadharmā tu hetuhino yasya parinirvāṇagotrameva nāsti|
prakṛtiparipuṣṭagotramāhātmye ślokaḥ|
gāmbhīryaudāryavāde parahitakaraṇāyodite dīrghadharme
ajñātvaivādhimuktirbhavati suvipulā saṁprapattikṣamā ca|
saṁpattiścāvasāne dvayagataparamā yadbhavatyeva teṣāṁ
tajjñeyaṁ bodhisattvaprakṛtiguṇavatastatprapuṣṭācca gotrāt||12||
yadgābhī[mbhī]ryodāryavādini parahitakriyārthamukte vistīrṇe mahāyānadharme gāmbhīryaudāryārthamajñātvaivādhimuktirvipulā bhavati, pratipattau cotsāhaḥ[cākhedaḥ] saṁpattiścāvasāne mahābodhirdvayagatāyāḥ saṁpatteḥ paramā, tatprakṛtyā guṇavataḥ paripuṣṭasya ca bodhisattvagotrasya māhātmyaṁ veditavyam| dvayagatā iti dvaye laukikāḥ śrāvakāśca| parameti viśiṣṭā|
phalato gotraviśeṣaṇe ślokaḥ|
suvipulaguṇabodhivṛkṣavṛddhyai ghanasukhaduḥkhaśamopalabdhaye ca|
svaparahitasukhakriyā phalatvād bhavati samudagra[samūlamudagra]gotrametat||13||
svaparahitaphalasya bodhivṛkṣasya praśastamūlatvamanena bodhisattvagotraṁ saṁdarśitam|
|| mahāyānasūtrālaṁkāre gotrādhikārastṛtīyaḥ||
caturtho'dhikāraḥ
cittotpādalakṣaṇe ślokaḥ|
mahotsāhā mahārambhā mahārthātha mahodayā|
cetanā bodhisattvānāṁ dvayārthā cittasaṁbhavaḥ||1||
mahotsāhā saṁnāhavīryeṇa gambhīraduṣkaradīrghakālapratipakṣotsa[ttyu]tsahanāt| mahārambhā yathāsaṁnāhaprayogavīryeṇa| mahārthā ātmaparahitādhikārāt| mahodayā mahābodhisamudāgamatvāt| so'yaṁ trividho guṇaḥ paridīpitaḥ, puruṣakāraguṇo dvābhyāṁ padābhyāmarthakriyāguṇaḥ phalaparigrahaguṇaśca dvābhyām| dvayārthā mahābodhisattvārthakriyālambanatvāt| iti triguṇā dvayālambanā ca catenā cittotpāda ityucyate|
cittotpādaprabhede ślokaḥ|
cittotpādo'dhimokṣo'sau śuddhādhyāśayiko'paraḥ|
vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ||2||
caturvidho bodhisattvānāṁ cittotpādaḥ| ādhimokṣiko'dhimukticaryābhūmau| śuddhādhyāśayikaḥ saptasu bhūmiṣu| vaipākiko'ṣṭamyādiṣu| anāvaraṇiko buddhabhūmau|
cittotpādaviniścaye cattvāraḥ ślokāḥ|
karuṇāmūla iṣṭo'sau sadāsattvahitāśayaḥ|
dharmādhimokṣastajjñānaparyeṣṭyālambanastathā||3||
uttaracchandayāno'sau pratiṣṭhāśīlasaṁvṛtiḥ|
utthāpanā vipakṣasya paripantho 'dhivāsanā||4||
śubhavṛddhyanusaṁso'sau puṇyajñānamayaḥ sa hi|
sadāpāramitāyoganiryāṇaśca sa kathyate||5||
bhūmiparyavasāno'sau pratisvaṁ tatprayogataḥ|
vijñeyo bodhisattvānāṁ cittotpādaviniścayaḥ||6||
tathāyaṁ viniścayaḥ| kiṁmūla eṣa catuvirdho bodhisattvānāṁ cittotpādaḥ kimāśayaḥ kimadhimokṣaḥ kimālambanaḥ kiṁyānaḥ kiṁpratiṣṭhaḥ kimādīnavaḥ kimanuśaṁsaḥ kiṁniryāṇaḥ kiṁparyavasāna iti| āha| karuṇāmūlaḥ| sadāsattvahitāśayaḥ| mahāyānadharmādhimokṣaḥ| tajjñānaparyeṣṭyākāreṇa tajjñānālambanāt [naḥ]| uttarottaracchandayānaḥ| bodhisattvaśīlasaṁvarapratiṣṭhaḥ| paripantha ādīnavaḥ| kaḥ punastatparipantho vipakṣasyānyayānacittasyotthāpanā 'dhivāsanā vā| puṇyajñānamayakuśaladharmavṛddhyanuśaṁsaḥ| sadāpāramitābhyāsaniryāṇaḥ| bhūmiparyavasānaśca pratisvaṁ bhūmiprayogāt| yasyāṁ bhūmau yaḥ prayuktastasya tadbhūmiparyavasānaḥ|
samādānasāṁketikacittotpāde ślokaḥ|
mitrabalād hetubalānmūlabalācchrū tabalācchubhābhyāsāt|
adṛḍhadṛḍhodaya uktaścittotpādaḥ parākhyānāt||7||
yo hi parākhyānāccittotpādaḥ paravijñāpanātsa ucyate samādānasāṁketikaḥ| sa punarmitrabalādvā bhavati kalyāṇamitrānurodhāt| hetubalādvā gotrasāmarthyāt| kuśalamūladvātīta[tadgotra]puṣṭitaḥ| śrutabalādvā tatra tatra dharmaparyāye bhāṣyamāṇe bahūnāṁ bodhicittotpādāt| śubhābhyāsādvā dṛṣṭa iva dharme satataśravaṇodgrahaṇadhāraṇādibhiḥ| sa punarmitrabalādadṛḍhodayo veditavyaḥ| hetvādibalād dṛḍhodayaḥ|
pāramārthikacittotpāde sapta ślokāḥ|
sūpāsitasaṁbuddhe susaṁbhūtajñānapuṇyasaṁbhāre|
dharmeṣu nirvikalpajñānaprasavātparamatāsya||8||
dharmeṣu ca sattveṣu ca tatkṛtyeṣūttame ca buddhatve|
samacittopā[ttopa]lambhātprāmodyaviśiṣṭatā tasya||9||
janmaudāryaṁ tasminnutsāhaḥ śuddhirāśayasyāpi|
kauśalyaṁ pariśiṣṭe niryāṇaṁ caiva vijñeyam||10||
dharmādhimuktibījātpāramitāśreṣṭhamātṛto jātaḥ|
dhyānamaye sukhagarbhe karuṇā saṁvardhikā dhātrī||11||
audāryaṁ vijñeyaṁ praṇidhānamahādaśābhinirhārāt|
utsāho boddhavyo duṣkaradīrghādhikākhedāt||12||
āsannabodhibodhāttadupāyajñānalābhataścāpi|
āśayaśuddhirjñeyā kauśalyaṁ tvanyabhūmigatam||13||
niryāṇaṁ vijñeyaṁ yathāvyavasthānamanasikāreṇa|
tatkalpanatājñānādavikalpanayā ca tasyaiva||14||
prathamena ślokenopadeśapratipattyadhigamaviśeṣaiḥ pāramārthikatvaṁ cittotpādasya darśayati| sa ca pāramārthikaścittotpādaḥ pramuditāyāṁ bhūmāviti [pramuditābhūmiḥ]| prāmodyaviśiṣṭatāyāstatra kāraṇaṁ darśayati| tatra dharmeṣu samacittatā dharmanairātmyapratibodhāt| sattveṣu samacittatā ātmaparasamatopagamāt| sattvakṛtyeṣu samacittatā ātmana iva teṣāṁ duḥkhakṣayākāṅkṣaṇāt| buddhatve samacittatā taddharmadhātorātmanyabhedapratibodhāt| tasminneva ca pāramārthikacittotpāde ṣaḍarthā veditavyāḥ| janma audāryamutsāha āśayaśuddhiḥ pariśiṣṭakauśalyaṁ niryāṇaṁ ca| tatra janma bījamātṛgarbhadhātrīviśeṣādveditavyam| audāryaṁ daśamahāpraṇidhānābhinirhārāt| utsāho dīrghakālikaduṣkarākhedāt| āśayaśuddhirāsannabodhijñānāttadupāyajñānalābhācca| pariśiṣṭakauśalyamanyāsu bhūmiṣu kauśalyam| niryāṇaṁ yathāvyavasthānabhūmimanasikāreṇa| kathaṁ manasikāreṇa, tasya bhūmivyavasthānasya kalpanājñānātkalpanāmātrametaditi| tasyaiva ca kalpanājñānasyāvikalpanāt|
aupamyamāhātmye ṣaṭ ślokāḥ|
pṛthivīsama utpādaḥ kalyāṇasuvarṇasaṁnibhaścānyaḥ|
śuklanavacandrasadṛśo bahniprakhyo'parocchrāyaḥ [jñeyaḥ]||15||
bhūyo mahānidhānavadanyo ratnākaro yathaivānyaḥ|
sāgarasadṛśo jñeyo vajraprakhyo'calendranibhaḥ||16||
bhaiṣajyarājasadṛśo mahāsuhṛtsaṁnibho'paro jñeyaḥ|
cintāmaṇiprakāśo dinakarasadṛśo'paro jñeyaḥ||17||
gandharvamadhuraghoṣavadanyo rājopamo'paro jñeyaḥ|
koṣṭhāgāraprakhyo mahāpathasamastathaivānyaḥ||18||
yānasamo vijñeyo gandharvasamaśca vetasaga[cetasaḥ]prabhavaḥ|
ānandaśabdasadṛśo mahānadīśrota[strotaḥ]sadṛśaśca||19||
meghasadṛśaśca kathitaścittotpādo jinātmajānāṁ hi|
tasmāttathā guṇāḍhyaṁ cittaṁ muditaiḥ samutpādyam||20||
prathamacittotpādo bodhisattvānāṁ pṛthivīsamaḥ sarvabuddhadharmatatsaṁbhāraprasavarasya pratiṣṭhābhūtatvāt| āśayasahagataścittotpādaḥ kalyāṇasuvarṇasadṛśo hitasukhādhyāśayasya vikārābhajanāt| prayogasahagataḥ śuklapakṣanavacandropamaḥ kuśaladharmavṛddhigamanāt| adhyāśayasahagato bahnisadṛśa indhanākaraviśeṣeṇevāgnistasyottarottaraviśeṣādhigamanāt| viśeṣādhigamāśayo hyadhyāśayaḥ| dānapāramitāsahagato mahānidhanopama āmiṣasaṁbhogenāprameyasattvasaṁtarpaṇādakṣayatvācca| śīlapāramitāsahagato ratnākaropamaḥ sarvaguṇaratnānāṁ tataḥ prasavāt| kṣāntipāramitāsahagataḥ sāgaropamaḥ sarvāniṣṭoparipātairakṣobhyatvāt| vīryapāramitāsahagato vajropamo dṛḍhatvādabhedyatayā| dhyānapāramitāsahagataḥ parvatarājopamo niṣkampatvādavikṣepataḥ| prajñāpāramitāsahagato bhaiṣajyarājopamaḥ sarvakleśajñeyāvaraṇavyādhipraśamanāt| apramāṇasahagato mahāsuhṛtsaṁnibhaḥ sarvāvasthaṁ satvānupekṣakatvāt| abhijñāsahagataścintāmaṇisadṛśo yathādhimokṣaṁ tatphalasamṛddheḥ| saṁgrahavastusahagato dinakarasadṛśo vineyasasyaparipācanāt| pratisaṁvitsahagato gandharvamadhuraghoṣopamo vineyāvarjakadharmadeśakatvāt| pratiśaraṇasahagato mahārājopamo'vipraṇāśahetutvāt| puṇyajñānasaṁbhārasahagataḥ koṣṭhāgāropamo bahupuṇyajñānasaṁbhārakoṣasthānatvāt| bodhipakṣasahagato mahārājapathopamaḥ sarvāryapudgalayātānuyatatvāt| śamathavipaśyanāsahagato yānopamaḥ sukhavahanāt| dhāraṇā-pratibhānasahagato gandharvopamaḥ udakadhāraṇākṣayodbhedasādharmyeṇa śrutāśrutadharmārthadhāraṇākṣayodbhedataḥ| dharmoddānasahagata ānandaśabdasadṛśo mokṣakāmānāṁ vineyānāṁ priyaśrāvaṇāt| ekāyanamārgasahagato nadīśro[sro]taḥ samaḥ svarasavāhitvāt| anutpattikadharmakṣāntilābhe ekāyanatvaṁ tadbhūmigatānāṁ bodhisattvānāmabhinnakāryakriyātvāt| upāyakauśalyasahagato meghopamaḥ sarvasattvārthakriyātadadhīnatvāttuṣitabhavanavāsādisaṁdarśanataḥ| yathā meghātsarvabhājanalokasaṁpattyaḥ| eṣa ca dvāviṁśatyupamaścittotpāda āryākṣayamatisūtre'kṣagatānusāreṇānugantavyaḥ|
cittānutpādaparibhāṣāyāṁ ślokaḥ|
parārthacittāttadupāyalābhato mahābhisaṁdhyarthasutatvadarśanāt|
mahārhacittodayavarjitā janāḥ śamaṁ gamiṣyanti vihāya tatsukham||21||
tena cittotpādena varjitāḥ sattvāścaturvidhaṁ sukhaṁ na labhante yadbodhisattvānāṁ parārthacintanātsukham| yacca parārthopāyalābhāt| yacca mahābhisaṁdhyarthasaṁdarśanāt gambhīramahāyānasvato[sūtrā]bhiprāyikārthavibodhataḥ| yacca paramatattvasya dharmanairātmyasya saṁdarśanātsukham|
cittotpādapraśaṁsāyāṁ durgatiparikhedanirbhayatāmupādāya ślokaḥ|
sahodayāccittavarasya dhīmataḥ susaṁvṛtaṁ cittamanantaduṣkṛtāt|
sukhena duḥkhena ca modate sadā śubhī kṛpāluśca vivardhana[yan] dvayam||22||
tasya cittavarasya sahodayābdodhisattvasya susaṁvṛtaṁ cittaṁ bhavatyanantasattvādhiṣṭhānād duṣkṛtādato'sya durgatito bhayaṁ na bhavati| sa ca dvayaṁ vardhayan śubhaṁ ca karma-kṛpāṁ ca nityaṁ ca śubhī bhavati kṛpāluśca tena sadā modate| sukhenāpi śubhitvāt| duḥkhenāpi parārthakriyānimittena kṛpālutvāt| ato'sya bahukarttavyatāparikhedādapi bhayaṁ na bhavati|
akaraṇasaṁvaralābhe ślokaḥ|
yadānapekṣaḥ svaśarīrajīvite parārthamabhyeti paraṁ pariśramam|
paropaghātena tathāvidhaḥ kathaṁ sa duṣkṛte karmaṇi saṁpravartsyati||23||
asya piṇḍārtho yasya para eva priyataro nātmā parārthaṁ svaśarīrajīvite nirapekṣatvāt| sa kathamātmārthaṁ paropaghātena duṣkṛte karmaṇi pravartsyatīti|
cittāvyāvṛttau ślokau|
māyopamānvīkṣya sa sarvadharmānudyānayātrāmiva copapattīḥ|
kleśācca duḥkhācca bibheti nāsau saṁpattikāle'tha vipattikāle||24||
svakā guṇāḥ sattvahitācca modaḥ saṁcintyajanmarddhivikurvitaṁ ca|
vibhūṣaṇaṁ bhojanamagrabhūmiḥ krīḍāratirnityakṛpātmakānām||25||
māyopamasarvadharmekṣaṇātsa bodhisattvaḥ saṁpattikāle kleśebhyo na vibheti| udyānayātropamopapattīkṣaṇāt vipattikāle duḥkhānna bibheti| tasya kuto bhayābdodhicittaṁ vyāvartiṣyate| api ca svaguṇā maṇḍanaṁ bodhisattvānām| parahitātprītirbhojanam| saṁcintyopapattirudyānabhūmiḥ| ṛddhivikurvitaṁ krīḍāratirbodhisattvānāmevāsti| nābodhisattvānām| teṣāṁ kathaṁ cittaṁ vyāvartiṣyate|
duḥkhatrāsapratiṣedhe ślokaḥ|
parārthamudyogavataḥ kṛpātmano hyavīcirapyeti yato'sya ramyatām|
kutaḥ punastrasyati tādṛśo bhavan parāśrayairduḥkhasamudbhavairbhave||26||
api ca yasya parārthamudyogavataḥ karuṇātmakatvādavīcirapi ramyaḥ sa kathaṁ parārthanimittairduḥkhotpādairbhave punastrāsamāpatsyate| yato'sya duḥkhāttrāsaḥ syāccittasya vyāvṛttirbhavati|
sattvopekṣāpratiṣedhe ślokaḥ|
mahākṛpācāryasadoṣitātmanaḥ parasya duḥkhairupataptacetasaḥ|
parasya kṛtye samupasthite punaḥ paraiḥ samādāpanato'tilajjanā||27||
yasya mahākaruṇācāryeṇa nityoṣitaḥ ātmā paraduḥkhaiśca duḥkhitaṁ cetastasyotpanne parārthaṁ karaṇīye yadi paraiḥ kalyāṇamitraiḥ samādāpanā kartavyā bhavati atilajjanā|
kauśīdyaparibhāṣāyāṁ ślokaḥ|
śirasi vinihitoccasattvabhāraḥ śithilagatirnahi śobhate'grasattvaḥ|
svaparavividhabandhanātibaddhaḥ śataguṇamutsahamarhati prakarttum||28||
śirasi mahāntaṁ sattvabhāraṁ vinidhāya bodhisattvaḥ śithilaṁ parākramamāṇo na śobhate| śataguṇaṁ hi sa vīryaṁ kartumarhati śrāvakavīryāt tathā hi svaparabandhanairvividhairatyarthaṁ baddhaḥ kleśakarmajanmasvabhāvaiḥ|
|| mahāyānasūtrālaṁkāre cittotpādādhikāraścaturthaḥ||
pañcamo'dhikāraḥ
pratipattilakṣaṇe ślokaḥ|
mahāśrayārambhaphalodayātmikā jinātmajānāṁ pratipattiriṣyate|
sadā mahādānamahādhivāsanā mahārthasaṁpādanakṛtyakārikā||1||
tatra mahāśrayā cittotpādāśrayatvāt| mahārambhā svaparārthārambhāt| mahāphalodayā mahābodhiphalatvāt| ata eva yathākramaṁ mahādānā sarvasattvopādānāt| mahādhivāsanā sarvaduḥkhādhivāsanāt| mahārthasaṁpādanakṛtyakārikā vipulasattvārthasaṁpādanāt|
svaparārthanirviśeṣatve ślokaḥ|
paratralabdhvātmasamānacittatāṁ svato'dhi vā śreṣṭhatareṣṭatāṁ pare|
tathātmano'nyārthaviśiṣṭasaṁjñinaḥ svakārthatā kā katamā parārthatā||2||
paratrātmasamānacittatāṁ labdhvā'dhimuktito vā sāṁketikacittotpādalābhe jñānato vā pāramārthikacittotpādalābhe| ātmato vā punaḥ paratra viśiṣṭatarāmiṣṭatāṁ labdhvā tenaiva ca kāraṇenātmanaḥ parārthe viśiṣṭasaṁjñino bodhisattvasya kaḥ svārthaḥ parārtho vā| nirviśeṣaṁ hi tasyobhayamityarthaḥ|
parārthaviśeṣaṇe ślokaḥ|
paratra loko na tathātinirdayaḥ pravartate tāpanakarmaṇāripau|
yathā parārthaṁ bhṛśaduḥkhatāpane kṛpātmakaḥ svātmani saṁpravartate||3||
yathā svātmanaḥ parārtho viśiṣyate tatsādhayati parārthamātmano'tyarthaṁ saṁtāpanāt|
parārthapratipattivibhāge dvau ślokau|
nikṛṣṭamadhyottamadharmatāsthite sudeśanāvarjanatā'vatāraṇā|
vinītirarthe paripācanā śubhe tathāvavādasthitibuddhimuktayaḥ||4||
guṇairviśiṣṭaiḥ samudāgamastathā kulodayo vyākaraṇābhiṣiktatā|
tathāgatajñānamanuttaraṁ padaṁ parārtha eṣa tryadhiko daśātmakaḥ||5||
trividhe sattvanikāye hīnamadhyaviśiṣṭagotrastheḥ trayodaśavidho bodhisattvasya parārthaḥ| sudeśanā 'nuśāsanyādeśanāpratihāryābhyām| āvarjanā ṛddhiprātihāyerṇa| avatāraṇā śāsanābhyupagamanāt| vinītirarthe'vatīrṇānāṁ saṁśayacchedanam| paripācanā kuśale| avavādaścittasthitiḥ prajñāvimuktiḥ, abhijñādibhirviśeṣakairguṇaiḥ samudāgamaḥ| tathāgatakule janma, aṣṭabhyāṁ bhūmau vyākaraṇaṁ daśamyāmabhiṣekaśca| saha tathāgatajñānenetyeṣa triṣu gotrastheṣu yathāyogaṁ trayodaśavidhaḥ parārtho bodhisattvasya|
parārthapratipattisaṁpattau ślokaḥ|
janānurūpā'viparītadeśanā nirunnatā cāpyamamā vicakṣaṇā|
kṣamā ca dāntā ca sudūragā'kṣayā jinātmajānāṁ pratipattiruttamā||6||
yathā'sau parārthapatipattiḥ saṁpannā bhavati tathā saṁdarśayati| kathaṁ cāsau saṁpannā bhavati| yadi gotrasthajanānurūpā'viparītā ca deśanā bhavati| anunnatā cāvarjanā| amamā cāvatāraṇā| na ṛddhayā manyate na cāvatāritānsattvānmamāyati| vicakṣaṇā cārthe vinītipratipattirbhavati| kṣamā ca śubhe paripācanāpratipattiḥ| dāntā cāvavādādipratipattiḥ| na hyadānto 'vavādādiṣu pareṣāṁ samarthaḥ| sudūragā ca kulodayādipratipattiḥ| na hyadūragatayā pratipattyā kulodayādayaḥ pareṣāṁ kartuṁ śakyāḥ| sarvā caiṣā, parārthapratipattirbodhisattvānāmakṣayā bhavatyabhyupagatasattvākṣayatvādato 'pi saṁpannā veditavyā|
pratipattiviśeṣaṇe dvau ślokau|
mahābhaye kāmijanaḥ pravartate cale viparyāsasukhe bhavapriyaḥ|
pratisvamādhipraśame śamapriyaḥ sadā tu sarvādhiga[śa]me kṛpātmakaḥ||7||
jano vimūḍhaḥ svasukhārthamudyataḥ sadā tadaprāpya paraiti duḥkhatām|
sadā tu dhīro hi parārthamudyato dvayārthamādhāya paraiti nirvṛtim||8||
tatra kāmānāṁ mahābhayatvaṁ bahukāyikacaitasikaduḥkhadurgatigamanahetutvāt| calaṁ viparyāsasukhaṁ rūpārūpyabhavapriyāṇāmanityatvātparamārthaduḥkhatvācca saṁskāraduḥkhatayā| ādhayaḥ kleśā veditavyā duḥkhādhānāt| vimūḍho janaḥ sadā svasukhārthaṁ pratipannaḥ sukhaṁ nāpnoti duḥkhamevāpnoti| bodhisattvastu parārthaṁ pratipannaḥ svaparārthaṁ saṁpādya nirvṛtisukhaṁ prāpnotyayamasyāparaḥ pratipattiviśeṣaḥ|
gocarapariṇāmane ślokaḥ|
yathā yathā hyakṣavicitragocare pravartate cāragato jinātmajaḥ|
tathā tathā yuktasamānatāpadairhitāyā sattveṣvabhisaṁskaroti tat||9||
yena yena prakāreṇa cakṣurādīndriyagocare vicitre bodhisattvaḥ pravartate| īryāpathavyāpāracāre vartamānastena tena prakāreṇa saṁbaddhasādṛśyavacanairhitārthaṁ sattveṣu tatsarvamabhisaṁskaroti| yathā gocarapariśuddhisūtre vistareṇa nirdiṣṭam|
sattveṣvakṣāntipratiṣedhe ślokaḥ|
sadā 'svatantrīkṛtadoṣacetane jane na saṁdoṣamupaiti buddhimān|
akāmakāreṇa hi viprapattayo jane bhavantīti kṛpāvivṛddhitaḥ||10||
sadā kleśairasvatantrīkṛtacetane jane na saṁdoṣamupaiti bodhisattvaḥ| kiṁ kāraṇam| akāmakāreṇaiṣāṁ vipratipattayo bhavantīti viditvā karuṇāvṛddhigamanāt|
pratipattimāhātmye ślokaḥ|
bhavagatisakalābhibhūyagantrī paramaśamānugatā prapattireva|
vividhaguṇagaṇairvivardhamānā jagadupagu[gṛ ?]hya sadā kṛpāśayena||11||
caturvidhaṁ māhātmyaṁ saṁdarśayati| abhibhavamāhātmyaṁ sakalaṁ bhavatrayaṁ gatiṁ ca pañcavidhāmabhibhūyagamanāt| yathoktaṁ prajñāpāramitāyāṁ, rūpaṁ cetsubhūta[te] bhāvo 'bhaviṣyannābhāvo nedaṁ mahāyānaṁ sadevamānuṣāsuralokamabhibhūya niryāsyatīti vistaraḥ| nirvṛtimāhātmyamapratiṣṭhanirvāṇānugatatvāt| guṇavṛddhimāhātmyaṁ sattvāparityāgamāhātmyaṁ ceti|
|| mahāyānasūtrālaṁkāre pratipattyadhikāraḥ pañcamaḥ||
ṣaṣṭho'dhikāraḥ
paramārthalakṣaṇavibhāge ślokaḥ|
na sanna cāsanna tathā na cānyathā na jāyate vyeti na cā[nā]vahīyate|
na vardhate nāpi viśudhyate punarviśudhyate tatparamārthalakṣaṇam||1||
advayārtho hi paramārthaḥ| tamadvayārthaṁ pañcabhirākāraiḥ saṁdarśayati| na satparikalpitaparatantralakṣaṇābhyāṁ, na cāsatpariniṣpannalakṣaṇena| na tathā parikalpitaparatantrābhyāṁ pariniṣpannasyaikatvābhāvāt| na cānyathā tābhyamevānyatvābhāvāt| na jāyate na ca vyetyanabhisaṁskṛtatvāddharmadhātoḥ| na hīyate na ca vardhate saṁkleśavyavadānapakṣayornirodhotpāde tad[thā]vasthatvāt| na viśudhyati prakṛtyasaṁkliṣṭatvāt na ca na viśudhyati āgantukopakleśavigamāt| ityetatpañcavibhamadvayalakṣaṇaṁ paramārthalakṣaṇaṁ veditavyam|
ātmadṛṣṭiviparyāsapratiṣedhe ślokaḥ|
na cātmadṛṣṭiḥ svayamātmalakṣaṇā na cāpi duḥsaṁsthitatā vilakṣaṇā|
dvayānna cānyad bhrama eṣata[tū]ditastataśca mokṣo bhramamātrasaṁkṣayaḥ||2||
na tāvadātmadṛṣṭirevātmalakṣaṇā| nāpi duḥsaṁsthitatā| tathā hi sā vilakṣaṇā ātmalakṣaṇātparikalpitāt| sā punaḥ pañcopādānaskandhāḥ kleśadauṣṭhulyaprabhāvitatvāt| nāpyato dvayādanyadātmalakṣaṇamupapadyate| tasmānnāstyātmā| bhrama eṣa tūtpanno yeyamātmadṛṣṭistasmādeva cātmābhāvonmokṣo'pi bhramamātrasaṁkṣayo veditavyaḥ, na tu kaścinmuktaḥ|
viparyāsaparibhāṣāyāṁ dvau ślaukau|
kathaṁ jano vibhramamātrāmāśritaḥ paraiti duḥkhaprakṛtiṁ na saṁtatām|
avedako vedaka eva duḥkhito na duḥkhito dharmamayo na tanmayaḥ||3||
pratītyabhāvaprabhave kathaṁ janaḥ samakṣavṛttiḥ śrayate'nyakāritam|
tamaḥ prakāraḥ katamo'yamīdṛśo yato'vipaśyansadasannirīkṣate||4||
kathaṁ nāmāyaṁ loko bhrāntimātramātmadarśanaṁ niḥśritya satatānubaddhaṁ duḥkhasvabhāvaṁ saṁskārāṇāṁ na paśyati| avedako jñānena tasyā duḥkhaprakṛteḥ| vedako'nubhavena duḥkhasyā[sya] duḥkhito duḥkhasyāprahīṇatvāt| na duḥkhiuto duḥkhayuktasyātmano'satvāt| dharmamayo dharmamātratvāt pudgalanairātmyena| na ca dharmamayo dharmanairātmyena| yadā ca loko bhāvānāṁ pratītyasamutpādaṁ pratyakṣaṁ paśyati taṁ taṁ pratyayaṁ pratītya te te bhāvā bhavantīti| tatkathametāṁ dṛṣṭiṁ śrayate 'nyakāritaṁ darśanādikaṁ na pratītyasamutpannamiti| katamo'yamīdṛśastamaḥ prakāro lokasya yadvidyamānaṁ pratītyasamutpādamavipaśyannavidyamānamātmānaṁ nirīkṣate| śakyaṁ hi nāma tamasā vidyamānamadraṣṭuṁ syānna tvavidyamānaṁ draṣṭhumiti|
asatyātmani śamajanmayoge ślokaḥ|
ta cāntaraṁ kiṁcana vidyate 'nayoḥ sadarthavṛttyā śamajanmanoriha|
tathāpi janmakṣayato vidhīyate śamasya lābhaḥ śubhakarmakāriṇām||5||
na cāsti saṁsāranirvāṇayoḥ kiṁcinnānākaraṇaṁ paramārthavṛttyā nairātmyasya samatayā| tathāpi janmakṣayānmokṣaprāptirbhavatyeva śubhakarmakāriṇāṁ ye mokṣamārgaṁ bhāvayanti| viparyāsaparibhāṣāṁ kṛtvā-
tatpratipakṣapāramārthikajñānapraveśe catvāraḥ ślokāḥ|
saṁbhṛtya saṁbhāramanantapāraṁ jñānasya puṇyasya ca bodhisattvaḥ|
dharmeṣu cintāsuviniśri[ści]tatvājjalpānvayāmarthagatiṁ paraiti||6||
arthānsa vijñāya ca jalpamātrān saṁtiṣṭhate tannibhacittamātre|
pratyakṣatāmeti ca dharmadhātustasmādviyuktodvayalakṣaṇena||7||
nāstīti cittātparametya buddhyā
cittasya nāstitvamupaiti tasmāt|
dvayasya nāstitvamupetya dhīmān
saṁtiṣṭhate 'tadgatidharmadhātau||8||
akalpanājñānabalena dhīmataḥ
samānuyātena samantataḥ sadā|
tadāśrayo gahvaradoṣasaṁcayo
mahāgadeneva viṣaṁ nirasyate||9||
ekena saṁbhṛtasaṁbhāratvaṁ dharmacintāsuviniśri[ści]tatvaṁ samādhi[dhiṁ]niśrityabhāvanānmanojalpācca teṣāṁ dharmāṇāmarthaprakhyānāvagamāttatpraveśaṁ darśayati| asaṁkhyeyaprabhedakālaṁ pāramasya paripūraṇamityanantapāram| dvitīyena manojalpamātrānarthānviditvā tadābhāse cittamātre'vasthānamiyaṁ bodhisattvasya nirvedhabhāgīyāvasthā| tataḥ pareṇa dharmadhātoḥ pratyakṣato['va ?] gamane dvayalakṣaṇena viyukto grāhyagrāhakalakṣaṇena| iyaṁ darśanamārgāvasthā| tṛtīyena yathāsau dharmadhātuḥ pratyakṣatāmeti tad darśayati| kathaṁ cāsau dharmadhātuḥ pratyakṣatāmeti| cittādanyadālambanaṁ grāhyaṁ nāstītyavagamya buddhyā tasyāpi cittamātrasya nāstitvāvagamanaṁ grāhya[ā]bhāve grāhakābhāvāt| dvaye cāsya [dvayasyāsya ?] nāstitvaṁ viditvā dharmadhātāvavasthānamatadgatirgrāhyagrāhakalakṣaṇābhyāṁ rahitaṁ evaṁ dharmadhātuḥ pratyakṣatāmeti| caturthena bhāvanāmārgāvasthāyāmāśrayaparivartanāt pāramārthikajñānapraveśaṁ darśayati| sadā sarvatra samatānugatenāvikalpajñānabalena yatra tatsamatānugataṁ paratantre svabhāve tadāśrayasya dūrānupraviṣṭasya doṣasaṁcasya dauṣṭhulyalakṣaṇasya mahāgadeneva viṣasya nirasanāt|
paramārthajñānamāhātmye ślokaḥ|
munivihitasudharmasuvyavastho matimupadhāya samūladharmadhātau|
smṛtima[ga]timavagamya kalpamātrāṁ vrajati guṇārṇavapāramāśudhīraḥ||10||
buddhavihite sudharme suvyavasthāpite sa paramārthajñānapraviṣṭo bodhisattvaḥ saṁpiṇḍitadharmālambanasya mūlacittasya dharmadhātau matimupanividhāya yā smṛtirūpalabhyate tāṁ sarvāṁ smṛtipravṛttiṁ kalpanāmātrāmavagacchatyevaṁ guṇārṇavasya pāraṁbuddhatvamāśu vrajatītyetatparamārthajñānasya māhātmyam|
|| mahāyānasūtrālaṁkāre tattvādhikāraḥ ṣaṣṭhaḥ||
saptamo'dhikāraḥ
prabhāvalakṣaṇavibhāge ślokaḥ|
utpattivākcittaśubhāśubhādhi tatsthānaniḥsārapadā parokṣam|
jñānaṁ hi sarvatragasaprabhedeṣvavyāhataṁ dhīragataḥ prabhāvaḥ||1||
pareṣāmupapattau jñānaṁ cyutopapādābhijñā| vāci jñānaṁ divyaśrotrābhijñāyāṁ[yayā] vācaṁ tatra gatvopapannā bhāṣante| citte jñānaṁ cetaḥ paryāyābhijñā| pūrvaśubhāśubhādhāne jñānaṁ pūrvanivāsābhijñā| yatra vineyāstiṣṭhanti tatsthānagamanajñānaṁ ṛddhiviṣayābhijñā| niḥsaraṇe jñānamāsravakṣayābhijñā, yathā sattvā upapattito niḥsarantīti| eṣu ṣaṭsvartheṣu sarvatra laukadhātau saprabhedeṣu padāparokṣamavyāhataṁ jñānaṁ sa prabhāvo bodhisattvānāṁ ṣaḍabhijñāsaṁgṛhītaḥ| prabhāvalakṣaṇavibhāge svabhāvārthaṁ uktaḥ|
hetvarthamārabhya ślokaḥ|
dhyānaṁ caturthaṁ suviśuddhametya niṣkalpanājñānaparigraheṇa|
yathāvyavasthānamanaskriyātaḥ prabhāvasiddhiṁ paramāṁ paraiti||2||
yena niśrayeṇa yena jñānena yena manasikāreṇa tasya prabhāvasya samudāgamastatsaṁdarśayati|
phalārthamārabhya ślokaḥ|
yenāryadivyāpratimairvihārai-
rbrāhmaiśca nityaṁ viharatyudāraiḥ|
buddhāṁśca satvāṁśca sa dikṣu gatvā
saṁmānayatyānayate viśuddhim||3||
trividhaṁ phalamasya prabhāvasya saṁdarśayati| ātmana āryādisukhavihāramatulyaṁ cotkṛṣṭaṁ ca lokadhātvantareṣu gatvā buddhānāṁ pūjanaṁ sattvānāṁ viśodhanaṁ ca|
karmārthaṁ ṣaḍvidhamārabhya catvāraḥ ślokāḥ|
darśanakarma saṁdarśanakarma cārabhya ślokaḥ|
māyopamānpaśyati lokadhātūnsarvānsasattvānsavivartanāśān|
saṁdarśayatyeva ca tānyatheṣṭaṁ vaśī vicitrairapi sa prakāraiḥ||4||
svayaṁ ca sarvalokadhātūnāṁ sasattvānāṁ savivartasaṁvartānāṁ māyopamatvadarśanāt| pareṣāṁ yatheṣṭaṁ tatsaṁdarśanāt| anyaiśca vicitraiḥ kampanajvalanādiprakāraiḥ| daśavaśitālābhāt| yathā daśabhūmike'ṣṭamyāṁ bhūmau nirdiṣṭāḥ|
raśmikarmārabhya ślokaḥ|
raśmipramokṣairbhṛśaduḥkhitāṁśca
āpāyikānsvargagatānkaroti|
mārānvayān kṣubdhavimānaśobhān
saṁkampayaṁstrāsayate samārān||5||
dvividhaṁ raśmikarma saṁdarśayati| apāyopapannānāṁ ca prasādaṁ janayitvā svargopapādanam| mārabhavanānāṁ ca samārakāṇāṁ kampanodvejanam|
vikrīḍanakarma cārabhya ślokaḥ|
samādhivikrīḍitamaprameyaṁ saṁdarśayatyagragaṇasyamadhye|
sakarmajanmottamanirmitaiśca sattvārthamātiṣṭhati sarvakālam||6||
aprameyasamādhivikrīḍitasaṁdarśanāt buddhaparṣanmaṇḍalamadhye trividhena nirmāṇena sadā sattvārthakaraṇācca| trividhaṁ nirmāṇaṁ śilpakarmasthānanirmāṇam| vineyavaśenayatheṣṭopapattinirmāṇam| uttamanirmāṇaṁ ca tuṣitabhavanavāsādikam|
kṣetrapariśuddhikarma ārabhya ślokaḥ|
jñānavasitvātsamupaiti śuddhiṁ
kṣetraṁ yathākāmanidarśanāya|
abuddhanāmeṣu[?] ca buddhanāma
saṁśrāvaṇāttankṣipate 'nyadhātau||7||
dvividhapāpaviśodhanayā| bhājanapariśodhanayā jñānavaśitvādyatheṣṭaṁ sphaṭikavaidūryādimayabuddhakṣetrasaṁdarśanataḥ| sattvapariśodhanayā ca buddhanāmavirahiteṣu lokadhātuṣūpapannānāṁ sattvānāṁ buddhanāmasaṁśrāvaṇayā prasādaṁ grāhayitvā tadavirahiteṣu lokadhātuṣūpapādanāt|
yogārthamārabhya ślokaḥ|
śakto bhavatyeva ca sattvapāke
saṁjātapakṣaḥ śakuniryathaiva|
buddhātpraśaṁsāṁ labhate 'timātrā-
mādeyavākyo bhavati prajānām||8||
trividhaṁ yogaṁ pradarśayati| sattvaparipācanaśaktiyogaṁ praśaṁsāyogamādeyavākyatāyogaṁ ca|
vṛttyarthamārabhya ślokaḥ|
ṣaḍdhāpyabhijñā trividhā ca vidyā
aṣṭau vimokṣā 'bhibhuvastathā'ṣṭau|
daśāpi kṛtsnāyatanānyameyāḥ
samādhayo dhīragataḥ prabhāvaḥ||9||
ṣaḍbhiḥ prabhedairbodhisattvasya prabhāvo vartate| abhijñāvidyāvimokṣābhibhvāyatanakṛtsnāyatanāpramāṇasamādhiprabhedaiḥ|
evaṁ ṣaḍarthena vibhāgalakṣaṇena prabhāvaṁ darśayitvā tanmāhātmyodbhāvanārthaṁ ślokaḥ|
sa hi paramavaśitvalabdhabuddhirjagadavaśaṁ svavaśe vidhāya nityam|
parahitakaraṇaikatābhirāmaścarati bhaveṣu hi siṁhavatsudhīraḥ||10||
trividhaṁ māhātmyaṁ darśayati| vaśitāmāhātmyaṁ svayaṁ paramajñānavaśitvaprāptyā kleśāsvavaśasya jagataḥ svavaśe sthāpanāt| abhiratimāhātmyaṁ sadā parahitakriyaikārāmatvāt| bhavanirbhayatāmāhātmyaṁ ca|
|| prabhāvādhikāraḥ mahāyānasūtrālaṁkāre saptamaḥ||
aṣṭamo'dhikāraḥ
bodhisattvaparipāke saṁgrahaḥ ślokaḥ|
rūciḥ prasādaḥ praśamo 'nukampanā
kṣamātha medhā prabalatvameva ca|
ahāryatāṅgaiḥ samupetatā bhṛśaṁ
jinātmaje tatparipākalakṣaṇam||1||
rūcirmahāyānadeśanādharme, prasādastaddeśike, praśamaḥ kleśānām, anukampā sattveṣu, kṣamā duṣkaracaryāyāṁ, medhā grahaṇadhāraṇaprativedheṣu, prabalatvamadhigame, ahāryatā māraparapravādibhiḥ, prāhāṇikāṅgaiḥ samanvāgatatvam| bhṛśamiti rūcyādīnāmadhimātratvaṁ darśayati| eṣa samāsena bodhisattvānāṁ navaprakāra ātmaparipāko veditavyaḥ|
rūciparipākamārabhya ślokaḥ|
sumitratāditrayamugravīryatā parārdhaniṣṭhottamadharmasaṁgrahaḥ|
kṛpālusaddharmamahāparigrahe mataṁ hi samyakparipākalakṣaṇam||2||
sumitratāditrayaṁ satpuruṣasaṁsevā saddharmaśravaṇaṁ yoniśomanasikāraśca| ugravīryatā adhimātro vīryārambhaḥ| parārdhaniṣṭhā sarvācintyasthānanirvicikitsatā| uttamadharmasaṁgraho mahāyānadharmarakṣā, tatpratipannānāmupadravebhyo rakṣaṇāt|
bodhisattvasya mahāyānadharmaparigrahamadhikṛtyedaṁ rūciparipākalakṣaṇaṁ veditavyam| yena kāraṇena paripacyate sumitratāditrayeṇa| yaśca tasyāḥ paripāka ugravīryaparārdhaniṣṭhāyuktaḥ svabhāvaḥ| yatkarma cottamadharmasaṁgrahakaraṇāttadetena paridīṣitam|
prasādaparipākamārabhya ślokaḥ|
guṇajñatāthāśusamādhilābhitā
phalānubhūtirmanaso'dhyabheda[dya ?]tā|
jīnātmaje śāstari saṁprapattaye
mataṁ hi samyakparipākalakṣaṇam||3||
tatparipāko'pi kāraṇataḥ svabhāvataḥ karmataśca paridīpitaḥ| guṇajñatā ityapi sa bhagavāṁstathāgata iti vistareṇa kāraṇam| avetyaprabhāva[sāda]lābhādabhedyacittatā svabhāvaḥ|
āśusamādhilābhastatphalasya cābhijñādikasya pratyanubhavanaṁ karma|
praśamaparipākamārabhya ślokaḥ|
susaṁvṛtiḥ kliṣṭavitarkavarjanā
nirantarāyo'tha śubhābhirāmatā|
jinātmaje kleśavinodanāyatan-
mataṁ hi samyakparipākalakṣaṇam||4||
kleśavinodanā bodhisattvasya praśamaḥ| tatparipāko 'pi kāraṇataḥ svabhāvataḥ karmataśca paridīpitaḥ| indriyāṇāṁ smṛtisaṁprajanyābhyāṁ susaṁvṛtiḥ kāraṇam| kliṣṭavitarkavarjanā svabhāvaḥ| pratipakṣabhāvanāyāṁ nirantarāyatvaṁ kuśalābhirāmatā ca karma|
kṛpāparipākalakṣaṇamadhikṛtya ślokaḥ|
kṛpā prakṛtyā paraduḥkhadarśanaṁ
nihīnacittasya ca saṁpravarjanam|
viśeṣagatvaṁ jagadagrajanmatā
parānukampāparipākalakṣaṇam||5||
svaprakṛtyā ca gotreṇa paraduḥkhadarśanena nihīnayānaparivarjanatayā ca paripacyata itikāraṇam| viśeṣagāmitvaṁ paripākavṛddhigamanāt svabhāvaḥ| sarvalokaśreṣṭhātmabhāvatā karma avinivartanīyabhūmau|
kṣāntiparipākalakṣaṇamārabhya ślokaḥ|
ghṛtiḥ prakṛtyā pratisaṁkhyabhāvanā
suduḥkhaśītādyadhivāsanā sadā|
viśeṣagāmitvaśubhābhirāmatā
mataṁ kṣamāyāḥ paripākalakṣaṇam||6||
dhṛtiḥ sahanaṁ kṣāntiriti paryāyāḥ tatatparipāke gotraṁ pratisaṁkhyānaṁ bhāvanā ca kāraṇam| tīvrāṇāṁ śītādiduḥkhānāmadhivāsanāsvabhāvaḥ| kṣamasya viśeṣagāmitvaṁ kuśalābhirāmatā ca karma|
medhāparipākamārabhya ślokaḥ|
vipākaśuddhiḥ śravaṇādyamoṣatā
praviṣṭatā sūktadurūktayostathā|
smṛtermahābuddhyudaye ca yogyatā
sumedhatāyāḥ paripākalakṣaṇam||7||
tatra medhānukūlā vipākaviśuddhiḥ kāraṇam| śrutacintitabhāvitacirakṛtacirabhāṣitānāmasaṁmoṣatā subhāṣitadurbhāṣitārthasupraviṣṭatā ca smṛtermedhāparipākasvabhāvaḥ| lokottaraprajñotpādanayogyatā karma|
balavatvapratilambhaparipākamārabhya ślokaḥ|
śubhadvayena dvayadhātupuṣṭatā phalodaye cāśrayayogyatā parā|
manorathāptirjagadagrabhūtatā balopalambhe paripākalakṣaṇam||8||
tatra puṇyajñānadvayena tasya puṇyajñānadvayasya bījapuṣṭatā tatparipāke kāraṇam| adhigamaṁ pratyāśrayayogyatā tatparipākasvabhāvaḥ| manorathasaṁpattirjagadagrabhūtatā ca karma|
ahāryatāparipākamārabhya ślokaḥ|
sudharmatāyuktivicāraṇāśayo
viśeṣalābhaḥ parapakṣadūṣaṇam|
punaḥ sadā māranirantarāyatā
ahāryatāyāḥ paripākalakṣaṇam||9||
tatparipākasya saddharme yuktivicāraṇākṛta āśayaḥ kāraṇam| māranirantarāyatā svabhāvo yadā māro na punaḥ śankotyantarāyaṁ kartum| viśeṣādhigamaḥ parapakṣadūṣaṇaṁ ca karma|
prāhāṇikāṅgasamanvāgamaparipākamadhikṛtya ślokaḥ|
śubhācayo 'thāśrayayatnayogyatā
vivekatodagraśubhābhirāmatā|
jinātmaje hyaṅgasamanvaye puna-
rmataṁ hi samyakparipākalakṣaṇam||10||
tatparipākasya kāraṇaṁ kuśalamūlopacayaḥ| āśrayasya vīryārambhakṣamatvaṁ svabhāvaḥ| vivekotkṛṣṭatā kuśalābhirāmatā ca karma|
navavidhātmaparipākamāhātmyamārabhya ślokaḥ|
iti navavidhavastupacitātmā
paraparipācanayogyatāmupetaḥ|
śubha[dharma]mayasatatapravardhitātmā
bhavati sadā jagato 'grabandhubhūtaḥ||11||
dvividhaṁ tanmāhātmyam| paraparipāke pratiśaraṇatvam| satataṁ dharmakāyavṛddhiśca| tata eva jagato 'grabandhubhūtaḥ|
sattvaparipākavibhāge ekādaśa ślokāḥ|
vraṇe'pi bhojye paripāka iṣyate yathaiva tatsrāvaṇabhogayogyatā|
tathāśraye'smindvayapakṣaśāntatā[tāṁ]tathopabhogatvasuśāntapakṣatā[muśantipavkatām]||12||
anena paripākasvabhāvaṁ darśayati| yathā vraṇasya srāvaṇayogyatā paripākaḥ| bhojanasya ca bhogayogyatā| evaṁ sattvānāmāśraye vraṇabhojanasthānīye srāvaṇasthānīyaṁ vipakṣaśamanam| bhogasthānīyaśca pratipakṣopabhogaḥ| tadyogyatā āśrayasya paripāka iti| vipakṣapratipakṣāvatra pakṣadvayaṁ veditavyam|
dvitīyaślokaḥ|
vipācanoktā paripācanā tathā
paripācanā cāpyanupācanāparā|
supācanā[cā]pyadhipācanā matā
nipācanotpācananā ca dehiṣu||13||
anena paripākaprabhedaṁ darśayati| kleśavigamena pācananā [pācanā ?] vipācanā| sarvato yānatrayeṇa pācanā paripācanā| bāhyaparipākaviśiṣṭatvāt prakṛṣṭā pācanā prapācanā| yathāvineyadharmadeśanāttadanurūpā pācanā anupācanā| satkṛtya pācanā supācanā| adhigamena pācanā adhipācanā aviparītārthena| nityā pācanā nipācanā aparihāṇīyārthena| krameṇottarottarapācanā utpācanā| ityayamaṣṭaprakāraḥ pariparipākaprabhedaḥ|
tṛtīyacaturthau ślokau|
hitāśayeneha yathā jinātmajo
vyavasthitaḥ sarvajagadvipācayan|
tathā na mātā na pitā na bandhavaḥ
suteṣu bandhuṣvapi suvyavasthitāḥ||14||
tathājano nātmani vatsalo mataḥ
kuto'pi susnigdhaparāśraye jane|
yathā kṛpātmā parasattvavatsalo
hite sukhe caiva niyojanānmataḥ||15||
ābhyāṁ kiṁ darśayati| yādṛśenāśayena bodhisattvaḥ sattvānparipācayati tamāśayaṁ darśayati| mātāpitṛbāndhavāśayaviśiṣṭaṁ lokātmavātsalyaviśiṣṭaṁ ca hitasukhasaṁyojanāt| ātmavatsalastu loka ātmānaṁ hite ca sukhe ca saṁniyojayati|
avaśiṣṭaiḥ ślokairyena prayogeṇa sattvānparipācayati taṁ pāramitā pratipattyā saṁdarśayati|
yādṛśena dānena yathā sattvānparipācayati tadārabhya ślokaḥ|
na bodhisattvasya śarīrabhogayoḥ pareṣvadeyaṁ punarasti sarvathā|
anugraheṇa dvividhena pācayan paraṁ samairdānaguṇairna tṛpyate||16||
trividhena dānena pācayati| sarvasvaśarīrabhogadānena aviṣamadānena atṛptidānena ca| kathaṁ paripācayati dṛṣṭadharmasaṁparāyānugraheṇa| avighātenecchāparipūrṇāt [pūraṇāt]| anāgatena [tena] ca saṁgṛhya kuśalapratiṣṭhāpanāt|
yādṛśena śīlena yathā satvānparipācayati tadārabhya ślokaḥ|
sadāprakṛtyādhyavihiṁsakaḥ svayaṁ
rato'pramatto'tra paraṁ niveśayan|
paraṁparānugrahakṛdūdvidhā pare
vipākaniṣyandaguṇena pācakaḥ||17||
pañcavidhena śīlena| dhruvaśīlena prakṛtiśīlena paripūrṇaśīlenādhyaviṁhiṁsakatvāt| paripūrṇo hyavihiṁsako 'dhyavihiṁsako daśakuśalakarmapathaparipūritaḥ| yathoktaṁ dvitīyāyāṁ bhūmau| adhigamaśīlena svayaṁratatayā nirantarāskhalitaśīlena cāpramattatayā| kathaṁ ca paripācayati| śīle saṁniveśanāt| dvidhānugrahakriyayā dṛṣṭadharme saṁparāye ca| saṁparāyānugrahaṁ pareṣu vipākaniṣyandaguṇābhyāṁ paraṁparayā karoti| tadvipākaniṣyandayoranyonyānukūlyenāvyavacchedāt|
yādṛśyā kṣāntyā yathā sattvānparipācayati tadārabhya ślokaḥ|
pare'pakāriṇyupakāribuddhimān
pramarṣayannugramapi vyatikramam|
upāyacittairapakāramarṣaṇaiḥ
śubhe samādāpayate'pakāriṇaḥ||18||
apakāriṇi pare upakāribuddhyā pragāḍhāpakāramarṣaṇakṣāntyā paripācayati| upakāribuddhitvaṁ punaḥ kṣāntipāramitāparipūryānukūlyavṛttitā veditavyam| kathaṁ paripācayati| dṛṣṭadharmānugraheṇa cāpakāramarṣaṇāt| saṁparāyānugraheṇa copāyajñastairapakāramarṣaṇairāvarjyāpakāriṇāṁ kuśale samādāpanāt|
yādṛśena vīryeṇa yathā sattvānparipācayati tadārabhya ślokaḥ|
punaḥ sa yatnaṁ paramaṁ samāśrito
na khidyate kalpasahasrakoṭibhiḥ|
jinātmajaḥ sa[ttva]gaṇaṁ
prapācayanparaikacittasya śubhasya kāraṇāt||19||
adhimātradīrghakālākhede vīryeṇa dīrghakālākheditvamanantasattvaparipācanāt| paraikacittasya kuśalasyārthe kalpasahasrakoṭibhirakhedāt| ata evoktaṁ bhavati yathā paripācayati| kuśalacittasaṁniyojanāt dṛṣṭadharmasaṁparāyānugraheṇeti|
yādṛśena dhyānena yathā sattvānparipācayati tadārabhya ślokaḥ|
vaśitvamāgamya manasyanuttaraṁ
paraṁ samāvarjayate'tra śāsane|
nihatya sarvāmavamānakāmatāṁ
śubhena saṁvardhayate ca taṁ punaḥ||20||
prāptānuttaravaśitvena dhyānena nirāmiṣeṇa ca nihatasarvāvamānābhilāṣeṇa paripācayati| buddhaśāsane parasyāvarjanādāvarjitasya ca kuśaladharmasaṁvardhanāt paripācayati|
yādṛśyā prajñayā yathā sattvānparipācayati tadārabhya ślokaḥ|
sa tattvabhāvārthanaye suniścitaḥ karoti sattvānsuvinīta saṁśayān|
tataśca te tajjinaśāsanādarād vivardhayante svaparaṁ guṇaiḥ śubhaiḥ||21||
sa bodhisattvastattvārthanaye cābhiprāyārthanaye ca suviniścitayā prajñayā paripācayati| kathaṁ paripācayati sattvānāṁ saṁśayavinayanāt| tataśca śāsanabahumānātteṣāmātmaparaguṇasaṁvardhakatvena|
niya[ga]mena ślokaḥ|
iti sugatigatau śubhatraye vā jagadakhilaṁ kṛpayā sa bodhisattvaḥ|
tanuparamavimadhyamaprakārairvinayati lokasamānabhāvagatyā||22||
anena yatra ca vinayati, sugatigamane yānatraye vā| yacca vinayati, jagadakhilam| yena ca vinayati, kṛpayā| yaśca vinayati bodhisattvaḥ| yādṛśaiśca paripācanaprakārai tanuparamavimadhyamaprakāraiḥ| yāvantaṁ ca kālaṁ, tatparidīpanāt samāsena paripākamāhātmyaṁ darśayati| tatra tanuḥ prakāro'dhimukticaryābhūmau bodhisattvasya paramo'ṣṭāmyādiṣu vimadhyamaḥ saptasu veditavyaḥ| yāvallokasya bhāvastatsamānayā gatyā atyantamityarthaḥ|
|| mahāyānasūtrālaṁkāre paripākādhikāro'ṣṭamaḥ||
navamo'dhikāraḥ
sarvākārajñatāyāṁ dvau ślokau| tṛtīyastayoreva nirdeśabhūtaḥ|
ameyairduṣkaraśatairameyaiḥ kuśalācayaiḥ|
aprameyeṇa kālena ameyāvaraṇakṣayāt||1||
sarvakārajñatāvāptiḥ sarvāvaraṇanirmalā|
vivṛtā ratnapeṭeva buddhatvaṁ samudāhṛtam||2||
kṛtvā duṣkaramadbhutaṁ śramaśataiḥ saṁcityasarvaṁśubhaṁ
kālenottamakalpayānamahatā sarvāvṛtīnāṁ kṣayāt|
sūkṣmasyāvaraṇasya bhūmiṣu gatasyotpāṭanād buddhatā
ratnānāmiva sā prabhāvamahatāṁ peṭā samuddhāti[ṭi ?]tā||3||
samudāgamataḥ svabhāvata aupamyataśca buddhatvamudbhāvitam| yāvadbhirduṣkaraśatairyāvadbhiḥ kuśalasaṁbhārairyāvatā kālena yāvataḥ kleśajñeyāvaraṇasya prahāṇātsamudāgacchati, ayaṁ samudāgamaḥ| sarvākārajñatāvāptiḥ sarvāvaraṇanirmalā svabhāvaḥ| vivṛtāratnapeṭā tadaupamyam|
tasyaiva buddhatvasyādvayalakṣaṇe sānubhāve dvau lokau|
sarvadharmāśca buddhatvaṁ dharmo naiva ca kaścana|
śukladharmamayaṁ tacca na ca taistannirūpyate||4||
dharmaratnanimittatvāllabdharatnākaropamam|
śubhasasyanimittatvāllabdhameghopamaṁ matam||5||
sarvadharmāśca buddhatvaṁ, tathatāyā abhinnatvāttadviśuddhiprabhāvitatvācca| buddhatvasya na ca kaściddharmo'sti| parikalpitena dharmasvabhāvena śukladharmamayaṁ ca buddhatvaṁ, pāramitādināṁ kuśalānāṁ tadbhāvena parivṛtteḥ| na ca taistannirdiśyate pāramitādīnāṁ pāramitādibhāvenāpariniṣpatteridamadvayalakṣaṇam| ratnākarameghopamatvamanubhāvaḥ, deśanādharmaratnānāṁ tatprabhavatvāt, kuśalasasyānāṁ ca vineyasaṁtānakṣetreṣu|
buddhatvaṁ sarvadharmaḥ samuditamatha vā sarvadharmavyapetaṁ
prodbhūterdharmaratnapratatasumahato dharmatnākarābham|
bhūtānāṁ śuklasasyaprasavasumahato hetuto meghabhūtaṁ
dānāddharmāmbuvarṣapratatasuvihitasyākṣayasya prajāsu||6||
anena tṛtīyena ślokena tamevārthaṁ nirdiśati| sumahataḥ pratatasya dharmaratnasya prodbhūtenimittatvādratnākarābham, bhūtānāṁ mahataḥ śuklasasyaprasavahetutvānmeghabhūtam| mahataḥ suvihitasyākṣayasya dharmāmbuvarṣasya dānāt prajāsvityayamatra padavigraho veditavyaḥ|
tasyaiva buddhatvasya śaraṇatvānuttarye pañca ślokāḥ|
paritrāṇaṁ hi buddhatvaṁ sarvakleśagaṇātsadā|
sarvaduścaritebhyaśca janmamaraṇato 'pi ca||7||
anena saṁkṣepataḥ kleśakarmajanmasaṁkleśaparitrāṇārthena śaraṇatvaṁ darśayati|
upadravebhyaḥ sarvebhyo apāyādanupāyataḥ|
satkāyāddhīnayānācca tasmāccharaṇamuttamam||8||
anena dvitiyenopadravādiparitrāṇādvistareṇa| tatra sarvopadravaparitrāṇatvaṁ yad buddhānubhāvena andhāścakṣūṁṣi pratilabhante, badhirāḥ śrotaṁ, vikṣiptacittāḥ svasthacittamītayaḥ śāmyantītyevamādi| apāyaparitrāṇatvaṁ buddhaprabhayā tadgatānāṁ mokṣaṇāt, tadagamane ca pratiṣṭhāpanāt| anupāyaparitrāṇatvaṁ tīrthikadṛṣṭivyutthāpanāt| satkāyaparitrāṇatvaṁ yānadvayena parinirvāpaṇāt|
hīnayānaparitrāṇatvamaniyatagotrāṇāṁ mahāyānaikāyanīkaraṇāt|
śaraṇamanupamaṁ tacchreṣṭhabuddhatvamiṣṭaṁ
jananamaraṇasarvakleśapāpeṣu rakṣā|
vividhabhayagatānāṁ sarvarakṣāpayānaṁ
pratatavividhaduḥkhāpāyanopāyagānāṁ||9||
anena tṛtīyena tasyaiva śaraṇatvasyānupamaśreṣṭhasya cānuttaryaṁ tenaivārthena darśayati|
bauddhairdharmairyacca susaṁpūrṇaśarīraṁ yatsaddharme vetti ca sattvānpravinetum|
yātaṁ pāraṁ yatkṛpayā sarvajagatsu tad buddhatvaṁ śreṣṭhamihatyaṁ[heṣṭaṁ] śaraṇānām||10||
anena caturthena yaiḥ kāraṇaistattathānuttaraṁ śaraṇaṁ bhavati tatsaṁdarśayati| bauddhairdharmairbalavaiśāradyādibhiḥ susaṁpūrṇasvabhāvatvāt svārthaniṣṭhāmadhikṛtya saddharmasattvavinayopāyajñānāt karuṇāpāragamanācca parārthaniṣṭhāmadhikṛtya|
ālokāt[kālāt]sarvasattvānāṁ buddhatvaṁ śaraṇaṁ mahat|
sarvavyasanasaṁpattivyāvṛttyabhyudaye matam||11||
anena pañcamena ślokena yāvantaṁ kālaṁ yāvatāṁ sattvānāṁ yatrārthe śaraṇaṁ bhavati tatsamāsena darśayati| yatrārthe iti sarvavyasanavyāvṛttau saṁpattyabhyudaye ca|
āśrayaparāvṛttau ṣaṭ ślokāḥ|
kleśajñeyavṛttīnāṁ satatamanugataṁ bījamutkṛṣṭakālaṁ
yasminnastaṁ prayātaṁ bhavati suvipulaiḥ sarvahāniprakāraiḥ|
buddhatvaṁ śukladharmapravaraguṇayutā ā[cā]śrayasyānyathāpti-
statprāptirnirvikalpādviṣayasumahato jñānamārgātsuśuddhāt||12||
anena vipakṣabījaviyogataḥ pratipakṣasaṁpattiyogataścāśrayaparivṛttiḥ paridīpitā| yathā ca tatprāptirdvividhamārgalābhāt| suviśuddhalokottarajñānamārgalābhāt| tatpṛṣṭhalabdhānantajñeyaviṣayajñānamārgalābhācca| utkṛṣṭakālamityanādikālaṁ|
suvipulaiḥ sarvahāniprakārairiti bhūmiprakāraiḥ|
sthitaśca tasminsa tathāgato jaganmahācalendrastha ivābhyudīkṣate|
śamābhirāmaṁ karūṇāyate janamaghā[bhavā]bhirāme 'nyajane tu kā kathā||13||
anena dvitīyenānyāśrayaparāvṛttibhyastadviśeṣaṁ darśayati| tatstho hi mahācalendrastha iva dūrāntaranikṛṣṭaṁ lokaṁ paśyati|
dṛṣṭvā ca karūṇāyate śrāvakapratyekabuddhānapi prāgeva tadanyān|
pravṛttirūdvittiravṛttirāśrayo nivṛttirāvṛttiratho dvayā'dvayā|
samāviśiṣṭā api sarvagātmikā tathāgatānāṁ parivṛttiriṣyate||14||
anena tṛtīyena taddaśaprabhedaṁdarśayati| sā hi tathāgatānāṁ parivṛttiḥ parārthavṛttiriti pravṛttiḥ| sarvadharmaviśiṣṭatvāduṣkṛṣṭā vṛttirityudvṛttiḥ| saṁkleśahetāvavṛttiḥ| āśraya iti yo'sau parivṛttyāśrayastaṁ darśayati| saṁkleśānnivṛttito nivṛttiḥ| ātyantikatvādāyatā vṛttirityāvṛttiḥ| abhisaṁbodhiparinirvāṇadarśanavṛttyā dvayā vṛttiḥ| saṁsāranirvāṇāpratiṣṭhitatvātsaṁskṛtāsaṁskṛtatvenādvayā vṛttiḥ| vimuktisāmānyena śrāvakapratyekabuddhasamā vṛttiḥ| balavaiśāradyādibhiḥ buddhadharmairasamatvādviśiṣṭā vṛttiḥ|
sarvayānopadeśagatatvātsarvagatāvṛttiḥ|
yathāmbaraṁ sarvagataṁ sadāmataṁ tathaiva tatsarvagataṁ sadāmatam|
yathāmbaraṁ rūpagaṇeṣu sarvagaṁ tathaiva tatsattvagaṇeṣu sarvagam||15||
anena caturthena tatsvabhāvasya buddhatvasya sarvagatatvaṁ darśayati| ākāśasādharmyeṇauddeśanirdeśataḥ pūrvāparārdhābhyām| sattvagaṇeṣu sarvagatatvaṁ buddhatvasyātmatvena sarvasattvopagamane pariniṣpattito veditavyam|
yathodabhājane bhinne candrabimbaṁ na dṛśyate|
tathā duṣṭeṣu sattveṣu buddhabimbaṁ na dṛśyate||16||
anena pañcamena sarvagatatve 'pyabhājanabhūteṣu sattveṣu abuddhabimbadarśanaṁ dṛṣṭāntena sādhayati|
yathāgnirjvalate 'nyatra punaranyatraśāmyati|
buddheṣvapi tathā jñeyaṁ saṁdarśanamadarśanam||17||
anena ṣaṣṭhena buddhavineyeṣu satsubuddhotpādāttaddarśanaṁ| vinīteṣu parinirvāṇāttadadarśanaṁ agnijvalanaśamanasādharmyeṇa sādhayati|
anābhogāpratiprasrabdhabuddhakāryatve catvāraḥ ślokāḥ|
aghaṭitebhyastūryebhyo yathā syācchabdasaṁbhavaḥ|
tathā jine vinābhogaṁ deśanāyāḥ samudbhavaḥ||18||
yathā maṇervinā yatnaṁ svaprabhāva[sa]nidarśanam|
buddheṣvapi vinābhogaṁ tathā kṛtyanidarśanam||19||
ābhyāṁ ślokābhyāmanābhogena buddhakāryaṁ sādhayatyaghaṭitatūryaśabdamaṇiprabhāva[sa]sādharmyeṇa|
yathākāśe avicchinnā dṛśyante lokataḥ kriyāḥ|
tathaivānāsrave dhātau avicchinnā jinakriyāḥ||20||
yathākāśe kriyāṇāṁ hi hānirabhyudayaḥ sadā|
tathaivānāsrave dhātau buddhakāryodayavyayaḥ||21||
ābhyāmapyapratiprasrabdhabuddhakāryatvaṁ buddhakṛtyasyāvicchedāt| ākāśa iva lokakriyāṇāmavicchede 'pi cānyānyakriyodayavyayastathaiva|
anāsravadhātugāmbhīrye ṣoḍaśa ślokāḥ|
paurvāparya[ā]viśiṣṭāpi sarvāvaraṇanirmalā|
naśuddhā nāpi cāśuddhā tathatā buddhatā matā||22||
paurvāparyeṇa[ā]viśiṣṭatvānna śuddhā| paścātsarvāvaraṇanirmalatvānnāśuddhā malavigamāt|
śūnyatāyāṁ viśuddhāyāṁ nairātmyānmārgalābhataḥ|
buddhāḥ śuddhātmalābhitvāt gatā ātmamahātmatām||23||
tatra cānāsrave dhātau buddhānāṁ paramātmā nirdiśyate| kiṁ kāraṇam| agranairātmyātmakatvāt| agraṁ nairātmyaṁ viśuddhā tathatā sā ca buddhānāmātmā svabhāvārthena tasyāṁ viśuddhāyāmagraṁ nairātmyamātmānaṁ buddhā labhante śuddham| ataḥ śuddhātmalābhitvāt buddhā ātmamāhātmyaṁ prāptā ityanenābhisaṁdhinā buddhānāmanāsrave dhātau paramātmā vyavasthāpyate|
na bhāvo nāpi cābhāvo buddhatvaṁ tena kathyate|
tasmādbuddhatathāpraśne avyākṛtanayo mataḥ||24||
tenaiva kāraṇena buddhatvaṁ na bhāva ucyate| pudgaladharmābhāvalakṣaṇatvāttadātmakatvācca buddhatvasya| nābhāva ucyate tathatālakṣaṇabhāvāt| ato buddhasya bhāvābhāvapraśne, bhavati tathāgataḥ paraṁ maraṇānna bhavatītyevamādiravyākṛtanayomataḥ|
dāhaśāntiryathā lohe darśane timirasya ca|
cittajñāne tathā bauddhe bhāvābhāvo na śasyate||25||
yathā ca lohe dāhaśāntirdarśane ca timirameta[?]sya śāntirna bhāvo dāhatimirayorabhāvalakṣaṇāt| nābhāvaḥ śāntilakṣaṇena bhāvāt| evaṁ buddhānāṁ cittajñāne ca dāhatimirasthānīyayo rāgāvidyayoḥ śāntirna bhāvaḥ śasyate tadabhāvaprabhāvitatvāccetaḥ prajñāvimuktyā nābhāvastena tena vimuktilakṣaṇena bhāvāt|
buddhānāmamale dhātau naikatā bahutā na ca|
ākāśavadadehatvātpūrvadehānusārataḥ||26||
buddhānāmanāsravadhātau naikatvaṁ pūrvadehānusāreṇa| na bahutvaṁ dehābhāvādākāśavat|
balādibuddhadharmeṣu bodhī ratnākaropamā|
jagatkuśalasasyeṣu mahāmeghopamā matā||27||
puṇyajñānasupūrṇatvātpūrṇacandropamā matā|
jñānālokakaratvācca mahādityopamā matā||28||
etau ratnākarameghopamatve pūrṇacandramahādityopamatve ca ślokau gatārthau|
ameyā raśmayo yadvadvayāmiśrā bhānumaṇḍale|
sadaikakāryā vartante lokamālokayanti ca||29||
tathaivānāsrave dhātau buddhānāmaprameyatā|
miśraikakāryā kṛtyeṣu jñānālokakarāmatā||30||
ekena vyāmiśraraśmyekakāryasyopamatayā sādhāraṇakarmatāṁ darśayati| raśmīnāmekakāryatvaṁ pācanaśoṣaṇasamānakāryatvādveditavyaṁ| dvitīyenānāsrave dhātau miśraikakāryatvaṁ nirmāṇādikṛtyeṣu|
yathaikaraśminiḥsārātsarvaraśmiviniḥsṛtiḥ|
bhānostathaiva buddhānāṁ jñeyā jñānaviniḥsṛtiḥ||31||
ekakāle sarvaraśmiviniḥsṛtyā sa ca [saha ?]buddhānāmekakāle jñānapravṛttiṁ darśayati|
yathaivādityaraśmīnāṁ vṛttau nāsti mamāyitam|
tathaiva buddhajñānānāṁ vṛttau nāsti mamāyitam||32||
yathā sūryaikamuktābhai raśmibhirbhāsyate jagat|
sakṛt jñeyaṁ tathā sarvaṁ buddhajñānaiḥ prabhāsyate||33||
mamatvābhāve jagajjñeyaprabhāsena[sane] ca yathākramaṁ ślokau gatārthau|
yathaivādityaraśmīnāṁ meghādyāvaraṇaṁ matam|
tathaiva buddhajñānānāmāvṛtiḥ sattvaduṣṭatā||34||
yathā raśmīnāṁ meghādyāvaraṇamaprabhāsena| tathā buddhajñānānāmāvaraṇaṁ sattvānāmā[ma]bhājanatvena duṣṭatā pañcakaṣāyātyutsadatayā|
yathā pāṁśuvaśādvastre raṅgacitrā'vicitratā|
tathā 'vedhavaśānmuktau jñānacitrā'vicitratā||35||
yathā pāṁśuviśeṣeṇa vastre raṅgavicitratā kvacidavicitratā| tathaiva pūrvapraṇidhānacaryābalādhānaviśeṣād buddhānāṁ vimuktau jñānavicitratā bhavati|
śrāvakapratyekabuddhānāṁ vimuktāvavicitratā|
gāmbhīryamamale dhātau lakṣaṇasthānakarmasu|
buddhānāmetaduditaṁ raṅgairvākāśacitraṇā||36||
etadanāsravadhātau buddhānāṁ trividhaṁ gāmbhīryamevamuttam| lakṣaṇagāmbhīryaṁ caturbhiḥ ślokaiḥ| sthānagāmbhīryaṁpañcamenaikatvapṛthaktvābhyāmasthitatvāt| karmagāmbhīryaṁ daśabhiḥ| tatpunarlakṣaṇagāmbhīryaṁ viśuddhilakṣaṇaṁ paramātmalakṣaṇamavyākṛtalakṣaṇaṁ vimuktilakṣaṇaṁ cārabhyoktam| karmagāmbhīryaṁ bodhipakṣādiratnāśrayatvakarma sattvaparipācanakarma niṣṭhāgamanakarma dharmadeśanākarma nirmāṇādikṛtyakarma jñānapravṛttikarma avikalpanakarma citrākārajñānakarma jñānāpravṛttikarma vimuktisāmānyajñānaviśeṣakarma cārabhyoktam| seyamanāsrave dhātau niṣprapañcatvādākāśopame gāmbhīryaprabhedadeśanā yathā raṅgairākāśacitraṇī veditavyā|
sarveṣāmaviśiṣṭāpi tathatā śuddhimāgatā|
tathāgatatvaṁ tasmācca tadgarbhāḥ sarvadehinaḥ||37||
sarveṣāṁ nirviśiṣṭā tathatā taddhiśuddhisvabhāvaśca tathāgataḥ| ataḥ sarve sattvāstathāgatagarbhā ityucyate|
vibhutvavibhāge ślokā ekādaśa|
śrāvakāṇāṁ vibhutvena laukikasyābhibhūyate|
pratyekabuddhebhyo manaḥ[buddhabhaumena] śrāvakasyābhibhūyate||38||
bodhisattvavibhutvasya tatkalāṁ nānugacchati|
tathāgatavibhutvasya tatkalāṁ nānugacchati||39||
ābhyāṁ tāvad dvābhyāṁ prabhāvotkarṣaviśeṣeṇa buddhānāṁ vibhutvaṁ darśayati|
aprameyamacintyaṁ ca vibhutvaṁ bauddhamiṣyate|
yasya yatra yathā yāvatkāle yasminpravartate||40||
anena tṛtīyena prakāraprabhedagāmbhīryaviśeṣābhyāṁ kathamaprameyaṁ kathaṁ vā cintyamityāha| yasya pudgalasyārthe tatpravarttate yatra lokadhātau yathā tādṛśaiḥ prakārairyāvadalpaṁ vā bahu vā yasminkāle|
avaśiṣṭaiḥ ślokaiḥ mano[parā]vṛttibhedena vibhutvabhedaṁ darśayati|
pañcendriyaparāvṛttau vibhutvaṁ labhyate param|
sarvārthavṛttau sarveṣāṁ guṇadvādaśaśatodaye||41||
pañcendriyaparāvṛttau dvividhaṁ vibhutvaṁ paramaṁ labhyate| sarveṣāṁ pañcānāmindriyāṇāṁ sarvapañcārthavṛttau| tatra pratyekaṁ dvādaśaguṇaśatotpattau|
manaso'pi parāvṛttau vibhutvaṁ labhyate param|
vibhutvānucare jñāne nirvikalpe sunirmale||42||
manasaḥ parāvṛttau vibhutvānucare nirvikalpe suviśuddhe jñāne paramaṁ vibhutvaṁ labhyate| yena sahitaṁ sarvaṁ vibhutvajñānaṁ pravartate|
sārthodgrahaparāvṛttau vibhutvaṁ labhyate param|
kṣetraśuddhau yathākāmaṁ bhogasaṁdarśanāya hi||43||
arthaparāvṛttau udgrahaparāvṛttau ca kṣetraviśuddhivibhutvaṁ paramaṁ labhyate yena yathākāmaṁ bhogasaṁdarśanaṁ karoti|
vikalpasya parāvṛttau vibhutvaṁ labhyate param|
avyāghāte sadākālaṁ sarveṣāṁ jñānakarmaṇām||44||
vikalpaparāvṛttau sarveṣāṁ jñānānāṁ karmaṇāṁ ca sarvakālamavyāghāte paramaṁ vibhutvaṁ labhyate|
pratiṣṭhāyāḥ parāvṛttau vibhutvaṁ labhyate param|
apratiṣṭhitanirvāṇaṁ buddhānāmacale[male] pade||45||
pratiṣṭhāparāvṛttāvapratiṣṭhitanirvāṇaṁ paramaṁ vibhutvaṁ labhyate| buddhānāmanāsravedhātau|
maithunasya parāvṛttau vibhutvaṁ labhyate param|
buddhasaukhyabihāre 'tha dārā'saṁkleśadarśane||46||
maithunasya parāvṛttau dvayorbuddhasukhavihāre ca dārā 'saṁkleśadarśane ca|
ākāśasaṁjñāvyāvṛttau vibhutvaṁ labhyate param|
cintitārthasamṛddhau ca gatirūpavibhāvane||47||
ākāśasaṁjñāvyāvṛttau dvayoreva cintitārthasamṛddhau ca yena gaganagarbho bhavati| gatirūpavibhāvena ca yatheṣṭagamanādāśavaśī[kāśī]karaṇācca|
ityameyaparāvṛttāvameyavibhutā matā|
acintyakṛtyānuṣṭhānābduddhānāmamalāśraye||48||
ityanena mukhenāprameyā parāvṛttiḥ|
tatra cāprameyaṁ vibhutvamacintyakarmānuṣṭhānaṁ buddhānāmanāsrave dhātau veditavyam|
tasyaiva buddhasya sattvaparipākanimittatve sapta ślokāḥ|
śubhe bṛddho loko vrajati suviśuddhau paramatāṁ
śubhe cānārabdhvā vrajati śubhavṛddhau paramatām|
vrajatyevaṁ loko diśi diśi jinānāṁ sukathitai-
rapakvaḥ pakvo vā [na] ca punaraśeṣaṁ dhruvamiha||49||
anena yādṛśasya paripākasya nimittaṁ bhavati taddarśayati| upacitakuśalamūlānāṁ ca vimuktau paramatāyāmanupacitakuśalamūlānāṁ ca kuśalamūlopacaye| apakvaḥ śubhavṛddhau paramatāṁ vrajana[n] pākaṁ vrajati pakvaḥ suviśuddhau paramatāṁ vrajati| evaṁ ca nityakālaṁ vrajati na ca niḥśeṣaṁ lokasyānantatvāt|
tathā kṛtvā caryāṁ [kṛcchrāvāpyāṁ] paramaguṇayogādbhutavatīṁ
mahābodhiṁ nityāṁ dhruvamaśaraṇānāṁ ca śaraṇam|
labhante yaddhīrā [diśi diśi] gasadā [sadā] sarvasamayaṁ
tadāścaryaṁ loke suvidhacaraṇānnādbhutamapi||50||
anena dvitīyena paripavkānāṁ bodhisattvānāṁ paripākasyāścaryaṁ nāścaryaṁ lakṣaṇam| sadā sarvasamayamiti nityaṁ nirantaraṁ ca tadanubhūya[rūpa]mārgacaraṇaṁ suvidhicaraṇam|
kvaciddharmāñcakaṁ[dharmyaṁ cakraṁ] bahumukhaśatairdarśayatiḥ yaḥ
kvacijjanmāntardhi kvacidapi vicitrāṁ janacarīm|
kvacitkṛtsnāṁ bodhiṁ kvacidapi ca nirvāṇamasakṛt
na ca sthānāttasmādvicalati sa sarvaṁ ca kurute||51||
anena tṛtīyena yugapadbahumukhaparipācanopāyaprayoge nimittatvaṁ darśayati| yathā yatrasthaḥ sattvān vinayati| vicitrā janacarī jātakabhedena| na ca sthānāccalatītyanāsravāddhātoḥ|
na buddhānāmevaṁ bhavati mamapakvo 'yamiti cāpra-
pācyo 'yaṁ dehī api ca adhunāpācyata iti|
vinā saṁskāraṁ tu prapacamupayātyeva janatā
śubhairdharmairnityaṁ diśi diśi samantātrayamukham||52||
anena caturthena tatparipākaprayoganimittatvamanabhisaṁskāreṇa darśayati|
trayamukhamiti yānatrayeṇa|
yathā'yatnaṁ bhānuḥ pratataviṣadairaṁśavisaraiḥ
prapāka[kaṁ] sasyānāṁ diśi [diśi] samantātprakurūte|
tathā dharmārko'pi praśamavidhidharmāśuvisaraiḥ
prapākaṁ sasyānāṁ diśi diśi samantātprakurūte||53||
anena pañcamenānabhisaṁskāraparipācanadṛṣṭāntaṁ darśayati|
yathaikasmāddīpādbhavati sumahāndīpanicayo
'prameyo 'saṁkhyeyo na ca sa punareti vyayamataḥ|
tathaikasmād buddhād [pākā]dbhavati sumahān paripāka[pāka]nicayo
'prameyo 'saṁkhyeyo na ca sa punareti[punarupaiti] vyayamataḥ||54||
anena ṣaṣṭhena paraṁparayā paripācanam|
yathā toyaistṛptiṁ vrajati na mahāsāgara iva
na vṛddhiṁ vā yāti pratataviṣadāmbu praviśanaiḥ|
tathā bauddho dhātuḥ satatasamitaiḥ śuddhiviśanai-
rnatṛptiṁ vṛddhiṁ vā vrajati paramāścaryamiha tat||55||
anena saptamena paripavkānāṁ vimuktipraveśe samudrodāharaṇena dharmadhātoratṛptiṁ cāvakāśadānādavṛddhiṁ dhyānā[cāna]dhikatvāt|
dharmadhātuviśuddhau catvāraḥ ślokāḥ|
sarvadharmadvayāvāratathatāśuddhilakṣaṇaḥ|
vastujñānatadālambavaśitākṣayalakṣaṇaḥ||56||
eṣa svabhāvārthamārabhyaikaḥ ślokaḥ|
kleśajñeyāvaraṇadvayātsarvadharmatathatāviśuddhilakṣaṇaśca|
vastutadālambanajñānayorakṣayavaśitā lakṣaṇaśca|
sarvatastathatājñānabhāvanā samudāgamaḥ|
sarvasattvadvayādhānasarvathā'kṣayatā phalam||57||
eṣa hetvarthaṁ phalārthaṁ cārabhya dvitīyaḥ ślokaḥ| sarvatastathatājñānabhāvanā dharmadhātuviśuddhihetuḥ| sarvata iti sarvadharmaparyāyamukhaiḥ| sarvasattvānāṁ sarvathā hitasukhadvayādhānākṣayatā phalam|
kāyavākcittanirmāṇaprayogopāyakarmakaḥ|
samādhidhāraṇīdvāradvayāmeyasamanvitaḥ||58||
eṣa karmārthaṁ yogārthaṁ cārabhya tṛtīyaḥ ślokaḥ| trividhaṁ kāyādinirmāṇaṁ karma samādhidhāraṇīmukhābhyāṁ dvayena cāprameyeṇa puṇyajñānasaṁbhāreṇa samanvāgamo yogaḥ|
svabhāvadharmasaṁbhoganirmāṇairbhinnavṛttikaḥ|
dharmadhāturviśuddho 'yaṁ buddhānāṁ samudāhṛtaḥ||59||
eṣa vṛttyarthamārabhya caturthaḥ ślokaḥ| svābhāvikasāṁbhogikanairmāṇikakāyavṛttyā bhinnavṛttikaḥ|
buddhakāyavibhāge saptaślokāḥ|
svābhāviko 'tha sāṁbhogyaḥ kāyo nairmāṇiko'paraḥ|
kāyabhedā hi buddhānāṁ prathamastu dvayāśrayaḥ||60||
trividhaḥ kāyo buddhānām| svābhāviko dharmakāya āśrayaparāvṛttilakṣaṇaḥ| sāṁbhogiko yena parṣanmaṇḍaleṣu dharmasaṁbhogaṁ karoti| nairmāṇiko yena nirmāṇena sattvārthaṁ karoti|
sarvadhātuṣu sāṁbhogyo bhinno gaṇaparigrahaiḥ|
kṣetraiśca nāmabhiḥ kāyairdharmasaṁbhogaceṣṭitaiḥ||61||
tatra sāṁbhogikaḥ sarvalokadhātuṣu parṣanmaṇḍalabuddhakṣetranāmaśarīradharmasaṁbhogakriyābhirbhinnaḥ|
samaḥ sūkṣmaśca tacchiṣṭaḥ[cchilaṣṭaḥ] kāyaḥ svābhāviko mataḥ|
saṁbhogāvibhutāheturyatheṣṭaṁ bhogadarśane||62||
svābhāvikaḥ sarvabuddhānāṁ samo nirviśiṣṭatayā | sūkṣmo durjñānatayā| tena saṁbhogikena kāyena saṁbaddhaḥ saṁbhogavibhutve ca heturyatheṣṭaṁ bhogadarśanāya|
ameyaṁ buddhanirmāṇaṁ kāyo nairmāṇiko mataḥ|
dvayordvayārthasaṁpattiḥ sarvākārā pratiṣṭhitā||63||
nairmāṇikastu kāyo buddhānāmaprameyaprabhedaṁ buddhanirmāṇaṁ sāṁbhogikaḥ svārthasaṁpattilakṣaṇaḥ| nairmāṇikaḥ parārthasaṁpattilakṣaṇaḥ| evaṁ dvayārthasaṁpattiryathākramaṁ dvayoḥ pratiṣṭhitā sāṁbhogike ca kāye nairmāṇike ca|
śilpajanmamahābodhisadānirvāṇadarśanaiḥ|
buddhanirmāṇakāyo'yaṁ mahāmāyo[mahopāyo] vimocane||64||
sa punarnirmāṇakāyaḥ sadā vineyārthaṁ śilpasya vīṇāvādanādibhiḥ| janmanaścābhisaṁbodheśca nirvāṇasya ca darśanairvimocane mahopāyatvātparārthasaṁpattilakṣaṇo veditavyaḥ|
tribhiḥ kāyaistu vijñeyo buddhānāṁ kāyasaṁgrahaḥ|
sāśrayaḥ svaparārtho yastribhiḥ kāyairnidarśitaḥ||65||
tribhiśca kāyairbuddhānāṁ sarvakāyasaṁgraho veditavyaḥ| ebhistribhiḥ kāyaiḥ sāśrayaḥ svaparārtho nidarśitaḥ| dvayoḥ svaparārthaprabhāvitatvāt dvayośca tadāśritatvādyathā pūrvamuktam|
āśrayeṇāśayenāpi karmaṇā te samā matāḥ|
prakṛtyā 'sraṁsanenāpi prabandhenaiṣu nityatā||66||
te ca trayaḥ kāyāḥ sarvabuddhānāṁ yathākramaṁ tribhirnirviśeṣāḥ, āśrayeṇa dharmadhātorabhinnatvāt, āśayena pṛthagbuddhāśayasyābhāvāt| karmaṇā ca sādhāraṇakarmakatvāt| teṣu ca triṣu kāyeṣu yathākramaṁ trividhā nityatā veditavyā yena nityakāyāstathāgatā ucyante| prakṛtyā nityatā svābhāvikasya svabhāvena nityatvāt| asraṁsanena sāṁbhogikasya dharmasaṁbhogāvicchedāt| prabandhena nairmāṇikasyāntarvyaye[rdhāya]punaḥ punarnirmāṇadarśanāt|
buddhajñānavibhāge daśa ślokāḥ|
ādarśajñānamacalaṁ trayajñānaṁ tadāśritam|
samatāpratyavekṣāyāṁ kṛtyānuṣṭhāna eva ca||67||
caturvidhaṁ buddhānāṁ jñānamādarśajñānaṁ samatājñānaṁ pratyavekṣājñānaṁ kṛtyānuṣṭhānajñānaṁ ca| ādarśajñānamacalaṁ trīṇī jñānāni tadāśritāni calāni|
ādarśajñānamamāparicchinnaṁ sadānugam|
sarvajñeyeṣvasaṁmūḍhaṁ na ca teṣvāmukhaṁ sadā||68||
ādarśajñānamamaparicchinnaṁ deśataḥ sadānugaṁ kālataḥ| saervajñeyeṣvasaṁmūḍhaṁ sadāvaraṇavigamāt, na ca teṣvāmukhamanākāratvāt|
sarvajñānanimittatvānmahājñānākaropamam|
saṁbhogabuddhatā jñānapratibimbodayācca tat||69||
teṣāṁ ca samatādijñānānāṁ sarvaprakārāṇāṁ hetutvātsarvajñānānāmākaropam| saṁbhogabuddhatvatajjñānapratibimbodayācca tadādarśajñānāmityucyate|
sattveṣu samatājñānaṁ bhāvanāśuddhito'malaṁ [matam]|
apratiṣṭhasa[śa]māviṣṭaṁ samatājñānamiṣyate||70||
yabdodhisattvenābhisamayakāleṣu [sattveṣu] samatājñānaṁ pratilabdhaṁ tadbhāvanāśuddhito bodhiprāptasyāpratiṣṭhitanirvāṇe niviṣṭaṁ samatājñānamiṣyate|
mahāmaitrīkṛpābhyāṁ ca sarvakālānugaṁ matam|
yathādhimokṣaṁ sattvānāṁ buddhabimbanidarśakam||71||
mahāmaitrīkaruṇābhyāṁ sarvakālānugaṁ yathādhimokṣaṁ ca sattvānāṁ buddhabimbanidarśakam|
yataḥ kecitsattvāstathāgataṁ nīlavarṇaṁ paśyanti kecitpītavarṇamityevamādi|
pratyavekṣaṇakaṁ jñāne [naṁ] jñeyeṣvavyāhataṁ sadā|
dhāraṇīnāṁ samādhīnāṁ nidhānopamameva ca||72||
pariṣanmaṇḍale sarvavibhūtīnāṁ nidarśakam|
sarvasaṁśayavicchedi mahādharmapravarṣakam||73||
pratyavekṣaṇakaṁ jñānaṁ yathāślokam|
kṛtyānuṣṭhānatājñānaṁ nirmāṇaiḥ sarvadhātuṣu|
citrāprameyācintyaiśca sarvasattvārthakārakam||74||
kṛtyānuṣṭhānajñānaṁ sarvalokadhātuṣu nirmāṇairnānāprakārairaprameyairacintyaiśca sarvasattvārthakam|
kṛtyaniṣpattibhirbhedaiḥ saṁkhyākṣetraiśca sarvadā|
acintyaṁ buddhanirmāṇaṁ vijñeyaṁ tacca sarvathā||75||
tacca buddhanirmāṇaṁ sadā sarvathā cācintyaṁ veditavyaṁ| kṛtyakriyābhedataḥ saṁkhyāta [taḥ] kṣetrataśca|
dhāraṇātsamacittācca samyagdharmaprakāśanāt|
kṛtyānuṣṭhānataścaiva caturjñānasamudbhavaḥ||76||
tatra dhāraṇāt śrutānāṁ dharmāṇām| samacittatā sarvasattveṣvātmaparasamatayā| śeṣaṁ gatārtham|
buddhānekatvāpṛthaktveślokaḥ|
gotrabhedādavaiyarthyātsākalyādapyanāditaḥ|
abhedānnaikabuddhatvaṁ bahutvaṁ cāmalāśraye||77||
eka eva buddha ityetanneṣyate| kiṁ kāraṇam| gotrabhedāt| anantā hi buddhagotrāḥ sattvāḥ| tatraika evābhisaṁbuddho nānye 'bhisaṁmotsyanta iti kuta etat| puṇyajñānasaṁbhāravaiyarthyaṁ ca syādanyeṣāṁ bodhisattvānāmanabhisaṁbodhānna ca yuktaṁ vaiyarthyam| tasmādavaiyarthyādapi naika eva buddhaḥ sattvārthakriyāsākalyaṁ ca na syāt| buddhasya buddhatve kasyacidapratiṣṭhāpanādetacca na yuktam| na ca kaścidādibuddho'sti vinā saṁbhāreṇa buddhatvāyogādvinā cānyena buddhena saṁsthānā [saṁbhārā]yogādityanāditvādapyeko buddhau na yuktaḥ| bahutvamapi neṣyate buddhānāṁ dharmakāyasyābhedādanāsrave dhātau|
buddhatvopāyapraveśe catvāraḥ ślokāḥ|
yā 'vidyamānatā saiva paramā vidyamānatā|
sarvathā 'nupalambhaśca upalambhaḥ paro mataḥ||78||
yā parikalpitena svabhāvenāvidyamānatā saiva paramā vidyamānatā pariniṣpannena svabhāvena| yaśca sarvathā 'nupalambhaḥ parikalpitasya svabhāvasya sa eva parama upalambhaḥ pariniṣpanna svabhāvasya|
bhāvanā paramā ceṣṭā bhāvanāmavipaśyatām|
pratilambhaḥ paraśceṣṭaḥ pratilambhaṁ na paśyatām||79||
saiva paramā bhāvanā yo bhāvanāyā anupalambhaḥ| sa eva paramaḥ pratilambho yaḥ pratilambhānupalambhaḥ|
paśyatāṁ gurutvaṁ [tāṁ] dīrghaṁ nimittaṁ vīryamātmanaḥ|
mānināṁ bodhisattvānāṁdu [dū]re bodhirnirūpyate||80||
ye ca gurutvaṁ buddhatvaṁ paśyanti adbhutadharmayuktam| dīrghaṁ ca kālaṁ paśyanti tatsamudāgamāya| nimittaṁ ca paśyanti cittālambanam| ātmanaśca vīryaṁ vayamārabdhavīryā buddhatvaṁ prāpsyāma iti|
teṣāmevaṁmānināṁ bodhisattvānāmaupalambhikatvāt dūre bodhirnirūpyate|
paśyatām, kalpanāmātraṁ sarvametadyathoditaṁ|
akalpabodhisattvānāṁ prāptā bodhirnirūpyate||81||
kalyanāmātraṁ tvetatsarvamiti paśyatāṁ tasyāpi kalpanāmātrasyāvikalpanādakalpabodhisattvānāmanutpattikadharmakṣāntilābhāvasthāyāmarthataḥ prāptaiva bodhirityucyate|
buddhānāmanyonyanai[nyai]kakāryatve catvāraḥ ślokāḥ|
bhinnāśrayā bhinnajalāśca nadyaḥ
alpodakāḥ kṛtyapṛthaktvakāryāḥ|
jalāśritaprāṇitanūpabhogyā
bhavanti pātālamasaṁpraviṣṭāḥ||82||
samudraviṣṭāśca bhavanti sarvā ekāśrayā ekamahājalāśca|
miśraikakāryāśca mahopabhogyā jalāśritaprāṇigaṇasya nityam||83||
bhinnāśrayā bhinnamatāśca dhīrāḥ svalpāvabodhāḥ pṛthagātmakṛtyāḥ|
parīttasattvārthasadopabhogyā bhavanti buddhatvamasaṁpraviṣṭāḥ||84||
buddhatvaviṣṭāśca bhavanti sarve ekāśrayā ekamahāvabodhāḥ|
miśraikakāryāśca mahopabhogyāḥ sadā mahāsattvagaṇasya te hi||85||
tatra bhinnāśrayā nadyaḥ svabhājanabhedāt| kṛtyapṛthaktvakāryāḥ pṛthaktvena kṛtyakaraṇāt| tanūpabhogyā ityalpānāmupabhogyāḥ| śeṣaṁ gatārtham|
buddhatvaprotsāhane ślokaḥ|
itinirūpamaśukladharmayogād hitasukhahetutayā ca buddhabhūmeḥ|
śubhaparamasukhākṣayakaratvāt śubhamatirarhati bodhicittamāptum||86||
nirūpamasukladharmayogāt svārthasaṁpattitaḥ| hitasukhahetutvācca buddhatvasya parārthasaṁpattiḥ| anavadyotkṛṣṭākṣayasukhākaratvācca sukhavihāro viśeṣataḥ| buddhimānahīnabodhicittamādātuṁ tatpraṇidhānaparigrahāt|
|| mahāyānasūtrālaṁkāre bodhyadhikāro navamaḥ||
daśamodhikāraḥ
uddānam|
ādiḥ siddhiḥ śaraṇaṁ gotraṁ citte tathaiva cotpādaḥ|
svaparārthastatvārthaḥ prabhāvaparipākabodhiśca||1||
eṣa ca bodhyadhikāra ādimārabhya yāvat bodhipaṭalānusāreṇānugantavyaḥ|
adhimuktiprabhedalakṣaṇavibhāge ślokau|
jātā-jātā grāhikā grāhyabhūtā mitrādāttā svātmato bhrāntikā ca|
abhrāntānyā āmukhā naiva cānyā ghoṣācārā caiṣikā cekṣikā ca||2||
jātā atītapratyutpannā| ajātā anāgatā| grāhikā ādhyātmikā[kī] yayālambanamadhimucyate| grāhyabhūtā bāhyā yānā[mā] lambanatvenādhimucyate| mitrādāttā audārikī| svātmataḥ sūkṣmā| bhrāntikā hīnā viparītādhimokṣāt| abhrāntikā praśāntā [praṇītā]| āmukhā antike samavahitapratyayatvāt| anāmukhā dūre viparyayāt| ghoṣācārā śrutamayī| eṣikā cintāmayī| īkṣikā bhāvanāmayī pratyavekṣaṇāt|
hāryā kīrṇā'vyāvakīrṇā vipakṣairhīnodārā āvṛtā 'nāvṛtā ca|
yuktā'yuktā saṁbhṛtā'saṁbhṛtā ca gāḍhaṁ viṣṭā dūragā cādhimuktiḥ||3||
hāryā mṛdvī| vyavakīrṇā madhyā| avyavakīrṇā vipakṣairadhimātrā| hinā 'nyayāne| udārāmahāyāne| āvṛtā sāvaraṇā viśeṣagamanāya| anāvṛtā nirāvaraṇā| yuktā sātatyasatkṛtyaprayogāt| ayuktā tadvirahitā| saṁbhṛtādhigamayogyā| asaṁbhṛtā viparyayāt| gāḍhaṁ viṣṭā bhūmipraviṣṭā| dūragā pariśiṣṭāsu bhūmiṣu|
adhimuktiparipanthe trayaḥ ślokāḥ|
amanaskārabāhulyaṁ kauśīdyaṁ yogavibhramaḥ|
kumitraṁ śubhadaurbalyamayoniśomanaskriyā||4||
jātāyā amanasikārabāhulyaṁ paripanthaḥ| ajātāyāḥ kauśīdyam, grāhyagrāhakabhūtāyā yogavibhramaḥ, tathaivābhiniveśāt| mitrādāttāyāḥ kumitram, viparītagrāhaṇāt| svātmato'dhimukteḥ kuśalamūladaurbalyam| abhrāntāyā ayoniśo amanasikāraḥ [manasikāraḥ] paripanthastadvirodhitvāt|
pramādo'lpaśrutatvaṁ ca śrutacintālpatuṣṭatā|
śamamātrābhimānaśca tathā 'parijayo mataḥ||5||
āmukhāyāḥ pramādaḥ, tasyā apramādakṛtatvāt| ghoṣācārāyā alpaśrutatvam, nītārthasūtrāntāśravaṇāt| eṣikāyāḥ śrutamātrasaṁtuṣṭatvamalpacintāsaṁtuṣṭatvaṁ ca| īkṣikāyāścintāmātrasaṁtuṣṭatvaṁ śamathamātrābhimānaśca| hāryāvyavakīrṇayoraparijayaḥ paripanthaḥ|
anudvegastathodvega āvṛttiścāpyayuktatā|
asaṁbhṛtiśca vijñeyā'dhimuktiparipanthatā||6||
hīnāyā anudvegaḥ saṁsārāt| udārāyā udvegaḥ anāvṛtāyāścāvṛtiḥ| yuktāyā ayuktatā| saṁbhṛtāyā asaṁbhṛtiḥ paripanthaḥ|
adhimuktāvanuśaṁse pañca ślokāḥ|
puṇyaṁ mahadakaukṛtyaṁ saumanasyaṁ sukhaṁ mahat|
avipraṇāśaḥ sthairyaṁ na viśeṣagamanaṁ tathā||7||
dharmābhisamayaścātha svaparārthāptirūttamā|
kṣiprābhijñatvamete hi anuśaṁsādhimuktitaḥ||8||
jātāyāṁ pratyutpannāyāṁ puṇyaṁ mahat| atītāyāmakaukṛtyamavipratisārāt| grāhikāyāṁ grāhyabhūtāyāṁ ca mahatsaumanasyaṁ samādhiyogāt| kalyāṇamitrajanitāyāmavipraṇāśaḥ| svayamadhimuktau sthairyam| bhrā[abhrā]ntikāyāmāmukhāyāṁ śrutamayādikāyāṁ ca yāvat madhyāyāṁ viśeṣagamanam| adhimātrāyāṁ dharmābhisamayaḥ| hīnāyāṁ svārthaprāptiḥ| udārāyāṁ parārthaprāptiḥ paramā| anāvṛtayuktasaṁbhṛtādiṣu śuklapakṣāsu kṣiprābhijñatvamanuśaṁsaḥ|
kāmināṁ sā śvasadṛśī kūrmaprakhyā samādhinām|
bhṛtyopamā svārthināṁ sā rājaprakhyā parārthinām||9||
yatha śvā duḥkhārtaḥ satatamavitṛptaḥ kṣudhitako yathā kūrmaścāsau jalavivarake saṁkucitakaḥ| yathā bhṛtyo nityamupacakitamūrtirvicarati| yathā rājā ājñāviṣaye vaśa[cakra?]vartī viharati|
tathā kāmisthātṛsvaparajanakṛtyārthamudite
viśeṣo vijñeyaḥ satatamadhimuktyā vividhayā|
mahāyāne tasya vidhivadiha matvā paramatāṁ
bhṛśaṁ tasmin dhīraḥ satatamiha tābheva vṛṇuyāt||10||
api khalu kāmināmadhimuktiḥ śvasadṛśī laukikasamādhigatānāṁ kūrmaprakhyāsvārthavatāṁ bhṛtyopamā| rājaprakhyā parārthavatām| etamevārthaṁ pareṇopapādya mahāyānādhimuktau samādāpayati|
adhimuktilayapratiṣedhe ślokāḥ [kaḥ]|
manuṣa[ṣya]bhūtāḥ saṁbodhiṁ prāpnuvanti pratikṣaṇam|
aprameyā yataḥ sattvā layaṁ nāto'dhivāsayet||11||
tribhiḥ kāraṇairlayo na yuktaḥ| yato manuṣa[ṣya]bhūtā bodhiṁ prāpnuvanti| nityaṁ prāpnuvanti| aprameyāśca prāpnuvanti|
adhimuktipuṇyaviśeṣaṇe dvau ślokau|
yathā puṇyaṁ prasavate pareṣāṁ bhojanaṁ dadat|
na tu svayaṁ sa bhuñjānastathā puṇyamahodayaḥ||12||
sūtrokto labhyate dharmātparārthāśrayadeśitāt|
na tu svārthāśrayāddharmāddeśitādupalabhyate||13||
yathā bhojanaṁ dadataḥ puṇyamutpadyate parārthādhikārāt| na tu svayaṁ bhuñjānasya svārthādhikārāt| evaṁ parārthāśrayadeśitāt mahāyānadharmātteṣu teṣu [mahāyāna] sūtreṣūktaḥ puṇyodayo mahāllabhyate| na tu svārthāśrayadeśitāt śrāvakayānadharmāt|
adhimuktiphalaparigrahe ślokaḥ|
iti vipulagatau mahogha[mahārya]dharme janiya [parijanayan ?] sadā
matimānmahādhimuktim|
vipulasatatapuṇyatadvivṛddhiṁ vrajati guṇairasamairmahātmatāṁ ca||14||
yatra yādṛśyādhimuktyā yo yatphalaṁ parigṛhṇāti| vistīrṇe mahāyānadharme 'pari[hā]ṇī[parijananī?] yayodārādhimuktyā matimān trividhaṁ phalaṁ parigṛhṇāti| vipulapuṇyavṛddhiṁ tasyā evādhimuktervṛddhiṁ taddhetukāṁ cātulyaguṇamahātmatāṁ buddhatvam|
|| mahāyānasūtrālaṁkāre adhimuktyadhikāro daśamaḥ||
ekādaśo'dhikāraḥ
dharmaparyeṣṭyadhikāre ālambanaparyeṣṭau catvāraḥ ślokāḥ|
piṭakatrayaṁ dvayaṁ vā [ca?]saṁgrahataḥ kāraṇairnavabhiriṣṭam|
vāsanabodhanaśamanaprativedhaistadvimocayati||1||
piṭakatrayaṁ sūtravinayābhidharmāḥ| tadeva trayaṁ hīnayānāgra[mahā?]yānabhedena dvayaṁ bhavati| śrāvapiṭakaṁbodhisattvapiṭakaṁ ca| tatpunastrayaṁ dvayaṁ vā [ca ?]kenārthena piṭakamityāha| saṁgrahataḥ sarvajñeyārthasaṁgrahādveditavyam| kena kāraṇena trayam| navabhiḥ kāraṇaiḥ, vicikitsāpratipakṣeṇa sūtram, yo yatrārthe saṁśayitastasya tanniścayārthaṁ deśanāt| antadvayānuyogapratipakṣeṇa vinayaḥ sāvadyaparibhogapratiṣedhataḥ kāmasukhallikānuyogāntasya, anavadyaparibhogānujñānata ātmaklamathānuyogāntasya| svayaṁdṛṣṭiparāmarṣapratipakṣeṇābhidharmo 'viparītadharmalakṣaṇābhidyotanāt|
punaḥ śikṣātrayadeśanā sūtreṇa adhiśīlādhicittasaṁpādanatā vinayena śīlavato 'vipratisārādavipratisāreṇa[dikrameṇa] samādhilābhāt| adhiprajñāsaṁpādanābhidharmeṇāviparītārthapravicayāt| punardharmārthadeśanā sūtreṇa| dharmārthamippattirvinayena kleśavinayasaṁyuktasya tayoḥ prativedhāt| dharmārthasāṁkathyaviniścayakauśalyamabhidharmeṇeti|
ebhirnavabhiḥ kāraṇaiḥ piṭakatrayamiṣṭam| tacca saṁsārādvimocanārtham| kathaṁ punastadvimocayati| vāsanabodhanaśamanaprativedhaistadvimocayati| śrūtena cittavāsanataḥ| cintayā bodhanataḥ| bhāvanayā śamathena śamanataḥ| vipaśyanayā prativedhataḥ|
sūtrābhidharmavinayāścaturvidhārthā matāḥ samāsena|
teṣāṁ jñānāddhīmānsarvākārajñatāmeti||2||
te ca sūtravinayabhidharmāḥ pratyekaṁ caturvidhārthāḥ samāsatasteṣāṁ jñānābdodhisattvaḥ sarvajñatāṁ prāpnoti| śrāvakastvekasyā api gāthāyā arthamājñāyāstravakṣayaṁprāpnoti|
āśrayato lakṣaṇato dharmādarthācca sūcanātsūtram|
abhimukhato 'thāmīkṣṇyādabhibhavagatito 'bhidharmaśca ||3||
kathaṁ pratyekaṁ caturvidhārthaḥ| āśrayalakṣaṇadharmārthasūcanātsūtram| tatrāśrayo yatra deśe deśitaṁ yena yasmai ca| lakṣaṇaṁ saṁvṛttisatyalakṣaṇaṁ paramārthasatyalakṣaṇaṁ ca| dharmāḥ skandhāyatanadhātvāhārapratītyasamutpādādayaḥ| artho'nusaṁdhiḥ|
abhimukhatvādabhīkṣṇatvādabhibhavanādabhigamanāccābhidharmo veditavyaḥ| nirvāṇābhimukho dharmo 'bhidharmaḥ satyabodhipakṣavimokṣamu[su?]khādideśanāt| abhīkṣṇaṁ dharmo'bhidharma ekaikasya dharmasya rūpyarūpisanidarśanādiprabhedena bahulanirdeśāt| abhibhavatītyabhidharmaḥ parapravādābhibhavanādvivādādhikaraṇādibhiḥ| abhigamyate sūtrārtha etenetyabhidharmaḥ|
āpatterūtthānādvyutthānānniḥsṛteścavinayatvam|
pudgalataḥ prajñapteḥ pravibhāgaviniścayāccaiva||4||
āpattitaḥ samutthānato vyutthānato nisāraṇataśca veditavyaḥ| tatrāpattiḥ pañcāpattinikāyāḥ| samutthānamāpattīnāmajñānātpramādāt kleśaprācuryādanādarācca| vyutthānamāśayato na daṇḍakarmataḥ| niḥsaraṇaṁ saptavidham| pratideśanā, abhyupagamaḥ śikṣādattakādīnām, daṇḍakarmaṇaḥ[ṇām]| samavadyotaḥ [samavadhātaḥ], prajñapte śikṣāpade punaḥ paryāyeṇa a[ṇānu] jñānāt, prasrabdhiḥ samagreṇa saṁghena śikṣāpadasya pratiprasrambhaṇāt| āśrayaparivṛttirbhikṣubhikṣuṇyoḥ strīpuruṣavyañjanaparivartanādasādhāraṇā ve[ce]dāpattiḥ| bhūtapratyavekṣā dharmoddānāka[kā]raiḥ pratyavekṣāvaśeṣaḥ| dharmatāpratilambhaśca satyadarśanena kṣudrānukṣudrāpannā[ttya]bhāve dharma [tā]pratilambhāt| punaścaturvidhenārthena vinayo vaiditavyaḥ| pudgalato yamāgamya śikṣā prajñapyate| prajñaptito yadā'rocite pudgalāparādhe śāstā saṁnipātya saṁgha[saṁghaṁ ?] śikṣāṁ prajñāpayati| pravibhāgato yaḥ prajñapte śikṣāpade taduddeśasya vibhāgaḥ| viniścayataśca tatrāpattiḥ kathaṁ bhavatyanāpattirveti nirdhāraṇāt|
ālambanalābhaparyeṣṭau trayaḥ ślokāḥ|
ālambanaṁ mato dharmaḥ adhyātmaṁ bāhyakaṁ[dvayam?]|
[lābho dvayordvayārthena dvayoścānupalambhataḥ]||5||
[dharmālambanaṁ yo deśitaḥ kāyādikañcādhyātmikaṁ] bāhyamādhyātmikabāhyañca| tatra grāhakabhūtaṁ kāyādikamādhyātmikaṁ grāhyabhūtaṁ bāhyaṁ tayoreva tathatā dvayam| tatra dvayorādhyātmikabāhyayorālambanayordvayārthena lābho yathākramam| yadi grāhyārthadgrāhakārthamabhinnaṁ paśyati grāhakārthācca grāhyārtham, dvayasya punaḥ samastasyādhyātmikabāhyālambanasya tathatāyā lābhastayorevadvayoranupalambhādveditavyaḥ|
manojalpairyathoktārthaprasannasya pradhāraṇāt|
arthakhyānasya jalpācca nāmni sthānācca cetasaḥ||6||
dharmālambanalābhaḥ syāttribhirjñānaiḥ śrutādibhiḥ|
trividhālambanalābhaśca pūrvoktastatsamāśritaḥ||7||
dharmālambanalābhaḥ punastribhirjñānairbhavati śrutacintābhāvanāmayaiḥ| tatra samāhitena cetasā manojalpairyathoktārthaprasannasya tatpradhāraṇāt| śrutamayena jñānena tallābhaḥ, manojalpairiti saṁkalpaiḥ| prasannasyetyadhimuktasya niścitasya| pradhāraṇāditi pravicayāt| jalpādarthakhyānasya pradhāraṇāccintāmayena tallābhaḥ| yadi manojalpādevāyamarthaḥ khyātīti paśyati nānyanmanojalpādyathoktaṁ dvayālambanalābhe| cittasya nāmni sthānāt bhāvanāmayena jñānena tallābho veditavyo dvayānupalambhādyathoktaṁ dvayālambanalābhe| ata eva ca sa pūrvoktastrividhālambanalābho dharmālambanalābhasaṁniśrito veditavyaḥ|
manasikāraparyeṣṭau pañca ślokāḥ|
tridhātukaḥ kṛtyakaraḥ sasaṁbādhāśrayo 'paraḥ|
adhimuktiniveśī ca tīvracchandakaro 'paraḥ||8||
hīnapūrṇāśrayo dvedhā sajalpo'jalpa eva ca|
jñānena saṁprayuktaśca yogopaniṣadātmakaḥ||9||
saṁbhinnālambanaścāsau vibhinnālambanaḥ sa ca|
pañcadhā saptadha caiva parijñā pañcadhā 'sya ca||10||
catvāraḥ saptatriṁśacca ākārā bhāvanāgatāḥ|
mārgadvayasvabhāvo 'sau dvyunuśaṁsaḥ pratīcchakaḥ||11||
prayogī vaśavartī ca parītto vipulātmakaḥ|
yogināṁ hi manaskāra eṣa sarvātmako mataḥ||12||
aṣṭādaśavidho manaskāraḥ| dhātuniyataḥ kṛtyakara āśrayavibhakto 'dhimuktiniveśakaścchandajanakaḥ samādhisaṁniśrito jñānasaṁprayuktaḥ saṁbhinnālambano vibhinnālambanaḥ parijñāniyato bhāvanākārapraviṣṭaḥ śamathavipaśyanāmārgasvabhāvo 'nuśaṁsamanaskāraḥ pratīcchakaḥ prāyogikamanaskāro vaśavartimanaskāraḥ parīttamanaskāro vipulamanaskāraśca| tatra dhātuniyato yaḥ śrāvakādigotraniyataḥ| kṛtyakaro yaḥ saṁbhṛtasaṁbhārasya| āśrayavibhakto yaḥ sasaṁvādhagṛhasthāśrayo 'saṁbādhapravrajitāśrayaśca| adhimuktiniveśako yo buddhānusmṛtisahagataḥ| cchandajanako yastatsaṁpratyayasahagataḥ| samādhisaṁniśrito yaḥ samantakamaulasamādhisahagataḥ savitarkasavicāra [rāvitarkavicāra ?] (nirvitarkasavicāra ?) mātrāvitarkāvicārasahagataśca| jñānasaṁprayukto yo yogopaniṣadyogasahagataḥ, sa punaryathākramaṁ śrutacintāmayo bhāvanāmayaśca| saṁbhinnālambanaḥ pañcavidhaḥ sūtroddānagāthānipātayāvadudgrahītayāvaddeśitālambanaḥ| vibhinnālambanaḥ saptavidho nāmālambanaḥ padālambano vyañjanālambanaḥ pudgalanairātmyālambano dharma nairātmyālambano rūpidharmālambano'rūpidharmālambanaśca| tatra rūpidharmālambano yaḥ kāyālambanaḥ| arūpidharmālambano yo vedanācittadharmālambanaḥ| parijñāniyato yaḥ parijñeye vastuni parijñeye 'rthe parijñāyāṁ parijñāphale tatpravedanāyāṁ ca| tatra parijñeyaṁ vastu duḥkhaṁ parijñeyo 'rthastasyaivānityaduḥkhaśūnyānātmatā| parijñā mārgaḥ| parijñāphalaṁ vimuktiḥ| tatpravedanā vimuktijñānadarśanam| bhāvanākārapraviṣṭaścaturākārabhāvanaḥ saptatriṁśadākārabhāvanaśca| tatracaturākārabhāvanaḥ pudgalanairātmyākārabhāvano dharmanairātmyākārabhāvano darśanākārabhāvano jñānākārabhāvanaśca| tatra saptatriṁśadākārabhāvanaḥ| aśubhākārabhāvano duḥkhākārabhāvano 'nityākārabhāvano 'nātmākārabhāvanaḥ smṛtyupasthāneṣu| pratilambhākārabhāvano nisevanākārabhāvano vinirdhāvanā [nirvirghāṭanā] kārabhāvanaḥ pratipakṣākārabhāvanaḥ samyakprahāṇeṣu| saṁtuṣṭiprātipakṣikamanaskārabhāvano yadā cchandaṁ janayati| vikṣepasaṁśayaprātipakṣikamanaskārabhāvano yadā vyāyacchate vīryamārabhate yathākramam| auddhatyaprātipakṣikasamādhyākārabhāvano yadā cittaṁ pradadhāti[pragṛhṇāti]| layaprātipakṣikasamādhyākārabhāvano yadā cittaṁ pragṛhṇāti [pradadhāti]| ete yathākramaṁ caturṣu ṛddhipādeṣu veditavyāḥ| sthitacittasya lokottarasaṁpattisaṁpratyayākārabhāvano yathā saṁpratyayākārabhāvana evaṁ vyavasāyākārabhāvano dharmāsaṁpramoṣākārabhāvanaścittasthityākārabhāvanaḥ pravicayākārabhāvana indriyeṣu| eta eva pañca nirlikhitavipakṣamanaskārā baleṣu| saṁbodhisaṁprakhyānākārabhāvanastatraiva vicayotsāhasaumanasyakarmaṇyatācittasthitisamatākārabhāvanāḥ saptasaṁbodhyaṅgeṣu| prāptiniścayākārabhāvanaḥ parikarmabhūmisaṁrakṣaṇākārabhāvanaḥ parasaṁprāptyākārabhāvana āryakāntaśīlapraviṣṭākārabhāvanaḥ saṁlikhitavṛttisamudācāra[rā]kārabhāvanaḥ pūrvaparibhāvitapratilabdhamārgābhyāsākārabhāvano dharmasthitinimittāsaṁpramoṣākārabhāvano 'nimittasthityāśrayaparivṛttyākārabhāvanaśca mārgāṅgeṣu| śamathavipaśyanābhāvanāmārgasvabhāvayorna kaścinnirdeśaḥ| anuśaṁsamanaskāro dvividho dauṣṭhulyāpakarṣaṇo dṛṣṭinimittāpakarṣaṇaśca| pratīcchako yo dharmastrotasi buddhabodhisattvānāmantikādavavādagrāhakaḥ| prāyogikamanaskāraḥ pañcavidhaḥ samādhigocare| saṁkhyopalakṣaṇaprāyogiko yena sūtrādiṣu nāmapadavyañjanasaṁkhyāmupalakṣayate| vṛttyupalakṣaṇaprāyogiko yena dvividhāṁ vṛttimupalakṣayate parimāṇavṛttiṁ ca vyañjanānāmaparimāṇavṛttiṁ ca nāmapadayoḥ| parikalpopalakṣaṇaprāyogiko yena dvayamupādāya dvayaparikalpamupalakṣayate| nāmaparikalpamupādāyārthaparikalpamarthaparikalpamupādāya nāmaparikalpamaparikalpamakṣaram| kramopalakṣaṇaprāyogiko yena nāmagrahaṇapūrvikāmarthagrahaṇapravṛttimupalakṣayate| prativedhaprāyogikaśca| sa punarekādaśavidho veditavya, āgantukatvaprativedhataḥ, saṁprakhyānanimittaprativedhataḥ, arthānupalambhaprativedhataḥ, upalambhānupalambhaprativedhataḥ, dharmadhātuprativedhataḥ pudgalanairātmyaprativedhataḥ, dharma nairātmyaprativedhataḥ, hīnāśayaprativedhataḥ, udāramāhātmyāśayaprativedhataḥ yathādhigamadharmavyavasthānaprativedhataḥ, vyavasthāpitadharmaprativedhataśca| vaśavartimanaskārastrividhaḥ, kleśāvaraṇasuviśuddhaḥ kleśajñeyāvaraṇasuviśuddhaḥ, guṇābhinirhārasuviśuddhaśca|
dharmatattvaparyeṣṭau dvau ślokau|
tattvaṁ yatsatataṁ dvayena rahitaṁ, bhrānteśca saṁniśrayaḥ,
śakyaṁ naiva ca sarvathābhilapituṁ yaccāprapañcātmakam|
jñeyaṁ heyamatho viśodhyamamalaṁ yacca prakṛtyā matam|
yasyākāśasuvarṇavārisadṛśī kleśādviśuddhirmatā||13||
satataṁ dvayena rahitaṁ tattvaṁ, parikalpitaḥ svabhāvo grāhyagrāhakalakṣaṇenātyantamasattvāt| bhrānteḥ saṁniśrayaḥ paratantrastena tatparikalpanāt| anabhilāpyamaprapañcātmakaṁ ca pariniṣpannaḥ svabhāvaḥ| tatra prathamaṁ tattvaṁ parijñeyaṁ dvitīyaṁ praheyaṁ tṛtīyaṁ viśodhyaṁ cāgantukamalādviśuddhaṁ ca prakṛtyā, yasya prakṛtyā viśuddhasyākāśasuvarṇavārisadṛśī kleśādviśuddhiḥ| na hyākāśādīni prakṛtyā aśuddhāni na cāgantukamalāpagamādeṣāṁ viśuddhirneṣyata iti|
na khalu jagati tasmādvidyate kiṁcidanya-
jjagadapi tadaśeṣaṁ tatra saṁmūḍhabuddhi|
kathamayamabhirūḍho lokamohaprakāro|
yadasadabhiniviṣṭaḥ satsamantādvihāya||14||
na khalu tasmādevaṁlakṣaṇāddharmadhātoḥ kiṁcidanyalloke vidyate dharmatāyā dharmasyābhinnatvāt| śeṣaṁ gatārtham|
tattve māyopamaparyeṣṭau pañcadaśa ślokāḥ|
yathā māyā tathā'bhūtaparikalpo nirucyate|
yathā māyākṛtaṁ tadvat dvayabhrāntirnirucyate||15||
yathā māyā yantra [mantra]parigṛhītaṁ bhrāntinimittaṁ kāṣṭhaloṣṭādikam tathābhūtaparikalpaḥ paratantraḥ svabhāvo [svabhāvākāro] veditavyaḥ| yathā māyākṛtaṁ tasyāṁ māyāyāṁ hastyaśvasuvarṇādyākṛtistadbhāvena pratibhāsitā, tathā tasminnabhūtaparikalpe dvayabhrāntirgrāhyagrāhakatvenapratibhāsitā parikalpitasvabhāvākārā veditavyā|
yathā[']tasminna tadbhāvaḥ paramārthastatheṣyate|
yathā tasyopalabdhistu tathā saṁvṛtisatyatā||16||
yathā[']tasminna tadbhāvo māyākṛte hastitvādyabhāvastathā tasminparatantre paramārtha iṣyate parikalpitasya dvayalakṣaṇasyābhāvaḥ| yathā tasya māyākṛtasya hastyādibhāvenopalabdhiḥ, tathā'bhūtaparikalpasya saṁvṛtisatyatopalabdhiḥ|
tadabhāve yathā vyaktistannimittasya labhyate|
tathāśrayaparāvṛttāvasatkalpasya labhyate||17||
yathā māyākṛtasyābhāve tasya nimittasya kāṣṭhādikasya vyaktirbhūtārthopalabhyate, tathāśrayaparāvṛttau dvayabhrāntyabhāvādabhūtaparikalpasya bhūto'rtha upalabhyate|
tannimitte yathā loko hyabhrāntaḥ kāmataścaret|
parāvṛttāvaparyastaḥ kāmacārī tathā patiḥ[yatiḥ]||18||
yathā tannimitte kāṣṭhādāvabhrānto lokaḥ kāmataścarati svatantraḥ tathā''śrayaparāvṛttāvaparyasta āryaḥ kāmacāri bhavati svatantraḥ|
tadākṛtiśca tatrāsti tadbhāvaśca na vidyate|
tasmādastitvanāstitvaṁ māyādiṣu vidhīyate||19||
eṣa śloko gatārthaḥ|
na bhāvastatra cābhāvo nābhāvo bhāva eva ca|
bhāvābhāvāviśeṣaśca māyādiṣu vidhīyate||20||
na bhāvastatra cābhāvo yastadākṛtibhāvo nāsau na bhāvaḥ| nābhāvo bhāva eva ca yo hastitvādyabhāvo nāsau na[?]bhāvaḥ| tayośca bhāvābhāvayoraviśeṣo māyādiṣu vidhīyate| ya eva hi tatra tadākṛtibhāvaḥ, sa eva hastitvādyabhāvaḥ| ya eva hastitvādyabhāvaḥ sa eva tadākṛtibhāvaḥ|
tathā dvayābha[bhāsa?]tātrāsti tadbhāvaśca na vidyate|
tasmādastitvanāstitvaṁ rūpādiṣu vidhīyate||21||
tathā 'trābhūtaparikalpe dvayābhāsatāsti dvayabhāvaśca nāsti| tasmādastitvanāstitvaṁ rūpādiṣu vidhīyate 'bhūtaparikalpasvabhāveṣu|
na bhāvastatra cābhāvo nābhāvo bhāva eva ca|
bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate||22||
na bhāvastatra cābhāvaḥ| yā dvayābhāsatā| nābhāvo bhāva eva ca| yā dvayatānāstitā| bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate| ya eva hi dvayābhāsatāyā bhāvaḥ sa eva dvayasyābhāva iti|
samāropāpavādābha[nta?]pratiṣedhārthamiṣyate|
hīnayānena yānasya pratiṣedhārthameva ca||23||
kimarthaṁ punarayaṁ bhāvābhāvayoraikāntikatvamaviśeṣaśceṣyate| yathākramam| samāropāpavādābha[ntaḥ?]pratiṣedhārthamiṣyate, hīnayānagamanapratiṣedhārthaṁ ca| abhāvasya hyabhāvatvaṁ viditvā samāropaṁ na karoti| bhāvasya bhāvatvaṁ viditvāpavādaṁ na karoti| tayoścāviśeṣaṁ viditvā na bhāvādudvijate tasmānna hinayānena niryāti|
bhrānternimittaṁ bhrāntiśca rūpavijñaptiriṣyate|
arūpiṇī ca vijñaptirabhāvātsyānna cetarā||24||
rūpabhrānteryā nimittavijñaptiḥ sā rūpavijñaptiriṣyate rūpākhyā| sā tu rūpabhrāntirarūpiṇī vijñaptiḥ| abhāvādrūpavijñapteritarāpi na syādarūpiṇī vijñaptiḥ| kāeraṇābhāvāt|
māyāhastyākṛtigrāhabhrānterdvayamudāhṛtam|
dvayaṁ tatra yathā nāsti dvayaṁ caivopalabhyate||25||
bimbasaṁkalikāgrāhabhrānterdvayamudāhṛtam|
dvayaṁ tatra yathā nāsti dvayaṁ caivopalabhyate||26||
māyāhastyākṛtigrāhya[ha]bhrantito dvayamudāhṛtam| grāhyaṁ grāhakaṁ ca, tatra yathā nāsti dvayaṁ caivopalabhyate| pratibimbaṁ[ba?] saṁkalikāṁ ca manasikurvataḥ tadgrāhabhrānterdvayamudāhṛtaṁ pūrvavat|
tathā bhāvāttathā'bhāvād bhāvābhāva[vā?]viśeṣataḥ|
sadasanto 'tha māyābhā ye dharmā bhrāntilakṣaṇāḥ||27||
ye dharmā bhrāntilakṣaṇā vipakṣasvabhāvāste sadasanto māyopamāśca| kiṁ kāraṇam| santastathābhāvādabhūtaparikalpatvena| asantastathā 'bhāvāt grāhyagrāhakatvena| tayośca bhāvābhāvayoraviśiṣṭatvāt santo 'pyasanto 'pi māyāpi caivaṁlakṣaṇā sta[ta?]smānmāyopamāḥ|
tathā 'bhāvāttathā 'bhāvāttathā 'bhāvādalakṣaṇāḥ|
māyopamāśca nirdiṣṭā ye dharmāḥ prātipakṣikāḥ||28||
ye 'pi prātipakṣikā dharmā buddhenopadiṣṭāḥ smṛtyupasthānādayaste 'pyalakṣaṇā māyāśca nirdiṣṭāḥ| kiṁ kāraṇam| tathā 'bhāvādyathā bālairgṛhyante| tathā 'bhāvādyathā deśitāḥ| tathā 'bhāvādyathā saṁdarśitā buddhena garbhāvakramaṇajanmābhiniṣkramaṇābhisaṁbodhyādayaḥ| evamalakṣaṇā avidyamānāśca khyānti tasmānmāyopamāḥ|
māyārājeva cānyena māyārājñā parājitaḥ|
ye sarvadharmān paśyanti nirmārāste jinātmajāḥ||29||
ye prātipakṣikā dharmāste māyārājasthānīyāḥ saṁkleśaprahāṇe vyavadānādhipattyāt| ye'pi sāṁkleśikā dharmāste 'pi rājasthānīyāḥ saṁkleśanirvṛttāvādhipatyāt| atastaiḥ prātipakṣikaiḥ saṁkleśaparājayo māyā [?] rājñeva rājñaḥ parājayo draṣṭavyaḥ| tajjñānācca bodhisattvā nirmārā bhavanti ubhayapakṣe|
aupamyārthe ślokaḥ|
māyāsvapnamarīcibimbasadṛśāḥ prodbhāsaśrutkopamā
vijñeyodakacandrabimbasadṛśā nirmāṇatulyāḥ punaḥ|
ṣaṭ ṣaṭ dvau ca punaśca ṣaṭ dvayamatā ekaikaśaśca trayaḥ
saṁskārāḥ khalu tatra tatra kathitā buddhairvibuddhottamaiḥ||30||
yattūktaṁ bhagavatā māyopamā dharmā yāvannirmāṇopamā iti| tatra māyopamā dharmāḥ ṣaḍādhyātmikānyāyatanāni| asatyātmajīvāditve tathā prakhyānāt| svapnopamāḥ ṣaṭ bāhyānyāyatanāni tadupabhogasyāvastukatvāt| marīcikopamau dvau dharmau cittaṁ caitasikāśca bhrāntikaratvāt| pratibimbopamāḥ punaḥ ṣaḍevādhyātmikānyāyatanāni pūrvakarmapratibimbatvāt| pratibhāsopamāḥ ṣaḍeva bāhyānyāyatanānyādhyātmikānāmāyatanānāṁ chāyābhūtatvāt tadādhipatyotpattitaḥ| ṣaṭ dvayaṁ matāḥ ṣaṭ dvayamatāḥ| pratiśrutkopamā deśanādharmāḥ| udakacandrabimbopamāḥ samādhisaṁniśritā dharmāḥ samādherūdakasthānīyatvādacchatayā| nirmāṇopamāḥ saṁcintyabhavopapattiparigrahe 'saṁkliṣṭasarvakriyāprayogatvāt|
jñeyaparyeṣṭau ślokaḥ|
abhūtakalpo na bhūto nābhūto 'kalpa eva ca|
na kalpo nāpi cākalpaḥ sarvaṁ jñeyaṁ nirucyate||31||
abhūtakalpo yo na lokottarajñānānukūlaḥ kalpaḥ, na bhūto nābhūto yastadanukūlo yāvannirvedhabhāgīyaḥ| akalpastathatā lokottaraṁ ca jñānam| na kalpo nāpi cākalpo lokottarapṛṣṭhalabdhaṁ laukikaṁ jñānam| etāvacca sarvaṁ jñeyam|
saṁkleśavyavadānaparyeṣṭau ślokadvayam|
svadhātuto dvayābhāsāḥ sāvidyākleśavṛttayaḥ|
vikalpāḥ saṁpravartante dvayadravyavivarjitāḥ||32||
svadhātuta iti bhāvāṅgā [svabījā?]dālayavijñānataḥ| dvayābhāsā iti grāhyagrāhakābhāsāḥ| sahāvidyayā kleśaiśca vṛttireṣāṁ ta ime sāvidyākleśavṛttayaḥ| dvayadravyavivarjitā iti grāhyadravyeṇa grāhakadravyeṇa ca| evaṁ kleśaḥ paryeṣitavyaḥ|
ālambanaviśeṣāptiḥ svadhātusthānayogataḥ|
ta eva hyadvayābhāsā vartante carmakāṇḍavat||33||
ālambanaviśeṣāptiriti yo dharmālambanalābhaḥ pūrvamuktaḥ| svadhātusthānayogata iti svadhāturvikalpānāṁ tathatā tatra sthānaṁ nāmni sthānāccetasaḥ| yogata ityabhyāsāt| bhāvanāmārgeṇa ta eva vikalpā advayābhāsā vartante parāvṛttāśrayasya| carmavat kāṇḍavacca| yathā hi svaratvāpagamāttadeva carma mṛdu bhavati| agnisaṁtāpanayā tadeva kāṇḍaṁ ṛju bhavati| evaṁ śamathavipaśyanābhāvanābhyāṁ cetaḥ prajñāvimuktilābhe parāvṛttāśrayasya ta eva vikalpā na punardvayābhāsāḥ pravartante| ityeva [vaṁ?] vyavadānaṁ paryeṣitavyam|
vijñaptimātratāparyeṣṭau dvau ślokau|
cittaṁ dvayaprabhāsaṁ rāgādyābhāsamiṣyate tadvat|
śraddhādyābhāsaṁ na tadanyo dharmaḥ kliṣṭakuśalo 'sti||34||
cittamātrameva dvayapratibhāsamiṣyate grāhyapratibhāsaṁ grāhakapratibhāsaṁ ca| tathā rāgādikleśābhāsaṁ tadeveṣyate| śraddhādikuśaladharmābhāsaṁ vā| na tu tadābhāsādanyaḥ kliṣṭo dharmo 'sti rāgādilakṣaṇaḥ kuśalo vā śraddhādilakṣaṇaḥ| yathā dvayapratibhāsādanyo na dvayalakṣaṇaḥ|
iti cittaṁ citrābhāsaṁ citrākāraṁ pravartate|
tathābhāsobhāvābhāvo na tu dharmāṇāṁ mataḥ||35||
tatra cittameva vastutacci[ści]trābhāsaṁ pravartate| paryāyeṇa rāgābhāsaṁ vā dveṣābhāsaṁ vā| tadanyadharmābhāsaṁ vā| citrākāraṁ ca yugapat śraddhādyākāram| bhāso bhāvābhāvaḥ kliṣṭakuśalāvasthe cetasi| na tu dharmāṇāṁ [kliṣṭānāṁ?] kuśalānāṁ [vā?] tatpratibhāsavyatirekeṇa tallakṣaṇābhāvāt|
lakṣaṇaparyeṣṭau ślokā aṣṭau| ekanoddeśaḥ śeṣairnirdeśaḥ|
lakṣyaṁ ca lakṣaṇaṁ caiva lakṣaṇā ca prabhedataḥ|
anugrahārthaṁ sattvānāṁ saṁbuddhaiḥ saṁprakāśitā||36||
anenoddeśaḥ|
sadṛṣṭikaṁ ca yaccittaṁ tatrāvasthāvikāritā|
lakṣyametatsamāsena hyapramāṇaṁ prabhedataḥ||37||
tatra cittaṁ vijñānaṁ rūpaṁ ca| dṛṣṭiścaitasikā dharmāḥ| tatrāvasthā cittaviprayuktā varmāḥ| avikāritā asaṁskṛtamākāśādikaṁ tadvijñapternityaṁ tathāpravṛtteḥ| ityetat samāsena pañcavidhaṁ lakṣyaṁ prabhedenāpramāṇam|
yathājalpārthasaṁjñāyā nimittaṁ tasya vāsanā|
tasmādapyarthavikhyānaṁ parikalpitalakṣaṇaṁ|| ||38||
lakṣaṇaṁ samāsena trividhaṁ parikalpitādilakṣaṇam| tatra parikalpitalakṣaṇaṁ trividhaṁ yathā jalpārthasaṁjñāyā nimittaṁ tasya jalpasya vāsanā tasmācca vāsanādyo 'rthaḥ khyāti avyavahārakuśalānāṁ vināpi yathājalpārthasaṁjñayā| tatra yathā 'bhilāpamarthasaṁjñā caitasikī yathājalpārthasaṁjñā| tasyā yadālambanaṁ tannimittamevaṁ [va] yacca parikalpyate yataśca kāraṇādvāsana[nā]tastadubhayaṁ parikalpitalakṣaṇamatrābhipretam|
yathā nāmārthamarthasya nāmnaḥ prakhyānatā ca yā|
asaṁ[sat?] kalpanimittaṁ hi parikalpitalakṣaṇam||39||
aparaparyāyo yathā nāma cārthaśca yathānāmārthamarthasya nāmnaśca prakhyānatā yathā nāmārthaprakhyānatā| yadi yathā nāmārthaḥ khyāti yathārthaṁ vā nāma ityetadabhūtaparikalpālambanaṁ parikalpitalakṣaṇaṁ etāvaddhi parikalpyate yaduta nāma vā artho veti|
trividhatrividhābhāso grāhyagrāhakalakṣaṇaḥ|
abhūtaparikalpo hi paratantrasya lakṣaṇam||40||
trividhastrividhaścābhāso 'syeti trividhatrividhābhāsaḥ| tatra trividhābhāsaḥ padābhāso 'rthābhāso dehābhāsaśca| punastrividhābhāso manaudgrahavikalpābhāsaḥ| mano yat kliṣṭaṁ sarvadā| udgrahaḥ pañca vijñānakāyāḥ| vikalpo manovijñānam| tatra prathamatri[mastri-?] vidhābhāso grāhyalakṣaṇaḥ| dvitīyo grāhakalakṣaṇaḥ| ityayamabhūtaparikalpaḥ paratantrasya lakṣaṇam|
abhāvabhāvatā yā ca bhāvābhāvasamānatā|
aśāntaśāntā 'kalpā ca pariniṣpannalakṣaṇam||41||
pariniṣpannalakṣaṇaṁ punastathatā sā hyabhāvatā ca, sarvadharmāṇāṁ parikalpitānā [nāṁ?] bhāvatā ca tadabhāvatvena bhāvāt| bhāvābhāvasamānatā ca tayorbhāvābhāvayorabhinnatvāt| aśāntā cāgantukairupakleśaiḥ, śāntā ca prakṛtipariśuddhatvāt| avikalpā ca vikalpāgocaratvāt niṣprapañcatayā| etena trividhaṁ lakṣaṇaṁ tathatāyāḥ paridīpitaṁ svalakṣaṇaṁ kle[saṁ]śavyavadānalakṣaṇamavikalpalakṣaṇaṁ ca uktaṁ trividhaṁ lakṣaṇam|
niṣpa[ṣya]ndadharmamālambya yoniśo manasikriyā|
cittasya dhātau sthānaṁ ca sadasattārthapaśyanā||42||
lakṣaṇā punaḥ pañcavidhā yogabhūmiḥ| ādhāra ādhānamādarśa āloka āśrayaśca| tatrādhāro niṣpa[ṣya]ndadharmo yo buddhenādhigamo deśitaḥ sa tasyādhigamasya niṣpa[ṣya]ndaḥ| ādhānaṁ yoniśo manaskāraḥ| ādarśaḥ cittasya dhātau sthānaṁ samādhiryadetatpūrvaṁ nāmni sthānamuktam| ālokaḥ sadasattvenārthadarśanaṁ lokottarā prajñā, tathā[tayā] sacca sato yathābhūtaṁ paśyatyasaccāsataḥ|
āśraya āśrayaparāvṛttiḥ|
samatāgamanaṁ tasminnāryagotraṁ hi nirmalam|
samaṁ viśiṣṭamanyūnānadhikaṁ lakṣaṇā matā||43||
samatāgamanamanāsravadhātau āryagotre tadanyairāryaiḥ| tacca nirmalamāryagotraṁ buddhānām| samaṁ vimuktisamatā śrāvakapratyekabuddhaiḥ| viśiṣṭaṁ pañcabhirviśeṣaiḥ| viśuddhiviśeṣeṇa savāsanakleśaviśuddhitaḥ| pariśuddhiviśeṣeṇa kṣetrapariśuddhitaḥ| kāyaviśeṣaṇa dharmakāyatayā| saṁbhogaviśeṣeṇa parṣanmaṇḍaleṣvavicchinnadharmasaṁbhogapravartanataḥ| karmaviśeṣeṇa ca tuṣitabhavanavāsādinirmāṇaiḥ sattvārthakriyānuṣṭhānataḥ| na ca tasyonatvaṁ saṁkleśapakṣanirodhe nādhikatvaṁ vyavadānapakṣotpāda ityeṣā pañcavidhā yogabhūmirlakṣaṇā| tayā hi tallakṣyaṁ lakṣaṇaṁ ca lakṣyate|
vimuktiparyeṣṭau ṣaṭślokāḥ|
padārthadehanirbhāsaparāvṛttiranāsravaḥ|
dhāturbījaparāvṛtteḥ sa ca sarvatragāśrayaḥ||44||
bījaparāvṛtterityālayavijñānaparāvṛttitaḥ| padārthadehanirbhāsānāṁ vijñānānāṁ parāvṛttiranāsravo dhāturvimuktiḥ| sa ca sarvatragāśrayaḥ śrāvakapratyekabuddhagataḥ|
caturdhā vaśitā'vṛtermanasaścodgrahasya ca|
vikalpasyāvikalpe hi kṣetre jñāne'tha karmaṇi||45||
manasaścodgrahasya ca vikalpasya cāvṛtteḥ parāvṛtterityarthaḥ| caturdhā vaśitā bhavati yathākramamavikalpe kṣetre jñānakarmaṇośca|
acalāditribhūmau ca vaśitā sā caturvidhā|
dvidhaikasyāṁ tadanyasyāmekaikā vaśitā matā||46||
sā ceyamacalādibhūmitraye caturdhā vaśitā veditavyā| ekasyāmacalāyāṁ bhūmau dvividhā| avikalpe na [?] cānabhisaṁskāranirvikalpatvāt| kṣetre ca buddhakṣetrapariśodhanāt| tadanyasyāṁ bhūmāvekai[vai]kā vaśitā sādhumatyāṁ jñānavaśitā pratisaṁvidviśeṣalābhāt| dharmameghāyāṁ karmaṇyabhijñākarmaṇāmavyāghātāt|
viditvā nairātmyaṁ dvividhamiha dhīmānbhavagataṁ
samaṁ tacca jñātvā praviśati sa tattvaṁ grahaṇataḥ|
tatastatra sthānānmanasa iha na khyāti tadapi
tadakhyānaṁ muktiḥ parama upalambhasya vigamaḥ||47||
aparo vimuktiparyāyaḥ|
dvividhaṁ nairātmyaṁ viditvā bhavatrayagataṁ bodhisattvaḥ samaṁ tacca jñātvā dvividhanairātmyaṁ parikalpitapudgalābhāvāt parikalpitadharmābhāvāt, na tu sarva thaivābhāvataḥ| tattvaṁ praviśati vijñaptimātratāṁ grahaṇato grahaṇamātrametaditi| tatastatra tattvavijñaptimātrasthānānmanasastadapi tattvaṁ na khyāti vijñaptimātram| tadakhyānaṁ muktiḥ parama upalambhasya yo vigamaḥ pudgaladharmayoranupalambhāt|
ādhāre saṁbhārādādhāne sati hi nāmamātraṁpaśyan|
paśyati hi nāmamātraṁ tatpaśyaṁstacca naiva paśyati bhūyaḥ||48||
apara[raḥ]paryāyaḥ ādhāra iti śrutau saṁbhārāditi saṁbhṛtasaṁbhārasya pūrvasaṁbhāralābhāt| ādhāne satīti yoniśomanaskāre nāmamātraṁ paśyannityabhilāpamātramartharahitaṁ| paśyati hi nāmamātramiti vijñaptimātraṁ nāma arūpiṇaścatvāraḥ skandhā iti kṛtvā tatpaśyaṁstadapi bhūyo naiva paśyatyarthābhāve tadvijñaptyadarśanādityayamanupalambho vimuktiḥ|
cittametatsadauṣṭhulyamātmadarśanapāśitam|
pravarttate nivṛttistu tadadhyātmasthitermatā||49||
apara[raḥ] prakāraḥ cittametatsadauṣṭhulyaṁ pravartate janmasu| ātmadarśanapāśitamiti dauṣṭhulyakāraṇaṁ darśayati| dvividhenātmadarśanena pāśitam ataḥ sadauṣṭhulyamiti| nivṛttistu tadadhyātmasthiteriti tasya cittasya citta evāvasthānādālambanānupalambhataḥ|
niḥsvabhāvatāparyeṣṭau ślokadvayam|
svayaṁ svenātmanā 'bhāvātsvabhāve cānavasthiteḥ|
grāhavattadā[da]bhāvācca niḥsvabhāvatvamiṣyate||50||
svayamabhāvānniḥsvabhāvatvaṁ dharmāṇāṁ pratyayādhīnatvāt| svenātmanā 'bhāvānniḥsvabhāvatvaṁ niruddhānāṁ punastenā [svenā?]tmanānutpatteḥ| svabhāva[ve] 'navasthitatvānniḥsvabhāvatvaṁ kṣaṇikatvādityetattrividhaṁ niḥsvabhāvatvam saṁskṛtalakṣaṇatrayānugaṁ veditavyam| grāhavattadabhāvācca niḥsvabhāvatvam| tadabhāvāditi svābhāvāt| yathā bālānāṁ svabhāvagrāho nityasukhaśucyātto[tmā] vā 'nyena vā parikalpitalakṣaṇena tathāsau svabhāvo nāsti tasmādapi niḥsvabhāvatvaṁ dharmāṇāmiṣyate|..........
[niḥsvabhāvatayā siddhā uttarottaraniśrayāḥ|
anutpannā niroddhādi-śānta-prakṛti-nirvṛtāḥ||51||]
[siddhā] niḥsvabhāvatayā 'nutpādādayaḥ| yo hi niḥsvabhāvaḥ so 'nutpannaḥ, yo 'nutpannaḥ so 'nirūddhaḥ, yo 'nirūddhaḥ sa ādiśāntaḥ ya ādiśāntaḥ sa prakṛtiparinirvṛta ityevamuttarottaraniśrayairebhirniḥsvabhāvatā[di]bhirniḥsvabhāvatayā 'nutpādādayaḥ siddhā bhavanti|
anutpattidharmakṣāntiparyeṣṭāvāryā|
ādau tattve 'nyatve svalakṣaṇe svayamathānyathābhāve|
saṁkleśa 'tha viśeṣe kṣāntiranutpattidharmoktā||52||
aṣṭāsvanutpattidharmeṣu kṣāntiranutpattikadharmakṣāntiḥ| ādau saṁsārasya, na hi tasyādyutpattirasti| tattve 'nyatve ca pūrvapaścimānāṁ, na hi saṁsāre teṣāmeva dharmāṇāmutpattiḥ, ye pūrvamutpannāstadbhāvenānutpatteḥ| na cānyeṣām, apūrvaprakārānutpatteḥ| svalakṣaṇe parikalpitasya svabhāvasya, na hi tasya kadācidutpattiḥ| svayamanutpattau paratantrasya| anyathābhāve pariniṣpannasya na hi tadanyathābhāvasyotpattirasti| saṁkleśe prahīṇe, na hi kṣayajñānalābhinaḥ saṁkleśasyotpattiṁ punaḥ paśyanti| viśeṣe buddhadharmakāyānām, na hi teṣāṁ viśeṣotpattirasti| ityeteṣvanutpattidharmeṣu kṣāntiranutpattidharmoktā|
ekayānatāparyeṣṭau sapta ślokāḥ|
dharme nairātmyamuktīnāṁ tulyatvāt gotrabhedataḥ|
dvyāśayāpteśca nirmāṇātparyantādekayānatā||53||
dharmatulyatvādekayānatā, śrāvakādīnāṁ dharmadhātorabhinnatvāt yātavyaṁ yānamiti kṛtvā| nairātmyasya tulyatvādekayānatā, śrāvakādīnāmātmābhāvatāsāmānyādyātā yānamiti kṛtvā| vimuktitulyatvādekayānatā, yāti yānamiti kṛtvā| gotrabhedādekayānatā| aniyataśrāvakagotrāṇāṁ mahāyānena niryāṇāt yānti tena yānamiti kṛtvā| dvyāśayāpte rekayānatā| buddhānāṁ ca sarvasattveṣvātmāśayaprāpteḥ, śrāvakāṇāṁ ca tadgotraniyatānāṁ pūrvaṁ bodhisaṁbhāracaritādanā[nāmā]tmani buddhāśayaprāpterabhinnasaṁtānādhimokṣalābhato buddhānubhāvena tathāgatānugrahaviśeṣapradeśalābhāya ityekatvāśayalābhenaikatvād buddhatacchrāvakāṇāmekayānatā| nirmāṇādekayānatā, yathoktamanekaśatakṛtvo 'haṁ śrāvakayānena parinirvṛta iti vineyānāmarthe tathā nirmāṇasaṁdarśanāt| paryantādapyekayānatā yataḥ pareṇa yātavyaṁ nāsti tadyānamiti kṛtvā| buddhatvamekayānam, evaṁ tatra-tatra sūtre tena tanābhiprāyeṇaikayānatā veditavyā, na tu yānatrayaṁ nāsti|
kimarthaṁ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā|
ākarṣaṇārthamekeṣāmanyasaṁghāraṇāya ca|
deśitāniyatānāṁ hi saṁbuddhairekayānatā||54||
ākarṣaṇārthamekeṣāmiti ye śrāvakagotrā aniyatāḥ| anyeṣāṁ ca saṁdhāraṇāya, ye bodhisattvagotrā aniyatāḥ|
śrāvako 'niyato dvedhā dṛṣṭādṛṣṭārthayānataḥ|
dṛṣṭārtho vītarāgaścāvītarāgo 'pyasau mṛduḥ||55||
śrāvakaḥ punaraniyato dvividho veditavyaḥ| dṛṣṭārthayānaśca yo dṛṣṭasatyo mahāyānena niryāti, adṛṣṭārthayānaśca yo na dṛṣṭasatyo mahāyānena niryāti| dṛṣṭārthaḥ punarvītarāgaścāvītarāgaśca kāmebhyaḥ| asau ca mṛdurdhandhagatiko veditavyaḥ|
yo dṛṣṭārtho dvividha uktaḥ|
tau ca labdhāryamārgasya bhaveṣu pariṇāmanāt|
acintyapariṇāmikyā upapattyā samanvitau||56||
tau ca dṛṣṭārthau labdhasyāryamārgasya bhaveṣu pariṇāmanāt acintyapariṇāmikyā upapattyā samanvāgatau veditavyau| acintyo hi tasyāryamārgasya pariṇāma upapattau tasmādacintyapariṇāmikī|
praṇidhānavaśādeka upapattiṁ prapadyate|
eko 'nāgāmitāyogānnirmāṇaiḥ pratipadyate||57||
tayoścaikaḥ praṇidhānavaśādupapattiṁ gṛhṇāti yatheṣṭaṁ yo na vītarāgaḥ| eko 'nāgāmitāyogabalena nirmāṇaiḥ|
nirvāṇābhiratatvācca tau dhandhagatikau matau|
punaḥ punaḥ svacittasya samudācārayogataḥ||58||
tau ca nirvāṇābhiratatvādubhāvapi dhandhagatikau matau ciratareṇābhisaṁbodhataḥ| svasya śrāvakacittasya nirvitsahagatasyābhīkṣṇaṁ samudācārāt|
so 'kṛtārtho hyabuddhe ca jāto dhyānārthamudyataḥ|
nirmāṇārthī tadāśritya parāṁ bodhimavāpnute||59||
yaḥ punarasāvavītarāgo dṛṣṭasatyaḥ so 'kṛtārthaḥ śaikṣo bhavan buddharahite kāle jāto dhyānārthamudyato bhavati nirmāṇārthī| tacca nirmāṇamāśritya krameṇa parāṁ bodhiṁ prāpnoti| tamavasthātrayasthaṁ saṁdhāyoktaṁ bhagavatā śrīmālāsūtre| śrāvako bhūtvā pratyekabuddho bhavati punaśca buddha iti| agnidṛṣṭānte[na] ca yadā ca pūrvaṁ dṛṣṭasatyāvasthā[stho] yadā buddharahite kāle svayaṁ dhyānamutpādya janmakāyaṁ tyaktvā nirmāṇakāyaṁ gṛhṇāti yadā ca parāṁ bodhiṁ prāpnotīti|
vidyāsthānaparyeṣṭau ślokaḥ|
vidyāsthāne pañcavidhe yogamakṛtvā sarvajñatvaṁ naiti kathaṁcitparamāryaḥ|
ityanyeṣāṁ nigrahaṇānugrahaṇāya svājñārthaṁ vā tatra karotyeva sa yogam||60||
pañcavidhaṁ vidyāsthānam| adhyātmavidyā hetuvidyā śabdavidyā cikitsāvidyā śilpakarmasthānavidyā ca| tadyadarthaṁ bodhisattvena paryeṣitavyaṁ taddarśayati| sarvajñatvaprāptyarthamabhedena sarvam| bhedena punarhetuvidyāṁ śabdavidyāṁ ca paryeṣate nigrahārthamanyeṣāṁ tadanadhimuktānām| cikitsāvidyāṁ śilpakarmasthānavidyāṁ cānyeṣāmanugrahārthaṁ tadarthikānām| adhyātmavidyāṁ svayamājñārtham|
dhātupuṣṭiparyeṣṭau trayodaśa ślokāḥ| pāramitāparipūraṇārthaṁ ye pāramitāpratisaṁyuktā evaṁ manasikārā dhātupuṣṭaye bhavanti ta etābhirgāthābhirdeśitāḥ|
hetūpalabdhituṣṭiśca niśrayatadanusmṛtiḥ|
sādhāraṇaphalecchā ca yathābodhādhimucyanā||61||
te punarhetūpalabdhituṣṭiumanasikārāt yāvadagratvātmāvadhāraṇamanasikāraḥ| tatra hetūpalabdhituṣṭimanasikāra ādita eva tāvat| gotrastho bodhisattvaḥ svātmani pāramitānāṁ gotraṁ paśyan hetūpalabdhituṣṭyā pāramitādhātupuṣṭiṁ karoti| gotrastho 'nuttarāyāṁ samyaksaṁbodhau cittamutpādayatītyato 'nantaraṁ niśrayatadanusmṛtimanasikāraḥ| sa hi bodhisattvaḥ svātmani pāramitānāṁ saṁniśrayabhūtaṁ bodhicittaṁ samanupaśyannevaṁ manasikaroti niyatametāḥ pāramitāḥ paripūriṁ gamiṣyanti| tathā hyasmākaṁ bodhicittaṁ saṁvidyate iti| utpāditabodhicittasya pāramitābhiḥ svaparārthaprayoge sādharaṇaphalecchāmanasikāra, āsāṁ pāramitānāṁ parasādhāraṇaṁ vā phalaṁ bhavatvanyathā vā mā bhūdityabhisaṁskaraṇāt| svaparārthaṁ prayujyamāno'saṁkleśopāyaṁ tattvārthaṁ pratividhyatītyato 'nantaraṁ yathābodhādhimucyanāmanasikāraḥ| evaṁ sarvatrānukamo veditavyaḥ| yathā buddhairbhagavadbhiḥ pāramitā abhisaṁbuddhā abhisaṁbhotsyante 'bhisaṁbudhyante ca tathā 'hamadhimucye ityabhisaṁskaraṇāt|
caturvidhānubhāvena prīyaṇā'khedaniścayaḥ|
vipakṣe pratipakṣe ca pratipattiścaturvidhā||62||
anubhāvaprīyaṇāmanasikāraścaturvidhānubhāvadarśanaprīyaṇā, caturvidhānubhāvo vipakṣaprahāṇaṁ, saṁbhāraparipākaḥ, svaparānugraha, āyatyāṁ vipākaphalaniḥṣyandaphaladānatā ca| sattvasvabuddhadharmaparipākamārabhyākhedaniścayamanasikāraḥ, sarvasattvavipratipattibhiḥ sarvaduḥkhāpattipātaiścākhedaniścayābhisaṁskaraṇāt paramabodhiprāptaye| vipakṣe pattipakṣe ca caturvidhapratipattimanasikāraḥ| dānādivipakṣāṇāṁ ca mātsaryādīnāṁ pratideśanā, pratipakṣāṇāṁ ca dānādīnāmanumodanā, tadadhipateyadharmadeśanārthaṁ ca buddhādhyeṣaṇā| tāsāṁ ca bodhau pariṇāmanā|
prasādaḥ saṁpratīkṣā ca dānacchandaḥ paratra ca|
saṁnāhaḥ praṇidhānaṁ ca abhinandamanaskriyā||63||
adhimuktibalādhānatāmārabhya pāramitādhipateyadharmārthe ca prasādamanasikāraḥ| dharmaparyeṣṭimārabhya saṁpratīcchanamanasikārastasyaiva dharmasyāprativahanayogena parigrahaṇatayā| da[de]śanāmārabhya dānacchandamanasikāro dharmasyārthasya ca prakāśanārthaṁ pareṣām| pratipattimārabhya saṁnāhamanasikāro dānādiparipūriye saṁnahanāt| praṇidhānamanasikārastatparipūriprāptaye[pratyaye] samavadhānārthaṁ| abhinandamanasikāro 'ho bata dānādipratipattyā samyak saṁpādayeyamityabhinandanāt| eta eva trayo manasikārā avavādānuśāsanyāṁ yojayitavyāḥ| upāyopasaṁhitakarmamanasikāraḥ saṁkalpaiḥ sarvaprakāradānādiprayogamanasikaraṇāt|
śaktilābhe sadautsukyaṁ dānādau ṣaḍvidhedyanam|
paripāke'tha pūjāyāṁ sevāyāmanukampanā||64||
autsukyamanasikāraścaturvidhaḥ| śaktilābhe ca dānādau ṣaḍvidhe dānadāne yāvat prajñādāne| evaṁ śīlādiṣu ṣaḍvidheṣu| pāramitābhireva saṁgrahavastuprayogeṇa sattvaparipāke| pūjāyāṁ ca dānena lābhasatkārapūjayā| śeṣābhiśca pratipattipūjayā|
aviparītapāramitopadeśāpa[rtha]ñcakalyāṇamitrasevāyāmautsukyamanasikāro veditavyaḥ| anukampāmanasikāraścaturbhirapramāṇairdānādyupasaṁhāreṇa maitrāyataḥ| mātsaryādisamavadhānena sattveṣu karuṇāyataḥ| dānādisamanvāgateṣu muditāyataḥ| tadasaṁkleśādhimokṣataśca upekṣāyataḥ
akṛte kukṛte lajjā kaukṛtyaṁ viṣaye ratiḥ|
amitrasaṁjñā khede ca racanodbhāvanāmatiḥ||65||
hīdharmamārabhya lajjāmanaskāraḥ, akṛteṣu vā dānādiṣvaparipūrṇamithyākṛteṣu vā lajjā, lajjāyamānaśca pravṛttinivṛttyarthamanānuṣaṅgikaṁ kaukṛtyāyate| dhṛtimārabhya ratimanaskāro dānādyālambane 'vikṣepataścittasya dhāraṇāt| akhedamanaskāro dānādiprayogaparikhede śatrusaṁjñākaraṇāt| racanācchandamanaskāraḥ pāramitāpratisaṁyuktaśāsraracanābhisaṁskaraṇāt| lokajñatāmārabhya udbhāvanāmanaskārastasyaiva śāstrasya loke yathābhājanamudbhāvanābhisaṁskaraṇāt|
dānādayaḥ pratisaraṇaṁ sambodhau neśvarādayaḥ|
doṣāṇāṁ ca guṇānāṁ ca pratisaṁvedanād [?]dvayoḥ||66||
pratisaraṇamanaskāro bodhiprāptaye dānādīnāṁ pratisaraṇānneśvarādīnām, pratisaṁvinmanaskāro mātsaryadānādi vipakṣapratipakṣayordoṣaguṇapratisaṁvedanāt|
cayānusmaraṇaprītirmāhārthyasya ca darśanam|
yoge 'bhilāṣo 'vikalpe taddhṛtyāṁ pratyayāgame||67||
cayānusmaraṇaprītimanaskāro dānādyupacaye puṇyajñānasaṁbhāropacayasaṁdarśanāt| māhārthyasaṁdarśanamanaskāro dānādīnāṁ bodhipakṣe bhāvārthena mahābodhiprāptyarthasaṁdarśanāt| abhilāṣamanaskāraḥ sa punaścaturvidhaḥ| yogābhilāṣamanaskāraḥ śamathavipaśyanāyogabhāvanābhilāṣāt| avikalpābhilāṣamanaskāraḥ pāramitāparipūraṇārthamupāyakauśalyābhilāṣāt| dhṛtyabhilāṣamanaskāraḥ pāramitādhipateyadharmārthadhāraṇābhilāṣāt| pratyayābhigamābhilāṣamanaskāraḥ samyak praṇidhānābhisaṁskaraṇāt|
saptaprakārāsadgrāhavyutthāne śaktidarśanam|
āścaryaṁ cāpyanāścaryaṁ saṁjñā caiva caturvidhā||68||
saptaprakārāsadgrāhavyutthānaśaktidarśanamanaskāraḥ| saptavidho 'sadgrāhaḥ| asati sadgrāhaḥ, doṣavati guṇavatvagrāhaḥ, guṇavatyaguṇavatvagrāhaḥ, sarvasaṁskāreṣu ca nityasukhāsadgrāhau, sarvadharmeṣu cātmāsadgrāhaḥ, nirvāṇe cāśāntāsadgrāhaḥ| yasya pratipakṣeṇa śūnyatā [di]samādhitrayaṁ dharmoddānacatuṣṭayaṁ ca deśyate| āścarye caturvidhasaṁjñāmanaskāraḥ| pāramitāsūdārasaṁjñā, āyatattvasaṁjñā, pratikāranirapekṣasaṁjñā, vipākanirapekṣasaṁjñā ca| anāścarye 'pi caturvidha[saṁjñā]manaskāraḥ| caturvidhamanāścaryamaudarya āyatatve ca sati pāramitānāṁ buddhatvaphalābhinirvartanāt| asminneva ca dvaye sati svaparasamacittāvasthāpanāt [vasthāpanā?]tadviśiṣṭebhyaśca śaru[śakrā]dibhyaḥ pūjādilābhe sati pratikāranirapekṣatā .....[sarvalokebhyo viśiṣṭaśarīrabhoga] lābhe satyapi vipākanirapekṣatā|
samatā sarvasattveṣu dṛṣṭiścāpi mahātmikā|
paraguṇapratikārasrayāśāstirnirantaraḥ||69||
samatāmanaskāraḥ sarvasattveṣu dānādibhiḥ samatāpravṛttyabhisaṁskaraṇāt| mahātmadṛṣṭimanaskāraḥ sarvasattvopakāratayā pāramitāsaṁdarśanāt| pratyaya[pratyupa]kārāśaṁsanamanaskāro dānādiguṇapravṛttyā parebhyaḥ| āśāstimanaskāraḥ sattveṣu tristhānāśaṁsanāt pāramitānāṁ bodhisattvabhūminiṣṭhāyā buddhabhūminiṣṭhāyāḥ sattvāva[rthāca]raṇāśaṁsanācca| nirantaramanaskāro dānādibhirabadhya[ndhya]kālakaraṇābhisaṁskaraṇāt|
buddhapraṇītānuṣṭhānādarvāgasthānacetanāt[cetanā]|
taddhānivṛddhyā sattveṣu anāmodaḥ pramodanā||70||
samyakprayogamanaskāro 'viparītānuṣṭhānādarvāgasthānamanasikaraṇāt| anāmodamanaskāro dānādibhirhīyamāneṣu| pramodamanaskāro dānādibhirvardhamāneṣu sattveṣu|
prativarṇikāyāṁ[varṇikā]bhūtāyāṁ bhāvanāyāṁ ca nārūciḥ|
nādhivāsamanaskāro vyākṛtaniyate spṛhā||71||
arūcimanaskāraḥ pāramitāprativarṇikābhāvanāyām| rūcimanaskāro bhūtāyām| anadhivāsanāmanaskāro mātsaryādivipakṣavinayanābhisaṁskāraṇāt| spṛhāmanaskāro dvividhaḥ pāramitāparipūrivyākaraṇalābhaspṛhāmanaskāraḥ pāramitāniyatabhūmyavasthālābhaspṛhāmanaskāraśca|
āyatyāṁ darśanādvṛtticetanā samatekṣaṇā|
agradharmeṣu vṛttyā ca agratvātmāvadhāraṇāt[dhāraṇā]||72||
āyatyāṁ darśanādvṛttimanaskāro yātvā[yāṁ yāṁ] gatiṁ gatvā bodhisattvena satā'vaśya karaṇīyatā 'bhisaṁskāraṇāt| dānādīnāṁ samatekṣaṇāmanaskārastadanyairbodhisattvaiḥ sahātmanaḥ pāramitāsātatyakaraṇādhimokṣārtham| agratvātmāvadhāraṇamanaskāraḥ pāramitāgradharmapravṛttyā svātmanaḥ pradhānabhāvasaṁdarśanāt|
ete śubhamanaskārā daśapāramitānbayāḥ|
sarvadā bodhisattvānāṁ dhātupuṣṭau bhavanti hi||73||
iti nigamanaśloko gatārthaḥ|
dharmaparyeṣṭibhede dvau ślokau|
puṣṭeradhyāśayato mahatī paryeṣṭiriṣyate dhīre|
savivāsā hyavivāsā tathaiva vaibhutvikī teṣām||74||
asakāyā laghu[labdha]kāyā prapūrṇakāyā ca bodhisattvānām|
bahumānasūkṣmamānā nirmāṇā caiṣaṇābhimatā||75||
trayodaśavidhā paryeṣṭiḥ| puṣṭitaḥ śrutādhimuktipuṣṭyā| adhyāśayato dharmamukhastrotasā| mahatī citta[vibhu]tvalābhinām| sabiprabāsā prathamā| avipravāsā dvitīyā| vaibhutvikī tṛtīyā| akāyā śrutacintāmayī dharmakāyarahitatvāt| sakāyā bhāvanāmayī adhimukticaryābhūmo| laghu[labdha]kāyā saptasu bhūmiṣu| paripūrṇakāyā śeṣāsu| bahumānādhimukticaryābhūmau| sūkṣmamānā saptasu| nirmāṇā śeṣāsu|
dharmahetutvaparyeṣṭau ślokaḥ|
rūpārūpe dharmo lakṣaṇahetustathaiva cārogyaṁ[gye]|
aiśvarye 'bhijñābhistadakṣayatve ca dhīrāṇām||76||
rūpe lakṣaṇaheturdharmaḥ| arūpe ārogyahetuḥ kleśavyādhipraśamanāt| aiśvaryaheturabhijñābhistadakṣayatvahetuścānupadhiśeṣanirvāṇe 'pyanupacchedāt| ata evoktaṁ brahmaparipṛcchāsūtre| caturbhirdharmaiḥ samanvāgatā bodhisattvā dharmaṁ paryeṣante| ratnasaṁjñayā durlabhārthena bhaiṣajyasaṁjñayā kleśavyādhipraśamanārthena arthasaṁjñayā avipraṇāśārthena nirvāṇasaṁjñayā sarvaduḥkhapraśamanārthena| ratnabhūtāni hi lakṣaṇāni śobhākaratvādatastaddhetutvāddharmaratnasaṁjñā| ārogyahetutvādbhaiṣajyasaṁjñā| abhijñaiścaryahetutvādarthasaṁjñā| tadakṣayahetutvānnirvāṇasaṁjñākṣayanirbhayatārthena|
vikalpaparyeṣṭau ślokaḥ|
abhāvabhābādhyapavādakalpa ekatvanānāsvaviśeṣakalpāḥ|
yathārthanāmābhiniveśakalpāḥ jinātmajaiḥ saṁparivarjanīyāḥ||77||
daśavidhavikalpo bodhisattvena parivarjanīyaḥ| abhāvavikalpo yasya pratipakṣeṇāha| prajñāpāramitāyāmiha bodhisattvo bodhisattva eva sanniti| bhāvavikalpo yasya pratipakṣeṇāha| bodhisattvaṁ na samanupaśyatītyevamādi| adhyāropavikalpo yasya pratipakṣeṇāha| rūpaṁ śāriputra svabhāvena śūnyamiti| apavādavikalpo yasya pratipakṣeṇāha| na śūnyatayeti| ekatvavikalpo yasya pratipakṣeṇāha| yā rūpasya śūnyatā na tadrūpamiti| nānātvavikalpo yasya pratipakṣeṇāha| na cānyatra śūnyatāyā rūpaṁ rūpameva śūnyatā śūnyataiva rūpamiti| svalakṣaṇavikalpo yasya pratipakṣeṇāha| nāmamātramidaṁ yadidaṁ rūpamiti| viśeṣavikalpo yasya pratipakṣeṇāha| rūpasya hi notpādo na nirodho na saṁkleśo na vyavadānamiti| yathānāmārthābhiniveśavikalpo yasya pratipakṣeṇāha| kṛtrimaṁ nāmetyevamādi| yathārthanāmābhiniveśavikalpaśca yasya pratipakṣeṇāha| tāni bodhisattvaḥ sarvanāmāni na samanupaśyatyasamanupaśyannābhiniviśate yathārthatayetyabhiprāyaḥ|
iti śubhamatiretya yatnamugraṁ dvayaparyeṣitadharmatāsatattvā|
pratiśaraṇamataḥ sadā prajānāṁ bhavati guṇaiḥ sa samudravatprapūrṇaḥ||78||
anena nigamanaślokena paryeṣṭimāhātmyaṁ trividhaṁ darśayati| upāyamāhātmyamugravīryatayā saṁvṛttiparamārthasatyadharmatāparyeṣaṇataśca tattvaṁ satyamityarthaḥ| parārthamāhātmyaṁ pratiśaraṇībhāvāt prajānām| svārthamāhātmyaṁ ca guṇaiḥ samudravat prapūrṇatvāt|
|| mahāyānasūtrālaṁkāre dharmaparyeṣṭyadhikāra ekādaśaḥ||
dvādaśo'dhikāraḥ
dharmadeśanāyāṁ mātsaryapratiṣedhe ślokaḥ|
prāṇānbhogāṁśca dhīrāḥ pramuditamanasaḥ kṛcchralabdhānasārān
sattvebhyo duḥkhitebhya satatamavasṛjantyuccadānaprakāraiḥ|
prāgevodāradharmaṁ hitakaramasakṛtsarvathaiva prajānāṁ
kṛcchre naivopalabdhaṁ bhṛśamavasṛjatāṁ vṛddhigaṁ cāvyayaṁ ca||1||
kṛcchralabdhānapyasārān kṣayitvā[t]prāṇān bhogāṁśca bodhisattvā duḥkhitebhyaḥ kāruṇyāt satatasamudārairvisargairutsṛjanti prāgeva dharmaṁ yo naiva kṛcchreṇa vā bhṛśamapi vāvasṛjatāṁ vṛddhiṁ gacchati na kṣayaṁ|
dharma nairarthakyasārthakye ślokadvayaṁ|
dharmo naiva ca deśito bhagavatā pratyātmavedyo yata
ākṛṣṭā janatā ca yukta[yukti]vihitairdharmaiḥ svakīṁ dharmatāṁ
svaśāntyāsyapuṭe viśuddhivipule sādhāraṇe 'thākṣaye
lāleneva kṛpātmabhistvajagaraprakhyaiḥ samāpāditā||2||
tatra buddhā ajagaropamāsteṣāṁ svaśānti[śānte?]rāsyapuṭaṁ dharmakāyaḥ| viśuddhivipulaṁ savāsanakleśajñeyāvaraṇaviśuddhitaḥ| sādhāraṇaṁ sarvabuddhaiḥ akṣayamātyantikatvāt|
tasmānnaiva nirarthikā bhavati sā yā bhāvanā yogināṁ
tasmānnaiva nirarthikā bhavati sā yā deśanā saugatī|
dṛṣṭo'rthaḥ śrutamātrakādyadi bhavet syādbhāvanāpārthikā
aśrutvā yadi bhāvanāmanuviśet syāddeśanāpārthikā||3||
tasmānna nirarthikā yogināṁ bhāvanā bhavati pratyātmavedyasya dharmasya tadvaśenābhigamāt| na nirarthikā deśanā bhavati yuktivihitairdharmaiḥ svadharmatāyāṁ janatākarṣaṇāt| yathā punarbhāvanā sārthikā bhaveddeśanā vā tat ślokārdhena darśayati| śeṣaṁ gatārtham|
deśanāvibhāge ślokaḥ|
āgamato adhigamato vibhutvato deśanāgrasatvānāṁ|
mukhato rūpātsarvā[rvataā]kāśāduccaraṇatā'pi.............||4||
tatra vibhutvato yā mahābhūmipraviṣṭānāṁ| sarvato rūpādyā vṛkṣavāditrādibhyo 'pi niścarati| śeṣaṁ gatārtham|
deśanāsaṁpatau ślokadvayaṁ|
viṣadā saṁdehajahā ādeyā tattvadarśikā dvividhā|
saṁpannadeśaneyaṁ vijñeyaṁ[yā] bodhisattvānāṁ||5||
ayaṁ catuṣkārthanirdeśena ślokaḥ| yaduktaṁ brahmaparipṛcchāyāṁ| catrubhirdharmaiḥ samanvāgatā bodhisattvā mahādharmadānaṁ vitaranti saddharmaparigrahaṇatayā ātmanaḥ prajñottāpanatayā satpurūṣakarmakaraṇatayā saṁkleśavyavadānasaṁdeśanatayā ca| ekena hi bāhuśrutyādviṣadā deśanā bhavati| dvitīyena mahāprājñatvāt| saṁśayajahā pareṣāṁ saṁśayacchedāt|
tṛtīyenānavadyakarmattvādādeyā| caturthena tattvadarśikā dvividhā saṁkleśalakṣaṇasya ca tattvasya vyavadānalakṣaṇasya ca dvābhyāṁ dvābhyāṁ satyābhyām|
madhurā madavyapetā na ca khinnā deśanāgrasattvānāṁ|
sphuṭacitrayuktagamikā nirāmiṣā sarvagā caiva||6||
asmindvitīye śloke madhurā pareṇākṣiptasyāparūṣavacanāt| madavyapetā stutau siddhau vā madānanugamanāt| akhinnā akilāsikatvāt| sphuṭā nirācāryamuṣṭitvāt kṛtsnadeśanataḥ| citrā apunaruktatvāt| yuktā pramāṇāviruddhatvāt| gamikāpratītapadavyañjanatvāt| nirāmiṣā prasannādhikārānadhi[rthi]katvāt| sarvatragā yānatrayagatatvāt|
vāksaṁpattau ślokaḥ|
adīnā madhurā sūktā pratītā viṣadā tathā [vāgjinātmaje]|
[yathārhānāmiṣācaiva pramitā viṣadā tathā]||7||
adīnā paurī parṣatpūraṇāt| madhurā valguḥ| sūktā vispaṣṭā sunirūktākṣaratvāt| pratītā vijñeyā pratītābhidhānatvāt| yathārhā śravaṇīyā vineyānurūpatvāt| anāmiṣā aniḥśrita[tā]lābhasatkārāloke[raśloke]| pratatā[pramitā] apratikūlā parimitāyāmakhedāt| viṣadā aparyāttā|
vyañjanasaṁpattau ślokadvayaṁ|
uddeśānnirdeśāttathaiva yānānulomanāt ślākṣṇyāt|
prātītyādyāthārhānnairyāṇyādānukūlyatvāt||8||
yuktaiḥ padavyañjanairūddeśātpramāṇāvirodhena| sahitairnirdeśāduddeśāvirodhena| yānānulomanādānulomikairyānatrayāvirodhena| ślākṣṇyāda[dā]nucchavikairakaṣṭaśabdatayā| prātītyādaupayikaiḥ pratītārthatayā cārthopagamanāt| yāthārhātpratirūpairvineyānurūpatayā| nairyāṇyātpradakṣiṇairnirvāṇādhikāratayā| ānukūlyānnipakasyāṅgasaṁbhāraiḥ śaikṣasyāryāṣṭāṅgamārgānukūlyāt|
vyañjanasaṁpaccaiṣā vijñeyā sarvathāgrasattvānāṁ|
ṣaṣṭyaṅgī sācintyā ghoṣo 'nantastu sugatānāṁ||9||
ṣaṣṭyaṅgī sācintyā yā guhyakādhipatinirdeśe buddhasya ṣaṣṭyākārā vāg nirdiṣṭā| punaraparaṁ śāntamate tathāgatasya ṣaṣṭyākāropetā vāg niścarati snigdhā ca mṛdukā ca manojñā ca manoramā ca śuddhā ceti vistaraḥ| tatra snigdhā sattvādhātukuśalamūlopastambhikatvāt| mṛdukā dṛṣṭa eva dharme sukhasaṁsparśatvāt| manojñā svarthatvāt| manoramā suvyañjanatvāt| śuddhā nirūttaralokottarapṛṣṭhalabdhatvāt| vimalā sarvakleśānuśayavāsanāvisaṁyuktatvāt| prabhāsvarā pratītapadavyañjanatvāt| valguḥ sarvatīrthyakumatidṛṣṭividhātabalaguṇayuktatvāt| śravaṇīyā pratipattinairyāṇikatvāt| anantā[anelā] sarvaparapravādibhiranāchedyatvāt| kalā rañjikatvāt| vinītā rāgādipratipakṣatvāt| akarkaśā śikṣāprajñaptisukhopāyatvāt| aparūṣā tadvyatikramasaṁpanniḥsaraṇopadeśakatvāt| suvinītā yānatrayanayopadeśikatvāt| karṇasukhā vikṣepapratipakṣatvāt| kāyaprahṇādanakarī samādhyābāhakatvāt| cittaudvilyakarī vipaśyanāprāmodyāvāhaphalakatvāt| hṛdayasaṁtuṣṭikarī saṁśayacchedikatvāt| prītisukhasaṁjananī mithyāniścayāpakarṣikatvāt| niḥparidāhā pratipattāvavipratisāratvāt| ājñeyā saṁpannaśrutamayajñānāśrayatvāt| vijñeyā saṁpannacintāmayajñānāśrayatvāt| viṣpaṣṭā anācāryamuṣṭidharmavihitatvāt| premaṇīyā 'nuprāptasvakārthānāṁ premakaratvāt| abhinandanīyā 'nanuprāptasvakārthānāṁ spṛhaṇīyatvāt| ājñāpanīyā acintyadharmasamyagdarśikatvāt| vijñāpanīyā cintyadharmasamyagdeśikatvāt| yuktā pramāṇāvirūddhatvāt| sahitā yathārhavineyadeśikatvāt| punarūktadoṣajahā avandhyatvāt| siṁhasvaravegā sarvatīrthyasaṁtrāsakatvāt| nāgasvaraśabdā udāratvāt| meghasvaraghoṣā gambhīratvāt| nāgendrarutā ādeyatvāt| kinnarasaṁgītighoṣā madhuratvāt| kalaviṅkasvararūtaravitā'bhī[tī]kṣṇabhaṅguratvāt| brahmasvararutaravitā dūraṁgamatvāt| jīvaṁjīvakasvararutaravitā sarvasiddhipūrvaṁgamamaṅgalatvāt| devendramadhuranirghoṣā anatikramaṇīyatvāt| dundubhisvarā sarvamārapratyarthikavijayapūrvaṁgamatvāt| anunnatā stutyasaṁkliṣṭatvāt| anavanatā nindā'saṁkliṣṭatvāt| sarvaśabdānupraviṣṭā sarvavyākaraṇasarvākāralakṣaṇānupraviṣṭatvāt| apaśabdavigatā smṛtisaṁpramoṣe tadaniścaraṇatvāt| avikalā vineyakṛtyasarvakālapratyupasthitatvāt| alīnā lābhasatkārāniśritatvāt| adīnā sāvadyāpagatvāt| pramuditā akheditvāt| prasṛtā sarvavidyāsthānakauśalyānugatatvāt| akhilā[sakhilā] sattvānāṁ tatsakalārthasaṁpādakatvāt| saritā prabandhānupacchinnatvāt| lalitā vicitrākārapratyupasthānatvāt| sarvasvarapūraṇī ekasvaranaikaśabdavijñaptipratyupasthāpanatvāt| sarvasattvendriyasaṁtoṣaṇī ekānekārthavijñaptipratyupasthānatvāt| aninditā yathāpratijñatvāt| acañcalā āgamitakālaprayuktatvāt| acapalā atvaramāṇavihitatvāt| sarvaparṣadanuravitā durāntikaparṣattulyaśravaṇatvāt| sarvākāravaropetā sarvalaukikārthadṛṣṭāntadharmapariṇāmikatvāt|
deśanāmāhātmye catvāraḥ ślokāḥ|
vācā padaiḥ suyuktairanudeśavibhāgasaṁśayacchedaiḥ|
bahulīkārānugatā hyuddhaṭitavipañcitajñeṣu||10||
ākhyāti vācā| prajñāpayati padaiḥ suyuktaiḥ| prasthāpayati vibhājayati vivṛṇoti yathākramamuddeśavibhāgasaṁśayacchedaiḥ| uttānīkaroti uttānīkaraṇaṁ bahulīkārānugatā deśanā niścayabalādhānārthaṁ| deśayatyuddhaṭitajñeṣu| saṁprakāśayati vipañcitajñeṣu|
śuddhā trimaṇḍalena hiteyaṁ deśanā hi buddhānāṁ|
doṣairvivarjitā punaraṣṭabhireṣaiva vijñeyā||11||
śuddhā trimaṇḍaleneti| yena ca deśayati vācā padaiśca| yathā coddeśādiprakāraiḥ| yeṣu coddhaṭitavipañcitajñeṣu| eṣaiva ca deśanā punaraṣṭadoṣavivarjitā veditavyā yathākramam|
kauśīdyamanavabodho hyavakāśasyākṛtirhyanītatvam|
saṁdehasyācchedastadvigamasyādṛḍhīkaraṇam||12||
te punaraṣṭau doṣāḥ| kauśīdyamanavasaṁbodhaḥ avakāśasyākaraṇaṁ anītārthatvaṁ saṁdehasyācchedanā tadvigamasyādṛḍhīkaraṇaṁ niścayaśyetyarthaḥ|
khedo'tha matsaritvaṁ doṣā hyete matā kathāyāṁ hi|
tadabhāvādbuddhānāṁ nirūttarā deśanā bhavati||13||
khedo yenābhīkṣṇaṁ na deśayet| matsaritvaṁ [matsaritvaṁ] cākṛtsnaprakāśanāt| arthasaṁpattau ślokadvayaṁ|
kalyāṇo dharmo'yaṁ hetutvādbhaktituṣṭibuddhīnāṁ|
dvividhārthaḥ sugrāhyaścaturguṇabrahmacaryavadaḥ||14||
paraisādhāraṇayogakevalaṁ tridhātukakleśavihānipūrakam|
svabhāvaśuddhaṁ malaśuddhitaśca taccaturguṇabrahmavicaryamiṣyate||15||
caturguṇabrahmacaryasaṁprakāśako dharmaḥ| ādimadhyaparyavasānakalyāṇo yathākramaṁ śrutacintābhāvanābhirbhaktituṣṭibuddhihetutvāt| tatra bhaktiradhimuktiḥ saṁpratyayaḥ tuṣṭiḥ prāmodyaṁ yuktinidhyānācchakyaprāptitāṁ viditvā| buddhiḥ samāhitacittasya yathābhūtajñānaṁ| dvividhārtha ityataḥ svarthaḥ saṁvṛtiparamārthasatyayogāt| sugrāhya ityataḥ suvyañjanaḥ pratītapadavyañjanatvāt| caturguṇaṁ brahmacaryam| kevalaṁ paraisādhāraṇātvāt paripūrṇaṁ tridhātukleśaprahāṇaparipūraṇāt| pariśuddhaṁ svabhāvaviśuddhito 'nāsravatvāt| paryavadātaṁ malaviśuddhitaḥ saṁtānaviśuddhyā kṣīṇāsravāṇām|
abhisaṁdhivibhāge ślokadvayam|
avatāraṇasaṁdhiśca saṁdhirlakṣaṇato 'paraḥ|
pratipakṣābhisaṁdhiśca saṁdhiḥ pariṇatāvapi||16||
śrāvakeṣu svabhāveṣu doṣāṇāṁ vinaye tathā|
abhidhānasya gāmbhīrye saṁdhireṣa caturvidhaḥ||17||
caturvidho 'bhisaṁdhirdeśanāyāṁ buddhasya veditavyaḥ| avatāraṇābhisaṁdhirlakṣaṇābhisaṁdhiḥ pratipakṣābhisaṁdhiḥ pariṇāmanābhisaṁdhiśca| tatrāvatāraṇābhisaṁdhiḥ śrāvakeṣu draṣṭavyaḥ| śāsanāvatāraṇārthamanutrāsāya rūpādyastitvadeśanāt| lakṣaṇābhisaṁdhistriṣu parikalpitādisvabhāveṣu draṣṭavyo niḥsvabhāvānutpannādisarvadharmadeśanāt| pratipakṣābhisaṁdhirdoṣāṇāṁ vinaye draṣṭavyo yathāṣṭāvaraṇapratipakṣāgrayānasaṁbhāṣāsānuśaṁse[saṁ] gāthādvayaṁ vakṣyati| pariṇāmanābhisaṁdhirabhidhānagāmbhīrye draṣṭavyo yathāha|
asāre sāramatayo viparyāse ca susthitāḥ|
kleśena ca susaṁkliṣṭā labhante bodhimuttamāṁ|| iti|
ayamatrābhisaṁdhiḥ| asāre sāramataya ityavikṣepe yeṣāṁ sārabuddhiḥ pradhānabuddhirvikṣepo hi visāraścetasaḥ| viparyāse ca susthitā iti nityasukhaśucyātmagrāhaviparyayeṇānityādike viparyāse susthitā aparihāṇitaḥ| kleśena ca sa saṁkliṣṭā iti dīrghaduṣkaravyāyāmaśrameṇātyarthaṁ parikliṣṭāḥ|
abhiprāyavibhāge ślokaḥ|
samatā 'rthāntare jñeyastathā kālāntare punaḥ|
pudgalasyāśaye caiva abhiprāyaścaturvidhaḥ||18||
caturvidho 'bhiprāyaḥ| sata[ma]tābhiprāyo yadāha| ahameva sa tasminsamaye vipaśvī samyaksaṁbuddho 'bhūvamityaviśiṣṭadharmakāyatvāt| arthāntarābhiprāyo yadāha| niḥ svabhāvāḥ sarvadharmā anutpannāityevamādi ayathārūtārthatvāt| kālantarābhiprāyo yadāha| ye sukhāvatyāṁ praṇidhānaṁ kariṣyanti te tatropapatsyanta iti kālāntareṇetyabhiprāyaḥ| pudgalāśayābhiprāyo yattadeva kuśalamūlaṁ kasyacitpraśaṁsate kasyacidvigarhate 'lpamātrasaṁtuṣṭasya vaipulyasaṁgrahāt mahāyānasūtrāntasānuśaṁsaṁ gāthādvayamupādāyāha|
buddhe dharme 'vajñā kauśīdyaṁ tuṣṭiralpamātreṇa|
rāge māne caritaṁ kaukṛtyaṁ cāniyatabhedaḥ||19||
sattvānāmāvaraṇaṁ tatpratipakṣo 'grayānasaṁbhāṣā|
sarvāntarāyadoṣaprahāṇameṣāṁ tato bhavati||20||
yo granthato 'rthato vā gāthādvayadhāraṇe prayujyeta|
sa hi daśavidhamanuśaṁsaṁ labhate sattvottamo dhīmān||21||
kṛtsnāṁ ca dhātupuṣṭiṁ prāmodyaṁ cottamaṁ maraṇakāle|
janma ca yathābhikāmaṁ jātismaratāṁ ca sarvatra||22||
buddhaiśca samavadhānaṁ tebhyaḥ śravaṇaṁ tathāgrayānasya|
adhimuktiṁ saha buddhyā dvayamukhatāmāśubodhiṁ ca||23||
buddhe dharme 'vajñeti pañca gāthāḥ| tatrāniyatabhedo bodhisattvānāmaniyatānāṁ mahāyānādbhedaḥ| agrayānasaṁbhāṣā yā mahāyānadeśanā| buddhe 'vajñāvaraṇasya pratipakṣasaṁbhāṣā| ahameva sa tena kālena vipaśvī samyaksaṁbuddho 'bhūvamiti| dharme 'vajñāvaraṇasya pratipakṣasaṁbhāṣā| iyato gaṁgānadīvālikāsamānabuddhānparyupāsya mahāyāne 'vabodha utpadyata iti| kauśīdyāvaraṇasya pratipakṣasaṁbhāṣā| ye sukhāvatyāṁ praṇidhānaṁ kariṣyanti te tatropapatsyanta iti| vimalacandraprabhasya ca tathāgatasya nāmadheyagrahaṇamātreṇa niyato bhavatyanuttarāyāṁ samyaksaṁbodhāviti| alpamātrasaṁtuṣṭyāvaraṇasya pratipakṣasaṁbhāṣā| yatra bhagavān kvaciddānādi vivarṇayati anyatra varṇitavān| rāgacaritasya cāvaraṇasya pratipakṣasaṁbhāṣā| yatra bhagavān buddhakṣetravibhūtiṁ varṇayati| mānacaritasyāvaraṇasya pratipakṣasaṁbhāṣā| yatra bhagavān kasyacid buddhasyādhikāṁ saṁpattiṁ varṇayati| kaukṛtyāvaraṇasya pratipakṣasaṁbhāṣā| ye buddhabodhisattveṣva[ṣvapa]kāraṁ kariṣyanti te sarve svargopagā bhaviṣyantīti| aniyatabhedasyāvaraṇasya pratipakṣasaṁbhāṣā| mahāśrāvakāṇāṁ buddhatve vyākaraṇadeśanā ekayānadeśanā ca| kṛtsnadhātupuṣṭiḥ sarvamahāyānādhiṣṭhānāya dhātupuṣṭistadāvaraṇavigamāt sarvatra mahāyāne 'dhimuktilābhataḥ| dvayamukhatā samādhimukhatā dhāraṇīmukhatā ca| dṛṣṭe dharme dvividho 'nuśaṁsaḥ sāṁparāyike'ṣṭavidhaḥ krameṇottarottaraviśeṣalābhādveditavyaḥ|
deśanānuśaṁseślokaḥ|
iti suga[ma]tirakhedavān kṛpāluḥ prathitayaśāḥ suvidhijñatāmupetaḥ|
bhavati sukathiko hi bodhisattvastapati jane kathitairyathaiva sūryaḥ||24||
pañcabhiḥ kāraṇaiḥ sukathikatvaṁ| sūryavatpratapanaṁ cānuśaṁsaḥ| lokāvarjanato bahumatatvāt| pañca kāraṇāni sukathikatvasya yenāviparītaṁ darśayati abhīkṣṇaṁ nirāmiṣacitta ādeyavākyavineyānurūpaṁ ca|
|| mahāyānasūtrālaṁkāre deśanādhikāro dvādaśaḥ||
trayodaśo'dhikāraḥ
pratipattivibhāge ṣaṭ ślokāḥ|
dvedhā nairātmyamājñāya dhīmān pudgaladharmayoḥ|
dvayamithyātvasamyaktvaṁ vivarjyeta trayeṇa hi||1||
yathārthamājñāya dharmamājñāya dharmānudharmapratipanno bhavati sāmīcīpratipanno 'nudharmacārī tatsaṁdarśayati| tatra dvidhā pudgaladharma nairātmyajñānaṁ grāhyagrāhakābhāvataḥ| dvayamithyātvasamyakttvaṁ vivarjyaṁ trayaṁ| abhāve ca śūnyatāsamādhiḥ parikalpitasya svabhāvasya| bhāve cāpraṇīhitānimittau paratantraniṣpannayoḥ svabhāvayoḥ| etatsamādhitrayaṁ laukikaṁ na mithyātvaṁ lokottarajñānāvāhanāt| na samyaktvamalokottaratvāt|
arthajñaḥ sarvadharmāṇāṁ vetti kolasamānatāṁ|
śrutatuṣṭiprahāṇāya dharmajñastena kathyate||2||
evamarthajñaḥ sarvadharmāṇāṁ sūtrādīnāṁ kolopamatāṁ jānāti| śrutamātrasaṁtuṣṭiprahāṇāya tena dharmajño bhavati|
pārthagjanena jñānena pratividhya dvayaṁ tathā|
tajjñānapariniṣpattāvanudharmaṁ prapadyate||3||
etena dvividhena pārthagjanenārthadharmajñānena dvayaṁ nairātmyabhāvaṁ pratividhya yathākramaṁ [nairātmyaṁ tathā pratividhya yathoktaṁ] tasya jñānasya pariniṣpattyarthaṁ pratipadyate| evamanudharmaṁ pratipadyate|
tato jñānaṁ sa labhate lokottaramanuttaraṁ|
ādibhūmau samaṁ sarvairbodhisattvaistadātmabhiḥ||4||
tato jñānaṁ sa labhate lokottaramanuttaramiti| viśiṣṭatarayānābhāvāt| ādibhūmau pramuditāyāṁ bhūmau samaṁ sarvairbodhisattvaistadātmabhiriti tadbhūmikairevaṁ sāmīcīpratipanno bhavati tadbhūmikabodhisattvasamatayā|
kṛtvā darśanajñeyānāṁ[heyānāṁ] kleśānāṁ sarvasaṁkṣayam|
jñeyāvaraṇajñānāyā[hānāya] bhāvanāyāṁ prayujyate||5||
śloko gatārthaḥ|
vyavasthānavikalpena jñānena sahacāriṇā|
anudharmaṁ caratyevaṁ pariśiṣṭāsu bhūmiṣu||6||
śeṣeṇānudharmacāritvaṁ darśayati| vyavasthānāvikalpeneti bhūmivyavasthānajñānenāvikalpena ca| sahacāriṇetyanusaṁbaddhacāriṇā anyonyanairantaryeṇa| etena ślokadvayenānudharmacāritvaṁ darśitaṁ|
pratipattāvapramādakriyāyāṁ catvāraḥ ślokāḥ|
sulābho 'tha svadhiṣṭhānaḥ subhūmiḥ susahāyakaḥ|
suyogo guṇavān deśo yatra dhīmān prapadyate||7||
caturbhiścakrairapramādakriyāṁ darśayati pratirūpadeśavāsādibhiḥ| tatrānena ślokena pratirūpadeśavāsaṁ darśayati| sulābhaścīvarapiṇḍapātādīnāṁ jīvitapariṣkārāṇāmakṛcchreṇa lābhāt| svadhiṣṭhāno durjanairdasyuprabhṛtibhiranadhiṣṭhitatvāt| subhūmirārogyabhūmitvāt| susahāyakaḥ sabhāgaśīladṛṣṭisahāyakatvāt| suyogo divālpākīrṇābhilāpakatvāt rātrau cālpaśabdādikatvāt|
bahuśruto dṛṣṭasatyo vāgmī samanukampakaḥ|
akhinno bodhisattvaśca jñeyaḥ satpurūṣo mahān||8||
anena dvitīyena satpurūṣaṁ darśayati| āgamādhigamavākkaraṇanirāmiṣacittākilāsitvaguṇayogāt|
svālambanā musaṁbharā [susaṁstabdhā] subhāvanaiva [supāyācaiva?] deśitā|
suniryāṇaprayogā ca ātmasamyakpradhānatā||9||
anena tṛtīyena yoniśomanaskārasaṁgṛhītamātmanaḥ samyakpraṇīdhānatāṁ darśayati| saddharmālambanatayā susaṁbhṛtasaṁbhāratayā śamathādinimittānāṁ kālena kālaṁ bhāvanātayā alpamātrāsaṁtuṣṭitayā satyuttarakaraṇīye sātatyasatkṛtyaprayogatayā ca|
rateḥ kṣaṇopapatteśca ārogyasyāpi kāraṇaṁ|
samādhervicayasyāpi pūrve hi kṛtapuṇyatā||10||
anena caturthena pūrvakṛtapuṇyatāṁ pañcavidhena hetutvena darśayati| ratihetutvena yataḥ pratirūpadeśavāse 'bhiramate| kṣaṇopapattihetutvena yataḥ satpurūṣāyāśrayaṁ labhate| ārogyasamādhiprajñāhetutvena ca yata ātmanaḥ samyakpraṇidhānaṁ sampadyate|
kleśata eva kleśaniḥsaraṇe ślokāsrayaḥ|
dharmadhātuvinirmukto yasmāddharmo na vidyate|
tasmādrāgādayasteṣāṁ buddhairniḥsaraṇaṁ matāḥ||11||
yaduktaṁ bhagavatā| nāhamanyatra rāgādrāgasya niḥsaraṇaṁ vadāmyevaṁ dveṣānmohāditi| tatrābhisaṁdhiṁ darśayati| yasmāddharmadhātuvinirmukto dharmo nāsti dharmatāvyatirekeṇa dharmābhāvāt| tasmādrāgādidharmatāpi rāgādyākhyāṁ labhate sa ca niḥsaraṇaṁ rāgādīnāmityevaṁ tatrābhisaṁdhirveditavyaḥ|
dharmadhātuvinirmukto yasmāddharmo na vidyate|
tasmātsaṁkleśanirdeśe sa saṁvid[saṁdhira] dhīmatāṁ mataḥ||12||
yaduktaṁ| avidyā ca bodhiścaikamiti| tatrāpi sakleśanirdeśe sa evābhisaṁdhiḥ| avidyā bodhidharmatā syāttadupacārāt|
yatastāneva rāgādīnyoniśaḥ pratipadyate|
tato vimucyate tebhyastenaiṣāṁ niḥsṛtistataḥ||13||
tāneva rāgādīnyoniśaḥ pratipadyamānastebhyo vimucyate tasmātparijñātāsta eva teṣāṁ niḥsaraṇaṁ bhavatītyayamatrābhisaṁdhiḥ|
śrāvakapratyekabuddhamanasikāraparivarjane ślokadvayaṁ|
na khalu jinasutānāṁ bādhakaṁ duḥkhamugraṁ
narakabhavanavāsaiḥ sattvahetoḥ kathaṁcit|
śamabhavaguṇadoṣapreritā hīnayāne
vividhaśubhavikalpā bādhakā dhīmatāṁ tu||14||
na khalu narakavāso dhīmatāṁ sarvakālaṁ
vimalavipulabodherantarāyaṁ karoti|
svahitaparamaśītastvanyayāne vikalpaḥ
paramasukhavihāre 'pyantarāyaṁ karoti||15||
anayoḥ ślokayorekasya dvitīyaḥ sādhakaḥ| ubhau gatārthau|
niḥsvabhāvatāprakṛtipariśuddhitrāsapratiṣedhe catvāraḥ ślokāḥ|
dharmābhāvopalabdhiśca niḥsaṁkleśaviśuddhitā|
māyādisadṛśī jñeyā ākāśasadṛśī tathā||16||
yathaiva citre vidhivadvicitrite natonnataṁ nāsti ca dṛśyate'tha ca|
abhūtakalpe 'pi tathaiva sarvathā dvayaṁ sadā nāsti sa dṛśyate 'tha ca||17||
yathaiva toye luti[ṭi]te prasādite na jāyate sā punaracchatānyataḥ|
malāpakarṣastu sa tatra kevalaḥ svacittaśuddhau vidhireṣa eva hi||18||
mataṁ ca cittaṁ prakṛtiprabhāsvaraṁ sadā tadāgantukadoṣadūṣitaṁ|
na dharmatācittamṛte 'nyacetasaḥ prabhāsvaratvaṁ prakṛtau vidhīyate||19||
dharmābhāvaśca dharmopalabdhiśceti trāsasthānaṁ niḥsaṁkleśatā ca dharmadhātoḥ prakṛtyā viśuddhatā ca paścāditi trāsasthānaṁ bālānāṁ| tadyathākramaṁ māyādisādṛśyenākāśasādṛśyena ca prasādhayaṁstatastrāsaṁ pratiṣedhayati| tathā citre natonnatasādṛśyena luti[ṭi]taprasāditatoyasādṛśyena ca yathākramaṁ| caturthena ślokena toyasādharmyaṁ citte pratipādayati| yathā toyaṁ prakṛtyā prasannamāgantukena tu kāluṣyeṇa luti[ṭi]taṁ bhavatyevaṁ cittaṁ prakṛtyā prabhāsvaraṁ matamāgantukaistu dauṣairdūṣitamiti| na ca dharmatācittādṛte 'nyasya cetasaḥ paratantralakṣaṇasya prakṛtiprabhāsvaratvaṁ vidhīyate| tasmāccittatathataivātra cittaṁ veditavyaṁ|
rāgajāpattipratiṣedhe catvāraḥ ślokāḥ|
bodhisattvasya sattveṣu prema majjagataṁ mahat|
yathaikaputrake tasmātsadā hitakaraṁ matam||20||
sattveṣu hitakāritvannaityāpattiṁ sa rāgajāṁ|
dveṣo virudyate tvasya sarvasattveṣu satpathā[sarvathā]||21||
yathā kapotī svasutātivatsalā svabhāvakāṁstānupaguhya tiṣṭhati|
tathāvidhāyāṁ pratigho virudhyate suteṣu tadvatsakṛpe 'pi dehiṣu||22||
maitrī yataḥ pratighacittamato viruddhaṁ
śāntiryato vyasanacittamato viruddhaṁ|
artho yato nikṛticittamato viruddhaṁ
lhādo yataḥ pratibhayaṁ na[ca] tato viruddhaṁ||23||
yatsattveṣu bodhisattvasya prema so 'tra rāgo 'bhipretastatkṛtāmāpattiṁ teṣāṁ pratiṣedhayati| sattvahitakriyāhetutvāt| kapotīmudāharati tabdahurāgatvāt apatyasnehādhimātratayā sakṛpe bodhisattve dehiṣu sattveṣu pratigho virudhyate| bodhisattvānāṁ sattveṣu maitrī bhavati vyasanaśāntiḥ arthadānaṁ lhādaśca prītyutpādāt| yata ime maitryādayastata eva pratighacittaṁ viruddhaṁ| tatpūrvakāṇi ca vyasanacittādīni|
pratipattibhede pañca ślokāḥ|
yathāturaḥ subhaiṣajye saṁsāre pratipadyate|
āture ca yathā vaidyaḥ sattveṣu pratipadyate||24||
aniṣpanne yathā ceṭe svātmani pratipadyate|
vaṇigyathā punaḥ paṇye kāmeṣu pratipadyate||25||
yathaiva rajako vastre karmaṇe pratipadyate|
pitā yathā sute bāle sattvāheṭhe prapadyate||26||
agnyarthī vādharāraṇyāṁ sātatye pratipadyate|
vaiśvāsiko vāniṣpanne adhicitte prapadyate||27||
māyākāra iva jñeye prajñayā pratipadyate|
pratipattiryathā yasmin bodhisattvasya sā matā||28||
yathā yasminpratipadyate tadabhidyotayati| yatheti subhaiṣajyādiṣvivāturādayaḥ| yatreti saṁsārādiṣu pratisaṁkhyāya saṁsāraniṣevaṇāt| kāruṇyena kleśāturasattvāparityāgāt| svapraṇihitatvacittakaraṇāt| dānādipāramitābhiśca yathākramaṁ bhogavṛddhinayanāt| kāyādikarmapariśodhanāt| sattvāpakārākopāt| kuśalabhāvanānirantarābhiyogāt| samādhyanāsvādanāt| jñeyāviparyāsācca|
pratipattitrimaṇḍalapariśuddhau ślokaḥ|
iti satatamudārayuktavīryo dvayaparipācanaśodhane suyuktaḥ|
paramavimalanirvikalpaguddhyā vrajati sa siddhimanuttamāṁ krameṇa||29||
iti nirvikalpena dharma nairātmyajñānena pratipattuḥ pratipattavyasya pratipatteścāvikalpanā trimaṇḍalapariśuddhirveditavyā| dvayaparipācanaśodhaneṣu [su]yukta iti sattvānāmātmanaśca|
|| mahāyānasūtrālaṁkāre pratipattyadhikārastrayodaśaḥ||
caturdaśo'dhikāraḥ
avavādānuśāsanīvibhāge ślokā ekapañcāśat|
kalpāsaṁkhyeyaniryāto hyadhimuktiṁ vivardhayan|
saṁpūrṇaḥ kuśalairdharmaiḥ sāgaro vāribhiryathā||1||
adhimuktiṁ vivardhayannityadhimātrāvasthānayanāt| śeṣaṁ gatārtham|
tathā saṁbhṛtasaṁbhāro hyādiśuddho jinātmajaḥ|
suvijñaḥ kalpa[lya]cittaśca bhāvanāyāṁ prayujyate||2||
ādiśuddho bodhisattvasaṁvarapariśodhanānmahāyāne dṛṣṭiṛjju[ju]karaṇāccāviparītārthagrahaṇataḥ| suvijño bahuśrutatvāt| kalpa[lya]citto vinivaraṇatvāt|
dharmastrotasi buddhebhyo 'vavādaṁ labhate tadā|
vipulaṁ śamathajñānavaipulyagamanāya hi||3||
śloko gatārthaḥ|
tataḥ sūtrādike dharme so'dvayārthavibhāvake |
sūtrādināmni bandhīyāccittaṁ prathamato yatiḥ||4||
tataḥ padaprabhedeṣu vicaredanupūrvaśaḥ|
vicārayettadarthāṁśca pratyātmayoniśaśca saḥ||5||
avadhṛtya ca tānarthāndharme saṁkalayetpunaḥ
tataḥ kuryātsamāśāstiṁ tadarthādhigamāya saḥ||6||
sūtrageyādike dharme yatsūtrādināma daśabhūmikamityevamādi tatra cittaṁ prathamato badhnīyāt| ebhistribhiḥ ślokaiḥ ṣaṭ cittānyupadiṣṭāni| mūlacittamanucaracittaṁ vicāraṇācittamavadhāraṇācittaṁ saṁkalanacittamāśāsticittaṁ ca| tatra mūlacittaṁ yatsūtrādīnāṁ dharmāṇāṁ nāmālambanaṁ| avavādaṁ śrutvā svayaṁ vā kalpayitvā| tadyathā 'nityaṁ duḥkhaṁ śūnyamanātmyaṁ ya yoniśo na cetyādi| anucaracittaṁ yena sūtrādīnāṁ nāmata ālambitānāṁ padaprabhedamanugacchati| vicāraṇācittaṁ yenārthaṁ vyañjanaṁ ca vicārayati| tatrārthaṁ caturbhirākārairvicārayati gaṇanayā tulanayā mīmāṁsayā pratyavekṣaṇayā ca| tatra gaṇanā saṁgrahaṇaṁ tadyathā rūpaṁ daśāyatanānyekasya ca pradeśo vedanā ṣaḍ vedanākāyā ityevamādi| tulanā saṁkhyāvato dharmasya śamalakṣa[ṇa?]grahaṇamanādhyāropānapavādataḥ| mīmāṁsā pramāṇaparīkṣa| pratyavekṣaṇāgaṇitatulitamīmāṁsitasyārthasyāvalokanaṁ| vyañjanaṁ dvābhyāmākārābhyāṁ vicārayati| sārthatathā[yā] ca samastānāṁ vyañjanānāṁ nirarthatayā ca vyastānāṁ| avadhāraṇācittaṁ yena yathānucaritaṁ vicāritaṁ vā tannimittamavadhārayati| saṁkalanacittaṁ tadyathā vicāritamarthaṁ mūlacitte saṁkṣipyaparipiṇḍitākāraṁ vartate| āśāsticittaṁ yadarthaṁ prayukto bhavati samā[dhyarthaṁ vā?] tatparipūryarthaṁ vā śrāmaṇyaphalārthaṁ vā bhūmipraveśārthaṁ vā viśeṣagamanārthaṁ vā tacchandasahagataṁ vartate| cittameva hyālambanapratibhāsaṁ vartate na cittādanyadālambanamastīti jānato vā cittamātramajānato vā cittamevālambanaṁ nānyat| iti ṣaḍvidhaṁ cittamālambanaṁ vyavasthāpyate|
eṣeta pratyavekṣeta manojalpaiḥ prabandhataḥ|
nirjalpaikarasaiścāpi manaskārairvicārayet||7||
jñeyaḥ śamathamārgo 'sya dharmanāma ca piṇḍitaṁ|
jñeyo vipaśyanāmārgastadarthānāṁ vicāraṇā||8||
yuganaddhaśca vijñeyo mārgastatpiṇḍitaṁ punaḥ|
līnaṁ cittasya gṛhṇīyāduddhataṁ śamayetpunaḥ||9||
śa[sa]maprāptamupekṣeta tasminnālambane punaḥ
sātatyenātha satkṛtya sarvasminyojayetpunaḥ||10||
ebhiścaturbhiḥ ślokairekādaśa manaskārā upadiṣṭāḥ| savitarkaḥ savicāraḥ| avitarko vicāramātraḥ| avitarko 'vicāraḥ| śamathamanaskāraḥ| vipaśyanā manaskāraḥ| yuganaddhamanaskāraḥ| [pragrahanimittamanaskāraḥ] śamathanimittamanaskāraḥ| upekṣānimitta manaskāraḥ| sātatyamanaskāraḥ| satkṛtyamanaskāraśca|
nibadhyālambane cittaṁ tatpravedhaṁ[vāhaṁ] na vikṣipet|
avagamyāśu vikṣepaṁ tasmin pratiharetpunaḥ||11||
pratyātmaṁ saṁkṣipeccittamuparyupari buddhimān|
tataścara [da]mayeccittaṁ samādhau guṇadarśanāt||12||
aratiṁ śamayettasminvikṣepadoṣadarśanāt|
abhidhyādaurmanasyādīnvyutthitān śamayettathā||13||
tataśca sābhisaṁskārāṁ citte svarasavāhitāṁ|
labhetānabhisaṁskārān [rāṁ] tadbhyāsātpunaryatiḥ||14||
ebhiścaturbhiḥ ślokairnavākārayā cittasthityā sthityupāya upadiṣṭaḥ| cittaṁ sthāpayati saṁsthāpayati avasthāpayati upasthāpayati damayati śamayati vyupaśamayatyekotīkaroti cittaṁ samādaghātīti navākārāḥ|
tataḥ sa tanukāṁ labdhvā praśrabdhiṁ kāyacetasoḥ|
vijñeyaḥ samanaskāraḥ punastān[stāṁ]sa vivardhayan||15||
vṛddhidūraṁgamatvena maulīṁ sa labhate sthitiṁ|
tāṁ śodhayannabhijñārthameti karmaṇyatāṁ parāṁ||16||
dhyāne 'bhijñābhinirhārāllokadhātūnsa gacchati|
pūjārthamaprameyāṇāṁ buddhānāṁ śravaṇāya ca||17||
aprameyānupāsyāsau buddhānkalpairameyagaiḥ|
karmaṇyatāṁ parāmeti cetasastadupāsanāt||18||
iti karmaṇyatāṁ parāṁ dhyāne iti saṁbandhanīyaṁ| kalpairameyagairityaprameyasaṁkhyāgataiḥ| śeṣameṣāṁ ślokānāṁ gatārthaṁ|
tato 'nuśaṁsāna labhate pañca śuddhaiḥ sa pūrvagān|
viśuddhibhājanatvaṁ ca tato yāti niruttaraṁ||19||
kṛtsnādausvalpa[dauṣṭhulya]kāyo hi dravate 'sya pratikṣaṇaṁ|
āpūryate ca praśrabdhyā kāyacittaṁ samantataḥ||20||
aparicchinnamābhāsaṁ dharmāṇāṁ vetti sarvataḥ|
akalpitāni saṁśuddhau nimittāni prapaśyati||21||
prapūrau ca viśuddhau ca dharmakāyasya sarvathā|
karoti satataṁ dhīmānevaṁ hetuparigrahaṁ||22||
tataḥ śuddheḥ pūrvaṁgamānpañcānuśaṁsān labhate| śuddheriti śuddhyāśayabhūmeḥ| teṣāṁ ca lābhādviśuddhibhājanatvaṁ prāpnoti| nirūttaraṁ yānānantaryāt[nuttaryāt]| prapūrau ca viśuddhau ca dharmakāyasyeti daśamyāṁ bhūmau paripūrirbuddhabhūmau viśuddhiḥ| eteṣāṁ pañcānāmanuśaṁsānāṁ trayaḥ śamathapakṣā dvau vipaśyanāpakṣau veditavyau| ato yāvallaukikaḥ samudāgamaḥ|
tataścāsau tathābhūto bodhisattvaḥ samāhitaḥ|
manojalpādvinirmuktān sarvārthānna prapaśyati||23||
dharma[rmā]lokasya vṛdhdyartha vīryamārabhate dṛḍhaṁ|
dharmālokavivṛdhdyā ca cittamātre 'vatiṣṭhate||24||
sarvārthapratibhāsatvaṁ tataścitte prapaśyati|
prahīno grāhyani[vi]kṣepastadā tasya bhavatyasau||25||
tato grāhakavikṣepaḥ kevalo 'syāvaśiṣyate|
ānantaryasamādhiṁ ca spṛśatyāśu tadā punaḥ||26||
ata ūrdhvaṁ nirvedhabhāgīyāni| tathābhūto bodhisattvaḥ samāhitacitto manojalpādvinirmuktān sarvadharmānna paśyati svalakṣaṇasāmānyalakṣaṇākhyānmanojalpamātrameva khyāti| sāsyoṣmagatāvasthā| ayaṁ sa āloko yamadhikṛtyoktaṁ kṣāranadyām| āloka iti dharmanidhyānakṣānteretadadhivacanamiti| sa tasyaiva dharmālokasya vivṛdhdyarthamāsthitakriyayā dṛḍhaṁ vīryamārabhate| sāsya mūrdhāvasthā| dharmālokavivṛdhdyā ca cittamātre 'vatiṣṭhate| cittametaditi prativedhāt| tataścitta eva sarvārthapratibhāsatvaṁ paśyati| na cittādanyamarthaṁ| tadā cāsya grāhyavikṣepaḥ prahīno bhavati| grāhakavikṣepaḥ kevalo 'vaśiṣyate| sāsya kṣāntyavasthā| tadā ca kṣipramānantaryasamādhiṁ spṛśati| sāsya laukikāgradharmāvasthā| kena kāraṇena sa ānantarya ucyate|
yato grāhakavikṣepo hīyate tadanantaraṁ|
jñeyānyuṣmagatādīni etāni hi yathākramaṁ||27||
ityetānyuṣmagatādīni nirvedhabhāgīyāni|
dvayagrāhavisaṁyuktaṁ lokottaramanuttaraṁ|
nirvikalpaṁ malāpetaṁ jñānaṁ sa labhate punaḥ||28||
ataḥ pareṇa darśanamārgāvasthā| dvayagrāhavisaṁyuktaṁ grāhyagrāhagrāhakagrāhavisaṁyogāt| anuttaraṁ yānānantaryeṇa[nuttaryeṇa]| nirvikalpaṁ grāhyagrāhakavikalpavisaṁyogāt| malāpetaṁ darśanajñe[he]yakleśaprahāṇāt| etena virajo vigatamalamityuktaṁ bhavati|
sāsyāśrayaparāvṛttiḥ prathamā bhūmiriṣyate|
ameyaiścāsya sā kalpaiḥ suviśuddhiṁ nigacchati||29||
śloko gatārthaḥ|
dharmadhātośca samatāṁ pratividhya punastadā|
sarvasattveṣu labhate sadātmasamacittatāṁ||30||
nirātmatāyāṁ duḥkhārthe kṛtye niḥpratikarmaṇi|
sattveṣu samacitto 'sau yathānye 'pi jinātmajāḥ||31||
dharmanairātmyena ca dharmasamatāṁ pratividhya sarvasattveṣu sadā ātmasamacittatāṁ prattilabhate| pañcavidhayā samatayā| nairātmyasamatayā duḥkhasamatayā svaparasaṁtāneṣu nairātmyaduḥkhatayoraviśeṣāt| kṛtyasamatayā svaparaduḥkhaprahāṇakāmatāsāmānyāt| niṣpratikārasamatayā| ātmana iva parataḥ pratikārānabhinandanāt| tadanyabodhisattvasamatayā ca yathā tairabhisamitaṁ tathābhisamayāt|
traidhātukātmasaṁskārānabhūtaparikalpataḥ|
jñānena suviśuddhena addhayārthena paśyati||32||
sa traidhātukātmasaṁskārānabhūtaparikalpanāmātrānpaśyati| suviśuddhena jñānena lokottaratvāt| advayārthenetyagrāhyagrāhakārthena|
tadabhāvasya bhāvaṁ ca vimuktaṁ dṛṣṭihāyibhiḥ|
labdhvā darśanamārgo hi tadā tena nirūcyate||33||
tasya grāhyagrāhakābhāvasya bhāvaṁ dharmadhātūndarśanaprahātavyaiḥ kleśairvimuktaṁ paśyati|
abhāvaśūnyatāṁ jñātvā tathābhāvasya śūnyatāṁ|
prakṛtyā śūnyatāṁ jñātvā śūnyajña iti kathyate||34||
sa ca bodhisattvaḥ śūnyajña ityucyate| trividhaśūnyatājñānāt| abhāvaśūnyatā parikalpitaḥ svabhāvaḥ svena lakṣaṇenābhāvāt| tathābhāvasya śūnyatā paratantrasya sa hi na tathābhāvo yathā kalpyate svena lakṣaṇena bhāvaḥ| prakṛtiśūnyatā pariniṣpannaḥ svabhāvaḥ śūnyatāsvabhāvatvāt|
animittapadaṁ jñeyaṁ vikalpānāṁ ca saṁkṣayaḥ|
abhūtaparikalpaśca tadapraṇihitasya hi||35||
animittapadaṁ jñeyaṁ vikalpānāṁ ca saṁkṣayaḥ| abhūtaparikalpastadapraṇidhānasya padamālambanamityarthaḥ|
tena darśanamārgeṇa saha lābhaḥ sadā mataḥ|
sarveṣāṁ bodhipakṣāṇāṁ vicitrāṇāṁ jinātmaje||36||
tena darśanamārgeṇa saha bodhisattvasya sarveṣāṁ bodhipakṣāṇāṁ dharmāṇāṁ lābho veditavyaḥ smṛtyupasthānādīnāṁ|
saṁskāramātraṁ jagadetya buddhyā nirātmakaṁ duḥkhivirūḍhimātraṁ|
vihāya yānarthamayātmadṛṣṭiḥ mahātmadṛṣṭiṁ śrayate mahārthā||37||
vinātmadṛṣṭyā ya ihātmadṛṣṭirvināpi duḥkhena suduḥkhitaśca|
sarvārthakartā na ca kārakāṅkṣī yathātmanaḥ svātmahitāni kṛtvā||38||
yo muktacittaḥ parayā vimuktyā baddhaśca gāḍhāyatabandhanena|
duḥkhasya paryantamapaśyamānaḥ prayujyate caiva karoti caiva||39||
svaṁ duḥkhamudvoḍhumihāsamartho lokaḥ kutaḥ piṇḍitamanyaduḥkhaṁ|
janmaikamālokayate[gataṁ] tvacinto viparyayāttasya tu bodhisattvaḥ||40||
yatprema yā vatsalatā prayogaḥ sattveṣvakhedaśca jinātmajānāṁ|
āścaryametatparamaṁ bhaveṣu na caiva sattvātmasamānabhāvāt||41||
ebhiḥ pañcabhiḥ ślokairdarśanamārgalābhino bodhisattvasya māhātmyodbhāvanam| anarthamayātmadṛṣṭiryā kliṣṭā satkāyadṛṣṭiḥ| mahātmadṛṣṭiriti mahārthā yā sarvasattveṣvātmasamacittalābhātmadṛṣṭiḥ| sā hi sarvasattvārthakriṁyāhetutvāt mahārthā| vinātmadṛṣṭyā anarthamayyātmadṛṣṭirmahārthā yā vināpi duḥkhena svasaṁtānajena suduḥkhitā sarvasattvasaṁtānajena| yo vimuktacitto darśanaprahātavyebhyaḥ parayā vimuktyānuttareṇa yānena| baddhaśca gāḍhāyatabandhanena sarvasattvasāṁntānikena duḥkhasya paryantaṁ na paśyati sva[sattva]dhātoranantatvādākāśavat prayujyate ca duḥkhasyāntakriyāyai sattvānāṁ karoti caiva tāma[arthaṁ] prameyāṇāṁ sattvānāṁ| viparyayāttasya tu bodhisattvaḥ sa hi saṁpiṇḍitasarvasattvaduḥkhaṁ yāvallokagatamudvoḍhuṁ samarthaḥ| yā sattveṣu bodhisattvasya priyatā yā ca hitasukhaiṣitā yaśca tadarthaṁ prayogo yaścitta[yaścatat]prayuktasyākheda etatsarvamāścaryaṁ paramaṁ lokeṣu| na caivāścaryaṁ sattvānāmātmasamānatvāt|
tato'sau bhāvanāmārge pariśiṣṭāsu bhūmiṣu|
jñānasya dvividhasyeha bhāvanāyai prayujyate||42||
nivirkalpaṁ ca tajjñānaṁ buddhadharmaviśodhakaṁ|
anyadyathāvyavasthānaṁ sattvānāṁ paripācakaṁ||43||
bhāvanāyāśca niryāṇaṁ dvayasaṁkhyeyasamāptitaḥ|
paścimāṁ bhāvanāmetya bodhisattvau 'bhiṣiktakaḥ||44||
vajropamaṁ samādhānaṁ vikalpābhedyametya ca|
niṣṭhāśrayaparāvṛttiṁ sarvāvaraṇanirmalāṁ||45||
sarvakārajñatāṁ caiva labhate 'nuttaraṁ padaṁ|
yatrasthaḥ sarvasattvānāṁ hitāya pratipadyate||46||
ebhirbhāvanāmārgaḥ paridīpitaḥ dvividhaṁ jñānaṁ| nirvikalpaṁ ca yenātmano buddhadharmān viśodhayati| yathāvyavasthānaṁ ca lokottarapṛṣṭhalabdhaṁ laukikaṁ yena sattvānparipācayati| asaṁkhyeyadvayasya samāptau paścimāṁ bhāvanāmāgamyāvasānagatāmabhiṣikto vajropamaṁ samādhiṁ labhate| vikalpānuśayābhedyārthena vajropamaḥ| tato niṣṭhāgatāmāśrayaparāvṛttiṁ labhate sarvakleśajñeyāvaraṇanirmalāṁ| sarvākārajñatāṁ cānuttarapadaṁ yatrastho yāvatsaṁsāramabhisaṁbodhinirvāṇasaṁdarśanādibhiḥ sattvānāṁ hitāya pratipadyate|
kathaṁ tathā durlabhadarśane munau bhavenmahārthaṁ na hi nityadarśanaṁ|
bhṛśaṁ samāpyāyitacetasaḥ sadā prasādavegairasamaśravodbhavaiḥ||47||
a[pra]codyamānaḥ satataṁ ca saṁmukhaṁ tathāgatairdharmasu[mu]khe vyavasthitaḥ|
nigṛhya keśeṣviva doṣagahvarāt nikṛṣya bodhau ca balānniveśyate||48||
sa sarvalokaṁ suviśuddhadarśanairakalpabodhairabhibhūya sarvathā|
mahāndhakāraṁ vidhamayya bhāsate jaganmahāditya ivātyudārataḥ||49||
ebhistribhiḥ ślokairavavādamāhātmyaṁ darśayati| yo hi dharmamukhaśrotasyavavādaṁ labhate tasya nityaṁ buddhadarśanaṁ bhavati| tataścāsamaṁ dharmaśravaṇaṁ| yato 'syātyarthaṁ prasādaḥ prasādavegairāpyāyitacetasastannityadarśanaṁ buddhānāṁ mahārthaṁ bhavati| śeṣaṁ gatārtham|
buddhāḥ samyakpraśaṁsāṁ vidadhati satataṁ svārthasamyakprayukte,
nindāmīrṣyāprayukte sthitivicapare cāntarāyānukūlān|
dharmān sarvaprakārānvidhivadiha jinā darśayantyagrasattve,
yān varjyāsevya yoge bhavati vipulatā saugate śāsane'smim||50||
caturvidhāmanuśāsanīmetena ślokena darśayati| adhiśīlamadhikṛtya samyaksvārthaprayukte bodhisattve praśaṁsāvidhānataḥ| adhicittamadhiprajñaṁ cādhikṛtya sthitivicayapare tadantarāyāṇāṁ tadanukūlānāṁ ca sarvaprakārāṇāṁ dharmāṇāṁ deśanataḥ| yānvarjyāsevyetyantarāyānanukūlāṁśca yathākramaṁ| yoga iti śamathavipaśyanābhāvanāyāṁ|
iti satataśubhācayaprapūrṇaḥ suvipulametya sa cetasaḥ samādhiṁ|
munisatatamahāvavādalabdho bhavati guṇārṇavapārago 'grasattvaḥ||51||
nigamanaśloko gatārthaḥ|
|| mahāyānasūtrālaṁkāre avavādānuśāsanyadhikāraścaturdaśaḥ||
pañcadaśo'dhikāraḥ
uddānam
adhimukterbahulatā dharmaparyeṣṭideśane
pratipattistathā samyagavavādānuśāsanaṁ||1||
upāyasahitakarmavibhāge catvāraḥ ślokāḥ|
yathā pratiṣṭhā vanadehiparvatapravāhinīnāṁ pṛthivī samantataḥ|
tathaiva dānādiśubhasya sarvato budheṣu karma trividhaṁ nirucyate||2||
anena ślokena samutthānopāyaṁ darśayati| sarvaprakārasya dānādiśubhasya pāramitābodhipakṣādikasya karmatrayasamutthitatvāt| budheṣviti bodhisattveṣu| vanādigrahaṇamupabhojyā sthirasthiravastunidarśanārtham|
suduṣkaraiḥ karmabhirudyatātmanāṁ vicitrarūpairbahukalpanirgataiḥ|
na kāyavākcittamayasya karmaṇo jinātmajānāṁ bhavatīha saṁnatiḥ||3||
yathā viṣācchasramahāśanād[ne] ripornivārayedātmahitaḥ svamāśrayaṁ|
nihīnayānādvividhājjinātmajo nivārayetkarma tathā trayātmakaṁ||4||
ābhyāṁ ślokābhyāṁ vyutthānopāyaṁ darśayati| mahāyānakhedānyayānapātavyutthānādyathākramaṁ| saṁnatiḥ kheda ityarthaḥ| viṣādisādharmyaṁ hīnayānapratisaṁyuktasya karmaṇo hīnayānacittapariṇāmanāt mahāyāne kuśalamūlasamucchedanāt anutpannakuśalamūlānutpādāya| utpanna kuśalamūla[sa?]sya dhvaṁsanāt| buddhatvasaṁpatprāptivibandhanācca|
na karmiṇaḥ karma na karmaṇaḥ kriyāṁ sadāvikalpaḥ samudīkṣate tridhā|
tato 'sya tatkarma viśuddhipāragaṁ bhavatyanantaṁ tadupāyasaṁgrahāt||5||
anena ślokena caturthena viśuddhyupāyaṁ karmaṇo darśayati| maṇḍalapariśuddhitaḥ kartṛkarmakriyāṇāmanupalambhāt| anantamityakṣayam|
|| mahāyānasutrālaṁkāra upāyasahitakarmādhikāraḥ pañcadaśaḥ||
ṣoḍaśo'dhikāraḥ
pāramitāprabhedasaṁgrahe uddānaślokaḥ|
sāṁkhyātha tallalakṣaṇamānupūrvī niruktirabhyāsaguṇaśca tāsāṁ|
prabhedanaṁ saṁgrahaṇaṁ vipakṣo jñeyo guṇo 'nyonyaviniścayaśca||1||
saṁkhyāvibhāge ṣaṭ ślokāḥ|
bhogātmabhāvasaṁpatparicārārambhasaṁpadabhyudayaḥ|
kleśāvaśagatvamapi ca kṛtyeṣu sadāviparyāsaḥ||2||
iti prathamaḥ| tatra catasṛbhiḥ pāramitābhiścaturvidho 'bhyudayaḥ| dānena bhogasaṁpat| śīlenātmabhāvasaṁpat| kṣāntyā paricārasaṁpat| tathā hi tadāsevanādāyatyād[tyāṁ] bahujanasupriyo bhavati| vīryeṇārambhasaṁpat sarvakarmāntasaṁpattitaḥ| pañcamyā kleśāvaśagatvaṁ dhyānena kleśaviṣkambhanāt| ṣaṣṭhyā kṛtyeṣvaviparyāsaḥ sarvakāryayathābhūtaparijñānāt| ityabhyudayaḥ tatra cāsaṁkleśamaviparītakṛtyārambhaṁ cādhikṛtya ṣaṭ pāramitā vyavasthitāḥ|
sattvārtheṣu suyuktastyāgānupaghātamarṣaṇaiḥ kurute|
sanidānasthitimuktyā ātmārthaṁ sarvathā carati||3||
iti dvitīyaḥ| sattvārtheṣu samyakprayukto bodhisattvastisṛbhirdānaśīlakṣāntipāramitābhiryathākramaṁ tyāgenānupaghātenopaghātamarṣaṇena ca sattvārthaṁ kurute| tisṛbhiḥ sanidānatayā [sanidānayā] cittasthityā vimuktyā ca sarvaprakāramātmārthaṁ carati| vīryaṁ niśritya yathākramaṁ dhyānaprajñābhyāsa[ma]samāhitasya cittasya samavadhānāt samāhitasya mocanāt| iti parārthamātmārthaṁ cārabhya ṣaṭ pāramitāḥ|
avighātairaviheṭhairviheṭhasaṁmarṣaṇaiḥ kriyākhedaiḥ|
āvarjanaiḥ sulapitaiḥ parārtha ātmārthaṁ etasmāt||4||
iti tṛtīyaḥ| dānādibhirbodhisattvasya sakalaḥ parārtho bhavati| yathākramaṁ pareṣāmupakaraṇāvidhātaiḥ| aviheṭhaiḥ viheṭhanāmarṣaṇaiḥ| sāhāyya kriyāsvakhedaiḥ ṛddhyādiprabhāvāvarjanaiḥ subhāṣitasulapitaiśca saṁśayacchedanāt| etasmātparārthāt bodhisattvasyātmārtho bhavati| parākāryasvakāryatvānmahābodhiprāptitaśca| iti sakalaparārthādhikārāt ṣaṭ pāramitāḥ|
bhogeṣu cānabhiratistīvrā gurutādvaye akhedaśca|
yogaśca nirvikalpaḥ samastamidamuttamaṁ yānaṁ||5||
iti caturthaḥ| dānena bodhisattvasya bhogeṣvabhi[ṣvanabhi]ratirnirapekṣatvāt| śīlasamādānena bodhisattvaśikṣāsu tīvrā gurutā| kṣāntyā vīryeṇa cākhedo dvaye yathākramaṁ duḥkhe ca sattvāsattvakṛte kuśalaprayoge ca| dhyānaprajñāyāṁ[bhyāṁ] nirvikalpo yogaḥ śamathavipaśyanāsaṁgṛhītaḥ| etāvacca samasta [mahāyānam iti?] mahāyānasaṁgrahādhikārāt ṣaṭ pāramitāḥ|
viṣayeṣvasaktimārgastadāptivikṣepasaṁyameṣvaparaḥ|
sattvāvisṛjanavardhana āvaraṇaviśodhaneṣvaparaḥ||6||
iti pañcamaḥ| tatra dānaṁ viṣayeṣvasaktimārgastyāgābhyāsena tatsaktivigamāt| śīlaṁ tadāptivikṣepasaṁyameṣu bhikṣusaṁvarasthasya viṣayaprāptaye sarvakarmāntavikṣepāṇāmapravṛtteḥ| kṣāntiḥ sattvānutsarge sarvo[vā]pakāraduḥkhānudvegāt| vīryaṁ kuśalavivardhana ārabdhavīryasya tadbuddhigamanāt| dhyānaṁ prajñā cāvaraṇaviśodhaneṣu mārgastābhyāṁ kleśajñeyāvaraṇaviśodhanāt| mārga ityupāyaḥ| evaṁ sarvākāramārgādhikārāt ṣaṭ pāramitāḥ|
śikṣātrayamadhikṛtya ca ṣaṣṭ pāramitā jinaiḥ samākhyātāḥ|
ādyā tisro dvedhā antyadvayatastisṛṣvekā||7||
iti ṣaṣṭhaḥ| tatrādyā adhiśīlaṁ śikṣā tisraḥ pāramitāḥ sasaṁbhārasaparivāragrahaṇāt| dānena hi bhoganirapekṣaḥ śīlaṁ samādatte samāttaṁ ca kṣāntyā rakṣatyākruṣṭāpratyākrośanādibhiḥ| dvidhetyadhicittamadhiprajñaṁ ca śikṣā sā antena dvayena saṁgṛhītā yathākramaṁ dhyānena prajñayā ca| tisṛṣvapi śikṣāsvekā vīryapāramitā veditavyā| sarvāsāṁ vīryasahāyatvāt| lakṣaṇavibhāge ślokāḥ ṣaṭ|
dānaṁ vipakṣahīnaṁ jñānena gataṁ ca nirvikalpena|
sarvecchāparipūrakamapi sattvavipācakaṁ tredhā||8||
bodhisattvānāṁ dānaṁ caturvidhalakṣaṇaṁ| vipakṣahīnaṁ tā[mā]tsaryasya prahīṇatvāt| nirvikalpajñānasahagataṁ dharma nairātmyaprativedhayogāt sarvecchāparipūrakaṁ yo yadicchati tasmai tasya dānāt| sattvaparipācakaṁ tredhā dānena sattvān saṁgṛhya triṣu yāneṣu yathābhavyaniyojanāt|
śīlaṁ vipakṣahīnaṁ jñānena gataṁ ca nirvikalpena|
sarvecchāparipūrakamapi sattvavipācakaṁ tredhā||9||
kṣāntirvipakṣahīnā jñānena gatā ca nirvikalpena|
sarvecchāparipūrā api sattvavipācikā tredhā||10||
vīryaṁ vipakṣahīnaṁ jñānena gataṁ ca nirvikalpena|
sarvecchaparipūrakamapi sattvavipācakaṁ tredhā||11||
dhyānaṁ vipakṣahīnaṁ jñānena gataṁ ca nirvikalpena|
sarvecchāparipūrakamapi sattvavipācakaṁ tredhā||12||
prajñā vipakṣahīnā jñānena gatā ca nirvikalpena|
sarvecchāparipūrā api sattvavipācikā tredhā||13||
yathā dānalakṣaṇaṁ caturvidhamevaṁ śīlādīnāṁ veditavyam| eṣāṁ tu vipakṣā dauḥśīlyaṁ krodhaḥ kauśīdyaṁ vikṣepo dauṣprajñyaṁ yathākramaṁ| sarvecchāparipūrakatvaṁ śīlādibhiḥ pareṣāṁ sarvakāyavāksaṁyamāparādhamarṣaṇasāhāyyamanorathasaṁśayacchedanecchāparipūraṇāt| sattvaparipācakatvaṁ śīlādibhirāvarjya triṣu yāneṣu paripācanāt|
anukramavibhāge ślokaḥ|
pūrvottaraviśrayataścotpattestatkrameṇa nirdeśaḥ|
hīnotkarṣasthānādaudārikasūkṣmataścāpi||14||
tribhiḥ kāraṇaisteṣāṁ dānādīnāṁ krameṇa nirdeśaḥ| pūrvasaṁniśrayeṇottarasyotpatteḥ| bhoganirapekṣo hi śīlaṁ samātte śīlavān kṣamo bhavati kṣamāvān vīryamārabhate ārabdhavīryaḥ samādhimutpādayati samāhitacitto yathābhūtaṁ prajānāti| pūrvasya ca hīnatvāt uttarasyotkarṣasthānatvāt| hīnaṁ hi dānamutkṛṣṭaṁ śīlamevaṁ yāvaddhīnaṁ dhyānamutkṛṣṭā prajñeti| pūrvasya caudārikatvāduttarasyasūkṣmatvāt| audārikaṁ hi dānaṁ supraveśatvāt sukaratvācca| sūkṣmaṁ jñīlaṁ tato duṣpraveśatvād duṣkaratvācca| evaṁ yāvadaudārikaṁ dhyānaṁ sūkṣmā prajñeti|
nirvacanavibhāge ślokaḥ|
dāridyasyāpanayācchaityasya ca lambhanāt kṣayāt kruddheḥ|
varayogamanodhāraṇaparamāthajñānataścoktiḥ||15||
dāridyamapanayatīti dānaṁ| śaityaṁ lambhayatīti śīlaṁ tadvato viṣayanimittakleśaparidāhābhāvāt| kṣayaḥ kruddheriti kṣāntistayā krodhakṣayāt| vareṇa yojayatīti vīryaṁ kuśaladharmayojanāt| dhārayatyadhyātmaṁ mana iti dhyānaṁ| paramārtha[rthaṁ] jānātyanayeti prajñā|
bhāvanāvibhāge ślokaḥ|
bhāvanopadhimāśritya manaskāraṁ tathāśayaṁ|
upāyaṁ ca vibhutvaṁ ca sarvāsāmeva kathyate||16||
pañcavidhā pāramitābhāvanā| upadhisaṁniśritā| tatropadhisaṁniśritā caturākārā hetusaṁniśritā yo gotrabalena pāramitāsu pratipattyabhyāsaḥ| vipākasaṁniśritā ca ātmabhāvasaṁpattibalena| praṇidhānasaṁniśritā yaḥ pūrvapraṇidhānabalena| pratisaṁkhyānasaṁniśratā yaḥ prajñābalena pāramitāsu pratipattyabhyāsaḥ| manasikārasaṁniśritā pāramitābhāvanā caturākārā| adhimuktimanaskāreṇa sarvapāramitāpratisaṁyuktaṁ sūtrāntamadhimucyamānasya| āsvādanāmanaskāreṇa labdhāḥ pāramitā āsvādayato guṇasaṁdarśayogena| anumodanāmanaskāreṇa sarvalokadhātuṣu sarvasattvānāṁ dānādikamanumodamānasya| abhinandanāmanaskāreṇātmanaḥ sattvānāṁ cānāgataṁ pāramitāviśeṣamabhinandamānasya| āśayasaṁniśritā pāramitābhāvanā ṣaḍākārā| atṛptāśayena vipulāśayena muditāśayena upakārāśayena nirlepāśayena kalyāṇāśayena ca| tatra bodhisattvasya dāne'tṛptāśayo yadbodhisattva ekasattvasyaikakṣaṇe gaṁgānadībālukāsamān lokadhātūn saptaratnaparipūrṇān kṛtvā pratipādayet| gaṁgānadībālikāsamāṁścātmabhāvān| evaṁ ca pratikṣaṇaṁ gaṁgānadīvālikāsamānkalpānpratipādayet| yathā caikasya sattvasyaivaṁ yāvān sattvadhāturanuttarāyāṁ samyaksaṁbodhau paripācayitavyastamanena paryāyeṇa pratipādayet| atṛpta eva bodhisattvasya dānāśaya iti| ya evaṁrūpa āśayo 'yaṁ bodhisattvasya dāne 'tṛptāśayaḥ| na ca bodhisattva evaṁrūpāṁ dānaparaṁparāṁ kṣaṇamātramapi hāpayati| na vicchinattyā bodhimaṇḍaniṣadanāditi| ya evaṁrūpa āśayo 'yaṁ bodhisattvasya dāne vipulāśaya iti| muditataraśca bodhisattvo bhavati tānsattvāndānena tathānugṛhṇan| na tveva te satvāstena dānenānugṛhyamāṇā iti| ya evaṁrūpa āśayo 'yaṁ bodhisattvasya dāne muditāśayaḥ| upakārakatarāṁśca sa bodhisattvastānsattvānātmanaḥ samanupaśyati| yeṣāṁ tathā dānenopakaroti nātmānaṁ| teṣāmanuttarasamyaksaṁbodhyupastambhatāmupādāya iti| ya evaṁrūpa āśayo 'yaṁ bodhisattvasya dāne upakārāśayaḥ| na ca bodhisattvaḥ sattveṣu tathā vipulamapi dānamayaṁ puṇyamabhisaṁskṛtya pratikāreṇa vā artho[rthī] bhavati vipākena vā iti| ya evaṁrūpa āśayo'yaṁ bodhisattvasya dānapāramitābhāvanāyāṁ nirlepāśayaḥ| yadbodhisattvastathā vipulasyāpi dānaskandhasya vipākaṁ satveṣvabhinandati nātmanaḥ| sarvasattvasādhāraṇaṁ ca kṛtvānuttarāyāṁ samyaksaṁbodhau pariṇāmayati iti| ya evaṁrūpa āśayo'yaṁ bodhisattvasya dānapāramitābhāvanāyāṁ kalyāṇāśayaḥ| tatra bodhisattvasya śīlapāramitābhāvanāyāṁ yāvatprajñāpāramitābhāvanāyāmatṛptāśayaḥ| yadvodhisattvo gaṁgānadībālikāsameṣvātmabhāveṣu gaṁgānadībālikāsamakalpāyuṣpramāṇeṣu sarvopakaraṇanirantaravighātī trisāhasramahāsāhasralokadhātāvagnipratipūrṇe caturvidhamīryāpathaṁ kalpayannekaṁ śīlapāramitākṣaṇaṁ yāvatprajñāpāramitākṣaṇaṁ bhāvayedetena paryāyeṇa yāvāṁśchīlaskandho yāvān ca prajñāskandho yenānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate śīlaskandhaṁ yāvatprajñāskandhaṁ bhāvayedatṛpta eva bodhisattvasya śīlapāramitābhāvanāyāmāśayo yāvatprajñāpāramitābhāvanāyāmāśaya iti| ya evaṁrūpa āśayo 'yaṁ bodhisattvasya śīlapāramitābhāvanāyāmatṛptāśayo yāvatprajñāpāramitābhāvanāyāmatṛptāśayaḥ| yadbodhisattvastāṁ śīlapāramitābhāvanāparaṁparāṁ yāvatprajñāpāramitābhāvanāparaṁparāmābodhimaṇḍaniṣadanānna sraṁsayati na vicchinatti iti| ya evaṁrūpa āśayo 'yaṁ bodhisattvasya śīlapāramitābhāvanāyāṁ yāvatprajñāpāramitābhāvanāyāṁ vipulāśayaḥ| muditataraśca bodhisattvo bhavati tayā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā sattvānanugṛhṇan| na tveva[vaṁ] te sattvā anugṛhyamāṇā iti| ya evaṁrūpa āśayo 'yaṁ bodhisattvasya śīlapāramitābhāvanāyāṁ yāvatprajñāpāramitābhāvanāyāṁ muditāśayaḥ| upakārakatarāṁśca bodhisattvastān sattvānātmanaḥ samanupaśyati| yeṣāṁ tathā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā upakaroti nātmānaṁ| teṣāmanuttarasamyaksaṁbodhyupastambhatāmupādāya iti| ya evaṁrūpa āśayo 'yaṁ bodhisattvasya śīlapāramitābhāvanāyāṁ yāvatprajñāpāramitābhāvanāyāmupakārāśayaḥ| na ca bodhisattvastathā vipulamapi śīlapāramitābhāvanāmayaṁ yāvatprajñāpāramitābhāvanāmayaṁ puṇyamabhisaṁskṛtya pratikāreṇa vārthī bhavati vipāke na vā iti| ya evaṁrūpa āśayo 'yaṁ bodhisattvasya śīlāpāramitābhāvanāyāṁ yāvatprajñāpāramitābhāvanāyāṁ nirlepāśayaḥ| tatra yadbodhisattva evaṁ śīlapāramitābhāvanāmayasya yāvatprajñāpāramitābhāvanāmayapuṇyaskandhasya vipākaṁ sattveṣvevābhinandati nātmanaḥ| sarvasattvasādhāraṇaṁ ca kṛtvānuttarāyāṁ samyaksambodhau pariṇāmayatīti| ya evaṁrūpa āśayo 'yaṁ bodhisattvasya śīlapāramitābhāvanāyāṁ yāvatprajñāpāramitābhāvanāyāṁ kalyāṇāśayaḥ| upāyasaṁniśritā bhāvanā tryākārā| nirvikalpena jñānena trimaṇḍalapariśuddhipratyavekṣaṇatāmupādāya| tathā hi sa upāyaḥ sarvamanasikārāṇāmabhiniṣpattaye| vibhutvasaṁniśritā pāramitābhāvanā tryākārā| kāyavibhutvataḥ| caryāvibhutvataḥ| deśanāvibhutvataśca| tatra kāyavibhutvaṁ tathāgate dvau kāyau draṣṭavyau svābhāvikaḥ sāṁbhogikaśca| tatra caryāvibhutvaṁ nairmāṇikaḥ kāyo draṣṭavyaḥ| yena sarvākārāṁ sarvasattvānāṁ sahadhārmikacaryāṁ darśayati| deśanāvibhutvaṁ ṣaṭpāramitāsarvākāradeśanāyāmavyāghātaḥ| prabhedasaṁgrahe dvādaśaślokāḥ| dānādīnāṁ pratyekaṁ ṣaḍarthaprabhedataḥ|
ṣaḍarthāḥ svabhāvahetuphalakarmayogavṛttyarthāḥ|
tatra dānaprabhede dvau ślokau|
pratipādanamarthasya cetanā mūlaniścitā|
bhogātmabhāvasaṁpattī dvayānugrahapūrakaṁ||17||
amātsaryayutaṁ tacca dṛṣṭadharmāmiṣābhaye|
dānameva[vaṁ] parijñāya paṇḍitaḥ samudānayet||18||
arthapratipādanaṁ pratigrāhakeṣu dānasya svabhāvaḥ| alobhādisahajā cetanā hetuḥ| bhogasaṁpattirātmabhāvasaṁpattiścāyurādisaṁgṛhītā phalaṁ pañcasthānasūtravat| svaparānugraho mahābodhisaṁbhāraparipūriśca karma| amātsaryayogo amatsariṣu vartate| dṛṣṭadharmāmiṣābhayapradānaprabhedena ceti vṛttiḥ|
śīlaprabhede dvau ślokau|
ṣaḍaṅga[ṅgaṁ]śamabhāvāntaṁ sugatisthitidāyakaṁ|
pratiṣṭhāśāntanirbhītaṁ puṇyasaṁbhārasaṁyutaṁ||19||
saṁketadharmatālabdhaṁ saṁvarastheṣu vidyate|
śīlamevaṁ parijñāya paṇḍitaḥ samudānayet||20||
ṣaḍaṅgamiti svabhāvaḥ| ṣaḍaṅgīti śīlavān viharati yāvatsamādāya śikṣate śikṣāpadeṣviti| śamabhāvāntamiti hetuḥ| nirvāṇābhiprāyeṇa samādānāt| sugatisthitidāyakamiti phalaṁ| śīlena sugatigamanāt| avipratisārādikrameṇa cittasthitilābhācca| pratiṣṭhāśāntanirbhītamiti karma| śīlaṁ hi sarvaguṇānāṁ pratiṣṭhā bhavati| kleśaparidāhaśāntyā ca śāntaṁ| prāṇātipātādipratyayānāṁ ca bhayāvadyavairāṇāmaprasavānnirbhītaṁ| puṇyasaṁbhārasaṁyutamiti yogaḥ sarvakālaṁ kāyavāṅmanaskarmasamāva[ca]raṇāt| saṁketadharmatālabdhaṁ saṁvarastheṣu vidyata iti vṛttistatra saṁketalabdhaṁ prātimokṣasaṁvarasaṁgṛhītaṁ| dharmatāpratilabdhaṁ dhyānānāsravasaṁvarasaṁgṛhītameṣāsya prabhedavṛttiḥ trividhena prabhedena vartanāt| saṁvarastheṣu vidyata ityācā[dhā]ravṛttiḥ|
kṣāntiprabhede dvau ślokau|
marṣādhivāsanajñānaṁ kāruṇyāddharmasaṁśrayāt|
pañcānuśaṁsamākhyātaṁ dvayorarthakaraṁ ca tat||21||
tapaḥ prābalyasaṁyuktaṁ teṣu tattrividhaṁ mataṁ|
kṣāntimevaṁ parijñāya paṇḍitaḥ samudānayet||22||
marṣādhivāsajñānamiti trividhāyāḥ kṣānteḥ svabhāvaḥ| apakāramarṣaṇakṣāntermarṣaṇaṁ marṣa iti kṛtvā| duḥkhādhivāsakṣānterdharmanidhyānakṣānteśca yathākramaṁ| kārūṇyāddharmasaṁśrayāditi hetuḥ| dharmasaṁśrayaḥ punaḥ| śīlasamādānaṁ śrutaparyavāptiśca| pañcānuśaṁsamākhyātamiti phalaṁ| yathoktaṁ sūtre| pañcānuśaṁsāḥ kṣāntau| na vairabahulo bhavati| na bhedabahulo bhavati| sukhasaumanasyabahulo bhavati| avipratisārī kālaṁ karoti| kāyasya ca bhedāt sugatau svargaloke deveṣūpapadyate iti| dvayorarthakaraṁ ca taditi marṣādhivāsanamityadhikṛtaṁ idaṁ karma| yathoktam|
dvayorarthaṁ sa kurūte ātmanaśca parasya ca|
yaḥ paraṁ kupitaṁ jñātvā svayaṁ tatropaśāmyati||iti||
tapaḥ prābalyasaṁyuktamiti yogaḥ| yathoktaṁ| kṣāntiḥ paramaṁ tapa iti| teṣu tadityādhāravṛttiḥ kṣamiṣu tadvṛtteḥ| trividhaṁ matamiti prabhedavṛttistrividhakṣāntiprabhedena yathoktaṁ prāk|
vīryaprabhede dvau ślokau|
utsāhaḥ kuśale samyak śraddhācchandapratiṣṭhitaḥ|
smṛtyādiguṇavṛddhau ca saṁkleśaprātipakṣikaḥ||23||
alobhādiguṇopetasteṣu saptavidhaśca saḥ|
vīryamevaṁ parijñāya paṇḍitaḥ samudānayeta||24||
utsāhaḥ kuśale samyagiti svabhāvaḥ| kuśala iti tadanyakṛtyotsāhavyudāsātha[rthaṁ] samyagityanyatīrthikamokṣārthotsāhavyudāsārthaṁ| śraddhācchandapratiṣṭhita iti hetuḥ śraddadhāno hyatīva[hyarthiko] vīryamārabhati| smṛtyādiguṇavṛddhāviti phalam| ārabdhavīryasya smṛtisamādhyādiguṇodbhavāt| saṁkleśaprātipakṣika iti karma| yathoktam| ārabdhavīryastu sukhaṁ viharatyavyavakīrṇaḥ pāpakairakuśalairdharmairiti| alobhādiguṇopeta iti yogaḥ| teṣvityārabdhavīryeṣu iyamādhāravṛttiḥ| saptavidha iti prabhedavṛttiḥ| sa punaradhiśīlādi śikṣātraye kāyikaṁ cetasikaṁ ca sātatyena satkṛtya ca yadvīryam|
dhyānaprabhede dvau ślokau|
sthitiścetasa adhyātmaṁ smṛtivīryapratiṣṭhitaṁ|
sukhopapattaye 'bhijñāvihāravaśavartakam||25||
dharmāṇāṁ pramukhaṁ teṣu vidyate trividhaśca saḥ|
dhyānamevaṁ parijñāya paṇḍitaḥ samudānayet||26||
sthitiścetasa adhyātmamiti svabhāvaḥ| smṛtivīryapratiṣṭhitamiti hetuḥ| ālambanāsaṁpramoṣe sati vīryaṁ niśritya samāpattyabhinirhārāt| sukhopapattaye iti phalaṁ dhyānasyāvyābādhopapattiphalatvāt| abhijñāvihāravaśavartakamiti karma| dhyānenābhijñāvaśavartanāt| āryadivyabrāhmavihāravaśavartanācca| dharmāṇāṁ pramukhamiti prāmukhyena yogaḥ| yathoktaṁ| samādhipramukhāḥ sarvadharmā iti| teṣu vidyata iti dhyāyiṣviyamādhāravṛttiḥ| triviśca sa iti savitarkaḥ savicāraḥ avitarko vicāramātraḥ| avitarko avicāraḥ| punaḥ prītisahagataḥ| sātasahagataḥ| upekṣāsahagataśca| iyaṁ prabhedavṛttiḥ|
prajñāprabhede dvau ślokau|
samyakpravicayo jñeyaḥ śa[sa]mādhānapratiṣṭhitaḥ|
suvimokṣāya saṁkleśātprajñājīvasudeśanaḥ||27||
dharmāṇāmuttarasteṣu vidyate trividhaśca saḥ|
prajñāmevaṁ parijñāya paṇḍitaḥ samudānayet||28||
samyak pravicayo jñeya iti svabhāvaḥ| samyagiti na mithyā jñeya iti laukikakṛtyasamyakpravicayavyudāsārthaṁ| samādhānapratiṣṭhita iti hetuḥ| samāhitacitto yathābhūtaṁ prajānāti| yasmātsuvimokṣāya saṁkleśāditi phalaṁ| tena hi saṁkleśātsu vimokṣo bhavati| laukikahīnalokottaramahālokottareṇa pravicayena| prajñājīvasudeśana iti prajñājīvaḥ sudeśanā cāsya karma| tena hyanuttara[raḥ] prajñājīvakānāṁ jīvati| samyag dharmaṁ deśayatīti| dharmāṇāmuttara ityuttaratvena yogaḥ| yathoktaṁ| prajñottarāḥ sarvadharmā iti| teṣu vidyate trividhaśca sa iti vṛttiḥ| prājñeṣu vartanāt trividhena ca prabhedena| laukiko hīnalokottaro mahālokottaraśca| uktaḥ pratyekaṁ dīnādīnāṁ ṣaḍarthaprabhedena prabhedaḥ|
saṁgrahavibhāge ślokaḥ|
sarve śuklā dharmā viviptasamāhitobhayā jñeyāḥ|
dvābhyāṁ dvābhyāṁ dvābhyāṁ pāramitābhyāṁ parigṛhītāḥ||29||
sarve śuklā dharmā dānādidharmāḥ| tatra vikṣiptā dvābhyāṁ pāramitābhyāṁ saṁgṛhītāḥ prathamābhyāṁ dānasamādānaśīlayorasamāhitatvāt| samāhitā dvābhyāṁ paścimābhyāṁ dhyānayathābhūtaprajñayoḥ samāhitatvāt| ubhaye dvābhyāṁ kṣāntivīryābhyāṁ| tayoḥ samāhitāsamāhitatvāt|
vipakṣavibhāge ślokāḥ ṣaṭ|
na ca saktaṁ na ca saktaṁ na ca saktaṁ saktameva na ca dānaṁ|
na ca saktaṁ na ca saktaṁ na ca saktaṁ bodhisattvānām||30||
saptavidhā saktirdānasya vipakṣaḥ| bhogasaktiḥ vilambanasaktiḥ tanmātrasaṁtuṣṭisaktiḥ pakṣapātasaktiḥ[?] pratikārasaktiḥ vipākasaktiḥ| vipakṣasaktistu tadvipakṣalābhānuśayāsamuddhātāt| vikṣepasaktiśca| sa punarvikṣepo dvividhaḥ| manasikāravikṣepaśca hīnayānaspṛhaṇāt| vikalpavikṣepaśca dāyakapratigrāhakadānavikalpanāt| ataḥ saptavidhasaktimuktatvāt saptakṛtvo dānasyāsaktatvamuktam|
na ca saktaṁ na ca saktaṁ na ca saktaṁ saktameva na ca śīlaṁ|
na ca saktaṁ na ca saktaṁ na ca saktaṁ bodhisattvānām||31||
na ca saktā na ca saktā na ca saktā saktikā na kṣāntiḥ|
na ca saktā na ca saktā na ca saktā bodhisattvānām||32||
na ca saktaṁ na ca saktaṁ na ca saktaṁ saktameva ca na vīryaṁ|
na ca saktaṁ na ca saktaṁ na ca saktaṁ bodhisattvānām||33||
na ca saktaṁ na ca saktaṁ na ca saktaṁ saktameva na ca dhyānaṁ|
na ca saktaṁ na ca saktaṁ na ca saktaṁ bodhisattvānām||34||
na ca saktā na ca saktā na ca saktā saktikā na ca prajñā|
na ca saktā na ca saktā na ca saktā bodhisattvānām||35||
yathā dānāsaktirūktā evaṁ śīle yāvatprajñāyāṁ veditavyā| atra tu viśeṣabhogasaktiparivartena dauḥśīlyādyāsāktirveditavyā vipakṣasaktistadvipakṣānuśayā samuddhātanāt| vikalpavikṣepaśca yathāyogaṁ trimaṇḍalaparikalpanāt| guṇavibhāge trayoviṁśatiḥ ślokāḥ|
tyaktaṁ buddhasutaiḥ svajīvitamapi prāpyārthinaṁ sarvadā|
kāruṇyātparato na ca pratikṛtirneṣṭaṁ phalaṁ prārthitaṁ|
dānenaiva ca tena sarvajanatā bodhitraye ropitā|
dānaṁ jñānaparigraheṇa ca punarloke 'jñayaṁ sthāpitam||36||
iti subodhaḥ padārthaḥ|
āttaṁ buddhasutairyamodyamamayaṁ śīlatrayaṁ sarvadā
svargo nābhimataḥ sametya ca punaḥ saktirna tatrāhitā|
śīlenaiva ca tena sarvajanatā bodhitraye ropitā|
śīlaṁ jñānaparigraheṇa ca punarloke 'kṣayaṁ sthāpitam||37||
trividhaṁ śīlaṁ| saṁgharaśīlaṁ| kuśaladharmasaṁgrāhakaśīlaṁ| sattvārthakriyāśīlaṁ ca| ekātmakam[eṣāmekaṁ] yamasvabhāvaṁ| dve udyamasvabhāve|
kṣāntaṁ buddhasutaiḥ suduṣkaramatho sarvāpakāraṁ nṛṇāṁ
na svargārthamasa[śa]ktito na ca bhayānnaivopakārekṣaṇāt|
kṣāntyānuttarayā ca sarvatanajā bodhitraye ropitā|
kṣāntirjñānaparigraheṇa ca punarloke 'kṣayā sthāpitā||38||
iti| jñāntyānuttarayā ceti duḥkhādhivāsanakṣāntyā ca parāpakāramarṣaṇakṣāntyā ca yathākramam|
vīryaṁ buddhasutaiḥ kṛtaṁ nirūpamaṁ saṁnāhayogātmakaṁ
hantuṁ kleśagaṇaṁ svato 'pi parata prāptaṁ ca bodhiṁ parāṁ|
vīryeṇaiva ca tena sarvajanatā bodhitraye ropitā|
vīryaṁ jñānaparigraheṇa ca punarloke 'kṣayaṁ sthāpitam||39||
iti| saṁnāhavīryaṁ prayogavīryaṁ ca|
dhyānaṁ buddhasutaiḥ samādhibahulaṁ saṁpāditaṁ sarvathā
śreṣṭhairdhyānasukhairvihṛtya kṛpayā hīnāpapattiḥ śritā|
dhyānenaiva ca tena sarvajanatā bodhitraye ropitā|
dhyānaṁ jñānaparigraheṇa ca punarloke 'kṣayaṁ sthāpitam||40||
iti| samādhibahulamiti anantabodhisattvasamādhisaṁgṛhītam|
jñātaṁ buddhasutaiḥ satattvamakhilaṁ jñeyaṁ ca yatsarvathā
saktirnaiva ca nirvṛttau prajanitā buddhaiḥ[ddheḥ] kutaḥ saṁvṛttau|
jñānenaiva ca tena sarvajanatā bodhitraye ropitā|
jñānaṁ sattvaparigraheṇa punarloke 'kṣayaṁ sthāpitam||41||
iti| satattvaṁ parmārthasaṁgṛhītaṁ sāmānyalakṣaṇaṁ pudgaladharma nairātmyaṁ| jñeyaṁ ca yatsarvathetyanantasvasaṁketādilakṣaṇabhedabhinnaṁ yadajñe[yajjñe] (yadaparaṁjñeyaṁ)| dānādīnāṁ nirvikalpajñānaparigraheṇākṣayatvaṁ nirupadhiśeṣanirvāṇe 'pi tadakṣayāt| jñānasya punaḥ sattvaparigraheṇa karuṇayā sattvānāmaparityāgāt| eṣāṁ punaḥ ṣaṇāṁ ślokānāṁ piṇḍārthaḥ saptamena ślokena nirdiṣṭaḥ|
audāryānāmiṣatvaṁ ca mahārthākṣayatāpi ca|
dānādīnāṁ samastaṁ hi jñeyaṁ guṇacatuṣṭayam||42||
iti| tatradānādīnāṁ prathamena pādenodāratā paridīpitā| dvitīyena nirāmipatā| tṛtīyena mahārthatā mahataḥ sattvārthasya saṁpādanāt| caturthenākṣayatā ityeṣāṁ guṇacatuṣṭayamebhiḥ ślokairveditavyam|
darśanapūraṇatuṣṭiṁ yācanake 'tuṣṭimapi samāśāstiṁ|
abhibhavati sa tāṁ dātā kṛpālurādhikyayogena||43||
yācanake hi jane dāyakadarśanāttataśca yathepsitaṁ labdhvā manorathaparipūraṇādyā tuṣṭirūtpadyate| atuṣṭiścādarśanādaparipūraṇācca| āśāstiśca yā taddarśane manorathaparipūraṇe ca| sā bodhisattvasyādhikotpadyate sarvakālaṁ yācanakadarśanāttanmanorathaparipūraṇācca| adarśanādaparipūraṇāccātuṣṭiḥ| ato dātā kṛpālustāṁ sarvamabhibhavatyādhikyayogāt|
prāṇānbhogāndārānsattveṣu sadānya[tya]janakṛpālutvāt|
āmodate nikāmaṁ tadviratiṁ pālayenna katham||44||
tebhyo viratiṁ tadviratiṁ parakīyebhyaḥ prāṇabhogadārebhyaḥ| etena trividhātkāyaduścaritādviratiśīlaguṇaṁ darśayati|
nirapekṣaḥ samacitto nirbhīḥ sarvapradaḥ kṛpāhetoḥ|
mithyāvādaṁ brūyātparopaghātāya kathamāryaḥ||45||
etena mṛṣāvādādviratiguṇaṁ darśayati| ātmahetormṛṣāvāda ucyeta kāyajīvitāpekṣayā| parahetorvā priyajanapremnā| bhayena vā rājādibhayāt| āmiṣakiṁcitkahetorvā lābhārthaṁ| bodhisattvaśca svakāyajīvitanirapekṣaḥ| samacittaśca sarvasattveṣvātmasamacittatayā| nirbhayaśca pañcabhayasamatikrāntatvāt| sarvapradaścārthibhyaḥ sarvasattvaparityāgāt| sa kena hetunā mṛṣāvādaṁ brūyāt|
saṁmahitakāmaḥ sakṛpaḥ paraduḥkhotpādane 'tibhīruśca|
sattvavinaye suyuktaḥ suvidūre trividhavāgdoṣāt||46||
bodhisattvaḥ sarvasattveṣu samaṁ hitakāmaḥ sa kathaṁ pareṣāṁ mitrabhedārthaṁ paiśunyaṁ kariṣyatīti| sukṛpaśca paraduḥkhāpanayābhiprāyāt| paraduḥkhotpādane cātyarthaṁ bhīrūḥ sa kathaṁ pareṣāṁ duḥkhotpādanārthaṁ parūṣaṁ vakṣyati| sattvānāṁ vinaye samyakprayuktaḥ sa kathaṁ saṁbhinnapralāpaṁ kariṣyati tasmādasau sūvidūre trividhavāgdoṣāt paiśunyātpārūṣyātsaṁbhinnapralāpācca|
sarvapradaḥ kṛpāluḥ pratītyadharmodaye sukuśalaśca|
adhivāsayetkathamasau sarvākāraṁ manaḥ kleśam||47||
abhidhyā vyāpādo mithyādṛṣṭirvā yathākramaṁ| eṣa dauḥśīlyapratipakṣadharmaviśeṣayogācchīlaviśuddhigū[gu?]ṇo bodhisattvānāṁ veditavyaḥ|
upakarasaṁjñāmodaṁ hyapakāriṇiparahita saṁjñāṁ[parahite sadā] duḥkhe|
labhate yadā kṛpāluḥ kṣamitavyaṁ................ [kiṁ kutastasya]||48||
[apakāriṇi hi kṣamitavyaṁ bhavati| tatra ca bodhisattva apakārisajñāṁ labhate kṣāntisaṁbhāranimittatvāt duḥkhañca kṣamitavyaṁ bhavati| tatra ca parahitahetubhūte duḥkhe bodhisattvaḥ sadā modaṁ labhate tasya kutaḥ kiṁ kṣamitavyaṁ]| yasya nāpakārisaṁjñā pravartate na duḥkhasaṁjñā|
paraparasaṁjñāpagamātsvato 'dhikatarātsadā parasnehāt|
duṣkaracaraṇātsakṛpe hyaduṣkaraṁ vīryaṁ||49||
sakṛpo bodhisattvaḥ| tatra sakṛpe yatparārthaṁ duṣkaracaraṇādvīryaṁ tadduṣkaraṁ ca suduṣkaraṁ ca kathamaduṣkaraṁ| paratra parasaṁjñāpagamāt| svato'dhikatarācca sarvadā pareṣu snehāt| kathaṁ suduṣkaraṁ| yadevaṁ parasaṁjñāpagataṁ ca svatodhikatarasnehaṁ ca tadvīryam|
alpasukhaṁ hyātmasukhaṁ līnaṁ parihāṇikaṁ kṣayi samohaṁ|
dhyānaṁ mataṁ trayāṇāṁ viparyayādbodhisattvānām||50||
alpasukhaṁ dhyānaṁ laukikānāmātmasukhaṁ śrāvakapratyekabuddhānāṁ| līnaṁ laukikānāṁ satkāye śrāvakapratyekabuddhānāṁ ca nirvāṇe| parihāṇikaṁ laukikānāṁ kṣayi śrāvakapratyekabuddhānāṁ nirūpadhiśeṣanirvāṇe tatkṣayāt| samohaṁ sarveṣāṁ yathāyogakliṣṭākliṣṭena mohena| bodhisattvānāṁ punardhyāna bahusukhamātmaparasukhamalīnamaparihāṇikamakṣayyasamohaṁ ca|
āmoṣaistamasi yathā dīpairnunnaṁ[śchanne] tathā trayajñānaṁ|
dinakarakiraṇauriva tu jñānamatulyaṁ kṛpālunām||51||
yathā hastāmoṣaistamasi jñānaṁ parīttaviṣayamapratyakṣamavyaktaṁ ca tathā pṛthagjanānāṁ| yathāvacarake[gahavarake] dīpairjñānaṁ prādeśikaṁ pratyakṣaṁ nātinirmalaṁ tathā śrāvakāṇāṁ pratyekabuddhānāṁ ca| yathā dinakarakiraṇairjñānaṁ samantātpratyakṣaṁ sunirmalaṁ ca tathā bodhisattvānāṁ| ata eva tadatulyam|
āśrayādvastuto dānaṁ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca paraṁ matam||52||
tatrāśrayo bodhisattvaḥ| vastu āmiṣadānasyādhyātmikaṁ vastu paramam| abhayadānasthāpāyasaṁsārabhītebhyastu tadabhayaṁ| dharmadānasya mahāyānaṁ| nimittaṁ karuṇā| pariṇāmanā tena mahābodhiphalaprārthanā| hetuḥ pūrvadānapāramitābhyāsavāsanā| jñānaṁ nirvikalpaṁ yena trimaṇḍalapariśuddhaṁ dānaṁ dadāti dātṛdeyapratigrāhakrāvikalpanāt| kṣetraṁ pañcavidham| arthī duḥkhito niḥpratisaraṇo duścaritacārī guṇavāṁśca| caturṇāmuttaraṁ kṣetraṁ paraṁ| tadabhāve pañcamaṁ| niśrayastrividho yaṁ niśritya dadāti| adhimuktirmanasikāraḥ samādhiśca| adhimuktiryathā bhāvanāvibhāge 'dhimuktimanaskāra uktaḥ| manaskāro yathā tatraivāsvādanābhinandana[naumodanābhi] manaskāra uktaḥ| samādhirgaganagañjādiryathā tatraiva vibhutvamuktaṁ| evamāśrayādiparasamayo dānaṁ paramaṁ| so'yaṁ cāpadeśo veditavyaḥ| yaśca dadāti yacca yena ca yasmai ca yataśca yasya ca parigraheṇa yatra ca yāvatprakāraṁ taddānam|
āśrayādvastutaḥ śīlaṁ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca paraṁ matam||53||
[āśrayādvastutaḥ kṣāntinimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca parā matā||
āśrayādvastuto vīryaṁ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca paraṁ matam||54||
āśrayādvastuto dhyānaṁ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrāniśrayācca paraṁ matam||55||
āśrayādvastutaḥ prajñā nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca parā matā||56||
śīlasya paramaṁ vastu bodhisattvasaṁvaraḥ| kṣānteḥ prāṇāpahāriṇau hīnadurbalau| vīryasya pāramitābhāvanā tadvipakṣaprahāṇaṁ ca| dhyānasya bodhisattvasamādhayaḥ| prajñāyāstathatā| sarveṣāṁ śīlādīnāṁ kṣetraṁ mahāyānaṁ| śeṣaṁ pūrvabaddheditavyam|
ekasattvasukhaṁ dānaṁ bahukalpavighātakṛta|
priyaṁ syadbodhisattvānāṁ prāgeva tadviparyayāt||57||
yadi bodhisattvānāṁ dānamekasyaiva sattvasya sukhadaṁ syādātmanaśca bahukalpavighātakṛta| tathāpi tatteṣāṁ priyaṁ syātkaruṇāviśeṣātkiṁ punaryadanekasattvasukhaṁ ca bhavatyātmanaśca bahukalpānugrahakṛt|
yadarthamicchanti dhanāni dehinastadeva dhīrā visṛjanti dehiṣu|
śarīrahetordhanamiṣyate janaistadeva dhīraḥ śataśo visṛjyate||58||
atra pūrvārdhamuttarārdhe vyākhyātam|
śīramevotsṛjato na duḥkhyate yadā manaḥ kā draviṇe 'vare kathā|
tadasya lokottaramiti yanmudaṁ sa tena tattasya taduttaraṁ punaḥ||59||
atra śarīramevotsṛjato yadā mano na duḥkhyate tadasya lokottaramiti saṁdarśitaṁ| eti yanmudaṁ sa tena duḥkhena tattasya taduttaramiti tasmāllokottarāduttaram|
pratigrahairiṣṭanikāmalabdhairna tuṣṭimāyāti tathārthiko 'pi|
sarvāstidānena yatheha dhīmān tuṣṭiṁ vrajatyarthijanasya tuṣṭyā||60||
iṣṭanikāmalabdhairityabhipretaparyāptalabdhaiḥ| sarvāstidāneneti yāvatsvajīvitadānena|
saṁpūrṇabhogo na tathāstimantamātmānamanvīkṣati yācako 'pi|
sarvāstidānādadhano 'pi dhīmānātmānamanveti yathāstimantaṁ||61||
suvipulamapi vittaṁ prāpya naivopakāraṁ
vigaṇayati tathārthī dāyakāllābhahetoḥ|
vidhivadiha sudānairarthinastarpayitvā
mahadupakarasaṁjñā teṣu dhīmānyathaiti||62||
karuṇāviśeṣād| gatārthau ślokau|
svayamapagataśokā dehinaḥ svastharūpā
vipulamapi gṛhītvā bhuñjate yasya vittaṁ|
pathi paramaphalāḍhyādbhogavṛkṣādyathaiva
pravisṛtiratibhogī bodhisattvānna so 'nyaḥ||63||
pravisṛtiratibhogaścāsyeti pravisṛtiratibhogī sa ca nānyo bodhisattvādveditavyaḥ| śeṣaṁ gatārtham|
prādhānyatatkāraṇakarmabhedāt prakārabhedāśrayabhedataśca|
caturvibandhapratipakṣabhedāt vīryaṁ parijñeyamiti pradiṣṭam||64||
ṣaḍvidhena prabhedena vīryaṁ parijñeyaṁ| prādhānyabhedena| tatkāraṇabhedena| [karmabhedena] prakārabhedena| āśrayabhedena| caturvibandhapratipakṣabhedena ca| asyoddeśasyottaraiḥ| ślokairnirdeśaḥ|
vīryaṁ paraṁ śuklagaṇasya madhye tanniśritastasya yato 'nulābhaḥ|
vīryeṇa sadyaḥ susukho vihāro lokottarā lokagatā ca siddhiḥ||65||
vīryaṁ paraṁ śuklagaṇasya madhye iti sarvakuśaladharmaprādhānyaṁ vīryasya nirdiṣṭaṁ| tanniśritastasya yato 'nulābha iti prādhānyakāraṇaṁ nirdiṣṭaṁ| yasmādvīryāśritaḥ sarvakuśaladharmalābhaḥ| vīryeṇa sadyaḥ susukho vihāro lokottarā lokagatā ca siddhiriti karma nirdiṣṭaṁ vīryeṇa hi dṛṣṭadharme paramaḥ sukhavihāraḥ| sarvā ca lokottarā siddhirlaukikī ca kriyate|
vīryādavāptaṁ bhavabhogamiṣṭaṁ vīryeṇa śuddhiṁ prabalāmupetāḥ|
vīryeṇa satkāyamatītya muktā vīryeṇa bodhiṁ paramāṁ vibuddhāḥ||66||
iti| paryāyadvāreṇa [paryāyāntareṇa] vīryasya karma nirdiṣṭaṁ| laukikalokottarasiddhibhedāt| tatra prabalā laukikī siddhiranātyantikatvāt|
punarmataṁ hānivivṛddhivīryaṁ mokṣādhipaṁ pakṣavipakṣamanyat|
tattve praviṣṭaṁ parivartakaṁ ca vīryaṁ mahārthaṁ ca niruktamanyata||67||
saṁnāhavīryaṁ prathamaṁ tataśca prayogavīryaṁ vidhivatprahitaṁ|
alīnamakṣobhyamatuṣṭivīryaṁ sarvaprakāraṁ pravadanti buddhāḥ||68||
ityeṣa prakārabhedaḥ| tatra hānivivṛddhivīryaṁ samyakprahāṇeṣu [dvayorakuśaladharmahānayeapi?] ca dvayoḥ kuśaladharmābhivṛddhaye| mokṣādhipaṁ vīryamindriyeṣu| mokṣādhipattyārthena yasmādindriyāṇi| pakṣavipakṣaṁ baleṣu vipakṣānavamṛdyārthena yasmādbalāni| tattve praviṣṭaṁ bodhyaṅgeṣu darśanamārge tadvya1sthāpanāt| parivarttakaṁ mārgāṅgeṣu bhāvanāmārge 'ntasyā[tasyā]śrayaparivṛttihetutvāt| mahārthaṁ vīryaṁ pāramitāsvabhāvaṁ svaparārthādhikārāt| saṁnāhavīryaṁ prayogāya saṁnahyataḥ| prayogavīryaṁ tathā prayogataḥ| alīnavīryamudāre 'pyadhigantavye layābhāvataḥ| akṣobhyavīryaṁ śītaloṣṇādibhirduḥkhairavikopanataḥ| asaṁtuṣṭivīryamalpenādhigamenāsaṁtuṣṭitaḥ| ebhireva saṁnāhavīryādibhiḥ sūtre| sthāmavān vīryavānutsāhī dṛḍhaparākramo anikṣiptadhuraḥ kuśaleṣu dharmeṣvityucyate yathākramam|
nikṛṣṭamadhyottamavīryamanyat yānatraye yuktajanāśrayeṇa|
līnātyudārāśayabuddhiyogāt vīryaṁ tadalpārthamahārthamiṣṭam||69||
atrāśrayaprabhedena vīryabhedo nirdiṣṭaḥ| yānatraye prayukto yo janastadāśrayeṇa yathākramaṁ nikṛṣṭamadhyottamaṁ vīryaṁ veditavyaṁ| kiṁ kāraṇaṁ| līnātyudārāśayabuddhiyogāt| līno hi buddhyāśayo yānadvaye prayuktānāṁ kevalātmārthādhikārāt| atyudāro mahāyāne prayuktānāṁ parārthādhikārāt| ata eva yathākramaṁ vīryaṁ tadalpārthaṁ mahārthamiva[ṣṭam] svārthādhikārācca [svaparārthādhikaraṇatvācca|]
na vīryavānbhogaparājito 'sti|
no vīryavān kleśaparājito 'sti|
na vīryavān khedaparājito 'sti
no vīryavān prāptiparājito 'sti||70||
ityayaṁ caturvibandhapratipakṣabhedaḥ| caturvidho dānādīnāṁ vibandho yena dānādiṣu na pravartate| bhogasaktistadāgrahataḥ| kleśasaktistatparibhogādhyavasānataḥ| khedo dānādiṣu prayogābhiyogaparikhedataḥ| prāptiralpamātradānādisaṁtuṣṭitaḥ| tatpratipakṣabhede naitaccaturvidhaṁ vīryamuktam|
anyonyaviniścayavibhāge ślokaḥ|
anyonyaṁ saṁgrahataḥ prabhedato dharmato nimittācca|
ṣaṇāṁ pāramitānāṁ viniścayaḥ sarvathā jñeyaḥ||71||
anyonyasaṁgrahato viniścayaḥ| abhayapradānena śīlakṣāntisaṁgraho yasmāttābhyāmabhayaṁ dadāti| dharmadānena dhyānaprajñayoryasmāttābhyāṁ dharmaṁ dadāti| ubhābhyāṁ vīryasya yasmāttenobhayaṁ dadāti| kuśaladharmasaṁgrāhakeṇa śīlena sarveṣāṁ dānādīnāṁ saṁgrahaḥ| evaṁ kṣāntyādibhiranyonyasaṁgraho yathāyogaṁ yojyaḥ| prabhedato viniścayaḥ| dānaṁ ṣaḍvidhaṁ dānadānaṁ śīladānaṁ yāvatprajñādānaṁ| parasaṁtāneṣu śīlādiniveśanāt| dharmato viniścayaḥ| ye sūtrādayo yeṣu dānādiṣvartheṣu saṁdṛśyante| ye ca dānādayo yeṣu sūtrādiṣu dharmeṣu saṁdṛśyante| teṣāṁ parasparaṁ saṁgraho veditavyaḥ| nimittato viniścayaḥ| dānaṁ śīlādīnāṁ nimittaṁ bhavati| bhoganirapekṣasya śīlādiṣu pravṛtteḥ| śīlamapi dānādīnāṁ| bhikṣusaṁvarasamādānaṁ sarvasvaparigrahatyāgācchīlapratiṣṭhitasya ca kṣāntyādiyogāt| kuśaladharmasaṁgrāhakaśīlasamādānaṁ ca sarveṣāṁ dānādīnāṁ nimittaṁ| evaṁ kṣāntyādīnāmanyonyanimittabhāvo yathā yojyaḥ [yogaṁ] saṁgrahavastuvibhāge sapta ślokāḥ| catvāri saṁgrahavastūni| dānaṁ priyavāditā arthacaryā samānārthatā| tatra|
dānaṁ samaṁ priyākhyānamarthacaryā samārthatā|
taddeśanā samādāya svānuvṛttibhiriṣyate||72||
dānaṁ samamiṣyate yathā pāramitāsu priyākhyānaṁ taddeśanā| arthacaryā tatsamādāpanā tacchabdena pāramitānāṁ grahaṇātpāramitādeśanā pāramitāsamādāpanetyarthaḥ| samānārthatā yatra paraṁ samādāpayati tatra svayamanuvṛttiḥ| kimarthaṁ punaretāni catvāri saṁgrahavastūnīṣyante| eṣa hi pareṣāṁ|
upāyo 'nugrahakaro grāhako 'tha pravartakaḥ|
tathānuvartako jñeyaścatuḥsaṁgrahavastutaḥ||73||
dānamanugrāhaka upāyaḥ| āmiṣadānena kāyikānugrahotpādanāt priyavāditā grāhakaḥ| avyutpannasaṁdigdhārthagrāhaṇāt| arthacaryā pravartakaḥ| kuśale pravartanāt| samānārthatā 'nuvartakaḥ| yathāvāditathākāriṇaṁ hi samādāpakaṁ viditvā yatra kuśale tena pravartitāḥ pare bhavanti tadanuvartante|
ādyena bhājanībhāvo dvitīyenādhimucyanā|
pratipattistṛtīyena caturthena viśodhanā||74||
āmiṣadānena bhājanībhavati dharmasya vidheyatāpatteḥ| priyavāditayā taṁ dharmamadhimucyate tadarthavyutpādanasaṁśayacchedanataḥ| arthacaryayā pratipadyate yathādharmaṁ| samānārthatayā tāṁ pratipattiṁ viśodhayati dīrghakālānuṣṭhānād| idaṁ saṁgrahavastūnāṁ karma|
catuḥ saṁgrahavastutvaṁ saṁgrahadvayato mataṁ|
āmiṣeṇāpi dharmeṇa dharmeṇālambanādapi[dinā]||75||
yadapyanyatsaṁgrahavastudvayamuktaṁ bhagavatā āmiṣasaṁgraho dharmasaṁgrahaśca| tābhyāmetānyeva catvāri saṁgrahavastūni saṁgṛhītāni|
ābhiṣasaṁgraheṇa prathame| dharmasaṁgraheṇāvaśiṣṭāni| tāni punastrividhena dharmeṇa| ālambanadharmeṇa pratipattidharmeṇa tadviśuddhidharmeṇa ca yathākramam|
hīnamadhyottamaḥ prāyo vandhyo 'vandhyaśca saṁgrahaḥ|
abandhyaḥ sarvathā caiva jñeyo hyākārabhedataḥ||76||
eṣa saṁgrahasya prakārabhedaḥ| tatra hīnamadhyottamaḥ saṁgraho bodhisattvānāṁ yānatrayaprayukteṣu veditavyo yathākramaṁ| prāyeṇa vandhyo 'dhimukticaryābhūmau| prāyeṇābandhyo bhūmipraviṣṭānām| avandhyaḥ sarvathā aṣṭāmyādiṣu bhūmiṣu sattvārthasyāvaśyaṁ saṁpādanāt|
parṣatkarṣaṇaprayuktairvidhireṣa samāśritaḥ|
sarvārthasiddhau sarveṣāṁ sukhopāyaśca śasyate||77||
ye kecitparṣatkarṣaṇe prayuktāḥ sarvaistairayamevopāyaḥ samāśrito yaduta catvāri saṁgrahavastūni| tathā hi sarvārthasiddhaye sarveṣāṁ sukhaścaiṣa upāyaḥ praśasyate buddhaiḥ|
saṁgṛhītā grahīṣyante saṁgṛhyante ca ye 'dhunā|
sarve ta evaṁ tasmācca vartma tatsattvapācane||78||
etena lokatraye 'pi sarvasattvānāṁ paripācane caturṇāṁ saṁgrahavastūnāmekāyanamārgatvaṁ darśayati| anyamārgābhāvāt|
iti satatamasaktabhogabuddhiḥ śamayamanodyamapāragaḥ sthitātmā|
bhavaviṣayanimittanirvikalpo bhavati sa sattvagaṇasya saṁgṛhītā||79||
etena yathoktāsu ṣaṭsu pāramitāsu sthitasya bodhisattvasya saṁgrahavastuprayogaṁ darśayati svaparārthasaṁpādanāt pāramitābhiḥ saṁgrahavastubhiśca yathākramam|
|| mahāyānasūtrālaṁkāre pāramitādhikāraḥ [ṣoḍaśaḥ] samāptaḥ||
saptadaśo'dhikāraḥ|
buddhapūjāvibhāge sapta ślokāḥ|
saṁmukhaṁ vimukhaṁ pūjā buddhānāṁ cīvarādibhiḥ|
gāḍhaprasannacittasya saṁbhāradvayapūraye||1||
abandhyabuddhajanmatve praṇidhānavataḥ sataḥ|
trayasyānupalambhastu niṣpannā buddhapūjanā||2||
sattvānāmaprameyānāṁ paripākāya cāparā|
upadheścittataścānyā adhimukternidhānataḥ||3||
anukampākṣamābhyāṁ ca samudācārato 'parā|
vastvābhogāvabodhācca vimukteśca tathātvataḥ||4||
ityebhiścaturbhiḥ ślokaiḥ|
āśrayādvastutaḥ pūjā nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca pradarśitā||5||
veditavyā| tatrāśrayaḥ samakṣaparokṣā buddhāḥ| vastu cīvarādayaḥ| nimittaṁ pragāḍhaprasādasahagataṁ cittaṁ| pariṇāmanā puṇyajñānasaṁbhāraparipūraye| heturabandhyo me buddhotpādaḥ syāditi pūrvapraṇidhānaṁ| jñānaṁ nirvikalpaṁ pūjakapūjyapūjānupalambhataḥ| kṣetramaprameyāḥ sattvāḥ| tatparipācanāya taistatprayojatā[nā]t teṣu tadropaṇataḥ| niśraya upadhiścittaṁ ca| tatropadhiṁ niśritya pūjācīvarādibhiścittaṁ niśrityāsvādanānumodanābhinandanamanaskāraiḥ| ta [ya]thoktaiścādhimuktyādibhiryaduta mahāyānadharmādhimuktitaḥ bodhicittotpādataḥ| praṇidhānameva hi nidhānamatroktaṁ ślokavattvā[bandhā]nurodhāt| sattvānukampanataḥ| duṣkaracaryā duḥkhakṣamaṇataḥ pāramitāsamudācārataḥ| yoniśo dharmamanasikārataḥ| sa hyaviparyayastattvādvastvābhogaḥ| samyagdṛṣṭito darśanamārge| sa hi yathābhūtāvabodhādvastvavabodhaḥ|
vimuktitaḥ kleśavimokṣācchrāvakāṇāṁ| tathātvato mahābodhiprāpterityayaṁ pūjāyāḥ prakārabhedaḥ|
hetutaḥ phalataścaiva ātmanā ca parairapi|
lābhasatkārataścaiva pratipatterdvidhā ca sā||6||
parīttā mahatī pūjā samānāmānikā ca sā|
prayogādgatitaścaiva praṇidhānācca sā matā||7||
ityayamarthā[dhvā]dibhedenāparaḥ prakārabhedaḥ| tatrātītā hetuḥ pratyutpannā phalaṁ pratyutpannā heturanāgatā phalamityevaṁ hetuphalato 'tītānāgatapratyutpannā veditavyā| ātmanetyādhyātmikī parairiti bāhyā| lābhasatkārato audārikī| pratipattitaḥ sūkṣmā| parīttā hīnā mahatī praṇītā| punaḥ samānā hīnā nirmānā praṇītā trimaṇḍalāvikalpanāt| kālāntaraprayojyā dūre| tatkālaprayojyāntike| punarvichinnāyāṁ gatau dūre| samanantarāyāmantike| punaryāṁ pūjāmāyatyāṁ prayojayituṁ praṇidadhāti sā dūre yāṁ praṇihitaḥ kartuṁ sāntike| katamā punarbuddhapūjā paramā veditavyetyāha|
buddheṣu pūjā paramā svacittāt
dharmādhimuktyāśayato vibhutvāt|
akalpanopāyaparigraheṇa
sarvaikakāryatvaniveśataśca||8||
ityebhiḥ pañcabhirākāraiḥ svacittapūjā buddheṣu paramā veditavyā| yaduta pūjopasaṁhitamahāyānadharmādhimuktitaḥ| āśayato navabhirāśayaiḥ| āsvādanānumodanābhinandanāśayaiḥ| atṛptavipulamuditopakaranirlepakalyāṇāśayaiśca ye pāramitābhāvanāyāṁ nirdiṣṭāḥ| vibhutvato gaganagañjādisamādhibhiḥ| nirvikalpajñānopāyaparigrahataḥ| sarvamahābodhisattvaikakāryatvapraveśataśca miśropamiśrakāryatvāt|
kalyāṇamitrasevāvibhāge sapta ślokāḥ| tatrārdhapañcamaiḥ ślokaiḥ|
āśrayādvastutaḥ sevā nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca pradarśitā||9||
mitraṁ śrayeddāntaśamopaśāntaṁ guṇādhikaṁ sodyamamāgamāḍhyaṁ|
prabuddhatatvaṁ vacasābhyupetaṁ kṛpātmakaṁ khedavivarjitaṁ ca||10||
ityevaṁguṇamitraṁ sevāyā āśrayaḥ| dāntaṁ śīlayogādindriyadamena| śāntaṁ samādhiyogādadhyātmaṁ cetaḥ śamathena| upaśāntaṁ prayogā[prajñāyogā] (prajñātvā)dupasthitakleśopaśamanataḥ| guṇairadhikaṁ na samaṁ vā nyūnaṁ vā| sodyamaṁ nodasīnaṁ parārthe| āgamāḍhyaṁ nālpaśrutaṁ| prabuddhatatvaṁ tatvādhigamāt| vacasābhyupetaṁ vākkaraṇenopetaṁ| kṛpātmakaṁ nirāmiṣacittatvāt| khedavivarjitaṁ sātatyasatkṛtyadharmadeśanāt|
satkāralābhaiḥ paricaryayā ca seveta mitraṁ pratipattitaśca|
iti| sevāyā[va]stu|
dharme tathājñāśaya eva dhīmān mitraṁ pragacchetsamaye nataśca||11||
iti trividhaṁ nimittaṁ| ājñātukāmatā| kālajñatā| nirmānatā ca|
satkāralābheṣu gataspṛho 'sau prapattaye taṁ pariṇāmayecca|
iti pariṇāmanā pratipattyarthaṁ sevanānna lābhasatkārārthaṁ|
yathānuśiṣṭapratipattitaśca saṁrādhayeccittamato 'sya dhīraḥ||12||
iti| yathānuśiṣṭapratipattiḥ sevāhetuḥ| tayā taccittārādhanāt|
yānatraye kauśalametya buddhyā svasyaiva yānasya yateta siddhau|
iti yānatrayakauśalāt jñānaṁ|
sattvānameyānparipācanāya kṣetrasya śuddhasya ca sādhanāya||13||
iti dvividhaṁ kṣetraṁ tatsevāyāḥ| aprameyāśca sattvāḥ pariśuddhaṁ ca buddhakṣetraṁ| dharmaṁ śrutvā yeṣu pratiṣṭhāpanāt| yatra ca sthitena|
dharmeṣu dāyādaguṇena yukto naivāmiṣeṇa pravasetsa mitram|
iti niśrayaḥ sevāyāḥ| dharmadāyādatāṁ niśritya kalyāṇamitraṁ seveta| nāmiṣadāyādatāṁ| ata ūrdhvamadhyardhena ślokena prakārabhedaḥ sevāyā veditavyaḥ|
hetoḥ phalāddharmamukhānuyānātseveta mitraṁ bahitaśca dhīmān||14||
śrutaśravāccetasi yogataśca samānanirmānamano 'nuyogāt|
hetoḥ phalādityatītādibhedataḥ pūrvavat dharmamukhānuyānātseveta mitraṁ bahitaśca dhīmānityādhyātmikabāhyabhedaḥ| dharmamukhastroto hi dharmamukhānuyānaṁ bahirdhā bahitaḥ śrutaśravāccetasi yogataścetyaudārikasūkṣmabhedaḥ| śravaṇaṁ hyaudārikaṁ cintanabhāvanaṁ sūkṣmaṁṁ| tadeva cetasi yogaḥ| samānanirmānamano'nuyogāditi hīnapraṇītabhedaḥ|
gatiprayogapraṇidhānataśca kalyāṇamitraṁ hi bhajeta dhīmān||15||
iti dūrāntikabhedaḥ pūrvavadyojayitavyaḥ| katamā punaḥ paramā seveti saptamaḥ ślokaḥ|
sanmitrasevā paramā svacittād
dharmādhimuktyāśayato vibhutvaiḥ|
akalpanopāyaparigraheṇa
sarvaikakāryatvaniveśataśca||16||
iti pūrvavat|
apramāṇavibhāge dvādaśaślokāḥ|
brāhmyā vipakṣahīnā jñānena gatāśca nirvikalpena|
trividhālambanavṛttāḥ sattvānāṁ pācakā dhīre||17||
brāhmyā vihārāścatvāryapramāṇāni| maitrī karuṇā muditopekṣā ca| te punarbodhisattve caturlakṣaṇā veditavyāḥ| vipakṣahānitaḥ| pratipakṣaviśeṣayogataḥ| vṛttiviśeṣatastrividhālambanavṛttitvāt| tathā hi te sattvālambanā dharmālambanāśca[dharmālambanā anālambanāśca]| karmaviśeṣataśca| sattvaparipācakatvāt| sattvadharmālambanāt| punaḥ katamasmin sattvanikāye dharme vā pravartante| anālambanāśca katamasminnālambane|
saukhyārthini duḥkhārte sukhite kliṣṭe ca te pravartante|
taddeśite ca dharme tattathatāyāṁ ca dhīrāṇām||18||
sattvālambanāḥ sukhārthini yāvat kliṣṭe sattvanikāye pravartante| tathā hi maitrī sattveṣu sukhasaṁyogākārā| karuṇā duḥkhaviyogākārā| muditā sukhaviyogākārā| upekṣāsu vedanāsu teṣāṁ sattvānāṁ niḥkleśatopasaṁhārākārā| dharmālambanāstaddeśite dharme| yatra te vihārā deśitāḥ| anālambanāstattathatāyāṁ| te hyavikalpatvādanālambanā ivetyanālambanāḥ| api khalu|
tasyāśca tathatārthatvāt kṣāntilābhādviśuddhitaḥ|
karmadvayādanālambā maitrī kleśakṣayādapi||19||
ebhiścaturbhiḥ kāraṇairanālambanā maitrī veditavyā| tathatālambanatvāt| anutpattikadharmakṣāntilābhenāṣṭamyāṁ bhūmau| dhātupuṣṭyā tadviśuddhitaḥ| karmadvayataśca| yā maitrī niṣpandena kāyakarmaṇā [vākkarmaṇā?] ca ? saṁgṛhītā kleśakṣayataśca| tathā hi kleśa ālambanamuktaṁ| manomayānāṁ granthānāṁ prahāṇāducchidyate ālambanamiti vacanāt|
te niścalāśca calāśca kṛpaṇairāsvāditā na ca jñeyāḥ|
te ca brāhmyā vihārāścaturvidhā veditavyāḥ| tatra calā hānabhāgīyāḥ parihāṇīyatvāt| acalāḥ sthitiviśeṣabhāgīyā aparihāṇīyatvāt| āsvāditāḥ kliṣṭāḥ anāsvāditā akliṣṭāḥ| kṛpaṇairiti sukhalolairanudāracittaiḥ| eṣa brāhmyavihārāṇāṁ hānabhāgīyādiprakārabhedaḥ| teṣu punaḥ|
acaleṣu bodhisattvāḥ pratiṣṭhitāḥ saktivigateṣu||20||
na caleṣu nāpyāsvāditeṣu|
asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā ye 'pi|
hīnāśayāḥ samānā hīnāste hyanyathā tvadhikāḥ||21||
eṣa mṛdvadhimātratābhedaḥ| tatra ṣaḍvidhā mṛdukā asamāhitasvabhāvāḥ| sarve samāhitā api| ye mṛdumadhyāḥ| hīnabhūmikā ye 'pi uttarāṁ bodhisattvabhūmimapekṣya| hīnāśayā api| śrāvakādīnāṁ samānā api| ye 'nutpattikadharmakṣāntirahitā hīnāste mṛdukā ityarthaḥ| anyathā tvadhikā iti yathoktaviparyayeṇādhimātratā veditavyā|
brāhmyairvihṛtavihāraḥ kāmiṣu saṁjāyate yadā dhīmān|
saṁbhārānpūrayate sattvāṁśca vipācayati tena||22||
sarvatra cāvirahito brāhmyai rahitaśca tadvipakṣeṇa|
tatpratyayairapi bhṛśairna yāti vikṛtiṁ pramatto 'pi||23||
hetuphalaliṅgabhedaḥ| tatra brāhmyairvihṛto vihārairiti hetuḥ| kāmiṣu sattveṣu saṁjāyata iti vipākaphalaṁ| saṁbhārānpūrayatyadhipatiphalaṁ| sattvānparipācayatīti puruṣakāraphalaṁ| sarvatra cāvirahito brāhmyairvihārairjāyata iti niṣpandaphalaṁ| rahitaśca tadvipakṣeṇeti visaṁyogaphalaṁ| bhṛśairapi tatpratyayairavikṛtigamanaṁ liṅgaṁ| pramatto 'pītyasaṁmukhībhūte 'pi pratipakṣe| anyeścaturbhiḥ ślokairguṇadoṣabhedaḥ|
vyāpādavihiṁsābhyāmarativyāpādakāmarāgaiśca|
yukto hi bodhisattvo bahuvidhamādīnavaṁ spṛśati||24||
iti doṣaḥ| brāhmyavihārābhāve tadvipakṣayogāt| tatra vyāpādādayo maitryādīnāṁ yathākramaṁ vipakṣāḥ| vyāpādakāmarāgāvupekṣāyāḥ| kathaṁ bahuvidhādīnavaṁ spṛśatītyāha|
kleśairhantyātmānaṁ sattvānupahanti śīlamupahanti|
savilekhalābhahīno rakṣāhīnastathā śāstrā[tā]||25||
sādhikaraṇo 'śayasvī paratra saṁjāyate 'kṣaṇeṣu sa ca|
prāptāprāptavihīno manasi mahad duḥkhamāpnoti||26||
tatra prathamaistribhiḥ padairātmavyābādhāya cetayate paravyābādhāyobhayavyābādhāyetyetamādīnavaṁ darśayati| savilekhādibhiḥ ṣaḍbhiḥ padairdṛṣṭadhārmikamavadyaṁ prasavatīti darśayati| kathaṁ ca prasavati| ātmāsyāpavadate| pare 'pi devatā api| śāstāpyanye 'pi vijñāḥ sabrahmacāriṇo dharmatayā vigarhante| digvidikṣu cāsya pāpako 'varṇaśabdaśloko niścaratītyevaṁ savilekho yāvadayaśasvītyeanena yathākramaṁ darśayati| śeṣaistribhiḥ padairyathākramaṁ sāṁparāyikaṁ dṛṣṭadharmasāṁparāyikamavadyaṁ prasavati| tajjaṁ caitasikaṁ duḥkha[khaṁ] daurmanasya prati saṁvedayata ityetadādīnavaṁ darśayati|
ete sarve doṣā maitryādiṣu susthitasya na bhavanti|
akliṣṭaḥ saṁsāraṁ sattvārthaṁ no ca saṁtyajati||27||
iti| brāhmavihārayoge tri[dvi]vidhaṁ guṇaṁ darśayati| yathoktadoṣābhāvam akliṣṭasya sattvahetoḥ saṁsārāparityāgaṁ|
na tathaikaputrakeṣvapi guṇavatsvapi bhavati sarvasattvānāṁ|
maitryādicetaneyaṁ sattveṣu yathā jinasutānāṁ||28||
ityete[na?] ca bodhisattvamaitrādīnāṁ tīvratāṁ darśayati|
karūṇāvibhāge tadālambanaprabhedamārabhya dvau ślokau|
pradīptān śatruvaśagān duḥkhākrāntāṁstamovṛtān|
durgamārgasamārūḍhānmahābandhanasaṁyutān||29||
mahāśanaviṣākrāntalolānmārgapranaṣṭakān|
utpathaprasthitān sattvāndurbalān karuṇāyate||30||
tatra pradīptāḥ kāmarāgeṇa kāmasugvabhaktāḥ| śatruvaśagā mārakṛtāntarāyāḥ kuśale 'prayuktāḥ duḥkhākrāntāḥ duḥkhā[bhi?]bhūtā narakādiṣu| tamovṛtā aurabhrikādayo duścaritaikāntikāḥ| karmavipākasaṁmūḍhatvāt| durgamārgasamārūḍhā aparinirvāṇadharmāṇaḥ saṁsāravartmātyantānupacchedāt| mahābandhanasaṁyutā anyatīrthyāḥ[rthya]mokṣasaṁprasthitā nānākudṛṣṭigāḍhabandhanabaddhatvāt| mahāśanaviṣākrāntalolāḥ samāpattisukhasaktāḥ| teṣāṁ hi tat kliṣṭaṁ samāpattisukhaṁ| yathā mṛṣṭamaśanaṁ viṣākrāntaṁ| tataḥ pracyāvanāt| mārgapraṇaṣṭakā abhimānikā mokṣamārgabhrāntatvāt| utpathaprasthitā hīnayānaprayuktā aniyatāḥ| durbalā aparipūrṇasaṁbhārā bodhisattvāḥ| ityete daśavidhāḥ satvā bodhisattvakaruṇāyā ālambanam|
pañcaphalasaṁdarśane karuṇāyāḥ ślokaḥ|
heṭhāpahaṁ hyuttamabodhibījaṁ sukhāvahaṁ tāya[pa]kamiṣṭahetuṁ|
svabhāvadaṁ dharmamupāśritasya bodhirna dūre jinātmajasya||31||
tataḥ heṭhāpahatvena tadvipakṣavihiṁsāprahāṇādvisaṁyogaphalaṁ darśayati| uttamabodhibījatvenādhipatiphalaṁ| parātmanoryathākramaṁ sukhāvahatāya[pa]katvena puruṣakāraphalaṁ| iṣṭahetutvena vipākaphalaṁ| svabhāvadatvena niṣpandaphalamāyatyāṁ viśiṣṭakaruṇāphaladānāt| evaṁ pañcavidhāṁ karuṇāmāśritya buddhatvamadūre veditavyaṁ|
apratiṣṭhitasaṁsāranirvāṇatve ślokaḥ|
vijñāya saṁsāragataṁ samagraṁ duḥkhātmakaṁ caiva nirātmakaṁ ca|
nodvegamāyāti na cāpi doṣaiḥ prabādhyate kāruṇiko 'grabuddhiḥ||32||
sarvaṁ saṁsāraṁ yathābhūtaṁ parijñāya bodhisattvo nodvegamāyāti kāruṇikatvāt| na doṣairbādhyate 'grabuddhitvāt| evaṁ nirvāṇe pratiṣṭhito bhavati na saṁsāre yathākramaṁ| saṁsāraparijñāne ślokaḥ|
duḥkhātmakaṁ lokamavekṣamāṇo duḥkhāyate vetti ca tadyathāvat|
tasyābhyupāyaṁ parivarjane ca na khedamāyātyapi vā kṛpāluḥ||33||
duḥkhāyata iti karuṇāyate| vetti ca tadyathāvaditi duḥkhaṁ yathābhūtaṁ tasya ca duḥkhasya parivarjane 'bhyupāyaṁ| vetti yenāsya duḥkhaṁ nirudhyate| etena jānannapi saṁsāraduḥkhaṁ yathābhūtaṁ tatparityāgopāyaṁ ca na khedamāpadyate bodhisattvaḥ karuṇāviśeṣāditi pradarśayati|
karūṇāprabhede dvau ślokau|
kṛpā prakṛtyā pratisaṁkhyayā ca pūrvaṁ tadabhyāsavidhānayogāt|
vipakṣahīnā ca viśuddhilābhāt caturvidheyaṁ karuṇātmakānāṁ||34||
seyaṁ yathākramaṁ gotraviśeṣataḥ guṇadoṣaparīkṣaṇataḥ| janmāntaraparibhāvanataḥ| vairāgyalābhataśca veditavyāḥ| tadvipakṣavihiṁsāprahāṇe sati viśuddhilābhata iti vairāgyalābhataḥ|
na sā kṛpā yā na samā sadā vā nādhyāśayādvā pratipattito vā|
vairāgyato nānupalambhato vā na bodhisattvo hyakṛpastathā yaḥ||35||
tatra samā sukhitādiṣu yatkiṁcidveditamidamatra duḥkhasyeti viditvā| sadā nirūpadhiśeṣanirvāṇe tadakṣayāt| adhyāśayādbhūmipraviṣṭānāmātmaparasamatāśayalābhāt| pratipattito duḥkhaparitrāṇakriyayā| vairāgyatastadvipakṣavihiṁsāprahāṇāt| anupalambhato 'nutpattikadharmakṣāntilābhāt|
karuṇāvṛkṣapratibimbake pañca ślokāḥ|
karuṇā kṣāntiścintā praṇidhānaṁ janmasattvaparipākaḥ|
karuṇātarureṣa mahānmūlādiḥ puṣpapatra[paścimāgra](paścimānta)phalaḥ||36||
ityeṣa mūlaskandhaśākhāpatrapuṣpaphalāvasthaḥ karuṇāvṛkṣo veditavyaḥ| etasya karuṇā mūlaṁ| kṣāntiḥ skandhaḥ| sattvārthacintā śākhā| praṇidhānaṁ śobhaneṣu janmasu patrāṇi| śobhanaṁ janma puṣpaṁ| sattvaparipākaḥ phalaṁ|
mūlaṁ karuṇā na bhaved duṣkaracaryāsahiṣṇutā na bhavet|
duḥkhākṣamaśca dhīmān satvārthaṁ cintayennaiva||37||
cintāvihīnabuddhiḥ praṇidhānaṁ śuklajanmasu na kuryāt|
śubhajanmānanugacchansattvānparipācayennaiva||38||
ābhyāṁ ślokābhyāṁ pūrvottaraprasavasādharmyātkaruṇādīnāṁ mūlādibhāvaṁ sādhayati|
karuṇāseko maitrī tadduḥkhe saukhyato vipulapuṣṭiḥ|
śākhāvṛddhirviśadā yonimanaskārato jñeyā||39||
parṇatyāgādānaṁ praṇidhīnāṁ saṁtateranucchedāt|
dvividhapratyayasiddheḥ puṣpamabandhyaṁ phalaṁ cāsmāt||40||
etābhyāṁ ślokābhyāṁ vṛkṣamūlasekādisādharmyaṁ karuṇāvṛkṣasya darśayati| karuṇā hi mūlavṛkṣā[mūlamityuktā]| tasyāḥ seko maitrī tayā tadāpyāyanāt| maitracitto hi paraduḥkhena duḥkhāyate| tataśca karuṇodbhava[karuṇāto yad]duḥkhamutpadyate bodhisattvasyasvā[sattvā]rthaprayuktasya tatra saukhyotpādādvipulapuṣṭiḥ kṣāntipuṣṭirityarthaḥ| sā hi skandha ityuktā| skandhaśca vipulaḥ| yoniśomanaskārād bahuvidhā mahāyāne śākhāvṛddhiḥ| cintā hi śākhetyuktā| pūrvāparanirodhotpādakrameṇa praṇidhānasaṁtānasyānucchedāt| parṇatyāgādānasādharmyaṁ praṇīdhānānāṁ veditavyam| ādhyātmikapratyayasiddhitaḥ svasaṁtānaparipākātpuṣpamiva janmābandhyaṁ veditavyam| bāhyapratyayasiddhitaḥ parasaṁtānaparipākāt phalabhūtaḥ sattvaparipāko ['bandhyo?] veditavyaḥ|
karuṇānuśaṁse ślokaḥ|
kaḥ kurvīta na karuṇāṁ sattveṣu mahākṛpāguṇakareṣu|
duḥkhe'pi saukhyamatulaṁ bhavati yadeṣāṁ kṛpājanitaṁ||41||
atra mahākaruṇāguṇa uttarārdhena saṁdarśitaḥ| śeṣo gatārthaḥ| karuṇāniḥsaṅgatāyāṁ ślokaḥ|
āviṣṭānāṁ kṛpayā na tiṣṭhati manaḥ śame kṛpālūnāṁ|
kuta eva lokasaukhye svajīvite vā bhavetsnehaḥ||42||
sarvasya hi lokasya laukike saukhye svajīvite ca snehaḥ| tatrāpi ca niḥsnehānāṁ śrāvakapratyekabuddhānāṁ sarvaduḥkhopaśame nirvāṇe pratiṣṭhitaṁ manaḥ| bodhisattvānāṁ tu karuṇāviṣṭatvānnirvāṇe 'pi mano na pratiṣṭhitaṁ| kuta eva tayoḥ sneho bhaviṣyati| karuṇāsnehavaiśeṣye trayaḥ ślokāḥ|
sneho na vidyate 'sau yo niravadyo na laukiko yaśca|
dhīmatsu kṛpāsneho niravadyo lokasamatītaḥ||43||
mātāpitṛprabhṛtīnāṁ hi tṛṣṇāmayaḥ snehaḥ sāvadyaḥ| laukikakarūṇāvihāriṇāṁ niravadyo'pi laukikaḥ| bodhisattvānāṁ tu karūṇāmayaḥ| sneho niravadyaśca laukikātikrāntaśca| kathaṁ ca punarniravadya ityāha|
duḥkhājñānamahaughe mahāndhakāre ca niśritaṁ lokaṁ|
uddhartuṁ ya upāyaḥ kathamiva na syātsa niravadyaḥ||44||
duḥkhamahaugha ajñānamahāndhakāre ceti yojyaṁ| śeṣaṁ gatārthaṁ| kathaṁ lokātikrānta ityāha|
sneho na so 'tsyarihatāṁ loke pratyekabodhibuddhānāṁ|
prāgeva tadanyeṣāṁ kathamiva lokottaro na syāt||45||
pratyekāṁ bodhiṁ buddhāḥ| śeṣaṁ gatārtham|
trāsābhinandananimittatve ślokaḥ|
duḥkhābhāve duḥkhaṁ yatkṛpayā bhavati bodhisattvānāṁ|
saṁtrāsayati tadādau spṛṣṭaṁ tvabhinandayati gāḍhaṁ||46||
duḥkhābhāve iti duḥkhābhāvo nimittaṁ sattveṣu karuṇayā bodhisattvānāṁ yad duḥkhamutpadyate tadādau saṁtrāsayati adhimukticaryābhūmau| ātmaparasamatayā duḥkhasya yathābhūtamaspṛṣṭatvāt| spṛṣṭaṁ tu śuddhādhyāśayabhūmāvabhinandayatyevetyarthaḥ|
karuṇāduḥkhena sukhābhibhave ślokaḥ|
kimataḥ paramāścaryaṁ yad duḥkhaṁ saukhyamabhibhavati sarvaṁ|
kṛpayā janitaṁ laukyaṁ yena vimukto api kṛtārthaḥ||47||
nāsyata āścaryataraṁ yad duḥkhameva karuṇājanitaṁ bodhisattvānāṁ tathā sukhaṁ bhavati| yatsarvaṁ laukikaṁ sukhamabhibhavati| yena sukhena vimuktā arhanto 'pi kṛtārthāḥ prāgevānye|
kṛpākṛtadānānuśaṁse ślokaḥ|
kṛpayā sahitaṁ dānaṁ yaddānasukhaṁ karoti dhīrāṇāṁ|
traidhātukamupabhogairna tatsukhaṁ tatkalāṁ spṛśati||48||
yacca traidhātukaṁ sukhamupabhogai kṛtaṁ na tatsukhaṁ tasya sukhasya kalāṁ spṛśatītyayamuttarārdhasyārthaḥ| śeṣaṁ gatārtham|
kṛpayā duḥkhābhyupagame ślokaḥ|
duḥkhamayaṁ saṁsāraṁ yatkṛpayā na tyajati sattvārthaṁ|
parahitahetorduḥkhaṁ kiṁ kāruṇikairna samupetam||49||
sarvaṁ hi duḥkhaṁ saṁsāraduḥkhe 'ntarbhūtaṁ| tasyābhyupagamāt sarvaṁ duḥkhamabhyupagataṁ bhavati|
tatra tatphalavṛddhau ślokaḥ|
karūṇā dānaṁ bhogāḥ sadā kṛpālorvivuddhimupayānti|
snehānugrahajanitaṁ tacchaktikṛtaṁ sukhaṁ cāsmāt||50||
trayaṁ bodhisattvānāṁ sarvajanmasu vardhate karūṇāyogāt| karūṇā tadabhyāsāt| dānaṁ karuṇāvaśāt| bhogāśca dānavaśāt| tasmācca trayātphalaṁ trividhaṁ sukhaṁ bhavati| snehajanitaṁ karuṇātaḥ| sattvānugrahajanitaṁ dānāt| tadanugrahakriyāśaktikṛtaṁ bhogebhyaḥ|
dānaprotsāhanāyāṁ ślokaḥ|
vardhe ca vardhayāmi ca dāne paripācayāmi sukhayāmi|
ākarṣāmi nayāmi ca karuṇā sannānpravadatīva||51||
dāne sannāniti saṁbandhanīyaṁ| ṣaḍbhirguṇairdānai 'vasannān bodhisattvānkaruṇā protsahayatīva| svabhāvavṛddhyā| bhogaistadvardhanayā| dānena sattvaparipācanayā| dātuśca sukhotpādanāt| mahābodhisaṁbhārasyānyasyā[saṁbhārasyā]karṣaṇāt| mahābodhisamīpanayanācca|
parasaukhyena sukhā[nu?]bhave ślokaḥ|
duḥkhe duḥkhī kṛpayā sukhānyanādhāya kena sukhitaḥ syāt|
sukhayatyātmānamataḥ kṛpālurādhāya parasaukhyam||52||
karuṇayā bodhisattvaḥ paraduḥkhairduḥkhitaḥ sattveṣvanādhāya sukhaṁ kathaṁ sukhitaḥ syāt| tasmātpareṣu sukhamādhāya bodhisatva ātmānameva sukhayatīti veditavyam|
kṛpayā dānasamanuśāstau ṣaṭ ślokāḥ|
svaṁ dānaṁ kāruṇikaḥ śāstīva sadaiva niḥsvasukhakāmaḥ|
bhogaiḥ sukhaya paraṁ vā māmapyayutasaukhyam||53||
na hi kāruṇikasya vinā parasukhenāsti sukhaṁ| tasyāyutasaukhyatvādvaudhisattvastena vinā[tma?]no dānasya phalaṁ sukhaṁ necchati|
saphalaṁ dānaṁ dattaṁ tanme sattveṣu tatsukhasukhena|
phala teṣveva nikāmaṁ yadi me kartavyatā te'sti||54||
dānaṁ dadatā dānaṁ ca dānaphalaṁ ca tanmayā sattveṣu dattaṁ| tatsukhameva me sukhaṁ yasmāt| atasteṣveva yāvatphalitavyaṁ tāvatphaleti loṭ| bodhisattvaḥ karūṇayā dānamanuśāsti|
bhogadveṣṭurdāturbhogā bahuśubhataropasarpanti|
na hi tatsukhaṁ mataṁ me dāne pāraṁparo 'smi yataḥ||55||
bhogavimukhasya dāturbhogā bahutarāścopatiṣṭhante| śobhanatarāśca| dharma taiveyaṁ cittasyodārataratvāt| na hi tatsukhaṁ mataṁ me yad bhogāstathopatiṣṭhante| yasmādahaṁ dāne pāraṁparastatprabandhakāmatvānnasukhe|
sarvāstiparityāge yatkṛpayā māṁ nirīkṣase satataṁ|
nanu te tena jñeyaṁ na matphalenārthitā 'syeti||56||
yo 'haṁ dānaphalaṁ sarvameva karuṇayā nityaṁ parityajāmi nanvata eva veditavyaṁ nāsti me dānaphalenārthitvamiti bodhisattvo dānaṁ samanuśāsti|
dānābhirato na syāṁ prāptaṁ cettatphalaṁ na visṛjeyaṁ|
tathā hi|
kṣaṇamapi dānena vinā dānābhirato bhavati naiva||57||
iti gatārthaḥ ślokaḥ|
akṛtaṁ na phalasi yasmātpratikārāpekṣayā na me tulyaṁ|
yastvā karoti tasya tvaṁ phalasi| tasmāttvaṁ pratikārapekṣayā na mattulyam|
tathā hyahaṁ|
pratikāranirvyapekṣaḥ paratra phalado 'sya kāmaṁ te||58||
gatārthametat|
kṛpādānena dvau ślokau|
niravadyaṁ śuddhapadaṁ hitāvahaṁ caiva sānurakṣaṁ ca|
nirmṛgyaṁ nirlepaṁ jinātmajānāṁ kṛpādānam||59||
tatra niravadyaṁ paramanupahṛtya dānāt| śuddhapadaṁ kalpikavasu[vastu]dānāt| viṣaśasramadyādivivarjanataḥ| hitāvahaṁ dānena saṁgṛhya kuśale niyojanāt| sānurakṣaṁ parijanasyāvighātaṁ kṛtvā anyasmai dānāt| nirmṛgyamayācamāne 'pyarthitvaṁ vighātaṁ vāvagamya svayameva dānāt dakṣiṇīyāparimārgaṇācca| nirlepaṁ pratikāravipākaniḥspṛhatvāt| aparaḥ prakāraḥ|
sakalaṁ vipulaṁ śreṣṭhaṁ satataṁ muditaṁ nirāmiṣaṁ śuddhaṁ|
bodhinataṁ kuśalanataṁ jinātmajānāṁ kṛpādānam||60||
tatra sakalamādhyātmikabāhyavastudānāt| vipulaṁ prabhūtavastudānāt| śreṣṭhaṁ praṇītavastudānāt| satatamabhīkṣṇadānāt| mudītamapratisaṁkhyāya prahṛṣṭadānāt| nirāmiṣaṁ yathā nirlepaṁ| śuddhaṁ yathā śuddhapadaṁ| bodhinataṁ mahābodhipariṇāmanāt| kuśalanataṁ yathā hitāvahaṁ|
upabhoagaviśeṣe ślokaḥ|
na tathopabhogatuṣṭiṁ labhate bhogī yathā parityāgāt|
tuṣṭimupaiti kṛpāluḥ sukhatrayāpyāyitamanaskaḥ||61||
tatra sukhatrayaṁ dānaprītiḥ parānugrahaprītiḥ bodhisaṁbhārasaṁbharaṇaprītiśca| śeṣaṁ gatārthaṁ|
pāramitābhinirhārakaruṇāyāṁ ślokaḥ|
kṛpaṇakṛpā raudrakṛpā saṁkṣubdhakṛpā kṛpā pramatteṣu|
viṣayaparatantrakaruṇā mithyābhiniviṣṭakaruṇā ca||62||
tatra kṛpaṇā matsariṇaḥ| raudrā duḥśīlāḥ paropatāpinaḥ| saṁkṣubdhāḥ krodhanāḥ| pramattāḥ kuśīdāḥ| viṣayaparatantrā kāmeṣu vikṣiptacittāḥ| mithyābhiniviṣṭāḥ duḥprajñāḥ tīrthikādayaḥ| eṣu pāramitāvipakṣadharmāvasthiteṣu yā karuṇā sā kṛpaṇādikaruṇā| sā ca tadvipakṣavidūṣaṇātpāramitābhinirhārāya saṁpadyate| tasmātpāramitābhinirhārakaruṇetyucyate|
karuṇāpratyayasaṁdarśane ślokaḥ|
karuṇā bodhisattvānāṁ sukhād duḥkhāttadanvayāt|
karuṇā bodhisattvānāṁ hetormitrātsvabhāvataḥ||63||
tatra pūrvārdhenālambanapratyayaṁ karuṇāyāḥ saṁdarśayati| trividhāṁ vedanāmālambya tisṛbhirduḥkhatābhiḥ karuṇāyanāt| aduḥkhāsukhā hi vedanā sukhaduḥkhayoranvayaḥ punastadāvāhanāt| uttarārdhena yathākramaṁ hetumitrasvabhāvaiḥ karuṇāyā hetvadhipatisamanantarapratyayānsaṁdarśayati|
mahākaruṇatve ślokaḥ|
karuṇā bodhisattvānāṁ samā jñeyā tadāśayāt|
pratipattervirāgācca nopalambhādviśuddhitaḥ||64||
tatra samā trividhavedanāvastheṣu yatkiṁcidveditamidamatra duḥkhasyeti viditvā| sā punarāśayato 'pi cittena karuṇāyanāt| pratipattito 'pi tatparitrāṇāt| virāgato 'pi tadvipakṣavihiṁsāprahāṇāt| anupalambhato 'pyātmaparakaruṇānupalambhāt| viśuddhito 'pyaṣṭabhyāṁ bhūmāvanutpattikadharmakṣāntilābhāt|
maitrādribhāvanāgrā svacittato dharmato 'dhimokṣācca|
āśayato 'pi vibhutvādavikalpādaikyataścāpi||65||
iti| pūrvanirdeśānusāreṇārtho 'nugantavyaḥ|
iti bhagavati jātusuprasādo mahadupadhidhruvasatkriyādhipūjī|
bahuguṇahitamitranityasevo jagadanukampaka eti sarvasiddhiṁ||66||
etena yathoktānāṁ pūjāsevā'pramāṇānāmanukramaṁ guṇaṁ ca samāsena saṁdarśayati| mahopadhibhirdhruvaṁ satkriyā[yayā] cātyarthaṁ pūjanānmahadupadhidhruvasatkriyābhipūjī veditavyaḥ| satkriyā punaḥ samyakpratipattirveditavyā| evaṁ [lābha?]satkārapratipattipūjī bhavati| bahuguṇaṁ mitraṁ tadanyairguṇaiḥ| hitamanukampakatvena veditavyaṁ| eti sarvasiddhimiti svaparārthasiddhiṁ prāpnotīti|
|| mahāyānasūtrālaṁkāre pūjāsevāpramāṇādhikāraḥ [saptadaśaḥ] samāptaḥ||
aṣṭādaśo'dhikāraḥ
lajjāvibhāge ṣoḍaśaḥ ślokāḥ|
lajjā vipakṣahīnā jñānena gatā ca nirvikalpena|
hīnānavadyaviṣayā sattvānāṁ pācikā dhīre||1||
etena svabhāvasahāyālambanakarmasaṁpadā caturvidhaṁ lakṣaṇaṁ bodhisattvalajjāyāḥ saṁdarśitaṁ| hīnānavadyaviṣayā| śrāvakapratyekabuddhānāṁ [yānaṁ?] tadvi[ddhi]hīnaṁ ca mahāyānādanavadyaṁ ca| tena ca bodhisattvo lajjate| kathaṁ sattvānāṁ pācikā| tasyāmeva lajjā[yāṁ] paraprasthāpanāt|
ṣaṇṇāṁ pāramitānāṁ vipakṣe vṛddhyā bodhisattvānāṁ |
pratipakṣe hānitaścāpyatīva saṁpadyate lajjā|
iyaṁ bodhisattvānāṁ bṛddhyā parihānitaśca lajjā [?] pāramitāviṣakṣavṛddhyā tatpratipakṣaparihāṇyā cātyarthaṁ lajjotpādanāt|
ṣaṇṇāṁ pāramitānāṁ niṣevaṇālasyato bhavati lajjā|
kveśānukūladharmaprayogataścaiva dhīrāṇāṁ||2||
iyamaprayoga[prayoga?]lajjā pāramitābhāvanāyāmaprayogena| kleśānukūleṣu dharmeṣvindriyāguptadvāratvādiṣu ca prayogena lajjotpādanāt|
asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā lajjā|
hīnāśayā samānā hīnā hi tadanyathā tvadhikā||3||
iyaṁ mṛdvadhimātrā lajjā| pūrvanirdeśānusāreṇāsya ślokasyārtho 'nugantavyaḥ| ataḥ paraṁ caturbhistribhiśca ślokairyathākramaṁ lajjāvipakṣe lajjāyāṁ ca doṣaguṇabhedaṁ darśayati|
lajjārahito dhīmān kleśānadhivāsayatyayoniśataḥ|
pratighopekṣāmānaḥ sattvānupahanti śīlaṁ ca||4||
ityatra ātmavyābādhāya cetayate paravyābādhāyobhayavyābādhāya ceti saṁdarśitam| ayoniśata ityayoniśo manaskāreṇa| kathamupekṣayā sattvānupahanti| sattvārthapramādataḥ|
kaukṛtyātsavilekho bhavati sa saṁmānahānimāpnoti|
śrāddhātmā[mā]nuṣasaṁghācchāsrā copekṣyate tasmāt||5||
sahadhārmi kairjinasutairvinindyate lokato 'yaśo labhate|
dṛṣṭe dharme
ityanena dṛṣṭadhārmikamavadyaṁ prasavatīti darśitaṁ| yathākramamātmaparadevatāśāstṛbhirapavadanāt| vijñaiḥ sabrahmacāribhirdharmatayā vigarhaṇāt| digvidikṣu ca pāpakāvarṇaniścaraṇāt|
'nyatra kṣaṇarahito jāyate bhūyaḥ||6||
ityanena sāṁparāyikamavadyaṁ prasavatīti saṁdarśitamakṣaṇeṣūpapatteḥ|
prāptāprāptavihāniṁ śuklairdharmaiḥ samāpnute tena|
ityanena dṛṣṭadharmasāṁparāyikamavadyaṁ prasavatīti saṁdarśitaṁ| prāptakuśaladharmaparihāṇitaḥ| aprāptaparihāṇitaśca yathākramam|
duḥkhaṁ viharati tasmānmanaso 'pyasvasthatāmeti||7||
ityanena tajjaṁ caitasikaṁ duḥkhaṁ daurmanasyaṁ pratisaṁvedayata iti saṁdarśitam|
ete sarve doṣā hīmatsu bhavanti no jinasuteṣu|
ityata upādāya lajjāguṇo veditavyaḥ| yadete ca doṣā na bhavanti|
deveṣu ca manujeṣu ca nityaṁ saṁjāyate ca budhaḥ||8||
ityetadasya vipākaphalaṁ bhavati|
saṁbhārāṁśca sa bodheḥ kṣipraṁ pūrayati lajjayā dhīmān|
ityetadadhipatiphalaṁ|
sattvānāṁ pācanayā na khidyate caiva jinaputraḥ||9||
ityetatpuruṣakāraphalam|
sa vipakṣapratipakṣai rahito 'rahitaśca jāyate satataṁ|
ityete visaṁyoganiṣpandaphale| yaduta vipakṣarahitatvaṁ pratipakṣārahitatvaṁ ca|
ityetamānuśaṁsaṁ hīmānāpnoti jinaputraḥ||10||
iti yathoktadoṣābhāvaṁ guṇayogaṁ ca prāpnotīti saṁdarśitam|
doṣamalino hi bālo hīvirahātsuvasanaiḥ sugupto 'pi|
nirvasano'pi jinasuto hrīvasano muktadoṣamalaḥ||11||
etena vasraviśeṣaṇaṁ hriyaḥ| tadanyavasraprāvṛtasyāpi hrīrahitasya doṣamalinatvāt| nagnasyāpi na hrīmato nirmalatvāt| ākāśamiva na lipto hrīyukto jinasuto bhavati dharmaiḥ| dharmairiti lokadharmaiḥ|
hībhūṣitaśca śobhati saṁparkagato jinasutānām||12||
etena ślokena hriya ākāśabhūṣaṇasamatāṁ darśayati|
māturiva vatsalatvaṁ hriyo vineyeṣu bodhisatvānāṁ|
trātavyasattvopekṣāyā lajjanāt|
ārakṣā cāpi hrīḥ saṁsaratāṁ sarvadoṣebhyaḥ||13||
hastyaśvakāyādibhūtatvāt| ebhirvastrādidṛṣṭāntairvihāre kleśapratipakṣatāṁ cāre lokadharmapratipakṣatāṁ| sahadhārmikasaṁvāsānukūlatāṁ| sattvāparipākānukūlatām| akliṣṭasaṁsārānukūlatāṁ ca hriyo darśayati|
sarveṣu nādhivāsā sarveṣvadhivāsanāpravṛttiśca|
sarveṣu ca pravṛttirhrīvihitaṁ hīmato liṅgam||14||
etena caturvidhaṁ hrīkṛtaṁ liṅgaṁ hīmato darśayati| yaduta sarvadoṣeṣvanadhivāsanā cāpravṛttiśca| sarvaguṇeṣvadhivāsanā ca pravṛttiśca|
hrībhāvanā pradhānā svacittato dharmato 'dhimokṣācca|
āśayato 'pi vibhutvādakalpanādaikyataścāpi||15||
ityasya nirdeśo yathāpūrvaṁ|
dhṛtivibhāge sapta ślokāḥ|
dhṛtiśca bodhisattvānāṁ lakṣaṇena prabhedataḥ|
dṛḍhatvena sa sarvebhyastadanyebhyo viśiṣyate||16||
vīryaṁ samādhiḥ prajñā ca sattvaṁ dhairyaṁ dhṛtirmatā|
nirbhīto bodhisattvo hi trayādyasmātpravartate||17||
etena dhṛtilakṣaṇaṁ saparyāyaṁ sasādhanaṁ coktaṁ| vīryādikaṁ lakṣaṇaṁ sattvādikaṁ paryāyaḥ| śeṣaṁ sādhanaṁ| katamasmāttrayānnirbhītaḥ pravartata ityāha|
līnatvācca calatvācca mohāccotpadyate bhayaṁ|
kṛtyeṣu tasmādvijñeyā dhṛtisaṁjñā nije traye||18||
sarvakāryeṣu hi līnacittatayā vā bhayamutpadyate tadanutsāhataḥ| calacittatayā vā cittānavasthānataḥ| saṁmohato vā tadupāyajñānataḥ| tatpratipakṣāśca yathākramaṁ vīryādayaḥ| tasmānnijavīryāditraye dhṛtisaṁjñā veditavyā nija ityapratisaṁkhyānakaraṇīye|
prakṛtyā praṇidhāne ca nirapekṣatva eva ca|
sattvavipratipattau ca gambhīryaudāryasaṁśrave||19||
vineyadurvinayatve kāyācintye jinasya ca|
duṣkareṣu vicitreṣu saṁsārātyāga eva ca||20||
niḥsaṁkleśe ca tatraiva dhṛtirdhīrasya jāyate|
asamā ca tadanyebhyaḥ so 'gre dhṛtimatāṁ yataḥ[mataḥ]||21||
ebhistribhiḥ ślaukairdhṛtiprabhedaḥ darśayati| yathākramaṁ gotrataḥ| cittotpādataḥ| svārthataḥ| satvārthataḥ [parārthataḥ| tatvārthataḥ|] prabhāvataḥ| satvaparipācanataḥ| paramabodhitaśca| tatra nirapekṣatvaṁ svārthaprayuktasya kāyajīvitanirapekṣatvādveditavyaṁ| punarduṣkaracaryātaḥ| saṁcintyabhavopapattitaḥ| tadasaṁkleśato 'pi prabhedaḥ|
kumitraduḥkhagambhīraśravādvīro na kampate|
śalabhaiḥ pakṣavātaiśca samudraiśca sumeruvat||22||
etena bodhisattvadhṛterdṛḍhatvaṁ darśayati| upamātrayaṁ trayeṇākampane[naṁ] yathākramaṁ veditavyam|
akhedavibhāge dvau ślaukau|
akhedo bodhisatvānāmasamastriṣu vastuṣu|
śrutātṛptimahāvīryaduḥkhe hrīdhṛtiniśritaḥ||23||
tīvracchando mahābodhāvakhedo dhīmatāṁ mataḥ|
aniṣpannaśca niṣpannaḥ suniṣpannaśca bhūmiṣu||24||
ābhyāṁ vastuto niśrayataḥ svabhāvataḥ prabhedataścākhedo nirdiṣṭaḥ| triṣu vastuṣu| śrutātṛptau| dīrghakālavīryārambhe| saṁsāraduḥkhe ca| hriyaṁ dhṛtiṁ ca niśritya| tābhyāṁ hi khedotpattito lajjayate na cotpādayati| tīvracchando mahābodhāviti svabhāvaḥ| chande hi vyāvṛtte khinno bhavati| aniṣpanno 'dhimukticaryābhūmau| niṣpannaḥ saptabhūmiṣu| suniṣpannaḥ pareṇa ityeṣa prabhedaḥ|
śāstrajñatāyāṁ dvau ślokau|
vastunā cādhikāreṇa karmaṇā ca viśiṣyate|
lakṣaṇenākṣayatvena phalasyodāgamena ca||25||
śāstrajñatā hi dhīrāṇāṁ samādhimukhadhāraṇī|
gṛhītā sattvapākāya saddharmasya ca dhāraṇe||26||
tatra śāstrajñatāyāḥ pañca vidyāsthānāni vastu| adhyātmavidyā hetuvidyā śabdavidyā cikitsāvidyā śilpakarmasthānavidyā ca| svaparārthakriyā adhikāraḥ| karma prathamavastuni svayaṁ pratipattiḥ parebhyaśca tatsamākhyānaṁ | dvitīye taddoṣaparijñānaṁ paravādinigrahaśca| tṛtīye svayaṁ sunirūktābhidhānaṁ parasaṁpratyayaśca| caturthe pareṣāṁ vyādhiśamanaṁ| pañcame parebhyastatsaṁvibhāgaḥ| lakṣaṇaṁ śāstrajñatāyā etānyeva pañca vastūni śrutāni bhavanti| dhṛtāni| vacasā parijitāni| manasā anvīkṣitāni| dṛṣṭyā supratividdhāni| śrutvā yathākramaṁ tadudgrahaṇātaḥ| svādhyāyataḥ| prasannena manasārthacittanato yathāyogaṁ taddoṣaguṇāvagamāt svākhyātadurākhyātāvadhāraṇataśca| akṣayatvaṁ nirupadhiśeṣanirvāṇe 'pyakṣayāt| phalasamudāgamaḥ sarvadharmasarvākārajñatā| sā punareṣā śāsrajñatā bodhisattvānāṁ samādhimukhairdhāraṇīmukhaiśca saṁgṛhītā| sattvaparipākāya ca bhavati| samādhimukhaistatkṛtyānuṣṭhānāt| saddharmapāraṇāya ca dhāraṇībhistaddhāraṇāt|
lokajñatāyāṁ catvāraḥ ślokāḥ|
kāyena vacasā caiva satyajñānena cāsamā|
lokajñatā hi dhīrāṇāṁ tadanyebhyo viśiṣyate||27||
kathaṁ kāyenetyāha| kṛtasmitamukhā nityaṁ| kathaṁ vācetyāha| dhīrāḥ pūrvābhibhāṣiṇaḥ|
sā punaḥ kimarthamityāha| sattvānāṁ bhājanatvāya|
kasminnarthe bhājanatvāya| saddharmapratipattaye||28||
kathaṁ satyajñānenetyāha|
satyadvayādyataśceṣṭo lokānāmudayo 'sakṛt|
dvayādastaṁgamastasmāt tajjño lokajña ucyate||29||
dvābhyāṁ satyābhyāṁ lokasyodayaḥ punaḥ punaḥ saṁsāro yaścodayo yena ceti kṛtvā| dvābhyāmastaṁgamo nirodhamārgasatyābhyāṁ| yaścāstaṁgamo yena ceti kṛtvā| tasmāttajjño lokajña ucyate| lokasyodayāstaṁgāminyā prajñayā samanvāgatatvāt|
śamāya prāptaye teṣāṁ dhīmān satyeṣu yujyate|
satyajñānadyato dhīmān lokajño hi nirucyate||30||
anena lokajñatāyāḥ karma nirdiṣṭaṁ| tatra śamāya duḥkhasamudayasatyayoḥ prāptaye nirodhamārgasatyayoḥ|
pratisaraṇavibhāge trayaḥ ślokāḥ
ārṣaśca deśanādharmo artho'bhiprāyiko'sya ca|
prāmāṇikaśca nītārtho nirjalpā prāptirasya ca||31||
idaṁ pratisaraṇānāṁ lakṣaṇaṁ| tatra prāmāṇiko 'rtho yaḥ pramāṇabhūtena nīto vibhaktaḥ śāstrā vā tatpramāṇīkṛtena vā| nirjalpā prāptiradhigamajñānaṁ lokottaraṁ| tasyānabhilāpyatvāt| śeṣaṁ gatārtham|
pratikṣepturyathoktasya mithyāsaṁtīritasya ca|
sābhilāṣa[pa]sya ca prāpteḥ pratiṣedho 'tra deśitaḥ||32||
prathame pratisaraṇe ārṣadharmapratikṣeptuḥ pudnalasya pratiṣedho deśitaḥ| dvitīye yathārutārthasya vyañjanasya nābhiprāyikārthena| tṛtīye mithyā cintitārthasya viparītaṁ nīyamānasya| caturthe sābhilāṣa[pa]sya jñānasya[ā]pratyātmavedanīyasya|
adhimuktervicārācca yathāvatparataḥ śravāt|
nirjalpādapi ca jñānādapraṇāśo hi dhīmatāṁ||33||
ayaṁ pratisaraṇānuśaṁsaḥ| prathamena pratisaraṇenārṣadharmādhimuktito na praṇaśyati| dvitīyena svayamābhiprāyikārthavicāraṇāt| tṛtīyena paratastadaviparītārthanayaśravāt| caturthena lokottarajñānāt|
pratisaṁvidvibhāge catvāraḥ ślokāḥ|
asamā bodhisattvānāṁ catasraḥ pratisaṁvidaḥ|
paryāye lakṣaṇe vākye jñāne jñānācca tā matāḥ||34||
prathamā paryāye jñānamekaikasyārthasya yāvanto nāmaparyāyāḥ| dvitīyā lakṣaṇe yasyārthasya tannāma| tṛtīyā vākye pratyekaṁ janapadeṣu yā bhāṣāḥ| caturthā jñāne svayaṁ yatpratibhānam| idaṁ pratisaṁvidāṁlakṣaṇam|
deśanāyāṁ prayuktasya yasya yena ca deśanā|
dharmārthayordvayorvācā jñānenaiva ca deśanā||35||
dharmasyoddeśanirdeśātsarvathā prāpaṇād dvayoḥ|
parijñānā[hānā]cca codyānāṁ pratisaṁviccatuṣṭayam||36||
iti catuṣṭve kāraṇaṁ| deśanāyāṁ hi prayuktasya yasya ca deśanā yena ca| tatra jñānena prayojanaṁ| kasya punardeśanā| dharmasyārthasya| kena deśanā vacanena jñānena ca| tatra dharmārthayordeśanā| dharmasyoddeśanirdeśāt| vākyena deśanā tayoreva dvayoḥ sarvathā prāpaṇāt|
jñānena deśanā codyānāṁ pariharaṇāt| ato yacca yena ca deśyate tajjñānāt catasraḥ pratisaṁvido vyavasthāpitāḥ|
pratyātmaṁ samatāmetya yottaratra pravedanā|
sarvasaṁśayanāśāya pratisaṁvinnirucyate||37||
etena pratisaṁvidāṁ nirvacanaṁ karma ca darśitaṁ| pratyātmaṁ lokottareṇa jñānena sarvadharmasamatāṁ tathatāmavetya uttarakālaṁ tatpṛṣṭhalabdhena jñānena pravedanā paryāyādīnāṁ pratisaṁviditi nirvacanaṁ| sarvasaṁśayanāśāya pareṣāmiti karma|
saṁbhāravibhāge catvāraḥ ślokāḥ|
saṁbhāro bodhisattvānāṁ puṇyajñānamayo 'samaḥ|
saṁsāre'bhyudayāyaikaḥ anyo 'saṁkliṣṭasaṁsṛtau||38||
yaśca saṁbhāro yadarthaṁ ca tatsaṁdarśitam| dvividhaḥ saṁbhāraḥ| tatra puṇyasaṁbhāraḥ saṁsāre 'bhyudayāya saṁvartate| jñānasaṁbhāro 'saṁkliṣṭasaṁsaraṇāya|
dānaṁ śīlaṁ ca puṇyasya prajñā jñānasya saṁbhṛtiḥ|
trayaṁ cānyaddvyasyāpi pañcāpi jñānasaṁbhṛtiḥ||39||
etena pāramitābhistadubhayasaṁbhārasaṁgrahaṁ darśayati| kṣāntivīryadhyānabalena hyubhayaṁ kriyate| tasmāddvayasaṁbhārasrayaṁ bhavati| punaḥ prajñāyāṁ pariṇāmanātsarvāḥ pañca pāramitā jñānasaṁbhāro veditavyaḥ|
saṁtatyā bhāvanāmetya bhūyo bhūyaḥ śubhasya hi|
āhāro yaḥ sa saṁbhāro vī[dhī]re sarvārthasādhakaḥ||40||
etatsaṁbhāranirvacanaṁ karma ca| samiti saṁtatyā| bhā iti bhāvanāmāgamya| ra iti bhūyo bhūya āhāraḥ| sarvārthasādhaka iti karma| svaparārthayoḥ sādhanāt|
praveśāyānimittāya anābhogāya saṁbhṛtiḥ|
abhiṣekāya niṣṭhāyai dhīrāṇāmupacīyate||41||
ayaṁ saṁbhāraprabhedaḥ| tatrādhimukticaryābhūmau saṁbhāro bhūmipraveśāya| ṣaṭsu bhūmiṣvanimittāya saptamībhūmisaṁgṛhītāya| tasyāṁ nimitta-[ā] samudācārāt| saptamyāṁ bhūmāvanābhogāya tadanyabhūmidvayasaṁgṛhītāyā| tayoḥ saṁbhārā[ro']bhiṣekāya daśamībhūmisaṁgṛhītāya| tasyāṁ saṁbhāro niṣṭhāgamanāya buddhabhūmisaṁgṛhītāya|
smṛtyupasthānavibhāge trayaḥ ślokāḥ|
caturdaśabhirākāraiḥ smṛtyupasthānabhāvanā|
dhīmatāmasamatvātsā tadanyebhyo viśiṣyate||42||
katamaiścaturdaśabhiḥ|
niśrayātpratipakṣācca avatārāttathaiva ca|
ālambanamanaskāraprāptitaśca viśiṣyate||43||
ānukūlyānuvṛttibhyāṁ parijñotpattito 'parā|
mātrayā paramatvena bhāvanāsamudāgamāt||44||
ityebhiścaturdaśabhirākārairbodhisatvānāṁ smṛtyupasthānabhāvanā viśiṣyate| kathamāśrayato mahāyāne śrutacintābhāvanāmayīṁ prajñāmāśritya| kathaṁ pratipakṣataḥ caturviparyāsapratipakṣāṇāmapyaśuciduḥkhānityānātmasaṁjñānāṁ pratipakṣatvātkāyādidharma nairātmyapraveśataḥ| kathamavatārataḥ| caturbhiḥ smṛtyupasthānairyathākramaṁ duḥkhasamudayanirodhamārgasatyāvatārātsvayaṁ pareṣāṁ cāvatāraṇāt| yathoktaṁ madhyāntavibhāge| kathamālambanataḥ sarvasattvakāyādyālambanāt| kathaṁ manaskārataḥ kāyādyanupalambhāt| kathaṁ prāptitaḥ kāyādīnāṁ na visaṁyogāya nāvisaṁyogāya| kathamānukūlyataḥ pāramitānukūlyena tadvipakṣapratipakṣatvāt| kathamanuvṛttitaḥ laukikānāṁ śrāvakapratyekabuddhānāṁ cānuvṛttyā tadupasaṁhitasmṛtyupasthānabhāvanāttebhyastadupadeśārthaṁ| kathaṁ parijñātaḥ kāyasya māyopamatvaparijñayā tathaivābhūtarūpasaṁprakhyānāt| vedanāyāḥ svapnopamatvaparijñayā tathaiva mithyānubhavāt| cittasya prakṛtiprabhāsvaratvaparijñayā ākāśavat| dharmāṇāmāgantukatvaparijñayā ākāśāganturajodhūmābhranīhāropakleśavat| kathamutpattitaḥ saṁcityabhavopapattau cakravartyādibhūtasya viśiṣṭakāyavedanādisaṁpattau tadasaṁkleśataḥ| kathaṁ mātrātaḥ mṛdvā api smṛtyupasthānabhāvanāyāstadanyebhyo'dhimātratvāt| prakṛtitīkṣṇendriyatayā| kathaṁ paramatvena pariniṣpannānāmanābhogamiśropamiśrabhāvanāt| kathaṁ bhāvanātaḥ atyantaṁ tadbhāvanāt nirupadhiśeṣanirvāṇe 'pi tadakṣayāt| kathaṁ samudāgamataḥ| daśasu bhūmiṣu buddhatve ca samudāgamāt|
samyakprahāṇavibhāge pañca ślokāḥ|
samyakprahāṇaṁ dhīrāṇāmasamaṁ sarvadehibhiḥ|
smṛtyupasthānadoṣa[ā]ṇāṁ pratipakṣeṇa bhāvyate||45||
yāvatyaḥ smṛtyupasthānabhāvanā uktāḥ tadvipakṣāṇāṁ doṣāṇāṁ pratipakṣeṇa samyakprahāṇabhāvaneti samastaṁ samyakprahāṇalakṣaṇam| prabhedena punaḥ|
saṁsārasyopabhoge ca tyāge nivaraṇasya ca|
manaskārasya ca tyāge praveśe caiva bhūmiṣu||46||
animittavihāre ca labdhau vyākaraṇasya ca|
sattvānāṁ paripāke ca abhiṣeke ca dhīmatāṁ||47||
kṣetrasya ca viśuddhyarthaṁ niṣṭhāgamana eva ca|
bhāvyate bodhisattvānāṁ vipakṣapratipakṣataḥ||48||
ayaṁ samyakprahāṇabhāvanāprabhedaḥ| saṁsārasyāsaṁkliṣṭaparibhoge saṁpattiṣu| pañcanivāraṇatyāge| śrāvakapratyekabuddhamanaskāratyāge| bhūmipraveśe| animittavihāre saptamyāṁ bhūmau| vyākaraṇalābhe aṣṭamyāṁ| sattvānāṁ paripācane| navamyāṁ| abhiṣeke ca daśamyāṁ| kṣetraviśuddhyarthaṁ traye 'pi| niṣṭhāgamane ca buddhabhūmau| ye ca vipakṣāsteṣāṁ pratipakṣeṇa samyakprahāṇabhāvanā veditavyā| ayamasyāḥ prabhedaḥ|
chandaṁ niśritya yogasya bhāvanā sanimittikā|
sarvasamyakprahāṇeṣu pratipakṣo nirucyate||49||
etena chandaṁ janayati| vyāyacchate vīryamārabhate| cittaṁ pragṛṇhāti| samyak pradadhātīti| eṣāṁ padānāmarthanirdeśaḥ| chandaṁ hi niśritya śamathavipaśyanākhyaṁ yogaṁ bhāvayatīti vyāyacchate| sā ca bhāvanā śamathapragrahopekṣānimittaiḥ saha bhāvyate| tasmātsā sanimittikā| kathaṁ ca punarbhāvyate| yacchamathapragrahopakleśayorlayauddhatyayoḥ pratipakṣeṇa vīryamārabhate| kathamārabhate| cittaṁ pragṛṇhāti pradadhāti ca| [tatra pragṛṇhātītiprajñayā| pradadhātīti?] śamathe [na?] samaprāpte co[ptaśco]pekṣāyāṁ pradadhāti| eṣā yogabhāvanā yathoktaprabhedeṣu sarvasamyakprahāṇeṣu pratipakṣa ucyate|
ṛddhipādavibhāge pañca ślokāḥ|
ṛddhipādāśca catvāro dhīrāṇāmagralakṣaṇāḥ|
sarvārthasiddhau jāyante ātmanaśca parasya ca||50||
sarvārthasiddhirlaukikī lokottarā ca veditavyā| śeṣaṁ gatārtham|
niśrayācca prabhedācca upāyādabhinirhṛteḥ|
vyavasthā ṛddhipādānāṁ dhīmatāṁ sarvatheṣyate||51||
asyoddeśasya śeṣo nirdeśaḥ|
dhyānapāramimāśritya prabhedo hi caturvidhaḥ|
upāyaścābhinirhāraḥ ṣaḍvidhaśca vidhīyate||52||
dhyānapāramitāniśrayaḥ prabhedaścaturvidhaśchandavīryacittamīmāṁsāsamādhibhedāt| upāyaścaturvidha eva| abhinirhāraḥ ṣaḍvidhaḥ| caturvidha upāyaḥ katamaḥ|
vyāvasāyika ekaśca dvitiyo 'nugrahātmakaḥ|
naibandhikastṛtīyaśca caturthaḥ prātipakṣikaḥ||53||
aṣṭānāṁ prahāṇasaṁskārāṇāṁ chando vyāyāmaḥ śraddhā vyāvasāyikaḥ upāyaḥ| śraddadhānasyārthino vyāyāmāt| praśrabdhiranugrāhakaḥ| smṛtiḥ saṁprajanyaṁ caupanibandhakaḥ| ekena cittasyālambanāvisārāt| dvitīyena visāraprajñānāt| cetanā copekṣā ca prātipakṣika upāyaḥ| layauddhatyopakleśayoḥ kleśānāṁ ca pratipakṣatvāt| ṣaḍvidho 'bhinirhāraḥ katamaḥ|
darśanasyāvavādasya sthitivikrīḍitasya ca|
praṇidhervaśitāyāśca dharmaprāpteśca nirhṛtiḥ||54||
tatra darśanaṁ cakṣuḥ pañcavidhaṁ māṁsacakṣuḥ dīvyaṁ cakṣuḥ āryaṁ prajñācakṣuḥ dharmacakṣuḥ buddhacakṣuśca| avavādaḥ ṣaḍabhijñā yathākramaṁ| tābhirupasaṁkramya bhāṣāṁ cittaṁ cāgatiṁ ca gatiṁ ca viditvā niḥsaraṇāyāvavadanāt| sthitivikriḍitaṁ yasmāt bodhisattvānāṁ bahuvidhaṁ nirmāṇādibhiḥ samādhivikrīḍitaṁ| praṇidhiryena praṇidhijñānena praṇidhānabalikā bodhisattvāḥ praṇidhānavaiśeṣikatayā vikrīḍanti| yeṣāṁ na sukaraṁ saṁkhyā kartuṁ kāyasya vā prabhāyā vā svarasya veti vistareṇa yathā daśabhūmike sūtre| vaśitā yathā tatraiva daśa vaśitā nirdiṣṭāḥ| dharmaprāptirbalavaiśāradyāveṇikabuddhadharmāṇāṁ prāptiḥ| ityeṣa darśanādīnāmabhinirhāraḥ ṣaḍvidhaḥ|
indriyavibhāge ślokaḥ|
bodhiścaryā śrutaṁ cātra[graṁ]śamatho 'tha vipaśyanā|
śraddhādīnāṁ padaṁ jñeyamarthasiddhyadhikārataḥ||55||
śraddhendriyasya bodhiḥ padamālambanamityarthaḥ| vīryendriyasya bodhisattvacaryā| smṛtīndriyasya mahāyānasaṁgṛhītaṁ śrutaṁ| samādhīndriyasya śamathaḥ| prajñendriyasya vipaśyanā padaṁ| tadarthādhikāreṇaiva caitāni śraddhādīni ādhipatyārthenendriyāṇyucyante|
balavibhāge ślokaḥ|
bhūmipraveśasaṁkliṣṭāśceṣṭāḥ śraddhādayaḥ punaḥ|
vipakṣadurbalatvena ta eva balasaṁjñitāḥ||56||
gatārthaḥ ślokaḥ|
bodhyaṅgavibhāge sapta ślokāḥ|
bhūmiviṣṭasya bodhyaṅgavyavasthānaṁ vidhīyate|
dharmāṇāṁ sarvasattvānāṁ samatāvagamātpunaḥ||57||
etena yasyāmavasthāyāṁ yasyāvabodhāt bodhyaṅgāni vyavasthāpyante tadupadiṣṭaṁ| bhūmipraviṣṭāvasthāyāṁ sarvadharmāṇāṁ sarvasattvānāṁ ca samatāvabodhādyathākramaṁ dharmanairātmyenātmaparasamatayā ca| ataḥ paraṁ cakrādisaptaratnasādharmyaṁ bodhyaṅgānāṁ darśayati|
smṛtiścarati sarvatra jñeyājitavinirjaye|
ajitajñeyavinirjayāya| yathā cakravartinaścakraratnamajitadeśavinirjayāya|
sarvakalpanimittānāṁ bhaṅgāya vicayo'sya ca||58||
yathā hastiratnaṁ pratyarthikabhaṅgāya|
āśu cāśeṣabodhāya vīryamasya pravartate|
kṣiprābhijñatotpādanāt| yathāśvaratnamāśu samudraparyantamahāpṛthivīgamanāya|
dharmālokavivṛddhyā ca prītyā āpūryate dhruvam||59||
ārabdhavīryasya bodhisattvasya dharmālokā vivardhante| tataḥ prītiḥ sarvaṁ kāryaṁ[yaṁ] sadā prīṇayati| yathā maṇiratnamālokaviśeṣeṇa cakravartinaṁ prīṇayati|
sarvāvaraṇanirmokṣāt praśrabdhyā sukhameti ca|
sarvadauṣṭhulyasamutpāda[ṭa]nāt| yathā strīratnena cakravartī sukhamanubhavati|
cintitārthasamṛddhiśca samādherūpajāyate||60||
yathā cakravartino gṛhapatiratnāt|
upekṣayā yathākāmaṁ sarvatra viharatyasau|
pa[pṛ]ṣṭhalabdhāvikalpena vikalpena[vihāreṇa]sadottamaḥ||61||
upekṣocyate nirvikalpaṁ jñānaṁ tayā bodhisattvaḥ sarvatra yathākāmaṁ viharati| tatpṛṣṭhalabdhena ca vihāreṇānyasyopagamāt| anyasyāpagamāt| nirvikalpena vihāreṇa tatra nirvyāpāratayā vāsakalpanāt| yathā cakravartinaḥ pariṇāyakaratnaṁ caturaṅgabalakāyamupanetavyaṁ copapraṇayati[gamayati]| apanetavyaṁ cāpanayati| tatra ca gatvā vāsaṁ kalpayati yatrākhinnaḥ caturaṅgo bālakāyaḥ paraiti|
evaṁguṇo bodhisattvaścakravartīva vartate|
saptaratnopamairnityaṁ bodhyaṅgaiḥ parivāritaḥ||62||
iti saptaratnopamatvaṁ bodhyaṅgānāṁ nigamayati|
niśrayāṅgaṁ svabhāvāṅgaṁ niryāṇāṅgaṁ tṛtīyakaṁ|
caturthamanuśaṁsāṅgamakleśāṅgaṁ trayātmakam||63||
etena yabdodhyaṅgaṁ yathāṅgaṁ tadabhidyotitaṁ| smṛtirniśrayāṅgaṁ sarveṣāṁ tanniśrayeṇa pravṛtteḥ| dharmapravicayaḥ svabhāvāṅgaṁ bodhestatsvabhāvatvāt| vīryaṁ niryāṇāṅgaṁ tenāprāpyaniṣṭhā yāmadhiṣṭhānāt [vicchedāt]| prītiranuśaṁsāṅgaṁ cittasukhatvāt| praśrabdhisamādhyupekṣā asaṁkleśāṅgaṁ| yena yanniśritya yo 'saṁkleśa iti trividhamasaṁkleśāṅgaṁ veditavyam|
mārgāṅgavibhāge dvau ślokau|
yathābodhānuvṛttiśca tadūrdhvamupajāyate|
yathābodhavyavasthānaṁ praveśaśca vyavasthitau||64||
karmatrayaviśuddhiśca pratipakṣaśca bhāvanā|
jñeyāvṛtteśca mārgasya vaiśeṣikaguṇasya ca||65||
bodhyaṅgakālādūrdhvaṁ yathābhūtāvabodhānuvṛttiḥ samyagdṛṣṭiḥ| tasyaivāvabodhasya vyavasthānaṁ paricchedaḥ samyaksaṁkalpaḥ| tadvyavasthāne ca sūtrādike bhagavatā kṛte sa eva praveśastena tadarthāvabodhāt| karmatrayaviśuddhiḥ samyagvākkarmāntājīvāḥ| vākkāyobhayakarmasaṁgrahāt| pratipakṣasya bhāvanā samyagvyāyāmādayo yathākramaṁ jñeyāvaraṇasya mārgāvaraṇasya ca vaiśeṣikaguṇāvaraṇasya ca samyagvyāyāmena dīrghaṁ hi kālam akhidyamāno jñeyāvaraṇasya pratipakṣaṁ bhāvayati| samyaksmṛtyā śamathapragrahopekṣānimitteṣu layoddhatyābhāvānmārgasaṁmukhībhāvāyāvaraṇasya pratipakṣaṁ bhāvayati| samyaksamādhinā vaiśeṣikaguṇābhinirhārāyāvaraṇasya pratipakṣaṁ bhāvayatyevamaṣṭau mārgāṅgāni vyavasthāpyante|
śamathavipaśyanāvibhāge trayaḥ ślokāḥ|
cittasya citte sthānācca dharmapravicayādapi|
samyaksthitimupāśritya śamatho 'tha vipaśyanā||66||
samyaksamādhiṁ niśritya citte cittasyāvasthānāt| dharmāṇāṁ ca pravicayādyathākramaṁ śamatho vipaśyanā ca veditavyā| na tu vinā samyaksamādhinetyetacchamathavipaśyanālakṣaṇabhū|
sarvatragā ca saikāṁśā naikāṁśopaniṣanmatā|
sā ca śamathavipaśyanā sarvatragā yaṁ yaṁ guṇamākāṅkṣati tatra tatra tadbhāvanāt| yathoktaṁ sūtre| ākāṅkṣedbhikṣuraho vatāhaṁ viviktaṁ kāmairiti vistareṇa yāvat tena bhikṣuṇā imāveva dvau dharmau bhāvayitavyau| yaduta śamathaśca vipaśyanā cetyevamādi| ekāṁśā śamathavipaśyanā yadā śamathaṁ bhāvayati| vipaśyanāṁ vā| ubhayāṁśā yadā yugapadubhayaṁ bhāvayati| upaniṣatsaṁmatā śamathavipaśyanā bodhisattvānāmadhimukticaryābhūmau|
prativedhe ca niryāṇe animitte hyasaṁskṛte||67||
pariśuddhau viśuddhau ca śamatho 'tha vipaśyanā|
sarvabhūmigatā dhīre sa yogaḥ sarvasādhakaḥ||68||
ityupaniṣanmatetyevamādinā śamathavipaśyanāyāḥ prabhedaḥ karma ca nirdiṣṭaṁ| yoga upāyo veditavyaḥ| tatra prativedhaḥ prathamabhūmipraveśaḥ| niryāṇaṁ yāvat ṣaṣṭhī bhūmiḥ| tābhiḥ sanimittaprayoganiryāṇāt| animittaṁ saptamī bhūmiḥ| asaṁskṛtamanyadbhūmitrayamanabhisaṁskāravāhitvāt| saṁskāro hi saṁskṛtaṁ tadatra nāstītyasaṁskṛtaṁ| tadeva ca bhūmitrayaṁ niśritya buddhakṣetraṁ ca pariśodhayitavyaṁ| buddhatvaṁ ca prāptavyaṁ| tadetadyathākramaṁ pariśuddhirviśuddhiśca|
upāyakauśalyavibhāge dvau ślokau|
pūraye buddhadharmāṇāṁ sattvānāṁ paripācane|
kṣipraprāptau kriyāśuddhau vartmācchede ca kauśalaṁ||69||
upāye bodhisattvānāmasamaṁ sarvabhūmiṣu|
yatkauśalyaṁ samāśritya sarvārthānsādhayanti te||70||
anenopāyakauśalyasya prabhedaḥ karma ca darśitaṁ| tatra buddhadharmaparipūraye nirvikalpaṁ jñānamupāyaḥ| sattvaparipācane catvāri saṁgrahavastūni| kṣiprābhisaṁbodhe sarvaṁ pāpaṁ pratideśayāmi yāvad bhavatu me jñānaṁ saṁbodhāyeti pratideśanā 'numodanādhyeṣaṇā pariṇāmanā| kriyāśuddhau samādhidhāraṇīmukhāni| taiḥ sarvārthakriyāsādhanāt| vartmānupacchede apratiṣṭhitanirvāṇe| asmin pañcavidha upāye sarvabhūmiṣu bodhisattvānāmasamaṁ tadanyaiḥ kauśalamityayaṁ prabhedaḥ| sarvasvaparārthasādhanaṁ karma|
dhāraṇīvibhāge trayaḥ ślokāḥ|
vipākena śrutābhyāsāt dhāraṇyapi samādhinā|
parīttā mahatī sā ca mahatī trividhā punaḥ||71||
apraviṣṭavipraviṣṭānāṁ dhīmatāṁ mṛdumadhyamā|
aśuddhabhūmikānāṁ hi mahatī śuddhabhūmikā||72||
dhāraṇī[ṇīṁ]tāṁ samāśritya bodhisatvā punaḥ punaḥ|
prakāśayanti saddharmaṁ nityaṁ saṁdhārayanti ca||73||
atrāpi prabhedaḥ karma ca dhāraṇyāḥ saṁdarśitaṁ| tatra trividhā dhāraṇī| pūrvakarmavipākena| śrutābhyāsena| dṛṣṭadharmabāhuśrutyena grahaṇadhāraṇasāmarthyaviśeṣaṇāt| samādhisaṁniśrayeṇa ca| sā punarvipākaśrutābhyāsābhyāṁ parīttā veditavyā| samādhinā mahatī| sāpi mahatī punastrividhā| abhūmipraviṣṭānāṁ mṛdvī bhūmipraviṣṭānām aśuddhabhūmikānāṁ madhyā saptasu bhūmiṣu| pariśuddhabhūmikā tvadhimātrā śeṣāsu bhūmiṣu ityayaṁ prabhedo dhāraṇyāḥ| saddharmasya prakāśanaṁ dhāraṇaṁ ca karma|
praṇidhānavibhāge trayaḥ ślokāḥ|
cetanā chandasahitā jñānena preritā ca tat|
praṇidhānaṁ hi dhīrāṇāmasamaṁ sarvabhūmiṣu||74||
hetubhūtaṁ ca vijñeyaṁ cittātsadyaḥ phalaṁ ca tat|
āyatyāmarthasiddhyarthaṁ cittamātrātsamṛddhitaḥ||75||
citraṁ mahadviśuddhaṁ ca uttarottarabhūmiṣu|
ābodherbodhisattvānāṁ svaparārthaprasādhakaṁ||76||
atra praṇidhānaṁ svabhāvato nidānato bhūmitaḥ prabhedataḥ karmataśca paridīpitaṁ| cetanā chandasaṁprayuktā svabhāvaḥ| jñānaṁ nidānaṁ| sarvabhūmiṣviti bhūmiḥ| tacca praṇidhānaṁ hetubhūtaṁ cittādeva sadyaḥ phalatvāt| āyatyāṁ vā[cā]bhipretārthasiddhyarthaṁ cittātpunaḥ sadyaḥphalaṁ cittamātrāt yathābhipretārthasamṛddhitā[to]| veditavyā[vyaṁ]| yena praṇidhānena balikā bodhisattvā vikrīḍanti| yasya na sukarā saṁkhyā kartuṁ kāyasya veti vistaraḥ| citramadhimukticaryābhūmāvevaṁ caivaṁ ca syāmiti| mahadbhumipraviṣṭasya daśa mahāpraṇidhānāni| viśuddhamuttarottarāsu bhūmiṣu viśuddhiviśeṣādābodherityeṣa prabhedataḥ| svaparārthaprasādhanaṁ karma|
samādhitrayavibhāge trayaḥ ślokāḥ|
nairātmyaṁ dvividhaṁ jñeyo hyātmagrāhasya cāśrayaḥ|
tasya copaśamo nityaṁ samādhitrayagocaraḥ||77||
trayāṇāṁ samādhīnāṁ trividho gocaro jñeyaḥ| pudgaladharmanairātmyaṁ śūnyatāsamādheḥ| tadubhayātmagrāhasyāśrayaḥ pañcopādānaskandhā apraṇihitasamādheḥ| tasyāśrayasyātyantopaśama ānimittasamādhiḥ| sa eva|
samādhistrividho jñeyo grāhyagrāhakabhāvataḥ|
trividhaśca grāhyasya gocarasya grāhakā ye samādhayaḥ| te śūnyatādisamādhayaḥ iti grāhyagrāhakabhāvena trayaḥ samādhayo jñātavyāḥ| te punaryathākramaṁ|
nirvikalpo'pi vimukho ratiyuktaśca sarvadā||78||
śūnyatāsamādhirnirvikalpaḥ| pudgaladharmātmanoravikalpanāt| apraṇihito vimukhastasmādātmagrāhāśrayāt| ānimitto ratisaṁprayuktaḥ sarvakālaṁ tasmiṁstadāśrayopaśame|
parijñāyai prahāṇāya punaḥ sākṣātkriyāya ca|
śūnyatādisamādhīnāṁ tridhārthaḥ parikīrtitaḥ||79||
pudgaladharma naierātmyayoḥ parijñārthaṁ śūnyatā| tadātmagrāhāśrayasya prahāṇārthamapraṇihitaḥ| tadupaśamasya sākṣātkriyārthamānimittaḥ samādhiḥ|
dharmoddānavibhāge ślokau|
samādhyupaniṣattvena dharmoddānacatuṣṭayaṁ|
deśitaṁ bodhisattvebhyaḥ sattvānāṁ hitakāmyayā||80||
tatra sarvasaṁskārā anityāḥ sarvasaṁskārā duḥkhāḥ ityapraṇihitasya samādherūpaniṣadbhāvena deśitaṁ| sarvadharmā anātmāna iti śūnyatāyāḥ| śāntaṁ nirvāṇamiti ānimittasya samādheḥ| kaḥ punaranityārtho yāvacchāntārthaḥ ityāha|
asadartho 'vikalpārthaḥ parikalpārtha eva ca|
vikalpopaśamārthaśca dhīmatāṁ taccatuṣṭayam||81||
bodhisattvānāmasadartho 'nityārthaḥ| yannityaṁ nāsti tadanityaṁ teṣāṁ yatparikalpitalakṣaṇam| abhūtavikalpārtho duḥkhārtho yatparatantralakṣaṇaṁ| parikalpamātrārtho 'nātmārthaḥ| evaśabdenāvadhāraṇaṁ parikalpita ātmā nāsti parikalpamātraṁ tvastīti parikalpitalakṣaṇasyābhāvārtho 'nātmārtha ityuktaṁ bhavati| vikalpopaśamārthaḥ śāntārthaḥ pariniṣpannalakṣaṇaṁ nirvāṇaṁ| kṣaṇabhaṅgārtho 'pyanityārtho veditavyaḥ paratantralakṣaṇasya| atastatprasādhanārthaṁ kṣaṇikatvavibhāge daśa ślokāḥ|
ayogāddhetutotpattervirodhātsvayamasthiteḥ|
abhāvāllakṣaṇaikāntyādanuvṛtternirodhataḥ||82||
pariṇāmopalabdheśca taddhetutvaphalatvataḥ|
upāttatvādhipatvā[tyā]cca śuddhasattvānuvṛttitaḥ||83||
tatra kṣaṇikaṁ sarvaṁ saṁskṛtamiti paścādvacanadiyaṁ pratijñā veditavyā| tatpunaḥ kathaṁ sidhyati| kṣaṇikatvamantareṇa saṁskārāṇāṁ pravṛtterayogāt| prabandhena hi vṛttiḥ pravṛttiḥ| sā cāntareṇa pratikṣaṇamutpādanirodhau na yujyate| atha kālāntaraṁ sthitvā pūrvottaranirodhotpādataḥ prabandheneṣyate vṛttiḥ| tadanantaraṁ pravṛttirna syāt prabandhābhāvāt| naiva cotpannasya vinā prabandhena kālāntaraṁ bhāvo yujyate| kiṁ kāraṇaṁ hetuta utpattiḥ| hetuto hi sarvaṁ saṁskṛtamutpadyate bhavatītyarthaḥ| tadyadi bhūtvā punaruttarakālaṁ bhavati tasyāvaśyaṁ hetunā bhavitavyaṁ| vinā hetunā ādita ivā[evā]bhāvāt| na ca tattenaiva hetunā bhavitumarhati tasyopayu[bhu]ktahetukatvāt| na cānyo heturupalambhate| tasmātpratikṣaṇamavaśyaṁ pūrvahetukamanyadbhavatīti veditavyaṁ| evaṁ vinā prabandhenotpannasya kālāntaraṁ bhāvo na yujyate|
athāpyevamiṣyeta notpannaṁ punarutpadyate yadarthaṁ hetunā bhavitavyaṁ syādutpannaṁ tu kālāntareṇa paścānnirudhyate notpannamātrameveti| tatpaścātkena nirudhyate| yadyutpādahetunaiva tadayuktaṁ| kiṁ kāraṇam| utpādanirodhayorvirodhāt| na hi virodhayostulyo heturupalabhyate| tadyathā chāyātapayoḥ śītoṣṇayośca| kālāntaranirodhasyaiva ca virodhāt| kena virodhāt| āgamena ca| yaduktaṁ bhagavatā| māyopamāste bhikṣo saṁskārā āpāyikāstāvatkālikā itvarapratyupasthāyina iti| manaskāreṇa ca yogināṁ| te hi saṁskārāṇāmudayavyayau manasikurvantaḥ pratikṣaṇaṁ teṣāṁ nirodhaṁ paśyanti| anyathā hi teṣāmapi nirvidvirāgavimuktayo na syuryathānyeṣāṁ maraṇakālādiṣu nirodhaṁ paśyatāṁ| yadi cotpannaḥ saṁskāraḥ kālāntaraṁ tiṣṭhet sa svayameva vā tiṣṭhetsvayameva sthātuṁ samarthaḥ| sthitikāraṇena vā kenacit| svayaṁ tāvadavasthānamayuktaṁ| kiṁ kāraṇaṁ| paścātsvayamasthiteḥ| kena vā so 'nte punaḥ sthātuṁ na samarthaḥ| sthitikāraṇenāpi na yuktaṁ tasyābhāvāt| na hi tatkiṁcidupalabhyate| athāpi syādvināpi sthitikāraṇena vināśakāraṇābhāvāt avatiṣṭhate| labdhe tu vināśakāraṇe paścādvinaśyati agnimeva śyāmateti| tadayuktaṁ, tasyābhāvāt| na hi vināśakāraṇaṁ paścādapi kiṁcidasti| agnināpi śyāmatā vinasyatīti suprasiddhaṁ [na prasiddhaṁ,]| visadṛśotpattau tu tasya sāmarthyaṁ prasiddhaṁ| tathā hi tatsaṁbandhāt śyāmatāyāḥ saṁtatirvisadṛśī gṛhyate na tu sarvathaivāpravṛttiḥ| apāmapi kvāthyamānānāmagnisambandhādalpataratamotpattito 'timāndyādante punaranutpattirgṛhyate| na tu sakṛdevāgnisaṁbandhāttadabhāvaḥ| naiva cotpannasya kasyacid[ta] sthānaṁ yujyate| lakṣaṇaikāntyāt| aikāntikaṁ hyetatsaṁskṛtalakṣaṇamuktaṁ bhagavatā yaduta saṁskṛtasyānityatā| tadyadi notpannamātraṁ vinaśyet| kaṁcitkālamasyānityatā na syāditi anaikāntikamanityatālakṣaṇaṁ prasahya[jya]te| athāpi syātpratikṣaṇamapūrvotpattau tadevedamiti pratyabhijñānaṁ na syāditi| tadbhavatyeva sādṛśyasya anuvṛttermāyākāra pa[pha]lakavat| sādṛśyāttadbuddhirna tadbhāvāditi| kathaṁ gamyate| nirodhataḥ| na hi tathaivāvasthitasyānte nirodhaḥ syādādikṣaṇanirviśiṣṭatvāt| tasmānna tattadevetyavadhāryate ante pariṇāmopalabdheśca| pariṇāmo hi nāmānyathātvaṁ| tadyadi nādita evārabdhaṁ bhavedādhyātmikabāhyānāṁ bhāvānāmante pariṇāmo nopalabhyeta| tasmādādita evānyathātvamārabdhaṁ yatkrameṇābhivardhamānamante vyaktimāpadyate kṣīrasyeva dadyavasthāyāṁ| yāvattu tadanyathātvaṁ sūkṣmatvānna paricchidyate| tāvatsādṛśyānuvṛttestadevedamimi [ti]jñāyata iti siddhaṁ| tataśca pratikṣaṇamanyathātvāt| kṣaṇikatvaṁ prasiddhaṁ| kutaśca prasiddhaṁ| taddhetutvaphalatvataḥ| kṣaṇikahetutvāt| kṣaṇikaphalatvāccetyarthaḥ|
kṣaṇikaṁ hi cittaṁ prasiddhaṁ tasya cānye saṁskārāścakṣurūpādayo hetutaḥ| tasmātte'pi kṣaṇikā iti siddhaṁ| na tvakṣaṇikāt kṣaṇikaṁ bhavitumarhati yathā nityādanityamiti| cittasya khalvapi sarve saṁskārāḥ phalaṁ| kathamidaṁ gamyate| upāttatvādādhipatyācchuddhasattvānuvṛttitaśca| cittena hi sarve saṁskārāścakṣurādayaḥ sādhiṣṭhānā upāttāḥ sahasaṁmurchanāḥ tadanugrahānuvṛttitaḥ| tasmātte cittasya phalaṁ| cittasya cādhipatyaṁ saṁskāreṣu| yathoktaṁ bhagavatā| cittenāyaṁ loko nīyate cittena parikṛṣyate cittasyotpannasyotpannasya vaśe vartate iti| tathā vijñānapratyayaṁ nāma rūpamityuktaṁ| tasmāccittasya phalaṁ| śuddhacittānuvṛttitaśca| śuddhaṁ hi yogināṁ cittaṁ saṁskārā anuvartante| yathoktaṁ| dhyāyī bhikṣuḥ ṛddhimāṁścittavaśe prāpta imaṁ dāruskandhaṁ sacet suvarṇamadhimucyate tadapyasya tathaiva syāditi| tasmādapi cittaphalaṁ saṁskārāḥ| sattvānuvṛttitaśca| tathā hi pāpakāriṣu sattveṣu bāhyā bhāvā hīnā bhavanti| puṇyakāriṣu ca praṇītāḥ| atastaccittānuvartanāt cittaphalatvaṁ saṁskārāṇāṁ siddhaṁ| tataśca teṣāṁ kṣaṇikatvaṁ| na hi kṣaṇikasyākṣaṇikaṁ phalaṁ yujyate tadanuvidhāyitvāt| evaṁ tāvadaviśeṣeṇa saṁskārāṇāṁ kṣaṇikatvaṁ dvābhyāṁ ślokābhyāṁ sādhitam|
ādhyātmikānāṁ punaḥ sādhanārthaṁ pañca ślokā veditavyāḥ|
ādyastaratamenāpi cayenāśrayabhāvataḥ|
vikāraparipākābhyāṁ tathā hīnaviśiṣṭataḥ||84||
bhāsvarābhāsvaratvena deśāntaragamena ca|
sabījābījabhāvena pratibimbena codayaḥ||85||
caturdaśavidhotpattau hetumānaviśeṣataḥ|
cayāyā[pā]rthādayogācca āśrayatva asaṁbhavāt||86||
sthitasyasaṁbhavādante ādyanāśāvikārataḥ|
tathā hīnaviśiṣṭatve bhāsvarābhāsvare 'pi ca||87||
gatyabhāvātsthitāyogāccaramatva asaṁbhavāt|
anuvṛtteśca cittasya kṣaṇikaṁ sarvasaṁskṛtam||88||
ādyastaratamenāpi yāvatkṣaṇikaṁ sarvasaṁskṛtamiti| kathameṣāmebhiḥ kṣaṇikatvaṁ sidhyati| ādhyātmikānāṁ hi saṁskārāṇāṁ caturdaśavidha utpādaḥ| ādya utpādo yāvatprathamata ātmabhāvābhinirvṛttiḥ| taratamena yaḥ prathamajanmakṣaṇādūrdhvaṁ| cayena ya āhārasvapnabrahmacaryāsamāpattyupacayena| āśrayabhāvataḥ yaścakṣurvijñānādīnāṁ cakṣurādībhirāśrayaiḥ| vikāreṇa yo rāgādibhirvarṇādivipariṇāmataḥ| paripākena yo garbhabālakumārayuvamadhyamavṛddhāvasthāsu| hīnatvena viśiṣṭatvena ca yo durgatau [sugatau ?] cotpadyamānānāṁ yathākramaṁ| bhāsvaratvena yo nirmitakāmeṣu paranirmitakāmeṣu rūpārūpyeṣu copapannānāṁ cittamātrādhīnatvāt| abhāsvaratvena yastadanyatropapannānāṁ| deśāntaragamanena yo 'nyadeśotpādanirodhe 'nyadeśotpādaḥ| sabījatvena yo 'hartaścaramān skandhānvarjayitvā| abījatvena yasteṣāmevārhataścarameṣāṁ| pratibimbatvena yo aṣṭavimokṣadhyāyināṁ samādhivaśena pratibimbānāṁ[khyānāṁ] saṁskārāṇāmutpādaḥ| etasyāṁ caturdaśavidhāyāmutpattāvādhyātmikānāṁ saṁskārāṇāṁ kṣaṇikatvaṁ hetumānaviśeṣādibhiḥ kāraṇairveditavyam| ādyotpāde tāvat hetutvaviśeṣāt| yadi hi tasya hetutvena viśeṣo na syāt taduttarāyāḥ saṁskārapravṛtteruttarottaraviśeṣo nopalabhyeta hetvaviśeṣāt| viśeṣe ca sati taduttarebhyastasyānyatvāt kṣaṇikatvasiddhiḥ| taratamotpāde mānaviśeṣāt| mānaṁ pramāṇamityarthaḥ| na hi pratikṣaṇaṁ vinā 'nyatvena parimāṇaviśeṣo bhavet| upacayotpāde cayāpārthyāt| upastambho hi cayaḥ| tasyāpārthyaṁ syādantareṇa kṣaṇikatvaṁ tathaivāvasthitatvāt| ayogāccopacayasyaiva| na hi pratikṣaṇaṁ vinā puṣṭatarotpattyā yujyetopacayaḥ| āśrayabhāvenotpattāvāśritatvāsaṁbhavāt| na hi tiṣṭhatyāśraye ca tadāśritasyānavasthānaṁ yujyate| yāne tiṣṭhati tadārūḍhānavasthānavadanyathā hyāśrayatvaṁ na saṁbhavet| vikārotpattau paripākotpattau ca sthitasyāsaṁbhavāt| ādyanāśāvikārataḥ| na hi tathāsthitasyaiva rāgādibhirvikāraḥ saṁbhavati| na cāvasthāntareṣu paripāka ādāvavināśe satyante vikārābhāvāt| tathā hīnaviśiṣṭotpattau kṣaṇikatvaṁ veditavyaṁ yathā vikāraparipākotpattau| na hi tathāsthiteṣveva saṁskāreṣu karmavāsanā vṛttiṁ labhate yato durgatau vā syādutpattiḥ sugatau vā| krameṇa hi saṁtatipariṇāmaviśeṣāt vṛttilābho yujyate| bhāsvarābhāsvare 'pi cotpāde tathaiva kṣaṇikatvaṁ yujyate| bhāsvare tāvat tathāsthitasyāsaṁbhavāt cittādhīnavṛttitāyāḥ| abhāsvare 'pi cādau vināśamantareṇānte vikārāyogāt|
deśāntaragamanenotpattau gatyabhāvāt| na hi saṁskārāṇāṁ deśāntarasaṁkrāntilakṣaṇā gatirnāma kācit kriyā yujyate| sā hyutpannā vā saṁskāraṁ deśāntaraṁ gamayedanutpannā vā| yadyutpannā tena gatikāle na kaṁcidgata iti sthitasyaiva gamanaṁ nopapadyate| athānutpannā tenāsatyāṁ gatau gata iti na yujyate| sā ca kriyā yadi taddeśastha eva saṁskāre kāritraṁ karoti na yujyate| sthitasyānyadeśāprāpteḥ| athānyadeśasthe na yujyate| vinā kriyayānyadeśāprāpteḥ| na ca kriyā tatra vā anyatra vā deśe sthitā saṁskārādanyopalabhyate| tasmānnāsti saṁskārāṇāṁ deśāntarasaṁtatyutpādādanyā gatiḥ| tadabhāvācca siddhaṁ kṣaṇikatvaṁ| deśāntaranirantarotpattilakṣaṇā gatirvibhavadbhiḥ kāraṇairveditavyā| asti cittavaśena yathā caṅkramaṇādyavasthāsu| asti pūrvakarmāvedhena yathāntarābhavaḥ| astyabhidhāta[astyākṣipta]vaśena yathā kṣiptasyeṣoḥ| asti saṁbandhavaśena yathā yānanadīplavārūḍhānāṁ| asti nodanavaśena yathā vāyupreritānāṁ tṛṇādīnām| asti svabhāvavaśena yathā vāyostiryaggamanamagnerūrdhvaṁ jvalanamapāṁ nimne syandanaṁ| astyanubhāvena yathā mantrauṣadhānubhāvena| keṣāṁcidayaskāntānubhāvenāyasāṁ| ṛddhyanubhāvena ṛddhimatāṁ| sabījābījabhāvenotpattau kṣaṇikatvaṁ veditavyaṁ sthitāyogāccaramāsaṁbhavācca| na hi pratikṣaṇaṁ hetubhāvamantareṇa tathāsthitasyānyasminkāle punarbījabhāvo yujyate| nirbījatvaṁ vā carame kṣaṇe| na ca śakyaṁ pūrvaṁ sabījatvaṁ carame kṣaṇe nirbījatvamabhyupagantuṁ| tadabhāve caramatvāsaṁbhavāt| tathā hi caramatvameva na saṁbhavati| pratibimbotpattau kṣaṇikatvaṁ cittānuvṛttito veditavyaṁ| pratikṣaṇaṁ cittavaśena tadutpādāt| ekāntāt[evaṁ tāvat]sādhitamādhyātmikaṁ sarvasaṁskṛtaṁ kṣaṇikamiti|
bāhyasyedānīṁ kṣaṇikatvaṁ tribhiḥ ślokaiḥ sādhayati|
bhūtānāṁ ṣaḍivadhārthasya kṣaṇikatvaṁ vidhīyate|
śoṣavṛddheḥ prakṛtyā ca calatvād vṛddhihānitaḥ||89||
tatsaṁbhavātpṛthivyāśca pariṇāmacatuṣṭayāt|
varṇagandharasasparśatulyatvācca tathaiva tat||90||
indhanādhīnavṛttitvāttāratamyopalabdhitaḥ|
cittānuvṛtteḥ pṛcchātaḥ kṣaṇikaṁ bāhyamapyataḥ||91||
kiṁ punastadbāhyaṁ| catvāri mahābhūtāni| ṣaḍivadhaścārthaḥ| varṇagandharasasparśaśabdā dharmāyatanikaṁ ca rūpam| ato bhūtānāṁ ṣaḍivadhārthasya ca kṣaṇikatvaṁ vidhīyate| kathaṁ vidhīyate| apāṁ tāvacchoṣavṛddheḥ| utsasarastaṭāgādiṣvapāṁ krameṇa vṛddhiḥ śoṣaścopalabhyate| taccobhayamantareṇa pratikṣaṇaṁ pariṇāmaṁ na syātpaścādviśeṣakāraṇābhāvāt| vāyoḥ prakṛtyā calatvād vṛddhihānitaśca| na hyavasthitasya calatvaṁ syāttatsvābhāvāditi[gatyabhāvāditi] prasādhitametat| na ca vṛddhihāsau tathaivāvasthitatvāt| pṛthivyāstatsaṁbhavāt pariṇāmacatuṣṭayācca| tacchabdenāpaśca gṛhyante vāyuśca| adbhyo hi vāyusahitābhyaḥ pṛthivī saṁbhūtā vivartakāle| tasmāttatphalatvāt sāpi kṣaṇikā veditavyā| caturvidhaśca pariṇāmaḥ pṛthivyā upalabhyate| karmakṛtaḥ sattvānāṁ karmaviśeṣāt| upakramakṛtaḥ prahādibhiḥ| bhūtakṛto 'gnyādibhiḥ| kālakṛtaḥ kālāntarapariṇāmataḥ[vāsataḥ]| sa cāntareṇa pratikṣaṇamanyotpattiṁ na yujyate vināśakāraṇābhāvāt| varṇagandharasasparśānāṁ pṛthivyādibhistulyakāraṇatvāt tathaiva kṣaṇikatvaṁ veditavyaṁ| tejasaḥ punaḥ kṣaṇikatvamindhanādhīnavṛttitvāt|
na hi tejasyutpanne tejaḥ sahotpannamindhanaṁ tathaivāvatiṣṭhate| na ca dagdhendhanaṁ tejaḥ sthātuṁ samarthaṁ| mā bhūdante 'pyanindhanasyāvasthānamiti| ślokabandhānurodhādvarṇādīnāṁ pūrvamabhidhānaṁ paścāttejasaḥ| śabdaḥ punaryo 'pi kālāntaramupalabhyate ghaṇṭādīnāṁ tasyāpi kṣaṇikatvaṁ veditavyaṁ tāratamyopalabdheḥ| na hyasati kṣaṇikatve pratikṣaṇamandataratamopalabdhiḥ syāt| dharmāyatanikasyāpi rūpasya kṣaṇikatvaṁ prasiddhameva cittānuvṛtteryathā pūrvamuktaṁ| tasmādvāhyamapi kṣaṇikaṁ prasiddhaṁ| pṛcchrayate khalvapi sarvasaṁskārāṇāṁ kṣaṇikatvaṁ sidhyati kathaṁ kṛtvā| idaṁ tāvadayamakṣaṇikavādī praṣṭavyaḥ| kasmādbhavānanityatvamicchati na [?] saṁskārāṇāṁ kṣaṇikatvaṁ necchatīti| yadyevaṁ vadet pratikṣaṇamanya[nitya]tvasyāgrahaṇāditi sa idaṁ syādvacanīyaḥ| prasiddhakṣaṇikabhāveṣvapi pradīpādiṣu niścalāvasthāyāṁ tadagrahaṇādakṣaṇikatvaṁ kasmānneṣyate| yadyevaṁ vadet pūrvavatpaścādagrahaṇāditi| sa idaṁ syādvacanīyaḥ| saṁskārāṇāmapi kasmādevaṁ neṣyate| yadyevaṁ vadet vilakṣaṇatvāt pradīpāditadanyasaṁskārāṇāmiti| sa idaṁ syādvacanīyaḥ| dvividhaṁ hi vailakṣaṇyaṁ svabhāvavailakṣaṇyaṁ vṛttivailakṣaṇyaṁ ca| tadyadi tāvat svabhāvavailakṣaṇyamabhipretamata eva dṛṣṭāntatvaṁ yujyate| na hi tatsvabhāva eva tasya dṛṣṭānto bhavati yathā pradīpaḥ pradīpasya gaurvā goriti| atha vṛttivailakṣaṇyamata eva dṛṣṭāntatvaṁ pradīpādīnāṁ prasiddhatvāt| kṣaṇikatvānuvṛtteḥ punaḥ sa idaṁ praṣṭavyaḥ| kaccidicchasi yāne tiṣṭhati yānārūḍho gacchediti| yadi no hīti vadet| sa idaṁ syādvacanīyaḥ| cakṣurādiṣu tiṣṭhatsu tadāśritaṁ vijñānaṁ prabandhena gacchatīti na yujyate| yadyevaṁ vadet nanu ca dṛṣṭaṁ vartisaṁniśrite pradīpe prabandhena gacchati vartyā avasthānamiti| sa idaṁ syādvacanīyaḥ| na dṛṣṭaṁ tatprabandhena vartyāḥ pratikṣaṇaṁ vikārotpatteriti| yadyevaṁ vadet sati kṣaṇikattve saṁskārāṇāṁ kasmātpradīpādiva kṣaṇiakatvaṁ na siddhamiti| sa idaṁ syādvacanīyaḥ viparyāsavastutvāt| sadṛśasaṁtatiprabandhavṛttyā hi kṣaṇikatvameṣāṁ na prajñāyate| yataḥ satyapyaparāparatve tadevedamiti viparyāso jāyate| itarathā hi anityanityaviparyāso na syāttadabhāve saṁkleśo na syāt kutaḥ punarvyavadānamityevaṁ paryanuyogato 'pi kṣaṇikatvaṁ sarvasaṁskārāṇāṁ prasiddhaṁ|
pudgalanairātmyaprasādhanārthaṁ nairātmyavibhāge dvādaśa ślokāḥ|
prajñaptyastitayā vācyaḥ pudgalo dravyato na tu|
nopalambhādviparyāsāt saṁkleśāt kliṣṭahetutaḥ||92||
ekatvānyatvatovācyastasmāddoṣadvayādasau|
skandhātmatvaprasaṅgācca taddravyatvaprasaṅgataḥ||93||
dravyasan yadyavācyaśca vacanīyaṁ prayojanaṁ|
ekatvānyatvato 'vācyo na yukto niṣprayojanaḥ||94||
lakṣaṇāllokadṛṣṭācca śāstrato 'pi na yujyate|
indhanāgnyoravācyatvamupalabdherdvayena hi||95||
dvaye sati ca vijñānasaṁbhavātpratyayo na saḥ|
nairarthakyādato draṣṭā yāvanmoktā na yujyate||96||
svāmitve sati cānityamaniṣṭaṁ na pravartayet|
tatkarmalakṣaṇaṁ sādhyaṁ saṁbodho bādhyate tridhā||97||
darśanādau ca tadyatnaḥ svayaṁbhūrna trayādapi|
tadyatnapratyayatvaṁ ca niryatnaṁ darśanādikaṁ||98||
akartṛtvādanityatvātsakṛnnityapravṛttitaḥ|
darśanādiṣu yatnasya svayaṁbhūtvaṁ na yujyate||99||
tathā sthitasya naṣṭasya prāgabhāvādanityataḥ|
tṛtīyapakṣābhāvācca pratyayatvaṁ na yujyate||100||
sarvadharmā anātmānaḥ paramārthena śūnyatā|
ātmopalambhe doṣaśca deśito yata eva ca||101||
saṁkleśavyavadāne ca avasthācchedabhinnake|
vṛttisaṁtānabhedo hi pudgalenopadarśitaḥ||102||
ātmadṛṣṭiranutpādyā abhyāso 'nādikālikaḥ|
ayatnamokṣaḥ sarveṣāṁ na mokṣaḥ pudgalo'sti vā||103||
pudgala kimastīti vaktavyo nāstīti vaktavyaḥ|āha|
prajñaptyastitayā vācyaḥ pudgalo dravyato na tu|
yataśca prajñaptito 'stīti vaktavyo dravyato nāstīti vaktavyaḥ| evamanekāṁśavādaparigrahe naivāstitve doṣāvakāśo na nāstitve| sa punardravyato nāstīti kathaṁ veditavyaḥ| nopalambhāt| na hi sa dravyata upalabhyate rūpādivat| upalabdhirhi nāma buddhyā pratipattiḥ| na ca pudgalaṁ buddhyā na pratipadyante pudgalavādinaḥ| uktaṁ ca bhagavatā| dṛṣṭa eva dharme ātmānamupalabhate prajñāpayatīti kathaṁ nopalabdho bhavati| na sa evamupalabhyamāno dravyata upalabdho bhavati| kiṁ kāraṇaṁ| viparyāsāt tathā hyanātmanyātmeti viparyāsa ukto bhagavatā| tasmādya evaṁ pudgalagrāho viparyāsaḥ saḥ| kathamidaṁ gamyate| saṁkleśāt| satkāyadṛṣṭikleśalakṣaṇo hyeṣa saṁkleśo yaduta ahaṁ mameti| na ca [cā] viparyāsaḥ saṁkleśo bhavitumarhati| na[sa] caiṣa saṁkleśa iti kathaṁ veditavyaṁ| kliṣṭahetutaḥ| tathāhi taddhetukāḥ kliṣṭā rāgādaya utpadyante| yatra punarvastuni rūpādisaṁjñakeprajñaptiḥ pudgala iti tasmātkimekatvena pudgalo vaktavya āhosvidanyetvena| āha|
ekatvānyatvato'vācyastasmādasau|
kiṁ kāraṇaṁ| doṣadvayāt| katamasmāddoṣadvayāt|
skandhātmatvaprasaṅgācca taddravyatvaprasaṅgataḥ|
ekatve hi skandhānāmātmatvaṁ prasajyate pudgalasya ca dravyasattvaṁ| athānyatve pudgalasya dravyasattvaṁ| evaṁ hi pudgalasya prajñaptito'stitvādavaktavyatvaṁ yuktaṁ| tenāvyākṛtavastusiddhiḥ| ye punaḥ śāstuḥ śāsanamatikramya pudgalasya dravyato 'stitvamicchanti ta idaṁ syurvacanīyāḥ|
dravyasanyadyavācyaśca vacanīyaṁ prayojanaṁ|
kiṁ kāraṇaṁ|
ekatvānyatvato 'vācyo na yukto niṣprayojanaḥ|
atha dṛṣṭāntamātrāt pudgalasyāvaktavyatvamiccheyuḥ| yathāgnirindhanānnānyo nānanyo vaktavya iti| ta idaṁ syurvacanīyāḥ|
lakṣaṇāllokadṛṣṭācca śāstrato 'pi na yujyate|
indhanāgnyoravācyatvamupalabdherdvayena hi|
ekatvenānyatvena ca agnirhi nāma tejodhāturindhanaṁ śeṣāṇi bhūtāni| teṣāṁ ca bhinnaṁ lakṣaṇamityanya evāgnirindhanāt| loke ca vināpyagninā dṛṣṭamindhanaṁ kāṣṭhādi vināpi cendhanenāgniriti siddhamanyatvaṁ| śāstre ca bhagavatā na kvacidagnīndhanayoravācyatvamuktamityayuktametat| vina punarindhanenāgnirastīti kathamidaṁ vijñāyate| upalabdhestathā hi vāyunā vikṣiptaṁ dūramapi jvalatparaiti| athāpi syādvānustatrendhanamiti ata evāgnīndhanayoranyatvamiti siddhiḥ| kutaḥ| dvayena hi upalabdheriti prakṛtaṁ| dvayaṁ hi tatropalabhyate arcirvāyuścendhanatvena| astyeva pudgalo ya eṣa draṣṭā yāvadvijñātā kartā bhoktā jñātā moktā ca| na sa draṣṭā yujyate| nāpi yāvanmoktā| sa hi darśānādisaṁjñakānāṁ vijñānānāṁ pratyayabhāvena vā kartā bhavet svāmitvena vā| tatra tāvat|
dvayaṁ pratītya vijñānasaṁbhavātpratyayo na saḥ|
kiṁ kāraṇaṁ| nairarthakyāt| na hi tasya tatra kiṁcitsāmarthyaṁ dṛṣṭaṁ|
svāmitve sati vānityamaniṣṭaṁ na pravartayet||
sa hi vijñānapravṛttau svāmībhavannani[bhavanni]ṣṭaṁ vijñānamanityaṁ na pravartayet| aniṣṭaṁ ca| naiva tasmādubhayathāpyasaṁbhavāt| asau draṣṭā yāvanmoktā na yujyate| api khalu yadi dravyataḥ pudgalo 'sti|
tatkarmalakṣaṇaṁ sādhyaṁ
yadi dravyato 'stitasya karmāpyupalabhyate| yathā cakṣurādīnāṁ darśanādilakṣaṇaṁ ca rūpaprasādādi| na caivaṁ pudgalasya| tasmānna so 'sti dravyataḥ| tasmiṁśca dravyata iṣyamāṇe buddhasya bhagavataḥ|
saṁbodho bādhyate tridhā|
gambhīrābhisaṁbodhaḥ| asādhāraṇābhisaṁbodhaḥ| lokottarābhisaṁbodhaśca| na hi pudgalābhisaṁbodhe kiṁcidgambhīramabhisaṁbuddhaṁ bhavati| na tīrthyāsādhāraṇaṁ| na lokānucittaṁ| tathā hyeṣa grāhaḥ sarvalokagamyaḥ| tīrthyābhiniviṣṭaḥ| dirghasaṁsārocittaśca| api khalu pudgalo draṣṭā bhavan yāvadvijñātā darśanādiṣu saprayatno vā bhavenniṣprayatno vā| saprayatnasya vā punarasau prayatnaḥ svayaṁbhūrvā bhavedākasmikaḥ| tatpratyayo[vā?]
darśanādau ca tadyatnaḥ svayaṁbhūrna trayādapi|
tasmādeva ca doṣatrayādvakṣyamāṇāt
tadyatnapratyayatvaṁ ca
neti vartate| niṣprayatnasya vā punaḥ sataḥ siddhaṁ bhavati|
niryatnaṁ darśanādikam|
ityasati vyāpāre pudgalasya darśanādau kathamasau draṣṭā bhavati| yāvadvijñātā| doṣatrayādityuktaṁ katamasmāddoṣatrayāt|
akartṛtvādanityatvātsakṛnnityapravṛttitaḥ|
darśanādiṣu yatnasya svayaṁbhūtvaṁ na yujyate||
yadi darśanādiṣu prayatna ākasmiko yato darśanādīni| na tarhi teṣāṁ pudgalaḥ karteti kathamasau draṣṭā bhavati yāvadvijñātā sati vākasmikatve nirapekṣatvāt na kadācitprayatno na syādanityo na syāt| nitye ca prayatne darśanādīnāṁ yugapacca nityaṁ ca pravṛttiḥ syāditi doṣaḥ| tasmānna yujyate darśanādiṣu prayatnasya svayaṁbhūtvaṁ|
tathā sthitasya naṣṭasya prāgabhāvādanityataḥ|
tṛtīyapakṣābhāvācca pratyayatvaṁ na yujyate||
atha pudgalapratyayaḥ prayatnaḥ syāt| tasya tathā sthitasya pratyayatvaṁ na yujyate| prāgabhāvāt| sati hi tatpratyayatve na kadācitpudgalo nāstīti| kimarthaṁ prāk prayatno na syādyadā notpannaḥ| vinaṣṭasyāpi pratyayatvaṁ na yujyate pudgalasyānityatvaprasaṅgāt| tṛtīyaśca kaścitpakṣo nāsti yanna sthito na vinaṣṭaḥ syāditi| tatpratyayo 'pi prayatno na yujyate| evaṁ tāvadyuktimāśritya dravyataḥ pudgalo nopalabhyate|
sarve dharmā anātmānaḥ paramārthena śūnyatā|
ātmopalambhe doṣaśca deśito yata eva ca||
dharmoddāneṣu hi bhagavatā sarve dharmā anātmāna iti deśitaṁ paramārthaśūnyatāyāmasti karmāsti vipākaḥ kārakastu nopalabhyate ya imāṁśca skandhānnikṣipati anyāṁśca skandhānpratisaṁdadhāti| anyatra dharmasaṁketāditi deśitaṁ| pañcakeṣu pañcādīnavā ātmopalambha iti deśitā| ātmadṛṣṭirbhavati jīvadṛṣṭiḥ nirviśeṣo bhavati tīrthikaiḥ| unmārgapratipanno bhavati| śūnyatāyāmasya cittaṁ na praskandati na prasīdati na saṁtiṣṭhate nādhimucyate| āryadharmā asya na vyavadāyante| evamāgamato 'pi na yujyate| pudgalo 'pi hi bhagavatā tatra tatra deśitaḥ| parijñātāvī bhārahāraḥ śraddhānusāryādipudgalavyavasthānata ityasati dravyato 'stitve kasmāddeśitaḥ|
saṁkleśe vyavadāne ca avasthācchedabhinnake|
vṛttisaṁtānabhedo hi pudgalenopadarśitaḥ||
avasthābhinne hi saṁkleśavyavadāne chedabhinne ca| pudgalaprajñaptimantareṇa tadvṛttibhedaḥ saṁtānabhedaśca deśayituṁ na śakyaḥ| tatra parijñāsūtre parijñeyā dharmāḥ saṁkleśaḥ parijñā vyavadānaṁ| bhārahārasūtre| bhāro bhārādānaṁ ca saṁkleśaḥ| bhāranikṣepaṇaṁ vyavadānaṁ| tayorvṛttibhedaḥ saṁtānabhedaścāntareṇa parijñātāvibhārahārapudgalaprajñaptiṁ na śakyeta deśayituṁ| bodhipakṣāśca dharmā bahudhāvasthāḥ prayogadarśanabhāvanāniṣṭhāmārga viśeṣabhedataḥ| teṣāṁ vṛttibhedaḥ saṁtānabhedaścāntareṇa śraddhānusāryādipudgalaprajñaptiṁ na śakyeta deśayituṁ| yenāsati dravyato 'stitve pudgalo deśita ityayamatra nayo veditavyaḥ| itarathā hi pudgaladeśanā niṣprayojanā prāpnoti| na hi tāvadasāvātmadṛṣṭyutpādanārthaṁ yujyate yasmāt
ātmadṛṣṭiranūtpādyā
pūrvamevotpannatvāt| nāpi tadabhyāsārthaṁ yasmādātmadṛṣṭer
abhyāso 'nādikālikaḥ|
yadi cātmadarśanena mokṣa ityasau deśyeta| evaṁ sati syāt
ayatnamokṣaḥ sarveṣāṁ
tathā hi sarveṣāṁ na dṛṣṭasatyānāmātmadarśanaṁ vidyate| naiva vā mokṣo 'stīti prāpnoti| na hi pūrvamātmānamanātmato gṛhītvā satyābhisamayakāle kaścidātmato gṛhṇāti| yathā duḥkhaṁ duḥkhataḥ pūrvamagṛhītvā paścādgṛhṇātīti yathāpūrvaṁ tathā paścādapi mokṣo na syāt| sati cātmanyavaśyamahaṁkāramamakārābhyāmātmatṛṣṇayā cānyaiśca tannidānaiḥ kleśairbhavitavyamiti ato 'pi mokṣo na syāt| na vā pudgalo 'stīti abhyupagantavyaṁ| tasminhi sati niyatamete doṣāḥ prasajyante|
evamebhirguṇairnityaṁ bodhisattvāḥ samanvitāḥ|
ātmārthaṁ ca na riñcanti parārthaṁ sādhayanti ca||104||
hīdhṛtiprabhṛtīnāṁ guṇānāṁ samāsena karma nirdiṣṭam|
|| mahāyānasutrālaṁkāre bodhipakṣādhikāraḥ[aṣṭādaśaḥ] samāptaḥ||
ekonaviṁśatyadhikāraḥ
āścaryavibhāge trayaḥ ślokāḥ|
svadehasya parityāgaḥ saṁpatteścaiva saṁvṛttau|
durbaleṣu kṣamā kāye jīvite nirapekṣiṇaḥ||1||
vīryārambho hyanāsvādo dhyāneṣu sukha eva ca|
niṣkalpanā ca prajñāyāmāścaryaṁ dhīmatāṁ ga[ma]taṁ||2||
tathāgatakule janmalābho vyākaraṇasya ca|
abhiṣekasya ca prāptirbodheścāścaryamiṣyate||3||
atra dvābhyāṁ ślokābhyāṁ pratipattyāścaryamuktaṁ ṣaṭpāramitā ārabhya| dānena hi svadehaparityāga āścaryaṁ śīlasaṁvaranimittamudārasaṁpattityāgaḥ| śeṣaṁ gatārthaṁ| tṛtīyena ślokena phalāścaryamuktaṁ catvāri bodhisattvaphalānyārabhya prathamāyāmaṣṭamyāṁ daśamyāṁ trīṇi śaikṣāṇi phalāni| buddhabhūmau caturthamaśaikṣamatra phalaṁ|
anāścaryavibhāge ślokaḥ|
vairāgyaṁ karuṇāṁ caitya bhāvanāṁ paramāmapi|
tathaiva samacittatvaṁ nāścaryaṁ tāsu yuktatā||4||
tāsviti pāramitāsu| vairāgyamāgamya dāne prayogo nāścaryaṁ| karuṇāmāgamya śīle kṣāntau ca| paramāṁ bhāvanāmāgamyāṣṭamyāṁ bhūmau nirabhisaṁskāranirvikalpo vīryādiprayogo nāścaryam| ātmaparasamacittatāmāgamya sarvāsveva pāramitāsu prayogo nāścaryamātmārtha iva parārthe khedābhāvāt|
samacittatāyāṁ trayaḥ ślokāḥ|
na tathātmani dāreṣu sutamitreṣu bandhuṣu|
sattvānāṁ pragataḥ sneho yathā sattveṣu dhīmatāṁ||5||
arthiṣvapakṣapātaśca śīlasyākhaṇḍanā dhruvaṁ|
kṣāntiḥ sarvatra sattvārthaṁ[sarvārthaṁ]vīryārambho mahānapi||6||
dhyānaṁ ca kuśalaṁ nityaṁ prajñā caivāvikalpikā|
vijñeyā bodhisattvānāṁ tāsveva samacittatā||7||
ekaḥ ślokaḥ sattveṣu samacittatāyāṁ| dvau pāramitāsu| na hi sattvānāmātmādiṣu snehaḥ samatayā anugato na cātyantaṁ| tathā hyātmānamapi kadācinmārayanti| bodhisattvānāṁ tu sarvasattveṣu samatayā 'tyantaṁ ca pāramitāsu punardāne samacittatvamarthiṣvapakṣapātāt| śīle 'ṇumātrasyāpi nityamakhaṇḍanā| kṣāntiḥ sarvatreti deśakāle satveṣvabhedanā| vīrye sattvārthaṁ[sarvārthaṁ]vīryārambhātsvaparārthaṁ samaṁ prayogātsarvakuśalārthaṁ ca| śeṣaṁ gatārtham|
upakāritvavibhāge ṣoḍaśa ślokāḥ|
sthāpanā bhājanatve ca śīleṣveva ca ropaṇaṁ|
marṣaṇā cāpakārasya arthe vyāpāragāmitā||8||
āvarjanā śāsane 'smiṁśchedanā saṁśayasya ca|
sattveṣu upakāritvaṁ dhīmatāmetadiṣyate||9||
ābhyāṁ ślokābhyāṁ ṣaḍbhiḥ pāramitābhiryathopakāritvaṁ bodhisattvānāṁ tatparidīpitaṁ| dānena hi sattvānāṁ bhājanatve sthāpayanti kuśalakriyāyāḥ| dhyānenāvarjayanti prabhāvaviśeṣayogāt| śeṣaṁ gatārthaṁ| śeṣaiḥ ślokaiḥ mātrādisādharmyeṇopakāritvaṁ darśitam|
samāśayena sattvānāṁ dhārayanti sadaiva ye|
janayantyāryabhūmau ca kuśalairvardhayanti ca||10||
duṣkṛtātparirakṣanti śrutaṁ vyutpādayanti ca|
pañcabhiḥ karmabhiḥ sattvamātṛkalpā jinātmajāḥ||11||
sattvānāṁ mātṛbhūtāḥ sattvamātṛkalpā| mātā hi putrasya pañcavidhamupakāraṁ karoti| garbheṇa dhārayati| janayati| āpāyayati poṣayati saṁvardhayati| apāyādrakṣate| abhilāpaṁ ca śikṣayati| tatsādharmyeṇaitāni pañcabodhisattvakarmāṇi veditavyāni| āryabhūmirāryadharmā veditavyāḥ|
śraddhāyāḥ sarvasattveṣu sarvadā cāvaropaṇāt|
adhiśīladiśikṣāyāṁ vimuktau ca niyojanāt||12||
buddhādhyeṣaṇataścaiṣāmāvṛteśca vivarjanāt|
pañcabhiḥ karmabhiḥ sattvapitṛkalpā jinātmajāḥ||13||
pitā hi putrāṇāṁ pañcavidhamupakāraṁ karoti| bījaṁ teṣāmavaropayati| śilpaṁ śikṣayati| pratirūpairdārairniyojayati| sanmitreṣupanikṣipati| anṛṇaṁ karoti yathā na paitṛkamṛṇaṁ dāpyate| tatsādharmyeṇa bodhisattvānāmetāni pañca karmāṇi veditavyāni| śraddhā hi sattvānāmāryātmabhāvapratilambhasya bījaṁ| śaikṣāḥ śilpaṁ| vimuktirbhāryā vimuktiprītisukhasaṁvedanā[t?]buddhāḥ kalyāṇamitrāṇi| avaraṇamṛṇasthānam|
anarhadeśanāṁ ye ca sattvānāṁ gūhayanti hi|
śikṣāvipattiṁ nindanti śaṁsantyeva ca saṁpadam||14||
avavādaṁ ca yacchanti mārānāvedayanti hi|
pañcabhiḥ karmabhiḥ sattvabandhukalpā jinātmajāḥ||15||
bandhavo hi bandhūnāṁ pañcavidhamupakāraṁ kurvanti| guhyaṁ gūhayanti| kuceṣṭitaṁ vigarhanti| suceṣṭitaṁ praśaṁsanti| karaṇīyeṣu sāhāyyaṁ gacchanti| vyasanasthānebhyaśca nivārayanti| tatsādharmyeṇaitāni bodhisattvānāṁ pañca karmāṇi veditavyāni| anarhebhyo gambhīradharmedeśanāvinigūhanāt śikṣāvipattisaṁpattyoryathākramaṁ nindanātpraśaṁsanācca| adhigamāyāvavādāt mārakarmavedanācca|
saṁkleśe vyavadāne ca svayamaśrāntabuddhayaḥ|
yacchanti laukikīṁ kṛtsnāṁ saṁpadaṁ cātilaukikīm||16||
sukhe hite cābhinnā[akheditvādabhinnā] ye sadā sukhahitaiṣiṇaḥ|
pañcabhiḥ karmabhiḥ sattvamitrakalpā jinātmajāḥ||17||
taddhi mitraṁ yanmitrasya hite ca sukhe cāviparyastaṁ| sukhaṁ copasaṁharati hitaṁ cābhedyaṁ ca bhavati| hitasukhaiṣi ca nityaṁ| tathā bodhisattvāḥ sattvānāṁ pañcabhiḥ karmabhirmitrakalpā beditavyāḥ| laukikī hi saṁpat sukhaṁ| tayā sukhānubhavāt| lokottarā hitaṁ| kleśavyādhipratipakṣatvāt|
sarvadodyamavanto ye sattvānāṁ paripācane|
samyagniryāṇavaktāraḥ kṣamā vipratipattiṣu||18||
dvayasaṁpattidātārastadupāye ca kovidāḥ|
pañcabhiḥ karmabhiḥ sattvadāsakalpā jinātmajāḥ||19||
dāso hi pañcabhiḥ karmabhiḥ samyag vartate| utthānasaṁpanno bhavati| kṛtyeṣu avisaṁvādako bhavati| kṣamo bhavati paribhāṣaṇatāḍanādīnāṁ| nipuṇo bhavati sarvakāryakaraṇāt| vicakṣaṇaśca bhavati upāyajñaḥ| tatsādharmyeṇaitāni pañca karmāṇi bodhisattvānāṁ veditavyāni| dvayasaṁpattirlaukikī lokottarā ca veditavyā|
anutpattikadharmeṣu kṣāntiṁ prāptāśca ye matāḥ|
sarvayānāpadeṣṭāraḥ siddhayogāniyojakāḥ||20||
sumukhāḥ pratikāre ca vipāke cānapekṣiṇaḥ|
pañcabhiḥ karmabhiḥ sattvācāryakalpā jinātmajāḥ||21||
pañcavidhena karmaṇā[cāryaḥ?]śiṣyāṇāmupakārī bhavati| svayaṁ suśikṣito bhavati| sarvaṁ śikṣayati| kṣipraṁ śikṣayati| sumukho bhavati suratajātīyaḥ| nirāmiṣacittaśca bhavati| tatsādharmyeṇaitāni bodhisattvānāṁ pañca karmāṇi veditavyāni|
sattvakṛtyārthamudyuktāḥ saṁbhārānpurayanti ye|
saṁbhṛtānmocayantyāśu vipakṣaṁ hāpayanti ca||22||
lokasaṁpattibhiścitrairalokairyojayanti ca|
pañcabhiḥ karmabhiḥ sattvopādhyāyakalpā jinātmajāḥ||23||
upādhyāyaḥ pañcavidhena karmaṇā sārdhaṁ vihāriṇāmupakārī bhavati| pravrājayati upasaṁpādayati| anuśāsti doṣaparivarjane| āmiṣeṇa saṁgṛhṇāti dharmeṇa ca| tatsādharmyeṇaitāni bodhisattvānāṁ pañca karmāṇi veditavyāni|
pratikāravibhāge dvau ślokau|
asaktyā caiva bhogeṣu śīlasya ca na khaṇḍanaiḥ|
kṛtajñatānuyogācca pratipattau ca yogataḥ||24||
ṣaṭsu pāramitāsveva vartamānā hi dehinaḥ|
bhavanti bodhisattvānāṁ tathā pratyupakāriṇaḥ||25||
tatheti yathā teṣāṁ bodhisattvā upakāriṇaḥ| tatra bhogeṣvanāsaktyā dāne vartante| śīlasyākhaṇḍanena śīle| kṛtajñatānuyogāt kṣāntau| upakāribodhisattvasya kṛtajñatayā te hi kṣāntipriyā iti| pratipattiyogato vīryadhyānaprajñāsu yena ca pratipadyante yatra ceti kṛtvā|
āśāstivibhāge ślokaḥ|
vṛddhiṁ hāniṁ ca kāṅkṣanti sattvānāṁ ca prapācanaṁ|
viśeṣagamanaṁ bhūmau bodhiṁ cānuttarāṁ sadā||26||
pañca sthānāni bodhisattvāḥ sadaivāśaṁsante| pāramitāvṛddhiṁ| tadvipakṣahāniṁ| sattvaparipācanaṁ| bhūmiviśeṣagamanaṁ| anuttarāṁ ca samyaksaṁbodhim|
abandhyaprayogavibhāge ślokaḥ|
trāsahānau samutpāde saṁśayacchedane 'pi ca|
pratipattyavavāde ca sadābandhyā jinātmajāḥ||27||
caturvidhe sattvārthe bodhisattvānāmabandhyaḥ prayogo veditavyaḥ| gambhirodāradharmatrāsa[ā ?]yoge| bodhicittasamutpāde| utpāditabodhicittānāṁ saṁśayopacchedane| pāramitāpratipattyavavāde ca|
samyakprayogavibhāge dvau ślokau|
dānaṁ niṣpratikāṅkṣasya niḥspṛhasya punarbhave|
śīlaṁ kṣāntiśca sarvatra vīryaṁ sarvaśubhodaye||28||
vinā[ā ?]rūpyaṁ tathā dhyānaṁ prajñā copāyasaṁhitā|
samyakprayogo dhīrāṇāṁ ṣaṭsu pāramitāsuhi||29||
yathoktaṁ ratnakūṭe| vipāko 'pratikāṅikṣaṇo dāneneti vistaraḥ|
parihāṇiviśeṣabhāgīyadharmavibhāge dvau ślokau|
bhogasaktiḥ sacchidratvaṁ mānaścaiva sukhallikā|
āsvādanaṁ vikalpaśca dhīrāṇāṁ hānihetavaḥ||30||
sthitānāṁ bodhisattvānāṁ pratipakṣeṣu teṣu ca|
jñeyā viśeṣabhāgīyā dharmā etadviparyayāt||31||
ṣaṇāṁ pāramitānāṁ vipakṣā hānabhāgīyāḥ| tatpratipakṣā viśeṣabhāgīyā veditavyāḥ|
pratirūpakabhūtaguṇavibhāge dvau ślokau| ekaḥ paṭpādaḥ|
pravā[tā]raṇāpi kuhanā saumukhyasya ca darśanā|
lobhatvena tathā vṛttiḥ śāntavākkāyatā tathā||32||
suvākkaraṇasaṁpacca pratipattivivarjitā|
ete hi bodhisattvānāmabhūtatvāya deśitāḥ|
viparyayātprayuktānāṁ tadbhūtatvāya deśitāḥ||33||
ṣaṇāṁpāramitānāṁ pratirūpakāḥ ṣaḍ bodhisattvaguṇāḥ pravā[tā]raṇādayo veditavyāḥ| śeṣaṁ gatārtham|
vinayavibhāge ślokaḥ|
te dānādyupasaṁhāraiḥ sattvānāṁ vinayanti hi|
ṣaṭprakāraṁ vipakṣaṁ hi dhīmantaḥ sarvabhūmiṣu||34||
ṣaṭprakāro vipakṣaḥ| ṣaṇāṁ pāramitānāṁ mātsaryadauḥśīlyakrodhakausīdyavikṣepadauṣprajñyāni yathāṁkramaṁ| śeṣaṁ gatārtham|
vyākaraṇavibhāge trayaḥ ślokāḥ|
dhīmadvyākaraṇaṁ dvedhā kālapudgalabhedataḥ|
bodhau vyākaraṇe caiva mahāccānyadudāhṛtaṁ||35||
notpattikṣāntilābhena mānābhogavihānitaḥ|
ekībhāvagamatvācca sarvabuddhajinātmajaiḥ||36||
kṣetreṇa nāmnā kālena kalpanāmnā ca tatpunaḥ|
parivārānuvṛttyā ca saddharmasya tadiṣyate||37||
tatra pudgalabhedena vyākaraṇaṁ gotrasthotpāditacittasaṁmukhāsamakṣapudgalavyākaraṇāt| kālabhedena parimitāparimitakālavyākaraṇāt| punarbodhau vyākaraṇaṁ bhavati| vyākaraṇe vā evaṁnāmā tathāgata evamamuṣminkāle vyākariṣyatīti| anyatpunarmahāvyākaraṇaṁ yadaṣṭamyāṁ bhūmāvanutpattikadharmakṣāntilābhataḥ| ahaṁ buddho bhaviṣyāmīti mānaprahāṇataḥ| sarvanimitta[ā ?]bhogaprahāṇataḥ| sarvabuddhabodhisatvai[tva]śca sārdhamekībhāvopagamanataḥ| tadātmasaṁtānabhedādarśanāt| punaḥ kṣetrādibhirvyākaraṇamīdṛśe buddhakṣetre evaṁnāmā iyatā kālena buddho bhaviṣyati| evaṁnāmake kalpe īdṛśaścāsya parivāro bhaviṣyati| etāvadantaraṁ kālamasya saddharmānuvṛttirbhaviṣyatīti|
niyatipātavibhāge ślokaḥ ṣaṭpādaḥ|
saṁpattyutpattinaiyamyapāto 'khede ca dhīmatāṁ|
bhāvanāyāśca sātatye samādhānācyutāvapi|
kṛtyasiddhāvanābhoge kṣāntilābhe ca sarvathā||38||
ṣaṭpāramitādhikāreṇa ṣaḍvidho niyatipāta eṣa nirdiṣṭaḥ| saṁpattiniyatipāto nityamudārabhogasaṁpattilābhāt| upapattiniyatipāto nityaṁ yatheṣṭopapattiparigrahāt| akhedaniyatipāto nityaṁ saṁsāraduḥkhairakhedāt| bhāvanāsātatyaniyatipāto nityaṁ bhāvanāsātatyāt| samādhānācyutau kṛtyasiddhau ca niyatipāto nityaṁ samādhyaparihāṇitaḥ sattvakṛtyasādhanataśca| anābhogānutpattikadharmakṣāntilābhe niyatipātaśca nityamanābhoganirvikalpajñānavihārāt|
avaśyakaraṇīyavibhāge ślokaḥ ṣaṭpādaḥ|
pūjā śikṣāsamādānaṁ karuṇā śubhabhāvanā|
apramādastathāraṇye śrutārthātṛptireva ca|
sarvabhūmiṣu dhīrāṇāmavaśyakaraṇīyatā||39||
ṣaṭpāramitā adhikṛtyeyaṁ ṣaḍvidhāvaśyakaraṇīyatā gatārthaḥ ślokaḥ|
sātatyakaraṇīyavibhāge dvau ślokau|
kāmeṣvādīnavajñānaṁ skhaliteṣu nirīkṣaṇā|
duḥkhādhivāsanā caiva kuśalasya ca bhāvanā||40||
anāsvādaḥ sukhe caiva nimittānāmakalpanā|
sātatyakaraṇīyaṁ hī dhīmatāṁ sarvabhūmiṣu||41||
ṣaṭpāramitāpariniṣpādanārthaṁ ṣaṭ sātatyakaraṇīyāni| gatārthau ślokau| pradhānavastuvibhāge ślokaḥ ṣaṭpādaḥ|
dharmadānaṁ śīlaśuddhirnotpattikṣāntireva ca|
vīryārambho mahāyāne antyā sakaruṇā sthitiḥ|
prajñā pāramitānāṁ ca pradhānaṁ dhīmatāṁ matam||42||
ṣaṭsu pāramitāsvetat ṣaḍvidhaṁ pradhānaṁ| tatra śīlaviśuddhirāryakāntaṁ śīlam| antyā sakaruṇā sthitiścaturthaṁ dhyānaṁ karuṇā'pramāṇayuktaṁ| śeṣaṁ gatārtham|
prajñaptivyavasthānavibhāge catvāraḥ ślokāḥ|
vidyāsthānavyavasthānaṁ sūtrādyākārabhedataḥ|
jñeyaṁ dharmavyavasthānaṁ dhīmatāṁ sarvabhūmiṣu||43||
punaḥ satyavyavasthānaṁ saptadhā tathatāśrayāt|
caturdhā ca tridhā caiva yuktiyānavyavasthitiḥ||44||
yoniśaśca manaskāraḥ samyagdṛṣṭiḥ phalānvitā|
pramāṇairvicayo 'cintyaṁ jñeyaṁ yukticatuṣṭayam||45||
āśayāddeśanāccaiva prayogātsaṁbhṛterapi|
samudāgamabhedācca trividhaṁ yānamiṣyate||46||
caturvidhaṁ prajñaptivyavasthānaṁ| dharmasatyayuktiyānaprajñaptivyavasthānabhedāt| tatra pañcavidyāsthānavyavasthānaṁ dharmavyavasthānaṁ veditavyaṁ sūtrageyādibhirākārabhedaiḥ| tadantarbhūtānyeva hi tadanyāni vidyāsthānāni mahāyāne bodhisattvebhyo deśyante| satyavyavasthānaṁ tu saptavidhāṁ tathatāmāśritya pravṛttitathatāṁ lakṣaṇatathatāṁ vijñaptitathatāṁ saṁniveśatathatāṁ mithyāpratipattitathatāṁ [viśuddhitathatāṁ ?]samyakpratipattitathatāṁ ca| yuktiprajñaptivyavasthānaṁ caturvidham| apekṣāyuktiḥ| kāryakāraṇayuktiḥ| upapattisādhanayuktiḥ| dharmatāyuktiśca| yānaprajñaptivyavasthānaṁ trividhaṁ| śrāvakayānaṁ| pratyekabuddhayānaṁ| mahāyānaṁ ca| tatrāpekṣāyuktistriṣvapi yāneṣu yoniśomanaskāraḥ| tamapekṣya tena pratyayena lokottarāyāḥ samyagdṛṣṭerutpādāt| kāryakāraṇayuktiḥ samyagdṛṣṭiḥ saphalā| upapattisādhanayuktiḥ pratyakṣādibhiḥ pramāṇaiḥ parīkṣā| dharmatāyuktiracintyaṁ sthānaṁ| siddhā hi dharmatā na punaścintyā| kasmād- yoniśomanaskārāt samyagdṛṣṭirbhavati| tato vā kleśaprahāṇaṁ phalamityevamādi| yānatrayavyavasthānaṁ pañcabhirākā rairveditavyaṁ| āśayato deśanātaḥ prayogataḥ saṁbhārataḥ samudāgamataśca| tatra hīnāmāśayadeśanāprayogasaṁbhārasamudāgamāḥ śrāvakayānaṁ madhyāḥ pratyekabuddhayānamuttamā mahāyānaṁ| yathāśayaṁ hi yathābhiprāyaṁ dharmadeśanābhibhavati| yathā deśanaṁ tathā prayogaḥ| yathāprayogaṁ saṁbhāraḥ| yathāsaṁbhāraṁ ca bodhisamudāgama iti|
paryeṣaṇāvibhāge ślokaḥ|
āgantukatvaparyeṣā anyonyaṁ nāmavastunoḥ|
prajñapterdvividhasyātra tanmātratvasya vaiṣaṇā||47||
caturvidhā paryeṣaṇā dharmāṇāṁ| nāmaparyeṣaṇā vastuparyeṣaṇā| svabhāvaprajñaptiparyeṣaṇā| viśeṣaprajñaptiparyeṣaṇā ca| tatra nāmno vastunyāgantukatvaparyeṣaṇā nāmaparyeṣaṇā veditavyā| vastūno nāmnyāgantukatvaparyeṣaṇā vastuparyeṣaṇā veditavyā| tadubhayābhisaṁbandhe svabhāvaviśeṣaprajñaptyoḥ prajñaptimātratvaparyeṣaṇā svabhāvaviśeṣaprajñaptiparyeṣaṇā veditavyā|
yathābhūtaparihāra[jñāna]vibhāge daśa ślokāḥ|
sarvasyānupalambhācca bhūtajñānaṁ caturvidhaṁ|
sarvārthasiddhyai dhīrāṇāṁ sarvabhūmiṣu jāyate||48||
caturvidhaṁ yathābhūtaparijñānaṁ dharmāṇāṁ nāmaparyeṣaṇāgataṁ| vastuparyeṣaṇāgataṁ| svabhāvaprajñaptiparyeṣaṇāgataṁ| viśeṣaprajñaptiparyeṣaṇāgataṁ ca| tacca sarvasyāsya nāmādikasyānupalambhādveditavyaṁ| uttarārdhena yathābhūtaparijñānasya karmaṇāṁ mahātmyaṁ darśayati|
pratiṣṭhābhogabījaṁ hi nimittaṁ bandhanasya hi|
sāśrayāścittacaittāstu badhyante 'tra sabījakāḥ||49||
tatra pratiṣṭhānimittaṁ bhājanalokaḥ| bhoganimittaṁ pañca rūpādayo viṣayāḥ| bījanimittaṁ yatteṣāṁ bījamālayavijñānaṁ| yatra[atra]trividhe nimitte sāśrayāścittacaittā vadhyante| yacca teṣāṁ bījamālayavijñānam| āśrayāḥ punaścakṣurādayo veditavyāḥ|
purataḥ sthāpitaṁ yacca nimittaṁ yatsthitaṁ svayaṁ|
sarvaṁ vibhāvayandhīmān labhate bodhimuttamām||50||
tatra purataḥ sthāpitaṁ nimittaṁ yacchrutacintābhāvanāprayogenālambanīkṛtaṁ parikalpitaṁ| sthitaṁ svayameva yatprakṛtyālambanībhūtamayatnaparikalpitaṁ| tasya vibhāvanādhi[vi]gamo'nālambanībhāvaḥ| akalpanā tadupāyo nimittapratipakṣaḥ| taccobhayaṁ kramādbhavati| pūrvaṁ hi sthāpitasya paścāt svayaṁsthitasya| tatra caturviparyāsānugataṁ pudgalanimittaṁ vibhāvayanyogī śrāvakabodhiṁ pratyekabodhiṁ vā labhate| sarvadharmanimittaṁ vibhāvayan mahābodhim| etena yathā tattvaṁ parijñāya mokṣāya saṁvartate yathābhūtaṁ parijñānaṁ| tatparidīpitam|
tathatālambanaṁ jñānaṁ dvayagrāhavivarjitaṁ|
dauṣṭhulyakāyapratyakṣaṁ tatkṣaye dhīmatāṁ matam||51||
etena yathāsvabhāvatrayaparijñānāt paratantrasvabhāvakṣayāya saṁvartate| tatparidīpitaṁ| tathatālambanatvena pariniṣpannaṁ svabhāvaṁ parijñāya| dvayagrāhavivarjitatvena kalpitaṁ| dauṣṭhulyakāyapratyakṣatvena paratantraṁ| tasyaiva kṣayāya saṁvartate dauṣṭhulyakāyasyālayavijñānasya tatkṣayārthaṁ tatkṣaye|
tathatālambanaṁ jñānamanānākārabhāvitaṁ|
sadasattārthe pratyakṣaṁ vikalpavibhu cocyate||52||
anānākārabhāvitaṁ nimittatathatayoranānātvadarśanāt| etena śrāvakānimittādvodhisattvānimittasya viśeṣaḥ paridīpitaḥ| te hi nimittānimittayornānātvaṁ paśyantu| sarvanimittānāmamanasikārādanimittasya ca dhātormanasikārādanimittaṁ samāpadyante| bodhisattvāstu tathatāvyatirekeṇa nimittapaśyanto nimittamevānimittaṁ paśyantyatasteṣāṁ tajjñānamanānākārabhāvitaṁ| sattārthe ca tathatāyāmasattārthe ca nimitte pratyakṣaṁ vikalpavibhu cocyate| vikalpavibhutvalābhādyathāvikalpaṁ sarvārthasamṛddhitaḥ|
tattvaṁ saṁcchādya bālānāmatattvaṁ khyāti sarvataḥ|
tattvaṁ tu bodhisattvānāṁ sarvataḥ khyātyapāsya tat||53||
etena yathā bālānāṁ svarasenātattvameva khyāti nimittaṁ na tattvaṁ tathatā| evaṁ bodhisattvānāṁ svarasena tattvameva khyāti nātatvamityupadarśitam|
akhyānakhyānatā jñeyā asadarthasadarthayoḥ|
āśrayasya parāvṛttirmokṣo 'sau kāmacārataḥ||54||
asadarthasya nimittasyākhyānatā sadarthasya tathatāyāḥ khyānatā āśrayaparāvṛttirveditavyā| tayā hi tadakhyānaṁ khyānaṁ ca| saiva ca mokṣo veditavyaḥ| kiṁ kāraṇaṁ| kāmacārataḥ| tadā hi svatantro bhavati svacittavaśavartī prakṛtyaiva nimittāsamudācārāt|
anyonyaṁ tulyajātīyaḥ khyātyarthaḥ sarvato mahān|
antarāyakarastasmātparijñāyainamutsṛjet||55||
idaṁ kṣetrapariśodhano[nau]pāye[ya]yathābhūtaparijñānaṁ| bhājanalokā[ko']rtho mahānanyonyo vartamānastulyajātīyaḥ khyāti sa evāyamiti| sa caivaṁ khyānādantarāyakaro bhavati buddhakṣetrapariśuddhaye| tasmādantarāyakaraṁ parijñāyainamutsṛjedevaṁ khyātaṁ|
aprameyavibhāge ślokaḥ|
paripācyaṁ viśodhyaṁ ca prāpyaṁ yogyaṁ ca pācane|
samyaktvadeśanāvastu aprameyaṁ hi dhīmatām||56||
pañcavidhaṁ hi vastu bodhisattvānāmaprameyaṁ| paripācyaṁ vastu sattvadhāturaviśeṣeṇa viśodhyaṁ lokadhāturbhājanalokasaṁgṛhītaḥ| prāpyaṁ dharmadhātuḥ| paripācanayogyaṁ vineyadhātuḥ| samyagdeśanāvastu vinayopāyadhātuḥ|
deśanāphalavibhāge dvau ślokau|
bodhisattva[citta]sya cotpādo notpādakṣāntireva ca|
cakṣuśca nirmalaṁ hīnamāśravakṣaya eva ca||57||
saddharmasya sthitirdīrghā vyutpatticchittibhogatā|
deśanāyāḥ phalaṁ jñeyaṁ tatprayuktasya dhīmataḥ||58||
deśanāyāṁ prayuktasya bodhisattvasyāṣṭavidhaṁ deśanāyāḥ phalaṁ veditavyaṁ| śrotṛṣu kecidbodhicittamutpādayanti| kecidanutpattikadharmakṣāntiṁ pratilabhante| kecidvirajo vigatamalaṁ dharmeṣu dharmacakṣurutpādayanti hīnayānasaṁgṛhītaṁ| keccidāśravakṣayaṁ prāpnuvanti| saddharmaśca cirasthitiko bhavati paraṁparādhāraṇatayā| avyutpannānāmarthavyutpattirbhavati| saṁśayitānāṁ saṁśayacchedo bhavati| viniścitānāṁ saddharmasaṁbhogo bhavati anavadyo prītirasaḥ|
mahāyānamahattvavibhāge dvau ślokau|
ālambanamahatvaṁ ca pratipatterdvayostathā|
jñānasya vīryārambhasya upāye kauśalasya ca||59||
udāgamamahattvaṁ ca mahattvaṁ buddhakarmaṇaḥ|
etanmahattvayogāddhi mahāyānaṁ nirucyate||60||
saptavidhamahattvayogānmahāyānamityucyate| ālambanamahattvenāpramāṇavistīrṇasūtrādidharmayogāt| pratipattimahattvena dvayoḥ pratipatteḥ svārthe parārthe ca| jñānamahattvato dvayorjñānātpudgalanairātmyasya dharmanairātmyasya ca prativedhakāle| vīryārambhamahattvena trīṇi kalpāsaṁkhyeyāni sātatyasatkṛtyaprayogāt| upāyakauśalyamahattvena saṁsārāparityāgāsaṁkleśataḥ| samudāgamamahattvena balavaiśāradyāveṇikabuddhadharmasamudāgamāt| buddhakarmamahattvena ca punaḥ punarabhisaṁbodhimahāparinirvāṇasaṁdarśanataḥ|
mahāyānasaṁgrahavibhāge dvau ślokau|
gotraṁ dharmādhimuktiśca cittasyotpādanā tathā|
dānādipratipattiśca nyāyā[mā]vakrāntireva ca||61||
sattvānāṁ paripākaśca kṣetrasya ca viśodhanā|
apratiṣṭhitanirvāṇaṁ bodhiḥ śreṣṭhā ca darśanāt[darśanā]||62||
etena daśavidhena vastuna kṛtsnaṁ mahāyānaṁ saṁgṛhītaṁ| tatra satvānāṁ paripācanaṁ bhūmipratiṣṭha[praviṣṭa]sya yāvatsaptamyāṁ bhūmau veditavyaṁ| kṣetrapariśodhanamapratiṣṭhitanirvāṇaṁ cāvinivartanīyāyāṁ bhūmau trividhāyāṁ| śreṣṭhā bodhirbuddhabhūmau| tatraiva cābhisaṁbodhimahāparinirvāṇasaṁdarśanā veditavyā| śeṣaṁ gatārtham|
bodhisattvavibhāge daśa ślokāḥ|
ādhimokṣika ekaśca śuddhādhyāśayiko 'paraḥ|
nimitte cānimitte ca cāryapyanabhisaṁskṛte|
bodhisattvā hi vijñeyāḥ pañcaite sarvabhūmiṣu||63||
tatra nimittacārī dvitīyāṁ bhūmimupādāya yāvat ṣaṣṭhayāṁ| animittacārī saptamyām| anabhisaṁskāracārī pareṇa| śeṣaṁ gatārtham|
kāmeṣvasaktastriviśuddhakarmā krodhābhibhūmyaṁ guṇatatparaśca|
dharme 'calastattvagabhīradṛṣṭirbodhau spṛhāvān khalu bodhisattvaḥ||64||
etena ṣaṭpāramitāpratipattito mahābodhipraṇidhānataśca bodhisattvalakṣaṇaṁ paridīpitam|
anugraheccho 'nupaghātadṛṣṭiḥ paropaghāteṣvadhivāsakaśca|
dhīro 'pramattaśca bahuśrutaśca parārthayuktaḥ khalu bodhisattvaḥ||65||
tatra dhīra ārabdhavīryo duḥkhairaviṣādāt| apramatto dhyānasukheṣvasaktaḥ| śeṣaṁ gatārtham|
ādīnavajñaḥ svaparigraheṣu bhogeṣvasakto hyanigūḍhavairaḥ|
yogī nimitte kuśalo 'kudṛṣṭiradhyātmasaṁsthaḥ khalu bodhisattvaḥ||66||
tatra bhogeṣvasakto yastānvihāya pravrajati| nimittakuśalaḥ śamathādinimittatrayakauśalyāt| adhyātmasaṁstho mahāyānāvikampanāt| mahāyānaṁ hi bodhisattvānāmadhyātmaṁ| śeṣaṁ gatārtham|
dayānvito hrīguṇasaṁniviṣṭo duḥkhādhivāsātsvasukheṣvasaktaḥ|
smṛtipradhānaḥ susamāhitātmā yānāvikāryaḥ khalu bodhisattvaḥ||67||
tatra smṛtipradhāno dhyānavān smṛtibalena cittasamādhānāt| susamāhitātmā nirvikalpajñānaḥ| śeṣaṁ gatārtham|
duḥkhāpaho duḥkhakaro na caiva duḥkhādhivāso na ca duḥkhabhītaḥ|
duḥkhādvimukto na ca duḥkhakalpo duḥkhābhyupetaḥ khalu bodhisattvaḥ||68||
tatra duḥkhādvimukto dhyānavān kāmadhātuvairāgyād duḥkhaduḥkhatāmokṣataḥ| duḥkhābhyupetaḥ saṁsārābhyupagamāt| śeṣaṁ gatārtham|
dharmerato'dharmarataḥ [dharme'rato'dharmarataḥ] prakṛtyā dharme jugupsī dharamābhiyuktaḥ|
dharme vaśī dharmanirandhakāro dharmapradhānaḥ khalu bodhisattvaḥ||69||
atra dharme jugupsī akṣāntijugupsanāt| dharme vaśī samāpattau| dharmapradhāno mahābodhiparamaḥ| dharma evātra dharama ukto vṛttānuvṛttyā| śeṣaṁ gatārtham|
bhogāpramatto niyamāpramatto rakṣāpramattaḥ kuśalāpramattaḥ|
sukhāpramatto dharamāpramatto yānāpramatto khalu bodhisattvaḥ||70||
ratra rakṣāpramattaḥ kṣāntimān svaparacittānurakṣaṇāt| dharmāpramatto yathābhūtadharmaprajñānāt| śeṣaṁ gatārtham|
vimānalajjāstanudoṣalajja amarṣalajjaḥ parihāṇilajjaḥ|
viśāla[visāra]lajjastunadṛṣṭilajjaḥ yānānyalajjaḥ khalu bodhisattvaḥ||71||
tatra vimānalajjo yo 'rthino na vimānayati| tanudoṣalajjo 'ṇumātreṣvavadyeṣu bhayadarśī tanudṛṣṭilajjo dharma nairātmyaprativedhī| śeṣaṁ gatārthaṁ| sarvairebhiḥ ślokaiḥ paryāyāntareṇa ṣaṭpāramitāpratipattito mahābodhipraṇidhānataśca bodhisattvalakṣaṇaṁ paridīpitam|
ihāpi cāmutra upekṣaṇena saṁskārayogena vibhutvalābhaiḥ|
śamopa[samaupa]deśena mahāphalena anugrahe vartati bodhisattvaḥ||72||
ihaiva sattvānāmanugrahe vartate dānena| amutra śīlenopapattiviśeṣaṁ prāpya| saṁskārayogeneti vīryayogena| mahāphaleneti buddhatvena| śeṣaṁ gatārtham| etena ṣaḍbhiḥ pāramitābhirmahābodhipraṇidhānena ca yathā sattvānugrahe bodhisattvo vartate tatparidīpitam|
bodhisattvasāmānyanāmavibhāge aṣṭau ślokāḥ|
bodhisattvo mahāsattvo dhīmāṁścaivottamadhyutiḥ|
jinaputro jinādhāro vijetātha jināṅkuraḥ||73||
vikrāntaḥ paramāścaryaḥ sārthavāho mahāyaśāḥ|
kṛpāluśca mahāpuṇya īśvaro dhārmikastathā||74||
etāni ṣoḍaśa sarvabodhisattvānāmanvarthanāmāni sāmānyena|
sutattvabodhaiḥ sumahārthabodhaiḥ sarvāva[rtha]bodhairapi nityabodhaiḥ|
upāyabodhaiśca viśeṣaṇena tenocyate hetuna bodhisattvaḥ||75||
pañcavidhena bodhaviśeṣeṇa bodhisattva ityucyate| pudgaladharma nairātmyabodhena| sarvākārasarvārthabodhena akṣayāvabodhena parinirvāṇasaṁdarśane 'pi| yathā vineyaṁ ca vinayopāyabodhena|
ātmānubodhāttanudṛṣṭibodhādvicitravijñaptivibodhataśca|
sarvasya cābhūtavikalpabodhāttenocyate hetuna bodhisattvaḥ||76||
atra punaścaturvidhabodhaviśeṣaṁ darśayati cittamanovijñānabodhataḥ| teṣāṁ cābhūtaparikalpatvāvabodhataḥ| tatra cittamālayavijñānaṁ| manastadālambanamātmadṛṣṭyādisaṁprayuktaṁ| vijñānaṁ ṣaḍvijñānakāyāḥ|
abodhabodhādanubodhabodhādabhāvabodhātprabhavānubodhāt|
abodhabodhapratibodhataśca tenocyate hetuna bodhisattvaḥ||77||
atra punaḥ pañcavidhaṁ bodhaviśeṣaṁ darśayati| avidyābodhāt| vidyābodhāt| parikalpitādisvabhāvatrayabodhācca| tatrābodhatvena bodhapratibodhāt pariniṣpannasvabhāvabodho veditavyaḥ|
anarthabodhātparamārthabodhātsarvāva[rtha]bodhātsakalārthabodhāt|
boddhavyabodhāśrayabodhabodhāttenocyate hetuna bodhisattvaḥ||78||
atra pañcavidhaṁ bodhaviśeṣaṁ darśayati| paratantralakṣaṇabodhāt| pariniṣpannalakṣaṇabodhāt| [parikalpitalakṣaṇabodhāt ?] sarvajñeyasarvākārabodhāt| bodhyabodhakabodhi[dha]trimaṇḍalapariśuddhibodhācca|
niṣpannabodhātpadabodhataśca garbhānubodhāt kramadarśanasya|
bodhādbhṛśaṁ saṁśayahānibodhāt tenocyate hetuna bodhisattvaḥ||79||
tatra niṣpannabodho buddhatvaṁ| padabodho yena tuṣitabhavane vasati| garbhānubodho yena mātuḥ kukṣimavakrāmati| kramadarśane bodho yena garbhānniṣkramaṇaṁ kāmaparibhogaṁ pravrajyāṁ duṣkaracaryāmabhisaṁbodhiṁ ca darśayati| bhṛśaṁ saṁśayahānibodho yena sarvasaṁśayacchedāya sattvānāṁ dharmacakraṁ pravartayati|
lābhī hyalābhī dhīsaṁsthitaśca boddhānuboddhā pratideśakaśca|
nirjalpabuddhirhatamānamānī hyapakvasaṁpakvamatiśca dhīmān||80||
atraikādaśavidhenātītādinā bodhena bodhisattvaḥ paridīpitaḥ| tatra lābhī alābhī dhīsaṁsthitaścātītānāgatapratyutpannairbodhairyathākramaṁ| boddhā svayaṁbodhāt| anuboddhā parato bodhādetenādhyātmikabāhyaṁ bodhaṁ darśayati| pratideśako nirjalpabuddhirityaudārikasūkṣmaṁ| mānī hatamānīti hīnapraṇītam| apakvasaṁpakvamatiśceti dūrāntikaṁ bodhaṁ darśayati|
|| mahāyānasūtrālaṁkāre guṇādhikāraḥ [ekonaviṁśatitamaḥ?] samāptaḥ||
viṁśatitamaekaviṁśatitamaścādhikāraḥ
liṅgavibhāge dvau ślokau|
anukampā priyākhyānaṁ dhīratā muktahastatā|
gambhīrasaṁdhinirmokṣo liṅgānyetāni dhīmatāṁ||1||
parigrahe 'dhimuktyāptāvakhede dvayasaṁgrahe|
āśayācca prayogācca vijñeyaṁ liṅgapañcakaṁ||2||
tatraprathamena ślokena pañca bodhisattvaliṅgāni darśayati| dvitīyena teṣāṁ karma samāsa saṁgrahaṁ ca| tatrānukampā bodhicittena sattvaparigrahārthaṁ priyākhyānaṁ sattvānāṁ buddhaśāsanādhimuktilābhārthaṁ dhīratā duṣkaracaryādibhirakhedārthaṁ muktahastatā gambhīrasaṁdhinirmokṣaṇaṁ ca dvayena saṁgrahārthamāmiṣeṇa dharmeṇa ca yathākramam| eṣāṁ pañcānāṁ liṅgānām anukampā āśayato veditavyā| śeṣāṇi prayogataḥ|
gṛhipravrajitapakṣavibhāge trayaḥ ślokāḥ|
bodhisattvā hi satataṁ bhavantaścakravartinaḥ|
prakurvanti hi sattvārthaṁ gṛhiṇaḥ sarvajanmasu||3||
ādānalabdhā pravrajyā dharmatopagatā parā|
nidarśikā ca pravrajyā dhīmatāṁ sarvabhūmiṣu||4||
aprameyairguṇairyuktaḥ pakṣaḥ pravrajitasya tu|
gṛhiṇo bodhisattvāddhi yatistasmādviśiṣyate||5||
ekena ślokena yādṛśe gṛhipakṣe sthito bodhisattvaḥ sattvārthaṁ karoti tatparidīpitaṁ| dvitīyena yādṛśe pravrajitapakṣe| tatra trividhā pravrajyā veditavyā| samādānalabdhā| dharmatālabdhā| nidarśikā ca nirmāṇaiḥ| tṛtīyena gṛhipakṣāt pravrajitapakṣasya viśeṣaḥ paridīpitaḥ|
adhyāśayavibhāge ślokaḥ ṣaṭpādaḥ|
paratreṣṭaphalecchā ca śubhavṛttāvihaiva ca|
nirvāṇecchā ca dhīrāṇāṁ sattveṣvāśaya iṣyate|
aśuddhaśca viśuddhaśca suviśuddhaḥ sarvabhūmiṣu||6||
etena samāsataḥ pañcavidho 'dhyāśayaḥ paridīpitaḥ| sukhādhyāśayaḥ| paratreṣṭaphalecchāhitādhyāśayaḥ ihaiva kuśalapravṛttīcchā nirvāṇecchā tadubhayādhyāśaya eveti nānyo veditavyaḥ| aśuddhādikāstrayo'dhyāśayā apraviṣṭānāṁ| bhūmipraviṣṭānāṁ| avinivartanīyabhūmiprāptānāṁ ca yathākramaṁ veditavyāḥ|
parigrahavibhāge ślokaḥ|
praṇidhānātsamāccittādādhipatyātparigrahaḥ|
gaṇasya karṣaṇatvācca dhīmatāṁ sarvabhūmiṣu||7||
caturvidhaḥ sattvaparigraho bodhisattvānāṁ praṇidhānaparigraho veditavyo bodhicittena sarvasattvaparigrahaṇāt| samacittatāparigraha ātmaparasamatālābhādabhisamayakāle| ādhipatyaparigrahaḥ svāmibhūtasya yeṣāmasau svāmī| gaṇaparikarṣaṇaparigrahaśca śiṣyagaṇopādanāt|
upapattivibhāge ślokaḥ|
karmaṇaścādhipatyena praṇidhānasya cāparā|
samādheśca vibhutvasya cotpattirdhīmatāṁ matā||8||
caturvidhā bodhisattvānāmupapattiḥ karmādhipatyena yādhimukticaryābhūmisthitānāṁ karmavaśenābhipretasthānopapattiḥ praṇidhānavaśena yā bhūmipraviṣṭānāṁ sarvasattvaparipācanārthaṁ tiryagādihīnasthānopapattiḥ| samādhyādhipatyena yā dhyānāni vyāvartya kāmadhātāvupapattiḥ| vibhutvādhipatyena yā nirmāṇaistuṣitabhavanādyupapattisaṁdarśanāt|
vihārabhūmivibhāge triṁśat [udāna] ślokāḥ|
lakṣaṇātpudlācchikṣāskandhaniṣpattiliṅgataḥ|
nirukteḥ prāptitaścaiva vihāro bhūmireva ca||9||
lakṣaṇavibhāgamārabhya pañca ślokāḥ|
śūnyatā paramātmasya karma[ā?]nāśe vyavasthitiḥ|
vihṛtya sasukhairdhyānairjanma kāme tataḥ param||10||
tataśca bodhipakṣāṇāṁ saṁsāre pariṇāmanā|
vinā ca cittasaṁkleśaṁ sattvānāṁ paripācanā||11||
upapattau ca saṁcitya saṁkleśasyānurakṣaṇā|
ekāyanapathaśliṣṭā 'nimittaikāntikaḥ pathaḥ||12||
animitte 'pyanābhogaḥ kṣetrasya ca viśodhanā|
sattvapākasya niṣpattirjāyate ca tataḥ param||13||
samādhidhāraṇīnāṁ ca bodheścaiva viśuddhatā|
etasmācca vyavasthānādvijñeyaṁ bhūmilakṣaṇam||14||
ekādaśa vihārā ekādaśa bhūmayaḥ| tepāṁ lakṣaṇaṁ| prathamāyāṁ bhūmau paramaśūnyatābhisamayo lakṣaṇaṁ pudgaladharma nairātmyābhisamayāt| dvitīyāyāṁ karmaṇāmavipraṇāśavyavasthānaṁ kuśalākuśalakarmapathatatphalavaicitryajñānāt| tṛtīyāyāṁ sātiśayasukhairbodhisattvadhyānairvihṛtyāparihīnasyaiva tebhyaḥ kāmadhātāvupapattiḥ| caturthyā bodhipakṣabahulavihāriṇo'pi bodhipakṣāṇāṁ saṁsāre pariṇāmanā| pañcabhyāṁ caturāryasatyabahulavihāritayāvinātmanaścittasaṁkleśena sattvānāṁ paripācanāyāṁ nānāśāstraśilpapraṇayanāt| ṣaṣṭhyāṁ pratītyasamutpādabahulavihāritayā saṁcityabhavopapattau tatra saṁkleśasyānurakṣaṇā| saptamyāṁ miśropamiśratvenaikāyanapathasyāṣṭamasya vihārasya śliṣṭa ānimittikaikāntiko mārgaḥ| aṣṭabhyāmanimitte 'pyanābhogo nirabhisaṁskārānimittavihāritvād buddhakṣetrapariśodhanā ca| navamyāṁ pratisaṁvidvaśitayā sattvaparipākaniṣpattiḥ sarvākāraparipācanasāmarthyāt| daśamyāṁ samādhimukhānāṁ dhāraṇīmukhānāṁ ca viśuddhatā| ekādaśyāṁ buddhabhūmau bodhiviśuddhatā lakṣaṇāṁ [ṇaṁ]sarvajñeyāvaraṇaprahāṇāt|
bhūmiṣṭhe ca [ṣvevaṁ] pudgalavibhāgamārabhya dvau ślokau|
viśuddhadṛṣṭiḥ suviśuddhaśīlaḥ samāhito dharmavibhūtamānaḥ|
saṁtānasaṁkleśaviśuddhibhede nirmāṇa ekakṣaṇalabdhabuddhiḥ||15||
upekṣakaḥ kṣetraviśodhakaśca syātsattvapāke kuśalo maharddhiḥ|
saṁpūrṇakāyaśca nidarśane ca śakto 'bhiṣiktaḥ khalu bodhisattvaḥ||16||
daśasu bhūmiṣu daśa bodhisattvā vyavasthāpyante| prathamāyāṁ viśuddhadṛṣṭiḥ pudgaladharmadṛṣṭipratipakṣajñānalābhāt| dvitīyāyāṁ suviśuddhaśīlaḥ sūkṣmāpattiskhalitasamudācārasyāpyabhāvāt| tṛtīyāyāṁ samāhito bhavatyacyutadhyānasamādhilābhāt| caturthyāṁ dharmavibhūtamānaḥ sūtrādidharmanānātvamānasya vibhūtatvāt| pañcamyāṁ saṁtānabhede nirmāṇo daśabhiścittāśayaviśuddhisamatābhiḥ sarvasaṁtānasamatāpraveśāt| ṣaṣṭhyāṁ saṁkleśavyavadānabhede nirmāṇaḥ pratītyasamutpādatathatābahulavihāritayā kṛṣṇaśuklapakṣābhyāṁ tathatāyāḥ saṁkleśavyavadānādarśanāt| prakṛtiviśuddhitāmupādāya| saptamyāmekacittakṣalabdhabuddhirnirnimittavihārasāmarthyāt pratikṣaṇaṁ saptatriṁśadbodhipakṣabhāvanātaḥ| aṣṭamyāmupekṣakaḥ kṣetraviśodhakaścānābhoganirnimittavihāritvād miśropamiśraprayogataścāvinivartanīyabhūmipraviṣṭairbodhisattvaiḥ| navamyāṁ sattvaparipākakuśalaḥ pūrvavat| daśamyāṁ bodhisattvabhūmau bodhisattvo maharddhikaśca vyavasthāpyate mahābhijñālābhāt| saṁpūrṇadharmakāyaścāpramāṇasamādhidhāraṇīmukhasphuraṇādāśrayasya nidarśane ca śakto vyavasthāpyate tuṣitabhavanavāsādinirmāṇanidarśanāt| abhiṣiktaśca buddhatve sarvabuddhebhyastatrābhiṣekalābhāt|
śikṣāvyavasthānamārabhya pañca ślokāḥ|
dharmatāṁ pratividhyeha adhiśīle 'nuśīkṣaṇe|
adhicitte 'pyadhiprajñe prajñā tu dvayagocarā||17||
dharmatattvaṁ tadajñānajñānādyā vṛttireva ca|
prajñāyā gocarastasmād dvibhūmau tadvyavasthitiḥ||18||
śikṣāṇāṁ bhāvanāyāśca phalamanyaccaturvidham|
animittasaṁskāro vihāraḥ prathamaṁ phalam||19||
sa evānabhisaṁskāro dvitīyaṁ phalamiṣyate|
kṣetraśuddhiśca sattvānāṁ pākaniṣpattireva ca||20||
samādhidhāraṇīnāṁ ca niṣpattiḥ paramaṁ phalaṁ|
caturvidhaṁ phalaṁ hyetat caturbhūmisamāśritam||21||
prathamāyāṁ bhūmau dharmatāṁ pratividhya dvitiyāyāmadhiśīlaṁ śikṣate| tṛtīyāyāmadhicittaṁ| caturthīpañcamīṣaṣṭhīṣvadhiprajñaṁ| bodhipakṣasaṁgṛhītā hi prajñā caturthyāṁ bhūmau| sā punardvayagocarā bhūmidvaye| dvayaṁ punardharmatattvaṁ ca duḥkhādisatyaṁ| tadajñānajñānādikā ca vṛttiranulomaḥ [pratilomaḥ?] pratītyasamutpādaḥ| tadajñānādikā hi vṛttiravidyādikā| tajjñānādikā ca vṛttirvidyādikā| tasmādbhūmidvaye 'pyadhiprajñavyavasthānaṁ| ataḥ paraṁ caturvidhaṁ śikṣāphalaṁ caturbhūmisamāśritaṁ veditavyaṁ yathākramaṁ| tatra[prathamaṁ phalam animittovihāraḥ sasaṁskāraḥ ?] dvitīyaṁ phalaṁ sa evānimitto vihāro'nabhisaṁskāraḥ kṣetrapariśuddhiśca veditavyaṁ| śeṣaṁ gatārtham|
skandhavyavasthānamārabhya dvau ślokau|
dharmatāṁ pratividhyeha śīlaskandhasya śodhanā|
samādhiprajñāskandhasya tata ūrdhvaṁ viśodhanā||22||
vimuktimuktijñānasya tadanyāsu viśodhanā|
caturvidhādāvaraṇāt pratighātāvṛterapi||23||
tadanyāsviti saptamyāṁ yāvad buddhabhūmāvubhayorvimuktivimuktijñānayorviśodhanā| sā punarvimuktiścaturvidhaphalāvaraṇācca veditavyā| pratighātāvaraṇācca buddhabhūmau| yenānyeṣāṁ jñeye jñānaṁ pratihanyate| buddhānāṁ tu tadvimokṣāt sarvatrāpratihataṁ jñānaṁ| śeṣaṁ gatārtham|
niṣpattivyavasthānamārabhya trayaḥ ślokāḥ|
aniṣpannāśca niṣpannā vijñeyāḥ sarvabhūmayaḥ|
niṣpannā apyaniṣpannā niṣpannāśca punarmatāḥ||24||
niṣpattirvijñeyā yathāvyavasthānamanasikāreṇa|
tatkalpanatājñānādavikalpanayā ca tasyaiva||25||
bhāvanā api niṣpattiracintyaṁ sarvabhūmiṣu|
pratyātmavedanīyatvāt buddhānāṁ viṣayādapi||26||
tatrādhimukticaryābhūmiraniṣpannā| śeṣā niṣpannā ityetāḥ sarvabhūmayaḥ| niṣpannā api punaḥ saptāniṣpannāḥ| śeṣā niṣpannā nirabhisaṁskāravāhitvāt| yatpunaḥ pramuditādibhūmirniṣpannā pūrvamuktā tatra niṣpattiryathāvyavasthāpitabhūmimanasikāreṇa| tasya bhūmivyavasthānasya kalpanāmātrajñānāt tadavikalpanā[nayā] ca veditavyā| yadā tadbhūmivyavasthānaṁ kalpanāmātraṁ jānīte| tadapi ca kalpanāmātraṁ na vikalpayatyevaṁ grāhyagrāhakāvikalpajñānalābhādbhūmipariniṣpattiruktā bhavati| api khalu bhūmīnāṁ bhāvanā ca niṣpattiścobhayamacintyaṁ sarvabhūmiṣu| tathā hi tadbodhisattvānāṁ pratyātmavedanīyaṁ buddhānāṁ ca viṣayo nānyeṣām|
bhūmipratiṣṭha[viṣṭa]sya liṅgavibhāgamārabhya dvau ślokau|
adhimuktirhi sarvatra sālokā liṅgamiṣyate|
alīnatvamadīnatvamaparapratyayātmatā||27||
prativedhaśca sarvatra sarvatra samacittatā|
aneyānunayopāyajñānaṁ maṇḍalajanma ca||28||
etadbhūmipraviṣṭasya bodhisattvasya daśavidhaṁ liṅgaṁ sarvāsu bhūmiṣu veditavyaṁ| yāṁ bhūmiṁ praviṣṭastatra sāloko yāṁ na praviṣṭastatrādhimuktirityetadekaṁ liṅgam| alīnatvaṁ paramodāragambhīreṣu dharmeṣu| adīnatvaṁ duṣkaracaryāsu| aparapratyayatvaṁ svasyāṁ bhūmau| sarvabhūmiprativedhaśca tadabhinirhārakauśalyataḥ sarvasattveṣvātmasamacittatā| aneyā varṇāvarṇaśabdābhyāṁ| ananunayaścakravartītyādisaṁpattiṣu| upāyakauśalyamanupalambhastasya[lambhasya] buddhatvopāyajñānāt| buddhaparṣanmaṇḍaleṣu cotpattiḥ sarvakālamityetāni aparāṇi liṅgāni bodhisattvasya|
bhūmiṣu pāramitālābhaliṅgavibhāge dvau ślokau|
nācchando na ca lubdhahrasvahṛdayo na krodhano nālaso
nāmaitrīkarūṇāśayo na kumatiḥ kalparvikalparhataḥ|
no vikṣiptamatiḥ sukhairna ca hato duḥkharna vā [vyā]vartate
satyaṁ mitramupāśritaḥ śrutaparaḥ pūjāparaḥ śāstari||29||
sarvaṁ puṇyasamuccayaṁ suvipulaṁ kṛtvānyasādhāraṇaṁ
saṁbodhau pariṇāmayatyaharaharyo hyuttamopāyavit|
jātaḥ svāyatane sadā śubhakaraḥ krīḍatyabhijñāguṇaiḥ
sarveṣāmuparisthito guṇanidhirjñeyaḥ sa buddhātmajaḥ||30||
daśapāramitālābhino bodhisattvasya ṣoḍaśavidhaṁ liṅgaṁ darśayati| ṣoḍaśavidhaṁ liṅgaṁ| sadā pāramitāpratipatticchandenāvirahitatvaṁ| ṣaṭpāramitāvipakṣaiśca rahitatvaṁ pratyekam| anyayānamanasikāreṇāvikṣiptatā| saṁpattisukheṣvasaktatā| vipattiduṣkaracaryāduḥkhaiḥ prayogānirvartitā| kalyāṇamitrāśrayaḥ| śrutaparatvaṁ| śāstṛpūjāparatvaṁ| samyakpariṇāmanā upāyakauśalyapāramitayā| svāyatanopapattiḥ praṇidhānapāramitayā buddhabodhisattvāvirahitasthānopapatteḥ| sadāśubhakaratve[tvaṁ]balapāramitayā tadvipakṣadharmāvyavakiraṇāt| abhijñāguṇavikrīḍanaṁ ca jñānapāramitayā| tatra maitrī vyāpādapratipakṣaḥ sukhopasaṁhārāśayaḥ| karuṇā vihiṁsāpratipakṣo duḥkhāpagamāśayaḥ| svabhāvakalpanaṁ kalpaḥ| viśeṣakalpanaṁ vikalpo veditavyaḥ|
tatraivānuśaṁsavibhāge ślokaḥ|
śamathe vipaśyanāyāṁ ca dvayapañcātmako mataḥ|
dhīmatāmanuśaṁso hi sarvathā sarvabhūmiṣu||31||
tatraiva pāramitālābhe sarvabhūmiṣu bodhisattvānāṁ sarvaprakāro 'nuśaṁsaḥ pañcavidho veditavyaḥ| pratikṣaṇaṁ sarvadauṣṭhulyāśrayaṁ drāvayati| nānātvasaṁjñāvigatiṁ ca dharmārāmaratiḥ pratilabhate| aparicchinnākāraṁ ca sarvato 'pramāṇaṁ dharmāvabhāsaṁ saṁjānīte| avikalpitāni cāsya viśuddhibhāgīyāni nimittāni samudācaranti| dharmakāyaparipūripariniṣpattaye ca uttarāduttarataraṁ hetusaṁparigrahaṁ karoti| tatra prathamadvitīyau śamathapakṣe veditavyau| tṛtīyacaturthau vipaśyanāpakṣe| śeṣamubhayapakṣe|
bhūminiruktivibhāge nava ślokāḥ|
paśyatāṁ bodhimāsannāṁ sattvārthasya ca sādhanaṁ|
tīvra utpadyate modo muditā tena kathyate||32||
atra na kiṁcidvyākhyeyaṁ|
dauḥ śīlyābhogavaimalyādvimalā bhūmirucyate|
dauḥ śīlyamalasyānyayānamanasikāramalasya cātikramādvimaletyucyate| tasmāttarhyasmābhistulyābhinirhāre sarvākārapariśodhanābhinirhāra eva yogaḥ karaṇīya iti vacanāt|
mahādharmāvabhāsasya karaṇācca prabhākarī||33||
tathā hi tasyāṁ samādhibalenāpramāṇadharmaparyeṣaṇadhāraṇāt mahāntaṁ dharmāvabhāsaṁ pareṣāṁ karoti|
arcirbhūtā yato dharmā bodhipakṣāḥ pradāhakāḥ|
arciṣmatīti tadyogātsā bhūmirdvayadāhataḥ||34||
sā hi bodhipakṣātmikā prajñā dvayadahanapratyupasthānā tasyāṁ bāhulyena| dvyaṁ punaḥ kleśāvaraṇaṁ jñeyāvaraṇaṁ cātra veditavyam|
sattvānāṁ paripākaśca svacittasya ca rakṣaṇā|
dhīmadbhirjīyate duḥkhaṁ durjayā tena kathyate||35||
tatra sattvaparipākābhiyukto 'pi na saṁkliśyate| sattvavipratipattyā taccobhayaṁ duṣkaratvād durjayam|
ābhimukhyād dvyasyeha saṁsārasyāpi nirvṛteḥ|
uktā hyabhimukhī bhūmiḥ prajñāpāramitāśrayāt||36||
sā hi prajñāpāramitāśrayeṇa nirvāṇasaṁsārayorapratiṣṭhānāt saṁsāranirvāṇayorabhimukhī|
ekāyanapathaśleṣādbhūmirdūraṁgamā matā|
ekāyanapathaḥ pūrvaṁ nirdiṣṭastadupaśliṣṭatvāt dūraṁ gatā bhavati prayogaparyantagamanāt|
dvayasaṁjñāvicalanādacalā ca nirucyate||37||
dvābhyāṁ saṁjñābhyāṁ avicalanāt| nimittasaṁjñayā[nimittābhogasaṁjñayā]animittābhogasaṁjñayā ca|
pratisaṁvinmatisādhutvādbhūmiḥ sādhumatī matā|
pratisaṁvinmateḥ sādhutvāditi pradhānatvāt|
dharmameghā dvayavyāpterdharmākāśasya meghavat||38||
dvayavyāpteriti samādhimukhadhāraṇīmukhavyāpanānmeghenevākāśasthalīyasyāśrayasaṁniviṣṭasya śrutadharmasya dharmameghetyucyate|
vividhe śubhanirhāre ratyā viharaṇātsadā|
sarvatra bodhisattvānāṁ vihārabhūmayo matāḥ||39||
vividhakuśalābhinirhāranimittaṁ sadā sarvatra ratyā viharaṇādvodhisattvānāṁ bhūmayo vihārā ityucyante|
bhūyo bhūyo 'mitāsvāsu ūrdhvaṁgamanayogataḥ|
bhūtāmitābhayārthāya ta eveṣṭā hi bhūmayaḥ||40||
bhūyo bhūyo 'mitāsvāsūrdhvaṁgamanayogādbhūtāmitābhayārthāya ta eva vihārāḥ punarbhūmaya ucyante| amitāsviti daśasu bhūmiṣu ekaikasyāpramāṇatvāt| ūrdhvaṁgamanayogāditi uparibhūmigamanayogāt| bhūtāmitābhayārthamityamitānāṁ bhūtānāṁ bhayaprahāṇārtham|
prāptivihāre[vibhāge]ślokaḥ|
bhūmilābhe[bho]'dhimukteśca cariteṣu ca vartanāt|
prativedhācca bhūmīnāṁ niṣpatteśca caturvidhaḥ||41||
caturvidho bhūmīnāṁ lābhaḥ| adhimuktilābho yathoktādhimuktito 'dhimukticaryābhūmau| caritalābho daśasu dharmacariteṣu vartanāttasyāmeva| paramārtha [prativedha] lābhaḥ paramārthaprativedhato bhūmipraveśe| niṣpatilābhaścāvinivartanīyabhūmipraveśe|
caryāvibhāge ślokaḥ ṣaṭpādaḥ|
mahāyāne 'dhimuktānāṁ hīnayāne ca dehināṁ|
dvayorāvarjanārthāya vinayāya ca deśitāḥ|
caryāścatasro dhīrāṇāṁ yathāsūtrānusārataḥ||42||
tatra pāramitācaryā mahāyānādhimuktānāmarthe deśitā| bodhipakṣacaryā śrāvakapratyekabuddhayānādhimuktānām| abhijñācaryā dvayorapi mahāyānahīnayānādhimuktayoḥ prabhāveṇāvarjanārthaṁ| sattvaparipākacaryā dvayoreva paripācanārthaṁ| paripācanaṁ hyatra vinayanam|
buddhaguṇavibhāge bahavaḥ ślokāḥ| apramāṇavibhāge tad buddhastotramārabhyaikaḥ|
anukampakasattveṣu saṁyogavigamāśaya|
aviyogāśaya saukhyahitāśaya namo'stute||43||
[atra] anukampakatvaṁ sattveṣu hitasukhāśayatvena saṁdarśitaṁ| sukhāśayatvaṁ punaḥ sukhasaṁyogāśayatvena maitryā| duḥkhaviyogāśayatvena ca karuṇayā| sukhāviyogāśayatvena ca muditayā| hitāśayatvamupekṣayā| sā punarniḥ saṁkleśatāśayalakṣaṇā veditavyā|
vimokṣābhibhvāyatanakṛtsnāyatanavibhāge ślokāḥ|
sarvāvaraṇanirmukta sarvalokābhibhū mune|
jñānena jñeyaṁ vyāptaṁ te muktacitta namo'stute||44||
atra vimokṣaviśeṣaṁ bhagavataḥ sarvakleśajñeyāvaraṇanirmuktatayā darśayati| abhibhvāyatanaviśeṣaṁ sarvalokābhibhutvena svacittavaśavartanādyatheṣṭālambananirmāṇapariṇāmanatādhiṣṭhānataḥ| kṛtsnāyatanaviśeṣaṁ sarvajñeyajñānāvyāghātataḥ [jñānavyāptaḥ]| ata eva vimokṣādiguṇavipakṣamuktatvāt muktacittaḥ|
araṇāvibhāge ślokaḥ|
aśeṣaṁ sarvasattvānāṁ sarvakleśavināśaka|
kleśaprahāraka kliṣṭasānukrośa namo'stute||45||
atrāraṇāviśeṣaṁ bhagavataḥ sarvasattvakleśavinayanādutpāditakleśeṣvapi ca tatkleśapratipakṣavidhānāt kliṣṭajanānukampayā saṁdarśayati| anye hyaraṇāvihāriṇaḥ sattvānāṁ kasyacideva tadālambanasya kleśasyotpattipratyayamātraṁ pratiharanti| na tu kleśasaṁtānādapanayanti|
praṇidhijñānaviśeṣe[vibhāge]ślokaḥ|
anābhoga nirāsaṅga avyāghāta samāhita|
sadaiva sarvapraśnānāṁ visarjaka namo'stu te||46||
atra pañcabhirākāraiḥ praṇidhijñānaviśeṣaṁ bhagavataḥ saṁdarśayati| anābhogasaṁmukhībhāvataḥ| asaktisaṁmukhībhāvataḥ| sarvajñeyāvyāghātataḥ| sadā samāhitatvataḥ| sarvasaṁśayacchedanataśca sattvānāṁ| anye hi praṇidhijñānalābhino nānābhogān [bhogenā] praṇidhāya praṇidhījñānaṁ saṁmukhīkurvanti| na cāsaktaṁ samāpattipraveśāpekṣatvāt| na cāvyāhataṁ pradeśajñānāt| na ca sadā samāhitā bhavanti na ca sarvasaṁśayāṁśchindanti|
pratisaṁvidvibhāge ślokaḥ|
āśraye 'thāśrite deśye vākye jñāne ca deśike|
avyāhatamate nityaṁ sudeśika namo'stute||47||
atra samāsato yacca deśyate yena ca deśyate tatra nityamavyāhatamatitvena bhagavataścatasraḥ pratisaṁvido deśitāḥ| tatra dvayaṁ deśyate āśrayaśca dharmaḥ| tadāśritaścārthaḥ| dvayena deśyate vācā jñānena ca| sudeśikatvena tāsāṁ karma saṁdarśitam|
abhijñāvibhāge ślokaḥ|
upetya vacanaisteṣāṁ carijña āgatau gatau|
niḥ sāre caiva sattvānāṁ svavavāda namo'stu te||48||
atra ṣaḍbhirabhijñābhiḥ samyagavavādatvaṁ bhagavato darśitam| upetya vineyasakāśamṛdhdyabhijñayā| teṣāṁ bhāṣayā divyaśrotrābhijñayā cittacaritraṁ jñātvā cetaḥparyāyābhijñayā yathā pūrvāntādihagatiryathā cāparānte gatiryathā ca saṁsārānniḥ saraṇaṁ| tatrāvavādaṁ dadātyavaśiṣṭābhistisṛbhirabhijñābhiryathākramam|
lakṣaṇānuvyañjanavibhāge ślokaḥ|
satpauruṣyaṁ prapadyante tvāṁ dṛṣṭvā sarvadehinaḥ|
dṛṣṭamātrātprasādasya vidhāyaka namo 'stu te||49||
atra lakṣaṇānuvyañjanānāṁ bhagavati mahāpuruṣatvasaṁpratyayena darśanamātrātpareṣāṁ prasādajanakatvaṁ karma saṁdarśitam|
pariśuddhivibhāge ślokaḥ|
ādanasthānasaṁtyāganirmāṇapariṇāmane|
samādhijñānavaśitāmanuprāpta namo 'stu te||50||
atra bhagavataścaturvidhayā vaśitayā sarvākāraścatasraḥ pariśuddhayaḥ paridīpitāḥ| āśrayapariśuddhirātmabhāvasyādānasthānatyāgavaśitayā| ālambanapariśuddhirnirmāṇapariṇāmanavaśitayā| cittapariśuddhiḥ sarvākārasamādhivaśitayā| prajñāpariśuddhiḥ sarvākārajñānavaśitayā|
balavibhāge ślokaḥ|
upāye śaraṇe śuddhau sattvānāṁ vipravādane|
mahāyāne ca niryāṇe mārabhañja namo 'stu te||51||
atra caturṣvartheṣu sattvānāṁ vipravādanāya māro yastabhdañjakatvena bhagavato daśānāṁ balānāṁ karma saṁdarśitaṁ| yaduta sugatidurgatigamanādyupāyavipravādane| aśaraṇe devādiṣu śaraṇavipravādane| sāśravaśuddhimātreṇa śuddhivipravādane| mahāyānaniryāṇavipravādane ca| sthānāsthānajñānabalena hi bhagavānprathame 'rthe mārabhañjako veditavyaḥ| karmavipākajñānabalena dvitīye| dhyānavimokṣasamādhisamāpattijñānabalena tṛtīye| indriyaparāparatvādijñānabalena caturthe| hīnānīndriyādīni varjayitvā śreṣṭhasaṁniyojanāt|
vaiśāradyavibhāge ślokaḥ|
jñānaprahāṇaniryāṇavighnakārakadeśika|
svaparārthe 'nyatīrthyānāṁ nirādhṛṣya namo 'stu te||52||
atra jñānaprahāṇakārakatvena svārthe| niryāṇavighnadeśikatvena ca parārthe| nirādhṛṣyatvādanyatīrthyairbhagavato yathākramaṁ caturvidhaṁ vaiśāradyamubhdāvitam|
ārakṣasmṛtyupasthānavibhāge ślokaḥ|
vi[ni]gṛhyavaktā parṣatsu dvayasaṁkleśavarjita|
nirārakṣa asaṁmoṣa gaṇakarṣa namo'stu te||53||
anena trīṇyarakṣāṇi trīṇi ca smṛtyupasthānāni bhagavataḥ paridīpitāni teṣāṁ ca karma gaṇaparipakarṣakatvaṁ| tairhi yathākramaṁ vi[ni]gṛhyavaktā ca bhavati parṣatsu nirārakṣatvāt| dvyasaṁkleśavarjitaścānunayapratighābhāvādasaṁmoṣatayā sadābhūya sthitasmṛtitvāt|
vāsanāsamuddhātavibhāge ślokaḥ|
cāre vihāre sarvatra nāstyasarvajñaceṣṭitaṁ|
sarvadā tava sarvajña bhūtārthika namo'stu te||54||
anena cāre vihāre vā sarvatra sarvadā vāsarvajñaceṣṭitasyābhāvāt bhagavataḥ sarvakleśavāsanāsasuddhātaḥ paridīpitaḥ| asarvajño hi kṣīṇakleśo 'pyasamuddhātitatvād vāsanāyā ekadā bhrāntena hastinā sārdhaṁ samāgacchati bhrāntena rathenetyevamādikamasarvajñaceṣṭitaṁ karoti| yathoktaṁ māṇḍavyasūtre| tacca bhagavato bhūtārthasarvajñatvaṁ[jñatvena]nāsti|
asaṁmoṣatāvibhāge ślokaḥ|
sarvasattvārthakṛtyeṣu kālaṁ tvaṁ nātivartase|
abandhyakṛtya satatamasaṁmoṣa namo'stu te||55||
anena yasya sattvasya yo'rthaḥ karaṇīyo yasminkāle tatkālānativartanāt abandhyaṁ kṛtyaṁ sadā bhagavata ityasaṁmoṣadharmatvaṁ svabhāvataḥ karmataśca saṁdarśitam|
mahākaruṇāvibhāge ślokaḥ|
sarvalokamahorātraṁ ṣaṭkṛtvaḥ pratyavekṣase|
mahākaruṇayā yukta hitāśaya namo'stu te||56||
atra mahākaruṇā bhagavataḥ karmataḥ svabhāvataśca paridīpitā| mahākaruṇayā hi bhagavān ṣaṭkṛtvo rātrindivena lokaṁ pratyavekṣate ko hīyate ko vardhate ityevamādi| tadyogācca bhagavān sarvasattveṣu nityaṁ hitāśayaḥ|
āveṇikaguṇavibhāge ślokaḥ|
cāreṇādhigamenāpi jñānenāpi ca karmaṇā|
sarvaśrāvakapratyekabuddhottama namo'stu te||57||
atra cārasaṁgṛhītaiḥ ṣaḍbhirāveṇikairbuddhadharmaiḥ| adhigamasaṁgṛhītaiḥ ṣaḍbhiḥ| jñānasaṁgṛhītaistribhiḥ| karmasaṁgṛhītaiśca tribhiḥ| tadanyasattvottamānāmapi śrāvakapratyekabuddhānāmantikāduttamatvena sarvasattvottamatvaṁ bhagavataḥ paridīpitaṁ| tatra nāsti tathāgatasya skhalitaṁ| nāsti ravitaṁ| nāsti muṣitā smṛtiḥ| nāstyasamāhitaṁ cittaṁ| nāsti nānātvasaṁjñā| nāstyapratisaṁkhyāyopekṣeti cārasaṁgṛhītāḥ ṣaḍāveṇikā buddhadharmā ye buddhasyaiva saṁvidyante nānyeṣāṁ| nāsti chandaparihāṇirnāsti vīryasmṛtisamādhiprajñāvimuktiparihāṇirityadhigamasaṁgṛhītāḥ ṣaṭ| atīte'dhvani tathāgatasyāsaṅgamapratihataṁ jñānam| anāgate pratyutpanne 'dhvani tathāgatasyāsaṅgamapratihataṁ jñānamiti jñānasaṁgṛhītāstrayaḥ| sarvaṁ tathāgatasya kāyakarma jñānapūrvaṁgamaṁ jñānānuparivarti| sarvaṁ vākkarma sarvaṁ manaskarmeti karmasaṁgahītāstrayaḥ|
sarvākārajñatāvibhāge ślokaḥ|
tribhiḥ kāyairmahābodhiṁ sarvākārāmupāgata|
sarvatra sarvasattvānāṁ kāṅkṣāchida namo'stu te||58||
anena tribhiśca kāyaiḥ sarvākārabodhyupagamatvāt sarvajñeyasarvākārajñānācca sarvākārajñatā bhagavataḥ paridīpitā| trayaḥ kāyāḥ svābhāvikaḥ sāṁbhogiko nairmāṇikaśca| sarvajñeyasarvākārajñānaṁ punaratra sarvasattvānāṁ devamanuṣyādīnāṁ sarvasaṁśayacchedena karmaṇā nirdiṣṭam|
pāramitāparipurivibhāge ślokaḥ|
niravagraha nirdoṣa niṣkāluṣyānavasthita|
āniṅkṣya sarvadharmeṣu niṣprapañca namo'stu te||59||
anena sakalaṣaṭpāramitāvipakṣanirmuktatayā ṣaṭpāramitāparipūrirbhagavata udbhāvitā| tatrānavagrahatvaṁ bhoganirāgrahatvādveditavyaṁ| nirdoṣatvaṁ nirmalakāyādikarmatvāt| niṣkāluṣyatvaṁ lokadharmaduḥkhābhyāṁ cittākaluṣīkaraṇāt| anavasthitatvamalpāvaraṇa[vara]mātrādhigamānavasthānāt| āniṅkṣyatvamavikṣepāt| niṣprapañcatvaṁ sarvavikalpaprapañcāsamudācārāt|
buddhalakṣaṇavibhāge dvau ślokau|
niṣpannaparamārtho 'si sarvabhūmiviniḥsṛtaḥ|
sarvasattvāgratāṁ prāptaḥ sarvasattvavimocakaḥ||60||
akṣayairasamairyukto guṇairlokeṣu dṛśyase|
maṇḍaleṣvapyadṛśyaśca sarvathā devamānuṣaiḥ||61||
atra ṣaḍbhiḥ svabhāvahetuphalakarmayogavṛttyarthairbuddhalakṣaṇaṁ paridīpitaṁ| tatra viśuddhā tathatā niṣpannaḥ paramārthaḥ| sa ca buddhānāṁ svabhāvaḥ| sarvabodhisattvabhūminiryātatvaṁ hetuḥ| sarvasattvāgratāṁ prāptatvaṁ phalaṁ| sarvasattvavimocakatvaṁ karma| akṣayāsamaguṇayuktatvaṁ yogaḥ|
nānālokadhātuṣu dṛśyamānatā nirmāṇakāyena parṣanmaṇḍaleṣvapi dṛśyamānatā sāṁbhogikena kāyena| sarvathā| cādṛśyamānatā dharmakāyeneti trividhā prabhedavṛttiriti|
|| mahāyānasūtrālaṁkāreṣu vyavadātasamayamahābodhisattvabhāṣite caryāpratiṣṭhādhikāro
nāmaikaviṁśatitamo 'dhikāraḥ||
|| samāptaśca mahāyānasūtrālaṁkāra iti||
Links:
[1] http://dsbc.uwest.edu/node/7711
[2] http://dsbc.uwest.edu/node/6133
[3] http://dsbc.uwest.edu/node/6134
[4] http://dsbc.uwest.edu/node/6135
[5] http://dsbc.uwest.edu/node/6136
[6] http://dsbc.uwest.edu/node/6137
[7] http://dsbc.uwest.edu/node/6138
[8] http://dsbc.uwest.edu/node/6139
[9] http://dsbc.uwest.edu/node/6140
[10] http://dsbc.uwest.edu/node/6141
[11] http://dsbc.uwest.edu/node/6142
[12] http://dsbc.uwest.edu/node/6143
[13] http://dsbc.uwest.edu/node/6144
[14] http://dsbc.uwest.edu/node/6145
[15] http://dsbc.uwest.edu/node/6146
[16] http://dsbc.uwest.edu/node/6147
[17] http://dsbc.uwest.edu/node/6148
[18] http://dsbc.uwest.edu/node/6149
[19] http://dsbc.uwest.edu/node/6150
[20] http://dsbc.uwest.edu/node/6151
[21] http://dsbc.uwest.edu/node/6152
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.188.99.196 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập