The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Nếu người nói nhiều kinh, không hành trì, phóng dật; như kẻ chăn bò người, không phần Sa-môn hạnh.Kinh Pháp cú (Kệ số 19)
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Nên biết rằng tâm nóng giận còn hơn cả lửa dữ, phải thường phòng hộ không để cho nhập vào. Giặc cướp công đức không gì hơn tâm nóng giận.Kinh Lời dạy cuối cùng
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Mahāvadānasūtram »»
Mahāvadānasūtram
evaṁ mayā śrutaṁ-ekasmin samaye buddhaḥ śrāvasthyāṁ (deśe)viharati,puṣpavanaśālāyāṁ mahatā bhikṣusaṁghena ca sārddhaṁ ardhadvādaśajanaśatena |
tasmin samaye saṁbahulā bhikṣavaḥ piṇḍacārāt pratikrāntāḥ,puṣpavanaśālāyāṁ anyonyaṁ kathāṁ saṁvadanti,eke hi āryā bhikṣavaḥ-(yāḥ)anuttarā praṇītā bhavanti atyāścaryakarā ṛddhayaḥ,duraṁgamāni vīryāṇi balāni udārāṇi mahānti,atītāni anekavidhāni jānāti buddho,nirvāṇapraviṣṭānāṁ chinnadṛṣṭisaṁyojanabaṁdhanānāṁ akathaṁkathīnāṁ, jānāti ca teṣāṁ buddhānāṁ saṁkhyāpramāṇaṁ nāma-gotra-śabdaṁ,jātiṁ,vaṁśaṁ,kulaṁ,teṣāṁ pānaṁ bhojanaṁ,dīrgha alpaṁ āyuḥ,sukhāṁ duḥkhā(ca)vedanām | tathā ca te buddhā evaṁśīlā evaṁdharmā evaprajñā evaṁpratibhā evaṁsthitikāḥ yathā ta āryāstathāgatā abhavan kuśalā vyākṛtadharmasvabhāvā (iti)yathāryaṁ jānāti | devā āgatya vadanti (tena)jānāti imaṁ artham |
tasmin kāle bhagavān pratisallayane sthitaḥ divyena śrotreṇa viśuddhena paryavadātenāśrauṣīt teṣāṁ bhikṣūṇāṁ evaṁ saṁvādam | athāsanādutthāya upasaṁkramya puṣpavanaśālāṁ nyaṣīdat ca prajñapta āsane | tasmikāle jānan api arthaṁ vacanaṁ aprākṣīt tān bhikṣūn-
"bhikṣavaḥ,yūyaṁ kasyāṁ kathāyāṁ iha sannipatitāḥ ?"
tadā te bhikṣava 'idaṁ vastvabhūda'(iti)avocan | tadā bhagavān avocattān bhikṣūn-
sādhu,sādhu,yūyaṁ śraddhayā āgāraṁ vihāya mārgaṁ bhāvayatha,sarvaṁ karaṇīyam | tatra vo dve karaṇīye | prathamaṁ nāma āryā dharma-kathā, dvitīyaṁ nāma āryaḥ tūṣṇībhāvaḥ | yujyate yuṣmākaṁ evaṁ saṁvādaḥ- 'tathāgata audārikena mahatā ṛddhyanubhāvabalena jānāti sarvaṁ atītānekakalpavastu | śakyaḥ saṁjānītuṁ dharmasvabhāvaḥ,tasmāt jānāti | yataśca devā āgatya vadaṁti tato jānāti |
buddhastadā gāthābhiravocat-
bhikṣavo dharmaśālāyāṁ sannipatitāḥ samūcurāryakathāsaṁvādam |
pratisaṁllayanagarme sthitastathāgato divyena śrotreṇājñāsīt sarvam ||1||
sūryaprabho lokāloko buddhaḥ saṁvivicya dharmadhātvartham |
jānāti atītamapyarthaṁ trayaṁ parinivṛtānāṁ buddhānām ||2||
nāmagotraṁ jñāti-kulaṁ,saṁvedanaṁ,janma,bhogaṁ ca jānāti |
āśritya tāni tāni sthānāni,pariśuddhena cakṣuṣā pravedayati sarvamatha ||3||
nānā devā mahāvīryabalāḥ,atyudāramukhākārāḥ |
āgatya pravadanti māṁ trayāṇāṁ, buddhānāṁ parivirvṛtānām ||4||
pravedayanti kulaṁ nāma gotraṁ duḥkhitaṁ śakunisvaraṁ sarvaṁ jānāti |
deva-manuṣyāṇāṁ anuttaraḥ śreṣṭaḥ saṁjānāti atītān buddhān ||5||
uvāca ca tān bhikṣūn-
"icchatha yūyaṁ śrotuṁ tathāgato jānāti atītaṁ jīvitaṁ,jānāti atītānāṁ buddhānāṁ nānāhetupratyayān na (vaiti),bhāṣiṣye tad aham |"
tadā te bhikṣavo buddhaṁ (idaṁ)vacanaṁ ūcuḥ-
"bhagavan,ayaṁ eva etasya kālaḥ,icchāmaḥ sukhaṁ prārthayāma ākarṇitum | sādhu,bhagavān bhāṣatāṁ idānīṁ kathāṁ,udgṛhīṣyāma ācariṣyāmo (vayaṁ)tām |"
buddha uvāca tān bhikṣūn -
"śrṛṇuta,śrṛṇuta,suṣṭu manasikuruta idaṁ,ahaṁ vo bhāṣiṣye,pṛthak vyākhyāsyāmi |"
atha te bhikṣavaḥ samanvamanyanta avavādaṁ śrotum |
buddhaḥ pratyuvāca tān bhikṣūn -
"atīta ekanavatitame kalpe tadā'bhūt vipaśyī nāma buddhaḥ tathāgato'rhan,prādurabhūt loke | punaścāparaṁ bhikṣavaḥ,atīta ekartriṁśe kalpe'bhūt śikhī nāma buddhaḥ tathāgato'rhan,prādurabhūt loke | punaścāparaṁ bhikṣavaḥ, tatraikatriṁśe kalpe'bhūt viśvabhūrnāma buddhaḥ tathāgato'rhan,prādurabhūt loke | asmin bhadrakalpe'bhūta krakucchando nāma buddhaḥ,konāgamano nāma ca buddhaḥ, kāśyapo nāma ca buddhaḥ | asminneva bhadrakalpe'haṁ utpannaḥ samyak-saṁbuddhaḥ |"
buddho'tha gāthābhiruvāca-
ekanavatitame'tīte kalpe'bhūt vipaśyī buddhaḥ |
tata ekatriṁśe kalpe'bhūt buddhaḥ śikhī nāma ||6||
tatrāsmin kalpa āgāt viśvabhūstathāgataḥ |
ihāsmin bhadrakalpe'nekāsaṁkhyeye ||7||
abhūvan catvāro maharṣayaḥ satvān hyanukampya āgatāḥ |
krakucchandaḥ konāgamanaḥ kāśyapaḥ śākyamuniḥ ||8||
jānīta yūyaṁ,vipaśyino buddhasya kāle manuṣyāṇāṁ āyuḥ aśītivarṣasahastram | śikhino buddhasya kāle manuṣyāṇāṁ āyuḥ saptativarṣasahastram | viśvabhvo buddhasya kāle manuṣyāṇāṁ āyuḥ viṁśativarṣasahastram | etarhi mayyāgate loke manuṣyāṇāṁ āyuḥ varṣaśataṁ alpatāṁgataṁ bhūyaḥ prakṣīya |"
tadā buddho gāthābhiradhyuvāca-
vipaśyikāle narāṇāṁ āyuḥ caturāśītisahastram |
śikhibuddhasya kāle manuṣyāyuḥ saptativarṣasahasram ||9||
viśvabhūkāle manuṣyāyuḥ ṣaṣṭhivarṣasahastram |
krakucchandakāle manuṣyāyuḥ catvāriṁśadvarṣasahasram ||10||
konāgamasya kāle manuṣyāyuḥ triṁśadvarṣasahasram |
kāśyapabuddhakāle manuṣyāyuḥ viṁśadvarṣasahasram |
kāśyapabuddhakāle manuṣyāyuḥ nādhikaṁ śatāt ||11||
tathaitarhi mama kāle manuṣyāyuḥ nādhikaṁ śatāt ||
"vipaśyī buddha āgāt kṣatriyaḥ gotreṇa kauṁḍinyaḥ | śikhī buddhaḥ,viśvabhū buddho'pi gotreṇa tathā | krakucchando buddha āsīd brāhmaṇaḥ gotreṇa kāśyapaḥ | konāgamano buddhaḥ, kāśyapo buddhaḥ api kulena gotreṇa tathā | ahaṁ etarhi tathāgato'rhan asmin kulena kṣatriyaḥ,gotranāmnā ca ucyate gautamaḥ |"
buddhastadā gāthābhiruvāca-
vipaśyī tathāgataḥ,śikhī,viśvabhūḥ ||12||
ime trayaḥ samyaksaṁbuddhā āsan gotreṇa kauṇḍinyāḥ ||
anye trayaḥ tathāgatā āsan gotreṇā kāśyapāḥ ||13||
ahaṁ idānīṁ anuttaraḥ śreṣṭhaḥ śāstā sarveṣāṁ satvānām ||
deva-manuṣyādīnāṁ vaśī gautamo nāma ||14||
prathame trayaḥ samyak-saṁbuddhā āsan vaṁśena kṣatriyāḥ ||
antyāḥ trayaḥ tathāgatāḥ āsan vaṁśena brāhmaṇāḥ||15||
ahamidānīmanuttaraḥ śreṣṭho'smi vaśī kṣatriyaḥ ||
"vipaśyī buddhaḥ pāṭalīvṛkṣasyādho'bhūt samyaksaṁbuddhaḥ | śikhī buddho niṣadya puṁḍarīkavṛkṣasyāśro'bhūta samyaksaṁbuddhaḥ | viśvabhūḥbuddho niṣadya śālavṛkṣasyādho'bhūt samyaksaṁbuddhaḥ | krakucchando niṣadya śirīṣavṛkṣasyādho'bhūt samyak-saṁbuddhaḥ | konāgamano buddho niṣadyodumbaravṛkṣasyādho'bhūt samyak-saṁbuddhaḥ | kāśyapo buddho niṣadya nyagrodhavṛkṣasyādho'bhūt samyak-saṁbuddhaḥ |
buddhastadā gāthābhiruvāca-
"vipaśyī tathāgata ājagāma pāṭalivṛkṣe ||16||
tadā tasmin sthāne prāpa saṁbodhimanuttarām |
śikhī puṇḍarīkavṛkṣe prāpa mārgaṁ nirodhaṁ sasamudayam ||17||
viśvabhūḥ tathāgato niṣadya śālavṛkṣādhaḥ |
lebhe vimokṣajñānaṁ ṛddhimapratihatām ||18||
krakucchandastathāgato niṣadya śirīṣavṛkṣādhaḥ |
sarve viśuddhaprajñā vigatakleśā vigatagrāhāḥ ||19||
konāgamo muniḥ niṣadyodumbaravṛkṣasyādhaḥ |
Verse 20-43 are missing. It is an input error. Missing verses will be posted soon.
buddhastadā gāthayovāca-
vipaśyinaḥ pitā bandhuḥ,mātā bandhumatī (tathā)|
bandhumannagaraṁ tatra buddho dharmaṁ samādiśat ||44||
"śikhibuddhasya pitā'ruṇo nāma kṣatriyo rājavaṁśikaḥ,mātā prabhāvatī nāma,rājadhānī aruṇavatī nāma | "
buddhastadā gāthayovāca-
"śikhino janako'ruṇo mātā nāma prabhāvatī |
aruṇavatī nagaraṁ śīlabalena paraśatrujit ||45||
"viśvabhūbuddhasya pitā suprīto nāma kṣatriyo rājavaṁśikaḥ,mātā yaśovatī nāma,nagaraṁ anupamaṁ nāma |"
buddhastadā gāthayovāca-
viśvabhūbuddhajanakaḥ suprītaḥ kṣatravaṁśikaḥ |
mātā yaśovatī (nāma)nagaraṁ nāmānūpamam ||46||
krakucchandabuddhasya pitā maṁjuśīlo nāma,brāhmaṇavaṁśikaḥ,mātā viśākhā nāma,kṣemo nāma rājā'nugato rājā,kṣemavatī nāma hi nagaram |
buddhastadā gāthayovāca-
maṁjuśīlo dvijaḥ (tātaḥ)viśākhā nāma jananī |
kṣemo nāma rājā vasati kṣemavatīpure ||47||
"konāgamabuddhasya pitā mahāśīlo nāma brāhmaṇaḥ,mātā vijayā nāma,tadā rājā śubho nāma upasthāko rājanāmato nāma nagaram |"
buddhastadā gāthayovāca-
"vijayā jananī nāma mahāśīlo dvijaḥ (pitā)|
śubho nāma (tadā)rājā vasati śubhavatīpure ||48||
kāśyapabuddhasya pitā brahmaśīlo nāma, brāhmaṇavaṁśikaḥ mātā dhanavatī nāma | tasmin kāle kikī nāma rājā (upasthākaḥ)rājadhānī vārāṇasī nāma nagaram |"
buddhastasmin kāle gāthayovāca-
"mātā dhanavatī nāma brahmaśīlo dvijaḥ (pitā)|
tadā rājā kikī nāma purī vārāṇasī (tathā)||49||
mama pitā śuddhodano nāma kṣatriyo rājavaṁśikaḥ,mātā mahāmāyā nāma,rājadhānī kapilavastu nāma nagaram |
buddhastadā gāthayovāca-
"mahāmāyeti jananī pitā śuddhodano nṛpaḥ |
bahudhanajane deśe vā tābhyāṁ jātohaṁ (ātmajaḥ)||50||
"ime te santi buddhāḥ | (te)hetuprayatyataḥ nāma-gotra-kulānāṁ gatyāyuḥsthānataḥ kathaṁ abhavan (iti)idaṁ śrutvā vijñaḥ puruṣo hetupratyayataśca (bhavati)suprītiprāmodyaprāptaḥ sukhasaumanasyacittaḥ |
tasmin kāle bhagavān provāca tān bhikṣūn-
"abhilaṣāmyahaṁ idānīṁ pūrvanivāsajñānaṁ vaktuṁ atītānāṁ buddhānāṁ viṣaye,icchatha yūyaṁ śrotuṁ na (veti)"?
te bhikṣavaḥ pratyūcuḥ-
"etasyeva idānīṁ kālaḥ | sukhenecchāmaḥ śrotum |"
buddha uvāca tān -
"sādhu,sādhu, bhikṣavaḥ,suṣṭhu manasi kuruta,tad ahaṁ vo vibhajya bhāṣiṣye | bhikṣavaḥ,vijñātavyā teṣāṁ buddhānāṁ dharmatā | vipaśyī bodhisatvaḥ tuṣitadeva-lokāt cyuto 'vākramat mātṛkukṣau,dakṣiṇapārśvato praviśya saṁprajānan amūḍhaḥ | tatra tadā pṛthvī samakaṁpata,mahānto'vabhāsāḥ prākāśanta,sarvaṁ lokadhātuṁ avabhāsayantaḥ,yatra candrasūryau na prāpnutaḥ,(tat)sarvaṁ sthānaṁ ācchādayanta udāreṇa avabhāsena | niraya-satvā (api)ekaikasyānyonyaṁ paśyanti,saṁjānanti svakīyāṁ sthitiṁ tadā'smin avabhāse | punaścāparaṁ dṛśyante māraprāsādāḥ sarve devāḥ śakro brahmā śramaṇā brāhmaṇāścānye satvāḥ sarve ācchāditā udāreṇāvabhāsena | sarve devalokāḥ svabhāvato'darśanā avabhāsante | buddhastadā gāthābhyāmuvāca-
nabhasyālambate megho bhāti vidyud adhodivi |
vipaśyī bhāsayan bhāsā kukṣau cāpi samāviśat ||51||
sūryendvanupagatamapyanāvṛtaṁ na prabhāsā |
kukṣau tiṣṭhati viśado mrakṣita iti dharmatā sarvabuddhānām ||52||
"bhikṣavaḥ,sarvairvijñeyā sarvabuddhānāṁ dharmatā | vipaśyī,bodhisatvaḥ tadā smaran saṁprajānan amūḍho mātṛkukṣau avākramat | catvāro devaputrāḥ khaṅgaṁ haste gahītvā rakṣaṁti tasya mātaram | manuṣyā amanuṣyāśca na prabhavanti vihiṁsitum | ayamasti śāśvato dharmaḥ (dharmatā)|"
buddhastadā gāthābhiruvāca-
caturdiśaṁ catvāro devaputrā īśvarā vaśinaḥ |
devānāmiṁdreṇa śakreṇa preṣitā arakṣan bodhisatvam ||53||
karāsidhāriṇo nityaṁ anirgacchanto rakṣanti |
manuṣyā,amanuṣyā na hiṁsanti,iyaṁ sarveṣāṁ buddhānāṁ dharmatā ||54||
devā avabhāsamānā rakṣanti,devakanyā yathā rakṣyaṁtedeveṣu |
sukhasampanne kule,iyaṁ sarveṣāṁ buddhānāṁ dharmatā ||55||
uvāca ca -
"bhikṣavaḥ,sarveṣāṁ buddhānāṁ dharmatā (eṣā)| vipaśyī bodhisatvaḥ tuṣitāt devalokāt mātṛkukṣau vijñānaṁ avākramata smaran saṁprajānan asaṁmūḍhaḥ | mātuḥ kāyaḥ (tadā)kṣemasurakṣito'saṁbādhitaḥ prajñā barddhate| mātāvalokayaṁtī svayaṁ paśyati garbham | bodhisatvasya kāyaḥ sarvendriyaparipūrṇaḥ,yathālohitaṁ suvarṇacūrṇaṁ mala-rajovirahitaṁ,cakṣuṣmantaḥ puruṣāstat tathā paśyanti pariśuddhe sphaṭike antarvahiḥ pariśuddhaṁ,sarvāvaraṇakaluṣavirahitam | bhikṣavaḥ,sarvaṁ idaṁ asti buddhānāṁ dharmatā |"
tasmin kāle bhagavān gāthābhyāṁ uvāca-
"yathā śubho vaidūryamaṇiḥ sūryacaṁdra prabheva svayaṁ |
jātimān (tathā)tiṣṭhati mātṛkukṣau,tasya mātā'saṁbādhā ||56||
prajñayā bhavati varddhamānā,suvarṇaviṁvaṁ garbhaṁ paśyati |
mātā garbhiṇī susukhinī,iyaṁ buddhānāṁ dharmatā ||57||
buddha uvāca -
bhikṣavaḥ,vipaśyini bodhisatve tuṣitād devalokāt cyavitvā mātṛ kukṣiṁ avakramati smarati saṁprajānati amūḍhe,māturmano'sarvarāgacittaṁ,na rāgā'gninā tat paridagdhaṁ (bhavati)| iyaṁ asti sarvabuddhānāṁ dharmatā |"
tasmin kāle ca bhagavān gāthābhyāṁ uvāca-
"bodhisatve tiṣṭhati mātṛkukṣiṁ devadeve puṇyasaṁyute |
tanmātuścinttaṁ suci nirmala sarvarāgacintāvirahitam ||58||
sarvakāmarāgecchayā malinamasamupagatam |
na bhavati kāmāgninā dahyamānā sarvabuddhānāṁ mātā nityaṁ pariśuddhā ||59||
buddha uvāca-
"bhikṣavaḥ,buddhānāṁ dharmatā (eṣā)| (yadā)vipaśyī bodhisatvaḥ prathamaṁ tuṣitadevalokāt cyavitvā'vākramat mātṛkukṣau smaran saṁprajānan amūḍhaḥ | tasya mātā samācarati paṁcaśīlaṁ,brahmacaryaṁ pūrṇaśuddhanirmalaṁ gṛhṇāti | atiśraddhā dayāpannā'nukaṁpikā sarvakuśalakāriṇī sukhinī nirbhayā,kāyaṁ vihāya jīvitāt cyavitvā utpadyate tuṣiteṣu deveṣu | iyaṁ asti dharmatā |"
tasmin kāle ca bhagavān gāthayovāca-
"samācarati mānuṣa uttame kāye vīrya-śīlaparipūrṇā |
paścāta gṛhṇāti devakāyaṁ idaṁ pratyayā nāma buddhamātā ||60||
buddha uvāca-
"bhikṣavaḥ,eṣā buddhānāṁ dharmatā | vipaśyī bodhisatvaḥ svopapattikāle dakṣiṇapārśvato niścakrāma | pṛthivikaṁpo'bhūta | avabhāsena sarvaṁ avabhāsitam | prathama-garbhapraveśakāle tamomayaṁ sthānaṁ (api)na (kimapi)avabhāsena anācchāditam | eṣā'sti dharmatā |
tasmin kāle ca bhagavān gāthābhyāṁ uvāca-
rājaputropapattau pṛthivī ca kaṁpe mahadavabhāsena na kimapyanācchāditam |
ayaṁ dhātuśca paro dhātuḥ ūrdhvamadhaśca sarvā diśaḥ ||61||
bhāsamāno prabhāṁ dadāti śuddhena hetunā,paripūrṇo devakāyaḥ |
praśāṁto bhavati śuddhavāk ucyate bodhisatvo nāma"||62||
buddha uvāca-
"bhikṣavaḥ,(eṣā)buddhānāṁ dharmatā | vipaśyī bodhisatvaḥ tatra svopapattikāle dakṣiṇapārśvato niścakrāma smaran amūḍhaḥ | tadā bodhisatvamātā (abhūt)haste vṛkṣaśākhāṁ gṛhītvā'viṣaṇṇā'nipannā | atha catvāro devaputrā haste gṛhītvā gaṁdhajalaṁ,tatra mātuḥ purastāt asthuḥ vadantaḥ "sādhu,devamātaḥ,idānīṁ upapanna āryaputraḥ,mā dhāraya durmanaskatām | eṣā'sti dharmatā |"
tasmin kāle ca bhagavān gāthayovāca-
"buddhamātā aniṣaṇṇā'nipannā śīlasaṁpannā brahmacaryacāriṇī |
prasavati varaṁ niralasaṁ devamanuṣyair niṣevitaṁ (putram)||63||
buddha uvāca- "bhikṣavaḥ (eṣā)buddhānāṁ dharmatā | vipaśyī bodhisatvaḥ tatra svopapattikāle dakṣiṇapārśvato niścakrāma,smaran saṁprajānan amūḍhaḥ | tasya kāyaḥ pariśuddho'mrakṣitaḥ malena śleṣmaṇā (vā)| yathā bhavati himajalam (?)- pariśodhitā prabhāsvarā muktā śveta kauṣeyopari nikṣiptā na mrakṣate ubhayataḥ śuddhatvāt,bodhisatvo'pi garbhe evam | iyaṁ asti dharmatā |"
tasmin kāle ca bhagavān gāthayovāca-
"yatha śuddhā prabhāsvarā muktā kauṣeye nikṣiptā'mrakṣitā |
bodhisatvo garbhaniṣkrāṁtikāle (tathā)pariśuddho'mrakṣitaḥ ||64||
buddha uvāca-
bhikṣavaḥ,eṣā buddhānāṁ dharmatā | vipaśyī bodhisatvaḥ tatra svopapattikāle dakṣiṇapārśvato niścikrāma smaran saṁprajānana amūḍhaḥ | dakṣiṇāpārśvato niṣkramya bhūmau nipatyāgamat sapta padāni | amanuṣyā agṛhīṣuḥ tadā | sarvato vilokya caturdiśaṁ,utthāpya hastaṁ cābhāṣata- ūrdhva devāt adho devāt ahameva asmi agra icchāmi vimocayituṁ satvān jāti-jarāvyādhi-maraṇataḥ | eṣā dharmatā"
tasmin kāle bhagavān gāthābhiruvāca-
"siṁho yathā gacchati vilokayan sarvataḥ caturdiśam |
nipatya bhūmau narasiṁho'pyevaṁ sapta padāni agamat ||65||
mahānāgo yathā gacchati vilokayan sarvataścaturdiśam |
nipatya bhūmau naranāgo'pyevaṁ sapta padānyagamat ||66||
dvipadottama upapattikāle sukhaṁ agamat sapta padāni |
vilokya caturdiśaṁ nanāda 'nāśayiṣyāmi jāti-mṛtyu-duḥkham'||67||
prathamopapattikāle svataḥ na uttamaṁ (na)uttamaṁ (na)uttamaṁ ca |
paśyāmi,jātimṛtyumūlaṁ ayaṁ sarvāntimaḥ kāyaḥ ||68||
bhagavānuvāca-
"bhikṣavaḥ,eṣā buddhānāṁ dharmatā | vipaśyino bodhisatvasya smarataḥ saṁprajānato'mūḍhasya dakṣiṇa pārśvataḥ,niṣkrāṁtasya svopapattikāle dve srotasī prādurabhūtāṁ,ekaṁ śītalaṁ ekaṁ uṣṇaṁ,tasya snapanārtham | eṣā dharmatā |"
tasmin kāle bhagavān gāthābhyāmuvāca-
dvipadottamasyopapattikāle svayaṁ niścakramatuḥ srotasī dve |
bodhisatvopayogārthaṁ sarvanetramasnapayat pariśuddham ||69||
dve srotasī svayamudbhinne,tatra jalaṁ supariśuddhaṁ nirmalam |
ekaṁ uṣṇaṁ ekaṁ śuddhaśītalaṁ sarvaprajñaṁ (tataḥ)asnapayan ||70||
"prathamo rājakumāro jāta"(iti)bandhumān rājā naimittikān sarvavidyā-(maṁtrā)- cāryāna āmaṁtrya ājñāpayāṁcakāra- "paśyata rājakumāraṁ,budhyata tasya bhāgyaṁ daurbhāgyaṁ |"tadā te naimittikācāryāḥ prāpya ājñāṁ (tasmin)kṣaṇe upasṛtya avatārya vastraṁ,apaśyan saṁpūrṇāni lakṣaṇāni | (atha)vyācakruḥ vacanaṁ-'yasya bhavanti imāni lakṣaṇāni,dve eva gatī (tasya)hi yukkte,nissaṁśayam | sa cet āgāre vasati rājā bhaviṣyati cakravartī caturṇāṁ lokānāṁ,caturaṁgasenāsaṁpanno kariṣyati saddharmeṇa rājyaṁ,na anyāyena,lokaṁ anukaṁpamānaḥ | tasya sapta ratnāni (nighayaḥ)āgacchanti | (paraḥ)sahasraṁ putrāḥ śūrā balinaḥ bāhyaśatrujaye samarthāḥ | senāṁ daṁḍaṁ anupayujya pṛthvīṁ śamena (śāsti)| sa cet abhiniṣkramya āgārāt,śikṣate mārgaṁ,saṁbuddho bhaviṣyati daśabalaḥ paripūrṇaḥ | tadā te naimittikā ācāryā rājānaṁ evaṁ vacanaṁ ūcuḥ- "(mahā)rāja,utpannaste putro dvātriṁśallakṣaṇa-sahitaḥ dve gatī (asya)yukte avaśyaṁ nissaṁśayaṁ | (ayaṁ cet )āgāre vasati bhaviṣyati cakravartī āryarājā | sa cet āgārāt niṣkrāmati avaśyaṁ bhaviṣyati saṁbuddho daśabalaparipūrṇaḥ |"
buddhastadā gāthābhiruvāca-
"śatapuṇyo rājasutaḥ prasūtaḥ,nimittācāryaṁ ūcuretat |
yathedaṁ bhavati graṁthe,gatī dve yukte nissaṁśayam ||71||
sa cedayaṁ icchati geha(vāsaṁ)rājā bhaviṣyati cakravartī |
saptaratnalābhī ratnāni svayaṁ rājānaṁ upagamiṣyanti ||72||
satsuvarṇa(mayaṁ)sahastrārasaṁpūrṇaṁ,paritaḥ suvarṇajāladharam |
cakraṁ ḍayanasamarthaṁ sarvaṁga tasmāt divyacakraṁ nāmāsti ||73||
susaṁhataḥ saptapakṣānukūla ucco viśālaḥ śveto yathā himaḥ |
kāmaṁ ākāśa utpatanasamarthaḥ dvitīyaṁ nāma hastiratnam ||74||
aśvena parigacchati lokaṁ prātargatvā sāyamāyāti khāditum |
mayūralomā muktādhararāgaḥ (iva)tṛtīyaṁ ratnaṁ ucyate ||75||
pariśuddho vaidūryamaṇiḥ prabhāsata ekaṁ yojanam |
rātrau bhāsā bhāsate dinaṁ yathā,(idaṁ)caturthaṁ ratnaṁ samucyate ||76||
rūpaṁ śabdaḥ gaṁdhau rasaḥ sparśo na (asti)samo'syāḥ kiṁcid |
sarvāṁganānāṁ prathamā saiṣā (idaṁ)paṁcamaṁ ratnaṁ samucyate ||77||
labhate rājā vaiduryaratnaṁ muktāṁ haritapāṣāṇāṁ ca sarvaratnam |
santuṣṭaśca labhate (idaṁ)ṣaṣṭhaṁ ratnaṁ samucyate ||78||
rājā cakravartī yathecchati senā drutaṁ (tathā)yātyāyāti |
rājā cakravartī tathādrutaṁ icchati senā (patiḥ)yātyāyāti |
rājecchānusāraṁ drutaṁ (idaṁ)saptamaṁ ratnaṁ samucyate ||79||
imāni sapta ratnāni yāni cakraṁ hastī śuddhaśveto'śvaḥ (ca)|
vaidūryamaṇiḥ muktā strī (ca)senāpati ratnaṁ bhavati saptamam ||80||
tān paśyatyaklāntaḥ paṁcakāmaguṇān svayaṁ bhuṁjamānaḥ |
gaja iva khaṁḍitarajjubaṁdhano niṣkramyāgārāt bhavati buddhaḥ ||81||
rājño bhavati tādṛśaḥ putro dvipadottamaḥ naro (ttama)ḥ |
tiṣṭhati loke pravartya dharmacakraṁ mārgaguṇeṣvapramādī ||82||
tasmin kāle pitā rājā sāgrahaṁ bhūyaḥ triḥpunaḥ aprākṣīt lakṣaṇācāryān- "yūyaṁ punarapi paśyata kumārasya dvātriṁśat lakṣaṇāni | teṣā nāmādi kim ?"
tadā sarve lakṣaṇācāryāṁ ekavāraṁ vivṛtya kumārasya vastraṁ avādiṣuḥ-
"dvātriṁśat lakṣāṇāni(imāni)-(1)prathamaṁ-pādaḥ samaḥ sukhakaraḥ,pādatalaṁ samaṁ paripūrṇaṁ bhūmau sukhaṁgamam | (2)dvitīyaṁ-pādatalaṁ lāṁchitaṁ cakreṇa sahasrāreṇa paripūrṇena,dīpyamānamanyo'nyam | (3)tṛtīyaṁ-hasta-pādāṁgulayo rājahaṁsasyemāḥ | (4)caturthaṁ ca-hasta-pādau mṛdukī divyavastrasyeva | (5)paṁcamaṁ-hastapādāṁgulayo dīrghāḥ sūkṣmā (līnā)apratimāḥ | (6)ṣaṣṭhaṁ-pādapārṣṇirāyatā dṛsyate klāṁtā | (7)saptamaṁ-eṇijaṁgha ūrdhvamadhaḥ ṛjuḥ | aṣṭamaṁ- kuṁcitanaddhaṁ asthi,asthisaṁdhiranyonya-saṁyuktā argalayojanasyeva | (9)navamaṁ-koṣāvahitaṁ vasti-guhyaṁ aṁgajātaṁ aśva(sya)iva guhyam | (10)daśamaṁ- sthitakaḥ parimṛśati pāṇinā jānukaṁ upari | (11)ekādaśaṁ-ekaikalomakūpa ekaikāni lomāni jātāni,asya lomāni dakṣiṇāvartīni aṁjananīla-varṇāni | (12)dvādaśaṁ-keśā dakṣiṇāvartakajātāḥ suvarṇavarṇāḥ kuṁḍalitāḥ | (13)trayodaśaṁkāyaḥ suvarṇavarṇaḥ (14)caturdaśaṁ-chaviḥ sūkṣmā mṛdukā nopalipyate rajojalyena | (15)paṁcadaśaṁ-ubhayaskaṁdhaḥ samavartaḥ suparimaṁḍalaḥ | (16)ṣoḍaśaṁ-vakṣo bhavati svastikākṣaram | (17)saptadaśaṁkāyo dīrghaḥ puruṣadviguṇaḥ | (18)aṣṭādaśaṁ-saptasu sthāneṣu sama-paripūrṇaḥ | (19)ūnaviṁśaṁ- kāyo dīrgha āyāmasamāno nyagrodhavṛkṣasyeva | (20)viṁśaṁ-siṁhapūrvāṁga kāyaḥ | (21)ekaviṁśaṁ-samavakṣo bhāgaḥ siṁhasyeva | (22)dvāviṁśaṁ-mukhe catvāriṁśaddantāḥ | (23)trayoviṁśaṁ-samanaddhasamasamaḥ |(24)caturviṁśaṁ-lagnadanto'vivaradantaḥ |(25)paṁcaviṁśaṁ-śuddhaśvetābhāsvarā dantāḥ | (26)ṣaḍviṁśaṁ-supariśuddhakaṁṭhaḥ,yannānārase bhukte na kimapi aprāśu | (27)saptaviṁśaṁ- prabhūtajihvo vāmaṁ dakṣiṇaṁ karṇaṁ (jihvayā)leḍhi | (28)aṣṭāviṁśaṁ-svacchavispaṣṭa-brahmasvaraḥ | (29)ūnatriṁśaṁ-abhinīlavarṇanetraḥ | (30)triṁśaṁ-vṛṣabharājasyeva ūrdhvamadha ubhayato dīrghanetraḥ | (31)ekatriṁśaṁ-keśā viśālāḥ svacchāḥ bhāsvarāḥ mṛdusnigdhasūkṣmā ekavitastidīrghāyatāḥ,muktāstadā dakṣiṇāvartāḥ karavikāyāḥ sanmuktāyā iva | (32)dvātriṁśaṁ-śīrṣe bhavati māṁsapuṁjaṁ (uṣṇīṣam)|"
tathā gāthābhiruvāca vacanam |
supratiṣṭhitamṛdupādau na gate bhuvi cihnadarśanam |
sahastrāra(cakra)lakṣaṇālaṁkṛtaṁ ujvalavarṇaṁ na kiṁcit aparipūrṇam ||83||
nyagrodhavṛkṣa iva dīrghāyatasamasamaḥ |
tathāgatasya bhavati gopanīyaṁ vastiguhyam ||84||
maṇisuvarṇabhūṣitakāyaḥ sarvalakṣaṇaiḥ parasparamujvalaḥ |
svedasamaṁgato'pyevaṁ na (jātu)malinaḥ ||85||
divyavarṇo'timṛdurdivyacchatreṇa prakṛtyācchāditaḥ |
brahmasvaro raktasuvarṇakāyaḥ puṣkariṇyāṁ prathamaniṣkrāṁtapuṣpamiva ||86||
rājā tān lakṣaṇācāryān papraccha | lakṣaṇācāryāḥ sagauravaṁ ūcuḥ,prabhāparipūrṇa kāyaṁ utthāpya bodhisatvasya lakṣaṇaṁ praśaśaṁsuḥ -
hastapādayoḥ sarvāṁgasaṁdhiṣu na dṛśyate ko'pi doṣaḥ |
sarvvabhojanarasaparipūrṇaḥ,ṛjuḥ kāyo na vakrakaḥ ||88||
pādatale dṛśyate cakralakṣaṇaṁ,tatsvaro yathā karavīkūjanam |
jānvākṛtiḥ lakṣaṇasaṁyutā pūrvakarmabhirnirmitā ||89||
hastaḥ parimaṁḍalapūrṇasuṁdaraḥ bhrū-netre samucite viśāle |
puruṣasiṁha uttamabalānubhāvo'gratamaḥ ||90||
tasya hanuḥ rathacaturasrasuṁdaraḥ siṁhasyeva kalpate śayyām |
catvāriṁśad daṁtā caturastrāḥ samucitāḥ saṁsaktā madhye'nantarālāḥ ||91||
brahmasvaro'nanyasaṁgataḥ pratyayānugo dūrāntikāt āyāti |
samasthito na vakrakāyaḥ,hastābhyāṁ parimṛśati jānum ||92||
hastaḥ sama-samucito mṛdusulakṣaṇapūrṇasya narottamasya |
ekaikacchidra ekaloma jātaṁ,hastapādau salakṣaṇau ||93||
māṁsajūṭaḥ,abhinīlanetraḥ,ūrdhvamadha ubhayato netreṁ'janam |
ubhau skaṁdhau samavartapūrṇau,dvātriṁśat lakṣaṇāni pūrṇāni ||94||
pādāpirṣṇarnoccanīcā,eṇījaṁghaḥ suṁdaraḥ ṛjuḥ |
devadeva āgata iha gaja iva chinnarajjubaṁdhanaḥ ||95||
duḥkhād vimoktuṁ satvān jāti-jarāvyādhimaraṇasthānāt |
tena karuṇācittenāto vakṣyati satyaṁ catuṣṭayam ||96||
diśan dharmapadasyārthaṁ sattvānāṁ sevāṁ karotyanuttamam |
buddha uvāca-"bhikṣavaḥ,vipaśyibodhisatvasya upapattikāle śītoṣṇa-vāta-varṣāta ārakṣārtha evaṁ haste śvetacchatraṁ gṛhītvā devā ākāśopari sthitāḥ |"
buddhastadā gāthayovāca-
"nareṣvabhūto bhavatīha jāto dvipadānāmuttamaḥ ||97||
sarve devā gauravacittayuktā upasthānaṁ upāsthuḥ ratnacchatravyajanaiḥ |"
tasmin kāle pitā rājā'dāt catastro dhātrīḥ- prathamā kṣīrapāyikā,dvitīyā snāpikā,tṛtīyā gaṁdhalepikā,caturthī krīḍāpikā | sukhena saha (tāḥ)poṣayaṁti apramādam |
tathā gāthayovāca-
"kṣīrapāyikā karuṇāsnehasānvitā jātaṁ putraṁ atha poṣayanti ||98||
ekā kṣīraṁ pāyayati snapayaṁtyekā,dvegaṁdhavilepikā krīḍāyikā ca |
loke (cā)nuttamo gaṁdhaḥ (tena)liṁpati narottamam ||99||
(yadā)daharo'bhūt deśajanā vilokayaṁti (taṁ)atṛptabhāvena |
tadā gāthayovāca-
bahujanairmānito lālitaḥ pratyagrakṛtaḥ svarṇapratimā yathā |
puruṣāḥ striyaḥ sarve'tṛptadṛśā taṁ vilokayaṁti ||100||
bālyakāle deśajanāḥ sarva ekataḥ samādāya mahārdhaṁ puṣpaṁ iva vilokayanti |
tathā gāthayovāca-
"dvipadottamasya jātakāle bahujanānāṁ mānito manaāpaḥ |
ādāya sarve vāreṇa dhārayanti vilokayanti mahārghasugaṁdhapuṣpamiva ||101||
bodhisatvo janmakāle trāyastriṁśaiḥ devairiva svanetraṁ na nimiṣati | yasmāt vigatanimeṣaṁ paśyati,tasmāt vipaśyī iti nāma prāpa |
tathā gāthayovāca-
"devānāṁ devo na nimiṣati devāḥ trāyastriṁśā yathā |
paśyan rūpaṁ samyak vipaśyati tasmāt vipaśyī nāma ||102||
bodhisatvasya janmakāle tasya svaraḥ śuddhaḥ,mṛduḥ,gaṁbhīraḥ,yathā kalaviṁkapakṣisvaraḥ |
tathā gāthayovāca-
"himagiripakṣī yathā nipīya puṣparasaṁ ca gāyati |
tasya dvipadottamasyā'pi svaraḥ (tathā)spaṣṭaḥ ||103||
bodhisatvasya janmakāle (tasya)dūraṁ bilokane netraṁ ekaṁ yojanaṁ paśyati |
tathā gāthayovāca-
śuddhakarmavipākena prāpya vidyayojjvalaṁ uttamam |
bodhisatvo (hi)netreṇa paripaśyatyekayojanam ||104||
bodhisatvasyopapattikālād āyuḥ śanairvardhate,mahāpraṇīta śālāyāṁ karoti mārgaśikṣāṁ jane'nukampakaḥ guṇakīrtito dūrajanmā |
tadā (buddhaḥ)gāthābhiradhyabhāṣata-
śiśubhāve'vasat praṇītaśālāyāṁ akarot mārga prabhavan sa lokam |
paśyati sarvān vyavahārān tato vipaśyī nāma (saḥ)||105||
vipulaviśālaviśuddhaprajño'tigaṁbhīro yathā samudraḥ |
hṛṣṭastatra sa kurvan prajñāvivṛddhim ||106||
tasmin kāle bodhisatva aicchad vahirgantuṁ darśanāthārya avocat (ca)sārathiṁ-"yojaya aśvaṁ,ratnamaye rathe,gacchāmo'tha caṁkramituṁ udyānaṁ draṣṭum |"bhṛtyo'tha tvaritaṁ upayojanaṁ samāpya pratyāvartya avocat-"idānīṁ (yasya)samyak kālo'sti |"kumāraḥ
tadā ratnarathaṁ ārūḍhaḥ tadudyānagehaṁ gacchan antarā mārge'paśyat ekaṁ jīrṇaṁ puruṣaṁ galitasitadantaṁ,valitamukhaṁ,vakrakāyaṁ,daṁḍaparāyaṇaṁ,durbalaṁ,pravepamānaṁ (pathi)gacchantam | (dṛṣṭvā ca )kumāro'pṛcchad bhṛtyaṁ,-"koyaṁ asti puruṣaḥ?"
sa pratyuvāca-"ayamasti jīrṇo manuṣyaḥ |"
punaḥ apṛcchat-"kimiti jarā asti?"
pratyuvāca-"jīrṇaṁ āyuḥ jātaṁ niḥśeṣaṁ āyuḥ,(anena)na bahu jīvitavyaṁ,tasmāducyata eṣa jīrṇaḥ |"
punarapi kumāro'pṛchat-"(kaccid)ahamapi bhaviṣyāmi etasmād duḥkhādanatītaḥ ?
pratyuvāca- "āma,jātasya bhavati dhruvaṁ jarā,na (tāṁ)vinā(ke'pi)hīnā vā praṇītāḥ |"
tadā duḥkhī durmanā kumāraḥ tvaritamuvāca bhṛtyaṁ,-"nīyāhi paścād rathaṁ prāsādam |"
(atha kumāraḥ)tūṣṇīṁ pradhyāyamāno'cintayat-"idaṁ jarāduḥkhaṁ prāpsyate mām |"
buddhastadā gāthābhiradhyabhāṣata-
dṛṣṭvā jarā jīvitaṁ samāpayiṣyati (iti)durbalasya daṇḍena gacchataḥ |
bodhisatvo'ciṁtayadātmani nātīto 'haṁ imāmāpadam ||107||
tasmin kāle pitrā rājñā'laṁkṛte prāsāde punaḥ sundaryaḥ kumāryaḥ (preṣitāḥ taṁ)prasādayitum | bodhisattvastadā gāthābhiradhyabhāṣata-
"pitā rājā śrutvā tad vacanaṁ upāyato'laṁkārayāmāsa prāsādabhavanam |
vardhayāmāsa paṁca kāmaguṇān,icchāṁ na kuryāṁ niṣkramaṇasya gehāt"||108||
punaśca paścāt kumāra ājñāpayāmāsa sārathiṁ -
"yojaya rathaṁ niṣkramiṣyāmi vihārāya |"
atha tasya mārge samagacchad eko vyādhitaḥ puruṣaḥ kāyena śithilo mahodaraḥ kṛṣṇamukhaḥ (sva-)mūtrapurīṣe śayānaḥ | na puruṣāḥ prekṣaṁte tam | (sa hi)atiglānaḥ mukhato bhāṣituṁ na samarthaḥ | (dṛṣṭvā ca taṁ kumāraḥ)papraccha sārathiṁ-"ko'yamasti puruṣaḥ ?
pratyuvāca -"ayamasti vyādhitaḥ puruṣaḥ |"
-"vada kimiti vyādhitaḥ?"
pratyuvāca- "vyādhitaḥ (sa)yaḥ pīḍitaḥ duḥkhitaḥ | mariṣyati na cireṇa,tasmāducyate'sau vyādhita iti |"
punaruvāca-"kaccidahaṁ api nāsmād duḥkhādanatītaḥ ?"
pratyuvāca-"āma,jātasya bhavati vyādhiḥ,na tāṁ vinā (ke'pi)hīnā vā praṇītāḥ |"
tataḥ kumāra uvāca durmanāḥ- "evaṁ vadasi cet sārathe,nīyāhi paścāt rathaṁ prāsāde tūṣṇīm |"
(atha)dhyāyamāno'ciṁtayat-"ayaṁ vyādhito duḥkhī,ahamapi bhaviṣyāmi (tathā)|"
bodhisatvaḥ tadā gāthayā'bhāṣata-
apaśyaṁ taṁ ciravyādhitaṁ naraṁ varṇaṁ tasya pītaṁ kṣatam |
mūkaḥ tūṣṇīmacintayaṁ ahaṁ ca nātīta etāmāpadam ||109||
pitā rājā tadā punarapṛcchat sārathiṁ- "kaccid vihārāya niṣkrāṁtaḥ kumāro na ātamanāḥ ?"punaścāpṛcchat tasya kāraṇam |
sa covāca-"(yāna-)rūḍhaḥ samāgacchat vyādhitena nareṇa,tasmāt na āttamanāḥ |
atha pitā rājā''tmani tūṣṇīṁ acintayat- "ekadā lakṣaṇaciṁtakā vyācakruḥ-niṣkramiṣyati (kumāraḥ)gehāt | adya na sumanāḥ,kimetad evaṁ bhaviṣyati | punarapi karomi upāyam | vardhayāmi kanyāḥ,yathā tāsāṁ gītena prasannacittau'sau na niṣkramed gṛhāt |'atha punarapi alaṁkṛte prāsādabhavane taṁ prasādituṁ suṁdaryaḥ kumāryā niyuktāḥ |
tadā bodhisatvo gāthayovācaḥ -
rūpa-śabda-gaṁdha-rasa-spraṣṭavyān praṇītān prāsādikān |
tathā upabhuṁkte bodhisatvaḥ pūrvaṁ kṛtapuṇyo yasmāt ||110||
atha punarapi anyasmin kāle kumāra ājñāpayat sārathiṁ-
"yojaya rathaṁ,nirgamiṣyāmi vihārāya |"
athāsya mārge samāpatat eko mṛtaḥ puruṣaḥ nānāvarṇābhiḥ patākābhiḥ purataḥ paścācca nīyamānaḥ | saṁbaṁdhino jñātayaḥ grāmavāsinaśca atikaruṇaṁ kraṁdaṁtaḥ paridevayantaḥ nayanti taṁ bahirnagaram |
kumāraḥ punarapṛcchat-"ko'yamasti puruṣaḥ?"
pratyuvāca-"ayamasti mṛtaḥ puruṣaḥ |"
apṛcchat- "ko'sti mṛto nāma?"
pratyuvāca- "mṛto'sau niruddho loke | vātaḥ prathamaṁ,agniḥ paścāt,sarvāṇi indriyāṇi tyajaṁti mṛtaṁ,anyadā kulāt nirgamayanti | tasmāducyate'sau mṛta iti |"
punarapi kumāraḥ papraccha sāriṁtha- "ahaṁ api (evaṁ)bhaviṣyāmi ?kaccid anatīto'haṁ imāṁ āpadam ?"
pratyuvāca- "āma,jātasya hi dhruvo mṛtyuḥ na (taṁ vinā)bhavati hīnaḥ praṇīto (vā)| "
tataḥ kumāraḥ anāttamanā asumanā uvāca sārathiṁ-
"nīyāhiṁ rathaṁ paścāt prāsādaṁ |
śāṁtaḥ tūṣṇībhūto'cintayat cintayan saḥ- "ayaṁ mṛtyurduḥkhaṁ,ahamapi bhaviṣyāmi (evaṁ)|
tasmin kāle buddho'dhyabhāṣata gāthayā -
prathamaṁ apaśyat naraṁ mriyamāṇaṁ,ajñāsīt sa punarjāyata iti
tūṣṇīṁ śāṁto'cintayat ātmani 'ahaṁ (api)anatīta imāṁ āpadami'ti ||111||
tadā punapṛcchat pitā rājā sārathiṁ- "kaccit ca kumāra āttamanā vahirgataḥ ?"
pratyuvāca- "nāttamanāḥ |"
punarapṛcchat tasya kāraṇam | (sa)pratyuvāca-
"mārge samāgāt mṛtaḥ puruṣaḥ,tasmānnāttamanā | "
atha pitā rājā tūṣṇīṁ ātmani aciṁtayat-"ekadā lakṣaṇācāryā vyācakruḥ lakṣaṇaṁ kumārasya (yena)niṣkramiṣyati gṛhāt | adya na sumanāḥ,ahaṁ punarapi vidhāsye'syo pāyam | vardhayāṁcakāra tāḥ kanyāḥ,prasādayantu tasya cittamiti,yathā na niṣkramet gehāt |
atha punarapi alaṁkārayāmāsa prāsādabhavanaṁ,niyojayāmāsa kanyāḥ taṁ prasādayitum |
buddhastatra gāthayovāca-
kaumārye bhavati suṁdarībhiḥ kumārībhiḥ parivāritaḥ |
paṁca bhogān bhuṁjānaḥ śakro yathā devendro'sau ||112||
athānyedyuḥ punarājñāpayat sārathiṁ (kumāraḥ)-
"yojaya rathaṁ bahirgamanāya |"
antarāmārge samāgamat apaśyat cāsau ekaṁ śramaṇaṁ paridhāya cīvaraṁ ādāya pātraṁ bhūmau carantam | athā'pṛcchat sa sārathiṁ-
-"ko'yamasti puruṣaḥ ?"
pratyuvāca-"ayaṁ asti śramaṇaḥ |
punaḥ papraccha- "ko'yamucyate śramaṇaḥ ?"
pratyuvāca- "śramaṇo'sau (yaḥ)pravrajati vihāya priyaṁ,niṣkramya gehād anuyuṁkte mārge damayati iṁdriyāṇi,na rajate vāhyeṣu kāmeṣu,anukaṁpakaḥ sarveṣu avihiṁsakaḥ,duḥkheṣu na durmanāḥ,sukheṣu na sumanāḥ,sahate sarvaṁ pṛthivīmiva | tasmāducyate śramaṇa iti |"
kumāro'vadat-"sādhu,ayaṁ mārgaḥ satyaṁ viṣayeṣu samyag bhayadarśaka uttamaḥ praṇītaḥ pariśuddho'karkaśaḥ | atrāsti ānandaḥ |"athāsau ājñāpayat sārathiṁ -
"upanaya rathaṁ tasyopakaṁṭham |
tadā kumāraḥ śramaṇaṁ apṛcchat- "avahārya keśaśmaśu,cīvaraṁvasāna ādāya pātraṁ kiṁ prārthayase?
śramaṇaḥ pratyuvāca- "yaḥ pravrajati gehāt sa icchati damayituṁ cittaṁ caitasikaṁ,sadā virataḥ viṣayarāgāt,sarveṣu satveṣu karuṇāyamāno'vihiṁsamānaḥ,śāṁtacittaḥ śāṁta eva mārge bhavati sāvadhānaḥ |"
kumāra uvāca -"sādhu,ayaṁ paramaḥ satyamārgaḥ "
athājñāpayat sārathiṁ tvaritaṁ (kumāraḥ)-
-ādāya me mahārghaṁ vastraṁ rathaṁ ca pratinīyāhi mahārājasya (antikama)| ahaṁ idāniṁ avahārya keśaśmaśru,parivāsya tricīvaraṁ pravrajya āgārād anuyuṁje (ca)mārgam | tat kiṁniḥśritya ?icchāmi damayituṁ citaṁ cetasikaṁ,pariharāmi dūrato viṣayarajaḥ pariśuddhena ātmanā vasan paryeṣya mārgavidyām |"
tadā sārathiḥ śīgramagacchat pitū rājñaḥ (antikaṁ)pratyāvartayituṁ kumārasya ārohaṇarathaṁ vastraṁ ca ādāya | tataḥ paścāt kumāro'vahārya keśaśmaśru parivāsya tricīvaraṁ prāvrajat āgārāt anvayuṁjata mārgam |
"buddha uvāca- sa ced bhikṣavaḥ,kumāro dṛṣṭvā jīrṇaṁ vyādhitaṁ puruṣaṁ,ajñāsīd
(asti)loke duḥkhaṁ,dṛṣṭvā ca mṛtaṁ puruṣaṁ,(tasya)loke cittarāgaḥ praśrabdhaḥ,dṛṣṭvā ca śramaṇaṁ sarvaśo mahājāgṛto'vātarat rathāt | tasmin kāle pade pade tatra sukhābhibhūtaḥ dūraṁ (akṣipad)baṁdhanam | idamasti satyaṁ gṛhāt pravrajyā,asti satyaṁ niṣkramaṇam |
aśruṇvan deśe manuṣyāḥ - "kumāro'vahārya keśaśmaśu dharma(cīvaraṁ)āchādya ādāya pātraṁ āgārāt pravrajito'nuyukto mārgam |"sarve'nyamanyaṁ avadan - "addhā,ayaṁ mārgaḥ satyaṁ syāt (yathā)kumāraḥ pravrājat paryavarjayat ca rājyasammānapadaṁ viśeṣataḥ |"
atha caturāśītīsahastraṁ manuṣyāṇāṁ deśasya gatvā kumārasyāntika ayācanta śrāvakā bhavituṁ āgārāt pravrajituṁ,anuyoktuṁ mārge | tadā buddho gāthayā'bhāṣata
pratinivṛto'bhyupāgamat gaṁbhīraṁ dharmamuttamaṁ te śrutvā'nujagmuḥ |
pravrajituṁ dūraṁ hi rāgasnehabaṁdhanāgārāt rahitāḥ sarvabaṁdhanaiḥ ||113||
atha kumārastadā yathāvidhaṁ anvajānata | taiḥ sārdhaṁ carati sarvatra grāmād grāmaṁ janapadād janapadaṁ sarvatra (dharma)deśayan | sa prāpya tat sthānaṁ na kimapi gauravaṁ (abhikāṁkṣate)manuṣyāśca,pratyayacatuṣṭayena upatiṣṭhaṁti | bodhisatvo'cintayat-'ahaṁ hi pariṣadā biharan sarvatra janapade manuṣyairākīrṇaḥ,idaṁ na me pratirūpam | yannu ahaṁ vihāya imāṁ pariṣadaṁ pravivikte sthāne viharāmi,tatra mārgaṁ pūrayiṣyāmi vāṁchitam | atha pravivikte sthāna ekākī annvayuṁjata mārge | akarot ca cintāṁ (kṛccha vata re)satvā anukaṁpanīyāḥ,sadā tapaḥparāyaṇā labdhvā kāyaṁ sātaṁkaṁ bhaṁguraṁ,jāyaṁte jīryante vyādhimantaścyavante,sarva duḥkhaṁ upapadyante | cyutā ito jāyaṁte tatra tato jāyaṁte'tra | etatpratyayāt ayaṁ duḥkhaskandhaḥ | (etasmin)saṁsaramāṇaḥ saṁdhāvamānaḥ anaṁta(kālaṁ)kadāhaṁ sākṣātkariṣyāmi duḥkhaskandhaṁ,nirudhyeta (me)jāti-jarā-maraṇam |"
atha tasya,manasi abhavat "jātimaraṇaṁ kutaḥ kiṁpratyayaṁ ca bhavati ?"tataḥ prajñāya apaśyat kutaḥ | jātito bhavati jarāmaraṇaṁ,jātirasti jarāmaraṇasya pratyayaḥ | jātirupapadyate bhavataḥ | upādānaṁ tṛṣṇāyā upapadyate,tṛṣṇā'sti upādānasya pratyayaḥ | tṛṣṇā vedanāt upapadyate,vedanā'sti tṛṣṇāyāḥ pratyayaḥ | vedanā sparśataḥ upapadyate,sparśo'sti vedanāyāḥ pratyayaḥ | sparśaḥ ṣaḍāyatanataḥ upapadyate,ṣaḍāyatanaṁ asti sparśasya pratyayaḥ | ṣaḍāyatanaṁ nāmarūpata upapadyate,nāmarūpaṁ asti ṣaḍāyatanasya pratyayaḥ | nāmarūpaṁ vijñānata upapadyate,vijñānaṁ asti nāmarūpasya pratyayaḥ | vijñānaṁ saṁskārata upapadyate,saṁskāro'sti vijñānasya pratyayaḥ | saṁskāro'vidyāta upapadyate,avidyāsti saṁkārasya pratyayaḥ | idaṁ bhavati avidyāpratyayāt saṁskārāḥ saṁskārapratyayād bhavati vijñānaṁ,vijñānapratyāt nāmarūpaṁ,nāmarūpapratyayāt ṣaḍāyatanaṁ,ṣaḍāyatanapratyayāt sparśaḥ,sparśapratyayāt vedanā,vedanāpratyayāt tṛṣṇā,tṛṣṇāpratyayād upādānaṁ,upādanapratyayād bhavaḥ,bhavapratyayād jātiḥ,jātipratyayād jarāvyādhi-maraṇaśoka-paridevaduḥkhadaurmanasyam |
ayaṁ kevalo duḥkhaskandhaḥ,| jātipratyayācca bhavaḥ,ayamasti duḥkhasya samudayaḥ |
duḥkhaskaṁdhasamudaye samādhīyamāne bodhisatvasya udapādi jñānaṁ,udapādi cakṣuḥ,udapādi vidyā,udapādi āloka,udapādi ṛddhiḥ,udapādi sākṣātkāraḥ | tasmin kāle bodhisatvaḥ punarātmani samādhāt,yoniśo'cintayat- 'kasya abhāve na jarāmaraṇaṁ,kasya nirodhād jarāmaraṇanirodhaḥ?'
tataḥ prajñayā'bhisamāyāt jāterabhāve na jarāmaraṇaṁ,jātinirodhād jarāmaraṇanirodhaḥ | bhavasyābhāve na jātiḥ,bhavanirodhād jātinirodhaḥ | upādānasyābhāve na bhavaḥ,upādānanirodhād bhavanirodhaḥ | tṛṣṇāyā abhāve na upādānaṁ,tṛṣṇānirodhād upādānanirodhaḥ | vedanāyā abhāve na tṛṣṇā,vedanānirodhāt tṛṣṇānirodhaḥ | sparśasya abhāve na vedanā,sparśanirodhād vedanānirodhaḥ | ṣaḍāyatanasyābhāve na sparśaḥ,ṣaḍāyatananirodhāt sparśanirodhaḥ | nāmarūpasyābhāve na ṣaḍāyatanaṁ,ṣaḍāyatana0 nāmarūpanirodhaḥ | saṁskārasyābhāve na vijñānaṁ,saṁskāranirodhaḥ nāmarūpanirodhaḥ - saṁskārasyābhāve na vijñānaṁ,saṁskāranirodhād vijñānananirodhaḥ | avidyāyā abhāve na saṁskāraḥ,avidyānirodhāt saṁskāranirodhaḥ |
ayaṁ asti avidyānirodhāt saṁskāranirodhaḥ ,saṁskāranirodhād vijñānanirodhaḥ vijñānanirodhāt nāmarūpanirodhaḥ,nāmarūpanirodhāt ṣaḍāyatananirodhaḥ,ṣaḍāyatananirodhāt sparśanirodhaḥ,sparśanirodhād vedanānirodhaḥ,vedanānirodhāt tṛṣṇānirodhaḥ,tṛṣṇānirodhād upādānanirodhaḥ,upādānanirodhād bhavanirodhaḥ,bhavanirodhād jātinirodhaḥ,jātinirodhād jarāmaraṇaśokaparidevaduḥkhadaurmanasyanirodhaḥ |
bodhisatvaḥ samādhāt | duḥkhaskandhanirodhakāle udapādi jñānaṁ udapādi cakṣuḥ,udapādi vidyā,udapādi ālokaḥ,udapādi ṛddhiḥ,udapādi prajñā,udapādi sākṣātkāraḥ |
tasmin kāle bodhisatvaḥ pratilomakrameṇa abhisamāyāt,dvādaśa hetupratyayān yathābhūtaṁ ajñāsīt | yathābhūtaṁ jñātvā tatraiva tasmin āsane abhūt anuttaraḥ samyaksaṁbuddhaḥ |
tasmin kāle buddho gāthābhiradhyabhāṣata-
idaṁ baco'vocad gaṇe,śrṛṇuta yūyaṁ kuśalāḥ |
atīte'paśyan bodhisatvaḥ pūrvāśrutaṁ dharmam ||114||
kasya pratyayād jarāmaraṇaṁ kasya hetośca bhavati |
evaṁ samyag dṛṣṭvā jānīta tasya samudayo jātitaḥ ||115||
kasya pratyayād jātisamudayaḥ kasya hetośca bhavatīdaṁ vastu |
evaṁ manasi kṛtvā jānīta,bhavād jātisamudayaḥ ||116||
tattad upādānaṁ upādāya paryāyeṇa punaḥ vardhate |
tasmāt tathāgatā avadan 'upādānaṁ asti bhavasya hetupratyayaḥ'|117||
gaṁbhīramalākuśalanikāyo vāto vahati yathā na pariśuddhaḥ |
evaṁ upādānalakṣaṇa-hetureṣā jāyate tṛṣṇā ||118||
tato vedanā jāyate,upapadyate duḥkhasamudayo yataḥ |
rāgasya hetupratyayād,sukhaduḥkhamanyonyasaṁgatam ||119||
vedanāsamudayaḥ kasya pratyayād hetuḥ kaśca bhavati vedanāyāḥ|
evaṁ ciṁtayitvā'jñāsīd vedanā jāyate sparśataḥ ||120||
sparśasamudayaḥ kasya pratyayād,hetuḥ kaśca bhavati sparśasya |
evaṁ ciṁtayitvā'jñāsīd sparśaḥ jāyate ṣaḍāyatanataḥ ||121||
ṣaḍāyatanasamudayaḥ kasya pratyayād,hetuḥ kaśca bhavati ṣaḍāyatanasya
evaṁ ciṁtayitvā'jñāsīt ṣaḍāyatanaṁ jñāyate nāmarūpataḥ ||122||
nāmarūpasamudayaḥ kasya pratyayād hetuḥ kaśca bhavati nāmarūpasya |
evaṁ 0 ........................nāmarūpaṁ jāyate vijñānataḥ ||123||
vijñānasamudayaḥ kasya pratyayāt 0 ...........................|
evaṁ0........................vijñānaṁ jāyate saṁskārataḥ ||124||
saṁskārasamudayaḥ0.........................................|
evaṁ.................................saṁskāro jāyate'vidyātaḥ ||125||
evaṁ hetupratyaye sati asti satyārthahetuḥ |
āryaprajñayā'bhisamayo dṛṣṭihetupratyayamūlasya ||126||
duḥkhaṁ na āryakṛtaṁ,na cāpi bhavati apratyayaḥ |
tasmād anityaṁ duḥkhaṁ paṁḍitairūpacchedanāt ||127||
sa cedavidyā nirudhyati tadā na bhavati saṁskāraḥ |
sa ced na bhavati saṁskāraḥ,na bhavati vijñānaṁ tadā ||128
vijñānasya nityarodhaścet na bhavati nāmarūpakam |
nāmarūpaṁ niruddhaṁ cet,na bhavati sarvamāyatanam ||129||
āyatanānāṁ nityanirodhe na bhavati sparśaḥ tadā |
sparśasya nityanirodhe tu na bhavati vedanā tadā ||130||
vedanā nityarodhe tu,na bhavati tṛṣṇā tadā |
tṛṣṇā nityarodhe tu,na bhavati upādānaṁ tadā |131||
upādānanityarodhe tu,na bhavati bhavastadā |
bhavanityanirodhe tu na bhavati jātistadā ||132||
jāternityanirodhe tu,na jarā-vyādhi-duḥkhakam |
sarveṣāṁ sarvathā kṣaye paṁḍitastena ucyate ||133||
dvādaśapratyayā atigaṁbhīrā durdarśāḥ (ca)vijñātum |
buddhā evālaṁ saṁboddhuṁ heturasti nāsti vā ||134||
ātmanā jñāyamāne tu nāyatanāni bhavaṁti (hi)|
gaṁbhīraṁ hetupratyayaṁ dṛṣṭvā naro na paraṁ spṛhayatyācāryam ||135||
śaktaḥ skandha-dhātvāyatane vahiḥ kāmī na rāgavān |
lābhī sarvadānānāṁ pariśuddhaṁ pratiphalaṁ dāyakasya ||136||
labdhaṁ cet caturbhāṇakaṁ labhate tatra dhruvaṁ prativedanam |
śaktaḥ baṁdhanagraṁthīnāṁ skaṁdhānāṁ chettumapramādataḥ ||137||
rūpa-vedanā-saṁjñā-saṁskāra-vijñānāni jīrṇapurāṇaratho yathā |
satyaṁ imaṁ dharmaṁ paśyati cet tadā bhavati samyaksaṁbuddhaḥ ||138||
śakuno yathā uḍḍayate nabhasi śaknoti pūrvaṁ paraṁ cānuvātam |
chittvā pāśān bodhisatvo guruvastramiva ḍayate'nuvātam ||139||
vipaśyī tatropaśāntaḥ abhisamabudhyata tatra sarvadharmān |
jarāmaraṇaṁ kiṁpratyayo bhavati,tat kena nirudhyati ||140||
sa idaṁ sākṣātkṛtya jātaḥ śuddhanirmalaprajño'jñāsīt |
jarāmaraṇaṁ jāteḥ jarāmaraṇanirodho jātinirodhataḥ ||141||
vipaśyī buddhaḥ prathamābhisaṁbuddhaḥ tasmin kāle prāyeṇa dvābhyāṁ vihārābhyāṁ viharati |
maitrī vihāreṇa upekṣāvihāreṇa vā | buddhastadā gāthābhiradhyabhāṣata-
tathāgato'samasamaḥ prāyeṇānvayuṁjata dviyorvihārayoḥ |
maitryā copekṣayā ca ṛṣirmuktaḥ pāraṁgataḥ ||142||
tasya cittamalabhata svasya bhāvaṁ chitvā sarvapāśān |
āruhya śailaṁ paśyati caturdiśaṁ,tasmād vipaśyī samucyate ||143||
mahājñānālokena tamo vināśya yathā svaccha ādarśaḥ |
lokasyānāśayat mohāntarāyaṁ kṣīṇaṁ jātijarāmaraṇaduḥkham ||144||
vipaśyī buddhaḥ pravivikte sthāne punaridaṁ acintayat-"prāpto mayā'tigaṁbhīro'dbhuto durjñeyo durdṛśo'nuttaro dharmaḥ prahāṇaṁ nirodhaḥ antarāyopaśāmakaḥ paṁḍitairvedanīyaḥ na pṛthagjanairlabhyaḥ | yataḥ sattvā nānādhimuktikā nānādṛṣṭikā nānāgrāhiṇo nānāśikṣāstataste nānādṛṣṭayaḥ | pratyekaṁ te sukhaviṣayasamanvāgatāḥ pratyekaṁ te caryācittāḥ,tasmāt te na jñātuṁ śaknuvaṁti imaṁ atigaṁbhīraṁ hetupratyayaṁ,bhūyo durjñeyaṁ tṛṣṇākṣayaṁ nirvāṇam | ahaṁ cet teṣāṁ deśeyaṁ,te nūnaṁ na jñāsyaṁti,(evaṁ)bhaviṣyati ca me kevalaṁ klamatho vihiṁsā |"evaṁ cintayitvā tūṣṇībhūto na uvāda dharmam | atha brahmā devarājo'jñāsīt vipaśyitathāgatasya cittaṁ acintayat ca-
"naśyati vata re,ayaṁ lokaḥ,vinaśyati vata re,śīgraṁ ayaṁ lokaḥ | (sa)ced vipaśyī buddho labdhvā gaṁbhīraṁ aṇuṁ etaṁ dharmaṁ necchati deśitum (atha)yathā balavān puruṣaḥ bāhudvayaṁ saṁkocayet evaṁ sa brahmā devaprāsādataḥ tat kṣaṇaṁ (antardhāyaṁ)āgamyāvātiṣṭhad buddhasya saṁmukhe,śirasā pādau vaṁditvā'tiṣṭhat ekamantam | atha brahmā devarājo dakṣiṇaṁ jānu pṛthivyāṁ sthāpayitvāṁ'jaliṁ badhvā'vocad buddham -
"icchatu bhagavān karotu etarhi dharmadeśanām | saṁti idānīṁ ime satvā alpakleśāḥ tīkṣṇabalendriyā sagauravacittāḥ sukhena ājñātāro vibhyati paralokād amuktaghoṣāḥ śaktā niroddhuṁ akuśalaṁ,dharmaṁ,kuśalāt mārgād bahiḥ |"
(atha)buddha uvāca mahābrahmāṇaṁ - "evameva etad yathā tvaṁ vadasi | ahaṁ punaḥ vivikte sthā ātmani acintayaṁ - atigaṁbhīro'ṇubhuta eṣa saddharmaḥ,ahaṁ ca teṣā deśeyaṁ te ca na ājānīyuḥ,tacca meṁ bhavet klamatho vihiṁsā | tasmādahaṁ tūṣṇīṁ notsuko deśayitu dharmam | ahamito'saṁkhyeyakalpapūrvaṁ ātāpī prahitātmā'pramatto vyaharaṁ anuttaraṁ (brahma-)caryaṁ,athādhyagacchaṁ durlabhametaṁ dharmam | sa ced vadeyaṁ krodhanāyānyasmai satvāya tannūnaṁ,anudgṛhītaṁ bhavet | (tacca)bhavet me klamatho vihiṁsā | ayaṁ dharmo'ṇurabhutaḥ,lokato vipratīpaḥ | satvāḥ kāmaratā ajñā avāṭā,nālaṁ jñātuṁ deśanāṁ (me)| brahmarāja,-evaṁ paśyāmi ahamatra tena tūṣṇīṁ,necchāmi dharma deśituṁ |"
atha brahmā devarājaṁ punaryayāce hṛdayāt prārthayan sakaruṇaṁ yāvat tṛtīyaṁ- "sa ced bhagavān na diśati dharmaṁ,naśyati vata re ayaṁ lokaḥ | kṛcchaṁ vata re,necchati bhagavān akāle deśayitum,atha satvā'dho gamiṣyaṁti aparāṁgatim |"
tadā bhagavān śrutvā'bhiprārthayamānasya brahmarājasya triryācanāṁ,buddhacakṣuṣā'paśyat- "loke satvāḥ samanvāgatāḥ kleśena sthūlena aṇunā,tīkṣṇamaṁdendriyāḥ sukhena duḥkhena vā vineyāḥ |
sukhavineyā ye vibhyati paralokād | tasmādalaṁte nirodadhuṁ akuśalaṁ dharmaṁ utpannakuśalagatikāḥ | yathā (punaḥ)utpalinyaḥ padminyo vā kumudinyaḥ puṁḍarīkiṇyo (vā sarasi)bhavaṁti maline paṁke jāyamānāḥ | (tatrekatyā)na yāvad jalaṁ,anyā tiṣṭhaṁti abhyudgamya jalena,anyā vā bhavaṁti apsuloka evam |"
atha bhagavān uvāca brahmarājaṁ - "anukaṁpāṁ upādāya te deśayiṣyāmi idānīṁ amṛtadharmadvāraṁ,dharmamati gaṁbhīraṁ adbhutaṁ duvijñeyam | idānīṁ ye śrāddhāḥ,prasannāḥ,teṣāṁ,deśayāmi,na tu vivadamānebhyā udapratebhyaḥ | anupakārakaṁ tebhyāṁ deśanam | "
atha brahmarājo 'buddhenopagṛhītā prārthanā ma'iti saṁtuṣṭa utthāya pradakṣiṇāṁ kṛtvā buddhasya pādau tribāraṁ śirasā vaṁditvā tatkṣaṇaṁ antaradhāt | aciraprakrānte tasmin atha tathāgataḥ tūṣṇīṁ ātmanyacintayat- 'kaṁ prathamaṁ deśayaṁ dharmam'| athācintayadātmani 'prativasataśca baṁdhumatīnagare kumāro yaśaḥ mahāmātyaputraḥ tiṣyaśca | tābhyo vivṛṇuyāṁ amṛtadharmadvāram |"
atha bhagavān yathā balavān puruṣaḥ samaṁjite vimiṁjeta vā (prasāritaṁ)bāhuṁ,tathā tatkṣaṇaṁ mārga vṛkṣe antardhāya yatra baṁdhumatīnagare baṁdhu (mato)rājño mṛgadāvavanaṁ tatra prajñapta āsane nyaṣīdat | atha buddho gāthayā'bhāṣata-
siṁho yathā svacchandaḥ parikramate vane |
evaṁ buddho'pi parikramate'vyāhatagatiḥ ||145||
(atha)vipaśyī buddha āmaṁtrayate sma udyānapālaṁ -"praviśya nagaraṁ vada rājaputraṁ yaśasaṁ (khaṁḍaṁ)mahāmātyaputraṁ tiṣyaṁ ca kaccit na jānāti (bhavān)vipaśyī buddha idānīṁ vasati mṛgadāvavane,iccheḥ draṣṭum | (yasya idānīṁ )kālo manyate (svāmī)|"
atha udyānapāla ādeśaṁ gṛhītvā yatra tayordvayoḥ puruṣayoḥ sthānaṁ tatrā'gamat,avocacca buddhasyādeśam | tacchrutvā ubhau upasamakratāṁ buddhasya sthānam | (upasaṁkramya ca)śirasā baṁditvā (buddhasya)pādau ekamantaṁ nyaṣīdtām | tayorbuddho'nupūrvyeṇa dharmaṁ prathamaṁ prakāśayāmāsa sukhena udagrāhayituṁ,tad yathā dānakathāṁ,śīlakathāṁ svargopapattikathāṁ,kāmānāṁ,apakāraṁ saṁkleśasya ūrdhvāśravabhūmyantarāyasya prajñānaṁ vinirgamaṁ atyaṁtaṁ suṁdaraṁ pariśuddham | yadā bhagavān apaśyat tayorubhayoḥ cittacaittaṁ mṛdu udagraṁ prasannaṁ hṛṣṭaṁ saddharmagrahaṇasamarthaṁ,atha tābhyāṁ deśayāmāsa duḥkhaṁ āryasatyaṁ,vyācakāra ghoṣayāṁcalāra duḥkhasamudayāryasatyaṁ,duḥkhanirodhārya satyaṁ duḥkhanirodhāgāminīpratipadāryasatyaṁ ca | atha rājaputrasya yaśasaḥ tiṣyasya ca mahāmātyaputrasya tasminnevāsane vītamalaṁ birajaṁ pariśuddhaṁ dharmacakṣurudayādi,tadyathā śuddhaṁ vastraṁ sukhena gṛhṇīyād rajanam |
tasmin kāle bhaumā devā tatrāgāyanta idaṁ vacanaṁ - "vipaśyī tathāgataḥ baṁdhumatīnagare mṛgadāvodyāne pravartayāṁcakāra anuttaraṁ dharmacakraṁ,(kenāpi)śramaṇena brāhmaṇena sarvairdevaiḥ mārabrahmaṇā cānyena lokajanena apravartyam | evaṁ pravarttitaḥ śabda upari (yāvat)caturo devarājān yāvacca parinirmmitavaśavattidevaṁ,kṣaṇena prāpto brahmadeva lokam |
bhagavān (tasmin)samaye gāthābhiradhyabhāṣata-
tuṣṭacittaḥ samutthāya prāśaṁsata tathāgatam |
vipaśyī bhūtvā buddho'nuttaraṁ dharmacakraṁ prāvarttayat ||146||
totirāja upapanna upākramad baṁdhupurīm |
yaśastiṣyayoḥ kṛte prāvarttayata catuḥsatyadharmacakram ||147||
atha labdhvā yaśastiṣyau buddhasya deśanām |
pariśuddhaṁ dharmacakraṁ brahmacaryamanuttaram ||148||
atha devāḥ trāyastriṁśāḥ śakraśca devānāmiṁdraḥ |
hṛṣṭatuṣṭā mitha ūcuḥ sarvairdevai raśrutam ||149||
buddho jāto loke prāvartayad dharmacakramanuttaram |
vṛddhirdevānāṁ sarveṣāmasurāṇāṁ ca parihāṇiḥ ||150||
utthāya viśvaśravā nāma ṛṣiduḥkhe jñānaṁ lokato virāgaḥ |
sarveṣu dharmeṣvātmasthitaḥ prāvarttayat prajñayā dharmacakram ||151||
abhāvayat samasamaiḥ dharmairavaśiṣṭhaiḥ cittaṁ nirmalam |
parijñātuṁ jātimaraṇāntarāyaṁ prāvarttayat prajñāyā dharmacakram ||152||
nirodhāya duḥkhasya virāgāya ca sarvadoṣāṇām |
niṣkāmo'labhata ātmasthitim |
rāga-lobha-saumanasyavarjitaḥ prāvarttayat prajñayā dharmacakram ||153||
śreṣṭho narāṇāṁ saṁbuddho dvipadāmuttamo vaśī|
sarvavaṁdhivarnimuktaḥ prāvarttayat prajñayā dharmacakram ||154||
deśayan kuśalaṁ nānā''cāryakaṁ māraśatro rvijetā |
vigataḥ sarvairakuśalaiḥ prāvarttayat prajñayā dharmacakram ||155||
nirāstravo mārajit sarvendriyeṣvapariśrāntaḥ |
kṣīṇāstravo vigatamārapāśaḥ prāvarttayat prajñayā dharmacakram ||156||
sa cet śikṣeta niścinuyāt sarvān dharmān anātmataḥ |
ayamasti dharmeṣūttaraḥ prāvarttayat 0 ||157||
necchati yata ājīvalābhaṁ api na yācate yaśaḥ |
satveṣu teṣu karuṇāyamānaḥ prāvarttayat 0 ||158||
dṛṣṭvā satvān dukhāntarāyamagnān jarāvyādhi-mṛtyubhiḥ pīḍitān |
etābhiḥ tisṛbhiḥ durgatibhiḥ prāvarttayat 0 ||159||
kṣīṇarāgadveṣamohaḥ prahīṇatṛṣṇāmūlaḥ |
acalaśca vimuktau prāvarttayat 0 ||160||
ātmā (hi)jetuṁ durjayo'karod jina ātmajayam |
duḥkhaṁ jetuṁ ajayat māraṁ prāvarttayat || 161||
anuttaraṁ dharmacakramidaṁ buddha eva tadā pravarttayitumalam |
sarvairdevaśatrumārabrahmabhirnālaṁ,duṣpravartyam ||162||
saṁbuddhapravartitaṁ dharmacakraṁ hitāya deva-manuṣyāṇām |
etān deva-manuṣyān śāstā'tārayat paraṁpāram ||163||
tadā rājaputro yaśo mahāmātyaputraḥ tiṣyaścāpaśyatāṁ dharmaṁ,alabhatāṁ phalaṁ amṛṣābhūtaṁ paripūrṇaṁ abhayam | atha tau ūcatuḥ buddhaṁ etad vacanaṁ- "icchāvaḥ tathāgatasya supariśuddhe dharmavinaye brahmacaryaṁ caritum |"
buddha uvāca- "sādhu,etāṁ bhikṣū,mama dharme pariśuddhe ātmanisthito caratāṁ (brahmacaryaṁ)samyagduḥkhakṣayāya |"
tasmin kāle dvau janau alabhatāṁ upasaṁpadam | upasampādya tathāgato nacireṇa prādurakarot nirmāya trīṇi vastūni,tadyathā prathamaṁ ṛddhipāda iti,dvitīyaṁ paracittajñānaṁ iti,tṛtīya ca śikṣā-śīlaṁ iti | tadā alabhatāṁ anāstravāṁ cetovimuktiṁ avicikitsataprajñatām |
tasmin kāle baṁdhumatīnagare'śrṛṇot mahājanaḥ -
"dvau janau prabrajya āgārāt śikṣete (bodhi-)mārgaṁ,ādāya cīvaraṁ pariśuddhaṁ pātraṁ ca bhāvayato brahmacaryam | (atha)te sarve parasparaṁ ūcuḥ - "addhā,satya eṣa mārgaḥ yata etau cakratuḥ paritatyajatuḥ lokasatkāram |"
atha nagarāt caturaśītisahastra manuṣyāḥ jagmuḥ mṛgadāve,yatra vipaśyī buddhaḥ sthitaḥ | baṁditvā ca (buddhasya)pādau ekamantaṁ nyaṣīdan | deśayāmāsa buddha ānupūrvyeṇa dharmyāṁ (kathāṁ),tadyathā dānakathāṁ,śīlakathāṁ,svargakathāṁ,kāmānāṁ ādinavaṁ apariśuddhatāṁ hīnānāṁ āstravāṇāṁ,sabhayatāṁ,prāśaṁsacca naiṣkarmyasya bhāvam atisūkṣmaṁ pariśuddhaṁ anuttaram | yadā bhagavān apaśyat taṁ mahājanaṁ mṛducittaṁ śrāddhaṁ prasannaṁ hṛṣṭatuṣṭaṁ bhavyaṁ saddharmalābhāya | atha taṁ adeśayat dukhaṁ ārya satyaṁ saṁvadamānaḥ saṁvibhajamānaḥ,prākāśayat,vyākarocca duḥkhasamudayaṁ āryasatyaṁ,duḥkhanirodhaṁ āryasatyaṁ,duḥkhanirodhagāminīpratipadaṁ āryasatyam | atha tat caturāśīti janasahastraṁ tasminevāsane'labhata pariśuddhaṁ dharmacakṣuḥ,tadyathā'vadātaṁ vastraṁ samyag gṛhaṇīyād rajanam | apaśyat alabhata ca phalaṁ pūrṇaṁ abhayaṁ amṛṣādvāreṇa |
atha te'vadan buddhaṁ ca idaṁ vacanaṁ-
"icchāmo vayaṁ tathāgatasya supariśuddhe dharmavinaye brahmacaryaṁ caritum | "
buddha uvāca - "sādhu,eta bhikṣavaḥ,mama dharme ātmasthitāḥ carata (brahmacaryaṁ)samyagduḥkhakṣayāya |"
atha caturāśītijanasahastraṁ alabhata upasaṁpadam | upasaṁpādya ca tathāgato nacireṇa paryapūrayat bhagavataḥ trivastukāṁ śikṣāṁ,tatra prathama ucyate ṛddhipādaḥ,dvitīyaṁ ucyate paracittajñānaṁ,tṛtīyamucyate śikṣāśīlam | atha te'labhanta anāstravāṁ cetovimuktiṁ avicikitsaprajñāṁ caturāśītisahastraṁ janāḥ |
atha aśrṛṇvan baṁdhumatījanāḥ - "buddho (bhagavān)mṛgadāve prāvarttayad anuttaraṁ dharmacakraṁ kenāpi śramaṇenabrāhmaṇena devena māreṇa ca aprāvartyam |"
tadā baṁdhumatīvāsina upasaṁcakramuḥ tat sthānaṁ,yatra bhagavān sthitaḥ | upasaṁkramya ca śirasā vaṁditvā (bhagavataḥ)pādau ekamantaṁ nyaṣīdan | tadā buddho gāthayā'bhāṣata-
yathā yācante śaraṇāt pradīpāt śīghraṁ kāmayanto nirodhasthānam |
eva janā,api śīghraṁ upajammuḥ taṁ tathāgatam ||164||
api caivaṁ ,tasmin kāle baṁdhumatyāṁ abhavat triśatāṣṭacatvāriṁśatsahastraṁ mahābhikṣusaṁghaḥ | yaśo bhikṣustiṣyo bhikṣuśca tasmin saṁghe udgamya ākāśakāyāt niṣkāsayāmāsatuḥ jalaṁ agniṁ (yamakaprātihāryaṁ),adarśayatāṁ ca ṛddhiṁ mahājanāya,deśayāṁcakraturaṇuṁ dharmam |
tasmin kāle tathāgataḥ tūṣṇīṁ svacitta uvāca- "asmin nagare ca bhavati triśatāṣṭacatvāriṁśatsahastraṁ mahābhikṣusaṁghaḥ,yannu ahaṁ preṣayeyaṁ dvau dvau pratyekaṁ sthānaṁ ṣaṣṭhe saṁvatsare ca pratyāvarttanaṁ nagare teṣāṁ,deśayaṁtu ca te paripūrṇaṁ śīlam |"
ājñāsīt ca tathāgatasya cittaṁ sahāṁpatiḥ brahmā (si-tu-brahma-devo),atha yathā balavān puruṣaḥ samiṁjiṁta bāhuṁ prasārayet,tathā tasmād devalokāt niṣkramya upākramat ihātra bhagavataḥ puraḥ śirasā vaṁditvā ekamantaṁ atiṣṭhat | ekamantaṁ sthitvā ca uvāca buddhaṁ -
"evameva bhagavān,asmin baṁdhumatīnagare bahubhikṣusaṁghaḥ,yuktaḥ sarveṣāṁ saṁvibhāgaḥ sarvatra cārikā ca,ṣaṭasu saṁvatsareṣu pratyāvarttanaṁ cāsmin nagare | deśayaṁtu te paripūrṇaṁ brahmacaryaṁ ārakṣiṣyāmi ca tatra chidraṁ na lābhaṁ gaveṣayet |"
tadā tathāgato devasya vacanaṁ śrutvā tūṣṇīṁ anvajñāsīt | dṛṣṭvā anujānanaṁ buddhasya sahāṁpatirdevo vaṁditvā buddhasya pādau tat kṣaṇaṁ antardhāya ūrdhvaṁ devalokaṁ pratyāvarttata |
na cireṇa tasya gamanāda buddhastān bhikṣūn uvāca-
idānīṁ asmin nagare bahubhikṣusaṁghaḥ,parito gacchata cārikārthaṁ,ṣaṇṇāṁ saṁvatsarāṇāṁ paścād āgacchata śīlaṁ (prātimokṣaṁ)uddeṣṭum |"
tadā te bhikṣava udgṛhya buddhasya vacanaṁ pātra-cīvaraṁ ādāya vaṁditvā ca buddhaṁ agaman |
tasmin kāle buddho gāthayā uvāca -
prāhiṇod buddhaḥ saṁghaṁ vītamohaṁ vītalobhaṁ ca |
yathā dṛḍhaḥ suvarṇapakṣaḥ haṁso nipatet riktapuṣkariṇyāḥ ||165||
atha sahāṁpati deva ekaṁ saṁvatsara vihāya uvāca tān bhikṣūn-
"niṣṭhitaṁ ekaṁ saṁvatsaraṁ yuṣmākaṁ (cārikāṁ)caramāṇānāṁ,avaśiṣyaṁte paṁca saṁvatsarāṇati jānīta | yaṁ ṣaṇṇāṁ saṁvatsarāṇāṁ atyayena pratyāvartya uddiśata prātimokṣam |"
evaṁ yāvat ṣaḍ varṣaṁ devaḥ punaruvāca vacanam |
evaṁ yāvat ṣaṣṭhe saṁvatsare devaḥ punaruvāca vacanam-
"paripūrṇāni ṣaṭ saṁvatsarāṇi,pratyāvarttadhvaṁ prātimokṣaṁ uddeṣṭum |"
atha te bhikṣavaḥ pratiśrutya devasya vacanaṁ pātracīvaraṁ ādāya pratyāgaman baṁdhumatīnagare,gatāśca mṛgadāve (yatra)viharaṁti vipaśyī buddhaḥ | śirasā vaṁditvā buddhasya pādau ekamantaṁ nyaṣīdan | tasmin kāle buddho gāthayā'dhyabhāṣata-
yathā hastī suvinītaḥ kāmanāṁ nānugacchati |
evaṁ saṁghaḥ (suvinītaḥ)śikṣāṁ anupratyāvarttate ||166||
tasmin kāle tathāgato mahataḥ saṁghasya purata ūrdhva vāte paryaṁkaṁ ābhujya nyaṣīdat adiśacca prātimokṣasūtraṁ kṣāṁtiṁ prathamaṁ adiśad buddho nirvāṇaṁ- na bhavati keśa-śmaśravavahāreṇa muṁḍo'thaśramaṇaḥ |
tasmin kāle sahāṁpati rdeva upāgamya buddhasya nātidūre gāthābhirabhāṣat stomanavacanaṁ-
tathāgato mahāprājñaḥ sūkṣmādbhutakevalottamaḥ |
samyagbhāvanā paripūrṇo'bhavat samyaksaṁbuddhaḥ ||167||
satveṣvanukaṁpayā loke paripūrṇaṁ mārgam |
caturṇāṁ āryasatyānāṁ śrāvakebhyaḥ sādiśat ||168||
duḥkhaṁ duḥkhasamudayaṁ ca duḥkhanirodha-satyaṁ (ca)|
āryāṣṭāgikaṁ mārgaṁ prāpya sthānaṁ surakṣitam ||169||
vipaśyī buddhaḥ prādurbhuya loke saṁghamadhye
sūryo yathā prabhayā prabhāsate ||170||
imāṁ gāthāṁ uktvā (sa)tatraivāntaradhāt |
tasmin kāle bhagavān uvāca tān bhikṣūn -
pūrvaṁ ekadā rājagṛhe gṛddhakūṭapavarte'bhūvam | tadā mama citta idaṁ abhūt- yaḥ ko'pi mama upasthānaṁ ṛcchati sahāṁpatidevaṁ parivarjya,sa ceda jāyate deveṣu,na punarāgamiṣyatīha | punarapi bhikṣavaḥ,tadā mama citta idaṁ abhūt-icchāmi ahaṁ yāvat deveṣu upari gantum | atha ahaṁ yathā valavān puruṣaḥ sammiṁjitaṁ bāhuṁ prasārayet (prasāritaṁ vā samiṁjet,tasmineṣa)kāle ito nirgamya prādurabhūtaṁ teṣu deveṣu | atha te sarve devā māṁ draṣṭuṁ āgatāstatra | (āgamya)ca śirasā vaṁditvā ekamantaṁ sthitā ūcuśca idaṁ vacanaṁvayaṁ sarve śrāvakā vipaśyinam tathāgatasya,tasmād buddhadeśanā (śravaṇārthaṁ)āgatā iha | (atha)ādiśad buddho hetuṁ pratyayaṁ sādyantaṁ punaḥ (bhaviṣyati)śikhī buddhaḥ,viśvabhūḥ buddhaḥ,krakusacchanda,konāgamano buddhaḥ,kāśyapo buddhaḥ,śākyamunirbuddhaḥ | sarva ime bhavanti śāstāraḥ | ahaṁ etaddeśanārthaṁ āgata iha avadaṁśca te buddhāḥ sahetu-pratyayaṁ sādyantaṁ,jātā ca akaniṣṭhaloke evam |
tasmin kāle buddho gāthāmirabhāṣata-
puruṣo yathā balavān bāhuṁ samiṁjeta prasārayet |
ahaṁ akaravaṁ ṛddhividhaṁ gantuṁ akaniṣṭhadeveṣu ||171||
saptame mahāsvarge?jitvā ubhayaṁ māram |
apaśyan anantā devā avadan kṛtvāṁ'jalim ||172||
yathā śa-tu-vṛkṣaḥ śakraḥ śāstāramaśruṇot |
sulakṣaṇaṁ puṇyaṁ sudarśanaṁ devāḥ ||173||
padmapuṣpaṁ yathā nolipyate jalena |
tathā bhagavān anāstravo gataḥ sudarśanai ||174||
sūryo yathā prathama udgataḥ pariśuddho'nāvilaḥ |
prabhā yathā śaradindoḥ prāptaṁ paramamanuttamaṁ ekam ||175||
imeṣu paṁcasvāvasatheṣu sarve jāyante śuddhakarmāṇaḥ |
śuddhacittāḥ tata āgatya na kleśaṁ prāpnuvaṁti te ||176||
pariśuddhaṁ cittamāgamya bhūtvā buddhasya śrāvakāḥ |
parihāya kleśopādānaṁ santuṣṭā anupādānāt ||177||
dṛṣṭvā dharmaṁ niścitaṁ vipaśyinaḥ sutaḥ |
śuddhacittaḥ samāgataḥ saṁgamya maharṣiṇā ||178||
śikhibuddhasya suto virajaḥ (ca-)saṁskṛtaḥ |
cittaṁ saṁśodhya gato nirgamya bhava svāminaḥ ||179||
viśvabhū (buddhasya)sutaḥ sarvendriyaparipūrṇaḥ |
śuddhacittaḥ samāgataḥ sūryasyeva prabhā nabhasi ||180||
krakucchandasya putraḥ sarvān parihāya kāmān |
śuddhacitto'gamat pūrṇacandraprabhāsvaraḥ ||181||
koṇāgamanasya putraḥ virajaḥ (ca-)saṁskṛtaḥ |
śuddhacittato'gamat māṁ anuttaradeva iva cintayan ||182||
aśaknot maharṣiḥ prathamaṁ ṛddhipādam |
upāyuṁktātibalaṁ cittaṁ bhavituṁ buddhasya śrāvakaḥ ||183||
śuddhacittasya saṁjāto bhavituṁ buddhasya śrāvakaḥ |
vaṁditvā tathāgataṁ avocat puruṣottamam ||184||
prāpto mārga iha janmani nāmagotraṁ (ca)|
samyagdṛṣṭiṁ dharmaṁ gaṁbhīraṁ prāpto'nuttaraṁ mārgam ||185||
viviktasthāpito bhikṣavo vigatāntārajomalāḥ |
akusīti-vīryā raṁbhiṇaḥ chetsyaṁti bhavapāśam ||186||
ime santi sarve buddhā sādyantahetupratyayāḥ |
saktāstathāgatāstena (diśanti)deśanāḥ ||187||
buddho'vocadidaṁ mahāvadānasūtraṁ atha te bhikṣavaḥ śrutvā buddhasya bhāṣitaṁ āttamanasaḥ samanvamodantta ||
|| (iti)buddhabhāṣite dīrghāgamasūtre prathamaḥ bhāgaḥ ||
Links:
[1] http://dsbc.uwest.edu/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%B5%E0%A4%A6%E0%A4%BE%E0%A4%A8%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.222.188.218 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập