The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Nhẫn nhục có nhiều sức mạnh vì chẳng mang lòng hung dữ, lại thêm được an lành, khỏe mạnh.Kinh Bốn mươi hai chương
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Madhyamakālokaḥ »»
ācāryakamalaśīlaviracito
madhyamakālokaḥ
ajñānino ye'tra vipannadṛṣṭyā bhāveṣu cāsaktimahāgrahāṇāṁ
vaśena grastā hi praṇaṣṭaprajñā nāgārjunādīṁśca mahāmahimnaḥ |
kṣipanti tenātmavināśa eva teṣāṁ mahābhūtagrahopaśāntyai
prārabhyate poṣakaro'bhyupāyaḥ kāruṇyamāśritya mayā'dhūnā'tra ||
bhāvābhiniveśa eva tāvat samastasaṅkleśajālamūlam, atastatparihṛtya niḥśreyasapadābhilāṣiṇāṁ sarvadharmaniḥsvabhāvatāvyutpādanārthamidamārabhyate |
paramārthagambhīrodadhinayamanavagāhya atra kecidāhuḥ - yuktyāgamābhyāṁ sarvadharmaniḥsvabhāvatā sidhyatīti cet ?
[ 1 ] nāgamastāvacchaktaḥ, kenāpi tathābhyupagamābhāvād, vivakṣādhīnatvād vacanānāṁ tadvastusambandhābhāvācca na prāmāṇyam | syādapi sambandhastathāpyarvāgdarśibhiravadhārayituṁ na śakyate prekṣakāstatpravacanamata-mabhyupagamyamānebhyo'pi niḥsaṁśayaṁ sarvabhāvānāṁ niḥsvabhāvatāpratipādakaṁ kimapi vacanamupadarśayituṁ na śaknuvanti |
[ 2 ] sūtreṣu keṣucit - ' niḥsvabhāvāḥ sarvadharmāḥ, anutpannāḥ, ādiśāntāḥ prakṛtiparinirvṛtā ityādīni [ vacanāni ] āgacchanti, tānyapi neyārthānyeva veditavyāni, nānābhisandhidvāreṇa bhagavato deśanayā avatāraṇāt | trayāṇāṁ svabhāvānāṁ parikalpitaparatantrapariniṣpannānāṁ kramaśaḥ lakṣaṇata utpattitaḥ paramārthataḥ niḥsvabhāvatāṁ sandhāya sarvadharmā niḥsvabhāvā uktāḥ, tena niḥsvabhāvatvādanutpannā, tata ādiśāntāḥ, tena prakṛtiparinirvṛtāḥ | tathaiva bhagavatā āryasandhinirmocanasūtrādau sūtrārthābhiprāyayogo deśitaḥ |
[ 3 ] dvaitābhāsivijñānamātreṇa sarvadharmāṇāmutpattyādayo vibhajyante, na tu svasaṁvedanamātreṇa | dvaitābhāso'pi mithyā, tena sarvabhāvā api mṛṣā eva vyavasthāpyante | parikalpitasya lakṣaṇaniḥsvabhāvatvāt sarvadharmānutpādādayo deśitāḥ, na tu paramārthataḥ | ato nāgamadvārā [ sarvadharmaniḥsvabhāvatā ] sādhayituṁ śakyate |
[ 4 ] nāpi yuktidvārā | na khalu sarve bhāvāḥ pratyakṣata evaṁ viviktāḥ [ śūnyāḥ ] anubhūyante | vastutvāttasya viṣayāṇām | abhāvāya tāvad nīrūpatayā na kathamapi svarūpopadarśanena vijñānajanakatvaṁ yujyate, janakatve sati vastutvaprasaṅgaḥ, arthakriyāsamarthyatvād vastulakṣaṇasya | yat pratyakṣaṁ tadapi yadi sasvabhāvam, tadā sarvadharmaniḥsvabhāvatāpratijñāyā hāniprasaṅgaḥ | yadi tanniḥsvabhāvam, kathaṁ tena sarvadharmāṇāṁ viviktatā'nubhūyate | atha kaiścid arthāntarā viviktateti pakṣo gṛhyate, tadā itareṇa tāvat pratyakṣeṇa śūnyatā grāhyā syāt |
sarvadharmaḥsvabhāvavādiṣu ye kecana [ dharmāḥ ] pratyakṣeṇa upalabhyante [ te ] sarve dharmā viviktāḥ pratīyeran | sarvadharmāṇāṁ svabhāvaviviktatā tāvannāsti kimapi vastu, tasyā api sarvadharmāntargatatvāt | na cedantarbhāvaḥ, svapratijñāhāniḥ |
[ 5 ] ayaṁ tāvad [ viṣayaḥ ] sarvajñādīnāṁ yogināṁ pratyakṣeṇa sugamya ityucyamāne'pi na khalu vidvadbhyastṛptimāsādayati, yuktyabhāvāttatra | yadi tad yogijñānamapyasaditi ced ? tadā kathaṁ tasya prāmāṇyam | yadi tat sat, tadā pratijñāhāniḥ |
[ 6 ] nāpyanumānenāpi ' sarve bhāvāḥ śūnyāḥ ' iti sādhayituṁ śakyate, kasyāpyādhārasya dharmiṇa evābhāvāt, hetudṛṣṭāntādīnāmapyanupapannatvāt | svabhāvāśrayarahitaiḥ sarvahetubhiḥ kathaṁ sarvadharmaniḥsvabhāvatā sādhayituṁ śakyate |
[7] paraiḥ siddhatvāt parābhyupagatahetvādibhiḥ svapakṣaḥ prasidhyediti cet tadāpi na yujyate,sādhanadūṣaṇayorubhayaprasiddhatvenābhimatatvāt | ithaṁ yadā parābhyupagatahetvādayo yadi na vāstavikāḥ, mohena kalpitamātrasattākāḥ, tadā kathaṁ taiḥ svapakṣaḥ prasidhyet| yadi te bhāvarupeṇa sanmātrāḥ, tadā na kevalaṁ te paraprasiddhamātrāḥ, tavāpi tatprasiddhatvāt| bhāvānāṁ siddhayasiddhayo na puruṣavivakṣādhīnāḥ | parābhyupagatasādhanādayo yadi sanmātrā evābhyupeyante tadā bhāvā api sasvabhāvāḥ kathaṁ nābhyupeyante ?
[8] sarvadharmaśūnyatā kutrāpi kenāpi hetunā na sambaddhā, atyantaparokṣatvāt | yadi [ sambandhaḥ ] siddhaḥ syāt tadā sarve tattvadarśinaḥ syuriti prasaṅgaḥ | pūrvata eva siddhatvād yuktyanusaraṇamapi nirarthakaṁ syāt|
[9] api ca, na tāvat kārya-svabhāvaliṅgābhyāṁ śakyate sādhayituṁ sarvadharmaniḥsvabhāvatā | teṣāṁ khalu bhāvasādhanatvāt| tvanmate tu etau [ kārya-svabhāvau ] na sambhavataḥ tathā hi-sarveṣāṁ dharmāṇāmanutpannatvena kasyāpi kenāpi saha kāryakāraṇabhāvasyānabhyupetatvāt kāryahetustāvanna sambhavati|
sarvadharmāṇāṁ niḥsvabhāvatvena kasyāpi ātmanaḥ svabhāvasyāsattvāt kutastāvat svabhāvahetuḥ|
[10] anupalabdhirapi tāṁ sādhayituṁ na śaktā| svabhāvānupalabdhiryā khalu asadvyavahāraṁ sādhayati, sā taditaraviviktasya vastunaḥ pratyakṣataḥ pratītau satyāmapi asacchāstraśravaṇavimūḍhamanasā kenacit taditaravivekavyavahāre'pravṛttānāṁ tadvyavahāraprasādhanāya prayujyata iti| tava tu sādhyamānasarvadharmābhāvavyavahārasya pratyakṣataḥ jñānārthaṁ kiñcidapi nāstyeva, svapakṣahāniprasaṅgādityuktapūrvam|
[11]viruddhopalabdhyādayo'pi [ tava mate abhāvasādhanārthaṁ ] na sambhavantyeva | atyantaparokṣāt sarvadharmavivekāt sahānavasthānavirodhenāpi na kiñcidapi sidhyati|yadi sidhyet tadā tadviruddhādayo bhāvatvenaiva sidhyeyurityanabhyupetā na syuḥ | bhāvānāṁ virodho dvidhā vyavasthāpyate, tadyathā-sahānavasthānalakṣaṇaḥ parasparaparihāralakṣaṇaśca | ye tatrāvikala-kāraṇāni tebhyo niyataṁ yasminna bhavati, tayoḥ prathamo virodho vyavasthāpyate, śītoṣṇasparśavat | yad yasmin parihriyate yanna vicchidyate tayorubhayorabhāvayordvitīyo virodho vyavasthāpyate, ekasmin dharmiṇi yugapat sadasattvavat | tathāvidhau dvāvapi virodhau sarvadharmāniḥsvabhāvavādiṣu naiva sambhavataḥ|gaganāravindādiṣu na santi avikalakāraṇānyapi tathā nāsti atadvyāvṛttyā paricchedo'pi bhāvaparyantavāt | sattāvyavacchena yadyapi paricchedo vyavasthāpyate tathāpi kutracit kācit, sattā vyavacchinnā sidhyet, kintu bhavantastāvat kutrāpi kasyāpi vyavacchedaṁ kathamapi naivābhyupagacchanti|
yadi sarve dharmā niḥsvabhāvatāpratyāsannāstadā yuṣmāsu kimapyavikalakāraṇasattvaṁ na sidhyet| yadi sidhyettadā tānyavikalakāraṇānyeva bhāvāḥ sidhyeyuḥ| yadi sarvadharmaniḥsvabhāvatāvyavacchedana kecana bhāvāḥ paricchidyante, tadā ta evāsmāsu vastusantaḥ sidhyeyuḥ tadviruddhopalabdhyasambhavāt|
[12] yadyasambhavastadā vyāpakaviruddhopalabdhyādayo'pi na sambhaveyuḥ | viruddhopalabdhyasiddhestā api na sambhavanti, viruddhopalabdhiprabhāvitatvāttāsām|
[13] vyāpakānupalabdhirapi vyāpyavyāpakabhāvasiddhau vyāpyaniṣedhāya yadi prayujyate tadā sarvadharmasvabhāvaśūnyatvaṁ tu tāvanna kasyāpi vyāpyaṁ sidhyatīti|yadi sidhyatīti cet tad vyāpyameva hi vastutayā siddhaṁ syāt|
[14] kāraṇānupalabdhirapi kāryakāraṇabhāvasiddhau kāryatvaniṣedhāya yadi prayujyate tadā sarvadharmaniḥsvabhāvatāyāṁ tu kāryakāraṇabhāva eva siddho na bhavati | yadi siddhastadā yat kāraṇaṁ yaccāpi vā kāryaṁ tadeva vastu syāt|
[ 15 ] sarvadharmeṣu kasyāpyekasya niṣedhād eteṣāṁ niḥsvabhāvatāsiddhayarthaṁ nāsti kimapyekaṁ kāraṇam |
[16] kenāpi īścarādyekanimittābhyupagamaniṣedhe'pi neme niḥsvabhāvatve sidhyanti, sarveṣāṁ svanimittotpannatvāt | eteṣāṁ pratisvaṁ nimittānyapi niṣeddhuṁ na śakyante, teṣāṁ prasiddhatvāt|
[17] api ca, nairātmyaṁ yadi sarvadharmagocaratāyāṁ sādhyate, tadā na dṛṣṭāntaḥ prasiddhayati | pratibimbādayo ye'pi dṛṣṭāntāsteṣvapi kecit bāhyavastusvabhāvāḥ, anye tāvajjñānasvabhāvā abhyupagamyante, ataste vastusvabhāvā eva svīkṛtāḥ|
[18] yadi prādeśikaṁ nairātmyaṁ sādhayitumiṣyeta, tatra yadi tairthikaparikalpitāḥ pradhānādayaḥ niṣidhyante, tadā siddhasādhanamātrameva|
[19] yadi lokaprasiddhā rupādayastadā dṛṣṭānta eva tāvannopalabhyate, pratijñāyāścāpi pratyakṣavirodhaḥ|
[20] yadyanumānasya pratibandhasādhanārthaṁ pratyakṣapramāṇamabhayupagamyate, tadā siddha eva tāvad bhāvaḥ| tadyathā-kalpanāpoḍhamabhrāntamiti pratyakṣalakṣaṇam | abhrāntajñānena nirūpito'pi bhāvasvabhāvaḥ kathamanumānenāpahnotuṁ śakyate | yadi sa nirākriyate tadā pratyakṣasyaiva bādhaprasaṅgaḥ | yadi sa badhyate tadā nānumānasyāpi sausthityam | pratyakṣasambandhādanuprāptānumānenāpi sa eva kathaṁ bādhayituṁ śakyate|yadi pratyakṣasiddho'rtho na bādhyate tadā vastuvādināmeva sausthityam, prāpyasya prāptatvāt|
[21] api ca, sarvadharmaniḥsvabhāvatvaṁ sādhayitu yadi kaścid bhāvasvabhāvo hetuḥ pradarśyate, tadā viparītasādhyasādhako heturviroddho bhavati|
[22] yadi abhāvasvabhāvastadā asadabhavayoḥ parasparasambandhāabhāvāt kathaṁ sādhayiṣyati ?
[23] yadyubhayasvabhāvaḥ, so'pyaniyata eva, vipakṣe'pi sattvāt | yato hi tat sādhayituṁ nānyat kimapi pramāṇamiti |
[24] śabdamātrato'pi na tat sidhyati, sarvataḥ sarvasiddhiprasaṅgāt | śabdo'pi viruddhaḥ, yato hi yadi niḥsvabhāvastadā kathaṁ sa siddhaḥ |
[25] prasaṅgatvena siddhe'pi neṣṭārthasiddhiḥ,tathāvidhaprasaṅgasyaivāsiddhatvāt|prasaṅgena tāvat parapakṣo bādhayituṁ śakyate, tathāpi svapakṣastu na sidhyati, ubhayasiddhahetvantarāpekṣatvāttasya |
[26] svato notpadyate bhāvaḥ, yaścānutpannastasyāsattvena kutrāpi hetutvenānupapatteḥ | utpannānāṁ punarutpāde nairarthakyam, vidyamānatvāt | yadyaviśiṣṭastadā kāryakāraṇabhāvo'pi na yujyate, viśiṣṭasyaiva hetutvāt|
parato'pi notpadyate bhāvaḥ, parasyaivāsiddhatvāt|api ca nityabhūtādapi tāvat parānnotpadyate, nityasya kramayaugapadyābhyāmarthakriyāvirodhāt|anityādapi tāvad vinaṣṭānna, tasyāvidyamāanatvāt | avinaṣṭādapi na, kāryakāraṇayostutvaprasaṅgāt | samakālikayostāvat kāryakāraṇabhāvo na yujyate, niṣpannavasthāyāṁ dvayorvidyamānasvabhāvatvena parasparopakārakatvābhāvāt | aniṣpannavasthāyāṁ tu dvayorasattvād upakārakatvātyantābhāvaḥ|
ubhayato'pi notpadyate,yathoktobhayadoṣaprasaṅgāt, ekasmin dvitvavirodhācca |
ahetuto'pi notpadyate bhāvaḥ kādācitkatvāt, naivaṁ kathanaṁ yujyate | yanna svato nobhayato nāpi vinaṣṭāddhetornāpyahetuto nābhīṣṭānnityāddhetoḥ kāryotpattirbhavatīti tathāvādinastat [ sarvaṁ ] yujyate, kintvanityatvenābhīṣṭāttaditarādavinaṣṭāddhetoḥ kāryotpattau kastāvad virodhaḥ, kena hetunā tataḥ kāryotpattirniṣidhyate, nāsti tadbādhakaṁ kimapi pramāṇam|
parabhūtasya bhāvamātrasyāpyasiddhiriti na, yato hi yadanantaraṁ kāryamutpadyate tadeva ' para 'ḥ ityabhidhīyate|kāryotpādāt prāk pareti nāmro'siddhatve'pi bhāvasya tu naiva hāniḥ|
[27]kecit paratvāditi bādhakaṁ pramāṇaṁ vadanti, tadapyanaikāntikameva,
parātvajanakatvayoravirodhāt | sa tāvavirodhanayo'pi niṣeddhuṁ na śakyate, atiprasaṅgāt|
yadyevamasti tadā kasmiṁścidaparasmin drāridrayamūḍhatvādidharmāṇāṁ dṛśyatvena paratvahetoḥ sarvajagaddāridrayādidharmopādānaṁ syāt|
[28] avyavahitādavinaṣṭāt parāt kāryotpattau kāryakāraṇasamakālikatvaprasaṅgo bādhakapraṇamiti yadi kaścidevaṁ manyate, tadapyayuktameva | avyavahikāryotpādenāpi kāryakāraṇasamakālikatvaṁ na prasajyate, kṣaṇikatvena kāryasattve kāraṇasyāsattvāt |
yadā kāryamutpadyate tadaiva kāraṇaṁ nirudhyate, tulādaṇḍonnāmāvanāmavaditi kutaḥ samakālikatvaprasaṅgaḥ | kāraṇāvasthāyāmapi kāryasya vidyamānatvād nairarthakyameva | yathā avyavahitavinaṣṭo bhāva uttarakṣaṇabhāvinā bhāvena saha yugapad vyavasthāpyo na bhavati, evameva kāryasyāpi tatsadṛśatvādaviruddhataiva, chāyā''tapavat | yathā ca pūrvāparāvyavadhānena pravahamānajaladhārāyāṁ viṣayaikatvaṁ na bhavati, tathaiva asyāpi tatsadṛśatvāt samakālikatvaṁ na bhaviṣyati|
[29] vidyamānasyāpi kāryasya naivotpādaḥ, utpādavaiyarthāt, nāpyavidyamānasya, śaśaśṛṅgadīnāmapyutpattiprasaṅgād ityapi kathanaṁ naiva yujyate | yadi vidyamānakāryasyotpattinirṣidhyate tadā tava [ pakṣe ] ubhayasiddho heturdṛṣṭāntaśca na syātām | yadyasti tadā niḥsvabhāvatvapratijñāyā hāniḥ |
[30] sāṁkhyādiparikalpitasatkāryavādo yadyapyayuktastathāpyasatkāryotpāde kiṁ nāma viruddhatvam, kimarthaṁ ca tanniṣidhyate | naiva ca syāt śaśaśṛṅgādyutpattiprasaṅgaḥ tattathāvidhahetūnāmabhāvādanutpatteḥ na tvabhāvāddhetoḥ |
sarvataḥ sarvotpattiprasaṅgo'pi naiva; kāraṇapratiniyatasāmarthasya vyavasthitatvāt|pratiniyatakāraṇasāmarthyamapyaśyamabhyupeyam, anyathā sāṁvṛtike'pi kāryakāraṇabhāve kathaṁ na sarvataḥ sarvotpattirbhavatīti|
[31] api ca, yadi vinaṣṭāvinaṣṭādayo vikalpāḥ pāramārthikīmutpattiṁ bādhante, tadā kathaṁ na sāṁvṛtikīmapi bādhante ? vastubalapravṛttasya hetorviṣasya puruṣecchāvaśena vibhāgo na yuktarupaḥ| yadi patyakṣabādhitatvāśaṅkayā tasmin hetutvaṁ na pravartata ityucyeta tarhi sa hetureva nāsti, bādhayogyatvāt|
[32] na hyekena hetunā anekakāryotpattiryujyate, na cānekenāpyekotpattiryujyate, anyathā hetubhedena bhedo na syāt | ata eva nānekebhyo'pyanekakāryotpattirbhavatīti | yadyekaṁ kāryaṁ sarve hetovo'bhinirvartayanti, tadā bhinnānāṁ hetūnāmabhedaḥ syāt, anekebhya ekaikasyotpatteḥ | yadhekaikaṁ nābhinirvartayanti tadā kathaṁ nāmānekebhyo'nekotpattirapi|
na hyekenāpi ekasyotpattiḥ, cakṣurādīndriyebhyastadvijñānasyotpatteḥ| tadanantaraṁ yadi sajātīyakṣaṇotpattirna bhavettadā sarveṣāmandhabadhiratvādiprasaṅga ityapi kathanaṁ tāvannaiva yujyate | evaṁ yastāvadandhabadhiratvādiprasaṅgo'bhihita sa naiva sambhavati, anabhyupagatatvāt, sāmagryā utpatteḥ, na hi kācidekena ekasyotpattiriti|
yenaikasmādanekotpattiḥ, anekasmād vā ekasyotpattiḥ [ tataḥ sa ] viruddho hetusvabhāvātikrānto janakatvenānabhyupagato bhavati, tathāpi vidyamānamātrādanekasvabhāvāt pradīpādeḥ anekasvabhāvaṁ kāryamutpadyamānaṁ dṛśyate|
hetubhedo bhedako na bhaviṣyatīti na syāt, hetuviśeṣeṇa kāryaviśeṣasyotpatteḥ | hetuviśeṣeṇa kāryaviśeṣotpāda iti yadeva kathanaṁ tadeva hetubhedasya bhedakatvapratipādakamiti|
[33] yaḥ pratītyasamutpannaḥ sa prakṛtyā śānta ityetadanaikāntikatvam, pratītyasamutpannasya sasvabhāvatvena virodhābhāvāt, pratītyasamupādasya sasvabhāvatve prasiddhatvād | hetorviruddhatvamapi, ajātānāṁ khapuṣpādīnāṁ sasvabhāvatvenānanubhūyamānatvāt|
[34] yo hi paramārthato'san sa saṁvṛtāvapi svabhāvato'nutpanno dṛśyate, yathā-vandhyāputraḥ | tulye'pi niḥsvabhāvatve yathā rupādayo'vabhāsante, tathā śaśaśṛṅgādayaḥ kathaṁ nāvabhāsante ? avabhāsaviśeṣasyāsya nāsti kimapi kāraṇam|
[35] ' sarve dharmā niḥsvabhāvāḥ, ekānekasvabhāvarahitatvāt' ityevamabhidadhānā ye prasaṅgaṁ sādhayanti teṣāmapi tathā parairanaṅgīkārād heturasiddha eva, ekānekasvabhāvarahitatvasya na kenāpyabhyupagatatvāt | ataḥ svataḥ siddhāvapi heturayaṁ parato'siddhaḥ|
[36] anyacca, sādhyasādhane paryudāsātmake prasajyātmake vā? yadi paryudāsātmake tadā ekānekasvabhāvarahitātvasya bhāvasvabhāvatvenābhyupetatvāttadapyanabhyupagataṁ na bhavet | yadi prasajyātmake tadā nāsti gamyagamakabhāvaḥ, tayorniḥsvabhāvatvād anyo'nyāsambaddhatvād abhinnatvācca|
[37] yacca sarvābhilāpavirahalakṣaṇaṁ tanna kiñcid gamyaṁ gamakaṁ vā, yathā-aśvaśṛṅgam | yathoktasādhyasādhane api sarvābhilāpavirahalakṣaṇe|
[38] yau hyanyo'nyāsambaddhau tayornāsti gamyagamakabhāvaḥ, yathā vindhyahimālayau | sādhyasādhane cāpyanyo'nyāsambaddhe|
[39] yadyubhe abhāvasvabhāvatvena tādātmyalakṣaṇāpanne eveti manyase cet, tadapyuktam, tadātmano bhāve vyavasthitatvāt|
[40] yo yasmānna bhinnasvabhāvastayornāsti gamyagamakabhāvaḥ, vṛkṣadrumavat | yathoktasādhyasādhane api na bhinnasvabhāve | nāyaṁ kṛtakatvānityatvābhyāmanaikāntiko'pi, vyāvṛttyā bhinnatvāttayoḥ|
[41] atrāpi vyāvṛttyā bheda iti manyate cet ? tadapyayuktam | yadyevaṁ svād bhāva eva te syātām, nīlapītavat|
[42] api ca yathā kenāpi ekānekasvabhāvaviyuktatvahetunā bhāvānāṁ niḥsvabhāvatā sādhyate, tathā dharmiṇo'pyabhāvaḥ sādhyate tadā dharmivyāvṛttatvasiddheḥ | heturviruddhaḥ syāt, tathā niḥsvabhāvatvasiddhau nāsti kimapi pramāṇam|
[43] api ca, yadi vijñānamapyanyadharmavat paramārthato niḥsvabhāvaṁ syāttadā tadanupādeyaṁ syād vitathatvādanyadharmavat | yadyevaṁ syāttadā na syuryogino'pi, naiva yogijñānamapi syānna ca taistattvapratibodhaḥ syāt | naiva teṣāṁ bhagavatāṁ buddhānāmapratiṣṭhitanirvāṇaṁ syānna ca sarvākāraṁ jñānaṁ syāt | falataḥ sarvavyavasthāvilopaḥ syāditi|
[44] saṁvṛtau yogijñānādīnāmabhyupagamād buddhā api viparyastā bhaveyuriti prasaṅgaḥ|
[45] api cāsti bhavatāṁ sarvadharmaniḥsvabhāvatvapratijñāyāṁ yuktyāgamābhyāṁ virodho'pi | yathā rupādayastāvat sasvabhāvatve eva niyatā, deśakālāvasthābhedena sfuṭamavabhāsamānatvāt | ata ādau tāvat pratyakṣavirodhaḥ suspaṣṭaḥ|
[46] agnyādayo ye bhāvāḥ parokṣarvenābhyupagatāste'pi abhrāntena niyatadhūmādihetunā anumānapramāṇena satsvabhāvātmakā eva | bhāvānāmutpādo'pi khalu hetupratyayasāpekṣa eva siddhaḥ, kādācitkatvāt | ahetukasya tu kādācitkatvamapi na yujyate, nirapekṣatvāt | ataḥ pratijñāyāmanumānabādhā'pi|
[47] yāni trāyastriṁśānāṁ nagarādīnyatyantaparokṣāṇi, tānyapi samastalokaikacakṣurbhūtena tāyinā svakīyenānāvṛtena jñānacakṣuṣā pratyakṣīkṛtya anyebhyo'pi samprakāśitāni, ato viścastāgamena sattāyāḥ siddherāgamavirodho'pi, asatāmākāśapuṣpādīnāṁ tathā darśanasamprakāśanayorayuktvāt|
[48] bhagavatā khalu ye āntarabahyavastūnāmanekavidhāḥ pratītyasamutpādāḥ samupadiṣṭāste'pi svabhāvavirahitāḥ kathaṁ yujyante, atyantābhāvānāmākāśapuṣpādīnāṁ naivātyantikī utpattiriti|
[49] kuśalākuśalamarmaṇāṁ falabhūtā devanarakādigatayo bhavantīti svayambhuva upadeśāt kathaṁ na virodhaḥ, naiva yujyate atyantāsadbhūtakūrmaromādibhirvastranirmāṇopadeśaḥ|
[50] ataḥ karmaṇāmiṣṭāniṣṭafalāpavādāt saṁkleśapakṣāpavādaḥ|
[51] sūtrādiṣu āryāṇāṁ mārgābhyāsabalena yā uttarottaralokottarajñānafalavyavasthā sā'pi na syāt, gatigamyagamakādyabhāvāt | śaśaśṛṅgakṛtasopānamārge pādau nidhāya vandhyāputrasya aścaṅgasamucchritottuṅgaviśālaprāsādārohaṇaṁ na sambhavatītyato vyavadānapakṣāpavādo'pi syāt|
[52] ityevamubhayapakṣāpavādamanutiṣṭhantaścatvāryāryasatyānyapi niṣedhanti bhavantaḥ|
[53] bījādiṣu janyajanakabhāvastāvad āgopāṅganāprasiddhaḥ, ataḥ pratijñāyāḥ prasiddhivirādho'pi|
[54] hetuprayogeṇa pareṣu niścayotpādābhyupagamāt svavacanavirodho'pi|
[55] yaśca bhagavatā pratyakṣādipramāṇairbhāvānāṁ sattānirdeśaḥ kṛtaḥ, tasyāpi bādhā syāt | yato hiḥ
"cakṣurvijñānasamaṅgī nīlaṁ vijānāti, no tu nīlam" ityādinā tāvannīlādayo bhāvāḥ kalpānāpoḍhalakṣaṇena pratyakṣapramāṇena jñāyanta iti pratipāditam, naiva hi gaganotpalavartīni nīlādīni cakṣurvijñānenānubhūyanta iti|
[56] " yatkiñcit samudayadharmakam, tat sarvatra nirodhadharmakam " anena sādhyavyāptahetunā'numānapramāṇenopadarśitāḥ kṣaṇasthitadharmiṇo bhāvāḥ prasiddhā iti spaṣṭamupadarśitam | anena tāvadupadarśanena te [ bhāvā ] sasvabhāvatāyāṁ nirucyante, atyantāsadbhūtākāśapuṣpādīnāmutpādāvyayadharmāyogāt|
[57] "dhūmena jñāyate vahniḥ salilaṁ ca balākayā" iti | agnyādayo bhāvāḥ kāryaliṅgena niyataṁ jñāyamānatvānniyataṁ svabhāvamavadhārayantīti suspaṣṭaṁ nirdiśyate | balākādihetūnāṁ darśanānmarīcikādyabhāvānumānasyotpatterabhāvāt|
[58] abhidharmādau ye ṣaḍ hetavaścatvāraśca pratyayā abhihitāste'pi sarvadharmānutpādavāde tāvatkathaṁ yujyante, utpādyasya kasyacidabhāvena hetvādīnāmayuktatvāt|
[59] sūtreṣu sarve dharmāḥ skandhadhātvāyataneṣu saṅgṛhītāḥ samupadiṣṭāḥ | skandhādīnāṁ bhagavatā kāryakāraṇasvabhāvatvasamprakāśanāt kathaṁ te sarvedharmānutpādatāyāṁ saṅgṛhītāḥ syuḥ|
[60] yadi skandhadivyatiriktasya kasyacid dharmasya anutpādaḥ sādhyate tadā nāsti [ kaścit ] vivādaḥ, vayamapi tadvyatiriktaṁ dharmaṁ nāṅgīkurmahe|
[61] yadyevaṁ manyate yatsaṁvṛtau pramāṇādīnāmabhyupagamānnaiva eṣāṁ sarveṣāṁ dūṣaṇānāmavakāśo yujyata iti cet ? tadā [ saṁvṛtau ] bhāvābhyugama evāṅgīkṛtaḥ syāt, yato hi yāni pramāṇādīni saṁvṛtāvabhyupetāni tāni niścayena sarvābhilāpavidhuralakṣaṇaśaśaśṛṅgādibhyo vyāvṛttasvabhāvānyeva vyāhatāni syuḥ | yadyevaṁ na syāttatadā lokavirodha āgamavirodhaśca kathaṁ parihataḥ syāt | vayaṁ tu yat sarvasāmarthyavirahalakṣaṇaśaśaśṛṅgādiviparītaṁ tadeva ' vastu ' ityabhidadhmahe | yadi bhavantastānapi saṁvṛtisaditi nāmamātramupacāramātraṁ vyavahāramātramiti pravyāharanti, tadā kāmaṁ tathā'bhilapantviti | na hi nāmamātreṇa bhāvastathāvidhaṁ svabhāvamanusaratītyatiprasaṅgāt|
[62] api ca, kā nāma saṁvṛtirityapi vaktavyam | yadi sarvamasaditi kathyate, tadapi na yuktam, parasparavirodhāt | tathāvidhā saṁvṛtistāvadasamarthaivocyeta | yadi utpādayatīti tadā sāmarthyamevaitat | tadā kathamekasmin parasparaviruddhayoḥ sāmarthyāsāmathyayoryoga iti|kathamasatā sanniṣpādayituṁ śakyate |
[63] na hi sarvamasaditi | tatkathamiti cet ? bhāvasvabhāvaiva saṁvṛtiriti| tadā nāsti vivādaḥ, bhavataḥ pratijñāyā eva hāniḥ bhavo'pyutpadyata eva, ataḥ saṁvṛtyā tadutpadyata iti kathamevamucyeta ? tadā tvanutpanna utpadyata ityuktaṁ syāt | saṁvṛtiviparītasyānutpādasya paramārthatvāt tadā paramārthato'nutpāda eva syādityasambaddhabhidhānaṁ syāt| upayato'nubhayata ityeṣā'pi kalpanā naiva sambhavati, parasparaviruddhatvāt|
[64] yadyanityārthaḥ saṁvṛtyartha ityevaṁ cet ? tadā kiṁ tāvadanityam ? yadi nityābhāvamātram ? tadā kathaṁ talloke pratītaṁ syāt | yadi nityaditaraṁ kimapyanityamiti nigadyeta? tadā nityasya vikalpātmakatvāttat [itaraṁ] tāvat sāmarthyānnirvikalpaṁ jñānamityatasyadavasthāyāṁ 'saṁvṛtisat' -iti kathanaṁ tu nirvikalpakajñānena tatpratīyata ityabhihitaṁ syāt|
yadyevaṁ syāttadā kimiva bhāvasvabhāvo nābhyupeyate| [tathātve ca] anumānakalpanāyā api tāvat parihāraḥ syāt savikalpakatvāttasyāḥ|
[65] atha lokapratītyarthaḥ saṁvṛtyartha ityevaṁ cet ? kastāvalloka iti ? śāstrakārā vā prākṛtā vā janāḥ prathame vikalpe bhāvo hyanekaparasparaviruddhasvabhāvaḥ syāt, śāstrakāraikasyāpi bhāvasya nānākāreṇādhyāropaṇāt|dvitīye vikalpe nairātmya-karma-falādīni nābhyu-petāni syuḥ, prākṛtakairapratītatvāt|
[66] atha māyārthaḥ saṁvṛtyartha iti cet tadā ko hi nāma māyārtha iti vaktavyam | yadi sarvamasaditi, tadā pūrvadoṣa eva samāpadyeta, saṁkleśavyavadānāni ca kathaṁ syuriti ca | atha bhrāntijñānena māyeti cet tadā ābhyantarikajñeyanayena ko hi viśeṣaḥ syāt|
[67] atha saṁvṛtirnāmamātramiti tadā subhāṣitadurbhāṣitayorbhedo'śakyaḥ syāt, asatyabhidheye śabdamātre bhedābhāvāt|
[68] atha śabdārtha iti cettadā kathabhedaḥ syāt, pratyātmādhigamyā ye sukhādayaste kutra saṁgṛhītāḥ syuḥ ? na hi tāvat saṁvṛtau, teṣāmanirvacanīyatvāt, saṁvṛtisatāṁ vyavahāraprajñapyamānatvācca | sūtre'pyevamuktamḥ "kiṁ nāma saṁvṛtisatyam ? yāvanto lokavyavahārāḥ ye'kṣarapadaniruktibhirnidiśyanta iti" |anena hi saṁkṣepataḥ saṁvṛtiśabdārtho'bhihitaḥ|
athaivaṁ manyate yadābhāsaparikalpyau vyāmiśrya sāmānyākārena gṛhyanta iti ? tadā paramārthe'pyeṣa prasaṅgaḥ syāt, tasyāpi vacanīyasvābhāvye vyavasthitatvena abhidheyatvāt | na ca paramārthasatye'pi saṅgṛhyante, tadvastusattayāḥ sattvāt| satyāntaraviśeṣapūrakākārā api te na bhavanti|yadi pratītyotpannā rupādayaḥ, pratyāmādhigamyāḥ sukhādayaścāpi 'saṁvṛtisatyam' it nāmrā prajñapyante, tadā mudā tathā kuryuriti, kulmāṣamapi dātavyamiti, katipayenāvirpayayeṇāvivādaśceti|
[69] atha kṣaṇamātrānantarānavasthānena asthirārthaḥ saṁvṛtyarthastadviparītaśca nityārthaḥ paramārtha iti siddhasādhanamevaitat, bhavadbhirevaṁ vastunaḥ kṣaṇikatvasvīkarāt, vayamapyevamabhyupagacchamaḥ | ato nāsti vivādaḥ tathā sāṁvṛtikānāṁ vastusāmānyalakṣaṇāmāṁ yā nairātmyarupā dharmatā sā'sti paramārthataḥ| sā'pi utpādād vā tathāganāmanutpadād vā sarvakālamavikāratayā nityā'bhyupeyate|
[70] atha asatyārthaḥ saṁvṛtyartha iti tadā kathaṁ sā satyamiti parasparaviruddhayoḥ satyāsatyayoraikātmyānupapatteḥ bhāvasvabhāvaiva kācana saṁvṛtirabhyupagantavyā, anyathā kathaṁ jagat tathā satyaṁ sidhyet, yadi tadabhyupagamyate, tadā [ bhavataḥ ] pratijñātārthahāniḥ syāt|
[71] anyacca saṁvṛtiḥ pramāṇamapramāṇaṁ vā ? yadi pramāṇaṁ kathaṁ sā saṁvṛtiḥ ? athāpramāṇaṁ tadā kathaṁ nairātmyaṁ sādhayituṁ śakyeta ?
[72] avaśyamataḥ saṁvṛtibījāni vijñānādīni paramārthataḥ santītyaṅgīkartavyāni, ṛte bījaṁ saṁvṛtyanutpatteḥ, yad bijaṁ tadeva vastutaḥ saditi|
[73] api ca, yadi bhāvasvabhāvā abbhyupagamyante tadā teṣvāropito mithyāsvabhāvaḥ saṁvṛtisatyam, anāropitastu bhāvasvabhāvaḥ paramārthasatyam | paramārthasatyam | tataśca satyadvayavibhājanaṁ tāvad yujyate | yadi nābhyupagamyante, tadā saṁvṛtirapi vitathā syāt paramārtho'pyaśakyavyavasthānaḥ syāt, vyavasthākārāṇānāmasattvāt|
[74] yadi yathākathañcana kañcidekaḥ paramārthaḥ syāttadā kimarthaṁ sa sādhayate ? sa naiva paramārthaḥ kathaṁ sa jñānenāvadhārayituṁ śakyate, na ca paramārthaśabdenāpyabhidhātumarhaḥ evaṁ tāvannāyaṁ paramārthaḥ, na cārtho'pi paramaḥ, nāpi paramasya jñānasyāyamarthaḥ, sādhāraṇatvāt | yadi yathākathañcana kiścidekaḥ paramārthaḥ syāt tadā paramārthato'sadbhāvasyaikasya yathākathañcana nirākaraṇād bhāvasattāyā evābhyupagamaḥ syāt|
[75] api ca, yadi saṁvṛtiparamārthāvabhinnāviti manyate, tadā satyadvayavyavasthānāṁ kathaṁ syāt, dvayorekatarasya parityāgāt | atha bhinnau tadobhayoḥ pṛthaksiddhatvād bhāvaprasaṅgaḥ | atha bhinnabhinnau, tadā kathamekasmin parasparaviruddhatvam | ataḥ pakṣo'yam ' na bhinno nāpyabhinnaḥ ' iti na yujyate, viruddhatvāt | evaṁ bhinnābhinnatvasya anyo'nyaparihārasthitalakṣaṇatvena ekasya pratiṣedhe'parasya vidhānaṁ na bhavettadā asattvameva | sa tadā pratiṣeddhumapi kathaṁ śaktaḥ ekasmin yugapatparyudāsaprasajyayorvirodhāt|
[76] anyacca, bhavatāmanusāreṇa tu puṇyajñānasambhārau duṣparipūraṇau syātām, tadabhāve ca buddhatvamapi duṣprāpaṁ syāt | pūjā'nugrahakāmyayā yad dīyate tad dānaṁ tvatyantaṁ prasādamabhinirvartayati, tacca nāsti deyadāyakapratigrāhakānupalambhāśritatvāt | sa cānupalambhaḥ kiṁ deyābhāvād vā viṣayābhāvād vā bhavati ? prathame tāvat pakṣe na ko'pi kimapi dadātīti puṇyasyaivābhāvaḥ prasajyate, sattvābhāvācca yo hi bodhisattvānāṁ sattvārthapariśramaḥ sa nirarthaka eva syāt, ato'sattvaṁ tu nāstyeva | viṣayābhavo'pi tāvannāsti, bhagavatā deyādivastūnāṁ paridṛṭatvāt | yadyevaṁ na syāuttadā bhagavatā bodhisattvāvasthāyāṁ kathamarthibhyaḥ putrādidānaṁ kṛtam ? bhavantastvālambanāśritaṁ dānādikaṁ 'viśuddham' iti nābhyupagacchanti, ataḥ sambhārapāripūristāvadasambhavaiva | tadabhāve hetvabhāvād buddhātvamapi dūre'pāstaṁ syāt|
[77] api ca, 'sarve dharmā niḥsvabhāvāḥ' ityettasya tāvat ko hyarthaḥ ? yadi svayambhāvasya abhāvānniḥsvabhāvā ityabhidhīyante tadā siddhasādhanameva, hetupratyayādhīnavṛttitvāt sarvavastūnām, na tānyahetukānīti vayamapyabhyupagacchāmaḥ | yadyevaṁ na syāttadā nirapekṣatvānnityaṁ sattvamasattvaṁ vā syāt | yadyucyeta-vinaṣṭā bhāvāḥ svasvabhāvenānutpannatvāt svasvabhāvena na santīti niḥsvabhāvāḥ ? ityetadapi siddhasādhanameva, asmākamapi vinaṣṭotpatteranabhyupetatvāt | yadi cābhidhīyeta-tatsvabhāvenaiva sarvakālānavasthānānniḥsvabhāvā manyante, tadapi siddhasādhanameva, yasmādutpattisamanantaravināśasadbhāvāt kṣaṇikā eva | kṣaṇikasya khalu vastuno dvitīye kṣaṇe'vasthānaṁ nābhyupeyate|
yadyucyeta yathā bālapṛthagjanaiḥ parikalpitasya grāhyagrāhakabhāvasya paramārthena svabhavato'sattvād sasattvaṁ tathā niḥsvabhāvatvamiti tadapi siddhasādhanam, asmābhirapi parikalpitātmano niḥsvabhāvatvasyābhyupagamāt | yadyevaṁ na syāttadā sarve'pi tattvadarśinaḥ syuḥ|
paramārthataḥ sarve bhāvā bālapṛthagjanaiḥ parikalpitena grāhyagrahakāreṇa virāhitā api āryajñānasya advaitātmanā gocaratvena sthitā eva | yadyevaṁ na sthitāḥ, tathāpyasattvena niḥsvabhāvāstadā saṅkleśavyavadānau na syātām|
[78] tathaiva sarvadharmānutpādo'pyabhihitaḥ | kiṁ tadanutpadatāyāstāvadarthaṁ manyase ? yadyucyeta ādito'nutpannatvāt sarve bhāvā anutpannā iti tadapi siddhasādhanameva, vayamapi saṁsāramanādiṁ manyāmahe | atha pūrvamutpannasya vastunaḥ punaranupattyā sarve dharmā anutpannā iti tadapi siddhasādhanameva, vayamapi pūrvamatpannasya punarutpattiṁ nābhyupagacchāmaḥ, tasya vinaṣṭatvāt | atha apūrvotpādābhāvādanutpādo'bhidhīyate, tasya vinaṣṭatvāt | atha apūrvotpādābhāvādanutpādo'bhidhīyate, tadapi nāniṣṭasādhakam, saṁsāre'pūrvasattvānabhyupagamāt, sarvadā ca pūrvavinaṣṭānāṁ sajātīyotpatteḥ atha bālapṛthagjanaparikalpitasya svalakṣaṇato'nutpādādanutpāda ucyate, tadāpi nāsti virodhaḥ, kalpitasya svabhāvata utpettaranabhyupagamāt |
atha svato'nutpādād anutpāda ityucyeta tadāpi nāsti virodhaḥ, hetupratyayādhīnatvāt sarvavastūnām, yathā pūrvamuktam | yadi sarvaśaḥ sarvānutpādād anutpāda ucyate tadā darśanādivirodho durnivāraḥ syāt| yadi parasparaviśeṣānutpādād anutpādo'bhidhīyate tadā [ yadi ] tathatāsvabhavatāmupādāyocyate tadā nāsti doṣaḥ,[ kintu ] yadi lokaprasiddhasvabhāvatāmupādāyocyate tadā kena darśanādivirodho nivārayituṁ śakyate | yadi svabhāvetarakriyālakṣaṇaviyogād anupāda iti ? tadāpi nāsti doṣaḥ, sarvabhāveṣu kriyāyā abhāvāt | atheścarādibhiritarairanutpādād [ anutpāda ] ucyate, tadāpi nāniṣṭam, [ asmābhirapi ] īśvarāderanabhyupagamāt | evamādibhirākāraiḥ 'ādiśāntāḥ, prakṛtiparinirvṛttāḥ' ityādiśabdānāmapyarthā vicāraṇīyāḥ|
api ca, anyairanekasūtraiścāpi virodhaḥ saṁllakṣyate, tathā hi āryasandhinirmocanasūtre hyuktamḥ
"ato lakṣaṇaniḥsvabhāvatāmabhisandhāya mayā sarvadharmaṇāmanutpādḥparikīrtitaḥ |"
parikalpitasvabhāve hi lakṣaṇaniḥsvabhāvatā vyavasthāpyate|
mahāyānaprasādaprabhāvane [ nāma mahāyānasūtre ] coktamḥ
' kulaputra, bodhisattvaḥ dharmamayoniśaḥ śabdaśaḥ pravicayya mahāyānaprasadāyatano na bhavati | śabdaśo'nabhipretya yoniśo manasi kṛtvā mahāyānaprasādāyatano bhavati | evaṁ kulaputra, bodhisattvo'yoniśaḥ śabdaśo dharmān pravicayya aṣṭāviṁśatimasaddṛṣṭīrutpādayati, tadayathā-nimittadṛṣṭiḥ, adṛṣṭidarśanadṛṣṭiḥ, vyavahārāpavādadṛṭiḥ, saṁkleśāpavādadṛṣṭiḥ, tattvāpavādadṛṣṭiśceti" ityevamādikaṁ vistareṇābhidhāya ḥ
" kulaputraṁ, kā hi tāvannimittadṛṭiḥ ? sāṁyogikasya svabhāvamabhisandhāya mayā sarvadharmāṇāṁ yadasattvaṁ samprakāśitaṁ tacchabdaśo'bhiniviśya [ ye ] sāṁkleśikadharmāṇāṁ vaiyavadānīkadharmāṇāṁ cāpyasattve'bhiniviśante, asannimittopādānena [ teṣu ] asaddṛṣṭirupajāyate, ataḥ [saiva] nimittadṛṣṭiruktā| [ ataḥ ] bodhisattvasya śabdaśo'bhiniviṣṭāyāmasaddṛṣṭi saiva tasya mahatī dṛṣṭiriti, ata eva sā adṛṣṭidarśanadṛṣṭirityucyate | tato vyavahārāpavādadṛṣṭisaṁkleśāpavādadṛṭitattvāpavādadṛṣṭa yastāvajjāyante | tato vyavahārāpavādadṛṣṭisaṁkleśāpavādadṛṣṭitattvāpavādadṛṣtayastāvajjāyante yadā nimittadṛṣṭyā sarvāpavādaḥ [yadā] kriyate tadā vyavahārāpavādadṛṣṭerapyabhiniveśo jāyate, saṁkleśāpavādadṛṣṭerapyabhiniveśo jāyate tattvāpavādadṛṣṭerapyabhiniveśo jāyate " ityevamuktam|
laṅkāvatārasūtre'upuktamḥ
nāsti vaikalpito bhāvaḥ paratantraśca vidyate|
samāropāpavādaṁ hi vikalpanto vinaśyati||
parikalpitaṁ svabhāvena sarvadharmā ajānakāḥ|
paratantraṁ samāśritya vikalpo bhramate nṛṇām||
ataḥ pratītyasamutpannaḥ paratantrasvabhāvaḥ paramārthataḥ san, tatra parikalpitasvabhāvo'nutpādinā'bhihitaṁ ityeva tāvannirdekṣyate | punastatroktamḥ
na hyātmā vidyate skandhe skandhāścaiva hi nātmani|
na te yathā vikalpyante na ca vai na santi ca||
ābhyāṁ dvābhyāṁ pratiṣedhābhyāṁ skandhānāṁ sattaiva tāvannirdiṣṭā | mahāśūnyatāsūtre'pi yaduktamḥ
" asti karma asti vipākaḥ kārakastu nopalabhyate " anena tāvad vacanena virodho'pi samupajāyate | evaṁ yadi paramārthataḥ karmāpyasti vipāko'pyasti tadā sarve dharmā niḥsvabhāvā bhavituṁ nārhanti | yadi saṁvṛtau santīti cet tadā karturapi saṁvṛtau sadbhāvāt " kārakastu nopalabhyate" ityevaṁ na vaktavyam | āryalaṅkāvatārasūtre coktamḥ
astitvaṁ sarvabhāvānāṁ yathā bālaivirkalpyate|
yadi te bhaved yathā dṛṣṭāḥ sarve syustattvadarśinaḥ||
abhāvātsarvadharmāṇāṁ saṁśleṣo nāsti buddhitaḥ|
na te tathā yathā dṛṣṭā na ca te vai na santi ca||
anena yadi sarvadharmāṇāmasattvaṁ tadā saṁkleśavyadānayorapavādadoṣaḥ prasajyata iti nirdiṣṭam | punastatraivoktamḥ
bāhyarthadarśanaṁ mithyā nāstyarthaṁ cittameva tu|
yuktā vipaśyamānānāṁ grāhagrāhyaṁ nirudhyate||
bāhyo na vidyate hyartho yathā bālairvikalpyate|
vāsanairlulitaṁ cittamarthābhāsaṁ pravavarte||
āryadaśabhūmakasūtre'pyuktam " cittamātraṁ yaduta traidhātukam " iti | tathaiva āryasandhinirmocanalaṅkāvatāraghanavyūhādiṣvapi sarvadharmāṇāṁ cittamātraśarīratvaṁ nirdeṣṭuṁ 'cittamātrameva paramārthasat, netarathā' iti sampradarśitam | ataḥ sarve dharmā niḥsvabhāvatvena na sidhyanti | āryātakūṭe'pyullikhitamḥ
" astīti kāśyapa, ayameko'nta, nāstīti kāśyapa, ayameko'ntaḥ, yadenayorantayormadhyam, tadarupyanidarśanamapraṣṭhimanābhāsamaniketamavijñaptikam, iyamucyate kāśyapa, madhyatā pratipad bhūtapratyavekṣā" iti |
anena tāvad vijñānameva paramārthasattvānidarśanatvādiguṇopetaṁ śāścatocchedāntadvayavinirmuktamiti nirdiṣṭam | etadadhikṛtyaivāryaratnamedhe'pyuktamḥ
"kulaputra, yadi [vijñānaṁ] paramārthato nāsti, tadā brahmacaryādīni nirarthakāni syuḥ" iti | āryaratnakūṭe hyuktamḥ
" ye paramārthasato'pi vijñānasyāpavādaṁ kṛtvā sarvadharmaśūnyatāyāmabhiniviśya śūnyatādṛṣṭikāste'cikitsyāḥ" iti|
tathā coktamḥ
"varaṁ khalu kāśyapa, sumerumātrā pudgaladṛṣṭirna tvevābhimānikasya śūnyatādṛṣṭiriti"|
āryasandhinirmocane cāpi śūnyatālakṣaṇamudbhāvitamḥ
"paratantralakṣaṇaṁ maitreya, pariniṣpannalakṣaṇaṁ ca saṁkleśo vyavadānaṁ ca | sarvathātyantaviyuktaṁ parikalpitalakṣaṇaṁ yattanna tenopalabhyata idaṁ śūnyatālakṣanamuktaṁ bhavati" |
āryāṇāṁ pratyātmavedyamavaśyameva paramārthato vastusat, anyathā āryasandhinirmocanoktāni vacanāni tāvādasadarthakānītī naiva | yadyucyeta kiṁ khalu vastu ? yadāryajñānena āryadarśanena vā'nirvacanīyatvena parijñātam | anirvacanīyadharmatā'vabodhena saṁskārāsaṁskārābhyāṁ prajñaptamiti yaduktaṁ tena virodhaḥ syāditi|
ekameva yānaṁ paramārthato mahāyānalakṣaṇaṁ, nāvaśiṣṭamiti yad bhavatā'bhihitaṁ tadapi yuktyāgamābhyāṁ viruddham, vipratipattināṁ sandarśanāt | sattveṣu tāvad vividhādhimuktikā upalabhyante | tathā hi kecana parahitāśayā eva pravartante | athāpare niṣkāraṇaṁ paraduḥkheṣu spṛhante| kecittvalpamātra evātmano hitasukhe āsajyāyeṣu drahyanti | tathaivānye svasukhasampattisādhanatatparā anyavyāghātaṁ kṛtvā tadduḥkhavinivṛttito virajyate | kecana saṁsārasukhamātrasyaivābhilāṣeṇa puṇyādīni sampādayanti | tathaivetare tāvad bhavāntarakhecchato viramya svamuktyarthaṁ prayatante | aye tu kevalaṁ paravimuktimevānucintayanti saṁbodhinidānāṁ ca dānādipāramitāpravṛttimālambante | ityevamaprameyapratipattyālambanāt sattvānāṁ chandalakṣaṇo hetuviśeṣo'numīyate, falaviśeṣo'pihetuviśeṣākṣiptavāttasya | svābhilāṣadvāreṇaiva pravṛttidarśanād śraddhaiva hi pravṛttiheturiti niścitam | sattvānāmayaṁ śraddhāviśeṣo'pi gotraviśeṣeṇāvinābhūtaḥ, ato nānāgotratvāt sattvānāṁ tulyajātīyagotrakairvidhīyamānapratipattiviśeṣānurūpaṁ falalakṣaṇayānamapi nānā bhavatīti yuktibhirnānāyānataiva niścīyate|
bahudhātukasūtre'pi bahudhātukāḥ sattvā vinirdiṣṭāḥ | bhagavātā yatkhalu dhātujñānabalānāṁ nānātvamabhihitam, tadapi nānādhātutvaṁ kimiva asat syāt|āryakaṅkavatārasūtre'pi pañca abhisamayotrāṇyabhihitāni | āryākṣayamatinirdeśasūtre'pyuktam-trīṇi tāvatrairyāṇikayānāni, yaduta-śrāvakayānaṁ pratyekabuddhayānaṁ mahāyānaṁ ceti | evamevānekeṣu sūtreṣvapi śrāvakādiyānatrayanirdeśād āgamato'pi tāvannānā yānāni sidhyantīti|
āryasaddharmapuṇḍarīkādiṣu yaddhi ekaṁ hi yānamiti vyapadiṣṭam, tadābhiprāyikamiti draṣṭavyam samatābhiprāyādipradarśanāt | dharmadhātulakṣaṇatayā yānānāṁ bhedābhāvād ekameva yānamiti tadabhiprāyaḥ | athavā yānīkṛtaṁ yānamiti yānikurvatāṁ śrāvakādipudgalānāṁ nairātmye'tulyatvābhāvād ekameva yānam | athavā ye vimuktāsteṣāmabhinnatvād ekameva yānam | athavā aniyatagotrakāṇāṁ śrāvakāṇāṁ mahāyānenaiva niryāṇād ekameva yānaṁ deśitam | athavā sarvasattveṣvātmādhyāśayena mahākaraṇāmayā bhagavantaḥ, pūrvaṁ samudānītabodhisambhārāḥ śrāvakagotrīyāścāpi buddhatvaprāptyadhyāśayāḥ, ato'bhinnādhyāśayād ekameva yānam | athavā bhagavatā svayamanekadhā śrāvakayānādibhirniryāṇadvāraiḥ parinirvāṇasandarśanād ekameva yānam | athavā nāsti mahāyānād viśiṣṭataraṁ yānāntaramiti tadadhikārād ekameva yānamiti, tadevaṁvidhābhiprāyeṇa ekameva yānamiti deśitam | athavā aniyatānāṁ śrāvakagotrīyāṇāmākarṣaṇārthaṁ bodhisattvagotrīyāṇāṁ ca sandhāraṇārthamityabhiprāyo bhagavataiva āryadaśadharmakasandhinirmocanalaṅkāvatārādiṣu sūtreṣu spaṣṭīkṛtaḥ|
anyacca, naikabhavaparamparāyāṁ sambhārān paripūrya bodhisattvā buddhatvapadamadhigamiṣyanti | śrāvakā aśeṣabhavasaṁyojanaṁ prajahantīti teṣāṁ naikajanmasādhyaṁ buddhātvadhigantuṁ ko'pi bhavapratīsandhirnaiva sambhavati, tathā hi-mūlaṁ bhavasyānuśayāḥ yaduktaṁ so'pyātmagrahaprabhava eveti niyatam abhīṣṭaṁ ca | āryairātmadṛṣṭiviparītayā nairātmyamārgabhāvanayā sarvānuśayāḥ samūlamucchināḥ, tatsamucchedena teṣāṁ janmano'pyādhārarasyābhāvāt tad [ janma ] api samucchidyate | falataḥ kutasteṣāmanekabhavaparamparāsādhyo buddhātvalābho bhaviṣyatīti | āryāsaddharmapuṇḍarīke bhagavatā yacchrāvakebhyo buddhātvādhigatervyākaraṇaṁ kṛtaṁ tattu nirmitaśrāvakāṇāṁ nirmāṇasya, yairbodhau pariṇāmanā kṛtā, teṣāṁ vā'bhiprāyeṇa kṛtamiti draṣṭavyam | idaṁ tāvad bhagavatā āryalaṅkavatārasūtrādiṣu nirdiṣṭameva | āryasamādhirājasūtre yattāvaduktamḥ
atra nāsti ko'pi sattvo'bhavyaḥ|
sampūrṇo'yaṁ sattvaloko buddho bhaviṣyati||
20
tadapyucyamānamupagatānabhipretyābhihitamiti jñātavyam | katipayeṣu [sūtreṣu]-"tathāgatagarbhāḥ sarve sattvāḥ" iti yaduktaṁ tadapi tathatālakṣaṇāyāstathatāyā abhiprāyeṇa vyapadiṣṭam | ataḥ paramārtha-tastrīṇyeva yānāni, sarve dharmāśca sasvabhāvā ityabhidhīyate | ityayaṁ pūrvapakṣaḥ|
[1] tataścāyaṁ pratyavasthīyate | tatra tāvad 'nāgamataḥ sarve dharmā niḥsvabhāvatvena sādhayituṁ śakyāḥ, kenāpi tathābhyupagamābhāvād' ityādyuktaṁ tannirucyate | kiṁ kenāpyanabhyupetatvādāgama ekāntenānupādeya eva bhavatyuta utadeyo'pīti ? prathamastāvat pakṣo na yuktaḥ | tathā sati na ko'pi kamapyāgamamāśrayiṣyati, kenacidapi tadanabhtupetatvāt | tatra kaścid abhimānitayā vā, anarthitayā vā, pāpamitrasaṁsargeṇa vā, vimūḍhacittatayā vā, sukalyāmitrānupalambhena vā, parapratyaneyatayā vā, śraddhendriyādivaikalyena vā ? tadvidāṁ sudhiyāṁ viraheṇa bhagavata ādimadhyaparyavasānakalyāṇaṁ pravacanaratnamanāśritā api kiṁ tāvadadhigatasvaparahitasampādanonopāyaṁ tarkanipuṇaṁ vidvāṁsamapi nāśrayiṣyante ?
athavā, ajñā vaṇijo yathā vimugdhatayā'narghaṁ ratnamapi parityajanti tathā suvijñāstarkanipuṇā api vaṇijastanna parigṛhṇantīti na | tāpāccedācca nikaṣāt suvarṇamiva pratyakṣānumānapūrvaparāviruddhāgamairaviruddhātvāt pareṣāñcāgamānāṁ tadviparītatvād ābhyudayikanaiḥśreyasikanaiḥśreyasikafalamāptukāmā aśeṣasampadamadhigantukāmā vipaścitastaṁ [viparītāgamaṁ ] parityajya yadekāntakuśalaṁ tatpravacanaratnamevāśrayantīti yaḥ pakṣaḥ, sa cet samyagiti tadā bhavanto'pi yadi bhagavatpravacanaṁ suparīkṣyaivābhyupayantītyato bhagavatā prajñāpārāmitādiṣu yo hi madhyamo mārgaḥ suspaṣṭamādiṣṭastaṁ kinnāśrayiṣyantīti ?
yadi svayaṁ tamāśrayituṁ na śaktāstathāpyāryanāgātjunapādairyo hyanekayuktipradīpaprakāraiḥ suspaṣṭaṁ nirdiṣṭastadbalenāpi kimiva nābhyupagacchanti ? yato hi sa ācāryastāvad bhagadvacananirdiṣṭatvena prathamāṁ bhūmimāsāditatvena cāryalaṅkāvatārādau vyākṛtaḥ | tasyāpi yadi nirdeśo viparyastaḥ syāttadā naiva tāvad bhagavatā tathā vyākṛtaḥ syāt | ato yadayācāryavacānaṁ tyajyate bhagavadvacanamapi nūnaṁ parityaktaṁ bhavet| falata āryanāgārjunapādapratipadītaṁ mārgaṁ parityajya anāryapudgalapradarśitapathāśrayaṇaṁ tāvānnaiva yujyate|
na vayaṁ śabdānāṁ bhāvikaḥ kaścana sambandha iti manyāmahe | atastanniṣedhato na [te] anabhyupagatā bhaviṣyantīti | te tāvat [śabdāḥ] saṅketābhijñānena vyavahāre vakturicchāṁ dyotayante arthāvasthādibhirabhrāntapuruṣairabhihitāḥ śabdāḥ vivakṣitārthāsambaddhā iti na sarvathā niścetuṁ śakyate, anyathā sarvavyavahāroccheda eva syāditi|
kṣīṇarāgadveṣamohānāṁ śabdā aviparītārthā iti pratipādanena sarveṣāṁ śabdā viparītārthā evati na, svasantatau viniyatatvātteṣām | atastrirupapaliṅgāni parikṣaṇapariśuddhāni ādimadhyāntakalyāṇaniyatāni tāvad vacanāni avisaṁvādakatvād vidvadbhiḥ samāśrayaṇīyānyeva |
[2] na vayaṁ tathāgatavacanapratihatebhyastīrthikebhyastātsiddhaye bhagavadvacanaprāmāṇyaṁ pratipādayāmāstathāpi yadā āgamārthaṁ vinintayāmastadā vyākaraṇapramāṇatvena sampradarśayāmaḥ | tatpratipādakaṁ bhagavadvacanaṁ nāstītyetadapi kathanaṁ nocitam | bhagavatā'pyevameva nītārthasūtrasamāśrayaṇamevābhihitam, na neyārthasūtrasamāśrayaṇamiti |
yadyucyeta ko'yaṁ paramārtho nāmeti cet ? pramāṇopapatraḥ paramārthādhikṛtaśceti | athavā yadartho nānyatra netuṁ śakyata iti | sarvadharmā-nutpādāstāvat pramāṇopannārthaḥ,ato yuktyanvitatvāt sa paramārtha ityucyate | āryadharmasaṁgītāvuktam -anutpādaḥ satyam, utpādādayo'nye dharmā asatyāḥ, mṛṣā moṣadharmakatvāt | āryasatyadvayanirdeśe'pyuktam " devaputra, artho hi paramārthato'nutpādaḥ, ayaṁ tāvat sarvasaṁkleśavyavadānadharmeṣu vyavasthāpyate, na katipayeṣu " avameva punastatraivoktam-" tadyathāpi nāma devaputra, yacca mṛdbhājanasyābhyantaramākāśam, yacca ratnabhājanasyākāśam ākāśadhātureva eṣaḥ | tatra paramārthano na kiñcinnānākaraṇam | evameva devaputra, yaḥ saṁkleśaḥ, sa paramārthato'tyantānutpādatā | yadapi vyavadānaṁ tadapi paramārthato'tyantānutpādatā | saṁsāro'pi paramārtha'tyantānutpādatā | yāvannirvāṇamapi paramārthato'tyantānutpādatā | nātra kiñcit paramārthato nānākaraṇam | tat kasmāddhetoḥ ? paramārthato'tyantānutpādatvāt sarvadharmāṇāmiti" | evamayamanutpādo'pi paramārthānukulatvāt paramārtha ucyate, na vastutaḥ, sarvaprapañcitītatvāddhi vastutaḥ paramārthasya | ato yāni ca yāvanti ca paramārthamadhikṛtya anutpādīni lakṣaṇāni nirdiṣṭāni tāni sarvāṇi nītārthatvena grahītavyāni, ato viparītāni neyārthāniti | āryākṣayamatinirdiśasūtre tāvanneyanītārthalakṣaṇaṁ nirdiṣṭam, tathāhi-
ke sūtrāntā neyārthāḥ ?
yāvad ye sūtrāntā saṁvṛtipratipattaye nirdiṣṭāsta ucyante neyārthāḥ yāvad ye sūtrāntāḥ paramārthapratipattaye nirdiṣṭāsta ucyante nītārthāḥ|
yāvad ye sūtrāntā nānāpadavyañcanāni nirdiśanti, ta ucyante neyārthāḥ, yāvad ye sutrāntā gambhīradurdarśadurjñeyāni nirdiśanti, ta ucyante nītārthāḥ|
yāvad ye sūtrāntā ātmasattvajīvapuruṣapudgalamanujamānavakāravedakān anekarutairasvāmikān svāmina iva nirdiśanti, ta ucyante neyārthāḥ | yāvad ye sūtrāntāḥ śūnyatā'nimittāpraṇihitānabhisaṁskārājānutpādābhāvanirātmaniḥsattvanirjīvaniḥpudgalāsvāmikavimokṣamukhā nirdiṣṭāsta ucyate nītārthāḥ-iti vistaraḥ|
sutrāntareṣu 'tāvadanutpādādinirdeśā abhiprāyāntareṇa nītārtha ityabhihitāḥ' -iti yaduktam, tadapi na samyak | ekaṁ hi sthitau ātmādinirdeśā api nītārthāḥ syuḥ | ataḥ paramārthābhidhāyako nītārthastadviparīto neyārtha ityavaboddhavyam | āryasarvabuddhaviṣayāvatārajñānālokālaṅkāre'pyuktam- ' yo hi nītārthāḥ, sa paramārtha iti " | āryākṣayamatinirdeśasūtre ca anutpādādayo nītārthā uktāḥ|ataścaivamanutpādādaya eva paramārthā iti niyatam|
yadyevaṁ tadā kathaṁ bhagavatā āryasandhinirmocanasūtre trividhasya svabhāvasya trividhāṁ niḥsvabhagavatāmabhipretya sarve dharmā niḥsvabhāvāḥ, proktā iti ced ?
nāsti doṣaḥ | ye tāvat kecit saṁvṛtisvabhāvamapyapavadanti, atha cāsacchastraśravaṇābhiniśavaśād viparyastamatayaḥ saṁvṛtau asantamanṛtamapi nityādivasturupatayā samāropya yathā rupapratibhāsaṁ tathaiva parigṛhṇanti, te āropāpavādāntadvayapatitatamatitayā antadvayarahite paramagambhīre paramārthanayasāgare nānupraviśanti | ataeva tāvad bhagavān ' anutpādādinirdeśaḥ paramārthādhikṛtaḥ' iti nirucya trividhaniḥsvabhāvatābhiprāyapratipādakamantadvayarahitaṁ0 madhyamapathaṁ madhaymapathaṁ prakāśayituṁ nītārthameva mataṁ pratiṣṭhāpitavān | na ca mādhyamikāstrividhaniḥsvabhāvatāvyavasthānaṁ nābhyugacchantīti, anyathā darśanādiviparītaṁ kathaṁ parihareyuriti|
tatravicāritaṁ tāvad vastu yathāpratibhāsaṁ māyāvat pratītyasamutpannam, tacca paratantrasvabhāvam | tatrāpi saṁvṛtau māyāvat parapratyayena tasyotpādaḥ, na tu svayaṁbhāvaḥ | ata eva utpattiniḥsvabhāvatāyāṁ tad vyavasthāpyate | 'yaḥ prattyasamutpannaḥ sa svabhāvataḥ śūnya iti vidvāṁso nirdhārayanti | na hi svabhāvo nāma kṛtrimaḥ | abhūtvā bhāvaḥ bhūtvā cābhāvo'pi tāvannasti, krameṇāpyekasya sadasattvāmyāṁ viruddhatvāt |
yaduta-
na sambhavaḥ svabhāvasya yuktaḥ pratyayahetubhiḥ|
hetupratyayasambhūtaḥ svabhāvaḥ kṛtako bhavet |
svabhāvaḥ kṛtako nāma bhaviṣyati punaḥ katham||
akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca|
kutaḥ svabhāvasyābhāve parabhāvo bhaviṣyati|
bhagavatā'pi āryānavataptanāgarājaparipṛcchāsūtre nirdiṣṭam-
yaḥpratyayairjāyati sa hyajāto
na tasya utpādu svabhāvato'sti|
yaḥpratyayādhīnu sa śūnya ukto
yaḥśūnyatāṁ jānati so'pramattaḥ||
āryasāgararājaparipṛcchasūtre'pyuktam-
yat pratītyasamutpannaṁ tacca śūnyaṁ svabhāvataḥ|
yacca śūnyaṁ svabhāvena na hi taccasti kutracit ||
etadarthameva āryapitāputrasamāgamasūtre'pi pratītyasamutpādapravṛttyā dharmadhātupravṛttirnidiṣṭā, yaduta-"tatra bhagavan, avidyā tu avidyātvenaivāsatī | tatkathamityucyeta tarhyevamavidyā tu svabhāvena virahitā | yasmin dharme nāsti svabhāvaḥ sa na tāvad vastu | yacca nāsti vastu tadapariniṣpannam, yadapariniṣpannaṁ tadanutpannamaniruddhaṁ ca | yadanutpannamaniruddhaṁ tad 'atītam' iti prajñaptuṁ naiva śakyate, na ca tadanāgataṁ pratyatpannamityapi vā prajñaptuṁ śakyate | yacca kālatraye'pyanupapannaṁ tannāma lakṣaṇaṁ nimittaṁ prajñaptamiti vā na bhavati, yato hi tat sattvānāṁ grahaṇārthaṁ nāmamātrasaṁketamātra-vyavahāramātrasaṁvṛtimātrābhidheyamātraprajñaptimātrebhyo'tiriktaṁ nāsti | avidyā tāvat paramārthato'nupalabdhā | yaśca dharmaḥ paramārthato'nupalabdhaḥ, na tat prajñaptaḥ, na vyavahāryaḥ, nābhidheyaśca | ato hi bhagavan yacca nāmamātraṁ saṁketamātraṁ na tattathyamiti" vistareṇābhihitam | ata eva paratantrasvabhāvo na tathyatve yujyate, anyathā māyādīnāmapi vastutvaprasaṅgaḥ, tānyapi pratyayasāpekṣatāyāṁ na santi bhinnāni | ata eva māyā'bhinnatvena paratantrasvabhāvastāvadutpattiniḥsvabhāvatāyāṁ vyavasthāpyate|
āryasandhinirmocanasūtre cābhihitam-yathā māyākṛtaṁ tathaivotpattiniḥsvabhāvatāyāmupalakṣaṇīyam | māyādito'bhinno yo hi paratantrasvabhāvaḥ sa eva nityānityādibhiḥ paramārthata upacaritaḥ sa eva ca parikalpitasvabhāvaḥ so'pi yathā parikalpyate tathā lakṣaṇenāsiddhatvāllakṣaṇaniḥsvabhāvatāyāṁ vyavasthāpyate | sā'pi niḥsvabhāvatā vastutaḥ paratantrasvabhāve eva sthitā | yato hi tasminneva [parikalpitaḥ] sa lakṣaṇairupacaryate | ata eva yathā anityādibhiḥ parikalpitāḥ sarve dharmāḥ paramārthato lakṣaṇaśūnyatvena anutpannāḥ, ata eva cāniruddhāḥ, ata eva ādiśāntāḥ, ata eva hi prakṛtiparinirvṛtāḥ āryasandhinirmocane'pi yathoktam-
ye tāvat svalakṣaṇenāsantaste'nutpannāḥ, ye hyanutpannāste'niruddhāḥ, ye cāniruddhāsta ādiśāntā, ādiśāntā, ye hyādiśāntāste prakṛtiparinirvṛtā iti|
ata evāhaṁ lakṣaṇaniḥsvabhavātābhisandhāya'sarve dharmā anutpannāḥ' iti yadupadiśāmi, tadapi yathāśabdamarthaparikalpanaṁ nirākaroti | paratantrasvabhāvaśca yathā saṁvṛtau hyuktastathā parikalpitātmanā virahitatvena prasidhya saṁvṛtisvabhāvasyānapavādamapi nirdiśati, na tu paramārthatvena | alakṣaṇasvabhāvastu na kaścana yujyate |
yathoktamḥ
alakṣaṇo na kaścicca bhāvaḥ saṁvidyate kvacit|
sarve dharmāḥ paramārthataḥ sadā bhāvaniḥsvabhāvatāyāmeva pratiṣṭhitā bhavanti | ayameva tāvat pariniṣpatraḥ svabhāvaḥ, nityaṁ tasyānāropitatvena sthitatvāt | sa hi pramāṇaiḥ samyugupapatrannasvabhāvatayā paramārtha ityucyate, niḥsvabhāvatāprabhāvitātvācca niḥsvabhāvo'pi | ato'yaṁ [pariniṣpannaḥ] paramārthaniḥsvābhāva iti |
aryasandhinirmocane'pyuktam-
" sa ca paramārtho'pi dharmaniḥsvabhāvatāprabhāvito'pītyataḥ paramārthaniḥsvabhāvaḥ" iti|
yannidānamanena niḥsvabhāvena sarve niḥsvabhāvāḥ, tannidānamanutpādādideśanā nītarthā | paramārthābhiprāyanirdeśāt sa na tāvad darśanādiviruddhaḥ, na ca yathāśabdaṁ parikalpitaśca | ata eva nābhiprāyanirdeśo'pi nītārthaviruddhaḥ, parigrahītavyaḥ|
ataśca abhiprāyanirdeśo'pi na nītārthaviruddho bhavatīti | falataḥ anutpādideśanāṁ nītārthāṁ sādhayituṁ darśanādivirodhaṁ parihartuṁ yathāśabdaparikalpanaṁ ca nirākartum āryasandhinirmocane tāvadabhihitam-
api ca, paramārthasamudgat, paramārthaniḥsvabhāvaṁ dharmanairātmaprabhāvitamityabhipretya mayā sarve dharmā anutpannāḥ sarve dharmā aniruddhāḥ, ādiśāntāḥ, prakṛtiparinivṛttāśva deśitāḥ|
yadyevaṁ mahāśraddadhāsūtre " prayogajaṁ svabhāvamabhipretya yanmayā 'sarve dharmā asantaḥ' iti yaduktaṁ tatra yathāśabdamabhiniviśca saṁkleśavyavadānadharmāṇāmapyabhāvamātramabhiniviśca asannimittagrahaṇād asaddarśanaṁ tad bhavedityato nimittadarśanaṁ taducyate | evaṁ vistareṇa yadabhihitaṁ tatkathaṁ grāhyamiti ?
ayamapi yathoktaḥ paratantrasvabhāva eva, yo hi saṁvṛtau hetupratyayabalasambhūtatvena māyāvannisvabhāvatvena ca ' prayogajaḥ ' ityuktaḥ |
prajñāpāramitāyāmapyuktam-
" prayogajaḥ svabhāvastāvadasat pratītyasamunpannatvād " iti|
etadarśaṁ yo hi parikalpitasvabhāva uktaḥ so'pyāgantuka eva kalpanābhinirhatatvāt | ata eva saḥ [ paratantraḥ ] prayogaja ityuktaḥ | svabhāvo'yaṁ dvidhā'pi paramārthato naiva yujyate | ataḥ sarve dharmāḥ svabhāvenānena paramārthato niḥ svabhāvāḥ | na hyabhāvāt saṁvṛtisvabhavo bhavati | yadi sa tāvadasat svāttadā saṁkleśavyadānadharmā naiva vyavasthāpayituṁ śakyeran, yato hi tatprabhāvitā hi te, na tu paramārthena [prabhāvitāḥ] | evaṁ hi sūtrānteṣvapi pratipāditamiti | ato ye paramārthābhiprāyaṁ naiva jānanti, te pūrvasvabhāvamapi vasturupeṇa parigṛhya paścāttasyāpyabhāvaṁ matvā anutpannādideśanānāṁ śabdaśo'rthābhiniveśaṁ kurvanti | te cābhāvādinimittagrahaṇena nimittādidṛṣṭayo bhavanti | atastanniṣedhāyaiva etaduktam, na tu mādhyamikebhya etaduktamiti | te tu tathatāṁ sarvanimittagrāhapratipakṣāṁ pracakṣate | atasteṣvabhāvādinimittagrāho naiva sambhavati | tathā hiḥ
aparapratyayayaṁ śāntaṁ prapañcairaprapañcitam|
nirvikalpamanānārthametattattasya lakṣaṇam||
api ca,
astīti śāśvatagrāho nāstītyucchedadarśanam|
tasmādastitvanāstitve nāśrīyeta vicakṣaṇaḥ||
yeṣu bhāvābhāvādayo nimittagrāhā bhavanti, teṣu naiva sambhavati tattvadarśanāvakāśo'pi, tathā coktam-
svabhāvaṁ parabhāvaṁ ca bhāvaṁ cābhāvameva ca|
ye paśyanti na paśyanti te tattvaṁ buddhaśāsane||
yo'yaṁ bhāvābhāvābhiniveśaḥ, sa tāvad bhāvābhiniveśapūrvaka iti sūtreṣu pratipāditam | tathā hi laṅkavatārasūtre proktam-
astitatvapūrvakaṁ nāsti asti nāstitvapūrvakam|
ato nāsti na gantavyamastitvaṁ na ca kalpayet||
ato ye khalu bhāvābhiniveśaparaśāste tāvat paratantraṁ sanimittaṁ paśyanti | ye tu vyapagatabhāvagrāhāste tathā na kurvanti, kutrāpyanavasthitatvāt | tathā hyuktam-
siddhimāśritabhāvānāmicchanti tattvatastu ye|
tatra nityādayo doṣāḥ sambhavanti na vā katham||
bhāvānāmāśritānāṁ tu hyasattvaṁ sattvameva vā|
jalenduvanna cecchanti te dṛṣṭvā nāpahāritāḥ||
rāgadveṣodbhavastīvraduṣṭadṛṣṭaparigrahaḥ
vivādāstatsamutthāśca bhāvābhyupagame sati ||
ato ye'nutpādādideśanāsu śabdaśo'bhiniviśante, tān pratiṣeddhuṁ nimittādidṛṣṭayo vigarhaṇīyāḥ | mādhyamikābhidhāstu anutpādādideśanāsu nābhiniviśante,paramārthato'nutpādādīnāmabhyupagamāt saṁvṛtyotpādādīnāmapi vyāharaṇāt | tathā hi-
tattvamanveṣṭumārambhe sarvamastīti kathyatām|
jñātvā'rthān khalu vairāgye paścānūnaṁ vivicyate||
anājñāya viviktārthaṁ śrutimātre praviśya ca|
ye puṇyāni na kurvanti narāste kutsitā hatāḥ||
falayuktāni karmāṇi gatayaśca sudeśitāḥ|
tatsvabhāvaparijñānamanutpādo'pi deśitaḥ||
mametyahamiti priktaṁ yathā kāryavaśājjinaiḥ|
tathā kāryavaśāt proktāḥ svandhāyatanadhātavaḥ||
yadyevaṁ cet ? āryalaṅkāvatārasūtre-
nāsti vaikalpito bhāvaḥ paratantraśca vidyate|
samāropāpavādaṁ hi vikalpanto vinaśyati||
yaddhi proktaṁ tatkathamiti cintāyāmatrāpi yathā kathitasya parikalpitasvabhāvasya samāropo bhavati, tasya parihārārthaṁ "nāsti vaikalpito bhāvaḥ" ityuktam | yathoktaḥ paratantrasvabhāvāstu saṁvṛtiniṣedhakaraṇāt parāyattavṛti-tayā 'san' ityevamuktaḥ | ucyamānamidaṁ dvayaṁ ye antadvayarupeṇa parikalpiyanti, te naiva madhyamamārge pravṛttā bhaviṣyanti, prapātasthānasthitaskandhasadṛśatvāt | ataḥ-
" samāropāpavādaṁ hi vikalpanto vinaśyati " ityuktam | ata eva ca-
parikalpitaṁ svabhāvena sarvadharmā ajānakāḥ|
paratantraṁ samāśritya vikalpo bhramate nṛṇām||
yaduktaṁ tenāpi tannirākaraṇaṁ bhavati|
anenāpi coktayoḥ samāropāpavādāntayoḥ nirākaraṇaṁ kriyate | tathā hiyathā vikalpyate tathā paramārthataḥ paratantrasyānutpannatvāt parikalpitātmanā anutpanna eva | tadanena samāropāntasvāvannirākriyate | saṁvṛtyā paratantratayā samutpannatvāt tadāśritā anye vikalpā nirmāṇanirmitasadṛśā samutpadyante | ata eva-
paratantraṁ samāśritya vikalpo bhramate nṛṇām | ityevamuktaṁ | anena tāvadapavādānto nirākriyate, saṁvṛtyotpādasyānapavādāt | atastatra tatra yā paratantrasvabhāvāstitatvadeśanā yāśca bhāvotpatyādideśanāstāḥ sarvāḥ deśanāḥ bālapṛthagjanānāṁ bhayahetuparivarjanārthaṁ saṁvṛtyotpādāśayena abhiprāyataḥ pravṛttā ityavagamāya, na tu paramārthataḥ | tanniṣedhastu sūtre kṛtaḥ | yathoktaṁ laṅkāvatārasūtre-
buddhayā vivecyamānaṁ hi na tantraṁ nāpi kalpitam|
niṣpanno nāsti vai bhāvaḥ kathaṁ buddhayā prakalpyate||
na svabhāvo na vijñaptirna vastu na ca ālayaḥ|
bālairvikalpitā hyete vaśabhūtaiḥ kutārkikaiḥ||
āryadharmasaṅgītau cāpyuktam-
kulaputra, loko'yaṁ jātinirādhayoradhyavasāyena tiṣṭhati, ato mahākaruṇāmayena tathāgatena lokabhayaviṣayaparivarjanārthaṁ vyavahāravaśena tasya utpattinirodhau bhavata ityupadiṣṭam | kulaputra, nātra kaścid dharma utpadyata iti |
āryaprajñāpāramitāsūtre'pi-
" āyuṣman śāradvatīputra, evaṁ rūpaṁ svabhāvena śūnyam, yacca svabhāvena śūnyaṁ tannotpadyate, na ca niradhyate | yasya natpattinirādhau tannānyathā bhavatīti | evaṁ yāvad vedanāto vijñānaparyantam" - iti vistaraḥ|
nātra parikalpitasya svabhāvo yuktataraḥ, āgantukatvād bhāvabahirbhūtatvācca tasya, evaṁ śabdārtho'pi nopapadyate | yadyapi rupādayaḥ paramārthato'nutpannastathāpi bālapṛthagjanaiste utpādādisvabhāve parikalpyante | ityevaṁ tairyadi tatsvabhāve parikalpitatvāt svabhāvaśabdenocyante, tadā na doṣaḥ, iṣṭārthāviruddhatvāt |
sūtrāntare'pi-
" kulaputra , yo bodhisattvaḥ dharmān ayoniśo manasikṛtya śabdaśaḥ pravicinoti, sa mahāyānaśraddhāyatano na bhavati | yaśca aśabdaśo'bhisandhyarthaṁ yoniśo manasikaroti, sa mahāyānaśraddhāyatano bhavati " | yaduktaṁ tattu ye paramārthābhiprāyānabhijñāḥ saṁvṛtisvabhāvamapyapavadante te'yoniśo dharmān pravicinvantītihetormahāyānaśraddhāyatanā na bhavantītyatastanniṣedhārtha-midamityuktam|
nikhileṣvapi sūtreṣu śabdaśo'rthābhiniveśapariharāya abhipretārthāvabodhāya ca samyag yatnotpādārthaṁ sarveṣu cādhimaktyupādārthamevābhihitam, na tu mādhyamikamataniṣedhārtham, na hi mādhyamikāḥ śabdaśo'rthaṁ parikalpayantīti pūrvamevoktatvāt | āryaratnameghasūtre'pyuktam, yathā-
" kathamiva bodhisattvaḥ paramārthanipuṇo na bhavati ? kulaputra, bodhisattvaḥ samyak prajñayā rupapratyavekṣaṇaṁ yāvd vijñānapratyavekṣaṇaṁ pratyavekṣate | yadā sa rupaṁ pratyavekṣate, tadā na rupotpādamupalabhate, na samudayamupalabhate, na ca nirodhamupalabhate yāvad vijñānaparyantaṁ yathāvadutpādaṁ nopalabhate, yato hi so'pi tāvad [anupalambhaḥ] paramārthato'nutpāda-pravṛttayā prajayā bhavati, na tu sāṁvyāvahārikasvabhāvena" ityevaṁ nirdiṣṭam|
āryalaṅkāvatāre'pi-
sarvaṁ vidyati saṁvṛtyāṁ paramārthe na vidyate |
dharmāṇāṁ niḥsvabhāvatvaṁ paramārthe'pi dṛśyate||
ityuktam |
ye tāvadanutpādādinirdeśān ' sarve dharmāḥ paramārthata utpadyante saṁvṛtisvabhābhāvataśca notpadyante' ityetasmin mate sthāpayanti, te sarve āryaratnameghādinirdiṣṭaiḥ samastavacanairvirudhyante, vipratipannatvāt teṣām | teṣu [ sūtreṣu ] tu rupādayaḥ sarve [ dharmāḥ ] paramārthato'nutpannāḥ, saṁvṛtitaścotpannā iti nirdiṣṭāḥ satyadvayanirdeśādiṣu tāvad-devaputra, sarve dharmāḥ śāntāḥ, paramārthato'nutpannatvād
ityevamādikaṁ yaduktaṁ tenāpi [saha] virudhyante | punaśca āryalaṅkāvatare'bhihitam-
bhāvā vidyanti saṁvṛtyā paramārthe na bhāvakāḥ|
niḥsvabhāveṣu yā bhrāntistatsatyaṁ saṁvṛtirbhavet||
āryaprajñāpāramitāyāmapi-
" subhūte, viparyayamatiricya bālapṛthagjanāḥ kutrāvatiṣṭhante ? karmārbhisaṁskāravastu tāvat keśāgratulyamapi na vidyate "
ityādikā yā deśānā, tayāpi virudhyante, vastutaḥ ātmano'tisūkṣmasvabhāvasyāpi niṣiddhatvāt |
yadi viparyayasyāpratiṣedhād asti viparyayaṁ vastu, tatraiva tathā proktatvāditi cet ? tathā hiḥ
niḥsvabhāveṣu yā bhrantistatsatyaṁ saṁvṛtirbhavet | iti | tadapi naivopapadyate | viparyastaṁ vastu yadi vidyeta, tadā atisūkṣmabhāvasvabhāvaniṣedhavacanaṁ kathaṁ nāmopapadyeta |
asatīṣvapi samastabhāvavāsanāsu bālapṛthagjanāḥ asadviparyayopakalpitānāṁ bhāvasvabhāvānāmabhiniveśena kamāṇyabhisaṁskurvantīti yadaivaṁ sūtrārtho vivecyeta tadā evaṁvidhena tāvad vivecanena [bhavadabhyupagataṁ ] abhyupagantuṁ śakyeta |
āryasamādhirājasūtre-
svabhāvaśūnyāḥ sada sarvadharmāḥ
vastuṁ vibhāventi jinānaputrāḥ |
sarveṇa sarvaṁ bhavasarvaśūnyaṁ
prādeśikī śūnyatā tīrthikānām||
iti yaduktam tadapi abhyuddhartuṁ śakyate | anyatrāpi sūtreṣu tāvad-
prajñaptimātraṁ tribhavaṁ nāsti vastu svabhāvataḥ |
prajñaptivastubhāvena kalpayiṣyanti tārkikāḥ||
iti yaducyate tadapyuddhariṣyate | viparyayādayo hi vastutvena tāvannaiva yaujyante |
ityevaṁ bhavadbhiścittacaittātmakasya traidhātukasya yadasamyaktvaṁ parikalpyate tadapi asamyagākāropagrahaṇāvabhāsatvena viparyayāditayā procyate | mithyāsvabhāvenopagrahaṇād yastasyātmatvenāvabhāsaḥ sa kathaṁ samyag bhāva iti bhavet, tattvānyatvayoḥ parasparahārasthitalakṣaṇatvāt | tattvasya tāvadanyātmakatvaṁ hi viruddham|
yadyevaṁ nāsti tadā sāṁkhyādiparikalpiteṣu pradhānādivikāreṣu bhavatāṁ ko dveṣaḥ svād, bhavadbhisteṣāmanabhyupagamāt | ata evaḥ
kasya syādanyathābhāvaḥ svabhāvo yadi vidyate|
ityevamuktam | āryasatyadvayanirdeśe'piḥ
"devaputra, yathā ātmā, nānti paramārthata ātmā, tathaiva devaputra, kleśā api,paramārthato na santi kleśāḥ | devaputra, yadyātmā paramārthatastattvaṁ svāttadā devaputra, anenaiva hetunā kleśā api paramārthatastattvāni syuḥ|"
ityevaṁ kathitam | anena tāvad ātmādīnāṁ mithyākāropagrahaṇena pravṛttatvād ātmādivat kleśā api sarve mithyākāropagrahaṇena pravṛttatvād ātmādivat kleśā api sarve mithyāsvabhāvā evetyevaṁ tāvannirdiśyate |
ityevaṁ traidhātukāḥ khalu cittacaitasikā mithyākāragraharaṇapravṛttatvāt svākāra iva tadabhinnatvācca mithyāsvabhāvā eveti nirdiṣṭāḥ |
bodhisattvebhyustu viśeṣataḥ kliṣṭatvāt sarvaparikalpānāṁ te mithyā evātaḥ " mithyā sarvavikalpāḥ " ityevaṁ tāvat pratipāditam|
yadi nāsti paramārthato vastunāṁ svakīyaḥ kaścana svabhāvastadā-
na hyātmā vidyate skandhe skandhāścaiva hi nātmani|
na te yathā vikalpyante na ca te vai na santi ca ||
yadi yaduktaṁ tad yadyevamuddhriyate yadanena nioṣedhamukhena svandhādīnāṁ tāvat sattaiva nirdiśyata iti cet ? tanna pramāṇayogyamiti | yato hyatra " na te yathā vikalpyante" iti yaduktaṁ tena sattayā niṣedho vidhīyate | " na ca vai na santi ca" ityamunā ca ye yathā saṁvṛtavavabhāsante, te tathaiva saditi nirdiśyante | falataśca tairthikaparikalpitasyātmanaḥ saṁvṛttavapyasattvam | skandhādīnāṁ tāvad vyavahāre sattvam, na tu tathatāyāmiti vispaṣṭamādiṣṭam | yadyevaṁ na bhavettadaikasminnasattvabhidhāya punaḥ sattvena nirdeśaḥ kathaṁ sambadhyeta | āryabrahnaparivartasūtre coktaṁ yaduta-
yena skandhasya notpattiranupattiśca jñāyate |
samudācarati talloke na ca loke sthitaśca saḥ ||iti||
āryaratnameghe'pi na skandhāḥ paramārthataḥ santi, saṁvṛtyaiva te santīti apaṣṭatayā nirdiṣṭamḥ
" kulaputra, daśadharmasamanvāgato bodhisattvaḥ saṁvṛtisatye kuśalo bhavati, ke ca daśeti ? tadyathā-rupaprajñaptiṁ karoti, na ca paramārthato rupamupalabhate, nābhiniveśaṁ karoti | vedanā-saṁjñā-saṁskāra-vijñānanyapi tadvaditi vistaraḥ| "
āryaratnākare'piḥ
" sūryadatta, evamasti, yathā vyomni citrāṅkanaṁ na bhavati, na bhaviṣyati, yato hi tadabhūtamaniruddhamanāgamamanirgamamanutpannamacyumanabhiniṣpannam anirvacanīyatvād vyavahāramātraṁ saṁvṛtimātraṁ bhavati | sūryadatta, tathaiva rupādivijñānaparyantaṁ na bhūtaṁ na bhaviṣyati, ita ārabhya...... saṁvṛtimātraṁ bhavati" ityetatparyantaṁ yad vistareṇābhihitaṁ tadarthasambaddhaṁ karaṇīyamiti |
nanu mahāparamārthaśūnyatāyāṁ ' asti karma, asti vipākaḥ kartā tu nopalabhyate' yadevamuktaṁ tattāvad etadviruddhaṁ syāt, yato hi yadā karmādayaḥ paramārthataḥ santi, tadā na bhavanti sarve dharmā niḥsvabhāvāḥ, yadi saṁvṛtitaste santi tadā karturapi saṁvṛtitaḥ satvāt ' kartā tu nopalabhyate' ityetatkathanaṁ na yuktisaṅgataṁ syāditi cet ?
yadyevamucyeta tadā'trāpi nāsti virodhaḥ pūrvavadeva, karma-falayoḥ saṁvṛtāveva sattvāt, tairthikaparikalpitasya ca kartuḥ saṁvṛtāvapyasattvāt | ityevaṁvidhanirdeśataḥ kutastāvad virodhāvasaraḥ|
yadyevaṁ ced anyeṣu sūtreṣuḥ
astitvaṁ sarvabhāvānāṁ yathā bālairvikalpyate |
yadi te bhaved yathādṛṣṭāḥ sarve syustattvadarśinaḥ||
abhāvāt sarvadharmāṇāṁ saṁkleśo nāsti śuddhitaḥ |
na te tathā yathā dṛṣṭā na ca te vai na santi ca||
yaduktaṁ tatkathamiti cet ?
idamapi purvamaktameva | atrāpi ' yadi sarvāṇi vastūni yathāvabhāsante tathaiva paramārthato vidyante ' iti tadā 'sarve'pi tattvadarśinaḥ syuḥ ' iti syāt | ato'nenāpi tāvat paramārthataḥ sarvadharmānutpādamatameva saṁsthāpyate | yaddhi ' abhāvāt sarvadharmāṇām' ityuktaṁ tena vastūnāṁ saṁvṛtisattvaṁ pratipāditam 'na te tathā yathā dṛṣṭāḥ' iti vacanāt | prajñāpāramitāyāmapi saṁkleśavyavadānavyavasthā khalu vyavahārasatyamāśrityaiva kṛteti, tadyathāḥ
" sibhūte, prāptirabhisamayo jātirnirodhaḥ saṁkleśo vyavadānamiti vyavahārata eva saṁvidyante, na tu paramārthataḥ iti| "
yadyevaṁ tarhi tatraivaḥ
" bāhyārthadarśanaṁ mithyā nāstyarthaṁ cittameva tu|'
yuktyā vipaśyamānānāṁ grāhagrāhyaṁ virudhyate|
' bāhyo na vidyate hyartho yathā bālairvikalpyate | "
" vāsanairlulitaṁ cittamarthābhāsaṁ pravartate|"
" cittamātraṁ bho jinaputra, yaduta traidhātukam " iti yaduktaṁ tatkathaṁ nīyate ?
evameva āryāndhimirmocane āryaghanavyūhādiṣvāpi sarvadharmāṇāṁ cittamātra kāyatvena nirdiṣṭatvāccittameva hi tāvat paramārthataḥ sat, nānyaditi sādhyate | ataśca sarve dharmāḥ niḥsvabhāvatvena na sādhyituṁ śakyante | yadyevamucyeta, tadapi na samucitaṁ kāraṇam, yato hi yathā cittasattā nirdiṣṭā tathaiva rupasyāpi sattāyā nirdeśastattatsūtreṣvanekadhā kṛto vidyate |
atha pramānabādhitatvāt suttrāntareṣu ca niṣiddhatvāta paramārthataḥ sattvena vyavasthāpayituṁ na śakyate, tadā pudgalanairātmyamātrapraveśābhisandhinā tathāvidhavineyajanāśayāpekṣayā kathanamātramevaitaditi ?
yadyevamucyeta tadā cittamapi vakṣyamāṇapramāṇairbādhitaṁ bhavati | sūtrāntareṣvapi niḥsvabhāvatvena nirdiṣṭatvāt paramārthato'gṛhītā'pi sā cittamātratā kramaśaḥ paramārthanayasamudrāvagāhanahetumātratayā nirdiṣṭetyevaṁ grahaṇanīyamiti |
ityevaṁ ye tāvat sarvadharmān niḥsvabhāvatayā yugapajjñātumakṣamāste kadācana cittamātratāmāśritya kramaśo bāhyārthaniḥsvabhāvatāyāṁ praviśanti | ata eva
yuktyā nirīkṣamāṇānāṁ grahyagrāho nirudhyate |
ityuktam |
tadanantaraṁ yadi krameṇa cittasvabhāvaḥ pratyavekṣyate, tadā tamapi niḥsvabhāvatvenāvabudhya nitarāṁ gambhīranaye praviśanti | yathoktaṁ bhagavatā-
cittamātraṁ samāruhya bāhyamarthaṁ na kalpayet |
tathātālambane sthitvā cittamātramatikramet ||
cittamātramatikramya nirābhāsamatikramet |
nirābhāsasthioto yogi mahāyānaṁ sa paśyati ||
anābhogagatiḥ śāntā praṇidhānairviśodhitā |
jñānamanātmakaṁ śreṣṭhaṁ nirābhāse na paśyate ||
anye tu bruvate-cittamātratā hi tavat svaprasiddhasvabhāvā, ataḥ saṁvṛtyaiva sthitā | bāhyārthāstu na khalu saṁvṛtyā'pi, cittakāramatiricya na sidhyanti | ata eva bhagavatā tatpradarśanārthaṁ vastūni cittamātratāyāṁ nirdiṣṭāni, sā'pi na paramārthataḥ sidhyati, sūtrāntareṣvapi niḥsvabhāvatāyāmeva nirdiṣṭatvād, yathoktam āryasarvabuddhaviṣayāvatārajñānalokākaṅkāre-
sarve buddhāḥ sadā sarvān dharmān jānanti sarvathā|
nopalabhya kvaciccittaṁ nopalambhakaraṁ numaḥ||
āryaratnakuṭasūtre'pi-
cittaṁ hi kāśyapa, parigaveṣyamāṇaṁ na labhyate | yanna labhyate tannopalabhyate |
yannopalabhyate tannaiva atītaṁ na anāgataṁ na pratyutpannam | yannaivātītaṁ nānāgataṁ na pratyutpannaṁ tat trikālātītam | yat trikālātītaṁ tasya sadasattvamapi nāsti | yasya nāsti sadasattvaṁ tasya nāstyutpādaḥ | yasya nāstyutpādastasya nāsti svabhāvaḥ yasya nāsti svabhāvastasya nāstyutpādaḥ, yasya nāstyutpādastasya nāsti nirodhaḥ | yasya nāsti nirodhastasya nāsti viyogaḥ | yasya nāsti viyogastasya nāstyāgamaḥ, nirgamaḥ, cyutiḥ, jātiḥ | yasya nāstyāgamo nirgamaścyutirjātistasya na santi saṁskārāḥ | yasya na santi saṁskārāḥ tadasaṁskṛtāḥ | yadasaṁskṛtaṁ tadāryairviditamiti vistaraḥ|
punaśca tatraiva-
" nitya iti kāśyapa, ayameko'ntaḥ, anitya iti kāśyapa, ayameko'ntaḥ| tathā astīti kāśyapa, ayameko'ntaḥ, nāstīti kāśyapa, ayameko'ntaḥ | yadanayorantayormadhyam, tadarupyamanidarśanamapratiṣṭhamanā-bhāsamaniketamavijñaptikam|iyamucyate kāśyapa, madhyamā pratipad bhūtapratya-vekṣā" -iti |
yadevamuktaṁ tanmadhyabhūtam, na tasya vastusatā vijñānasvabhāvena sattvasiddhiḥ | dharmadhāturhi dvābhyāmantābhyāṁ vinirmuktaḥ sarvadharmanisvabhāvalakṣaṇaḥ niṣprapañca iti vacanīyaḥ | sa cāpi dharmadhātuḥ ' ayaṁ saḥ-ityākāreṇa nirupayitumaśakyatvād arupyaḥ, parebhyo nidarśayitusamarthatvād anidarśanaḥ, ādhyātmike dhātau āyatane vā'navasthitatvād apratiṣṭhaḥ, bāhyānāṁ dhātūnāmāyatanānāmiva anavabhāsitatvād anābhāsaḥ, cakṣurvijñānādidhatusvabhāvātikrāntatvād avijñaptikaḥ, rāgādisamastakleśānāmāśrayābhāvād aniketaḥ - ityevamuktam |
yadi madhye cittasvabhāvatāyāḥ ko'pyaṁśaḥ paramārthasan syāttadā tatsattayā nityānityābhiniveśaḥ khalu kathaṅkārameko'ntaḥ syād, yato hi yathā vastutattvaṁ tathā yathāvadanugamya manaskaraṇaṁ patanasthānamiti naiva yujyate |
nityādisvaruopamatirijya vastubhūtaḥ kaścidanyo vastvākāro'sambhavī madhye hi vastu khalu svasvabhāvasyāsattvād abhūtamiti grahaṇaṁ nāsti tāvad anta ityevaṁ yadi cintyeta, tadapi na yuktam | asaditi graḥaṇaṁ sattagrahaṇābhāve'bhāva eva | viṣayābhāvaniṣedhastu na tāvat san bhavati, ataḥ yasyābhāvagrahaṇaṁ st, niyataṁ tasya sattāgrahaṇamapi sadeva | tato dvāvapyantau bhavataḥ|
yadi madhye vastunaḥ sattvaṁ tadā tatsattvagrahaṇaṁ kena tatsattvagrahaṇaṁ kena niṣiddhaṁ syāt ? āryasamādhirājasūtre madhye sataḥ paramārthasthitasya vastuno niṣedhāya yaduktam, tenāpi saha virodhaḥ syāt-
astīti nāstīti ubhe'pi antā|
śuddhī aśuddhīti ime'pi antā||
tasmādubhe anta vivarjayitvā|
madhye'pi sthānaṁ na karoti paṇditaḥ ||
ityevamuktam|
ayaṁ tāvat sūtrārthaḥ-āśrayaṇīye madhye yadi vastusatāṁ nāsti kimapi svarupaṁ tadaiva 'madhye'pi sthānaṁ na karoti panḍitaḥ' iti yaduktaṁ tad yuktaṁ syādityucyate yadyasti kimapi vastu tadā kathaṁ na paṇḍitastasmin sthānaṁ na grahīṣyatīti | āryalokottaraparavarte tāvaduktam-
api ca, he jinaputrāḥ, trayaḥ khalu dhāvato vijñaptimātratāyāṁ pracaranti, yato hi adhvatrayaṁ cittavat pratibudhyate, tadapi tāvaccittaṁ madhyāntarahitameva pravartate | idaṁ tāvat sūtrasya tātparyam-utpādabhaṅgayoḥ sthitilakṣaṇe ca madhye paramārthato'sattvāccittaṁ tāvanmadhyārahitaṁ sat pravartate pratibudhyate cetyucyate |
apere khalvabhidadhate-saṁvṛtau hi vijñānavad bāhyārthā api saṁvidyanta iti| anyathā daśabhūmakasūtre-aṣṭabhyāṁ hi bhūmau saṁsthitā bodhisattvā lokadhātvantargatānāṁ paramāṇvādīnāṁ saṁkhyāṁ parijānanti- iti yaduktam, tena saha virodhaḥsyāditi | tathā hi-
" sa paramāṇurajaḥsūkṣmatāṁ ca prajānāti, mahadgatatāṁ ca apramāṇatāṁ ca vibhaktiṁ ca prajānāti | apramāṇaparamāṇurajovibhaktikauśalyaṁ ca prajānāti | asyāṁ ca lokadhātau yāvanti pṛthvīdhātoḥ paramāṇurajāṁsi tāni prajānāti | yāvanti abdhātoḥ, tejodhātoḥ, vāyudhātoḥ prajānāti" | iti vastaraḥ | vijñānavad bāhyārthānāmapi prasiddhatvāt pratītivirodhaḥ, yato hi yuktibhirvicāraṇāyāṁ satyāmubhāvapi naiva parīkṣāṁ sahete, atastau avtusthitimapi na kṣamete | vyavahārasatye [ saṁvṛtau ] tvāgopālāṅganāṁ yāvat prasiddhau | vijñaptimātratākathanasya tāvat falaṁ tu paraparikalpitānāṁ kartubhoktrādīnāṁ niṣedha eva, vyavahāre'pi cittatiriktānāṁ teṣāṁ kartrādīnāṁ saṁsiddherabhāvāt |
athavā-sarvadharmeṣu pūrvaṅgamatvāccittaṁ sarvadharmāpekṣayā pradhānaṁ sidhyate | yāvad yathā " nāstyarthaṁ cittameva tu " iti yaduktam, yathā vā " vāsanairlulitaṁ cittamārthābhāsaṁ pravartate " ityādi yaduktam, yathā vā " vāsanairlulitaṁ cittamārthābhāsaṁ pravatate " ityādi yaduktam, tadapi nirākāreṇa cittena viṣayagrahaṇaṁ kathamapi na yujyata ityavaśyaṁ tat sākārameva mantavyam | ataścittākāraṁ vyatiricya arthākārāvabhāsābhāvāt tanniṣedhena sākāra-cittameva tāvannirdiśyate, na tu tena bahyārthā bhāvo'vabodhyate |
athavā ātmadisattānirdeśa iva tadvineyajanāpekṣayā yathā sadvaidya āturān puṣṇāti tathā bhagavanto nānavidyā deśānāḥ pravartayanti | yathoktaṁ laṅkāvatārasūtre-
āture āture yadvad bhiṣag dravyaṁ prayacchati|
buddhā hi tadvat sattvānāṁ cittamātraṁ vadanti vai ||
nānyān visaṁvādayatīti vineyajanānāṁ hitasukhakaratvāt sārthakaṁ vacanam | parahitaṁ tāvadekāntatayā satyamiti heturbhagavatsu tāvannāsti mṛṣāvādo'pi | ata uktam-
asatyaṁ yad visaṁvādi nāsaccāpyarthasaṁhitam|
dhruvaṁ parahitaṁ yuktaṁ hitābhāvānna cāparam||
ityevaṁ kiṁ sṁvṛtāvasti bāhyārthasattvan | varaṁ tāvaccittamatratā, kintu niḥsandigdhaṁ sūkṣmavastusvabhāvaṁ samyak sādhayituṁ nāsti sarvathā ko'pi āptāgamaḥ| āryaratnameghasūtre tāvt-
" kulaputra, yadi bhavet paramārthato'sattvam, tadā nirarthakaṁ brahmacaryam " iti yaduktaṁ tatkiṁ nāsti sat ?
yadyevamucyeta tannaiva yujyate, yato hi tatpramāṇabhūtaṁ paramārthaṁ ko hi nāma tyajet | ayaṁ tāvat sūtrārthaḥ-iyaṁ hi pudgaladharmanairātmyalakṣaṇā tathataiva paramārthaśabdavācyā paramasya jñānasya gocaratvāt,yuktimattvācca saiva svayaṁ parameti | yadi tadapyasat syāttadā yathā pudgalo dharmāśca bālapṛthagjaneṣu prasiddhāstathaiva syuḥ, tathā sati sarve janā anāyāsena ādita eva tattvadarśinaḥ syuḥ, tattvadarśanārthaṁ ca prayatno'pi nirarthakaḥ syāditi suspaṣṭameva | ato nāstīdaṁ pramāṇopapannamiti |
āryaratnakūṭasūtre tāvataḥ
" kāśyapa, varaṁ khalu sumerumātrā pudgaladṛṣṭiḥ, nābhimānikasya śūnyatādṛṣṭiḥ "
iti uaduktaṁ tena kathaṁ na virodhaḥ syāditi cet ?
tarhi nāsti virodhaḥ | ye khalu paramārthasat vastvabhyupagamya punastasyāsattvaṁ parikalpayanti, evañca yeṣāṁ vināśārthaṁ śūnyatādeśānā, teṣāṁ rāgādīnāṁ samyak sattvameveti parikalpayanti, te pūrvaṁ sattvaṁ parikalpya paścāt tadasattvaṁ parigṛhṇanti | ataḥ sadasadantayoḥ patitatvāt te antadvayarahitaṁ sarvaprapañcapaśamaṁ śūnyatārthaṁ naivādhigacchantīti " abhi-māninaḥ' ata eva bhagavantastathāvidhāyā dṛṣṭerniṣedhena paramārthataḥ sadasatsarvaprapañcajālavirahitasya jñānārthaṁ niyojayantīti |anyairapi sūtreḥ svayaṁ bhagavatā etannirdhāryate | laṅkāvatārasūtre'piḥ
"dvayaniśrito'yaṁ mahāmate, loko yaduta astitvaniśritaśca nāstitvaniśritaśca | bhāvābhāvacchandadṛṣṭipatitaśca aniḥśaraṇe niḥśaraṇabuddhiḥ | tatra mahāmate, kathamastitvaniśrito lokaḥ? yaduta vidyamānairhetupratyayairloka utpadyate nāvidyamanaiḥ, vidyamānaṁ cotpadyamānamutpadyate nāvidyamānam | sa caivaṁ bruvan mahāmate, bhāvānāmastitvahetupratyānāṁ lokasya ca hetvastivādī bhavati | tatra mahāmate, kathaṁ nāstitvaniśrito bhavati ? yaduta rāgadveṣamohābhyupagamaṁ kṛtvā punarapi rāgadveṣamohabhāvābhāvaṁ vikalpayati | yaśca mahāmate, bhāvābnāmastitvaṁ nābhyupaiti bhāvalakṣaṇaviviktatvād, yaśca buddhaśrāvakapratyekabuddhānāṁ rāgadveṣamohānnābhyupaiti bhāvalakṣaṇavinirmuktatvād vidyante neti | katamo'tra mahāmate, vaināśiko bhavati ? mahāmatirāha-ya eṣa bhagavan abhyupagamya rāgadveṣamohān na punarabhyupaiti | bhagavānāha-sādhu, sādhu mahāmate, sādhu sādhu punastvaṁ mahāmate, yastvamevaṁ prabhāṣitaḥ | kevalaṁ mahāmate, na rāgadveṣamohabhāvābhāvād vaināśiko bhavati, buddhaśrāvakapratyekabuddhavaināśiko'pi bhavati | idaṁ ca mahāmate, sandhāyoktaṁ mayā-' varaṁ khalu sumerumātrā pudgaladṛṣṭirna tveva nāstyastitvābhimānikasya śūnyatādṣṛṣṭiḥ iti |
ata eva bhagavatā ' vastuvādina evābhimāninaḥ 'ityuktāḥ | atastatraivoktam-
abhutvā yasya utpādo bhūtva vāpi vinaśyati |
pratyayaiḥ sadasaccāpi na te śāsane sthitāḥ ||
yasya notpadyate kiñcinna ca kiñcinnirudhyate |
tasyāsti nāsti nopaiti viviktaṁ paśyato jagat||
dvitīyapadyārthadvāreṇa svamataṁ saṁsthāpya ' parikalpitasvabhāvaviviktatvād viviktaṁ jagadityeva tāvat sūtrārthaḥ, ataśca nāsti virodhaḥ' ityabhidadhadbhiḥ kaḥ parikalpitaḥ svabhāvaḥ ityabhidhātavyam | atha pramāṇaviruddhamapi yad bālaiḥ satyamiti gṛhyate taditi cet ? tadā'śeṣaṁ jagat paramārthato'nutpannamapi bālairyadutpattyādikaṁ paramārthataḥ sadityāropyate tad vakṣyamāṇapramāṇairniṣiddhatvāt saṁvṛtisvabhāvamiti kasmānna gṛhyate | yadyevaṁ nāsti ? tadā yaddhi bhagavatā- ' bāhyārthāḥ parikalpitasvabhāvatvāchūnyāḥ ' iti yaduktaṁ tasya paramārthato na santīti vyākhyānaṁ kasmānna kriyate ? pramāṇaviruddhatvāttathā vyakhyānaṁ na karttavyamiti cet ? tadā vijñānasyāpi tathā vyākhyānaṁ na kartuvyam, bāhārthavat tasyāpi pramāṇaviruddhatvāt |
pramāṇai katipayairyadi vijñānaṁ vastusat sidhyati tadā dvividhameva parikalpitam, nānyaditi samyag vyākhyātaṁ bhavet, kintu tadapi naiva sidhyatīti nirdeṣṭavyam | ataśca jagadidaṁ yathoktaparikalpitasvabhāvaviviktamityasmābhirapyabhyupeyata iti nāsti sarvathā durūham | ata eva āryasandhinirmocanasūtre-
" maitreya, paratantrapariniṣpannalakṣaṇayoḥ parikalpitasaṁkleśavyavadānalakṣaṇaṁ yaccātyantaviviktaṁ tannālambanīkriyate, sarvaśūnyatālakṣaṇatvāttasya ' iti yaduktaṁ tadapyanena nirākṛtaṁ bhavati " ityuktam|
tatrāpi rāgādayo ye saṁkleśātmakasaṁvṛtisvabhāvānāṁ paratantralakṣaṇānāṁ samyaktayā saṁkliṣṭakaraṇena saṁsāre niyojanena pratipakṣe ca yathākramaṁ vidhyanabhūtābhūtatvādinā cāropyante, te teṣāṁ kṛte parikalpitalakṣaṇānyeva | yogisaṁvṛtau aviparyastapariniṣpattyā tāvat pariniṣpannalakṣaṇam | ataḥ pariniṣpannalakṣaṇayuktāni bodhipakṣānukūlavyavadānānyapi vipakṣātyantapratighātarupeṇa parinirvāṇe ca niyojanādinā samyaktayā vastudharmatāyāmāropitāni, tānyapi teṣāṁ parikalpitalakṣaṇameva | yaśca dharmadhātuḥ prakṛtiprabhāsvarastasminnasambhavaḥ paramārthataḥ saṁkleśādīnām | ataḥ parikalpitadharmatvāt tayoḥ svabhāvayoḥ saṁkleśavyavadādharmatvamasambhavameva | saṁkleśavyavadānapakṣasarvadharmāṇāṁ paramārthato'nutpāde hi ekarasībhūtatvena nānākaraṇamayuktam | ato dvāvapi samyag-rupeṇa śūnyāveva | tathyasaṁvṛtau tu dvayorapi bhāvāt saṁkleśabyadānapakṣayorabhāvādoṣo'pi na khalu prasajyate |
āryasārdhadvisāhastrikāsūtre-
" na hi suvikrāntavikrāmin rupaṁ rāgadharmi vā virāgadharmi vā, evaṁ vedanā saṁjñā saṁskārāḥ | na vijñānaṁ rāgadharmi vā virāgadharmi vā | yā ca rupa-vedanā -saṁjñā-saṁkāra-vijñānānāṁ na rāgadharmatā nāpi virāgadharmatā iyaṁ prajñāpāramitā | na hi suvikrāntavikrāmin evaṁ dveṣadharma vā adveṣadharmi vā, evaṁ vedanā saṁjñā saṁskārāḥ | na vijñānaṁ dveṣadharmi vā adveṣadharmi vā | yā ca rupavedanāsaṁjñāsaṁskāravijñānānāṁ na dveṣadharmatā nāpi vigatadveṣadharmatā iyaṁ prajñāpāramitā | na hi suvikrāntavikrāmin rupaṁ mohadharmi vā vigatamohadharmi vā, evaṁ vedanā saṁjñā saṁskārāḥ | na vijñānaṁ mohadharmi vā vigatamohadharmi vā | yā ca rupa-vedanā-saṁjñā-saṁskāra-vijñānānāṁ na mohadharmatā nāpi vigatamohadharmatā iyaṁ prajñāpāramitā | na hi suvikrāntavikrāmin rupaṁ saṁkliśyate vā vyavadāyate vā, evaṁ vedanā saṁjñā saṁskārāḥ | na vijñānaṁ saṁkliśyate vā vyavadāyate vā | yā ca rupa-vedanā-saṁjñā-saṁskāra-vijñānānām asaṁkleśatā avyavadānatā iyamucyate prajñāpāramitā" | ityuktam |
āryasatyadvayanirdeśasūtre'pi-
" katamayā punarmañcuśrīḥ samatayā yāvat paramārthato yatsamaṁ vyavadānaṁ tatsamāḥ sarvadharmāḥ paramārthata iti ?
mañcuśrīrāha-devaputra, paramārthataḥ sarvadharmānutpādasamatayā paramārthataḥ sarvadharmātyantājātisamatayā paramārthataḥ sarvadharmābhāvasamatayā paramārthataḥ samāḥ sarvadharmāḥ " ityuktam |
āryasarvabuddhaviṣayāvatārajñānālokālaṅkārasūtre ca-
" saṁkṣepato hi sarve'kuśalamanaskārāstāvat saṁkleśahetavo bhavanti, sarve ca kuśalamanaskārā vyavadānahetava iti | tatra ye cāpi saṁkleśahetavo vā vyavadānahetavo vā dharmāste sarve svabhāvataḥ śūnyāḥ, niḥsattva-nirjīva-niḥpudgala-nirātmaka-māyāvanniḥsvalakṣaṇatvebhyaḥ | ataste antaḥśāantāḥ, ye antaḥśāntāste praśāntāḥ, ye praśāntāste tāvattatprakṛtikāḥ, ye khalu tatprakṛkāste nopalabhyante, ye nopalabhyante te naivopatiṣṭhante, ye nopatiṣṭhante ta eva tāvadākāśam, ākāśaṁ cābhyavakāśaḥ | sarvadharmān ākāśasamān vijñāyāpi saṁkleśaḥ vyavadānaṁ ceti vyavahiyete ākāśadharmatā cāpi nāpanīyate | kathamidamiti cet ? mañcuśrīḥ, jātinirodhadharmavān na ko'pi dharmo bhavati " ityuktam |
yadi punaḥ parikalpitalakṣaṇaśūnyaḥ ko'pi dharmaḥ syāt tadā'sminneva sūtre-
" mañcuśrīḥ, advayā, sarve dharmāḥ, arthānniḥsvalakṣaṇā advaidhīkārā anāmikā animittā amanaścittavijñāptikā anutpannā aniruddhā ahetukā asañcārā asanudācārā anakṣarā anirghoṣasvarāḥ santi"|
iti yaduktam, api ca-
"mañcuśrīḥ, yacchūnyaṁ tadabhiniveśagrahaṇābhāvasyaivaitadadhivacanam, mañcuśrīḥ, nopalabhyate paramārthataḥ kaścana śūnyatākhyo dharmaḥ" |
iti ca yaduktam,tad virudhyate |
yadyevaṁ tadā āryasandhinirmocanasūtre-
" abhilāpastāvannāsti asadbhūto bhāvaḥ | tatra ko hi nāma bhāva iti cet ? yaḥ khalyavāryajñānena āryadarśanena cānirvacanīyatāyāmavabudhyate, sa eva tadanirvacanīyatāyāmavabuddhatvad asaṁskṛtanāmnā kevalaṁ vyavahiyate " |
ityādikaṁ yaduktam, tathā bhagavatpravacaneṣu ca yadāryajñānagocaraṁ pratyātmavedanīyaṁ tad bhāvasvabhāvena saditi nirdiṣṭam, tatkathaṁ sambhavediti cet ? na virodhaḥ | atrāryajñānagocarāṇāṁ sarvadharmāṇāṁ yo hi nairātmyalakṣaṇo dharmadhatuḥ sa eva bhāvaśabdena vivakṣayā vastvabhiniveśaśālināṁ bhayasthānaṁ parihartukāmena tathā deśitam | athavā āryajñānāni sarve ca dharmāḥ tathatāpannāḥ, ato vastuśabdāśrayapratipipādayiṣayā dharmadhātuvābhihitaḥ syāditi | bhagavadbhitrapi vineyajanāśayānurodhena tāvat sā dharmataiva vividhairupāyairupadiṣṭā |
āryalaṅkāvatārasūtre-
" mahāmate, padārthānāṁ tathāgatagarbhopadeśaṁ kṛtvā tathāgatā arhantaḥ samyaksambuddhā bālānāṁ nairātmyasantrāsapadavivarjanārthaṁ nirvikalpanirābhāsagocaraṁ tathāgatarbhakhopadeśena deśayanti | tadyathā mahāmate, kumbhakāra ekasmānmṛtparamāṇurāśervivadhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnaprayogād, evameva mahāmate, tathāgatāstadeva dharmanairātyaṁ sarvavikalpalakṣaṇavinivṛttaṁ vividhaiḥ prajñopāyakauśalyayogairrgarbhopadeśena vā nairāmyopadeśena vā kumbhakāravaccitraiḥ padavyañcanaparyāyairdeśayante" |
tathātā'piyaṁ sarvathā'vācyā'pi vyavahāravaśena aśeṣasaṁskṛtadharmatā, ataḥ saṁkṛteti nāmnā vyavahiyate | utpādād vā tathāgatānāmanutpādād vā tathāgatanāṁ sarvakāleṣu sthitatvād asaṁskṛteti nāmnā'pi vyapadiṣṭā | tathatā tāvat sarvasvabhāvātītalakṣaṇā, ato nāntyubhayasvabhāvā'pītthamevāvabudhyate | anyathā bhavatsammatam asaṁskṛtastvapi tat kathaṁ bhavet | yato hi [ bhavatā ] tadasaṁskṛtaṁ vastvityapyabhidhīyate, saṁskṛtameva vastvityapi cābhidhīyate |
āryaratnakarasūtre'pyuktam-
vadanti ye vai tathatāmasaṁkṛtāṁ
tathaiva cānye kṛtakāṁ yatastām |
notsāhavanto hyubhaye bhavanti
dharmasya jñāne sugatopadiṣṭe ||
atastaditthaṁ saṁskṛtāsaṁskṛtayorvastutvagrāhastāvad antagrāha iti athavā śrāvaka-pratyekabuddhanāṁ yad gocaraṁ tatsvalakṣaṇaṁ vastitvatyabhyupagacchātāṁ bālānāṁ kevalaṁ santrāsapadavivarjanārthameva āryajñānagocaraṁ vastusadityabhihitam | buddha-bodhiattvānām atyantalokottarajñānasya viṣayastu pāramārthikaṁ vastusvalakṣaṇaṁ sarvathā'sat, sarvadharmānutpādānirodhaviṣayakatvāt sadasatpakṣavirahitameva taditi | sūtre'upuktam-
" kiṁ lokottarajñānam ? śrāvaka-pratyekabuddhānāṁ svasāmānyalakṣaṇapatitāśayānāṁ yo hyabhiniveśaḥ | kimatyantalokottarajñānam ? buddha-bodhisattvānāṁ nirābhāsadharpravicayena anutpādānirodhadarśanāt sadasatyakṣavivarjitaṁ taditi |"
śrāvakādayastāvat tathyasaṁvṛtisaṁgṛhītaṁ skandhamātraṁ svasāmānyalakṣaṇākareṇa bhāvayanti, ataḥ pudgalanairātmyamātragṛhītatvātteṣāṁ tajjñānaṁ vastuviṣayakamiti vyavahriyate, na tu paramārthatayā |
yadi buddha-bodhisattvānāṁ jñānasya viṣayaḥ paramārthalakṣaṇena sahaikībhūtaṁ tadā kathaṁ tajjñānaṁ satpakṣavivarjitaṁ syāt ? ata eva hi bālānāṁ santrāsapadavivarjanārtham āryajñānagocaraṁ vastusadityupadiṣṭam, na tu paramārthato vastu svalakṣaṇasaditi kathanārtham | yadyevaṁ nāsti, tadā buddhāṁ bodhisattvāśca sadvikalpasambaddhā na bhavantīti ? yathā bālānāṁ santrāapadavivarjanārthamityuktam, na tu paramārthato vastusaditi pratipādanārtham, tathā bhagavatā'pio sūtrāntareṣu deśitam, tathā hi āryakaṅkāvatārasūtre-
" kimidaṁ bhagavan sattvānāṁ tvayā nāstyasidṛṣṭiṁ vinivārya vastusvabhāvābhiniveśena āryajñānagocaraviṣāabhiniveśānnāstitvadṛṣṭiḥ punarnāstitvadṛṣṭiḥ punarnipātyate, viviktadharmopadeśābhāvaśca kriyate āryajñānasvabhāvavastudeśanayā ? bhagavānāha- na mayā mahamate, viviktadharmopadeśābhāvaḥ kriyate, na ca na cāstītvadṛṣṭirnipātyate āryavastusvabhāvanirdeśenaḥ kintu uttrāsapadavivārjanārthaṁ sattvānāṁ mahāmate, mayā anādikālabhāvasvabhāvalakṣaṇābhiniviṣṭānāmāryajñānavastusvabhāvābhiniveśālakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate, na mayā māhamate, bhāvasvabhāvopadeśaḥ kriyate | kiṁ tu mahāmate svayamevādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti" - iti vistaraḥ |
ato yadāryajñānagocaraviṣayo vastusvalakṣaṇatvena nirdiṣṭa nirdiṣṭaḥ sa tāvad bhagavata upāyenaiva deśanāmātram | ato bhagavato'sandigdhaṁ pravacananayamanupādāya te mithyā [ moṣadharmakaṁ ] vastusvabhāvatvena vikalpayanti | te tāvābhimānino bhagavantamapi apavādya svayaṁ vinaśyanti parāṁścāpi nāśayanti | evamitthamasninneva sūtre vastusabhāvābhiniveśinaḥ ātmagrāhagṛhītatvānna muktā bhaviṣyantītyevaṁ samupadiṣṭam-
" punaraparaṁ mahāmate, pramāṇatrayāvayavapratyavasthānaṁ kṛtyā āryajñānapratyātmādhigamyaṁ svabhāvadvayavinirmuktaṁ vastu svabhāvato vidyata iti vikalpayiṣyanti | na ca mahāmate, citta-mano manovijñānacittaparāvṛttyāśrayāṇāṁ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṁ tathāgatabhūmipratyātmāryajñānagatānaṁ yogināṁ bhāvābhāvasaṁjñā pravartate, sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt " |
api ca, yadi paramārthataḥ syāt kimapi vastusat tadā tadavaśyaṁ nityaṁ vā anityaṁ vā syād, aparāyāḥ koṭerabhāvāt | tasmin vastūni nityānityatvacintayā pravṛttā yā prajñā, sā vastuno yathāsvabhāvajñānānukūlatayā samyak prajñaiva, na tu prajñāpāramiteva prativarṇikā | ata eva tathāgatena prajñāpāramitāyāṁ yaduktaṁ tenāpi virodhaḥ syāt | tathā hi-
" kauśika, ye kulaputrāḥ kuladuhitāro vā yadā prajñāpāramitāmupadiśanti tadā prajñāpāramitāvadevopadiśanti | tatra te prajñāpāramiteva kurvanti | yato hi rupamanityamityupadiśanti, tathaiva duḥkhatāṁ nirātmatāmaśucitāṁ copadiśanti | evameva vedanā saṁjñā saṁskārā vijñānaṁ skandhā dhātava āyatanāni dhyānāpramāṇārupānusmṛtisatmyakprahāṇārddhipādendriyabalabodhyaṅgāni tathāgatasya daśabalavaiśāradyapratisaṁvidāveṇīkā buddhadharmāḥ sarvākārajñatā ceti sarvaṁ duḥkhamanātmakaśucītyupadiśanti | evameva yadācaranti tadapi prajñāpāramitāyāmevācaranti | kauśika, tat prajñāpāramitāvadeva kurvanti |
tatra ye prajñāpāramitāvanna kaurvanti tatkathamiti cet ? te itthumupadiśantikulaputrāḥ, atrāgacchatha, prajñāpāramitābhāvanāyaṁ rupamanityamiti mā'nupaśyatha, sarvākārajñatāparyantaṁ duḥkhatāṁ nirātmakatāmaśucitāṁ ca mā'nupapaśyatha | yatho hi rupamitisvabhāvataḥ śūnyam, rupasya yo'pi svabhāvaḥ, sa [ sarvathā ] asan | yaccāsat saiva prajñāpāramitā | tasyāṁ nityamanityamiti nopalabhyate | yataśca yatrarupameva nāsti tatra kuto nityamanityaṁ vāāa? sarvākārajñatāparyatantamitthameva | evaṁ ye hyupadiśanti te prajñāpāramitāvannopadiśanti |
apitvevamupadeṣṭavyam-kulaputrāḥ, atrāgacchatha, prajñāpāramitāṁ bhāvayatha mā ca kamapi dharmaṁ samatikramatha, mā ca kasmitrapi dharme tiṣṭhatha | tat kimarthamiti cet ? prajñāpāramitāyāṁ nāsti ko'ma dharmaḥ, yaḥ samatikramitavyaḥ, yatra vā sthātavyamiti | yato hi sarve dharmā svabhāvataḥ śūnyāḥ | ye svabhāvataḥ śūnyatā te'santaḥ, saiva prajñāpāramitā | yā ca prajñāpāramitā, tasyāṁ na ko'pi grāhyo heya utyādyo nirodhyaśceti | yadyevamupadiśanti tadā praġyāpāramitāvadevopadiśanti |
ataḥ sarve vastuvādinastāvad dharmatathatāṁ viparītatayā nirdiśantyataḥ [ tannirdeśaḥ ] prajñāpāramitopadeśa iva prativarṇika eva | sarvadharmaniḥsvabhāvatāvādinastvaviparītatayā nirdiśantyataḥ sopattikā eva ta iti bhagavatā suspaṣṭaṁ nirdiṣṭam | ityevaṁ bhagavān tattatsūtre'nekaśo'śeṣadharman niḥsvabhāvatvenaivopadiṣṭavān | vistarabhiyā [asmābhiḥ] na bahunyapitu katapayānyevātroddhṛtāni | ata eva bhagavatā tāvadasandigdhaṁ samyakpravacananayamavadhāayitumaśaknuvatāṁ ' naiva tāvadāgamadvara sarve dharmā niḥsvabhāvatvena sādhayituṁ śakyāḥ ' ityabhidadhatāṁ pratividhānamanuṣṭhitam |
tatra yadyalpamatitayā evaṁvidhaṁ gambhīradharmatāṁ nādhimoktuṁ pārayanti tathāpi savikalpamātmano mandaprajñatvadosamavalokayadbhistatparityāgo naiva yujyate | ātmānaṁ vināśya pareṣāmapi mahārthavirahaṁ kṛtvā praṇāśo naiva samīcīnaḥ | evaṁ hi sati svapara-droha eva sa syāt | ataḥ prajñāvantaḥ śraddhāvantaśca gambhiradharmaparityādagṛṣṭiṁ parivarjya bhagavantaṁ pramāṇīkṛtya ātmano'jñānadoṣakāraṇāt tadaparijñānaṁ sambhāvyata iti vicārya gambhīrasūtreṣu śraddhāmutpādya śravaṇa-cintā-bhāvanādiṣu yogaṁ kuryuḥ, parāṁścāpi samyak tadadhigantumavatārayeyuḥ, svayaṁ ca tadadhimoktuṁ praṇidadhyuriti | ata eva āryaratnakūṭasūtre proktam-
" ye'sya gambhīradharmasya gāmbhīrya prajñayā avaboddhumaśaknuvānāste tathāgatameva pramāṇaṁ kurvanti, anantā buddhobodhiriti kṛtvā | yataśca vividhādhimokṣānusāraṁ tathāgatā eva dharmopadeśe pravartante, atastathāgatā eva jānanti | nāsmādṛśairjñātuṁ śakyata iti vicārya tatparityāgo naiva yuktarupaḥ" |
ityuvamāgamamukhena sarve dharmā niḥsvabhāvā eveti siddhā bhavanti |
48
[3] ye'pi tāvadutpattyādivibhāgaṁ dvayābhāsinā jñānenaiva kurvanti, na tu svasaṁvittimātreṇa, te dvayābhāsasya mithyātvena tadvyavasthāpitaḥ svabhāvo'pi mithaivetyabhidadhate | tānadhikṛtyedānīmucyate-
yadi sarvadharmāṇāmutpādādidharmatā mithyājñānāvabhāsitatvena vyavasthāpyate, tadā kathaṁ sā paramārthasatī bhavet ? dvayābhāso'pi yadi mithyaiva tadā katajjñānarupamavaśiṣyate yat khalu paramārthasad bhavet ? anyattad vijñānaṁ ġrāhakākārarahitaṁ tadarvāgdarśibhiḥ nānubhavituṁ yujyate, sarveṣāṁ sarvadarśitvaprasaṅgāt | nānumānenāpi niścetuṁ śakyam, tathāvidhahetorevabhāvāt | tatra na tāvat svabhāvahetukamanumānaṁ sambhāvyate, tatsvabhāvasyaiva sādhyatvāt | na ca kāryaheturapi, yato hi kāmaṁ syāttadadvayaviruddhaṁ tathāpi tena kāryakāraṇabhāva eva na siddhaḥ, indriyānubhavātītatatvāt | na caitadvayatiriktamanyat kāryaṁ vidyate, tathā sati bhavanmatenādvayameva kāryaṁ syāt, kintu sādhyāvasthāpannatvānnaiva tat pramāṇaiḥ prasidhyati| yo hi dvayābhāsaḥ, sa tāvad śaśaśṛṅgavannaiva kāryam | ataśca pratyakṣānupalambhābhyāṁ sādhyabhūtasya kāryakāraṇabhāvasya siddhaye paramārthe'dvayajñānena gṛhyamāṇaṁ kimapi nāsti | anupalabdherapi pratiṣedhasādhanatvānna bhavati sā sattvasiddhisādhikā | yathocyate kaiścit-yo hi yatsvabhāvaviruddhaḥ sa tatsvabhāvaviviktaḥ, yathā śītasvabhāvaviruddhamuṣṇatvaṁ śītasvabhāvaviviktam, tathā ca pratītiṣvabhāvo dharmī, dvayasvabhāvaviruddhatvāt, vyāpakaviruddhopalabdheḥ | na cāpi hetorāśrayāsiddhiḥ sāamānyasukhaduḥkhākāravedakasya dharmiṇo jñānākhyapratītisvabhāvena siddhatvāt | na ca svabhāvo'pyasiddhaḥ, grāhyākārasya ekānekasvabhāvaviyogena asattve tadāśritaḥ parikalpito grāhakākāro'pi niḥsvabhāva eva | na cāpi sarvābhāvaprasaṅgaḥ, kevalena kartukarmasvabhāvena kalpitatvānmithyaiva | naivātmanā ātmatvamityapi yujyate | yadi sāmānyena paramārthato dvaya-viviktastvaṁ sādhayitumiṣyate tadā siddhasādhanameva, yato hi vayamapi paramārthato dvayasya mithyātvād viviktatvamevābhyupagacchāmaḥ | yadi hyabhāvasvabhāvaḥ khalu paramārthata ākāravirahitavijñānatvena sādhayitumiṣyate, tadā'pi siddhasādhanameva, yato hi vayamapi paramārthataḥ sarvadharmāṇāmanutpannatvāt sarvavijñānāni tāvat paramārthato'siddhāni dvayākārasuviyuktānītyabhyupagacchāmaḥ |
yadi vijñānākhyaṁ dharmiṇaṁ dvayaviyuktatvena vastusattvena ca sādhayitumiṣyate tadā dṛṣṭāntavayāsiddhatvādanaikāntikattvaṁ hetoḥ, bāhyārthasvabhāvānāṁ śītoṣṇīdīnāṁ samyagasiddhatvāt | ekasminneva jñāne jñānatadavabhāsayoravabhāsitatvena avirodho'pi syādataḥ sādhyavikalaṁ dṛṣṭāntamapi syāditi | yadi vijñānaṁ dvayaviyuktaṁ sidhyati tadā tadbalena svabhāvasattvamapi sidhyatīti cet ? durmatireṣā, sambandhābhāvāt | yaddhi dvayaviyuktaṁ tadavaśyaṁ samyag vastusaditi ko hyatra sambandhaḥ ? yato hi yadi tannivartate tadā'narthopasaṁhitaṁ pramāṇamapi nivartate | api ca, tathāvidhadṛṣṭānto'pyasiddhaḥ | vandhyāputrādibhistena dvayena cāpyanaikāntikaḥ | tasmin dvaye nānyad dvayamapi sambhāvyate, anavasthāprasaṅgāt | śītādisparśaviyuktānāmūṣmādīnāṁ svabhāvavat dvayasvabhāvātiriktaḥ tadviyuktasvabhāvatvena siddhaḥ pratītisvabhāvabhinnastatsamānasvabhāvaḥ kaścidapi dharmī nāstyeva, dvayātmakasyaiva pratītisvabhāvatvāt | evaṁ hi anyavyaktinirapekṣaḥ san yaśca svayamevātmanā'bhivyajyate, sa pratītilakṣaṇaḥ | kāya-bhūmi-parvata-nadī sāgarādayo vividhākārā ye pugato'vabhāsamānā bāhyārthāste svayamevātmanā abhivyajyamānatvāt pratītisvabhāvātikrāntā eva pravartante |
evamapi ye mithyatmanā kuleṣu gṛheṣu ca pravṛttimācaranti, teṣāṁ svakāyopagūḍhadayitayā pratītisvabhāvāliṅganamiva ācaraṇād asaddvayasamāyogo'yaṁ dūṣitatvānna viśvāsayogyaḥ | tathā ca dvayasvabhāvātmakāt priyatamād viyoge sati kimiva nānyena saha samāyogaḥ syādataḥ kevalamasyaiva dharmitvāvasthā naivopapadyate | falataśca āśrayāsiddha evāyaṁ hetuḥ |
sautrāntikādayo'pi jñānaṁ paramārthato dvayasvabhāvaṁ nāṅgikurvanti, aṁśābhāvena virodhāt | atastasyādvayasvabhāvasiddhyā kasya siddhiḥ, bāhyārthānāmapi tadaviruddhatvāt |
ye'nyaiḥ pramāṇairbāhyārthā nirākriyanta iti bruvate, teṣāṁ jñānamapi kinna tathā | ye tāvat kartṛkarmabhāvāpekṣayā prajñaptatvānmithyaiveti kathayanti, tadapyanubhāvaviparītamiti |
bhavanto'pi vijñānaṁ paramārthato'dvayākāramevābhyupagacchanti | tathā sati ye nīlādivividhacittākārā bāhyārthatvena vijñāne'vabhāsante te karma-kartṛ-vyavahārānabhijñaiḥ kalpanādoṣavinirmukte citte spaṣṭato'nubhūtā bhaviṣyantīti | vividhavastuviśeṣāpekṣayā ta upalakṣyanta iti cet ? tasya tāvad viśeṣasya bālaparyantaṁ nāsti suspaṣṭāvabodhaḥ | yadi niyatadeśakālāvasthitasya tasyākārarāśeḥ tathāvidhaspaṣṭāvabhāsato bhinnānubhavo mithyaiveti bhavantaḥ svīrkunti tadā vimiktikāṁkṣiṇo bhavantaḥ tirobhūtadvayasvabhāvarahitātmakaṁ pratītisvabhāvaṁ viviktasvabhāvatvenābhiniviśya āsaktā eveti kimanyat | tadetadalpīyasaśchidrānnirgate'pi vipulakāye hastini tatpucchāvarodhavaccirakālaṁ viduṣāmāścaryādbhutameveti | ataśca svatīkṣṇaprajñākhaḍgena tāmāsaktiṁ chittvā kaścana tādātmyalakṣaṇo vā tadutpattikṣaṇo vā sammbandhaḥ satyāsatyayoranyoparihārasthitalakṣaṇatvāt tādārmyavirodhaḥ asato'pi na kutaścidapyutpattibhyupeyate | utpattau satyāmapi na yugapattādātmyenāvabhāso yujyate, kāryakāraṇayoḥ kālasvabhāvābhyāṁ bhinnatvāt | asambaddho niyatāvabhāso'pi na yujyate, atiprasaṅgāt | ityevamavaśyaṁ kalpanā'bhinnasya asatsvabhāvākārāvabhāsasya svīkāraṇāt tallakṣaṇānvita evābhyupagantavyaḥ | ata ubhāvapi mithyaiva bhavataḥ | yadyevaṁ na syāt kathaṁ nāma mithyākārakalpanāsvabhāvoyostādātmyenānubhavo jāyeta | ataśca satyābhiveśapāśamutkhātamulaṁ kuruta | bhagavatā'pi tāvaduktam-" yo hi dharmastathāgatenābhisambuddhaḥ, sa na satyaṁ nāpi mṛṣā " iti |
[4] tadapi yuktibhirapi [ sādhayitu ] naiva śakyate | evaṁ katipayaiḥ pratyakṣaiḥ ' sarve dharmā viviktā ' iti jñātumaśakyatvat | vastveva teṣāṁ viṣaya ityabhidadhānāstāvat praṣṭavyā kiṁ sarvesāṁ puruṣāṇāṁ yāni pratyakṣāṇi tāni sarvadharmanairātmyaṁ nāvaboddhauṁ samarthāni utāho ghanājñanatimiropahatamatiyanānāṁ bhavadṛśānāṁ pratyakṣāṇi nāvaboddhumiti | tatra prathamastāvat pakṣo naiva yujyate, pramāṇābhāvāt | sarveṣāṁ puruṣāṇāṁ pratyakṣāṇi na pravartanta iti niścāyakasya pramāṇasyābhāvāt |
svālambananivṛttimātraṁ tāvad bhrāntameva | yadi tadupalabdhilakṣaṇaprāptasyānupalabdhirevāsattvena sādhyate | tadā yato hi kāraṇāt svenānupalambhaḥ, tasmin apravṛttijñānāṁ sarveṣāṁ strīpurusāṇāṁ cittasantatau pravartamānā yā cittapravṛtiḥ sā tāvānnaiva arvāgdarśināmupalabdhilakṣaṇaprāptāḥ, apareṣāṁ hi nivṛttyupalabdhirapyaniyatā | ataḥ prekṣāvatāṁ pratyakṣeṇa tajjñānaṁ naiva bhavatīti yaduktaṁ tanna yuktamiti |
atha dvitīyaḥ pakṣastadā siddhasādhanameva | vayamapi hi arvāgdarśibhistathāvidhasya tāvad gambhīradharmatattvasya pratyakṣato darśanaṁ naiva manyāmahe | yadyapi bhavādṛśāḥ khalu tathāvidhatatvāvabodhe'samarthāstathāpi paramayoginaḥ, ye kalpairanekairaprameyapuṇyagjñānasambhārārjanaṁ kṛtvā anurupakṛtsnopāyasamanvitāḥ bhūtārthabhāvanāprakarṣaparyantajamyajñānaprabhābhirnirastasamastāvaraṇāndhakārāsteṣaṁ pratyakṣeṇa tāvat sarvadharmanairātmyabodho bhavatyeveti kasmātra sambhavati | [ viṣayam ] amumadhikṛtya paścād yuktirapi pradarśayiṣyate |
vastuviṣayakāṇi pratyakṣāṇīti yaducyate naiva sidhyati | evamarvāgdarśināṁ yāni pratyakṣāṇi tāni timiropahatapratyakṣavad rupādimithyāviṣayakatvād vastusvabhāvaviṣayatvena samyagviṣayatvena vā tāvannaiva yujyante, anyathā sarveṣāṁ khalu tattvadarśitvaprasaṅgaḥ | buddhānāṁ bodhisattvānāṁ mahāyogināṁ cāpi jñānāni naiva tāvad vastuviṣayakatvena prasidhyanti, yasmānna taiḥ kaścanāpi aviparīto vastusvabhāvaḥ paridṛṣṭaḥ | ārya-bodhisattvasūtrapiṭake'uyuktam-
yaduta sarve tairdharmā nisvabhāvāḥ aniruddhāḥ prakṛtyopaśāntāḥ atyantamajātāḥ atyantamabhūtāḥ atyantaparinirvṛtā eva dṛṣṭāḥ | taistāvad yena dṛṣṭaṁ tadapyanidarśanamavidarśanaṁ ca, yato hi tat samyagdarśanaṁ yathāvad yena dṛṣṭaṁ tadapyanirdarśanamavidarśanaṁ ca, yato hi tat samyagdarśanaṁ yathāvad darśanaṁ ceti | kiṁ punaḥ sarvadharmāṇāṁ yathāvad darśanamiti cet ? tadeva yadanidarśanamiti |
āryadharmasaṅgītau nāma sūtre'pyuktam-
" sarvadharmāṇādarśanameva paramam darśanam " |
iti | ataḥ pratyakṣaviṣayāṇāṁ samyagvastutvaṁ na sidhyati |
yaddhi asad bhavati vastu, tanna kathamapi vijñānamutpādayituṁ kṣamamiti yaducyate, tadapi naiva yujyate | asmābhirapi tāvad śaśaśṛṅgasamebhyo'vastubhyaḥ pratyakṣajñānotpādo naivābhyupagabhyate | tathāpi mahāyoginaḥ, ye marīcipratiśabdanibhān sarvadharmān yathāvad bhāvayanti, teṣu samyagarthabhāvanābalena prāntakoṭikadhyānāvāptito'nuttarācintyaprabhāvasampannatayā tatpratyakṣeṣu sarvadharmanairātmyajñānaṁ bhavatyeva, aśeṣadharmanairātmsākṣātkāri suspaṣṭaṁ tāvajjñānamudetyeva | ata eva tat tattvādarśanamityabhidhīyate, na tu niṣedhyasvabhāvasyāsattvamiti |
atha yattāvat pratyakṣaṁ tat sasvabhāvamiti yaduktaṁ tat sarveṣāṁ dharmāṇāmanutpādaikarasatvat pratyakṣamapi paramārthato niḥsvabhāvameva, tathāpi yā saṁvṛtisatyāśritā pratyakṣavyavasthā sā sarvā tāvadavyāhayaiva | sarveṣāṁ dharmāṇāṁ paramārthato niḥsvabhāvatve'pi mādhyakāḥ sarvavyavahārāṇāṁ vyāvahārikāṇāṁ yogijñānānāmapareṣāṁ pṛthagjanajñānānām āryapudgalādīnāṁ ye hetavastātānnaiva nābhyupagacchanti, kintuṁ ye tāvat saṁvṛtito'pyahetukāste khalu vyavahārato'pyanutpannā eva, śaśaśṛṅgavat | yat sat tat paramārthato niḥsvabhāvamapi tāvadutpadyate, māyāpratibinbādivat | māyādīnāṁ sarveṣāṁ pratītyasamutpannatve'pi nāsti vastutāprasaṅgaḥ, sādhakabādhakapramāṇabādhitatvāt |
tathaiva pratītyasamutpannatve'pi sarvadharmāṇāṁ nāsti vastutāprasaṅgaḥ pramāṇabādhitatvāta | yathaiva hi mantroṣadhādiprabhāveṇa gajādivividhamāyāprādurbhāvastathaiva karmakleśādiprabhāveṇ sattvānāmutpādādayaḥ prādurbhavanti | yagināṁ tāvat svakīyapuṇyajñānasambhārasañcayavaśena yogijñānādimāyā-prādurbhāvaḥ, yato hi vividhairhi pratyayaiḥ sā māyā'pi vividhaivāvabhāsate |
āryaprajñāpāramitāsūtre'uyuktamḥ
" kaścichrāvakanirmitaḥ [ kaścit pratyekabuddhanirmitaḥ ] kaścid bodhisattvanirmitaḥ kaścit tathāganitmitaḥ kaścit karmanirmitaḥ | anena subhūte, paryāyeṇa sarvadharmā nirmitotpannā iti "|
bāla-pṛthagjanebhyastāvad yogināmetadeva vaiśiṣṭayaṁ yatte māyākāra iva yathāvanmāyāṁ parijānanti, na ca tathaiva tasyāmabhiniviśante |
āryadharmasaṅgītāvapyuktamḥ
māyākāro yathā kaścinirmito mokṣamudyataḥ |
na cāsya nirmite saṅgo jñātapūrvo yato'sya saḥ ||
tribhavaṁ nimitaprakhyaṁ jñātvā sambodhipāragaḥ |
saṁnahyate jagaddhetorjñātapurvaṁ jagat tathā ||
yathā bālapṛthagjanajātīyadarśakeṣu utpattyādimāyabhāso bhavati, tathaiva ye tasmin satyato'bhiniviśante, te viparītābhiniveśavaśād " bālāḥ " ityabhidhīyante | ataḥ saṁvṛtiyogahini yogipratyakṣe tathā sthitatvātteṣāṁ śaśaśṛṅga ivātyantābhāvo naiva bhavati | ata eva pratyakṣato'śeṣadharmanairātmajñānaṁ tāvat sadeva | avirodho'pi tata eveti | paramārthato niḥsvabhāvatve'pi yoginaḥ pṛthagjana iva vyavahāratayā vyavasthāpayanti |
āryaparamārthasaṁvṛtisatyanirdeśasūtre tāvaduktamḥ
" paramārthato'tyantābhāvaśca saṁvṛtyā ca mārgaṁ bhāvayatīti kathanavat "
' yadarthāntaraviviktapākṣikena pratyakṣeṇa parigṛhya taditaraśūnyapratyakṣeṇa tāvadavabudhyate ' - ityādikaṁ yaduktaṁ tadapi naiva yujyate, itaretaraśūnyatvādasya nayasya, na tu lakṣaṇaśūnyatvāditi | lakṣanaśūnyatve u sarve dharmāstāvat paramārthato niḥsvabhāvatvenaivābhyupagamyante, yatasteṣāṁ svasāmānyalakṣaṇāni paramārthato yathā vyavasthitāni, tebhyastacchūnyatvāt |
yā hi vastūnāmitaretaraśūnyatā sā naiva paramārthaḥ, vyavahārasatyamāśritā khalu sā | ityevamanutpādarasaikatve'pi sarvadharmāṇāṁ naiva bhedābhāvaḥ, tathāpi svapnādyavasthādivad bāleṣu parasparabhinnānyavabhāsante | ata evātra yathāprasiddhimarthāntaraviviktagrahaṇamukhena tāvaditaretaraśūnyatā vyavasthāpyate, na tu paramārthatayā | yato hi svapnamāyādisadṛśavastūnāṁ svabhāvaḥ paramārthataḥ parasparamabhinnaḥ | ata eva bhagavatā'bhihitam-
paramārthamanāśritatveneyaṁ sarvataḥ pratikruṣṭeti parivarjanīyaiva | āryalaṅkāvatārasūtre tāvaduktam ḥ
" evaṁ mahāmate, itaretaraśūnyatā sarvajaghanyā, sā ca tvayā parivarjayitavyā " |
yā khalu sarvadharmalakṣaṇaśūnyatā, yā ca tasyāḥ svasāmānyakakṣaṇavyavasthā, sā upalabdhilakṣaṇaprāptā'pi satī yogibhiḥ paramārthatayā anupalabdhākāraiva | ataḥ sarve dharmā nirābhāsajñānotpattyā jñātā bhavantīti vyavasthāpyate | ata eva ca itaretaraśūnyatā bālapṛthagjanānāṁ parikalpanāmaśrityaivābhihitā, asambadhaiva caiṣā |
[5] sā ca ' yogipratyakṣeṇa samyagavagamye ' ti kathanaṁ naiva viduṣāṁ rucikaram | yuktyabhāvastatreti yat kathanaṁ tadapi nāsti yuktisaṅgatam, yuktīnāṁ tāvad saṁvidyamānatvāt |
vidvāṁsaḥ kalpanāpoḍhamabhrāntamiti pratyakṣalakṣaṇaṁ samudīrayanti | arthābhāve'pi bhāvanābalena arthavabhāsi suspaṣṭaṁ jñānamutpadyāte | tathāhi - yathā kāmaśokabhayonmādādyupahateṣu asakṛdabhāsabalena pramadādyavabhāsi spaṣṭaṁ jñānamupajāyate yena te tān puraḥsthitaniva dṛṣṭvā sahasā vividhaśarīrakampādibhiśceṣṭamānā dṛśyante |
ataśca yathoktatatvaṁ bhāvayatsu tajjñanamutpatsyata eveti sambhāvyate | yacca spaṣṭāvabhāsi jñānaṁ tannunaṁ nirvikalpakameva, kalpanāvāyuprakampitakāyākārasya suapaṣṭamanupapannatvāt, pradīpavat |
prayogaḥ-ye tāvat kecinnirantaraṁ sādaraṁ bhāvanāmanutiṣṭhanti, te bhāvanāfalaṁ prakarṣaparyantajaṁ sfuṭāvabodhamanubhavantyeva, rāgādyupahataiḥ pramadādibhāvanāvat | yatra cirakālaṁ nirantaraṁ sādaraṁ sarvadharmanairātmyabhāvanaṁ svabhāvahetuḥ, tatra pramāṇopapannārthavisayakamavisaṁvādakaṁ [ jñānaṁ ] bhavatyeva, vyavahāreṇa dhūmādiliṅgajanitaniścayenotpannāgnyādijñānavat | yogināṁ khalu tannairātmajñānamapi pramāṇopapannārthaviṣayakamiti svabhāvahetuḥ |
asya pramāṇopapannatvaṁ paścāt prakāśayiṣyate | spaṣṭāvabhāsamānaṁ sad yajjñānamavisaṁvādaṇaṁ janayati tat pratyakṣaṁ pramāṇam, rupādivyavahārārthamanupahatacakṣuṣāṁ cakṣuvirjānādivat, sarvadharmanairātmyaviṣayakaṁ yogināṁ jñānamapi spaṣṭāvabhāsamānaṁ sad avisaṁvādakamiti svabhāvahetuḥ | yadyevaṁ sarvadharmanairātmyajñānaṁ yuktibhiḥ susādhyaṁ tadā kathamiva vidvāṁsastatra na pritāḥ? yadapi yogijñānaṁ tadasaditi yaducyate, tatpūrvamasmābhiḥ samyaguttaritam, sarvadharmāṇāṁ śaśaśṛṅgavadatyantābhāvasyābhāvāt | tathāpi paramārthatasteṣāmabhāva eva māyāvat | ato naivāsmābhiḥ sarve vyavahārāstāvanniṣidhyante, na ca te'smābhirnābhyupeyanta iti yaduktaṁ tattathā |
[6] yaistāvat " anumānenāpi sarvavastuni niḥsvabhāvatvena sādhayitumaśakyāni, kasyāpi dharmino viṣayasyāsiddhatvāt, dṛṣṭāntādīnāṁ cānutpannatāvat, sarvasāṁ yuktīnāṁ viṣayasya svabhāvasya cāsiddhatvāt" ietyavamuktam, tadapyasambaddhameva |
itthamasmābhirniḥsvabhāvatvenābhyupete sati yadā bhavantaḥ prasaṅgamāpādayanti tadā sa prasaṅga eva nāsti |
yaiḥ khalu hetubhirasmābhirvastūnāṁ niḥsvabhāvatā'bhyupeyate, tatra paramārthato hetudṛṣṭāntadharmiṇāmasattvād yadyanumānānumeyādisarvavyavahārābhāvaprasaṅgo'smāsvāpādyate, tadā sa prasaṅga eva na bhavati, iṣṭāpatteḥ | yato vayamapi anumānānumeyādisarvavyavahārādīnāṁ paramārthato'pravṛtibhyupagacchāmaḥ | falataḥ kathamiva tāvattadabhāvaprasaṅga āpatediti | asvīkaraṇaṁ hi nāma prāṅgalakṣaṇam |
vayaṁ tāvad bhavadbhiḥ prayuktaṁ dūṣṇamapi paramārthato'nutpannamevābhyupagacchāmaḥ| ato nāsti ko'pi doṣāvasaraleśaḥ | ata evācāryapādaiḥ-
yadi kiṁcidupalabheyaṁ pravartayeyaṁ nirvartayeyaṁ vā |
pratyakṣādibhirarthaistadabhāvānme'nupālambhaḥ ||
ityaktam | yat paramārthato'sat tad vyavahāre'pi pravartituṁ na śakyata ityevaṁ yo hi prasaṅgaḥ, sa prasaṅga eva na bhavati, vyāptyasiddheḥ | yato hi yena kāraṇena yasyātmanivartanaṁ tena tasya vyavahāranivartanaṁ tu nāsti paramārthasvabhāvavyāptam, api tu tadviparyayavyāptamiti | vyavahārastu paramārthato'bhāvasvabhāva eva | paramārthasvabhāvavirāhitā api svapnādayo vividhavyavahāreṣu pravartamānā dṛśyante | ataḥ sarve'pi tāvad vyavahārā nirmāṇasvapnādivadaviruddhā eva |
nirmitako nirmitakaṁ māyāpuruṣa svamāyayā sṛṣṭam|
pratiṣedhayase yadvat pratiṣedho'yaṁ tathaiva syāt ||
sarvatra sādhyadharmyādīnāṁ paramārthabhūtatvādeva anumānādivyavahārāḥ pravartanta iti hetoḥ paramārthato niḥsvabhāvatve sati nānumānādivyavahārāḥ pravartsyanta iti yo hi doṣa āropyate, so'pi tāvad doṣābhāva eva | nirvivādarupatayā saprasaṅgatvāt paramārtadharmyādibhiḥ anumānādivyavahārāḥ kutrāpi naiva siddhāḥ, tathāpi loke yathāprasiddha eva dharmiṇi vyavahārā bhavanti | yato hi pravādino hi tattvānirṇayārthameva anumānādivyavahārān prayuñjanti | yathoktam-
dharmadharmivyavasthānaṁ bhedo'bhedośca yādṛśaḥ |
asamīkṣitatattvārtho yathā loke pratīyate ||
taṁ tathaiva samāśritya sādhyasādhanasaṁsthitiḥ |
paramārthāvatārāya vidvadbhiravakalpyate ||
punaśca,
yathānudarśanaṁ ceyaṁ meyamānafalasthitiḥ |
kriyate vidyamānā'pi grāhya-grāhakasaṁvidām ||
anyathaikasya bhāvasya nānārupāvabhāsinaḥ |
satyaṁ kathaṁ syurākārāstadekatvasya hānitaḥ ||
idaṁ tāvad vyavahārikapramāṇalakṣaṇamityapi kathyate | pramāṇasya tāvat sarvāṇi lakṣaṇāni tattvapravṛtyarthameva bhavanti, anyathā vyarthānyeva tāni syuriti | pramāṇalakṣaṇaśāstrāṇyanadhīyānāsu gopālakāṅganāsu evamupadeśābhāve'pi dhūmādiliṅgadarśanato'gnyādīnāṁ jñānamutpadyata eva | ata eva vayamapi tattvapraveśāya tathatāvyavahārābhyāmanumānādipravartanād doṣarahitā eva |
api ca, ye vyavahāreṇānumānādipravṛttau yatrānityādi vastudharmaṁ satsvabhāvaṁ sādhayanti, teṣāṁ niḥsaṁśayaṁ tatra vyavahāreṇa vastubhūtadharmādayaḥ syureva, yato hi tatra tathāvidhā āśrayahīnā sādhyadisthitirnaiva siddhā |
yadi tatra tathāvidha āśrayo nāsti tadā sādhyaniṣedhanād āśrayā siddhyākhyo doṣo dīyate | so'pi yadi yathābhūtadharmiṇo nivṛttiścettadā niḥsaṁśayaṁ sādhyādidharmiṇo'vinābhāvasya niṣedhaṁ karoti, yato hi asiddhe sati hetvasiddhayādidoṣā dīyante | svayamupakalpitānāṁ katipayadharmiṇāṁ nivṛttāvapi sādhayādeḥ kasyāpi niṣedhasyābhāvād asiddhayādidoṣā naiva yujyante, tadabhilaṣitārthasiddhau bādhā'bhāvāt | ye vastudharmaṁ sattsvabhāvaṁ sādhayituṁ nābhilaṣante, api tu tadāropitadharmāṇāṁ vyavacchesiddhimātraṁ vivakṣante, tebhyo'siddhayādidoṣānāpādayituṁ vyavahāre'pi vastubhūtadharmī naivāvaśyakaḥ, tasya taddharmābhāvāt |
tadapekṣayā'pi taddharmitā nopapadyate | tadasiddhāvapi sādhyāvinābhāvī heturabhiṣṭārthasādhakaḥ, bādhakābhāvāt | vādino'bhīṣṭārthasiddhau prativādina upaghātakāmanayā dharmiṇaḥ sadasattvamanveṣayanti, na tu kāmacārataḥ | dharmiṇo'sattvādicarcayā'pi kim ? yadi vādino'bhiṣṭārthahānirna syāt | ' codako doṣahīnaḥ ' ityapi kathanaṁ viparyayadoṣāṇuparipūrite paridhāvanamātrameva, anyatrābhāvāt | ata eva sādhyadharmaṁ tadanukūladharmiṇaṁ cāvagantuṁ pakṣalakṣaṇavelāyāmeva yuktividbhirviśeṣeṇa ' svadharma ' ityabhidhīyate |
evaṁ yastāvat svakāryāṇi yugapanna sādhayati, sa na bhavatyapratihatanityaikasvabhāvaḥ, vandhyāputravat | parairiṣṭamākāśādikamapi śabdādikāryaṁ na sādhyatīti vyāpakānupalabdhi, ityabhihite'yaṁ tāvanna viruddhaheturapītī kecit | sādhyasādhanayoriva ākāśādirnaiva vastubhūtaḥ svabhāvadharmīti sādhanabhūto'yaṁ heturāśrayāsiddha ityapare | tatrāpi ākāśadidharmiṇāṁ vastutāyāḥ kṛte'pyatra nirākaraṇe sādhyābhāvamātramabhyupagacchatāṁ nāsti ko'pi doṣaḥ, hetvabhāvamātreṇa ca nasti svabhāvo'pyasiddhaḥ, vastutāyā abhāve'pi dharmiṇāṁ siddheḥ | ato vipratipattinirākaraṇāya svābhimatadharmyeva yadi bādhyate cettadā sādhya eva tāvanniṣedhyo bhavati, na tu dharmāntarayukto dharmītyevaṁ nirdeśakāle sveṣṭapratyakṣānumānāptaprasiddhidvārā niṣedhamavidhāya svabhāvasyaiva tāvanniṣedhaḥ svadharmī bhavatītyatra pakṣadharmatāvasthāyāmācāryeṇa svadharmī kathita iti vārtikakāraḥ | tathāhiḥ
sarvatra vādino dharmo yaḥ svasādhyatayepsitaḥ |
taddharmavati bādhā syannānyadharmeṇa dharmiṇi ||
anyathāsyoparodhaḥ ko bādhite'nyatra dharmiṇi |
iti vastaraḥ | vipratipattinirākaraṇārthaṁ coktamḥ
yathā parairanutpādyāpūrvarupaṁ na khādikam |
sakṛcchabdādyahetutvādityukte, prāha dūṣakaḥ ||
tadvad vastusvabhāvo'san dharmī vyomādirityapi|
naivamiṣṭasya sādhayasya bādhā kācana vidyate ||
dvayasyāpi hi sādhyatve sādhyadharmoparodhi yat |
bādhanaṁ dharmiṇastatra bādhetyetena varṇitam ||
avaśyaṁ caitadavagantavyam | anyathā kramayaugapadyābhyāmabhivyaktena arthakriyāsāmarthyaviyogena paraparikalpitaḥ padārthāḥ kathamiva niṣeddhuṁ śakṣyante | sadvastunastānnaiva kathamapi niṣedhaḥ kartuṁ pāryate | āśrayāsiddhadoṣeṇa yadi asato'pi naiva kartuṁ pāryate tadā niṣedha eva kasyāpi kathamapi kartuṁ naiva śakyate |
ata eva yogācāraistāvaduktam -
viṣayatvaṁ na caikasminnanekamapi nāstyaṇau |
nāsti tat kṣaṇikaṁ vā'pi saccāpi na hi vidyate |
krameṇa yugapaccāpi sa viruddho bhavediti ||
ityādibhirbāhyādiniṣedhaḥ kathamiva karttuṁ śakyaḥ syāt |
tairthikaiḥparikalpiteṣu dravya-guṇakarmasāmānyādiṣu niṣeddhumiṣyamāṇeṣvapi kathaṁ tatra āśrayāsiddhādayo doṣā naiva pravartsyante ? yadi prasaṅgasādhanamātreṇaiva niṣedhanātra pravartsyanta ityevaṁ brūyāttadā apramāṇaṁ hi tatra prasaṅgasādhanam | falata ekāntenaiṣāmabhāvo vyavahāre kathaṁ siddhaḥ syāt, pramāṇāpekṣitātvāttasya |
atha pramāṇameva prasaṅgasādhanamiti cettadā kimiva tatra āśrayāsiddhādayo doṣā na pravartante ? yukttibalena āgantuśīleṣu doṣeṣu prekṣāvadbhiḥ svataḥ [ svapakṣataḥ] siddhirnaiva yuktimatī atha bāhyārthādīn niṣeddhukāmānāṁ vidyata eva vastubhūto buddhilakṣaṇo dharmī, yatastenaiva bāhyārtheṣu pradhānādiṣu cotpattiniṣedhaḥ sādhayate, ataḥ āśrayāsiddhādayo doṣāstatra na pravartanta iti cettadā ekānekasvabhāvaviyuktatvakramayaupadyavyāptārthakriyāsāmarthyavirahitatvādo hetavastadā aprasiddhataddharmatvadharmiṇi abhīṣṭasādhyadharmaṁ sādhayiṣyantyeva |
apakṣadharmatve'pi sādhyāvinābhāvamātrahetuḥ sādhyasādhane'samarthaḥ | yadyevaṁ syāttadā cākṣuṣatvamapi śabdadharmaṇi kathamanityatvasādhane'śaktam ? yadi te tatprasiddhatvamabhyupagacchanti tadā bāhyapradhānādivat buddhireva śaktatvaikānekatvavyāptadharmaviyuktatvanniḥsvabhāvaiva tāvat setsyati, teṣāṁ taddharmatvāt | anye'pi dharmā nānyasiddhāṁ bhavanti | sāmarthyādivirāhitaṁ vastu tāvadasiddhameva |
anyathā [ yadyevaṁ na syāttadā ] tato bahya-pradhānādayo na niḥsvabhāvāḥ setyanti | niḥsvabhāvatve khalu siddhe āśrayāsiddhadidoṣāṇāṁ tādavasthye'pi nāsti svapakṣahāniprasaṅgaḥ | buddhau tāvat siddhe'pi bāhyapradhānādibhirutpattiniṣedhe pradhānādīnāṁ parikalpitasvabhāvaniṣedhastu asiddha eva, ākārāntaratvāttasya | yadyasiddha eva saḥ, tadā parakalpitāḥ pradhānādayo'santa eva | evaṁvidhe tāvad dharmiṇi kathamasadvyavahāro'pi pravarteta | na khalvanyeṣu anyavyavahārapravṛttiryajyate |
kecana tāvadajñāninastriṣu pratisaṁkhyānirodhāsaṁskṛteṣu kasyāpyutpattimattvābhāvaṁ paramārthavasturupeṇa parikalpayanti | tanniṣeghasādhane ca buddhestāvat kathaṁ nāma viṣayibhāvo bhaviṣyati, yato hyanye [ vādinaḥ ] teṣu tayā utpattimattvābhāvadharmaṁ nābhyupayanti | ato tanniṣeghastāvanna kathamapi sādhayituṁ śakyaḥ |
atha anādikālinasvabījaparipākapariniṣpannabālānāṁ buddhau vidyamāno bāhyavastuvikalpa eva dharmī, tadādhāreṇa pradhānādīnāṁ niṣedhyamānatvāt | sa paramārthataḥ svabhāvavirahito'pi bhrāntyā bāhyamiva pradhānādyabhinnamiva sarvasāmarthyaśūnyaṁ ca sarvadharmasamavetamiva kalpayati | tatra pradhānādisvarupaniṣedhe pradhānādisvarupaniṣedhastāvat sādhyasādhanaviṣayakaḥ sidhyati, yato hi sa bālairbāhyapadhānādyupagṛhītavādiprativādibhirapi taimirikairdvicandradarśanamiva tadabhinnatayaiva vyavahriyate |
sa hi yadyapi [ sarvathā ] buddhayā parikalpitamātra eva, tathāpi tadākāratayā buddhirityevamupacaryate vastuto'yaṁ nāsti [ kathamapi ] buddhisvabhāvaḥ, tadvilakṣaṇasvabhāvenāvavabhāsamānatvāttasya | ataḥ siddhe'pi tasya niḥsvabhāvatve buddhiniḥ svabhāvatāyā nāsti prasaṅgaḥ, yato hi bāhyapradhānādīnāṁ tāvanniṣedhastu pramāṇaiḥ sādhyate, na tu [ kadācit ] tattvaniṣedhāya hetavaḥ prayujyante |
vastusatāṁ śabdādibāhyadharmiṇām anityādidharmasiddhaye [ te ] bāhyaśabdādayastabhinnāśca buddhistha upacāradharmiṇyevāśrayante, yato hi te deśakālādibhīnnāvasthāniyatā bāhyaśabdādayo vādiprativādināṁ buddhau svasvabhāvena naiva pratyakṣībhavanti | sādhyasādhanādiviśeṣāṇāmapyasambhavaḥ, niraṁśatvāt | ato'numānāmeyādayaḥ sarve vyavahārā buddhistha eva dharmiṇyāśritāḥ pravartante, prakārāntarāsambhavat | yadyevaṁ tadā paramārthato niḥsvabhāvatve parikalpitadharmiṇaṁ niḥśritya niṣedhādisiddhayartham āśrayāsiddhādidoṣāṇāmapravṛttavapi kāmaṁ balenāsmāsu apālambhāḥ kriyante |
yathā hi paramārthapravṛttyarthaṁ bhavantaḥ pradhānādiniṣedhye parikalpitadharmiṇyeva sādhya-sādhanādīn manasikurvanti, tathaiva vayamapi prasiddheṣu rupaśabdādiṣu ye tāvat sadasadādisvabhāvā āropyante, tanniṣedhāya bālebhyastān māyā-marīci-svapna-pratībimbādisamān nirdiśāmaḥ |
tatra yathā āropite dharmiṇi vastutvāropaṇaniṣedhae'pi vādiprativādiṣu pratībhāsamānatvād asadādidoṣā na pravartante, tathaiva rupādayo'pi tāvadāgoālaṅganānāmavabhāsante, tatkathaṁ nāma te'siddhā bhaviṣyantīti | avabhāso hi tatkāraṇanivṛttyā jāyamānena satyasvabhāvena tāvannasti vyāptaḥ, alīkasyāpyavabhāsamānatvāt | yadyevaṁ no cettadā sarve puruṣāstadarśinaḥ syuḥ, kevalasya tattvasyaivāvabhāsamānatvāt |
yathaiva hi tasmin parikalpitadharmiṇi sāmarthyaśūnyatvavyāptyupanyāsena niḥsvabhāvatvaṁ prasādhya pradhānādayaḥ sādhyante, tathaivāsmābhirapi parikalpitavastuni tat [ niḥsvabhāvatvaṁ ] samyaktāa sādhayituṁ yathoktaḥ sāmarthyābhāvādiḥ kathaṁ na siddhaḥ syāt | prekṣāvadbhistu svīkaraṇaṁ vicārārham, bhāvātmakatāyā nirṇayasyāyuktatvāt, vicarāvasthāyāṁ tu nāstyeva | atatstannirṇayo na kṛtaḥ vicāro'pi nirṇayārthaka eva | yataḥ pramāṇādvārā siddhāntanirṇayakāle ko'pi siddhānto nābhyupagato bhavatītyatastasmin kāle kasmin āśrayāsiddhimukhena dharmyasiddhayādidoṣaḥ pradātuṁ śakyate | atha vādī pramāṇaistattvanirṇayaṁ kṛtvā parebhyastatpratipādayituṁ pravṛtaḥ, ataḥ sa siddhāntābhyupagamāt pūrvavartīti manyate, tadā'pi tāvanna ujyate | svapratītikāle siddhānto nābhyupagamyata iti |
pūrvata eva siddhāntamanabhyupagacchanto vādinaḥ svayaṁ pramāṇatastattvajñānaṁ kurvanti, taireva cāparānapi bodhayantīti kathaṁ siddhanto'bhyupagataḥ syāt | pūrvaṁ svayaṁ pramāṇaistattvaściyaṁ kṛvā siddhāntena aparebhyo'vabodhanamapi nāsti siddham | apare'pi prekṣāvantastāvat tacchabdamātreṇaiva pramāṇairanupapanne'rthe naiva viśvasanti | ataḥ svamirṇayavad aparebhyo'pi nirdeśasamaye tādavasthyāt sarvatra pramāṇaireva tattvanirṇayaḥ kriyate | ataḥ siddhānto nābhyupagato bhavatīti | ata eva kathaṁ tena dharmiṇastāvadasiddhādayaḥ pratīpādyante | samyakpramāṇabalena vādināmabhīṣṭasādhyasiddhāvapi ' siddhāntābhyupagamāt tebhyo doṣā jāyante ' iti ye vadanti kiṁ teṣāṁ yuktyantaramiti | vastutastattvavimarśāvasare siddhāntaprasiddhe dharmiṇi na ke'pyāśrayante | tathāvidhasya dharmiṇiḥ kutrāpi vādiprativādiṣvasiddhatvādeva |
yathā bauddheṣu śabdādayo bhautikā ityabhyupagamyante, na tathā vaiśeṣikādiṣu, ākāśaguṇatvena tasyābhyupagamāt | yadi tathāvidho dharmi siddho na syāttadā na ko'pi kutrāpi tatsādhanārthaṁ pratvarteta | yadi tathāvidho siddhastadā taddharmoṁ'pi ubhayasammataḥ siddha eva | ato nāsti vivādāvasaraḥ | ata eva sarve tattvajijñāsavaḥ siddhāntaviśeṣasiddhaṁ dharmiṇamapahāya āgopālaprasiddhameva tamāśritya sādhyasādhanaviṣayakaṁ cintanaṁ parivardhayanti | ataḥ siddhāntāśrayaṇaṁ kṛtyā āśrayāsiddhādivacanamasambaddhameva |
vyavahāre ye'prasiddhā dharmiṇasteṣu codanamidaṁ samucitameva | asmāsu rupādayastāvad vyavahāre'pi nāprasiddhāḥ |
[7] " yatkhalu paraprasiddhapramāṇaiḥ svapakṣaḥ sādhanīyaḥ " iti yaducyate tad dūṣaṇameva tāvanna bhavati, anabhyupagamāt | ato vyavahāre vayam ubhayasiddhairhetvādibhiḥ sādhyaṁ sādhayāma ityevaṁ paścānnirdekṣyāmaḥ |
[8] " sarve dharmā viviktāḥ, na kenāpi samyagliṅgenāliṅgitā atiparokṣatvād " iti yaduktaṁ tadapi tāvannaiva yujyate, siddhe'pi sādhyarmiṇi sādhyadharmasamyagliṅgayoḥ parasparāvinābhūtasya sādhyasādhanabhāvasyāpravartanāt, vivādābhāvācca tatra | tathāpi katipayeṣu dharmisu sa siddhaḥ, katipayeṣu ca sandigdha iti | ataḥ avinābhāvaniyamanirdeśena sāmānyadharmiṇi sādhyadharmaṁ sādhayeyuriti kathanaṁ yujyata eva |
tadvadatrāpi māyā-marici-svapna-gandharvanagarādisadṛśeṣu katipayeṣveva dharmiṣu sa sidhyatītyataḥ paramārthato niḥsvabhāvatvād ekānekasvabhāvādidharmeṣu vyāptiḥ siddhaiva | api ca, asmābhiranyatra savivādeṣu rupādiṣu vyāptidharmopadarśanena sādhitatvānnāsti doṣa iti |
[9-10] ye kecana-" kāryasvabhāvābhyāṁ hetubhyāṁ naiva sarve dharmā niḥsvabhāvā iti sādhayituṁ śakyante, vastusādhanatvāttayoḥ " iti yat kathayanti, tadapi naiva yujyate, paramārthato bhāvasvabhāvasādhanāvetāviti kutrāpyanullikhitatvāt |
yadā sādhanasvarupāntaḥpraviṣṭatvādimau vastusādhanāvityucyete tadā niḥsvabhāvatāyāmapi prayogaviśeṣavaśena sādhanasvabhāvāveva | atastatsādhyāmānāyāṁ kathaṁ na tau [ hetū ] sambhavataḥ ? svabhāvahetureva kāryādihetubhyaḥ prayogabhedena vividhākāreṣu prapañcitaḥ | ata eva vidvadbhiḥ "pakṣadharmastadaṁśena vyāpto hetuḥ" iti sāmānyena hetulakṣaṇaṁ nirdiṣṭam | ato'trāpi prayogabhedena svabhāvādayaḥ aucityavaśānna virudhyante | paścādapyevaṁ nirdekṣyāmaḥ |
tatra sarve dharmā paramārthato'nutpannā niḥsvabhāvāśca, tathāpi imau dvāvapi teṣu vyavahārasatyatvena vidyete eva | ataḥ kathaṁ tāvekasminna sambhavataḥ | " kevalaṁ samyak kāryamātreṇa svabhāvamātreṇa vā hetunā bhavitavyam" iti yaduktam, tasyāpi kimapi kāraṇaṁ nāsti, yato hi pratibimbafalamapyunumānameva svahetutayālambanīkaroti | "ādarśadigataḥ pratibimbo hi tāvadanyadekaṁ rūpam" iti yaduktam, tadapi na yucyate, sapratighatvasya ekasminneva viṣaye'nupapannatvāt | "tadeva rupaṁ tathaivālambyate" idamapi kathanaṁ naiva samīcīnam, tathāvidhaviṣayākārasambabaddhasvabhāvena virahitatvāt |
yadyapi pratibimbādaya ādarśadyāśrayāśritā bhavanti, tathāpi yadi viṣayākārādibhedānurupatayā ālambyeran, tadā tadrupaṁ tathāvidhaṁ sthirasvabhāvaṁ nāstyeva | anyākāragrahanamapi tāvannaiva yujyate, atiprasaṅgāt | ' vijñānasyaiva pratibimbākāratayā pratibhāsanādasti sa [ ākāraḥ] vijñāsvabhāvena vastusan' idi yaduktaṁ tadapi na yuktiyuktam, yato hi amūrtaṁ nīlādivijñānaṁ niraṁśatayā sthitaṁ vividhākārarahitameva bhavatītyucyate | pratibimbavastu tadvilakṣaṇatayā pratibhāsata ityataḥ kathaṁ sa [ākāraḥ] tatsvabhāvena san syāt | yathoktaṁ bhavatā'pi triṁśikāyāṁ pudgalaniḥsvabhāvataṁ pratipādayatā yad yo hi parikalpitaḥ svabhāvaḥ sa sarvathā nithyaiva, vandhyāputrādivat |
ātmādayaḥ parikalpitasvabhāvā evetyādibhiḥ prayogaiḥ svabhāvaheturevocyate | tathaivānye'pi paraparikalpitadharmā naivālambitā bhavantīti kathaṁ nocyate | yathācāryairnirdiṣṭaṁ tathā sarvadharmaniḥsvabhāvatāsādhanāyāṁ vyāpyānupalabdhikṣaṇā dharmāḥ kathaṁ noktāḥ | tathā paścānnirdekṣyāmaḥ | yatkhalu svabhāvānupalabdhirasambhavetyuktaṁ tattāvat pūrvaṁ kṛtottaramiti | nayo'yamanyo'nyaśūnyatāyā ityapyaśakyasādhanaḥ | tadā kimiti praśne lakṣaṇaśūnyateyamiti |
[11-12] viruddhopalabdhyādayo'sambhavā iti yaduktaṁ tā atyasambaddhā eveti | yato hi sarve dharmā viviktāḥ katipaye ca sahaviruddhā iti na sidhyanti, tathāpi māyā-khapuṣpādayaśca sāmānyatayā niḥsvabhāvāḥ sahaviruddhāśceti sidhyantyeva |
yadyevaṁ nāsti tadā katham bhavadbhiḥ paraparikalpitā īśvarādayo niḥsvabhāvatvena sādhayituṁ śakyante | ataḥ sāmānyena niḥsvabhāvatāmātreṇa yadi vyavahāre viruddhādayaḥ sidhyanti, tataḥ sarveṣāṁ dharmāṇāṁ paramārthataḥ sattvābhyupagame virusśādharmādīnupadarśaya niḥsvabhāvatvena teṣāṁ samyak sādhanāt kimatra tāvad virodha | tadviruddhādīnāṁ vastutāyāṁ prasaṅgo na yuktarupaḥ, yato hi paramārthato niḥsvabhāveṣu dharmeṣu bhūtarupābhivyaktistu, kutrāpi samyagbhāvasvabhāve notpatiṣṭhati | yadi tiṣṭhettadā viruddhādayo na sidhyeyuḥ |
ato yadi sarve dharmā niḥsvabhāvāḥsahānavasthānaviruddhāśca sidhyantyatastadviruddheṣu vastutāprasaṅga iti na vaktavyam, viruddhādīnāṁ vyavahārasiddhatvāt, na tu paramārthataḥ | evameva dīpakādau adṛḍhalakṣaṇe vastuni paricchinne sati dṛḍhākāraviviktataiva tāvat paricchidyate, yato na vyavahāre vyavacchedaḥ, ataḥparicchedānupapattireva tatra | yo yathā parichidyate, yatra ca tathā paricchedo nāsti, sa abhāva eva tāavat parasparaparihārasthitalakṣaṇo viradho vyavasthāpyate | sadasatoḥ kramākramayośca virodhayorapi tathaiva draṣṭavyam | nāstyāsanne deśe'gni, avikalaśīlasparśadityādisthaleṣu sa virodhadhastāvat sahānavasthānalakṣaṇo vyavasthāpyate |
prasiddhe'pi tasmin virodhe dīpakādayo hi vasturupeṇātyantamanupapannāḥ, māyādimithyāvastuṣvapi jātivināśayoravabhāsamānatvāt ata eva ācāryaiḥ paramārthapravṛttyarthaṁ yathā dīpakādiṣu nityānityādivirodho'vabhāsate, tathaiva vyavasthā kṛtā | dīpakādayo bāhyārthatvena vijñānarupatvena vā paramārthato'siddhāḥ, ubhayoḥ svabhāvayostaireva nirākṛtatvāt | paramārthavastusvabhāvena sahānavasthānalakṣaṇavirodhasya sākṣātkāri jñānaṁ paramārthavastusvabhāve na kathañcit pravartate, arvāgdarśināṁ darśanamārge'pravṛtatvāt | sahānavasthānalakṣaṇo virodhastāvat sāṁvṛtika eva, vastūnāṁ svayameva vinaśyamānatvānnānyakāraṇaiḥ | yadi pratyayāntarairvināśa iti tadā na vināśahetubhistatra kimapyupakriyate | pratyayāntaraiḥ kriyamāṇe'pi vināśe sa svahetubhireva kriyate, nānyakāraṇairiti |
yadyavastutvād vināśasya tattvena anyatvena vā tasya vijñaptirna yujyata iti cintyate tadā ātyantikatayā sa vināśakāraṇairna kriyate, niḥsvabhāvatvāt | ato'kiñcitkarā agnyādayo hi kathaṁ nāma paramārthato viruddhāḥ setsyanti | tathāpyagnyādayaḥ śītādīn kramaśo niḥsāmarthalakṣaṇān anityān prakarṣatamān utpādayantyata eva te hyagnyādayo viruddhā iti kevalaṁ vyavahriyanta eva | ata ācāryairvirodhanayo'yamityukto na tu virodha evetyuktaḥ | ataśca virodho'yaṁ vyavahāramātrāśrita evokto na tu paramārthāśritaḥ agniśītādayaśca na paramārthato bāhyārthasvabhāvāḥ sidhyanti, teṣāṁ tāvajjñānākārasvabhāvo'pi ca kalpita eva | ekasmin jñāne śītoṣṇayoravabhāsaḥ sambhavati | anekāni sajātīyavijñānāni yugapannaiva sambhavanti, ataḥ śītādayaḥ svapnādinmithyāvabhāsa eva, ato nāsti teṣu paramārthato virodhaḥ |
[13-19] vṛkṣa-śiṁśapādīni vyāpya-vyāpakavastūnyapi vyavahāramāśritya parikalpitasāmāanya-viśeṣavyavasthayā vyavasthāpyante, yato hi vṛkṣādayo vyāpakāḥ vastutaḥ sāmānyātmakāḥ | paramārthatastvetat kimapi nāstyeva |
viśeṣādayastāvanna bāhyārthasvabhāvāḥ, jñānākārā api paramārthatayā'siddhatvāt | tathāpyukṣitatattvarthā vidvāṁso gajāvalokanamiva svapnadṛṣṭakhadirādivividhamithyāviṣayāṇāmanubhūtivad vṛkṣādivastūnāṁ mṛṣātvamevāśritya tathatāyāṁ pravṛttyarthaṁ paramārthānukūlatayā vyāpyavyāpakādivyavasthāṁ kurvate | tathaiva bījāṅkurādīni kāraṇakāryādīnyapi saṁvṛtyāśrayeṇaiva vyavahriyante, na tu paramārthasattayā, bījādīnāṁ paramārthato'siddhatvād bitathānāmapi svapnādīnāṁ tathaivāvabhāsamānatvācca |
jāgradavasthāyāṁ māyākāryakāraṇādīni vitathānyapyupalabhyanta eva |atastāni vyāvahārikeṇa kāryakāraṇabhāvena vastusvabhāvatvena vyāptāni bhavanti | kintu tāvatā tāni paramārthasvabhāvatayā na samavatiṣṭhante | yato hi vyāpake vidyamāne'pi sati vyāpyasya siddhirna niyatā | tathāpi vastusvabhāvatvena suvyāptāni kāryakāranavastūni yadi nivatante, tadā māyādivat paramārthataḥ parikalpito vastusvabhāva eva nivartate | ataḥ virodhādisarvā vyavasthāstattvapravṛtau samarthā bhavanti | ataḥ eva vidvadbhistathatāyā nirdeśaḥ kṛtaḥ | tairthikaparikalpitatāni pramāṇādīnī tathātāyā ananukūlatvāt parītyājyānītī sanyakpramāṇalakṣaṇapratipādakasya śāstrasya praṇayanaṁ kṛtamiti |
itthaṁ katipaye tairthikāḥ piṇḍātmādikaṁ mithyāvastutattvaṁ sisādhayiṣayā sarvajñatā-virāgitā-karmafalasambandhādīnāṁ sāṁvṛtikīṁ vyavasthāṁ nirākartuṁ pramāṇānāṁ viparītalakṣaṇāni kurvanti | ataḥ sudhiyastāvattanniṣidhya pudgaladharmanairātmyatathatāyāṁ praveśānukūlāṁ sāṁvṛtikīṁ karmafalasambandhādivyāvasthāṁ pratiṣṭhāpayituṁ pratyakṣādīnāṁ viśuddhāni pramāṇalakṣaṇāni viracitavantaḥ |
tānyapi bhagavatā [ tathāgatena] anujñātānyeva | ato vayaṁ paramārthānukulāni viśuddhapramāṇalakṣaṇānyeva tāvanmanyāmahe | ato virodhādivyavahārāṇāṁ svīkṛtiātreṇa yo hi bhāvasvabhāvābhyupagamaprasaṅgaḥ, sa tāvadanaikāntika eva, tadabhyupagame'pi bhāasvabhāvasyāsiddheḥ |
[20] nanvevamanumānena saha sambandhaprasidhyarthaṁ pratyakṣapramāṇaṁ yadyabhyupagamyate tadā vastunastāvat siddhireva, kalpanāpoḍhatvādabhrāntatvācca pratyakṣapramāṇasya | abhrāntajñānenādhyavasitaḥ khalu vastusvabhāvaḥ kathaṁ nāmānumānena nirākartuṁ śakyate ? yadi nirakriyate tadā pratyakṣameva tāvad bādhitaṁ syāt | yadi tad bādhitaṁ syāttadānumānameva tāvanna syāt sisthitam | pratyakṣasambaddhenāpyunumānena pratyakṣaṁ bādhyata iti kathanato naivācitamanyat | yadi pratyakṣasiddho'rtho'numānena naiva bādhyate tadā prāpyasya prāptyā susthita eva tāvad vastuvādīti kathanamapi samyaṅnirākṛtameveti |
ityamācāryaistāvatpratyakṣasya dvaividhyamabhihitam-yagipratyakṣaṁ sāmānyapratyakṣaṁ ca | tatra yaddhi sādharaṇaṁ pratyakṣaṁ tat paramārthamadhikṛtya nāstyabhrāntam | anyathā sarvaṁ yogipratyakṣameva syānna ca syuḥ kecanāpyarvāgdarśinaḥ | yogipratyakṣātiriktaṁ sāmānya pratyakṣaṁ yadyapi [ abhrāntaṁ ] nāsti tathāpi vyavahāre svapnādivad yathāprasiddhenārthena sahāvisaṁvādāttadabhrāntamucyate | śrāvakīyāṇi yogipratyakṣāṇi pudgalanairātmyamātrasākṣātkārīṇītyatastadavisaṁvādena pratyakṣapramānāni, na tu sarvākāragocaratveneti | kevalaṁ bhagavata eva pratyakṣaṁ sarvākāratattvagocaram, atastadeva tāvadaviparītamavisaṁvādakam | falato yadeva sarvākāratattvamadhikṛtyābhrāntaṁ tadeva sarvākāratattvāvisaṁvādād yathārthamabhrāntamiti | ata eva bhagavadbhireva tāvat sarvadharmalakṣaṇarahitatā parijñātā |
tasya sarvākārajñānasya nāsti vastutāprasaṅgo'pi, sarvadharmasaṁgṛhīitatvāttasya | atastena lakṣaṇābhāvatāyāmabhisaṁbudhyate | ārya-prajñāpāramitāyāmapi-"yaduta pratyakṣalakṣaṇaṁ sarvākārajñānam, alakṣaṇe abhisambuddhatvāttathāgatānām"-iti yaduktaṁ tattathaiva |
vyavahārārthastāvat pratyakṣagocarārthaḥ mithyābhāsitasvapnādivat | sa yadā bālairvastutaḥ paramārthatveropyate, tadā sa anumānabādhito bhavati, na tu darśanādivyavahārārthaḥ [ bādhyate] | ato yadabhrāntaṁ tat pratyakṣam, na cānumānabāghitamiti | yaśca paramārthatvenāropaḥ sa eva bādhyate, tadabhrāntatvābhāvāt | ato nāstyanena pratyakṣāpavādaprasaṅgaḥ |
arvāgdarśinastāvadanumānena pratyakṣasambaddhatve'pi na paramārthatvaprāptā bhavanti, apitu kevalaṁ saṁvṛtāveva [ tiṣṭhanti ] | yato hi arvāgdarśibhirvāstavikaḥ paramārśasvabhāvaḥ pratyakṣatayā pṛthak pṛthak nānubhūyate | ato naiva vastusvabhāvaḥ saṁvṛtimapi bādhate kintu yo hi tatra satyākāratvāropastannirākṛtireva sādhyate | falano vastuvādino arthābhāve'pi arthābhiniveśinaste kathaṁ susthitā iti |
ekato'numānaṁ vyavahāreṇa pratyakṣasambaddhaṁ sat sthitiṁ pratnoti, aparataśca pratyakṣaṁ kāṣṭhadvayagharṣaṇajatitāgniriva tadbādhāṁ karotīti bādhitameva taditi cennaitāvatā'smāsvaniṣṭāpattiriti | yathā sarve jāgatikadharmā yathāvatpravicayāgnerindhanāni bhavanti, sa ca mithyendhanāni bhasmīkṛtya svayamapyupaśāntaḥ praśāntavikalpalakṣaṇamuttamaṁ nirvāṇamavabodhayatīti | yaduta-
vijñānāgnerjaddharmāḥ sarva evandhanaṁ matāḥ |
tān yathāvatyravicayya jvālairdagdhvopaśāmyati ||
ato yadi tattvajñānamutyadyate tadā'numānalakṣṇā kalpanā nivṛttā satī nirāśrayā'pi nānabhyupagatā [bhavatī] | ata eva bhagavatā ratnakūṭe savikalpā'pi sampratyavekṣaṇā nirvikalpajñānafalotpatteḥ kāraṇamiti [matvā] mahāfalābhinirvṛttaye kāṣṭhadvayagharṣaṇajanitāgnerdṛṣṭāntena nirdiṣṭā |
[21] api ca, sarvadharmāṇāṁ niḥsvabhāvatvasādhane yadyeko hetubhūto dharmo nīrdiśyate tadā nivṛtisādhakaḥ sa dharmo viruddho jāyate |
[22] yadyasan sa dharmastadā asato'bhāvenāsambaddhatvāt kathaṁ hi sa [ abhāvaṁ ] sādhayediti |
[23] yadyubhayātmaka sa dharmastadāpyanaikāntika eva | ato'hetukameva [niḥsvabhāvatvamiti] ye pratividadhati tadapyasambaddhameva | yato hyanena tāvat sadasadubhayadharmāṇāṁ paramārthatvasādhane hetorasambhavatvavocyate yuktijñaiḥ na tu niḥsvabhāvatādisāmānyadharmāṇāṁ lakṣaṇasādhane [ sambhavatvamiti ], yadi tathaiva syāttadā paraparikalpitānāmīśvarādīnāmapi niḥsvabhāvatvasādhane kathaṁ nāma te sarve codyā nābatariṣyantītī ?
tad yathā īśvarādiṣu sāmarthyavyāpyavastutvaniṣedhārthaṁ vastusvabhāve samāropaṁ ca nisedhārthaṁ asaddharmā na bhavantyasambaddhāḥ | evameva paramārthataḥ kāryakārāṇādivastudharmeṣu vyāpakaniṣedhena samāropaniṣedhaṁ sādhayituṁ kathaṁ nāsmāsu sādhyasādhanasambandhaḥ | anyathā praśānādayo'śakyaniṣedhābhaveyuḥ, yato hi vastusati svabhāve na tathā kartuṁ śakyate | yadi asatā asambaddhatayā asāmarthaṁ tadā kutra sāmarthyaṁ syāt | paramarthato'sadvastuni na bhavati kaścana sambandho nāma | yato hi vyāpakaniṣedhena vyāpyanivṛttistāvarnnirdeśamātrameva | yathā sadvastuni dharmadharmibhāvādisarvāṇi vastujātāni kalpitānīti vyavasthāpyante tathā asadvastunyapi kathaṁ tāni naiva vyavasthāpyante ?
api ca, yadā ko'pi kadācidapi svalakṣaṇatayā bhāvatvena paramārthato naiva sidhyati, tadā vastulakṣaṇasya tathābhūtatvāt tadabhāvo'pyasiddha eva, paramārthatastatra sadasadubhayadharmatvena kasyāpi hetorasambhavāt | atasteṣāṁ prativādo vā parīkṣaṇaṁ vā kathaṁ yujyeta, sarveṣāṁ vastūnāṁ māyādivat sadasadubhayadharmātītatvāt | sattvasya tadabhāvasya cāpi hetorānukūlyena vādiprativādinoryathāprasiddhatvena te prasiddhayavinābhūtā evoktāḥ | atasteṣu dharma-dharmitvaṁ viruddhatvaṁ vyāpya-vyāpakatvaṁ svabhāvaḥ kāryatvādīni ca yathā ābhāsante tathaiva sarvā api vyavasthā aviruddhā eva | kaiścid vidvadbhiryadi darśanasyāsya dharma -dharmiviruddhādyādhāreṇa prativādaḥ kriyate tadā tatra paramārthavyavahāranayānavabodha eva kāranaṁ bhavatīti | ato'navamardanīyametaditi grāhyam |
[24] tadapi na śabdamātreṇa sidhyatīti yaduktaṁ tanna duṣanamanabhyupagamāt | na vayamapi śabdamātreṇa śūnyatāṁ sādhayāmaḥ |
68
[25] na ca prasaṅgamātreṇa, api tu samyakprāmāṇenaiveti | ityevaṁ yadi vastuṣu paramārthasvabhāva eko bhavati tadā prakāradvayameva tatra bhavet hetupratyayāpekṣitatvāt sarveṣām, utpadyamānasvabhāvatayā anityatvācca | yathā'tra sautrāntikayogācārāṇāmaikamatyam, svabhāvena siddhatvādāśritantarbhūtaṁ vā tairthikaparikalpātmādivat | na ca nityānityayoranyoparihārasthitalakṣaṇatvāt tṛtīīnā kācana gatiḥ | svabhāve'smin ubhayamapi prakādvayaṁ paramārthatayā na sambhavati, sādhakapramāṇābhāvād bādhakasambhavācca | yadi pratyakṣamanumānaṁ vā tatra sādhakapramāṇaṁ tadā vastusvabhāva eva pūrvaṁ tāvadubhābhyāṁ na siddhaḥ, sa tu[ vastusvabhāvaḥ ] tadaiva syāt, kintu kāryakāraṇabhāva eva tāvat pratyakṣeṇa na paramārthataḥ siddhaḥ | so'pi tāvadindriyapratyakṣeṇa svasaṁvedanapratyakṣeṇa vā sidhyati, yato hi nārvāgdarśino mānasapratyakṣaṁ vyavaharanti, nāpi ca tanmānasapratyakṣaṁ kutrāpi sidhyatīti tatrāmāṇyamaṅgīkriyate |
tatra kecidindriyapramāṇena na sidhyatīti bruvate, pṛthagarthaviṣayitvena nirdiṣṭatvāttasya, kintu kāryakāranabhūtasya tasyānyārthasya paramārthato jñānagrāhyatvaṁ naiva yujyate | vijñāne svapratibhāsa iva yo hi jñānetarasvabhāvo'nyāvabhāsaḥ [ pratīyate ], sa naiva [ jñānād ] anyaḥ | anyānanyau hi parasparaviruddhau | atastadākāreṇa jñānenānyasya pratītiriti yaducyate, tadapi nopapadyate, atiprasaṅgāt |
yadyevaṁ tadā ghaṭādayaḥ, ye'nyaprakārānanuvidhāya prādurbhavanti, te'pi sarve parasparaṁ gṛhītasvabhāvā eva | yo'pi tadākārastajjñānākārameveti viśeṣābhidhāne satyapi vijñānasadṛśyenaivānyāvabodhaḥ saṁjāyate, na ghaṭamātrādinetyevaṁ viśeṣo nāsti | vijñānasvabhāvatve'pi teṣāṁ svasvabhāvasthitatvādanyeṣvakiñcitkaratvameva | yadi nāsti viśeṣastadā'rthakriyārthinaḥ svato vastvanudhānena samprayujyate, tathāpi pratiniyatārthakriyāsvabhāvaḥ kutrāpi na sidhyati, atiprasaṅgāt |
nāṭaya-candra-malladarśanavad yugapadanekadarśanena tadvijñāneṣvapi parasparasāmyaṁ syāt, jñānasvabhāvasāmyena ca teṣāmapi parasparaṁ pratyakṣatvaṁ prasajyeta | tadudbhūtatve satīti viśeṣāntaropādāne'pi anyārthasya pratyakṣatvena pratyatirasambhavaiva, yato hi abhyupagamamātreṇopacaritatvād viśeṣo na prasidhyatīti |
anayacca, anyārtho yadi pratyakṣatvena prasidhyati tadā jñānaviśeṣastāvattatsadṛśastadudbhūto vā sādhanīyaḥ | kathaṁ jñānenānyārtho gṛhyata ityevaṁ vicāryamāṇe'nyārtho yadi pratyakṣato'siddhastadā kathaṁ tāvadasiddhena svabhāvabiśeṣeṇa siddhā mārgaviśeṣāḥ setsyanta iti yāvat |
tadvijñānakṣaṇikatvasyāpi samanantarapratyayārthānubalenopapannatvād yathā jñānāni pūrvakṣaṇasāpekṣatayā samudbhavanti tathā janmāntarāṇyapi sambhavanti | ataḥ pūrvavartināṁ paravartijñānagrāhyatvaprasaṅgasya nivṛtirduṣkaraiva |
api ca, ye tāvadavayavyādibāhyavastūnāṁ pratyakṣatvamāmananti, svasiddhāntānusāraṁ ca yathā taddarśanopacāraṁ kurvanti tathā pratyakṣatayā'vabhāso nāstyeva | kadācidapyavayavinastadākāragrāhijñāne pratyakṣānubhavo na bhavatī | sarvadaiva pāṇyādyanekāvayavasamūhākārajñānameva pratyakṣatayā'nubhūyate |
nīlādyavayavino guṇeṣu sadityākārakaṁ jñānaṁ naivānubhūyate, ādhārasyāpratyakṣatve tadguṇādimātrāṇāṁ grahaṇāsambhavāt | ariṣṭa-nīlākṣa-pītākṣa-timirādyapahatanetreṣu dūra-samīpasthita ekasminnapi vastuni vibhinnāni viṣamākārāṇi jñānānyutpadyante, ato bāhyāvayaviviṣayakaṁ kalpanājālaṁ citte nāstyeva vidyamānam, tathātve tasya pṛthaggrahaṇaprasaṅgāt | atastadātve tatsvabhāvaguṇādyutpattiḥ sarvathā'satī eva | viruddhadharmāṇāmapi guṇānāṁ yadyekatvaṁ tadā bhinnasattākānāmapyekatvaprasaṅgaḥ |
bādhakābhāvād guṇādīnāṁ sarveṣāṁ dharmāṇāṁ pratyakṣatvaprasaṅgaḥ | svapnādiṣu tathānīlādiguvatāmarthāntarāṇāṁ vidyamānatve'pi nīlādyābhāsijñānānāṁ pṛthaganubhavo bhrānta evaṁ, na cākāravaśena arthāntaragrahaṇavyavasthā yuktimatī | ye khalu paramāṇvātmakalīādyarthānāṁ pratyakṣatvamāmanvate teṣvapi tāvat samānadoṣatāprasaṅgaḥ, niravayavānāṁ sūkṣmapadārthanāṁ bhinnākāreṣu jñāneṣu pṛthaganubhavābhāvāt | samūhaviṣayāṇi tāni jñānānyabhyupeatāni, svapnādivacca tāni sthūlāvabhāsīnyanubhūtāni | na samavāyibhinnaḥ samavāyaḥ samasti, nāpi samavāyakalpanayā tadupacāraḥ sambhavati |
yadi sañcitānekavastugrahaṇāt sthūleṣu bhrāntirupajāyate, tadā tadānīntanajñānasya aprāmāṇyaprasaṅgaḥ, bhrāntatvāditi | yadi sā sthūlabhrāntiścittenopakalpitā, tadā'bhivyaktau anābhāsatāprasaṅgaḥ, kalpanāviṣayāṇāṁ sarvadā aspaṣṭāvabhāsanāt | yadi tānīndrayajñānāntargatāni tadā paramāṇunāṁ sarvadā'grahaṇaprasaṅgaḥ, sarvadā tadākārajñānānutpatteḥ |
yasthūle bhrāntaṁ tattathāgrahaṇataḥ pūrvamapi na [ abhrāntaṁ ] sidhyati, ārambhe utpattāveva sthūle bhrāntatvābhyupagamāt | purataḥ pramāṇairyadi pramāṇyaṁ sidhyati tadā yā sthule bhrāntiḥ sā grahaṇapūrvikaivaikā sidhyati, yadi na tathā sidhyati tadā sā bhrāntirgṛhītetyeva na sambhavati | svapnādiṣvanyapramāṇāni na gṛhyante, tathāpi sthūle bhrāntistu [tatra] dṛṣṭaiva, atastasyāstatpūrvakatvaṁ na yujyate | marubhūmau laghvapi vastujātaṁ mahadityavalokyate | tatra dūrādūrabhedena spaṣṭāṣpaṣṭāvabhāsabhedo'pi naiva bhavati, tasyaikavastutvena tatra tādṛśākārā naiva sambhavantīti |
api ca, yādyākārā yāthātathyenābhyupagamyante tadā yathā vividhānāṁ rekhādīnāṁ vistārastathā jñānākārāṇāmapi ākāravat pṛthaktvam prasajyeta | siddhāntavaividhyasthāpanārtham anekajñānānāmutpādamavagacchato vijñānasya viṣayeṣu yathā prasārastathā''bhāso'sambhāva eva | ekajñānenābhinnasvabhāvatvād ākārāṇāmapyekasvabhāvatāprasaṅgaḥ | yadi [ākārāḥ] bhinnāstadā arthasadṛśjñānena teṣāṁ grahaṇaṁ nopapadyate, bhinnārthatvāt | tadgrahaṇārthaṁ satyāmapyanyānyākārakalpanāyāmākārāṇāmanavasthāprasaṅgaḥ, anyānyākāraṇāṁ kadācidapyunubhavābhāvāt | yadi te'līkāstadā tattvānyatvavicāro'upyasambhavī | tadā'nayā dṛṣṭayā tadvaśenānyārthavyavasthānaṁ sarvathā'yuktam, asamyaktvāt | grāhyākāro'pi hi prajñāptireva syāt |
api ca, yadi jñānasādṛśayaṁ sarvātmanā bhavati, tadā arthānusāriṇo'pi jñānasya ajñānasvabhāvatvaṁ syāt, paracittābhijñasya yogino'pi sarāgattvādiprasaṅgaḥ, sarāgādīnāṁ paracittādīnāṁ parigrahaṇāt | ekadeśenāpi na sādṛśyaṁ [yujyate], ekasmin sāvayavatvaprasaṅgāt | yadi viparyaye hyupacārat karturekadeśa eva tadā sarvatra vastusādṛśyasambhāvanayā sarvajñātṛtvaṁ syāt | sādṛśyamapi prajñaptireva strānna tu paramārtham | ataḥ sādṛśyena jñānetarasvabhāvagrahaṇaṁ na [ sarvathā ] yujyate'sambhavāt |
tatsādṛśyate'pi na tatpratyakṣatvena grahaṇaṁ yujyate, viṣayasya hetutve tadanubhavakāle sāmīpyābhāvāt | sāmipye'pi naiva tadgrahaṇam, ātmasthasādṛśyagrahaṇapravaṇatvājjñānasya, aparasya arthasthākārasya tadānīmanavabhāsāt | avabhāse'pi tadviruddhatvaṁ tulyaparīkṣaṇīyam | yadi sa eva [ anubhavaḥ ] tadarthākārānubhavatvena gṛhyata iti cet ? kalpanāmātramevaitat | naiva tāvanmātreṇa vastunastādṛśaḥ svabhāv san, atiprasaṅgāt | ' agnirmāṇavakaḥ [ bāhmaṇavaṭuḥ ] ' iti kṛte'pyupacāre naiva [tamin ] dāhapākādiḥ prayujyate | ākāreṇānyārthavyavasthāne'pyanumānamevaitannaiva hi tatpratyakṣam |
pratyetavyā arthāntarāḥ sāmīpye'pi na [ jñāna- ] ākāravyāptā bhavanti, arthāntarābhāve'pi svapnādiṣu tathākārasambhavāt | atyantaparokṣatvādarthāntarāṇāṁ te [ arthāntarāḥ ] tadīyajñānākāravantaḥ santīti naiva sidhyati | hetutvaṁ tāvanna kevalam sākārakāryasyotpādanaṁ nāma, svakīyavijñānānāṁ cakṣurādidvārā bhrāntatvāt, śabdādijñānāntaraṁ cakṣurvijñānotpādena śabdādyābhāsicakṣurvijñānotpādasambhavācca | atastāvatkālikāvabhāsijñāanenārthāntaragrahaṇaṁ naiva yujyate | nāpyanābhāsibhiḥ. teṣu bhedābhāvāt | tadā yadi sāmīpyād vijñānenārthāntaragrahaṇaṁ bhavatīti kalpyate tadā sarvāṇyapi vijñānāni sarvasamīpaviṣayakāṇi syuḥ sarveṣu tatsattāyā bhedābhāvāt | falataḥ sarvaiḥ sarvadarśanaṁ syāt | śrotrādijñānānyapi rupādiviṣayakāṇi syuḥ sāmīpye bhedābhāvāttadānīm | tataśca ' idaṁ nīlaṁ pītamidam ' iti vibhāgo naiva syāt, kasyacanāpi vibhāgaviśesyānabhyupagamāt | yadyabhyupagamyata iti tadā tatsādṛśyamabhyupagataṁ syāt |
kalpanāsvarupamātre jñānābhinnātmake sādṛśyātiriktatayā na kaścanāpi bhedo bhaviturmahati, taddoṣāṇāmabhihitatvāt | sāmīpyavaśājjñānasya yadi nārthāntarādanubhavastadā kathamiti praśne tadutpattyaiveti vaktavyaṁ syāt | tathāvidhamabhidhānaṁ naiva yuktam, jñānakāle viṣayasyābhāvāt, abhāvagrahaṇāyogāt samakālikakāryaṇabhāvāsyāyujyamānatvācca | kasyāpyevaṁvidhābhyupagamābhāvāditi |
cakṣurindriyādīnāmapi taddhetutvād grāhyatvaprasaṅgaḥ | tulyaikasāmagrīpratibaddhau deśakālāveva vijñānena gṛhyete nānyad, yadyevaṁ parikalpyeta tadāpi cakṣurādigrāhyatvaprasaṅgaḥ duṣparihāraḥ | viṣayatvābhāvādevendriyaṁ na gṛhyata iti cennaitāvatā tadaviṣāyatvam , viṣayalakṣaṇasya satvāt | grāhyatvamapi na viṣayasvabhāvetarat | ataḥ aviṣayatvānnāsti tadviṣaya iti kathamiva vaktuṁ śakyate | tadevaṁ nirākāreṇa tāvajjñānena nārthāntaragrahaṇaṁ yujyate, nāpi tadanyena sākāreṇa [ jñānena ], vyavasthāyā evābhāvāt |
yadyevaṁ tarhi śrotravijñānenāpi rupādigrahaṇaṁ syāt | arthāntarāṇāṁ parokṣatve naivānyākāro'pi sidhyati | yasmādarthāntaragrāhaka ākārāntaro'pi nāsti, tasmāt kāryakāraṇātmako'pi nākārāntaraḥ sidhyati | ataḥ paramārthato na pratyakṣataḥ kāryakāraṇabhāvasiddhiḥ | ata eva paramārthataḥ -
tadviviktatadākārapratyakṣeṇa dveyena ca |
kāryakāraṇabhāvasya vyavasāyo vidhīyate ||
iti yaduktaṁ tadapyasiddham sākārabuddhayā arthāntaraparicchedābhāvāt kāryakāraṇabhāvaniśrcāyakapramāṇābhāve, sati jñānadvayābhāvakathane nāsti kimapi bādhakam, anayā tāvad yuktyā sarveṣāṁ dharmāṇāṁ cittamātratākāyapramukhatvāt |
tatpratyakṣe'rthāntarāyoge'pi tajjñānaṁ svasaṁvedanapratyakṣagamyameva, tadapi ca kāryakāraṇabhūtamevetiḥ, kāryakāranabhāvastu pratyakṣasiddha iti cennaiva tad yuktimat, yathā tathatā tathā'nubhavābhāvād, yathā cānubhavastathā tathātāyā abhāvāt | evaṁ yadi vijñānasya grāhya-grāhakākārarahitatve'pi tasya vastusattvamabhyupagamyate tadā tatra tathā'nubhūterabhāvaḥ, sarvasya grāhyagrāhakākārajñānasyaiva sarvadā'nubhūteḥ | yadyevaṁ na syāttadā sarvasyaiva tathatādarśanaṁ syāditi | tajjñānamapi yathā'nubhūyate na tathā sthitaṁ bhavati, ekasmin svarupadvayavirodhāt | yadi bhrāntatvāt tattathā jñānamiti cet ? kā nāma bhrāntiḥ ? yadi jñānaṁ tadā naiva sā pratyakṣam, abhrāntalakṣaṇatvāt pratyakṣasya, tattu svayaṁ svato bhrāntamiti |
dvayātmake ca tatsvabhāvāvabhāsādadvayasvabhāvahāniprasaṅgaḥ, dvayādvayayoḥ parasparavirodhāt | arthāntarasya bhrāntatve'pi paryantasvasaṁvedyatvānna tenādvayajñānam | yadi pratyakṣaṁ kalpanāsvabhāvaṁ tadā na tat svalakṣaṇaviṣayakam, kalpanāyāḥ samānyalakṣaṇaviṣayatvāt |
api ca, yaḥ kalpanāsvabhāva ucyate, tena svatastadātmano'bhivyaktirucyate, grāhyagrāhakākāro'pi svata evābhivyajyate, ataḥ kalpanāsvabhāva evaiṣaḥ | yadi sa [ grāhyagrāhakākāraḥ ] mithyā tadā tadabhinnaḥ kalpanāsvabhāvo'pi tathaiva mithyā, tathātve kathaṁ sa pratyakṣa-pramāṇena bhāva-svabhāvaḥ prasidhyet |
yadi viśeṣo [ viśeṣyaḥ ] mithyā tadā kalpanāsvabhāvasya sāmānyasya vastutā asambhavinī, anyavyavacchedena sāmānyaṁ viśeṣeṣu vyavahriyate | tadevaṁ tattvajñānasya yathāvadanubhavābhāvānnaiva tasya svasaṁvedanapratyakṣatvaṁ yuktam | svasaṁvedanapratyakṣatve'pi na hi tena jñānena kāryakāraṇabhāvasiddhiḥ, ekātmyena kāryakāraṇātmakasya dvayasvabhāvasya virodhāt | apekṣāviśeṣeṇa tayoḥ svabhāvaḥ parikalpyeta tathāpyarthāntaratvādapekṣāyāḥ svasaṁvedanapratyakṣābhāve sā naiva sidhyati | falatastadapekṣayā vyavasthitasya tatsvabhāvasyāpi pratyakṣatvaṁ na yuktiyuktam | kāryātmakasya kāraṇātmakasya ca svabhāvasya arthāntarabhūtaṁ jñānamapi bhinnaṁ bhinnam, ato hyekasmin jñāne nobhayoranubhavaḥ bhinnakālatvāt |
yadyekasmin jñāne nānubhavastadā na kenāpi sambandhagrahaṇam | ekajñānāvabhāse'pi ' idaṁ kāraṇaṁ kāryaṁ cedam ' iti pratyakṣe na śakyamubhayoḥ sattāsambandhagrahaṇam, nirvikalpakatvāttasya | sambandhagrahaṇābhāve naiva tāvat kāryakāraṇabhāvagrahaṇ, anyathā hyatiprasaṅgaḥ syāt | tatpṛṣṭhabhāvinā niścayākarṣiṇā jñānenāpi paramārthatastad dvayaṁ naiva yujyate, tena tadanubhavasyābhāvāt | anyānubhavasyānyena niścayo'pi naiva śakyate kartum, atiprasaṅgādeva | ekasantāne ekānubhavasya prajñaptirapi naiva yuktimatī, ekasantāne prajñaptasya vastūno hyasattvāt | bhinnasantāne'pi parasparānubhavasya tāvadasattvam | niścāyakajñānakāle tāvat kāryaṁ kāraṇaṁ cāpyatītam, ataḥ svasaṁvedanapratyakṣeṇāpi na kāryakāraṇābhāvaḥ prasidhyatīti |
yadi pratyakṣeṇa kāryakāraṇabhāvo nānubhūyate kathaṁ tadā smṛtisvabhāvo'pyutpadyeteti cenna, svapnādiṣvarthānubhavābhāve'pi smṛtisambhavāt | na ca paramārthatastatsvabhāve'rthāntarānubhavaḥ sidhyati, yathoktaṁ prāk | itthaṁ pratyakṣeṇa tāvanna tasya [ kāryakāranabhāvasya ] siddhiḥ |
nānumānenāpi, yathoktanayena pratyakṣeṇānubhūyamānasya kasyacid dharmasyābhāvāt | ataḥ kastāvat tatsavabhāvatvenaṁ sādhyeta | hetavo'pi sarve svabhāvāsiddhā āśrayāsiddhāśca | dṛṣṭāntadharmyapyasiddhaḥ, sarvaviruddhatvāt tulyaparīkṣaṇīyatvācca |
api ca, kāryahetunā'pi sa vastutvena sādhayituṁ na śakyate, anyo'nyāśrayadoṣaprasakteḥ | [ tathāhi- ] kāryakāraṇabhāvasiddhau kāryahetoḥsiddhiḥ, kāryahetośca siddhauḥ karyakāraṇabhāvasiddhiriti suspaṣṭamanyo'nyāśrayadoṣaḥ | dharmiṇo'siddhau ca kutaḥ svabhāvahetorapi pravṛttiḥ | dharmiṇaḥ siddhāvapi paramārthataḥ kāryakāraṇabhāvasiddhaye nāstyeva kutrāpi hetovyārptiḥ, sarvatra viruddhatvāt tulyaparīkṣaṇīyatvācca |
yadi kāryakāraṇabhāvasiddhaye ' asmin satīdaṁ bhavatī ' tyucyate, tadāpyetad bhrāntameva | taddhetukāle cāśeṣajagato vidyamānatvād ' asmin satī ' ti tasya kāraṇatā naiva sarvathā sambhāvyate | santatāvevānyavyatirekasambhavāttasyāmeva kāryasattvasya hetutvam, na kṣaṇikatve, yadyevamucyate tathāpi paramārthakāryakāraṇabhāvasādhanasyaivātrāvasthitatvānnaiva tad yujyate | kṣaṇikatvavyatirekeṇa paramārthataḥ santaterasiddhatvāt |
kasyāpi kāryakṣaṇasya sattvaṁ kasyāpi karaṇakṣaṇasattvād yadi kalpyate tadā tatsamakālaṁ sarvasattvāntargaśeṣavidyamānakṣaṇānāmapi sattvaṁ syāt | yathā tatsvahetukṣaṇā vidyamānāḥ, yadi dṛśyante, na vidyamānā yadi na dṛśyante, tathaiva taddhetukṣāsamākālaṁ sarvasattvāntargatāśeṣakṣaṇā vidyamānā yadi dṛśyante, na vidyamānā yadi na dṛśyante | evaṁ sati teṣāṁ kathaṁ na hetutvam |
api ca, ' yadasti tat sat ' ityuktau tacchabdena yadyanyo hetubhūto dharmītyevaṁ gṛhyate tadā so'pi paramārthataḥ pratyakṣe naiva sidhyati,yathoktaṁ prāk |
nānumānenāpi dharminaḥ sattvasiddhiḥ sambhāvyate, sarveṣāmapi sattvasādhakānāṁ hetūnāṁ doṣatrayānatikrāntatvāt | yadi dharmī tāvadasiddhastadā sato dharmasya hetutvaṁ naiva sambhavi nāpi cāsato dharmasya yaktam, viruddhatvāt | ubhayadharmastu tāvad bhrānta eva, asapakṣe'pi sattvāt | naitebhyo bhinnāḥ sādhanākārāḥ | yadi dharmī tāvadasiddhastadā'parasyāpi sattvaṁ naiva sidhyati, tadapekṣitatvāt | kāryasiddhirapi tathaivasambhavinī | nātra svabhāvahetunā kāryakāranabhāvasiddhiḥ | nāpyanupalabdheḥ, pratiṣedhasādhakatvāttāsāṁ sarvāsām |
kāryakāraṇabhāvasiddhistāvat pratyakṣato'nupalabdheti yaduktaṁ, tatrāpyunupalabdhiśabdastāvat taditarasya upalabdhātmakapratyakṣasyābhiprāyeṇa prajujyate, nānumānamabhipretya yathā tadapramāṇaṁ tathoktatvāt |
api ca, yā khalu upalabdhilakṣaṇaprāptasyānupalabdhiḥ sā samupalabdhifalā, īdṛśonānvayena yā karyakāraṇabhāvasiddhiḥ tatrāpi paramārthataḥ sandehaḥ | kiṁ tattvataḥ sadityataḥ sat atavā adṛśyānāṁ piśācādīnāṁ samīpavartitvāt athavā dūredeśasthitasya vastvantarasya samīpavartino balādevaṁvidhaḥ samdehaḥ | upalabdhilakṣaṇaprāptasyānupalabdhyā deśāntarāt tadāgamanasya pūrvato vā tatsattvasya niṣedhaḥ kriyate, nānyafalasyeti |
yadi tat sattadā tatsattvaṁ yādṛcchikaṁ syāt | dūradeśasthacandradīnāmapi cakṣurvijñānahetutvābhyupagamāt | ye cānye tatsamarthahetavaḥ teṣāṁ nivṛttau tatfalasyāpi nivṛttau vyatirekena yā tatsiddhiruktā, sā'pi paramārthato naiva sandehavigatā, piśācādīnāṁ dūradeśasthitānāmapyanyeṣāṁ sattve'pi tadasattvasandehāt | yadi tadasattvaṁ tatrāpi yādṛcchikatvaṁ sambhavati, yathā mātṛvivāhasaṁskāravati deśe janmādānam yatra ca nāsti mātṛvivāhastatrāsat | tatsamarthakāraṇāntarāṇi santītyevaṁ viśeṣābhāvānna syāt sandeha iti cet ? na, teṣāṁ sāmārthyaviśesyāsiddhatvāt, avasaraprāptatvācca tattvasiddheriti |
kāryakāraṇayoḥ sandehe sati tannaiyatyārthaṁ yadyapi tatkāraṇaṁ samarthaṁ tathāpi prajñākṣetre viśeṣatastadasiddhivacanāni kathaṁ vidvadbhirnirākriyantām | anvayavyatirekau vyatīricya vastuni tatsiddhiniścāyakahetūnāmabhāvāt tatrānavasthādoṣaḥ syāt | yadi tat sattadā tatsattvaṁ sādhayituṁ śakyate, kintu sahakārivastūnāṁ pṛthaksvabhāva iva anyebhyastadutpattyāśaṅkā kathaṁ nivarteta | nāpyadarśanamātreṇa tadabhāvaniścayo yujyate, atiprasaṅgāt |
nārvagdarśināṁ parebhya utpattiniścayasya spaṣṭaṁ darśanaṁ bhavatīti | yadi parebhyo'pi tadutpattistadā na bhaved hetubhedād bheda iti cet ? na, tathā sati svabhāvavailakṣaṇyādisahakāripratyayebhyo'pyanutpattiprasaṅgaḥ | yadi pṛthak tadviśeṣeṣveva te sahakāripratyayā upayujyante, na tu kāryamātre iti cet ? na, paramārthato viśeṣāṇāmapṛthaktvāt | yadi tadaṁśenāpi [ kāryāṇi ] utpādyānīti cet ? na, naikasmin aṁśabhedaḥ sambhavatīti |
yadi viśeṣasya pṛthagviśeṣe upacaryamāṇatvāt sa tattvānyatvābhyāṁ cintayituṁ na yujyata iti vyāharanto naiva viśeṣān vyāharanti, prājñaptikasya kadācidapi hetāvayujyamānatvāt samūhamātreṇaiva tāvadutpattirvibhaktiścāpi vidhīyate, na tvekaikeneti cet, tadapi naiva yujyate, na ca kāyaṁ vyatiricya samūho bhavati | ataḥ ekaikaḥ samūha eva hetutvenābhyupagamyate | falataḥ paramārthataḥ kāryakāraṇabhāvasiddhau nāsti kimapi pramāṇam, kāryakāraṇabhāvasya sāṁvṛtikatvāt | ata ācāryaiḥ kāryakāraṇabhāvo yathāprasiddhi siddha ityuktaḥ | ataḥ sa naivāsti paramārthenetyabhyupeyam |
ityevaṁ paramārthato'nityasvabhāvam sādhayituṁ nāsti kimapi pramāṇam, paraparikalpitaśabdānāmapramāṇatvāt, pramāṇasya caitatpramāṇadvayasaṁgṛhitatvāt | nityasvabhāvamapi tāvat paramārthataḥ sādhayituṁ nāsti pramāṇam, pratyakṣeṇaivaṁ tāvattadasiddhatvāt, pūrvavatteṣāṁ sākāranirākārajñānabhyāmapi grahaṇasyānupapannatvat |
ātmādinityavastūnyapi yathā svasiddhanteṣu vijñapyante tathā pratyakṣajñāne naivāvabhāsante | pratyakṣajñānaviṣayatve sanmātratvena teṣāṁ sattvam | tathā sati sarvadā sattvaprasaṅgaḥ | na cātra parāpekṣā yujyate, anādheyātiśayatvād apekṣāyā ayogāt, ahetukānāṁ ca viṣayatvānupapannatvat |
tadvijñānane vijñeyasvabhāvatvād viṣayatvopacāre'pi tadvijñānasya tadvnnityatvaprasaṅgaḥ | tasya [ vijñānasya ] vijñeyasva-bhāvānusaraṇāt saḥ [ vijñeyaḥ ] api tad [ vijñānaṁ ] anusarati, anyathā tena jñeyasvabhāvānusaraṇamapi na kṛtaṁ syāt, tadvijñeyasya tadapekṣitatvāt |
nānumānenāpi tat sidhyati, kenāpi hetunā saha tasyāsambaddhatvāt | ataḥ kāryahetustāvadasambhavī | tataḥ kramayaupadyābhyāṁ kasyāpi falasyānutpādāt |
apratyakṣārthasya kimapi sahakārikāṇatvena na parigṛhyate | kāryakāraṇabhāvastāvadanvayavyatirekābhyāṁ spaṣṭamavagamyate | ata ātmādīnāṁ sukhādifalena saha kutrāpyanvayo na sidhyati avikalakāraṇatvena na tataḥ kādācitkasukhotpatiriti | vyatireko'pi tāvānnāstyeva, nityatvādavyatireka eva | nāpi svabhāvahetostatsattvasiddhiḥ sambhavati, ādhāradharmiṇo'siddhatvāt tatsattāsādhakahetoḥ pūrvavaddoṣatrayānatikrāntatvācca | ye tāvad rupādayaḥ prasiddhadharmiṇaste'pi paramārthato'siddhā eva | kādācitkatvātteṣāṁ vyavahāreṇāpi nityasyāpekṣā durupapādaiva | anupalabdhyā'pi tāvannaiva tatsattvasiddhiḥ pratiṣedhasiddhau samarthatvāt pratiṣedhamātraṁ sā sādhayatīti |
api ca, svabhāvānupalabdhirapi tāvannaiva sambhavinī, abhāvavyavahārasādhanaparatvāttasyāḥ | indriyairagrāhyārthena sahaviruddhayorvyāpyavyāpakayoḥkāryakāraṇayoścāsiddhatvād viruddhopalabdhirapi tāvannaiva sambhavinī | pramāṇadvayamatiricya nāsti pramāṇāntaramityanyatra prasādhitatvāt | falataḥ vastusvabhāvaparīkṣaṇārthaṁ nāsti kimapi sādhakaṁ pramāṇamiti | ataḥ prekṣāvadbhiḥ paramārthataḥ sattvena sa naiva vyavaharttavyaḥ | tatra tāvadayaṁ payogaḥ-yasya paramārthaḥ sādhane nasti kimapi pramāṇam, kalpanānirmitatvāttasya tathaiva samyaktāyā grahaṇaṁ naiva karttavyam, yathāśyāmatvādiguṇaviśiṣṭasya vandhyāputrasyeti |
uparyuktayorubhayoḥ samyaksvabhāvayoḥ prasiddhayarthaṁ nāsti kimapi pramāṇam | vyāpakānupalabdhestāvat pratiṣedhamātrafalatvāt, prekṣāvatāṁ sadvyavahārasya ca pramāṇavyāptatvāt | nāsti hetorasiddhatvamiti yaduktaṁ tat pūrvaṁ vistareṇa vicāritam |
vyāpyavyāpakabhāvānupapatteḥ kalpanā'yogaprasaṅganivṛttestu bādhakapramāṇābhāvānnāstyanaikāntikatvamapi | sapakṣe sattvānnāsti hetorviruddhatvamapi | sadasadvyavahārayoḥ pramāṇavyāptatvābhyupagatatve bhāvasiddhireva [ nūnaṁ ] syāt, tādṛśasya khalu vyāpyavyāpakabhāvasya kutrāpyanvayaṁ vihāya vyatirekamātrena siddherasambhavāt |
vyatirekaniścayo'pi naivānvayaścayaṁ vinā sambhavati | yat sat tat kathamasaditi tannivṛttyā vyatirekī bhavituṁ śaknoti, sambandhābhāvāt | ato niyatameva pramāṇābhivyaktānvayaḥ sadbhāvavyavahāraśca svīkarttavyaḥ |
yadi sa svīkriyate tadā kvacittadeva saditi sadavyavahārapramāṇaṁ yat yat sattānuvidhāne prasiddhaṁ tadevāsmākaṁ vastuni prasiddhamiti cet ? tannaiva yujyate | evaṁ sadvyavahārapramāṇavyāptamapi pramāṇamātreṇa paramārthatayā naiyatyena sadviṣayitvena naiva setsyati, vyāpakasaṁnidhānena vyāpyaviśeṣaniścayasya karttumaśakyatvād anyatrāpi sambhavācca | anyathā vṛkṣeṇāpi śiṁśapādiviśeṣā niścayeṇa jñāsyanta iti, kimatenāsti pratikūlam ? evaṁ tāvad vṛkṣastvaśeṣaviśeṣasādhāraṇatvānna tena devalādiviśeṣā nirṇetuṁ śakyāḥ | pramāṇaṁ hi naiva tāvad bhāvātikrānte'parasminnapi sambhavati |
itthamabhāvapravṛttatvāt pramāṇahānireva syāt | sarvapramāṇāni bhāvābhivyañjakāni tadvyāptapramāṇabalabhāvivyavahārapravartakānyapi pramāṇāvajñātavastumātre pravṛttatvād vṛkṣādivat kutaḥ sādhāraṇānīti cet ? naitad yujyate, saṁvṛtikajagadarthaviṣayīṇyapi pramāṇani bhavantītyetad bahudhā pūrvaṁ carcitam | anyathā sarvapramāṇāni paramārthaikaviṣayīṇi bhaveyuḥ, tataśca sarve tattvadarśinaḥ syuḥ, tattvadarśināṁ kṛte āryamārgabhāvanāyāścāpi nairarthakyam, vaktṛṇāmapi tattvaviṣeye kaścana vivādo na syāt, sarveṣāṁ tattvadarśitvāt teṣu saṁśayābhāvāt | pramāṇalakṣaṇaśāstrāṇāṁ praṇayanamapi nirarthakaṁ syāt, mohanivartanafalatvāteṣām, tattvajñānārthameva taiḥ sarveṣāṁ mohāvakāśo dūrīkriyata iti |
lakṣaṇakārairlakṣaṇeṣu parasparavirodho bhinnasiddhāntapraveśo vā na kariṣyate, tattvasyaikasvabhāvatvāt | ato vyavahārapramāṇaṁ yannaiva paramārthaviṣayi tadapi vyavahārapramāṇaṁ sambhavatyeva | naiva hi sarvapramāṇāni paramārthatvena vyāptāni | aparamārthaviṣayitve'pi iṣṭārthaprāpakatvena svapnādivad vyavahārapramāṇaṁ vyavasthāpyate | tadviṣayeṣu ' paramārthā ' iti saṁjñāpradāne'pi nāsti vivādaḥ | dehadhāriṇo ye vastusvabhāvasya yathāvat parijñānena saṁsārakārāto mumukṣavasteṣāmavidyā viṣayebhyo vinivṛttavabhāvā, te ca [ viṣayāḥ ] samyagjñānagocarā jāyante | abhīṣṭārthakriyāsādhakarthaprāptimātreṇa puruṣā naiva muktāḥ syuḥ sarvasya muktiprasaṅgāt | ataḥ avisaṁvādi jñānaṁ pramāṇamiti yaduktaṁ tat pramāṇasādhāraṇalakṣaṇam | sadvyavahāravyāptamapi tanna samyagarthaviṣayitvena sidhyati | ataḥ kathaṁ tasmin samyag vastu aviparītatayā setsyati | asmin bādhakapramāṇābhāvarupo vyavahāro'pi sidhyati |
[26-29] ye tāvat paramārthataḥ svaparobhayāhetukato'nutpannāsteṣāṁ samyaktayā niḥsvabhāvatvāt, khapuṣpavat | yāni tāvat svato vā parato vā aviparītayā sadvastūni, tāni sarvāṇyapi tathaiva | atra nāsti pramāṇāsiddhatvamapi, yato ye tāvat sāṁkhyādayaste hetuṁ satkāryaṁ vyavasthāpayanti | svata eva vastūni jāyanta iti bruvāṇā naiva yuktisaṅgatāḥ | na hi sad vā asad vā vastu svataḥ svahetau niṣpadyate | ityevaṁ vastuḥ yadyātmāna-mutpādayatīti niyatameva tatraikatarasyāsiddhatvam | na hyatra asiddhastāvadutpadyate, tadānīṁ tasyāsiddhatvādeva | falataḥ ko hi nāma kasyotpādakaḥ syāt | vandhyāputrādayaḥ khalvasiddhasvabhāvā nātmasvabhāvamutpādayituṁ kṣamāḥ |
[ svabhāvata ] siddho'pi naivotpādakaḥ | tadātmanā siddho'pi viśeṣābhāvāt kastāvat kasyotpādakaḥ syāt | yastāvat siddhaḥ, sa naivāsiddhasvabhāvayuktaḥ, atiprasaṅgāt | upakāryopakārakatvaṁ tāva-dutpādyotpādakasvabhāva eva vastuni yujyate | yadi sa svabhāvena siddhastadā tasmin aṇumātramapi upakāryasvabhāvasyābhāvāt kathaṁ sa utpādyaḥ syāt | aviśeṣaṇīyatve'pi yadyutpādyatvamahetukatāyāmupakalpyate tadā sajjñānamapi tathaiva kiṁ na parikalpyate | abhinnatvādādhyātmikāyatanādīni tathaiva na parikalpayitavyāni | ata eva vidvadbhiḥ "ābhyātmikāyatanāni na svata utpannāni, sattvāt, sajjñānavat" ityasmin prasaṅge prāṅgārthamaviditvā kecana [ prayoge ] asmin dṛṣṭāntāsiddhiṁ, kecicca viruddhahetutvaṁ nirupayanti, tatra teṣāmajñānasyaiva doṣaḥ | ityaṁ pareṣu parasparavirodhaṁ pratipādayiṣayā pareṣu siddhāni sajjñānādīni tāvadudāhriyante | svatastāvat saṁsiddhavastuni ko'pi asvīkṛtiprasaṅgo naivāpāditaḥ |
sajjñānamapi pareṣu nāsiddham, ato dṛṣṭāntāsiddhiḥ hetorviruddhatvamapi na staḥ | nityaikaparyāyasvabhāvāyāḥ svasantateḥ siddhayarthaṁ tathāvidhahetudṛṣṭāntāsiddheḥ | aparataśca parasparāpratibaddhābhidhānaṁ tāvadabhidhānābhilāṣamātrameva, na tu svasantatervastudharmatāyāḥ prasādhanam | yadi sa siddhaḥ syāttadā tadvirodhābhidhānamucitam, tatra hetudṛṣṭāntayoraprasiddhatvāt tadabhidhānaṁ tāvadapratibaddhameva | pariniṣpannabhāvātmakatve'pi yadi tadupakāraḥ svīkriyate tadā tadbhinnaḥ sa upakāro na svata utpadyate, arthāntarabhūtasyopakārasya utpannatvāt | yadyabhinnastadopakārasyāpi tathaiva siddhatvāt sa kathamiva setsyati | ato'sminnapi hetvabhidhānamāvaśyakam |
api ca, yadi kāryakāraṇabhāvo'yaṁ vṛkṣadrumavat paryāyatayocyate tadā na tathā lokaprasiddhiriti | ato'vaśyamevāsya pravṛtterbhinnaṁ kāraṇamiti svalpamapi hetūparśanamāvaśyakam | yadi kāryakāraṇaikatvamabhyupagamyate tadā tadupadarśanamasambhavam| yadi hetvabhivyaktau vipariṇāme vā sati falaṁ bhavatīti nirdiśyate tadā evamayaṁ pṛthagvyasthitaḥ saddhetureva | naivaṁ cintanaṁ yujyate, yato hi sa yadi abhivyaktervipariṇāmasya vā'vabhāso niścayena tadbhinnastadā kevalādanyasmādutpattirevābhyupagatā syāt | yadi nāsti bhinnastadā kāryakāraṇaviplavadoṣaḥ prasaktaḥ syāt |
ekasmin yugapad vyaktāvyaktādiviruddhadharmayogaḥ kathamiva yujyeta | ataḥ parasparaviruddhatvād bhedābhedapakṣo'pi naiva samīcīnaḥ | parasparaparihārasthitalakṣaṇadharmasya itarapratiṣedhakatvād anyatrāsiddhatvācca anubhayapakṣakalpanamapi naiva yuktīmat |
api ca, yadyabhīṣṭe taddhetau abhīṣṭaṁ vastu ātmanaḥ purvasvabhāvamaparityajya abhivyaktādyavasthāṁ prāpnoti tadā avasthāvikṛtiprasaṅgaḥ | falataḥ ekapratītyapekṣaghaṭādīnāmavabhāso'navabhāsaśca syātām | vārdhakye'pi balyāvasthādayaḥ spaṣṭaṁ pratibhāseran | yadi parityajyeti pakṣastadā niraṁśasvabhāvatvāt kaścidapyanvayasvabhāvo na syāt | paścād vyaktāvasthāyāmapi dravyāntarasyotpādānnaiva svata utpādaḥ, nāpi kācidabhivyaktiḥ pariṇāmo vā syāditi |
api ca, vyaktamapyanābhāsitaṁ saditaralakṣaṇatvād itarābhyāmabhivyaktipariṇāmābhyāṁ prabhāvitatvāt parikalpitameva | na ca tadanyarupeṇa viparivartanīyam, viruddhatvāt | ekameva vastu tattvaparicchedakāle taditaravyāvṛttyā paricchidyate | anyadapi itaravyāvṛttyā paricchidyate | etadaviparītatvena paricchede sati na tat paricchedayogyaṁ syāt | yasya paricchedakāle yo vicchedyo na bhavati, tadabhāvastena saha parasparaparihārasthitalakṣaṇo bhavati | ye parasparaparihārasthitalakṣaṇāste ekasmin dharmiṇi naiva yuktarupāḥ, yathā-ekasmiścitte mūrttamūrttatvaviśeṣaṇāni | tattvānyatvayoḥ tatsadṛśayorvā kathamekasmin yogaḥ sambhavet | yadi viruddhadharmāṇāmapyekatvaṁ tadā sarveṣāmekadravyatvaṁ prasajyeta | ataśca bandhanamuktyorjātimaraṇayośca yaugapadyaṁ syāt | yadyevaṁ nāsti tadā nāmamātraṁ khalvekatvam | nāstyatra kaścana vivādaḥ | ataḥ yo hi vastubhedaḥ prāgavasthāvilakṣaṇaḥ parikalpyate, sa eva anyastattvavilakṣaṇa iti | yaścānyaḥ sa kathaṁ tasyeti ?
atha yaścāsya svabhāvaḥ paścādupalabhyate, sa pūrvamapi paramārthato vidyata iti ? tadā sa tadānīṁ kathaṁ nopalabhyate | athānābhāsasvabhāvatvāt pūrvaṁ nopalabhyata iti cet ? tadā haitāvapi tasya tathaivānupalabdhiprasaṅgaḥ | iṣyamāṇe'pi copalabdhisvabhāve prāgvat paścādapi anupalabdhaḥ syāt | yadi tadanīṁmāvṛtatvādanupalabdha iti cet ? tadā paścādapi āvaraṇa-śaṅkāsadbhāvāt tathaivānupalabdhiprasaṅgaḥ | dugdhādīnāṁ śatadhā vināśe'pi yā hi dadhyādirupeṇa upalabdhilakṣaṇaprāptiḥ, sā nāstyupalabdhibādhikā |
api ca, yaḥ kaścid dṛḍharupeṇa bhāvasvabhāvastatsya kathamanyathā vikārānubhavaḥ syāt | yadi sa tāavadadṛḍhasvabhāvastadā'pi bhaṅguratvānniranvayaṁ vinaṣṭaṁ syāditi tasyāpyanyathā vikārānubhavo naiva syāt |
ato'bhivyakteḥ pariṇāmasya cāyujyamānatvād yā hi tābhyāṁ svata utpattiparikalpanā, sā'pi tāvannaiva yujyate | yadi ākasmikī tavat svata utpattistathāpi yaddhi vastūnāṁ deśakālasvabhāvaniyatattvam, tasya kiṁ kāraṇaṁ syāt | nirapekṣeṣu tāvad vastuṣu tathāvidhā naiyatyāmbhāvanā naiva yuktimatī | yadi hi parasāpekṣatvaṁ tadā parata utpattiḥ syāt, na hi upakārābhāve apekṣā nomopapadyate sā'pi paścānniṣetsyata iti | apekṣāyā api tāvat sadā saṁnihitasvabhāvatvāt sarvadaivotpattiprasaṅgaḥ | ityevaṁ vyavahāre'pi tāvat svata utpādo'sambhava eva |
parato'pi naiva [ utpādaḥ ] | yadi tataḥ [ parataścet ] utpādaḥ, tadā sa [ parākhyaḥ pratyayaḥ ] nityo vā bhaved, anityo va | nityāttāvad vyavahāre'pi notpādo yuktiyuktaḥ, kramākramābhyām artha-kriyāyāstatrānu papannatvāt | apratīhatasāmarthyahetuto'pi na bhavati kadācitkakāryotpattiḥ, nāpi cāvikalahetuto'pi kādācitkakāryotpattiḥ [ sambhavati ] | falataḥ kathaṁ nāma tasmāt kramaśo'rthakriyā sampasyate ? parairanādheyaviśeṣasya [kvacidapi ] apekṣāyā anupapannatvāt | sahakārisambaddhasvabhāvamanusaratīti cet ? sahakāriṇāmapi sarvadā tathaivānusaraṇaprasaṅgaḥ | nānusaratīti cet ? nityatāyāstasya bhaṅga āpadyate | ato nāsti tasya sahakārikāraṇāpekṣā | nityahetusamāśritasya falasyāpi nānyapratyayāpekṣā, asattvāt | asattve'pi tatpratibaddhātmabhāvasya prāpyamāṇatvād buddhiparikalpitā apekṣā tāvad vyavasthāpyate, kintu tadabhinirhārāya yo hi apratisāmarthyavān hetuḥ, sa eva tasyānupakārakatvāt [ sā ] tadapekṣitā bhavati, na tvanyān [ apekṣate ] |
ato nityatvena yadabhīṣṭaṁ vastu sadaivopakaroti tadapratihatasamarthyaṁ hetuṁ parityajya kathamanyān apekṣiṣyate ? kāryāṇi hi sahakārikāraṇānyapekṣante, tathāpi ye tāvadīścaradayo hetavaḥ, yadi te'pratihatasāmarthyavantastadā kathamapekṣāmarhanti, yena tebhya utpattimasvīkurvadbhirbalena " naivotpādyante" ityevam ātmabalopadarśanaṁ kariṣyate, nānyatra | ato naiva tāvad akrameṇa kramotpattiriti | evameva kāryāṇi yadi hetudharmān nānusaranti tadā tadabhinnatvaprasaṅgaḥ syādeveti | ato'vaśyamubhayorbhedo'bhyupeyaḥ |
akramādapi hetoḥ kramiṇaḥ kāryasyotpādo na virudhyatīti cet ? naitad yujyate, yataḥ ' kāryāṇi sarvān hetudharmān nānuvidadhate ' ityevaṁ tatkathanaṁ syāt | kinyu kāryāṇi tāvat kāraṇānvayavyatirekānuvidhāyīni bhavantyeva | etāvanmātrameva ca kāryakāraṇabhāve hetutvaṁ nāma | kimapi kāryaṁ nityasya vastano vyatirekaṁ naivānuvidhatte, nityasya tāvad vyatirekābhāvādeva | anyathā tadanityameva syānna nityamiti |
nāpi anvayānuvidhānamapi | avikale'pi kadācit kāryotpādābhāvāt yad yatra anvayavyatirekau nānuvidhatte, na tat tatkāryaṁ yujyate, atiprasaṅgāt |
sataḥ kāryasya tāvat [ kvacidapi ] apekṣā naiva yujyate, sarvātmanā siddhatvāttasya | ato nākāṅkṣata eva sarvānapi | itthaṁ nitye tāvat kramaśo'rthakriyā na yujyate, nāpi ca yugapadapi, yato hi tasya tathāvidhārthakriyāyā vinaṣṭasvabhāvamanusṛtya kāryotpattirvā tadviyogo vā na yujyate | yadi tatsāmarthyasvabhāvaṁ paścatkāle'pi anusarati tadāpi tena sarvāṇi kāryāṇi yāni pūrvotpannani tāni naiva punarutpādayituṁ śakyante, pūrvotpannatvādeva |
yadanyat tatsadṛśaṁ tatkathaṁ notpadyata iti virodhaparīkṣā'pi tāvannaiva yujyate,tena tadutpādayitumaśakyatvāt | sāmarthye sati pūrvotpannameva syāditi cet ? naiva tāvattad yujyate | tata utpādyasya kāryasya anutpattāvapi tadutpattisāmarthyasvabhāvānusaraṇaṁ pratihataṁ syāt | yo yadā yadutpādayati tadā tasmin apratihatasāmarthyaṁ bhavatīti kathanaṁ naiva yuktimattaram | tasmādayaṁ pūrvamapi paścātkāla iva anutpādaka eva syāt, anutpādakāvasthāto'bhinnatvāt | tataśca paścātkāle'pi pūrvavad utpādaka eva syāt | yadyevaṁ nāsti tadā viruddhadharmayogād asmaikatvahāniḥ syāt | ataḥ sa yugapadarśakriyāmapi tāvannaiva karoti |
kramayaugapadyābhyāṁ vyatiricya anyastāvat prakāro'rthakriyākārī nāstyeva | parasparaparicchittyā vyavacchedābhāvāt, [ataḥ] asanneva saḥ | ato parasparaparihārasthitalakṣaṇo virodhāntaro na sidhyatīti cet ? asanneva tadā sa iti | ataḥ parato nityādutpattistāvannaiva yujyate |
nāpyanityāt, kṣaṇasthitidharmitvāttasyānityasya | ataḥ kalpakalpāntareṣu aviśeṣatayā sthitatvāt pūrvavat paścādapi tasya vināśo naiva yujyate | kāryotpattistāvadatītād [hetoḥ] bhavatīti vaibhāṣikāḥ, yathā te atītādapi vipākahetoḥ kāryotpattiṁ varṇayanti, anāgatāṁ vā, yathā tata eva anāgatajāterutpādaḥ | evaṁvidha upacāro vā vartamānakriyākramo vā atītāddhetorbhavatīti vādo naiva sarvathā yuktaḥ, atītasyāsattvāt | yadi tata utpattiraṅgīkriyate tadā ahetuta eva syāt |
ko hi nāmātītaḥ ? kimupahatasvabhāvo'tīta iti | yadyevaṁ nāsti tadā vartamāna iva anupahatasvabhāvātmakatvāt kathaṁ hi sa atīta iti | yaścopahatasvabhāvaḥ sa tāvadasatsvabhāvatvāt kathaṁ kāryamutpādayiṣyati | arthakriyā hi svasvabhāvamevāpekṣate | yadi kriyāvināśena atīta ityucyate, na tu svabhāvaparihāṇyetyucyate, evaṁ sati vinaṣṭāyāḥ kriyātaḥ kāryotpattirnaiva yujyate | evaṁ na bhavati | kathaṁ hi kāryotpattau kriyamāṇāyāṁ kriyāvināśa iti | ekasvabhāvātmake vastuni kriyāvanti akriyāvanti ca kāryāṇi na yujyate, bhinnatāyāḥ prasaṅgāt, niraṁśatvāddhi tasya |
ākṣepamātrā hi kriyā, na cānādhāyikā, abhinnatvāt sa ākṣepakāla evādhānaṁ kariṣyati | anyathā pūrvavat paścādapi sā tathā bhavituṁ na śaktā syāt |
api ca, kriyā nāma sā kiṁ samarthasvabhāvā yaduta karmasvabhāvā ? yadi tat svabhāvadvayaṁ vastunaḥ sakāśād bhinnaṁ tadā kathaṁ nāma tad [ vastu ] vinaṣṭamityabhidhātuṁ śakyate | yadi tadupahatasvabhāvaṁ tadā samastavastuno nityasattāvādasya hāniḥ prasajyate | arthāntaravināśe satyapi vastuno hyacalasvabhāvasya vināśo naiva sidhyati | yathā mṛte'pi devadatte yajñadattasya anupahatasvabhāvātma-katvānmṛta sa iti vaktuṁ na śakyate |
yadi kriyāntaravināśāttasya vināśaḥsvīkriyate, tadaitannaiva yujyate, anavasthānāt, yato hi kriyāyāṁ kriyāntarasadbhāvo nāstyet | tasyāmapi tulya eva virodhaḥ parīkṣā ca | falataḥ kasyāpi vināśo naiva sidhyet | anyārthatve sati kriyāyāḥ vastu tāvad ahetukameva syāt, kevalaṁ kriyāta eva kāryasyotpādāt | ato vastunastāvadasattvaprasaṅgaḥ | arthakriyāsāmarthyalakṣaṇatvād vastunaḥ | anyārthakriyāntarobhayasvabhāvātmakatvād yadi vastuna utpattirabhyupagamyate tadā kriyā yadā vastuna utpattirabhyupagamyate tadā kriyā yadā svabhāvata evotpādayati tadā vastvapi tathaivotpādakaṁ syāt | falato'nyārthapratītyā kim ? arthāntarasya pakṣatve anyārthakalpanāyām anavasthādoṣānnaiva [ kadāpi ] hetutvaṁ sidhyet | vastūpakārābhāvād 'asyeyaṁ kriyā'-iti sambandha eva na siddhaḥ syād, upakārasāpekṣatvāt sambandhasyeti |
upakārakatvameva yadi vastutvenāṅgīkriyate tadā kriyātmakatvād vastunaḥ, kriyāmupakarotīti cettadā kāryamapi kathaṁ na tathaivopakaroti ? kena tāvat kāraṇena kriyāntaratvenopakalpyate ? yadi kriyā hi sanmātravastusāpekṣaiva tadā avikalahetutvāt sadā talsamīpavartinī eva, ato vināśo'pi tāvannaiva sidhyati | yadi sā arthantarabhūtā tadā sambandhastāvadasiddha eva | kriyāṇāmeva parasparayogād vastu tāavad gauṇameva sthāsyapi | kṣaṇikasya [ vastunaḥ ] utpādasamanantarameva asthāyitvāt [ tasya kasyāmapi ] kriyāyāṁ karmasvabhāvatvaṁ naiva yujyate ye tāvadakṣaṇikāste sadā ekasvabhāvatvenāvasthitvānnaiva kriyāvanta ākāśavat | ataḥ keṣvapi ' karma kriyate' iti na sidhyati | ata eva sāmarthyakriyādiśabdena vastusvabhāvo'bhidhīyate, nānyasminnarthe |
kriyā, yā vastvabhinnatvenobhayasvabhāvā, sā vinaśya yadi svasvabhāvopahatalakṣaṇā [ bhavati ], tadā vastvapi tadabhinnatayā svasvabhāvohatameva bhavati | ataḥ kathamatītasya sattvaṁ setsyatītī ? vastunaḥ svasvabhāva iva kriyāyā api avināśaprasaṅge sati kriyāyā naiva [ kadāpi ] vināśaḥ sidhyati | saiva kriyā punaryadi anyatve'nabhidheyeti sati kriyāyā naiva [ kadāpi ] vināśaḥ sidhyati | saiva kriyā punaryadi anyatve'nabhidheyeti kalpyate tadā prajñaptisattvāt sā avastveva | falatastadbalena trikālavyavasthā'pi naiva samīcīnā syāt | vastusataḥ kenāpa prakāreṇa anabhidheyatvaṁ nopapadyate | tathā sati sarvasyāpyanābhidheyatvaprasaṅgaḥ | ato'tītasya avastutvānnaiva tena kāryasyotpattiriti |
nāpyanāgatāt | atīta iva tasyāpyasattvāt | evamasattvād ākāśakamalasadṛśād anāgatādapi kāryotpattirnaiva yujyate | yadi aprāptakriyastāvadanāgata ityucyate tadā tadānīṁ tasmādapi kāryotpattiḥ ātyantikatayā naiva yuktimatī, aprāptakriyatvādeva | yadi vastu sarvadā vidyamānaṁ tadā tasyāḥ prāpteravikalakāraṇānāṁ sadbhāve'pi kimiva kriyā naiva prāpyate | nāpi kriyā vastunaḥ sakāśādarthāntarabhūteti pūrvameva nirdiṣṭatvāt | yadi nāsti arthāntarabhūtā tadā kriyāvat svabhāvo'pi naiva aprāptaḥ syādabhinnatvāt | ataḥ anāgatāstitvaṁ naiva sidhyati | vastunaḥ svabhāva iva tadabhinnā kriyā'pi sarvadā sadeva, ataḥ sā aprāptetyapi naiva sidhyati | ataḥ anāgatānnāsti kāryotpattiḥ tasyāsattvādeva |
vartamāna ityapi pakṣo na sambhavati | yadi tataḥ [ vartamanāt ] kāryaṁ samutpadyate tadā samakālaṁ vā samutpadyatām,. viṣamakālaṁ [ bhinnakālaṁ ] vā samutpadyatām | na tāvat kadācit samakālam | kāryotpattitaḥ pūrvaṁ śaśaśṛṅganibhād asatkāraṇād utpādo naiva yuktaḥ | yasmin kāle ca hetorātmabhāvaḥ [ kāryotpadane ] samarthastasmin kāle kāryasyāpi samakālaṁ sattvāt siddhameva tat [ kāryam ] iti | atastasmin [karye] sa hetuḥ kamapi vyāpāraṁ naiva karoti | hetuvyavahāro'pi tāvat [ tasmin ] naiva yuktarupaḥ, yathā falābhimato naiva heturiti | yadyevaṁ na syāttadā kāryakāraṇabhāvasyaiva bhaṅgaḥ syāditi | viṣama [ bhinna ] kālamiti pakṣo'pi naiva sambhavati evameva yadi kāryaṁ [ utpādāt ] pūrvameva sat syāt tadā'nāgatotpādaḥ syāt | ayamapi tāvat [ pakṣaḥ ] naiva yujyata ityuktapūrvamasmābhiḥ |
yadi [ kāryaṁ ] kṣaṇāntaravyavadhānenotpadyate tadā tadatītādevotpadyata iti naiva yuktamityuktapūrvam | yadyavyavahitatayā [ utpādaḥ ], tadā sarvātmanā'vyāvahitatvāt samakālikatāprasaṅgaḥ | athāpi syāt, yadyapi avyavahitatvena kāryasyotpādastathāpi nāsti samakālikatāprasaṅgaḥ, dvitīye kṣaṇe kāryasattāyā abhyupagamāditi | tadā'pi kṣaṇikatvānnasti hetoḥ sthitiḥ | atra bhagavatā'pi-" asmin satīdaṁ bhavati " iti kāryakaraṇabhāvasya nirdeśāt kalpanātrayaṁ vivarjya caturthī svīkriyate | tāḥ kalpanāḥ punaḥ - kāraṇat pūrvaṁ kāryaṁ vā, samakālike kāryakāraṇe vā, kṣaṇāntaravyavahitatvaṁ vā, avyavahitatve sati dvitīyakṣaṇe'vasthānaṁ vā-ityevaṁvidhāḥ syuḥ |
tatra yattavat pūrvameva sthitaṁ bhavati na tad hetau sati jāyate, pūrvameva niṣpannatvāttasya | samakāle'pi hetuto naivotpatsyate [ kāryam ], tasmin kāle tasya [ kāryasya ] api satvāt | ityevaṁ samakālikakāryābhāvāt kāraṇasyāpyasattvam | kāraṇasattve kāryesyāpi sattvam | tṛtīyakṣaṇabhāvi kāryamapio hetuto notpadyate, dvitīyasattve kāryasyāpi sattvam | tṛtīyakṣaṇabhāvi kāryamapi hetuto notpadyate, dvitīyakṣaṇa eva vināśāt kāraṇaṁ tāvadasadeva | ityaṁ dvitīyakṣaṇe vidyamānaṁ kāryameva hetoḥ samutpadyate, prāthamakṣaṇikasya hetoḥ svakāle sattvādeva | tato'vyavahite dvitīye kṣaṇe kāryasattāyā anubhavārtham-" asmin satīdaṁ bhavatī" tyuktam | na ca kāryakāle kāeanasattāyāḥ prasaṅgaḥ, kṣaṇikatvāttadā tasyāsattvāt | nāpi vinaṣṭāt kāraṇāt kāryotpattiprasaṅgaḥ, prathame kṣaṇe kāraṇasya avinaṣṭātvāt tadavyavadhānenaiva ca kāryasyotpādāt |
tṛtīye kṣaṇe tāvat kāryotpādo'sviti cet ? naitadapi yujyate, [ kāryakāraṇayo ] madhye nāstyevaṁvidham aṇumātramapi kālāntarāstitvam | vidyamānaṁ kāraṇaṁ kālāntarāvyavahitaṁ ca kāryaṁ yadyabhyupagamyate, naiva tatkāryaṁ tadā svanirbharam | [ evaṁ ca sati ] samakālikatvaprasaṅgaḥ syānnaveti vicāraṇīyatāmarhati | niraṁśe tāvad vastuni kālāntareṇāvyavahite ca sati samakālikatvaṁ muktvā nānyā gatiḥ sambhavati, tayoḥsarvātmanā avyavahitatvāt | yadi nāsti madhye kālāntarāstitvaṁ tadā avaśyaṁ pūrvāparatoḥ kṣaṇayoḥ saṁsparśaḥ syāt | tathā ca sati sarveṣāṁ [ kṣaṇānāṁ ] ekasminneva kṣaṇe samanupraveśaḥ syāt | [ falataḥ ] yathā paramāṇoḥ sarvātmanā saṁyoge piṇḍasya aṇumātratāprasaṅgaḥ, tathaiva kalpasyāpi kṣaṇamātratāprasaṅga iti |
yathā khalu deśakramaḥ pramāṇairavabhāsamānatvāt saṁvṛtau svīkriyata tathā kālakramo'pio tatsadṛśa eva, svapnādau kalpādīnāmapyavabhāsamānatvāt | tatra prayogaḥ-ye sarvātmanā kālāntareṇāvyavahitāsteṣu pūrvāparakālabhedo na sambhavati, dakṣiṇavāmaśṛṅgavat kāryakāraṇayorapi sarvātmanā kālāntareṇāvyavadhānamiti, svabhāvahetuḥ |
athaikadeśenāvyavahitatvam, naiva sarvātmaneti cet ? tadā kṣaṇasyāpi sāvayavatvaprasaṅgaḥ | falataḥ antimakālalakṣaṇasya kṣaṇasyāpi [ svarupatā- ] hāniḥ syāt |
athāpi kāryotpattikāle hetorabhāvād, abhāvena ca saha sarvātmanā vā ekadeśena vā avyavahitatvamiti cintā na pravartata iti cet ? tadapi naiva yujyate, tayormadhye kasyā api kālāntarasadbhāvasambhāvanāyā abhāvānnaiva tadā hetvabhāvayogaḥ sambhavati |
punaśca, kāryotpattikāle yadi kāraṇaṁ nāsti, tadā kāryamahetukameva syāt | vinaṣṭāt kāraṇāt yadi kāryamabhyupagamyate, na tu vartamānāt [ vartamānasya tadānīm ] asattvāt, tadā tasya vartamānamayuktam, yadi tad vartamānaṁ tadā [ tasya ] asattven saha virodha āpadyate | yadi tat sadityabhyupeyate tadā avyavahitatvadicintā kathaṁ na pravṛtā syāt | yadi punaḥ kāryotpattikāle kāraṇaṁ vidyamānameva, kintu kāryasattākāle tadasaditi hetoḥ avyavahitatvādicintā naiva kāryeti cet ?
naitadapi yujyate, sattāto'nanyārthakatvādutpatteḥ | itthaṁ tu bhavantaḥ kāraṇasya nirantaratve satkāryasyotpattiṁ varṇayanti | ye tāvannirantaratvena sattvādityabhidadhānāste'pi kathañcidapyavahitatvamabhyupagacchantyeva | anthayā nirantaraśabdasya ko'rthaḥ syāt | nirantaratvam avyavahitvaṁ saṁspṛṣṭatvamityādīnāmabhinnārthakatvāt tadabhyupagamasāmarthyena kāryakāraṇaikatvamapyabhyupagataṁ syāt | kālāntareṇāvyavahitasya sato nānyāvasthā sambhavinī |
api ca, vinaṣṭahetoḥ kāryotpattiprasaṅgasya ayujyamānatvād bhavantastaṁ [ pakṣaṁ ] parityajya vartamānahetoravyavadhānena kāryotpattimabhyupagacchanti | tatra tāvat kiṁ sarvātmanā kāryotpattiṁ svīkurvanti yaduta ekadeśeneti cintā pravṛttaiva syāt, prakārāntarasyāsambhavāt | ataḥ kāraṇaṁ tāvat kāryakṣaṇāvyavahitameva | tatra ca ye nāpyekadeśena na ca sarvātmaneti bruvanti, tena taiḥ kimucyata iti vicāryamāṇe avyavahitamapi nāpyavyavahitamiti kathanaṁ paryavasyet | evaṁvidhaṁ subhāṣitaṁ ko'nyaḥ kathayituṁ pārayati |
api ca, yadi vidyamānakāryakāle kāraṇaṁ nāstyeva, tadā ' avinaṣṭāt kāraṇāt kāryamutpadyata' iti naiva kathanīyam, tasmin kāle kasyāpyavinaṣṭakāraṇasyāsadbhāvāt | yasmin kāle kāraṇam avinaṣṭaṁ tasmin kāle kāryamapi nāsti, atastat [ kāryaṁ ] avinaṣṭāt kathamutpadyate |
evaṁ cintyate-svayaṁ vināśavyavahite'pi vastuni nāsti samakālikatvam, yathācchāyātayoḥ pūrvāparatvābhāve'pi udakadhārāyāṁ caikadeśatvaṁ nāsti, tathaivātrāpi kāryakāranayorasamīcīnarupatve'pi samakālikatvaṁ nāstītyayaṁ vicāraprakāro na yujyate, virodhāt tulyaparīkṣaṇīyatvācca |
evaṁ tatra sadasadbhāve yadyekadeśenāvyavahitatvaṁ tadā avayavisadbhāvaprasaṅgaḥ | yadi sarvātmanā tadā samakālikatvameva | tathaiva chāyātapayorudakadharāyāṁ cāpi yadi sarvātmanā'vyavahitatvaṁ tadaikadeśatvameva syāt | yadyekadeśenāvyavahitatvaṁ tadā'vayavisādbhāvaprasaṅgaḥ | asmākaṁ tu [ mate ] sarva evāyaṁ sadasadbhāvaḥ paramārthato'siddhaḥ, tasya sadasadbhāvādisarvaprapañcajālavirahitatvāt | avyavahitatvādisamudbhūto'sadbhāva iti nāsti kaścana vyavahārastathāpi dvipīye kṣaṇe vastūni svasvabhāvanirodhamātraṁ prajñapayanti | nāsti kiñcinnirantaratvamiti, asanmātratvāt |
nirodhamātraṁ tāvanna kiñcit, atastena saha paramārthato'vyavahitatvādicintanaṁ naiva pravartate | kāryakāraṇayostu paramārthataḥ sattvabhyupagamād ekadeśenāvyavahitatvādicintā tāvat pravartata eva | āryaśālistambasūtre yo hi bhagavatā tulādaṇḍopamayā avyavahitatvena kāryakāraṇabhāvo'bhihitaḥ, sa tāvaducchedadṛṣṭiparhārārthaṁ sāṁvṛtikakāryakāraṇabhāvatvena draṣṭavyaḥ, na tu paramārthataḥ, tulādaṇḍasya paramārthatvenāsiddhatvāt | yadi tulādaṇḍasvabhāva eko'vayavī dṛṣṭāntatvena pradaśryate, tadā sa khallavasiddha eva | parasparaviruddhayorunnāmāvanāmādikṛtyayorekasmin yugapadbhāvo naiva samīcīnaḥ | paramāṇusañcayātmako'pi sa [ tulādaṇdaḥ ] arthato'siddha eva, niravayavatvena sañcayasyāyujyamānatvādeva | yadi sa avayavīti tadā tasyābhāvaprasaṅgaḥ | yadi vijñānāvabhāsisvabhāvatvena tulādaṇḍastāvannirdiśayate, tadā parikalpitasvabhāvatvena mithyaiva saḥ | kathamiva tasya vastusattvaṁ syāt | amūrttatvād vijñānasya nordhvādhogamanam | ata eva chāyātapodakadhārādinottaritam |
laṅkāvatārādisūtreṣu bhagavatā kāryakāraṇabhāvaniṣedhastāvat sāṁvṛtakāryakāraṇeṣvevāvagantavyaḥ yadapi bhagavatā ' asmin satīdaṁ bhavati' ityuktaṁ tena vikalpatrayaṁ parihatya caturthaṁ eva vikalpo'bhyupagamyata iti yaduktaṁ tad vakṣyate kiṁ ' asmin satīdaṁ bhavati' iti vacanena vikalpatrayaṁ niṣidhya caturthavikalpābhyupagam āgamena nirdiṣṭo yaduta yuktyā ? āgameneti cet, tannaiva yujyate | yato hi yau chāyāṅkurau dīpaprakāśau vā samakālavidyamānau tāvapi dīpe sati prakāśo bhavatīti na vyavahāraviruddhau | evameva vidyamānakāryaṁ vidyamānakāraṇasāpekṣamiti śabdamātreṇa nirdiśyate, na tu vidyamānakāryakāle kāraṇaṁ nāsaditi | yadi hi vastutvaṁ pramāṇāntaraiḥ paramārthataḥ kṣaṇikatvena sādhyate tadā tadapi parikalpitamātrameva, na tvāgamena [ siddhaḥ ] | itthaṁ tu loke'pi samakālikaṁ chāyāṅkurādikamapi kāryakāraṇabhāvena jñāyata eva |
atha yuktyeti pakṣaḥ, tadā bhagavato vacanāni [ pramāṇatvena] naivoddhartavyāni, tāni etadarthaṁ naiva pramāṇam | atha kevalayā yuktyaivaikayā kathanīyamiti cet ? etadapi naiva vaktuṁ śakyate, yato hi yathā yuktyā vikalpatrayaṁ na sambhavati tathā caturtho'pi vikalpaḥ paramārthato naiva sambhavatīti [ pūrvaṁ ] vistarena nirdiṣṭam |
lokaprasiddhimatikramya nityatva-dravyatva svātantryādiguṇopetamātmānamabhyupetamātmānamabhyupetya karmafāsambandhādisaṁvṛtiṁ nirākurvatāṁ dṛṣṭiparihārārthaṁ bhagavaduktena idampratyayatāmātreṇevāvasthiteṣu saṁvṛtimāśritya asmin satīdaṁ bhavatītyuktam, na tvāgamena vikalpatrayaṁ parihatya caturthavikalpāśrayaṇaṁ kalpanīyam | ataḥ parata utpattirnaiva yuktimatī | falataśca sarveṣāṁ vastūnāṁ māyeva prajñāptyā utpādādibhya eva santuṣyatām , mithyātvāt |
vinaṣṭāta kāraṇāttāvatkāryotpattirna yujyate |
na vāvinaṣṭāsvapnena tulyotpattirmatā tava ||
niruddhādvā'niruddhādvā bījādaṅkura saṁbhavaḥ |
māyotādavadutpādaḥ sarva eva tvayocyate || 17-18 ||
ato ye ācāryāḥ " na paramārthata adhyātmikānyāyatanāni praratyayataḥ samutpadyante, paratvāt " ityādyabhidadhate, [ teṣāmapi ] te hetavo naiva sandigdhavipakṣavyāvṛttikāḥ, vipakṣe bādhakapramāṇasambhavāt | ato'nityatāsiddhivattāvat sattvasiddhiḥ | jaḍatādisiddhau parato vipakṣe bādhakapramāṇābhāvāt teṣvanaikāntikatā | utpādanirodha eva tāvat sādhanīyaḥ, na tu vipakṣe badhakapramāṇasadbhāvaḥ | vyavahāre parataḥ siddhatvānnastyasiddhatvaṁ pramāṇasyāpi [ bhavanmate paramārthataḥ ] samyagvastutvāddhetvādīnāṁ na vyavahāraḥ kutrāpi sidhyatīti nirdiṣṭaṁ pūrvam | ata eteṣāmanaikāntikatvāsiddhatvapratipādanaṁ nāma asambaddhamettaitat |
tairthikāḥ ye hi parādivyavahāravaśāt parādīni santīti kathayanti tān ācārya āha-
" na hi svabhāvo bhāvānāṁ pratyayādiṣu vidyate"
ityādinā dūṣayatītyucyate | ataḥ śāstraistāvadasiddhatvāt parata utpattirnāstīti nirdiṣṭam | parādayaḥ śabdā ye tāvatprajñāptigocarāstānapi paramparayā vastusaṁsargiṇa ityabhidadhatāṁ teṣāṁ ' vastusabhāvaḥ pratyayeṣvastītyutpadyate' ityumamabhiprāyamādāya dūṣaṇaṁ pradattam, pratyayādiṣu sattve paramārthato vastusvabhāvasyānutpādāditi vistareṇa khalvabhihitam |
ato yadā sarveṣāṁ vastūnāṁ paramārthataḥ parata utpādo naivopapadyate tadā pratyayādibhyo'pi anutpādādasiddha eva | ato nāstyeva paramārthataḥ śabdasaṁsargi kimapi vastu | falato'siddhe'pyevaṁvidhe vyavahāre vastu tāvadabādhitameveti yaduktaṁ tanna yujyate |
[ 30 ] ye sāṁkhyādayaḥ pradhāneśvarādikaṁ manvānāḥ pradhāneśvarādibhyo vastūnāmutpādamabhyupagacchanti, teṣāmapi mataṁ svato vā parato vā utpādapakṣe pṛthakpṛtham doṣābhidhānānnaiva yuktarupamiti |
anye ye kadācit svātantryena ubhayata utpattiṁ varṇayanti , te'pyubhayapakṣīya [ sva-parapakṣīya ] doṣairdūṣitatvānnirākṛtā eva | apare ca ye tāvat-' ubhayātmakasya vastunaḥ pramāṇaviruddhatvānna ko'pi tadabhyupagacchatīti hetoḥ ubhayata utpattiṁ dūṣayitvā bhavantaḥ kevalamātmānameva mohayanti, tattu [ bhavatāṁ ] śabdamātrameva" iti kathayanti | te tāvad vidvāṁsaḥ svayaṁ śāstrāṇāmaparijñānāt śabdārthayośca samyaganavagamāt [ kevalaṁ ] śabdaśa upahasanti | kecana tāvat kaṇṭakāditīkṣṇatādṛṣṭāntena sarvāṇi vastūni paramārthato'hetuta utpadyanta iti kathayanti, tatra vastūnāṁ paramārthato'hetuta utpattiṁ sādhayatāṁ teṣāṁ dṛṣṭāntastāvannaiva siddhaḥ, paramārthato'nutpannatvāt sarvadharmāṇām | saṁvṛtau suddha iti cenna, tatrāpyasiddha eva, kaṇṭādīnāṁ svabījata utpādaḥ pratyakṣato niścitatvāt | anenaiva teṣāṁ taikṣṇyādīnāmapi niścitatvānna ko'pi [ dharmaḥ ] ahetuta utpadyate | evaṁ kādācitkatvāt sarveṣāmeteṣāṁ vastūnāṁ sāpekṣatvaṁ niścitameva anapekṣitasya tu sadā aviśeṣāttasya kādācitkatvaṁ nopapadyata eveti |
yatteṣāṁ sāpekṣatvaṁ tadeva hetuḥ, anupakāriṇi apekṣāyā anupapannatvāt | tatra yadupakārakatvena prasiddhaḥ, sa eva tasya heturiti sidhyati | ahetukatve sati sarvatra abhinnatvāt kaṇkādiṣvapi tīkṣṇatāyā nirdhāraṇaṁ na syāt | falataḥ sarve sarvātmakāḥ syuḥ | ye bījādayaste loke kāryakāraṇātmakatvena pratyakṣataḥ siddhāḥ | ataḥ pratijñā tāvat pratyakṣabādhitaiva | api ca, hetutaḥ sādyasya sādhanāvasare anyataḥ [hetataḥ ] utpatteḥ [ siddheḥ, bhavadbhiḥ ] avaśyaṁ svīkārāt svavacanavirodho'pi | anyathā hetuprayoga eva tāvannirarthakaḥ syāt | naiva pratijñāmātreṇa tāvadiṣṭārthasiddhiḥ, tathā sati sarvataḥ sarvasiddhiprasaṅgaḥ | ato'hetuvādī khalu vyavahāre pratyakṣādibhirbādhitatvād vidvadbhiḥ sāvadhānatayā pariharttavya eva |
hetvādayastāvanmāyādivat siddhāḥ, te yathā avicāraramaṇīyatvena prasiddhāstathā teṣāmaniṣedhād anutpattirityucyate, pratyakṣāditaścāpi sāṁ naiva bādhitā | dharmyasiddhatvādayastāvad doṣāḥ pūrvameva nirākṛtāḥ | sapakṣe sattvānnāsti heturapyasiddho viruddhaścāpi | ākāśapuṣpādayastvanutpanna eva, na te sasvabhāvatvenānubhūyante | atasteṣu vyāpterutpatteḥ samyaṅ nivṛttyā tasyāpi [ sasvabhāvatvasya ] nivṛttiḥ | ato nāstyanaikāntikatvamapi | teṣūtpatteḥ pravṛttirniścayena sādhayituṁ naiva śakyate, svapnādiṣvasatputrādīnāmapyutpattidarśanāt | sā khalu [ utpattiḥ ] tadvijñāne tathaivāvabhāsata ityapi kathanamyuktam, kathanamayuktam, tatrāpi paramārthatastathākāro naiva sambhavīti pūrvaṁ nirdiṣṭam | anyasya anyākāreṇāvabhāsanamapyayuktameva tattvānyatvayoḥ parasparaviruddhatvāt ?
tadutpattyā sasvabhāvatvādīnāṁ vyaptatve'pi utpattau satyāṁ samyaksvabhāvo naiva niyatarūpeṇa sidhyati, vyāpakasāmīpye sarvavyāpyāṇāṁ sāmīpyaṁ navaśyaṁbhāvīti niścitamityuktameva pūrvam | ataḥ sādhāraṇamevaitad | paramarthato na kasminnapyutpattiḥ pravartata iti sādhitameva |
yanna kaiścidapi pratyayaiḥ samutpadyate tad vastu kutaḥ prādurbhavatīti kathayadbhirabhivyaktimātrameva ato'naikāntika eva heturiti cet tatasyāpi pūrvaṁ nirākṛtatvāt tyājyamevaitaditi | atha pratyayairvastu abhivyajyata eveti cettadā ki sā abhivyaktiḥ svalakṣaṇopacayasvabhāvā vā tadāvaraṇasaṁkṣayātmiokā vā indriyaiḥ sukṛtā vā tadviṣayakavijñānotpattilakṣaṇā veti vicāraḥ samupajāyante |
tatra naiva tāvat prathamaḥ pakṣaḥ kathamapi yujyate, nityatāyā hāniprasaṅgat |
yadā anupacayasvabhāvaḥ svato vinaśya abhivyañcakapratyayairutpadyate tadā ekasyāparasyānupacayasvabhāvasyotpādavaśāt svalakṣaṇopacayo bhavatīti cet ? na, tatpūrvasvabhāvo yadi na nirudhyeta tadā dvau parasparāvirudhau upacayāpacayasvabhāvau niryuktitayā ekasminneva svīkāryau syātām | yadyapūrvaḥ kaścana svabhāvo notpadyate tadā abhivyañcakāḥ pratyayāstāvannirarthakaḥ syuḥ | upacayamanirākṛtya vastūnāmutpattirapi na yujyate | tacca naiva tāvadāvaraṇasaṁkṣayātmakam, asatsvabhāvatvena parairakāryatvāt |
vatusvabhāve kriyānirākaraṇaṁ tāvat pūrvameva kṛtam | yadyasti ekā kriyā, tadā sarve te pratyayā ye yadā arthamabhivyañcinti tadā ananyārthabhūtā kriyā tatra naiva sambhavati, pūrvata eva tasyāvidyamānatvāt | nityasya bhāvasya tvāvaraṇaṁ tadviśeṣāṇāmavināśād anutpādācca kadāpi na yujyate, atiprasañgāt | tadviṣayakavijñānaotpattau vighnakaraṇādapyāvaranaṁ niva yujyate, svaviṣayakajñānotpattau samarthatvāt, vidyamāne svavijñāmavijñeyasvabhāve'vikalavijñānaṁ tāvat kenāpi vighnayitumaśaktvācca | yadi nāsti sa samartho vā svavijñānavijñeyo vā tadā svahetuvikalatayā tadvijñānotpattireva na syāt | atastadviṣakavijñānotpattau vighnakārakatvād āvaraṇaṁ tāvannaiva yujyate |
yathā āvaraṇasaṁkṣaye tathā vijñānotpattāvapi avighnāpādanasvabhāvo'pi kriyāyāṁ naiva yujyate | asāmarthyāt tadvijñānavijñeyasvabhāvābhāvācca abhivyañjakaiḥ pratyayairāvaraṇaṁ kriyata ityasyāpi nirākaraṇaṁ kṛtameva [ pūrvam ] | tathātve'pi tadviṣayakavijñānotpattirayuktaiva | yadi sāmarthayamabhyupagamyate tadā āvaraṇakārake satyapi avikalahetoḥ sadbhāvāt sadaiva vijñānotpattisambhavād vyañjakānāṁ bhāvānāṁ kriyā nirarthikaiva syāt | ato nityasya tāvadakiñcikaratvāt kathamapyāvaraṇaṁ na yujyate | anityatā tu kadāpi kenāpi hetuviśeṣeṇa vijñānānutpādakasyānyasya kṣaṇasyotpādād āvriyata eva |
indriyaiḥ sukṛtatvapakṣo'pi tāvannaiva [ yujyate ] | yadi tatsukṛtvaṁ [ vastu- ]- svabhāvabhūtaṁ tadā anityātāyāḥ prasaṅgaḥ, pūrvasadṛśatvāttasya | yadi tadanyārthabhūtaṁ tadā sukṛtatvaṁ naiva yuktiyuktam, akiñcikaratvāttasya | yadyevaṁ nāsti tadā'tiprasaṅgaḥ | kasminnapi vastuni kenāpi kimapi karaṇaṁ tāvannaiva sambhavamiti [ pūrvaṁ ] nirdiṣṭam | indriyaiḥ sukṛtatve'pi yadi abhivyañcakairbhāvaiḥ tadindriyavijñānotpādāsāmarthyam athavā tadvijñānavijñeyasvabhāvāsattvaṁ tadā tadvijñānotpattirasambhavinī, ato nirarthakameva tāvat sukṛtatvamiti prasaṅgaḥ |
yadi vidyata eva sāmarthyaṁ tadvijñeyasvabhāvo vā tadā indriyaiḥ sukṛtakatvataḥ pūrvameva tasmin [ viṣaye ] vijñānotpādasya prasañgaḥ syāt, tadā sukṛtakatvamapi nirarthakameva syat | atastamin viṣaye vijñānotpādalakṣaṇamapi na saṅgataṁ syāt | yato hyevaṁ tad vyaṅgyaṁ vastvapi yadi asamarthaṁ vā tadvijñānavijñeyavabhāvaṁ vā'pi nāsti tadā vijñānotpāde'pi na pad [ vastu ] tasya [ vijñānasya ] viṣayaḥ syāt | yadi [ tad vastu ] samarthaṁ vā tadvijñānavijñeyasvabhāvaṁ vā syāt tadā svasvabhāvavat sāmīpyāt tatsattāmatreṇaiva vijñānasya samutpādo bhaviṣyatītyato na tena vyañjakavijñānotpādaḥ kriyata iti [ sidhyati ] |
api ca, bhavatāṁ tāvanmate sarvesāṁ vastūnāṁ jāyataḥ sadaivāvatiṣṭhanta iti hetostatra [ vastuṣu ] vyaṅgya-vyañjakādīnāmapi sadā avasthitatvāt | [ nityatvāt ] vyaṅgya-vyañjakādivyavasthā naiva [ samīcīnatayā sarvathā ] yujyate, [teṣāṁ] vyaṅgyavyañjakādīnāmakiñcitkaratvāt | sadaivābhīvyaktiprasaṅgo'pi sarvavastūnāṁ dūrnivāra eva, sarvadā avikalasamagrīkatvāt | api ca, vyaktasya tāvannityatvena parikalpitatvāt, nityasya ca sarvasāmarthyavirahiotatvānnaiva hi vastutvaṁ kathamapyupapadyate | ataḥ kathaṁ tenānaikāntikahetutvamapi | ityevaṁ yadi sarvasāmarthyaśūnyaṁ tasya abhāvarūpatvameva, yathā-vandhyāputra iti |
ye tāvadīśvarādayaḥ [ paraiḥ ] abhyupagamyante, te'pi tathaiva | te'pi kramayogapadyābhyāmarthakriyāvirodhāt sarvasāmarthyaśūnyā eveti pūrvamapi [ bahudhā ] nirdiṣṭam | samakṣe siddhatvānnāyaṁ heturasiddhaḥ, nāpi viruddhaḥ, vandhyāputrādiṣu vastutvaprasaṅgānnāpyanaikāntiko'pi | itthaṁ tāvadaśeṣasāmarthyaśūnyatvameva abhāvalakṣaṇam |
asaṁskṛteṣvapi tathātvāt kathaṁ tāni vastūnīti ? ityevaṁ pratisaṁkhyānirodhādayo ye sarvasāmarthyaśūnyāsteṣāṁ vandhyāputrādyabhinnatve'pi ye khalu tān vastutvena parikalpayanti , teṣām kalpaneyaṁ naiva yuktimatī, hetorevābhāvāt |
pratisaṁkhyānirodhādayo yadi kasyāpi jñānasya viṣayāstadā avaśyaṁ te hetutvenaṅgīkaraṇīyāḥ, ahetorviṣayatvānabhyupagamāt | hetuviśeṣasya svākārarpaṇamātreṇa vijñānopakārād viṣayatvamityaṅgīkriyate | yadyevaṁ tarhi tasya nityatāyā hāniprasaṅgaḥ, vyavahāre'pi tasya kramayaugapadyābhyām arthakriyākāritvānupapannatvāt | anupakāritve'pi yadi vijñānena vijñeyasvabhāvasya abhāvād viṣayatvaṁ kalpyate, tathā sati yadi vijñānaṁ vijñeyasvabhāvamanusaratīti tadā tadvijñānasyāpi tadanusaraṇena nityatāyāḥ prasaṅgaḥ | yadi nānusarati tadā tannityatāyā hāniprasaṅgaḥ | yadi sarvajñajñānaṁ taditi na kasyāpi vastunaḥ sāmīpyamiti kalpyate, tadāpi prekṣāvadbhistasmin vastusattāyā vyavahāro nopapadyate, vijñaptyarthaṁ taddhetujñānasyābhāvāt |
yena kāraṇena tato vibhaktaṁ śaśaśṛṅgādiṁ ye jñeyatvenopacaranti, teṣāṁ sameṣāṁ svabhāvarāhityāda viśeṣo'bhidhātavyaḥ, abhāvād vibhaktasya rāhityasvabhāvasya vastūtvena jñānāsambhavāt | tatra svabhāvatvena gṛhītalakṣaṇaviśeṣasyātmanaḥ sattvābhidhānamayuktam, asadvastunyapi sarvasāmarthyaviyogasvabhāvasya grahaṇāt | vandhyāputrādisadṛśe tadabhitnne'pi yadi vastviti nāma prajñapyate, tadā nāsti vivādaḥ, kintuṁ kathaṁ vandhyāputrādayo'hetukā iti nocyata ityucyate | ityevam asaṁskṛtānāṁ sattvābhidhānaṁ naiva samīcīnam |
ata evoktaṁ laṅkāvatārasūtreḥ
asadbhāvasamāropaḥ punarmahāmate, yaduta ākāśanirodhanirvāṇākṛtakābhiniveśasamāropaḥ |
ye tāvannityānityābhyāmanabhidheyatvena pudgalādināmubhayathā'pi siddhiranaikāntikīti pratipādayanti, tanna yujyate, sadvastuni kathamapi anabhidheyatvāsambhavāt | evameva nityānityāni tāvat parasparaparihārasthitalakṣaṇāni | yadi tāni kramaśa ekasiddhinisedhāmyām aparaniṣedhasiddhibhāñji na syustadā asadeva syuḥ | falata ekasya niṣedha evāparasya siddhiriti hetoḥ kathaṁ tāvadanabhidheyaṁ vastvityabhidhīyate |
anyathā [ yadyevaṁ nāsti tadā ] anabhidheyatvāt sarvāṇyeva vastunyanabhidheyāni syuḥ | falataḥ svaparoditānām aśeṣavastuviśeṣāṇāṁ vilopasambhavād mahātmabhirvajrakaṇādiyukticatuṣṭayasyābhidhād ebhyo mārgebhyo naiva viruddham | yathoktam-
na svato nāpi parato na dvābhyāṁ nāpyahetutaḥ |
utpannā jātu vidyante bhāvāḥ kvacana kecana ||iti||
ityevaṁ sarve dharmā nirātmāna iti sādhyante | ata eva bhagavatā prajñāpāramitāsūtre vastuṣu nityānityagrāhasya tāvanniṣedhaḥ kṛtaḥ | anyasūtrāṇāṁ strotāṁsi pūrvameva nirdiṣṭāni | ato ye rūpaṁ nityamityudīrayanti, te tāvannaiva prajñāpāramitāmācaranti | kathamiti cet ? yadā tad rūpaṁ sadeva nāsti tadā tannityābhidhānasya tu kathaiva kā ? ityuktam | sarvākārajñatāparyantaṁ [ sarvadharmeṣu ] evameva prayoktavyamiti |
ata evātrāpi parataḥ kāryotpāde tāvat ko virodhaḥ, kathaṁ hi tato'pi [ parato'pi ] kāryotpādaniṣedhaḥ kriyate ? nātra [ kānicit ] bādhakapramāṇānyapītyādi yaduktam, etat sarvaṁ pūrvaṁ kṛtottarameva |
satkāryotpādaniṣedhāryamapi bhavatāṁ savidhe nāsti ubhayasiddho heturdṛṣṭāntaścetyādi yaduktam, tāpi naiva yujyate | tathā hi-kiṁ tat yat sadityucyate ? aṁśaistāvanniraṁśasya siddhirasambhavinīti yasya svabhāvaḥ sarvātmanā niṣpannaḥ, yaśca niṣpannasvabhāva iti tasya paraiḥ[ hetupratyayaiḥ ] apūrva ityākhyaṁ bhedaṁ kartuṁ naiva śakyate | yasyāpūrvamiti bhedaṁ naiva śakyate kartum, sa kadāpi kenāpyutpādayituṁ naiva śakyate, yathā-ākāśakusumā-dīni | yastāvattasya sattābhiniveśaḥ, so'pi tadvadeveti tasyāpi hetvādayo'sambhavina eveti |
vicchinnamātre sādhye tathaiva ca hetornideśe na te abhūtadharmito viruddhāḥ | yathā sati naiva āśrasiddhādidoṣāḥ, pūrvameva tannirdiṣṭatvāt | sādhyasādhanayoḥ sapakṣe'nugamānnaiva viruddhakhyo'pi hetudoṣaḥ | vyavahārena bhinnatvād utpattau vyāpakaḥ | falato vyāpakanivṛttyā nāsti vyāpyo'pi sambhavī | ato nāstyanaikāntiko'pi hetuḥ | yasya kenāpi bhavati bhedaḥ, sa tasya prakṛtiḥ | ato yastāvadanyaḥ, sa kathaṁ tasyeti ? yaśca svabhāvataḥ pūrvameva sthitaḥ, sa hetusannidhānāt pūrvamapi tathaiva bhāvāt kathaṁ ' hetubhirutpannaḥ ' iti kathayituṁ śakyate ? ato nāstyanaikāntikatvamiti |
bhedayogyatvādutpattau vyāpakatvamityato'sadutpadyata iti ced ? vyavahāramātreṇaivaitat syāt, paramārthato'sattvāt | evameva yadi savabhāvato'bhāva ekaprakṛtika eva, tadā paścādapi kathaṁ sa satsvabhāvaḥ syāt, sadasatoḥ parasparaviruddhātvāt | yaśca parasparaparihārasthitalakṣaṇo dharmaḥ sa tadviruddhadharmiṇi kathaṁ nāma yuktaḥ syāt, yathā amūrtadhārmāntarbhūtaṁ tāvadākāśaṁ kathaṁ nāma mūrtaṁ syāditi | utpattyākhyo hi prasiddhaḥ satsvabhāvastāvad asatsvabhāvaparihārasthitalakṣaṇatvāt kathaṁ hi nāma paramārthato'bhāvena samprayuktaḥ syāt |
evaṁ vicāryamāṇe yadsat, tasya utpattikriyāvatyāmutpatau kimapyupadeśanaṁ nāma nāsti | pṛthaksāmarthyavataḥ kasyāpi bhāvātmakasya hetoranantaraṁ prādurbhāvasya sampratibhāsābhāvāt taddhetorasadutpadyata iti loke utpattiviśeṣaviṣayikāyāḥ kalpanāyāḥ abhidhānasya ca vyavahāraḥ pravartate | vyavahāramātreṇa tu vastusattve bādhāleśo'pi naiva sambhavati | asadvastuni sadākhyadharmasya tāvat sattāleśo'pyasmābhirnābhyupeyate | yadi tat sat, tadā naiva tadasat | yo hi paścādapi utpattisvabhāvaḥ, sa tāvadanya eva | yaścānyaḥ, sa na tasyetyabhidhātuṁ śakyate | ataḥ ' asadutpadyate ' iti yadktaṁ tadabhāvato bhāvasiddhiriti naiva yujyate | yato hyatra bhāvasvabhāvaparīkṣāyā evāvasaraḥ | ataḥ kriyānirodhamātraṁ vaktuṁ neṣṭamiti |
yadyetad vastu hetoḥ sāmīpyāt pūrvamudbhūtaṁ nāsti, tadā tasya kaḥ svabhāva ityabhidheyam | yadi tadā kiñcidapi nāsti tadā tat kadācid vastutvenābhidhāsyata iticintā naiva yujyate | yadi nāsti vastunaḥ kimapi bhāvātmakamastitvaṁ tadā tasya svabhāvo'sadeveti suspaṣtamabhidhāsyate | anyathā kimiti tasyāsattvamityucyate | evaṁ yo hi pūrvamasan, sa paścādbhāvī kaścana bhāvasvabhāva eva |
so'pi kathaṁ nāmāpūrvasvabhāvātiriktaḥ prajñaptuṁ śakyate | pūrvaṁ nāsīdityasadutpattervyavahārasyāpi hetupratyayābhāsāḥ kathaṁ samyagityabhidhātuṁ śakyāḥ ? evamabhūtasya bhūtasiddhistāvadasataḥ satsiddhireva syāt | yato hi yadi nāstyanyastadā abhūtādanyo bhūto nāsti satsamīpavarttyapi | asatyapyanye abhūtādanyasyotpādābhidhānasambaddhameva | falato'pūrvavastūnāṁ papaścāt sattvābhidhanaṁ tāvat tadviruddhadharmānvitasyaivābhyupagamaḥ |
viruddhadharmānvitaḥ svabhāvo'pi tāvadanupapanna eva | tathā sati sarvasya sarvasvabhāvatāprasaṅgaḥ | ekasmin krameṇa sattvāsattve aviruddheityabhidhānamapi naiva yujyate | tathā sati samakāle'pyaviruddhatvaprasaṅgaḥ | yadi samakāle te aviruddhe tadā krameṇāpi kathaṁ te na tathā, abhinnatvāditi |
bhinnadharmiṇi viruddhalakṣaṇasyāviruddhatve'pi ekasmin dharmiṇi naiva krameṇāpi tad bhavituṁ śakroti | yathā yugapadanekaviruddhadharmānvitatvād ekatvahāniprasaṅgaḥ, tathaiva krameṇāpi tadanvitatvāt tatpravṛttiriti | anyathā parairapi pradhānādīnāṁ kramaśo mahadādigaṇe parivartanam abhivyaktim vā upakalpayatāṁ vyaktāvyaktādidharmavirodhaḥ kathamabhidhīyate |
krameṇa vastūnāmutpādakeṣu īśvarādiṣu kathaṁ nāma samarthāsamarthādivirodhodbhāvanaṁ yujyate | ye kecana parvata-kāya-vajrādīn dṛḍhasvabhāvān teṣāṁ śītoṣmādyavasthābhedena kramaśo bhedaṁ vyavasthāpayanti, te'pi teṣāṁ kṣaṇikatvaṁ sisādhayiṣavaḥ kathaṁ krameṇa prādurbhavatsu teṣu śītoṣmādiviruddhatvamabhidhātuṁ śaknuvanti | yadi vastūni tāvad abhūtvā utpadyante, bhūtvā cābhāvatvenāvabhāsanta iti vicāraṇād ekasmin kramaśaḥ sadasattvaviruddhatvena vyavasthāpayituṁ śakyata iti kathayantīti cennedaṁ yujyate | yato hi tāmrādiṣvevaṁ dāḍharyamārdava-śaityauṣṇyādīni krameṇa dṛśyanta eva | atastatrāpi aviruddhatvaprasaṅgaḥ syāt | atastena adṛḍhatayā ye svabhāvatvena sādhayanti, tannaivopapadyate |
api ca, asmābhirapyetādṛśī dṛṣṭirnaiva parityajyate | yato hi māyāsvapnādisamā alīkā api [ padārthāḥ ] abhūtvā bhavanti, bhūtvā ca vinaśyamānāḥ pratibhāsante | kintu svabhāvataḥ sadasatostu krameṇāpi tayoḥ sadasatorvirodha eva | tadyathā-
yadyastitvaṁ prakṛtyā syānna bhavedasya nāstitā |
prakṛteranyathābhāvo na hi jātūpapadyate ||
yathoktaṁ kārikāyāmḥ-
so'san svabhāvato'bhāva sa kathaṁ pratyayāntaraiḥ |
niḥsvabhāvo bhavet ko'nyo heturuktastathāgataiḥ ||
āryakaṅkāvatārasūtre'pi pūrvaṁ rāgādīn sattvenābhyupagamya punarasattvenāṅgīkaraṇaṁ vaināśikataiva | kāryakāraṇabhāvo yadi paramārthata syāttadā evamabhidadhānānāṁ [ sā ] dṛṣṭistāvat samyag mārgānusaraṇād muktimārgānukūlaiva strānnatvananukūlā | ato laṅkāvatārasūtre yaduktaṁ tadapyaviruddhamevaṁ, tathā hi-
kāryakāraṇadurdṛṣṭayā tīrthyāḥ sarve vimohitāḥ |
atasteṣāṁ na mokṣo'sti sadasatpakṣavādinām ||
punaśca,
abhūtvā yasya cotpādo bhūtvā cāpi vinaśyati |
pratyayaiḥ sadasaccāpi na te me śāsane sthitāḥ ||
hetu-pratyayasāmarthyaniścaye'pi paramārthato'sata utpattirnaiva yujyate, svabhāvāntaraṁ kartumaśakyatvat | pratiniyatasāmarthyato viruddhamapi svabhāvaṁ kartuṁ naiva pāryate, tathā sati śaśaśṛṁṅgādīnāmapyutpādaprasaṅgaḥ syāditi vidvāṁso bruvanti | ato hetūnāṁ niyatasāmarthyena vyavasthā'pi niyatā bhavedityabhidhānamapi tāvadasambaddhameva | saṁvṛtāvapi khalvasata utpattiḥ kathaṁ na vitudhyata iti vicāraṇā'pi tāvannaiva yujyate, vastunyeva virodhasya vyavasthāpannānmithyāvastuni [ avastuni ] tadvyavasthānamasambaddhameva | anyathā paramārthaivaiṣā utpattiḥ syānnatu saṁvṛtau |
api ca, yā khalu vastūnāmutpattiḥ saṁvṛtimāyāvadavasthitā, saivaropyāsmābhirvirodhivacanairmithyātvena sādhyate, nānyatveneti paścād vistareṇa nirdekṣyate | evaṁ vastūnāṁ paramārthasadutpattirnopapadyate, na santi ca tāni [ vastūni ] asadbhūtānyapi | eteṣāmutpattirmāyāvanmithyaiva pradarśyate | ata eva sarvāṇi khalu vastūni māyāvadeva vyavasthitāni | ataśca bhagavatā-mahāmate, sato'sataścānutpannatvāt sarve dharmā anutpannā evetyanekadhā sadasatorniṣedhaṁ kṛtvā anutpāda eva nirdiṣṭaḥ |
bhagavata'pi parikalpisvabhāvamabhipretya sadasatorutpattivirodho vyavasthāpitaḥ na tu tattvata ityevaṁ yeṣāṁ kathanaṁ tadapyagre'bhidhāsyate | yo hi vastvātmā paramārthato'nupanna so'pi tattvata utpanna ityevaṁbhūto yo parikalpitaḥ svabhāvastamapi ye parikalpitasvabhāvatvenābhyupagacchanti, tadā tannaiva yuktarūpam | vastūnāmasya svabhāvasya paramārthato'nutpannatve'pi grāhyagrāhakārasvabhāvenānuppannatvāt sa parikalpitasvabhāva iti cintyate tadā parikalpitātmakayoḥ sadastoryathā utpattivirodhastathaiva paramārthātmakasyāpi kathaṁ notpattivirodhaḥ | tattvatastu utpatteḥ sadasadākārātirikttvena anyākāratayā'nutpannatvāt sādhāraṇameva taditi |
ato yaḥ pratītyasamutpannaḥ sa paramārthataḥ śūnyaḥ, māyādivaditi | nāstyayaṁ heturanaikāntiko'pi yadi viparyayastadā yathoktadoṣadūṣitāni pramāṇānyapi sambhaveyuḥ | yo hi hetupratyayānapekṣya samutpadyate tasya kṛtaka eva svabhāvaḥ, na tu pāramārthikaḥ | akṛtakasya parāpekṣā naivopapadyate | ya eva kṛtakastasya naiva prakṛtyā svabhāvo yujyate, prakṛteravikārāt | ko'pi tāṁ [ prakṛtiṁ ] parivartayituṁ naiva kṣamaḥ | ato yo hi pāramārthikaḥ svabhāvaḥ, yaścābhūtvā bhavati, bhūtvā ca vigaccati tau [ svabhāvau ] parasparaviruddha-tvādasambaddhāviti pūrvaṁ nirdiṣṭameva | ato nāstyanaikāntikatvamiti | tathā hiḥ
" na sambhavaḥ svabhāvasya yuktaḥ pratyayahetubhiḥ |
hetupratyayasambhūtaḥ svabhāvaḥ kṛtako bhavet ||
svabhāvaḥ kṛtako nāma bhaviṣyati punaḥ katham |
akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca ||"
nityānityasvabhāvayorupakalpitatvād vastūnām antadvayadarśane prasaṅgamāpādayitum uttam āryaśrīmālāsūtre-
" bhagavan, dvayorantayo paśyatītyucyate | yaduta ucchedaśāścatadarśanam | ' anityāḥ saṁkārā iti ced bhagavan paśyet sāsya syāducchedadṛṣṭiḥ sāsya syānna samyagdṛṣṭiḥ | nityaṁ nirvāṇamiti ced bhagavan paśyet sāsya syācchaśvatadṛṣṭiḥ, sāsya syānna samyagdṛṣṭiḥ |"
ācāryeṇāpyuktam-
bhavamabhyupapannasya śāśvatocchedadarśanam |
prasajyate svabhāvo hi nityo'nityo'thavā bhavet || ityādi ||
ataśca sapakṣe sadbhāvānna viruddho'pi hetuḥ, yato hi vipakṣe yasya sadbhāvaḥ, sa eva viruddhaḥ, na tu yasya sapakṣe sadbhāvaḥ, sa viruddha iti | māyādayastāvat vastutvenānupapannāḥ, jñānajñeyābhyāṁ vilakṣaṇasvabhāvatvātteṣām, iti pūrvaṁ nirdiṣṭameva | na hi jñānajñeyābhyāṁ bhinno vastunaḥ svabhāvaḥ | anutpannasvabhāveṣvākāśapuṣpādiṣvadarśane'pi pratītyasamutpādasvabhāvastāvat samyaktayā yujyata eveti ye kathayantītyanenāpi [ kathanena ] naiva [ hetoḥ ] viruddhatvaṁ sādhayituṁ śakyate'sambaddhatvāt, vyāpakapravṛteḥ vyāpyasādhane'śakyatvācca |
māyādiṣu hi mithyātvena [ tatra ] naiva pratītyasamutpādaḥ sidhyati, dṛṣṭāntavikalatvāditi yatkathanaṁ tadapyasambaddhameva | yadi paramārthasvabhāvamadhikṛtya māyādīnāmanutpannatvaṁ kevalamabhidhīyate, tattu, tadā svīkāryameva | yato'smābhirapi paramārthata utpattimabhyupagamya naiva hetornideśaḥ kṛtaḥ, sa tu kevalamubhyasiddhapratibhāsamādāyaiva | na hi siddhāntāpekṣayā dharmihetvādīnāṁ nirdeśaḥ kriyata iti tu pūrvaṁ nirdiṣṭameva | yadi māyādayo vyavahāreṇāpyanutpannā ityabhyupagamyate tadedaṁ lokasyāpi nirvartakatvād asmābhirasyāṁ nivṛttau prayatno naivāstheyaḥ | ko'pi svasthamanāḥ puruṣo yadi ' yathā māyādīnāṁ pratyayā mantrauṣadhyādayaśca dṛśyate, tathā teṣāmutpattirnaiva dṛśyate ' ityevaṁ kathayati, tattu teṣāṁ [ kathanaṁ ] viduṣāṁ kṛte'tyantaṁ hāsyāspadamapamānakaraṁ ceti | itthaṁ nāstyasiddhatvamapi hetoḥ |
yathoktaṁ bhagavatā-
yaḥ pratyayairjāyati sa hyajāto
na tasya utpādu svabhāvato'sti |
yaḥ pratyayādhīnu sa śūnya ukto
yaḥ śūnyatāṁ jānati so'pramattaḥ ||
sāgaramatinirdeśasūtre'pyuktam-
pratītya yad yad bhavati tattannasti svabhāvataḥ |
niḥsvabhāvā hi te bhāvāḥ kadācit sambhavanti na ||
ācāryeṇāpyuktam-
pratītya yad yad bhavati tattacchāntaṁ svabhāvataḥ |
tasmādutpadyamānaṁ ca śāntamutpattireva ca ||
punaśca
yaḥ pratītyasamutpādaḥ śūnyatāṁ tāṁ pracakṣyahe |
sā prajñaptirupādāya pratīpat saiva madhyamā ||
[31] yadi vināśādayo hi vikalpāḥ paramārthata utpāttau bādhitā ityucyate, tadapi naiva yuktiyuktam | yā ca bādhā'bhidhīyate, kā'sau ? yadi mithyātvena sidhyantītyucyate, tadā vayamapyabhyupagacchāmaḥ | ataḥ saṁvṛtireva sā ityucyate | yadi yuktyā te prasidhyanti tadā paramārthata eva bhaveyuḥ, na tu saṁvṛtyā | yadi prasiddhā tāvad bādhā nirākṛtaivetyucyate, tadapi naiva yujyate, na hi pramāṇabādhitā mithyāsvabhāvā api māyādayo loke'prasiddhāḥ | ato vastusthitaṁ bhrāntaṁ vijñānamapi māyādivalloke prasiddhamityucyamānamapi na yujyate | na hyekasmin vividhaprakārake viruddhajñāne tathaiva māyādisvamiyucyamānamapi na yujyate | na hyekasmin vividhaprakārake viruddhajñāne tathaiva bhāyādisvabhāvaḥ sambhavati, loke'pi ca tannaiva jñānasvarupeṇa prasidhyati | māyādīnāṁ jñānasvabhāvatve'pi jñānasya tadabhinnatayā gṛhītāmithyākāratvenāvabhāsitatvāt tadapi tadvanmithyaiva | anyathā satyāsatyasvabhāva-yostāvat ko hi sambandhaḥ syāt | ato nāsti bhrāntiḥ | asti bādhāvirodha ityucyate, tadapi na yujyate, yadi nāstyātmanā virodhastadā kathaṁ sa pramāṇena sādhayituṁ śakyate |
yadyastyāmani virodhaḥ, sa ca pramāṇaiḥ sidhyatyapītyucyate tadā sādhananirbharaḥ saḥ kathamasvīkāryaḥ syāt | na sa virodho'vabhāsata ityucyate cet, tadā'sya visarjanaṁ pūrvamevāsmābhiḥ kṛtam |
api ca, antarjñeyavādināṁ matānusāraṁ yadadvayajñāne ākāradvayaṁ sāgaraparvatabhūmijalādikaṁ tadaṁśatayopacaryate, tadekasmin kathaṁ viruddhāvabhāso'nuvidhīyate | ato'ntarjñeyavādibhirapyavaśyaṁ kathañcid bhrāntaṁ jñānamabhyupeyameva | anyathā sarve'pi tattvavedino jāyeran, na ca prativādibhiḥ saha vivādā api jāyeran | kathaṁ cāriṣṭanīlākṣatākāmalādibhirupahatanetrāṇāṁ dehādayo viruddhasvabhāvadveye pratibhāseran | na ca satyātmakasya jñānasya pratibhāsamārnairmithyākāraiḥ saha kaścanāpi sambandhaḥ, satyāsatyoḥ parasparaviruddhatvāt | na hi bhavatāṁ mate virodho dṛśyata ityataḥ sarveṣāṁ pratyakṣatastattvadarśitvasambhavād muktyatthināṁ kṛte tattvabhāvānāyāḥ pratyatno nirarthaka eva syāt |
yadyevaṁ cintyate yad ' bhrānte vijñāne vividhāvabhāsānāṁ viruddhatve'pi virodho naiva vyavasthāpyate, vastuvisayatvātteṣāmati | vastubalapravṛttānumānadvārā vastutvena svīkṛtānāmeva virodho'bhidhīyate, na tu mithyātvena svīkṛtānām | yadyevaṁ na syāt tadā tadanumānaṁ vastubalapravṛttameva na syāt | falato vijñāne bhrāntānāṁ mithyākārāṇāmapyavabhāsaḥ syāt | tatra tāvattattvānyatvādivirodho'pi nābhidhīyate '- yadyevaṁ vicāryate tadā sāṁvṛtakāryakāraṇabhāvasya kathaṁ virodhaḥ pratipādyate, mithyābhūte tasmin vastubalapravṛttānumānaviṣayatvāsambhavāt sa viruddha iti nābhidheya eva |
yadi [ virodhaḥ ] kriyate tadā'vaśyamasmākamevesṭasiddhiḥ, na tu yuṣmākam | yato hi bhavatāṁ tathāvidhena virodhena mithyātvasiddhireva syānnatvavabhāsanirākṛtiḥ, mithyātvasyāpi prasiddhayavirodhāt | yadi sa mithyātvena prasādhyate tadā'smākameva pakṣaḥ sthāpitaḥ syād, yato vayamapi kāryakāraṇa-deśa-kāla-hetu-pratyayaviśeṣāṇāṁ satyāmapyapekṣāyāṁ [ taṁ ] pramāṇabādhitaṁ ca mithyā caiva manyāmahe, ata eva [ saḥ ] saṁvṛtau vyavasthāpyate | tathāvidhavirodhakaraṇena bhavadbhiranyeṣāṁ vastugrahanivṛttiḥ kathaṁ nāma na svīkriyate, kintu nirdoṣābhidhānāttāvad bhavatāmeva bādhā syāt asmākaṁ tu pramāṇānāmapravṛttirapi nāsti, anyathā kathaṁ nāma saṁvṛtau sādhayituṁ śakyaḥ syāt |
yathaiva kāryakāraṇabhāvaḥ sidhyati tathaiva samyaktvena abhyupagatavatāṁ mithyāropanivṛttaye kevalaṁ vayaṁ pramāṇāni prayuñjamahe, nānyatra | pramāṇānāṁ prayoge satyapi naiva pratyakṣabādhā pravartate | pramāṇaistāvat kevalaṁ vastutattvasya yathāsthitireva svīkriyate, na tu prasiddhivirodho'pi | anyathā naiva tat pramāṇaṁ syāt | yo hi vastūnāṁ paramārthataḥ, prajñaptasvabhāvaḥ, sa eva pramānairbādhyate | abhrāntatvaṁ hi pratyakṣalakṣaṇam | abhrāntapramāṇena yo hi bādhyate, tasya naiva viṣayatvaṁ yujyate, atiprasaṅgāt | ato nāsyasyāṁ pratijñāyāṁ pratyakṣabādhā | yadhevaṁ na syāttadā spaṣṭāvabhāsitayā bāhyārthasya pratyakṣasiddhe'pi na sa pratyakṣaviruddhaḥ syāt | falata ekānekasvabhāvavirahitatve'pi na sa niḥsvabhāvaḥ sidhyatītiḥ sidhyatīti syāt |
taimirikādiṣu keśamaśakādīnāmavabhāse'pi pratyakṣato virodhānna kenāpi teṣāṁ mithyātvam asvīkriyate | ataḥ svānurūpakāryakāranabhāvena anādikālikaparamparāagatānāṁ sarveṣāṁ janmanāṁ deśākālahetuviśeṣāpekṣitatve'pi māyotpādavat saṁvṛtāveva vyavasthā kriyate |
ye khalu yathāprasiddhaṁ vyavasthāpayanti, teṣāṁ yadā samakālikāsamakālikavyavasthāyāṁ nāsti virodhastadā akṣaṇikatvādidoṣā api teṣu naiva prarvatante, alīkeṣu virodhasyāpravṛtteḥ | māyāsvapnādisadṛśeṣu dharmeṣu paramārthatastāvat kṣaṇikākṣaṇikatvādayo naiva hi yujyate, yathoktaṁ prajñāpāramitāyām-
ye rupasya nityatve'nityatve vā ācaranti te nācaranti prajñāpāramitāyām tat kathamiti ? tad rūpaṁ yadā nāsti tathā sat tadā kathaṁ tannityamanityaṁ vā syāt | "
evaṁ tāvat sarvajñatāparyantaṁ vistareṇābhidhātavyam |
katipayeṣvanyeṣu [ sutreṣu ] yā khalu saṁskārāṇāṁ kṣaṇikatā deśitā, sā prasādasaṁskārebhyo mānasamudvignaṁ kṛtvā kramaśo nairātmye praveśāyaiva deśitā |
naivamutpadyate kiñcinnirodho'pi na kiñcana|
mārgaprayojanārthāya nirodhotpādadeśānā ||
utpattyā jñāyate nāśo vināśenāpyanityatā |
anityatāpraveśena saddharmeṣu pravartate ||
yadi māyādivadaṅkurotpādādiṣu bījādīnāṁ sāmarthyamabhyupagamyata iti cintyate tadā vastunaḥ svīkṛtireva syāt, yato hyevaṁ yāni sāṁvṛtikāni bījākhyāni tāni sarvābhidhānasamatikrāntaśaśaśṛṅgādibhyo vinivṛttānyevābhidheyāni | yadyevaṁ nāsti tadā kathaṁ bhavadbhirlokāgavirodhaparihāraḥ kartuṁ śakyeta |
vayaṁ tu yattāvat sarvasāmarthyavirahalakṣaṇebhyaḥ śaśaśṛṅgādibhyo vinivṛttaṁ tadeva vastviti kathayāmaḥ | ' yadi bhavantastathāvidhamapi saṁvṛtisaditi nāmnā'bhidhātumabhilaṣante tadā saharṣaṁ bravantu, saṁvṛtiparamārthaśavdairabhidhīyamānānāṁ vastūnām arthakriyākāritvābhedādi ' tyevaṁ cintyate ? tadapi naiva yaktum, yato hyevaṁ svapnādau gajāśvagnibhūmivṛṣabhādayo mithyābhāvā ye vividhārthakriyāṁ kurvāṇāḥ parasparabhinnaśarīrānugatā dṛśyante te yathaiva bhinnadeśakālavasthāsu dṛśyante tathaiva kiṁ sarvābhidhānasamatikrāntaśaśaśṛṅgādibhyo vinivṛttakāyāḥ santi ? na vā ? te yadyekāntena vinivṛttakāyāstadā tevāmapi vastutvaprasaṅgaḥ syāt |
yadi te vinivṛttakāyā ityucyeta, tarhi kathaṁ bhavantaḥ prasiddhivirodhasya parihāraṁ kariṣyanti ? yadyucyeta yathāvabhāsaṁ tatsvabhāvo nāvatiṣṭhatītyataḥ pratītyasamutpannatvājjñānasvabhāvatvena vastutaḥ santīti ? etadapi naiva yujyate, yato hi tadā jñānamātrasvabhāvatvātte kāyādiviśeṣānanugatatvādatyantaviruddhasvabhāvenāvabhāsiṣyante | anyasyānyasvabhāvenāvabhāso naiva yuktarupaḥ, tattvānyatvayorviruddhatvāditi pūrvamevāveditam | yadi jñānasvabhāvastāvad śuddhasfaṭika iva niraṁśaḥ kkacanāpyanavasthito nīlādivividhasvabhāveṣvanavabhāsamāna ityabhyupagamyate, tadā svapnādiṣu gajāśvādīni vastuni tatsvabhāvatvena na samudbhaviṣyanti, tadviruddhakārayogāt | yadyevaṁ nāsti tadā tathāvabhāso naiva śakyarupaḥ |
ata eva vayaṁ jñānasvabhāvātītaṁ viparītākāreṇāvabhāsitaṁ mithyātvāllaukikamabhyupagacchāmastathā parikalpitasvabhāvenocyamānameva vastutvena bhrānto viṣaya iti kathayāmaḥ, na tu jñānasvabhāvatvena | so'pi tadabhinnatmakatvenāvabhāsitatvānnasti satyasvabhāvena siddhaḥ | evaṁ vastvātmanā prasiddhamapi pramāṇena yathāvat sfuṭamavabhāsite'pi paramārthatayā vastusvabhāvatvena na vyavasthāpayāmaḥ, yathā-tṛṇapuruṣaṁ puruṣatvena | ataḥ paramārthato vastuvapuṣā'bhūtaṁ yanmithyā tasmin pāramārthikasarvadoṣavirahitaśaśaśṛṅgadibhyo nivṛttamanivṛtaṁ vā cittaṁ naiva praviśatītyucyeta tadevaṁ yathoktaḥ saṁvṛtisvabhāvaḥ pramāṇena mithyāsvabhāvatvanokto 'pi na tathaiva cintanīyaḥ, yathā-māyāsvapnādyabhinno vastusvabhāvaḥ pramāṇena suspaṣṭīkṛtaḥ ayamapi paramārtha iti prajñapyate tadā saharṣaṁ prajñapyatāmutsavaścānubhūyatām, parantu prajñaptimātrakathanena naiva vastūni bhinnasvabhāvatvenopādīyante | ataḥ pratījñā parityajyatāmiti kathanamivaitad |
ācāryaḥ khalvatyantagambhīrasāgare paramārthanaye praveṣṭumasamarthānāṁ śāśvocchedādyaparadarśanānāṁ malaviśuddhayarthaṁ bālapṛthagjanānāṁ ca pravṛttyarthaṁ ye paramārthanukūlāṁ yathāprasiddhāṁ puṇyajñānasambhārādyarthakṛyāṁ kurvanti, tānevātra paramārthataḥ saditi kathayāmāsuḥ, na tvatyantaniyataparamārthajñānārthamiti jñātavyam | [ yato hi ] te naiva santi paramārthataḥ saditi tu pūrvamevāveditam
etadarśamaktaṁ vārtike-" yathāvaktu tathaiva" iti | āryaśrīmālāsiṁhanādasūtre'pi-" yadanityaṁ tanmithyā moṣadharmakaṁ ca, yanmoṣadharmakaṁ tadasatyam " ityuktam | āgame'uyuktam-" etaddhi bhikṣavaḥ paramaṁ satyaṁ yaduta amoṣadharmaṁ nirvāṇam, sarvasaṁskārāśca mithyā moṣadharmāṇaḥ ' iti |
paramārthato niḥsvabhāvatve'pi vastuno yadi niyatadeśakālādyavabhāso bhavatīti kathaṁ na śaśaśṛṅgādayo'pyavabhāsanta iti cet ? bhavadbirapyasyottaraṁ dātavyaṁ syāt, yato hi keśādivanmithyāvabhāse'pi kimiti keśādīnāmeva mithyāvabhāsaḥ, na śaśaśṛṅgādīnām | yadi timirādihetupratyayādīnāṁ pratīniyatasāmarthyena tathā pratiniyatatvamityucyeta tadā asadvastuni kathaṁ nāma hetupratyayādīnāṁ pratiniyatasāmarthyamiti kathayituṁ śakyate | yadi taddarśanena tathā bhavatīti cet ? tadā tathaiva apareṣvapi pratiniyatahetupratyayatvena pratiniyatasāmarthye'pi kimiti naiva tathā vyavasthā svīkriyate | iyanmātreṇa vastutve'pi naiva prasaṅgaḥ, tathā sati taimirikadṛṣṭakeśādīnāmapi vastutvaprasaṅgaḥ syāditi pūrvamevāveditam |
yadyevaṁ na syāttadā taimirikairadhyālambitānāṁ mithyākeśāṁdīnāṁ hetupratyayā api kathaṁ nāma niyatāḥ syuḥ | taimirikakeśādīnāṁ jñānasvabhāvenāpi satyatvaṁ naiva yujyata iti pūrvameva nirdiṣṭam |
api ca, yadi jñānasvabhāvaḥ satyatvena siddhaṁ syāttadā keśādayo na tato bhinnā iti teṣāmapi satyatvenāvabodhaḥ syāt, kintu tadasiddhamiti pūrvamevābhihitam | keśādayastu mithyātvena lokena pramāṇena ca siddhā eva | ato jñānamapi keśādimithyāsvabhāvenābhinnatvāt tathaiva mithyāmātramiti kathaṁ keśādīnāṁ tatsvabhāvatvena satyatvaṁ syāditi |
yathā sarvaṇi vastūni paramārthato'nutpannāni tathaiva saṁvṛtāvapyutpannāni bhavituṁ na śaknuvanti, tathā hi-ye tāvat paramārthato'nutpannāsteṣāṁ saṁvṛtāvapi notpādaḥ, yathā-śaśaśṛṅgādaya iti ye bruvanti teṣāṁ māyādibhiranaikāntikatvam, sādhyavaiparītye sati heturapi sandigdhavipakṣavyāvṛttikaḥ | na hi dṛṣṭamātreṇeṣṭasiddhiḥ, prameyādīnāmubhayapakṣavyāptisambhavāt | ataḥ paramārthato'sato yadi saṁvṛtāvapyasattvaṁ tadā saṁvṛtisatyasyaiva vināśaprasaṅgaḥ, falataḥ ko'pi viparyayo na syāditi |
siddhe'pi prasaṅge vyāpterasiddhatvād heturanaikāntikaḥ | saṁvṛtāvapi adṛṣṭotpadāḥ śaśaśṛṅgādayo na tathāvidhakarmaṇāṁ sañcayābhāvāna tu paramārthasvabhāvarahitatvād, aniyatavastūnāṁ saṁvṛtisvabhāvo'pi hetupratyayasamūhanirbhara iti svīkārāt | na hetupratyayanirbharatāmātreṇa vastutvaprasaṅgaḥ māyādimithyāvastūnāṁ hetupratyayasamūhabhāvābhāvābhyāṁ pravṛttinivṛttidarśanāt | na hi darśanamātreṇa vastūnāṁ tathābhāvaḥ sanniti nirdiṣṭam | catuṣkoṭirahitatvād vidvadbhirvastūnāṁ tattvato'nupapannatvaṁ sādhitam | ato niḥsvabhāvatāyāṁ spaṣṭataḥ siddhatve'pi pramāṇamārgasya jñānābhāvad ye'nyato dūṣitān nirākartumabhilaṣante, tebhyastāvat pramāṇatattvaṁ darśayiṣyate | ye paramārthataścatuṣkoṭikotpādarahitāste niḥsvabhāvā e, yathā gagananalinam |
[ 32] vivādādhikaraṇāśca sarve padārthāstatsadṛśā eva, evaṁvādinaṁ kaścit ' kathaṁ nāma ekasmādekasyānutpattibodhaḥ ' iti pṛcchatīti cet ? na hi pramāṇanivṛttyā vastusvabhāvanivṛttiḥ, tasya tadutpādakatvatadātmakatvābhāvāt | yadi kecit 'tadanaṅgīokārāt kaścit tatkhaṇḍayatīti' kathayantīti cet ? tadayuktam | yadi kecana ' īśvarādinā ekena jagad utpadyata iti kathayantīti cet ? etadapi na yuktam | yadyekamādekasyotpattiriti tadā sā nityād vā anityād vā bhavet | na nityāt, tasya anutpannāvasthāto'bhinnatvāt pūrvāparakālavad madhye'pi utpādakatvavirodhāt |yadi sa utpādayatīti cet ? pūrvāparakāle'pi tadvadutpattiprasaṅga, utpattisvabhāvānusaraṇāttasya | nānusaratīti ced ? nityatāyā hānisadbhāvāt kramayaugapadyābhyāṁ tasyotpādakatvaṁ vistareṇa nirākriyate | na hi kadācinnityādutpattiryuktimatī |
na cānityādapi | pūrvakāla-samakāla-paścātkāleṣu ca sāmānyenotpatternirākṛtatvāt | na hi nityānityābhyāṁ vyatiriktastasya kaścanotpādaka iti |
ye cānyaiḥ [ vādibhiḥ ] ekasvabhāvā īśvarādayo jagato'sya hetavo manyante, tebhyaścāpi [ hetubhyaḥ ] ekasvabhāvādekasya falasyotpattistairnāṅgīkriyate, vividhasvabhāvavato jagatastata utpattisvīkārāt | ata ekasmādekasyotpattirna bhavatīti kathanakāle bhrāntatayā īśvarādikaṁ yannirdiśanti, tattu arthasthiterajñānamevodghoṣayanti |na hi īśśvarādayo hetutvena astitvabhājo bhavanti, paraistasya nityasvabhāvatvenopajñapitatvāt | nityastāvat sarvasāmarthyaśūnya iti ca pūrvameva prasādhitatatvāt |
yadi punaḥ paraiste [ īśvarādayaḥ ] kevalamanityatvenopakalpyante, tadā'pi tasmādekasyaiva falasyotpattirnaiva yuktimatī, yato hi tato yadi bhinnasantānavartināṁ falānāmutpattirbhavati, tadā tasya anyasajātīyakṣaṇasya pratisandhānābhāvād dvitīya eva kṣaṇe samucchedaḥ syāt | yadyevaṁ tadā tataḥ sadā vijātīyafalānāmutpattikāle sarveṣāṁ pūrvasajātīyakṣaṇānāṁ paścād-vartini kṣaṇe pratisandhānābhāvād ye tāvadanityasvabhāvā īśvarādisaṁjñakā jagato hetutvenopajñāpyante, te ke ?
yadi te prāthamakṣaṇikasvabhāvatvādekasyaiva kṣaṇasya svabhāvenābhidhīyante, tadapi naiva yuktam, hetorabhāvena tasyotpatterasambhavāt athavā sampūrnameva jagat tadvadahetukameva syāt | yato hi pūrvamapi paścādapi taddhetutvena [ sarvathā ] kimapi nāstīti | yadyevaṁ tadā tasya kṣaṇamātrasvabhāvahāniprasaṅgaḥ, tasyānādikālikatvamapyasmābhiḥ pūvameva pratiṣiddham |
yadi tasyāparo'nyo hetuḥ parikalpayate, tadā sa eva kathaṁ na tasya falaṁ vā tadutpanno veti kalpyate | kiṁ tadabhāve sa na sidhyatīti, kimarthaṁ sa kalpyata iti | abhinnasantāne vidyamāno sa heturanādikālāt tasyāmeva santatau pravṛtta eveti, naivānyasantāne vidyamānaḥ sannutpattikāraka iti kalpyate tadā tasmin paramārthato'samakālatvam, anyatra ca sajātīyakṣaṇotpattirapi naiva yujyata iti pūrvaṁ bahuśo nirdiṣṭam | ataccāpi hetubhedasya abhinnakārake prasaṅgaśca paścāt pratipādayiṣyate | etaśca tato'nekafalotpattirapi jñātavyā |
yadyante cakṣurādayastāvat falasyaikasya niyatotpādakā iti manyante, tadā andhavadhiratvaprasaṅgaḥ durnivāra eva syāt, yato hi cakṣurādīnīndriyāṇi yadā svavijñānamutpadayanti tadā sajātīyānyakṣaṇāni notpādayanti | falato dvitīyasmin kṣaṇe sarveṣāmandhabadhirāditvaprasaṅgaḥ syāt | samuha eva tāvad vijñānafalamutpādayati, ato naikasmādekasya falotpattiḥ, cakṣuḥśrotramanaskārādibhiścakṣurvijñānādīnānutpādasya [ bhūyasā ] dṛśyamānatvāditi cettadapi naiva yuktam | yadyevaṁ tadā hetubhedo bhedaniyāmako naiva syāt | yo hi ghaṭādīnāṁ paṭādibhyo bhinnaḥ svabhāvaḥ, sa khalu hetubhedenaiva kṛtaḥ, na tu prakṛtyā janita iti | yadyevaṁ na syāttadā ahetukānyeva tāvad vastūni syuḥ |
tatra hetubhede'pi yadi falabhedo na syāttadā hetorbhedābhedābhyāṁ falasya bhedābhedau na kṛtau syātām, vyabhiciritatvāt | bhinnābhinnābhyāṁ vastuno'bhāvāt sarveṣāmeva ahetukatvaprasaṅgaḥ | itthaṁ naiva te samūhād vyatiriktāḥ sidhyanti, naiva ca te samūhāt pṛtham kartuṁ śakyante | parantu parasparabhinnasvabhāvāt pratyekasmādutpattisāmarthayavato yadi falamudbhuyate tadā abhinnameva kathaṁ nāmodbhūyate | yadi sarva evaikafalotpādane samarthāḥ, na tvanekafalotpādana ityevaṁ cettadapi na yuktam | yadyevaṁ tadā sajātīyafalapratīsandhānābhāvād dvītiye tāvat kṣaṇe cakṣurādisantānānoccheda eva syāt | yadi teṣu sajātīyakṣaṇotpāde sāmarthyamityucyate tadā tadanyadeva tāvad vastu syāttataśca sāmarthyameva hetuḥ syānna na khalu vastu |
punaśca, sambandho'pi naiva setsyati, samarthasyopakārābhāvāt | upakurvantyeveti cet, samarthāntarasya tatrāpekṣitatvādanavasthākhyastāvad doṣa eva syāt | yadi te svabhāvabhūtaṁ samarthamuparkurvantīti manyate tadā falamapi tathaiva kiṁ na kurvantīti | ime samarthāstu vastusvabhāvenābhinnā eva | ato ye yataḥ sāmarthyāt sajātīyafalamutpādayanti, tata eva ca carkṣurvijñānādisāmānyamapyutpādayanti | ataḥ kathaṁ nāma falaṁ bhinnaṁ syāt |
yadi falamekaṁ samūhanirbharam, anyacca [ falaṁ ] ekaikahetunirbharamityataḥ [ falaṁ ] bhinnaṁ syāditi cintyate, tadapi naiva yuktam | samūho'pi tāvadekaikahetusāpekṣa iti samūhanirbhratvamapi [vastutaḥ ] ekaikanirbharatvameva | ataḥ falasya sajātīya vijātīyatayorbhedo naiva syāt |
hetubhedastrāvat [ falasya ] bhedako na bhaviṣyatītyevaṁvidhasya prasaṅgasya ko hyarthaḥ ? yadi khaṇḍaśo notpādayatītyarthastadā vastusvabhāvasya niraṁśatvād aśaṁtaścotpādasyāsvīkṛtatvāt kathaṁ nāma prasaṅgaḥ syāt, tallakṣaṇasyānupapannātvāditi |
yadi viśeṣako [ bhedako ] na bhavatītyevamartho gṛhyate tadā asiddhamevaitat | hetubhistāvadanekebhyo vijātīyafalebhyo viparītameva jantaya ityabhidhānamapi naiva yuktam, yato hyekasya aṁśata utpatterasambhavāditi prasaṅgo naivocyate, parantu bhavanto ye vastuṣu parasparaṁ vyatirekaṁ viśeṣaṁ vā manvate, sa vividhairhetubhireva kriyate | yadi vividhahetūnaṅgīkṛtyāpi falamekavidhameva svīkṛyate tadā bhrāntisadbhāvād vastūnāṁ tāvad bhedo vividhahetubhirakṛta eva syādityevaṁ prasaṅgo nūnamabhidhānīyaḥ syāt | yaścānekavijātīyanivṛttilakṣaṇasya falaviśeṣasyābhilāpaḥ, so'pyasambaddha eva, yato hi ye viśeṣātmakatvena viśeṣafalamutpādayanti, te yadi vijātīyanivṛttyaiva sajātīyalakṣaṇotpattito'pi nivartante, tadā tebhya utpadyaṁ sajātīyaṁ falaṁ vijātīyaṁ ca naiva parasparanivṛttaṁ syād, bhitranivṛttihetorabhāvāt |
yadi hetavaste nivṛttisvabhāvatvāt svayaṁ sajātīyafalanāṁ bhedakā api bhaviṣyantītyucyate, tadā tathaiva te sāmānyafale'pi kathaṁ na bhedakāḥ ? yato hi tatra sarve ekaikā hetavo bhavanti | ye tāvadekotpādakasvabhāvā eva te tato viparītaṁ kamapyanyaṁ notpādayituṁ śaktāḥ, yato hi te utpādakasvabhāvanivṛttyā anyārtha iva bhavanti, nānye utpādakasvabhāvā iti | punaste parasparanivṛttasvabhāvāḥ kintu naiva te utpādakasvabhāvanivṛttāḥ | nānyasmin tadutpādakasvabhāva iti naivaṁ kathyate, kintu ye ekenotpādyasvabhāvāste nānyeneti kathyate |
api ca, te svasvabhāvanaivotpādayanti, na tvanyasvabhāvena, atadātmakatvāt, te ca yathāsvaṁ bhinnā api | svasvabhāvenotpādayantītyasmin kathane ko virodhaḥ ? ekasvabhāvasyābhāvo naiva tasya svabhāvo bhavituṁ śaknoti, akārakatvāttasya |
tenaiva tatfalaṁ niṣpādanīyamiti yaduktaṁ tatra kā yuktiriti cet sāṁkhyaireva tatsamādhānaṁ vidheyamiti śobhanaṁ pratibhāti | yato hi te khalu bhinnabhinnasvabhāvaṁ jagaditi pratipādayanti | atasteṣāṁ yattatra grahaṇaṁ tannivṛtyarthameva ācāryeṇa bhinnavastunirdeśakānāṁ kṛte vyavahāravaśāduktam tāni [ vastūni ] pratītyasamutpannatayā naiva paramārthata ekārthāni nāpi ca bhinnarthānīti manvānāṁ kṛte naiva kimapyuktamiti | teṣāṁ tāvadanusāraṁ tu māyāsadṛśatvāt sarveṣu teṣu na kimapyekaṁ vastu bhinnamabhinnaṁ vā sidhyati |
api ca, yadi vastuṣu paramārthataḥ svabhavadvayam, ekaścotpādakalakṣaṇaḥ, aparaśca svabhāvalakṣaṇastadā nivṛtte'pyasmin svabhāvenaivotpādakalakṣaṇastāvannivartata ityuttaraṁ khalu samīcīnaṁ syāditi |
yasmin samaye sarva evotpādakasvabhāvastasmin samaye yadi te parasparanivṛttasvabhāvā api tadā utpādakasvabhāvato nivṛttatvāt kathaṁ nāmotpādakāḥ syuḥ | teṣāmayameva svabhāvo yat svabhāvabhede'pi ekamutpādayanti viruddhasvabhāve'pi ca sati naiva parīkṣāyogyā iti yadi bhavadbhirucyate tadā pādau prasārya tathātāparīkṣātaḥ parāṅmukhabuddhayo ye vyavahāramātramanusaranti te sukhenāsituṁ śaknuvanti | ye tu tathātāparīkṣāyāṁ pravṛtabuddhayasteṣāṁ kṛte tathaiva sukhāsanaṁ naiva yuktarupam | yadyevaṁ na syāttadā īśvarādistāvadekaḥ sannapi svabhāvabhede'pi ca sati krameṇa yugapad vā vicitrasyāsya jagato heturupeṇa naiva kathamapi viruddho bhaviṣyati, tatsvabhāvasya tathaiva svabhāvasiddhatvāt | svabhāvabhede'pi nāsti parīkṣāyogya ityabhidadhatāṁ kṛte kiṁ nāmottaraṁ dattaṁ syāt ? tenaiva falamutpādanīyamiti pratipādayatāṁ tatra kā yuktiriti ye kathayanti teṣāṁ kṛte agnyādikamapekṣyotpadyamāno dhūmastāvad śakramūrdhato'uputpadyata iti kathanaṁ yathā ahetukatve yuktyā prasaṅgatayocyate, tathaivātra kimiti nocyate ? vyavahāre'pi ekasamūhāntargato yadyekafalasyotpādako bhavettadā naiva viruddhaḥ, kintu samūhāntargatastu viruddha evetyevaṁ kathayadbhiḥ saha nāsti kaścana bhedaḥ |
atrāpi agnyādibhireva falamutpādanīyam, na tu śakramūrdhādyanyairiti ye kathayanti, tatra kā yuktiḥ | samuho'pi bhinnaḥ svabhāvataścotpanna ityevamabhidadhānaiḥ saha ko virodha iti vaktavyaṁ syāt | tatra yathā ekasamūhamāśrityotpadyamānaṁ falaṁ samūhāntareṇāpyutpadyate tadā tenotpādyasya svabhāvasyāniyatatvād ahetuka ityucyate, tathaiva ekasminneva samūhe vijñānādayo yadā ekahetumapekṣyāpi tadvilakṣaṇahetuta utpadyante tadā kimityahetukatāyāḥ prasaṅgo noktaḥ syāt |
hetoryathātmakena prayogeṇa nirduṣṭāt svabhāvaviśeṣād hetubhedo bhedakaśca viruddhāveva syātām | yato hi cakṣurādinā bhinnasvabhāvena cakṣurvijñānādīnāṁ falānāmutpattikāle sākṣād bhedābhāve'pi pratītisvabhāvād rūpādayaḥ pṛthagviṣayatvena niyatā bhavanti, tadvikāreṇa ca tathotpadyante | te cānvayavyatirekābhyāṁ samantarapratyayena ca pratītisvabhāvāḥ syuḥ, na tu cakṣurādayastathā niyatāḥ santi | viśeṣeturapi tatsadṛśa eva | indriyeṇa ca viṣayagrahaṇaṁ pṛthaktayā niyatam | ityevamandriyāṇi viṣayāśca na pratītisvabhāvāḥ | indriyeṣu samanantarapratyaye cāpi nāsti viṣayagrahaṇasvabhāvaḥ, viṣayeṇa ca samantarapratyayena cāpi pṛthaktayā viṣayagrahaṇaṁ naiva niyatam | evaṁvidhayā niyatavyavasthayā niścayena hetubhedo bhedaka eva syāt | bheda eva bhinnaviśeṣa ityasau vicāro yadi vyavahāratayā bālapṛthagjanānāṁ pravṛttyarthamevocyate tadā tu sutarāṁ yajyate, na tu paramārthataḥ |
atha ye tāvad bhedāstee aprajñaptimātrātmakā vā nivṛttiviśeṣeṇa prajñaptisvabhāvātmakā vā ? yadi prathamaḥ pakṣastadā vijñānasya ālambanādasvabhāvādabhinnatvena tathaivānekatvaprasaṅgaḥ | ālamanādisvabhāvo'pi vijñānavannaiva tāvadekatvanivṛttaḥ syāt | vijñānamapi pratitisvabhāvato nāsti bhinno'tastathaiva rūpādibhyastasyānutpattiprasaṅgaḥ |
tathaivābhinne'pi rūpādibhya utpadyata ityucyata iti cedekasmin ekadā parasparaviruddhāvutpādānutpādau kathaṁ nāma na viruddhau syātāmityayaṁ doṣo naiva yujyatāmiti vicārya ye viśeṣān vijñānato bhinnārthatvena kalpayanti teṣāṁ tadā vijñānamahetukaṁ syād anyasminneva tadā cakṣurādīnāṁ yogāt | falataḥ sadā sattvena prasaṅga iti |
yadi prajñaptisvabhāva iti dvitīyapakṣaḥ svīkriyate tadāpi vijñānasyāhetukatvaṁ prasajyata eva, prajñatyātmakatve cakṣurādīnāmupayogābhāvāt | prajñaptyātmakatve kasyāpi yogo naiva bhavatītyataḥ sarveṣāmahetukatvaprasaṅgaḥ | falataḥ paramārthato'nekebhya ekasya falasyotpattirnaiva sarvathā yujayata iti |
naikasmādanekasyāpi [ utpādaḥ], pūrvadatrāpi hetubhedasyābhedakatvaprasaṅgāt | itthaṁ cakṣuryadisvaviśeṣatayā tajjātīyakṣaṇasyotpādakatvāt svavijñānamutpādayatiti, tadā hetubhedābhāve'pi falasya bhinnatvāt falasya tāvad bhedābhedau kathaṁ nāhetukāviti | yena khalu kāraṇena tatra falāntarotpattimattve nāstyanyaḥ [ kaścana] viśeṣaḥ, niraṁśatvāt sarvavastūnām, ato hettuatāvat svabhāvapracyuto bhūtvā falaṁ notpādayatīti, tathāpi tasmin hetvātmakatve bhedābhāvāt tannirvṛte fale'pi tāvad bhedo na syāt |
ekasmādanekasya anekasmādekasyotpattiryā kathyate, kiṁ sā naiva dṛśyate ? [ arthāt dṛśyata eva ], atastasyāḥ parihāraṁ kartuṁ śakyata ityabhidhānaṁ tāvannaiva yujyate | vayamapi sā ādṛśyeti na sādhayāmaḥ | darśanamātraṁ tu naiva tāvat pramāṇamapi, svapnavanmithyābhāsamānatvāat | yad yathā dṛśyate tattathaiva sadityabhiniviśamānānāṁ kevalaṁ mithyākalpanānāṁ nirākaraṇāya svapna iva sādhyamānatvānnāsti tāvad virodho'pīti |
api ca, cakṣurvijñānādīnāṁ vastūnāṁ yānyanekasmādutyadyamānāni dṛśyante, teṣāṁ pāramārthikaḥ svabhāvastāvadekatvena naiva kathamapi siddhaḥ, sadā vibhinneṣvākoraṣvavabhāsamānatvāt | vividho'pi svabhāvo yadyekaḥ syāttadā sarveṣāmevaikadravyatāprasaṅgaḥ syāt | yaccaikasya tāvadasiddhiḥ, sā saṁghātātmakatvādasiddhaiva | ekasya cānekaṣāṁ ca vastūnāṁ paramārthata utpattistāvat kutra samavalokyate ?
anerkasmādanekasyotpatiriti dvitīyo'pi pakṣo naiva yuktaḥ | ekaikasya falasya stāvadanaikairhetubhiḥ kriyamāṇatvādayamapi pakṣastāvadanekasmādekasyaivotpattipakṣaḥ syāt | asya [ pakṣasya ] doṣo'pyasmābhiḥ pūrvamevokta iti |
yadhekasmin fale ekaikasya hetoryogaḥ kriyate, tadā pakṣo'yam ' ekasmādekasyotpattipakṣaḥ ' syāditi | asminnapi pakṣe yaddūṣaṇaṁ tat pūrvamevoktam | ato nāstyayamasiddho heturapi koṭīnāṁ catuṣkaṁ vihāya nāstyanyo'pi kaścanotpattipakṣaḥ | sarveṣāṁ nityavastūnāṁ nirākaraṇamapi pūrvameva kṛtam | ato nāstyanaikāntikatvamapi hetoḥ | sapakṣe sattvād viruddho'pi heturnāsti |
ācāryo'pi saṁvṛtau kāryakāraṇabhāvasthitiṁ svīkṛtya yathā vyavahāre ekasmādanekasya cānekasmādekasya cotpattiḥ prasidhyati tathā dṛśyata eveti kathayāgāsa | cakṣurādibhiranvaya-vyatirekābhyāṁ cakṣurvijñānādīnāmutpattiviśeṣaṁ jñātvā bālāpṛthagjanānāṁ pravṛttyarthaṁ kāryahetvorbhedakāle yadi heturbhinnastadā kāryabhedo'pi sutarāṁ syādityuktavān, na tu paramārtha-daśāyām, paramārthato'siddhatvāttasya, yathā vicāritaṁ prāgeva |
ekasmād hetoranekafalānāmutpattirayuktetyādikaṁ yaduktam, teṣāṁ sameṣāṁ samādhānamapi pṛthak-pṛthasmāmiḥ pūrvameva kṛtam |
[33] ' pratītyasamutpannātvād" ityayaṁ yo hetuḥ, sa anaikāntika iti ye kathitavantasteṣāmapyuttaraṁ dattapūrvameva |
[34] yadi vastūni paramārthato na sasvabhāvāni, tadā naiva tāni saṁvṛtāvapi bhavituṁ śakyānīti yaduktam, tasyāpyutaraṁ pūrvaṁ pradattameva | ' ekānekasvabhāvarahitatvāt ' iti hetoryadasiddhātvādikamuktam, teṣāṁ sarveṣāmapi samādhānaṁ pūrvācāryaiḥ pūrvaṁ samyaktayā kṛtameva | tathāpi ye tāvat kecana dveṣavaśād dūṣaṇāni prayuñjate, sā teṣāṁ vipratītirevetyabhidhātuṁ śakyate |
[35] yadi te prasaṅgaṁ sādhayanti, tadā naiva hetorasiddhiḥ, vastūnāmekānekasvabhāvarahitatvahetoḥ paraiḥ svīkṛtatvāt | tadabhivyaktadharmasvīkārāttasyāpi [ hetoḥ ] tāvat sāmarthyataḥ svīkaraṇameva syāditi |
tatra yaistāvat kadācid īśvarādayo nityaikatvasvabhāvena parikalpitāstaisteṣu kramotpādadharmayogo'pi yataḥ svīkriyate, atastatsāmarthyata ekatvasvabhāvarahitatā'pi tairavaśyaṁ svīkṛtā syāt | yato hyekasvabhāvatāyāmanutpādāsthāto'bhinnatvāt pūrvakālavat paścātkāle'pyutpādakasvabhāvatā naiva yujyate | yadyutpādaka eva svabhāvaḥ syāttadā pūrvāvasthātaḥ svabhāvasya bhinnalakṣaṇatvādekatvahānireva syāditi |
te [ īśvarādayaḥ ] tāvadanekatve'pi naiva yujyante, yato hi tattvatāyāṁ samakālikatvamaparasmiṁśca svaparapratisandhānaṁ tāvannaiva yujyata iti pūrvaṁ prasādhitameva | ye tāvadākāśādīnāṁ trayāṇāmasaṁkṛtānāmekasvabhāvatvaṁ falapratisandhānābhāvaṁ ca teṣāṁ svīkurvanti, tairapi jñānasvabhāvasya kramodbhūtatvaṁ tāvat svīkriyate, atastatsāmarthyastairapyekasvabhāvarahitataiva svīkṛtā syāt, yato hi pratyekajñānāttajjñeyasvabhāvastāvad bhinna eva syāt| yadi na syāttadā'bhinnatvāt pūrvavat tajjñāne jñeyasvabhāvo naivopapannaḥ syādata ekasvabhāvastāvannaiva yujyata iti | naiva te'nekasvabhāvā ityapi pūrvamevāsmābhiḥ prasādhitam |
ye tāvannityaikasvabhāvāḥ kāla-puruṣa-pradhāna-brahmādayaśca vicitrāyā asyā jagadvyavasthāyā hetutvena parikalpyante, te yadi satyāsatyādivividhasvabhāvāṁ vastusāmagrīṁ krameṇa yugapad vā gṛhṇantīti svīkriyate tadā tatsāmarthyata ekatvarahita eva svabhāve te niyamena te niyamena svīkṛtāḥ syuḥ, yato hi vividhasvabhāvasya jagato grahaṇe ekasvabhāvā naiva yujyante | yadi te naiva ekatvena sidhyanti, tadā'nekatvamapi teṣāṁ sutarāṁ naiva yujyate, saṁghātasvabhāvatvāt |
ye tāvat pudgalāmidhaṁ padārthaṁ nityānityatvenānirvacanīyamiti parikalpayanti te'uyenam ekānekasvabhāvarahitatvena sākṣāt svīkurvantyeva, falata ekasvabhāvasya tāvannityatve'nirvacanīyatā naiva yuktimatī | api ca, bhinnabhinnasvabhāvenānubhūyamānasya tāvat kṣaṇikatve'nirvacanīyatā naiva yujyate | kāyaḥ bhūmiparvatādayo ye'nityāḥ sāvayavāḥ pṛthaksvabhāvāstān ekadravyatnena parikalpayanti, te'pi tadavayavadravyaṁ bhinnānekaviṣayavyāpakamiti svīkurvantyata ekatvarahitataiva teṣāṁ svīkṛtā syāt yato hi yadi tasya pratyekasminnavayave nāsti bhinnasvabhāvastadā naiva tasmin vyapakatā'pyupapadyata iti |
niraṁśeṣu tāvadāvṛtanāvṛtatvādiviruddhadharmayogo'pi naivopapadyate | ye tāvad dehādīnāṁ paramāṇusañcayātmakatvāt tān paramāṇūn pṛthakśaḥ parikalpayanti, te'pi teṣu saṁyogasaṁghātādīn svīkurvantyevetyatastaistatsāmarthyātteṣāmekatvarahitatā'pi svīkṛtaiva syāditi | yato hi niraṁśasvabhāve [ vastuni ] yatraiva hi saṁyogādayo'nubhūyante, tatra tādṛśo nāstyeva kaścana pakṣaḥ [ bhāgaḥ ], yasmin pakṣeṇa kenacit saha saṁyogaḥ sañcayo vā na bhavanti, tādṛśeṣu [ niraṁśeṣu ] vistareṇa viṣayavyāptirapi naiva yujyate | na cāvayavinnāmekasvabhāvatvamapi na yujyate, avayavasaṁghā-tātmakatvātteṣām |
paramāṇuṣu cāvayavidravyeṣu cobhayeṣu tāvadanekasvabhāvatvamapi na yujyate, yato hi sañcitasvabhāvātmakatvātte yadā naivaikasvabhāvatve yujyante tadā tatparatantratayā vyavasthitatvena teṣāmanekasvabhāvatvamapi naiva sidhyati | itthaṁ yadā kāryaṁ ca kāraṇaṁ cāpi dravyamekānesvabhāvarahitaṁ siddham, tadā tadādhārena kalpitanāṁ guṇa-karma-sāmānyaviśeṣāṇāṁ saṁghātasya cāpi siddhiḥ sutarāṁ naiva syāt, tatparatantratvātteṣām |
evaṁ kādācitkatvasāmarthataḥ samastajñeyānāmekānekasvabhāvaśūnyatvameva svīkarttavyamityanekadhā niveditam | jñānamapi tāvat kāmamekasvabhāvamityupakalpyatāṁ kintu tatsvarupaṁ vividhasyabhāvagrāhakamiti svīkṛtatvāt tatsāmarthyata ekasvabhāvarahitameva taditi svīkṛtaṁ syāt | yato hi tajjñānaṁ tāvat sākāramityavaśyaṁ svīkarttavyam, anyathā viṣayākāreṇa yo nākāritastasya jñānakāyasya viṣayaġrāhakarūpeṇa vyavasthāpanaṁ nopapannaṁ syāt | yadi sākāratvena svīkriyate tadā tasyaikasvabhāvarahitatvamapi spaṣṭatayā svīkṛtameva syāt, vibhinnātma-katvājjñānakāyasya | vividhatāyā ekatāyāśca parasparaṁ sfuṭo virodhaḥ | ataḥ sarvāṇyeva tāvajjñānāni vibhinnānāṁ vastūnāṁ viṣayitvena svīkriyante | ata eva svayūthyāḥ ' sañcitālambanāḥ paścavijñānakāyāḥ ' iti svīkurvanti | ṣaṣṭhaṁ tāvad vijñānaṁ cittacaitasikānapyālambanīkarotīti |
citradarśanakāle citrākāraṁ vijñānamupajāyamāanamanubhūyate, ataḥ sarvajñānāni citrākāratvena prasidhyanti | tatra vividhatāyāṁ [ vicitratāyāṁ ] svamatasthāpanārtha tāvadanekajñānotpattikalpanamapi nāsti samīcīnam, amūrtatvāttāni tatra prakīrṇarūpeṇa naivopatiṣṭhanti, asthitatvācca vicitratā naivopapadyate | guṇakarmasamavetānāṁ dravyādīnāṁ tāvajjñānena yugapadgrahaṇasvīkārād apare'pi [ siddhāntavādinaḥ ] jñānaṁ citrākāratvenaiva svīkurvanti | ye hi dravyaparyāyādiviśeṣaṇaiḥ sarvaṁ vastu tāvanmecakamaṇivadityāmananti, teṣvapi tadviṣayimanaso viṣayatve'nekavastusvabhāvāḥ svīkriyanta eva | ye tāvaccāturmahābhautikāni vastūnyupakalpayanti, te'pi jñānamanelavastuviṣayamevābhyupagacchanti | ye ca viṣayaṁ sattvarajastamoguṇātmakamabhyupayanti, te'pi jñānaviṣayamanekavastusvabhāvaṁ svīkurvanyeva, vastutrayātmakatvasvīkārād viṣayāṇām |
ye'pyatītādiviṣayakaṁ manovijñānamātramanālambanamiti manvate, teṣāmapi mate'bhidhānākāreṇa yuktatvāttadekākāramiti na yujyate, anekākṣarasvabhāvenāvabhāsitatvāt| svapnādijñānānyapi nīlādivibhinnākārān anubhavantīti tanyekasvabhāvānīti naiva yuktāni | ye khalu vijñānamātrasvabhāvaṁ jagadityāmananti, te bāhyapadārthānāmaviṣayibhūtatvāttat svasaṁvedanasvarūpaṁ paryantaṁ ca jñānamiti svīkurvanti, te'pyanādikālīnabhrāntavāsānāparipākavaśād rūpādivibhinnaviparītāvabhāsānāṁ sarveṣāṁ vijñānānāmutpattiṁ svīkurvantyato vijñānamekasvabhāvamiti naivābhyupagacchanti | falato darśaneṣu kasminnapi vijñānaṁ naikasvabhāvamiti sidhyati | yadi tathā na sidhyati, tadā anekasvabhāvo'pi na sidhyatīti bahuśaḥ pūrvamāveditam |
ata eva svātantryeṇa sādhako hetirapyayaṁ nāsiddha iti yathoktanayena vādiprativādyubhyeṣu sarve dharma ekānekasvabhāvarahitā eva siddhāḥ | ye va vyavacchedamātrātmakāsteṣu sādhyasādhanānugato dharmeyeva avastubhūtaḥ sidhyatīti pūrvamanekadhā nirdiṣṭam | svaparobhayasiddhāntavādibhirupakalpitadharmiṇyapi sādhyadharmasya yathoktā vyavacchedamātratā dvayorapi siddhaiva |
punaśca, heturapyayaṁ kathaṁ sidhyati ? yadyunupalabdhyeti cet ? sā'pyaparayā'nupalabdhyā sidhyatītyanavasthāprasaṅgaḥ syāt | nāpi pratyakṣeṇānupalabdhisiddhirapi, pratyakṣasyāviṣayatvādityapi kathanaṁ nirākṛtameva, yato hi yathoktanayenaiva te hetuṁ sādhayantīti |
ityevaṁ ye kecidindriyairagamyā ātmādayaste tadvyāptakramikakāryayogādidharmāṇāṁ svīkṛtyā ekānekasvabhāvarahitatvenaiva prasiddhāḥ | yadi dharmyeva tāvadasiddhastadā tadrāhityacintanamapyayuktam, tādṛśānāṁ vastūnāṁ pratiṣedhāya dharmiṇaḥ parīkṣāyāḥ sarvatrānivāryatvāt | atastaddharmā nopalabhyanta iti pūrvameva nirdiṣṭam | anyathā [ yadyevaṁ na syāt] tadā tanniṣedhāya bhavatāmapi arthakriyāsāmarthyaviyogalakṣaṇo hetustāvat kathaṁ siddho bhaviṣyatīti codanā kathaṁ na syāt | paraparikalpite dharmiṇi tathāvidhakramikakāryāṇāṁ svīkṛtyaiva tadvyāptadharmāṇāṁ niṣpattestanmatamātrāśritatvād dharmiṇastasya tāvat parikalpitatvameva | anumānena tathā jñāne satyapi nāstyevānavasthāprasaṅgaḥ, svataḥ pramāṇatvāttasya | vyavahāreṇāpi tāvat sādhyavyāptasādhanasya siddhatvāditi pūrvameva samyaguktatvāt |
rūpādayastāvad dhārmiṇaḥ, ye khalvaparokṣāste'pi pratyakṣata ekasvabhāvarahitā eva, vividheṣvākāreṣu sarvadā pratibhāsanādaviśeṣeṇa pṛthakśa ekasvabhāvatvenānanubhūyamānatvāt | ekasvabhāvahitatvena siddhe satyanekasvabhāvarāhityamapi sutarāṁ pratyakṣataḥ siddhameva, ekaikasañcitatvadanekasvabhāvasya | na khalu pratyakṣādipramāṇāni vyavahāreṇāsadbhūtānīti pūrvamevoktam |
yatkhalu paramārthato'sat, tat saṁvṛtito'pyasadeva, kriyatā'pyaṁśenānanubhāvyatvāt, śaśaśṛṅgavat | yadi pratyakṣamapi tathaivetyucyeta, evaṁ satyasambaddhatvādanaikāntikatvamevāsya hetoriti pūrvameva kṛtottaram | āropitasyātmano yaḥ khalu svabhāvaḥ, so'pi tathaiva jñeyaḥ, kintu naiva sa paramārthato'san, marīcikāsu jalajñānādṛśatvāttasya |
āropasvabhāvātmakatvāt sarvapratyakṣāṇāṁ kathaṁ hi tairekānekasvabhāvayuktatvaṁ jñātuṁ śakyata iti cintāyāṁ heturyamatra māyākārāpratyakṣānumānābhyāmanaikāntika eva | yato hi māyākārajñāne tāvad yo'yaṁ gajādyākārāropastasmin svabhāve paramārthato nabhiniveśo jāyate | tasmiṁstathā'bhiniveśābhāvāt tat paramārthatastadviviktajñānotpattiheturbhavatītyavaśyaṁ tadviṣayitvena vyavasthāpyate | evaṁ prekṣāvatāṁ pratyakṣasya nirākṛte'pi bhāntikāraṇe kadācidanyāropākārasvabhāvavataḥ [ jñānasya ] utpattirbhavatīti paramārthatastatsvabhāve'nabhiniveśena hetunā niyatena tāvattadviviktaviṣayitvena vyavasthāpyate | tathaivānumānajñānamapi yaddhi sāmānye tāvad vastulakṣaṇe samāropākāram, tadapi vastutathatāyā yathāvajjñānasvabhāvatvāt tadviṣayakaṁ bhavatīti pramāṇasadbhāvādanaikāntika eva hetuḥ | nāsti tadviṣayīti kathanaṁ tāvannaiva yuktm, aścaśṛṅgavad vastūnāmabhyupagamābhāvāt |
tarhi kathamiti cet ? māyādisvabhāvavaditi, māyādivat pratyakṣatvāt | gṛhīte'pyekānekasvabhāvarāhitye'nāptapuruṣaśāstraśravaṇenotpannāropairanirdhāryāpareṇa [ prakāreṇa ] nirdhārayatāmekānekasvabhāvaviyuktavamanupalabdhyā tāvat kathaṁ setsyati ? vividhaprakārādiliṅgaiḥ sarve yadyekasvabhāvarahitatvena sādhyante tadā te'nekatvasvabhāvarahitā api sidhyanyeva, ekasañcayātmakatvādanekasya | ekastvaṁ vānekatvaṁ vā sarveṣvākāreṣu vyāptam, parasparaparihārasthitalakṣaṇatvāttayoḥ | vyavahāre ghaṭādiviṣayaparicchedena puruṣā atulyasambaddhān vyavahārayogyānatyantaṁ paricchedayanti | tatastulyaviparyayādisvabhāvavicchedena paricchedaḥ | tathaiva | paricchinne'pyanekavastuvyavahārayogye'nekadravyajātisaṁghāte tato'tulyaviparyayaviccedenaiva paricchedaḥ | paricchedo yadi naiva viccinnastadā sa nāstyeva, parasparaparihārasthitalakṣaṇatvāttayoḥ | ye tāvat paraspara-parihārasthitalakṣaṇāste sarvatra vyāpinaḥ, ye hi sarvatra vyāpinaste skandhādyanyāpoḍhāḥ, mūrtāmūrtatvādiviśeṣavaditi |
ekānekatve api tathaiva | vyāpakanivṛttyā vyāpyanivṛtterniyatatvānnāsti tāvad heturapi sadigdhavipakṣavyāvṛttikaḥ, apareṣāṁ skandhānāmabhāvāt | vyāpyasya vyāpakasya vā vastunaḥ svato'siddhatvādasiddha eva sa heturiti kecana | tathaiva dharmiṇyeva kevale vyāpyasadbhāvasidhyarthaṁ vyāpakanivṛtyā vyāpyanivṛttirasiddhaivetyapare | eteṣāṁ sarveṣāṁ [ ākṣepāṇāṁ ] samādhānaṁ tāvatpūrvamevāsmābhiḥ kṛtam |
evaṁ vyāpyavyāpakādisarvavastūnāṁ pūrvaṁ saṁvṛttyāśritatvaṁ prasādhya paścād vyavasthā kṛtetyapi pūrvamāveditameva | atyantaṁ samīpavartini vyāpake niyataṁ vyāpyaviśeṣajñānaṁ naiva bhavatītyapi pūrvameva nirdiṣṭam | ato vyavahāreṇa ekānekasvabhāvamātreṇa sattvaṁ vyāptamiti | tathāpyanena pararmārthasvabhāvo naiva niściyate | ekānekasvabhāvastāvad ghaṭādayaḥ saṁvṛtyā'pyavabhāsanta eveti |
vyāpyavyāpakabhāvasiddhistu viśeṣato vyavahāradharmiṇamāśrayate, vyāpakanivṛttistu paramārthamāśrayate, ato vivādāspadībhūteṣu sarvadharmiṣu sāmānyena sādhayitumiṣyamāṇatvāt kathamimau dvau [ vyāpyavyāpakau ] ekasmin dharmiṇyāśritāviti cet ? ekasmin dharmiṇyāśritatve'pi [ mithaḥ ] sāpekṣatvād bhinnāveveti nāsti doṣaḥ | evameva vyāpyavyāpakabhāvasiddhistu vyāvahārasatyamāśrayate, vyāpakanivṛttistāvat paramārthasatyamevāśrayate, ato viruddhaiva |
117
[ 36-37 ] yaḥ khalu sādhyaḥ, sādhako vā tau prasajyapratiṣedhasvabhāvau, na vā tathāsvabhāvau ? prathame tāvatpakṣe tau naiva bodhya-bodhakarupeṇopapannau, niḥsvabhāvatvādasambaddhatvādanupapannatvācca | ye sarvābhilāpavigatalakṣaṇāste na kathañcanāpi bodhyā bodhakāśca, aśvaśṛṅgavat, yathoktāḥ sarve sādhyasādhakādayo'bhilāparahitalakṣaṇātmakāḥ |
[ 38-39 ] ye parasparamasambaddhāste'pi naiva bodhya-bodhakasvabhāvāḥ, himavadvindhyaparvatavat, sādhyasādhakā api parasparamasambaddhāḥ |
[ 40 ] abhinnasvabhāvā api kecana na bodhya-bodhakabhāvāpannāḥ, vṛkṣaśākhāvat | sādhya-sādhakā apyabhinnāḥ | yadi prasajyapratiṣedhasvabhāvapakṣapātinastadā ekānekasvabhāvarahitāstāvad vastusvabhāva-bhūtārthakriyāyogyatvasvīkārādapi na svīkriyanta ityapyayuktīyuktam, vikalpasyāsya paraparikalpiteśvarādiniṣedhe'pi sarvatra samānatvāt | ato'vaśyaṁ vyāpakadharmanivṛttyaiva īśvarādīnāṁ nirākaraṇaṁ karttavyam, atyantaparokṣeṣu pratyakṣeṇa niṣeddhuśakyatvāt | atastasmin kathaṁ na sarva vivādā āpateyuriti |
na tadekaṁ na cānekaṁ viṣayaḥ paramāṇuśaḥ |
tathā
bhāvā yatra vicāryante na te santi savabhāvataḥ |
kathamiti na teṣvekānekatvaṁ hi svabhāvataḥ ||
ityādibhīrbāhyārthaparikalpanā tāvanniṣedhyate | tatrāpi kathaṁ na vivādāḥ syuriti | yadi niḥsvabhāvatā tatra naiva bodhyata iti cettadā aśvaśṛṅgasyāpi bodhābhāvaḥ kathaṁ nollikhyate | bhavatāmabhilāpalakṣaṇarahitāḥ sarva bhāvā na manāgapi bodhyanta ityādiprayogeṣu vidyata eva sādhya-sādhakayorniṣedhasvabhāvaḥ, ataḥ kīdṛśastāvadayaṁ bodhakabhāvaḥ | ataḥ prayogo'yamātmano hānikara evollikhitaḥ śastraśikṣaṇadoṣābhyupagamavat | ato nāsti prayogakauśalamapi sarvesāṁ vastunāṁ niścetavyaprasaṅgālliṅgasyaiva vastuno bodho na kenāpi svīkriyate, kasyāpi liṅgabodhasya kuisminnapyavaśyameva sambhavāt | ato niyatameva liṅgaṁ pratyakṣeṇa bodhyate, sādhyākārasya niyamenotpādakatvāt |
liṅgaṁ tāvat kalpanayā bodhakatvena vyavasthitamiti yuktam | ato niḥ svabhāvatve'pi niayatatadākārasya sādhyakāraniścayotpattau hetutvād bodhakatvena kalpanāyāṁ nāsti kaścana doṣaḥ | kevalasya vastubhūtaliṅgasyaiva sarvatra nollekho bhavati, ākāśaniṣedhakasya liṅgasya nitarāṁ kalpitatvādeveti pūrvaṁ nirdiṣṭam | asambaddhatvāditi yadabhihitam, tatrāpi yadi vastubhūtaḥ sambandha evaiko hetutvena kathayitumiṣyate, tadāpi sa heturnāstyanaikāntikaḥ, vastubhūte'pi [ hetau ] kutracittathāvidhasya sambandhasyāsiddhatavāt | sa [ sambandhaḥ ] tāvad dvayāśritatvena parasparaśliṣṭasvabhāvatvena copakalpyate | dvayorniṣpannayoḥ [ vastunoḥ ] svabhāvaḥ śliṣṭa iti nopapadyate, svasvabhāve vyavasthitatvāttayoḥ | śliṣṭatve satyekatvameva syāt | tacca viruddhameva | ekatve sati naiva dvayāśritvaṁ tāvad yuktam |
yadi sa sambandhibhyo'rthāntara iti tadā svasvabhāvavyavasthitatvāt kathaṁ nāma sambaddhasvabhāvaḥ syāt | yadi nāstyarthāntara iti tadā kevalaṁ sambandhināveva syātām | ataḥ sambandhastāvat kalpanāmātrātmaka eva, na tu vastvātmaka iti | yāni hi sambandhodbhūtāni lakṣaṇāni tānyapi kalpanātmakānyeva, kāryakāraṇeyoryugapatsambhavā bhāvāt | ye tāvadasannihitāsteṣu na sambhavati sambandhaḥ |
api ca, yadā kāryasvabhāvaḥ pariniṣpannaḥ tadā apekṣāvirahānnaiva tasya kūtracinnirbharatvam | ato nāsti tasya kenāpi saha sambandhaḥ | apariniṣpanne'pi tasmin kāraṇena saha sambandhakāle vidūre sthitatvādasambaddhameva tat syāditi | ataḥ kalpanayaiva bhavanto vastuprayogamanutiṣṭhantīti |
kāryānapekṣitatve'pi svahetorhi prasiddhitaḥ |
tadanyāpekṣayā siddherabhāvāt kalpanā punaḥ |
hetuṁ badhnāti kāryeṇa kāryaṁ na, tacca kīdṛśam ||
tadātmakalakṣaṇasambandho'pi naiva samīcīnaḥ, dvayāśritatvāttasya | tadātmakatve dvaitaṁ naivopapadyate | dvayābhāve kaḥ kena sambadhyeta sambandhī | ataḥ kalpanāracitamūrtitvāt sarveṣāṁ sambandhānām, abhāve caivānupahatapravṛtterhetorasiddhireva syāt | asambaddhatve sati abhedābhāvāt kathaṁ tādṛśī yaktiḥ, prayujyate | abhede sati tadātmaka eva sambandha iti nirdeśaḥ syāt |
vastumātra eva tādātmyasambandhaḥ, na tvanyatreti cet ? ayuktametad, abhinnaparyāyatvāttādātmyasya | sa tu niḥsvabhāvasyāpi nairātmyasadṛśatvādaviruddha eva | yadyevaṁ na syāttadā ' abhinnatvād ' ityapi vaktuṁ na paryeta | tatra ' abhinnatvad ' ityayaṁ heturyadi paramārthādhikāreṇocyeta tadā anekāntika eva, yato hi kṛtakatvānityatve yadyapi paramārthato naiva bhinne tathāpi bodhya-bodhakavastuṣu tāvat te dṛśyete |
yadi vyavahāre'pi tayornāsti bhinnatvamityucyeta tadā asiddhameva, nivṛttiviśeṣopakalpitāyā bhinnatāyāstatra sadbhāvāt | evameva śabdādidharmiṇi yadā akṛtakatvādito nivṛttirniścīyate tadā nityādito'pi nirvṛtterniścayanāt paramārthato bhinnatāyā abhāve'pi nivṛttiviśeṣāpekṣayā kṛtakatvānityatvādīnāṁ bhinnavyavasthāyā upakalpanād bodhyabodhakavastuvyavasthā tāvat kriyata eva | itthaṁ yadā vastūni sāmarthyataḥ pratimbivad ekānekasvabhāvavinivṛttāni bhavanti tadā paramārthasvabhāvato'pi teṣāṁ nivṛttirniyataiva | ato nivṛttiviśesāpekṣayā kṛtakatvaṁ bhinnaṁ vyavasthāpyate, ata eva ca tatra bodhya-bodhakabhāvo'pi sambhavatyeva | punaśca, yathā nityaṁ tāvd vastu arthakriyāsāmarthyavirahād vastusvabhāvena rahitaṁ sādhyate, tathaiva anyatrāpi tatsadṛśatvānna virudhyate |
[41] yadapi atadvyāvṛttiviśeṣeṇānayoḥ kṛtakatvaṁ tad vastu syāt nīlapītādivattasvabhāvatvāditi kathanaṁ tāvadasambaddhameva, kṛtakatvānityatvābhyāmaniyatatvāt | kṛtakatvānityatvayorbhedo vyāvṛttyocyate, kintvetāvatā na tad vastu| yathā nityavastuniṣedhāya arthakriyāsāmārthyarahitatvaṁ niḥsvabhāvatvaṁ ca vyāvṛttikṛtaviśeṣe satyapi naiva vastu, tathaivānyadapi tatsadṛśamiti jñeyam, ato gauṇamevedam | yatkhalu nīlātmakaṁ pītātmakamiti nidarśanaṁ tadapi paramārthe tāvad vastunyasiddhatvādayuktam | ye'smin asatpakṣatvena doṣamāropayanti, tadapi naiva yuktiyuktam | yato hi nayo'yamasanniti kathanamātreṇa tāvat paramārthe vastuni na kimapi siddhaṁ bhāvati, amūrtādiśabdaprayoge'pi kalpyamānamākāśaṁ tāvadasattvānnaiva yuktam |
tatra buddhau pratibhāsamāno yo hi pūrvodito dharmī, so'pi asatā tāvannayena [ asatpakṣeṇa ] tathoktaḥ, kintu paramārthe vastuni sa naiva yuktarupaḥ | vastusaditi vyavaharatāṁ kathanamidaṁ siddhasādhanamiti syāt, ekānekasvabhāvarahitaṁ khalu paramārthaṁ vastu naiva kiñcit, tasya kalpanā-viṣayatvenāpi bahirbhūtvāditi | sarve khalu padārthāḥ ekānekasvabhāvābhyāṁ vyāptā iti tu pūrvameva prasādhitam | māyādibhiravyatiriktāḥ paramārthato niḥsvabhāvā hi bhāvāste yadi ' vastu ' nāmnā vyavahriyeran, tadā nāsti kaścanāpi doṣaḥ, bhavatkalpitapakṣahānyā tāvattasya dūṣitatvāt | ato nāsti heturanaikāntikaḥ | nāsti viruddhakhyo'pi [ doṣaḥ ], pratibimbādisapakṣeṣu sattvāt | ekānekasvabhāvāni pratibimbādivastūni naiva paramārthato yukāni, jñānajñeyādisvabhāvena paramārthato'siddhatvāditi pūrvamevoktam |
[ 42 ] evaṁ yathā ekānekasvabhāvalakṣaṇo hetustāvannairātmyaṁ sādhayati tadvadabhāvadharmini dharmivyāvṛttisādhakatvād viruddho'yaṁ heturiti yaduktaṁ tattu atyantaṁ pramāṇānabhijñatāmātrameva | yadā vastusvabhāvo dharmī sādhayitumiṣyate, tadā tadvyāvṛttisādhakatvena sa heturviruddha ityucyate, kintu yadā sa [ dharmī ] niḥsvabhāvatvena sādhyate tadā siddhe'pi vādino mate kathaṁ tāvad viruddho heturbhaviṣyati | niḥsvabhāvatāyāṁ hi sādhayitumiṣṭāyāṁ vastusvabhāvo dharmī naiva sambhavati, ananurūpatvāditi pūrvamevoditam | ataḥ sādhyasādhanābhyāṁ yathokto dharmī avastubhūta eva sammat ityasmāt kāraṇāt tena hetunā tāvad vyāvṛttireva sādhayate | vastusvabhāvasiddhau tu tadviparītasyaiva siddhiḥ syāt |
yathā'yaṁ heturnairātmyaṁ sādhayati tathaiva abhāvadharmyapīti keṣāñcit kathanamasambaddhameva | yato hi yena kāraṇena tāvannairātmyasya abhāvasya ca dvayordharmayorviruddhahetubhyāṁ siddhirucyate, tau vyāvṛttyā'pi naiva bhinnau, paryāyasvabhāvatvāttayoḥ | falato nirātmakamidaṁ nairātmyāditi kathanamiva syāt | evaṁvidhaṁ tavadabhidhānakauśalaṁ kasya syāt ?[ na kasyāpītyarthaḥ ] | ataḥ sarve niḥsvabhāvāḥ sidhyanti | heturapi bhagavatauvoktaḥ, tathā hi-
yathā hi darpaṇe rūpamekatvānyatvavarjitam |
dṛśayate na ca tannāsti tathā cotpādalakṣaṇam ||
falato niḥsvabhāvatāsādhanārthaṁ na ko'pi heturiti yatkathanam, tasyāpyuttaraṁ dattapūrvameva|
[ 43-44] yadi vijñānamapi itaradharmāṇāmiva niḥsvabhāvameva syāttadā mithyātvād yogibhiranyadharmāṇāmiva tasyāpi parityāgaḥ kariṣyata eva | yadyevaṁ kariṣyate tadā na ko'pi yogino bhaviṣyanti, na ca teṣāṁ tattvajñānaṁ bhavaiṣyati, nāpi bhagavatāṁ buddhānāmapratiṣṭhitanirvāṇaṁ naiva ca teṣāṁ tattvajñānaṁ bhaviṣyati | anena khalu hetunā sarvāsāṁ vyavasthānāṁ vilopa eva syāditi yatkathanaṁ tadapi naiva yuktam, yato hi prasaṅgastāvadayaṁ yadi satyābhiniveśaparityāgārthamucyate tadā saharṣamucyatām, kintu tathā'bhyupagamya naiva prasaṅgaḥ prayuktaḥ, tallakṣaṇasyaivanabhyupagamāt | yadi sarvavidhaprasaṅgaparityāgārthaṁ tāvaducyate, tadā heturayamanaikāntikaḥ sādhyaviparītabādhakapramāṇābhāvāt | yanmithyā tat sarvathā parityājyamityetasya naiva kimapi kāraṇamupalabhāmahe, mithyātve'pi prayojanavaśānyamāyākāra iva māyādarśanavat | ye hi mithyā svaparārthaṁ naivopayujyante, te yogibhiḥ parityājyā iti kathanaṁ tu yujyate, parantu ye tavat sākṣāt paramparayā vā sva-paraprayojanaprasādhakāḥ, kṛpālūnāṁ parahitakaraṇopāyabhūtāsteṣāṁ kathaṁ sarvadā parityāgaḥ kartum śakyate |
ato ye kṣetrapariśuddhinirmāṇakāyādayaste parārthamatyantamāvaśyakāḥ, te sarve viparītaparihāradvārā parityājyā api yāvatsaṁsāramaparityājyā eva | te yadyapi māyākāra iva sarvān mithyābhūtān jānanti, tathāpi parahitopāyabhūtān tān na parityajanti | nāsti teṣu viparyabhūtā āsaktirapi, samyagrūpeṇa teṣāṁ yathābhūtaparijñānāt | yathoktam āryadharmasaṅgītau ḥ
māyākāro yathā kaścinnirmitaṁ mokṣamudyataḥ |
na cāsya nirmite saṅgo jñātapūrvo yato'sya saḥ ||
tribhavaṁ nirmitaprakhyaṁ jñātvā sambodhipāragaḥ |
saṁnahyate jagaddhetorjñātapūrvaṁ jagat tathā ||
bhāvo'pi tāvanna grāhyo na cābhāvo'pi parityājyaḥ, yato hi śrāvakā api, ye vastusaṁjñinaste'pio ādimaṁ satyadvayaṁ vivarjayanti, tṛtīyaṁ cāryasatyamabhāvabhūtamapi parigṛhṇanti | kṛpāparādhīnacetaso yogino'pi parahitārthaṁ vividharūpeṇa gajādimithyānirmāṇādikaṁ sādhayanti |
tatra mahākaruṇāparādhīnatayā ye pareṣām aśeṣahitasukhopāyaśālinaḥ prajñālokena vidhvastasakalakleśāndhakārāḥ parahitābhilāṣiṇo matimantaste prahīṇeṣvapi sakalaviparyāseṣu pūrvapraṇidhānavaśatayā yāvat sattvakarmakleśāstāvadākāśaparyantaṁ sthātumevābhilaṣante | itthaṁ sameṣāṁ vastūnāṁ paramārthato niḥsvabhāvatve'pi hetupratyayasāmagrīpāratantryena māyāvat sambhavantyeva | hetumantaste na bhavanti vastusantaḥ, anvayāsiddhatvānmāyādinā bhrantatvācca | mithyābhūtā hi ye svānurupahetumantastāvannaiva bhavanti, te vyavahāre'pyasanta eveti pūrvamevāveditam | ato yathā māyādayaḥ svahetusākalyaparatantratayā prādurbhavanti, tathaiva yagināṁ jñānādayo'pyavicāraramaṇīyā eva |
tatra yogijñānādimāyāhetustāvad yathāvat puṇyajñānasambhārānukūla eva | saṁkṣepato bhagavatām apratisṭhitanirvāṇahetustu karunā prajñā ca | kṛpayā hi tannirvāṇāvabodhe'pi te naiva tasya sākṣātkāraṁ kurvanti | prajñayā tāvat sarvasaṁkleśahetoḥ sammohasyānavakāśāt saṁsāradoṣagandhenāpyaliptāḥ santo naiva saṁsāre patanti | ataste naivānayordvayoḥ [ saṁsaranirvāṇayoḥ ] tiṣṭhanti | ataḥ prajñopāyayugnaddhacaryā tāvadapratiṣṭhitanirvāṇahetuḥ | ata eva ca sā bodhasattvānāṁ mārga ucyate | tayā virahitāḥ sattvāstu śrāvakādibhūmisu patanti | yathoktam..........
" api ca, śāriputra, śūnyatā'nimittaṁ ca bodhisattvānāṁ mārgaḥ | ye tāvat prajñāpāramitayā virahitāḥ, upāyakauśalyena cāparigṛhītāste yadi bhūtakoṭiṁ sākṣātkurvanti, tadā nūnaṁ śrāvakāḥ pratyekabuddhā eva bhavanti |"
prabhāsvarādijñānena loko yathāvat samanupaśyati | tadyathā-acintyasāmarthyavattvād yogino yathā vastūnyavabhāsante tathā karatalāmalakavat saṁvṛtiparamārthākārābhyāṁ sarvākāraṁ pratyakṣatayā avabudhyanti | ata eva bhagavān sarvākārajñānatvena vyavasthāpayāmāsa | sarvaprapañcarahitaṁ niruttaraṁ lokottaramaśesadharmanirābhāsaṁ jñānaṁ bhūtārthabhāvanāprakarṣaparyantajaṁ tattvāva-bodhakaṁ bhavati, [ tathāpi ] vyavahāre sarvaṁ nirmāṇavat sadeva bhavati | ato yathā sarvākārajñānādau vastuvyavasthā kṛtā, sā na praṇaśyati, paramārthe'bhāvāt | ata eva bhagavatyāmuttam- ' yadi bhagavan, sarve dharmā nirmāṇaniva bhavanti tadā bhagavati nirvāṇe ca kimantaram ? bhagavān āha-na kimapīti | katham ? bhagavataḥ sarvāṇi karmāṇi nirmāṇavad bhavanti | parinirvṛte'pi bhāvati tathāgato nirmaṇaṁ karoti | nirmaṇasya tāvannodbhavo nāpi parinirvāṇaṁ kimapi bhavati | itthaṁ bodhisattvaiḥ sarvadharmeṣu nirmāṇamivādhimuktiṁ vidhāya prajñāpāramitāyāmācaritavyam |" ityetat pratipāditam |
[45] ye hi rūpādayo bhinnadeśakālāvasthāsu spaṣṭaṁ pratyakṣeṇāvabhāsante te niścayena svabhāvena yuktā ityataḥ pratijñā tāvat pratyakṣeṇa bādhiteti yat pūrvamuktam, tanna sarvathā samīcīnamiti cenna, yato hi bhinnadeśakālāvasthāsvavabhāsitatvamātreṇa pratyakṣāvabhāso naiva yuktaḥ, svapnādyavasthāsvapi tathā'vabhāsitatvāt | vastūnaṁ khalu paramārthasvabhāvatayā sādhayitumiṣyante, kintu naiva svabhāvaḥ paramārthatayā siddha iti pūrvamāveditam |
api ca, yadi bhrāntapratyakṣe'vabhāsitatvat pratyakṣe'vabhāsitatvamabhyuopagamyate tadā naiva tena bādhā yujyate, timirādyupahatalocaneṣu vidyamāne'pi dvicandre na tena ekacandrādibādhā yuktimatī | yadyabhrānta-pratyakṣe'vabhāsitatvena tthā [ bādhā ] abhyupeyate tadā tannaiva sidhyati, arvāgdarśināṁ pratyakṣasya tattvārthe'bhrāntatvābhāvāt|
na cakṣuḥ pramāṇaṁ na śrotra ghrāṇaṁ na jihṇa pramāṇaṁ na kāyacittam |
pramāṇa yadyeta bhaveyurindriyā kasyāryamārgeṇa bhaveta kāryam ||
yasmādime indriya apramāṇā jaḍāḥ svabhāvena avyākṛtāśca |
tasmād ya nirvāṇapathaiva arthikaḥ sa āryamārgeṇa karotu karyam ||
atastathāgatasyaiva kavalaṁ pratyakṣaṁ paramārthe'bhrāntam | te naiva kimapi vastu sattvenālambante | yathoktam-
" subhūte, mohapuruṣāstāvannetrarahitā andhā eva | te rūpa-vedanā-saṁjñā-saṁskāra-vijñānata ārabhya sarvākārajñānaparyantaṁ tathāgatacakṣuṣā anupalabdheṣu sarvadharmeṣu sattvenābhiniviśante ".......iti vastaraḥ |
pratijñāyā anumānenābhāsa iti yaduktaṁ tadapi naiva yujyate, yato hi nānumānena kimapi vastu svabhāvataḥ sidhyati, pramāṇabādhitatvāttasyetyuktapūrvam |
[46] dhūmādihetubhiryo hi agnyādīnāṁ loke niścayaḥ, so'pi tāvadagnirnaiva sadviṣayaḥ, svapne'pi tathāvidhasya niścayasya sambhavāditi | dhūmāgnyoḥ sattvaniṣedhastāvat kṛtapūrva eva | ato nāsti kimapi | sāṁvṛtikaṁ hi vastu māyāvad hetupratyayasāpekṣam | ato nāsti tena saha kādācitkatvavirodhaḥ | ye tāvadahetukotpādamabhyupagacchanti, teṣāmeva kādācitkatvavirodhaḥ, na tu sahetukotpādamabhyupagacchatām | kādācitkatvamapi tāvadasiddhameva, paramārthato'nutpādāt |
[ 47-51] yacca trāyastriṁśanagarādikamuktam, tadapyaviruddhameva, vyavahāre sattvāt | vastūnāṁ kūrmaromādivadabhāvasvabhāvatvaṁ yadi naiva pratijñāyate, tadā kathamiti cet ? māyāsvapnādivaditi brūmaḥ | tathāgatenāpyuktam-
mahāmate, sarve dharmā niḥsvabhāvā ityapi bodhisattvairnaiva pratijñā kāryā | tadā kimiti cet ? ābhāsa-nirābhāsalakṣanatvād bodhisattvaiḥ sarve dharmā māyāsvapnādivannirdeṣṭavyāḥ |
vyavahāre tāvad [ vastūnam ] ābhāsalakṣaṇam, paramārthe tu nirābhāsalakṣaṇamiti sūtreārtho'bhivyajyate | tadapi-
sarvaṁ vidyati saṁvṛtyā paramārthe na vidyate |
dharmāṇāṁ niḥsvabhāvatvaṁ paramārthe'pi dṛśyate ||
ataḥ ' sarve dharmā vyavaharamātrāśritāḥ', ityasmin bhagavannirdeśe nāsti kaścana virodhaḥ | bhagavatyāmapyuktam-
' bodhisattvā mahāsatvāstāvallokkalpanayā anuttarasamyaksaṁbodhau abhisambhotsyante | paramārthatastu bodhyarthamanuṣṭhīyamānāni rūpaṁ vedanā saṁjñā, saṁskārāḥ vijñānāni kānyapi na santyeva | evameva aṣṭādaśa dhātavaḥ, ṣaṭ sparśāḥ, ṣaḍ vedanāḥ, ṣaḍ dhātavaḥ dvādaśa pratītyasamutpādāṅgāni, pāramitā, śūnyatā, smṛtyupasthānāni, samyak prahāṇāni ṛddhipādāḥ, indriyāṇi, balāni, bodhyaṅgāni, āryāṣṭāṅgikamārgāḥ, satyāni, dhyānāni, aparimāṇāni, arūpāṇi, vimuktidvārāṇi, anupūrvasamāpattayaḥ, abhijñāḥ, samādhayaḥ, dhāraṇīdvārāṇi, tathāgatabalāni, pratisaṁvidaḥ, mahākṛpā, āveṇikabuddhadharmāḥ, catvāpi falāni, mārgajñānāni, anuttarasamyaksaṁbodhirapi naiva svabhāvataḥ sattvena sidhyanti | sarveṣāmeteṣāṁ dharmāṇāṁ lokavyavahārāśrayena kalpitatvāt, na tveteṣāṁ paramārthataḥ sattvam' -iti nirdeśaḥ |
rūpata ārabhya sarvākārajñānaparyantaṁ ye tāvad dharmāsteṣāṁ na staḥ saṁyogaviyogāvapi | yato hi rūpaṁ adarśnam apratigham alakṣaṇameva asattvāt | sattvānāṁ grahaṇārthaṁ te kevalaṁ tathāgatena lokavyavahārārthaṁ kathitāḥ, na tu paramārthataḥ | lokasaṁvṛtau ye pinaḥ prāptirabhisamayaḥ pañcagatibhedāste'pi pūrvata eva paramārthato na santi | paramārthe tu karmāpi nāsti karmafalamapi, saṁkleśo nāsti, nāsti vyavadānamapi | na sta utpādanirodhāvapītyuktam | paramārthatastāvad bhagavān sarvatra saṁkleśavyavadānayorniṣedhaṁ kṛtavān, tathāpi vyavahāre tān aṅgīkṛtavān | teṣāṁ tāvadaniṣedhena svīkaraṇe'pi nāsti[ kaścana ] doṣaḥ | anyatra bhagavān spapne sarpaṁ dṛṣṭvā mūrcchā tadabhāve saṁkleśaṁ vyavadānaṁ ca mithyaiveti kathitavān |
[ 52 ] nāsti caturyasatyāpavādadoṣo'pi, yato hi mahāyānāndanyatra bhagavān teṣāṁ [ āryasatyānāṁ ] upadeśaṁ kṛtavān | brahmapripṛcchāsūtre tāvaduktam-
"yaduta duḥkhaṁ samudayo nirodho mārgadho mārgaśceti naiva santyāryāṇāṁ satyāni, kintu brahmān, yadaniṣpannaṁ duḥkham, tadevāryāṇāṁ satyam | yo dyanutpannaḥ, sa evāryāṇāṁ samudayaḥ | yaścānirodho'nutpannaśca sa evāryāṇāṁ satyam | sarvadharmāṇāmadvayasamatāyāṁ yā khalu mārgabhāvanā, saivāryāṇāṁ satyamiti | ato nāsti paramārthato duḥkhasatyam | tattu śrāvakānadhikṛtya saṁsārodvignamānasānāṁ kṛte pudgalanairātmyapraveśāryaṁ tāvadanityādisvabhāvatvena kevalaṁ nirdiṣṭam, na tu nairātmyadvayanirdeśādhikāreṇeti jñātavyam " |
[53] yaśca tāvajjanyajanakasvabhāvo janeṣvāgopālaṁ prasiddhastena prasiddhivirodhadoṣo'pīti yaduktaṁ tadapyasambaddhameva, paramārthasvabhāvādīnāṁ sāmānyajaneṣvaprasiddhatvāt | yadi prasiddhastadā te naiva santi sādhāraṇajanāḥ | svapnādivanmithyāsvabhāvasyāpi prasiddhirnaiva susambhavā | prasiddhistāvat pratyakṣāṇumānābhyātiriktatvena naiva pramāṇamiti | sā pramāṇāntargaveti cet ? tadā tadvirodhaparihāreṇa tadbādhāyā api parihāraḥ kṛta eva |
[54] yaccāvaśyaṁ parotpattyarthaṁ hetuprayogābhilāṣeṇa tato'vaśyamutpattyabhyupagamāt svavacanavirodha ityuktam, tadapyaviruddhameva, niyatotpattyarthaṁ hetuprayogānnaiva tataḥ paramārthato niyatotpattirabhyupagatā bhavati | tatkimiti cet ? utpattimātram, notpattiviśeṣaḥ | paramārthata utpattiniṣedhenātra vastūnāṁ niḥsvabhāvataiva paramārthataḥ sādhayitumiṣyate, na tūtpattimātraniṣedhaḥ | ato yadyapi hetubhyo niyatatayā pāramārthikī utpattirnaiva bhavati, tathāpi bimbāt pratibimbavat sāṁvṛtikī utpattistāvadaviruddhaiva | ato nāsti pratijñāyāḥ svavacanavirodhaḥ |
[55] yacca bhagavatā-" cakṣurvijñānasamaṅgī nīlaṁ vijānāti no tu nīlam" -ityuktam, tadapi indriyaviṣayavyavahāramabhyupetyaivaktamiti | anyatra tu-" na cakṣuḥ pramāṇaṁ na śrotra ghrāṇam" ityādinā ṣaḍindriyāṇāṁ pramāṇatvaṁ pratiṣiddhameveti pūrvameva nirdiṣṭam |
āryaprajñāpāramitādiṣvapi rupādiviṣayāṇāṁ pratiṣedho vihita eva | lokasaṁvṛtau tu sarva [ dharmāḥ ] saṁvidyanta evetyevaṁvidhaṁ bhagavān svābhiprayaṁ suspaṣṭaṁ prakaṭitavān | upalambhavatāṁ tāvannāsti suvidhuddhā prajñāpāramitetyapyuktavān | upalambhānupalambhayorbodhisattvebhyo heyopādeyatvamapi [ kramaśaḥ ] nirdiśyata eva | bhagavatyāmapyuktam-kiyatā bhagavan, upalambhaḥ, kiyatā ca tāvadanupalambho bhavatīti ? bhagavān āha-yāvad dvayatā tāvadupalambhaḥ, yadadvayaṁ tadevānupalambhaḥ | apṛcchāt-kiyatā bhagavan dvayatā ? bhagavān āha-yāvat sūbhūte, nāma rūpaṁ śrotraṁ ghrāṇam ityat ārabhya yāvad buddhatvam anuttarasamyaksaṁbodhiḥ buddha iti tāvad dvatetyupadideśa | punaśca, yāvad dvayasaṁjñā, naiva tāvadānulomikī kṣāntirityapyuktavān | āryadharmasaṁgītau'pi-sarvadharmā naivopalabhyante, teṣāmadarśanādityuktam |
ato vyāvahārikacakṣurādīnābhisandhāya draṣṭṛtvato jñātṛtvaparyantamātmaprasiddhestaddṛṣṭiniṣedhāryaṁ pudgalanairātmyapraveśābhiprāyeṇa cakṣurādīnāṁ nirdeśaḥ kṛtaḥ | ata eva cānābhāsina ākāśetpalasya nīlatvādivadime nīlādirūpāṇāṁ ye sāṁvṛtikā ābhāsāste'pi na santyatyantābhāvarūpāḥ |
[56] ' yat kiñcit samudayadharmakaṁ tat sarvaṁ nirodhadharmakam ' ityamunānumānena samyaktayā kṣaṇikatvena sthitasya vastudharmiṇaḥ siddhirninirdaṣṭeti yaduktaṁ tadapyutpādavināśadharmiṇo jñānena nairātmyapraveśārthaṁ śrāvakānadhikṛtya pudgalanairātmyamabhipretya coktam, na tu bodhisattvānāmadhikāreṇa gambhīratattvālāpamapekṣya proktamiti | yato hi bhagavatā saṁskārāṇāmutpādavināśasvabhāvasya samyaganudarśanaṁ taduddeśaṁ ca prajñāpāramitāyāmiva nirmitasadṛśamityuktam | saṁskārāsaṁskārakoṭidvayayogastāvadanuttarasamyaksaṁbodherupāya ityupadiṣṭaḥ | āryadharmasaṁgītau hi tathāgatena bhayasthānasya parihārārthaṁ vyavahāre cotpādanirodhau tāvaduktau |
ārcāryeṇāpyuktam-
utpādavyayakarmaṇā'bhiprāyārthaḥ pradarśitaḥ |
punaśca,
yathā mayā yathā svapno gandharvanagaraṁ yathā |
tathotpādastathā sthānaṁ tathā bhaṅga udāhatam ||
api ca, āryasāgaranāgarājaparipṛcchāsūtre'pi-
ādāvante hi śūnyatvaṁ jātirbhaṅgastathā sthitiḥ |
sarve dharmāḥ svabhāvena śūnyā nāsanna sat punaḥ ||
ityādikamudāhatam |
yacca tāvat saṁskārāṇāṁ kṣaṇikatvam, tadapi naivopapannamiti nirdiṣṭam | āryasubāhuparipṛcchāsūtre coktam-
" yaduta trayāṇāmatītānāgatapratyutpannānāṁ kālānāṁ parijñānaṁ jāyate| tatrātītāḥ saṁskarāḥ, ye tāvanniruddhāste bhūtakāla ityucyunte | ye hyanāgatā anutpanāste bhaviṣyakāla iti | ye ca pratyutpanne pṛthagutpannāste vartamānakāla ityubhidhīyante | vartamānakālotpannāni skandhadhātvāyatanāni na sthitāni nāpyasthitānīti parijñāyante | kathamiti cet ? loko'yaṁ kṣaṇamātramapi nāvatiṣṭhati | ye tāvat kṣaṇikāsteṣāmutpado'pyanyaḥ, sthitirapyanyā, vyayo'pyanyo bhavatī, teṣāṁ kṣaṇikatvāt sthitāsthitatvā-bhāvācca |"
ityādikamabhihitam
ataśca kṣaṇikatā tāvat kalpanāsvabhāvātmikaiva, tadādimadhyāntānāṁ bhinnasvabhāatvādityupadideśa | tathaivācāryeṇāpyuktam-
yathānto'sti kṣaṇasyaivamādirmadhyaṁ ca kalpyatām |
trayātmakatvāt kṣaṇasyaivaṁ na lokasya kṣaṇaṁ sthitiḥ ||
[57] yacca bhagavatā "dhūmena jñāyate vahniḥ" ityadikamuktam, tadapi sūtrāntareṣu sakalasāmagrīsamavadhānāt samutpadyamānānāmagnidhūmādīnāṁ sāmānyena niṣedhaparakameva | ato naiva tat paramārthamadhikṛtyoktamiti nirdiṣṭameva pūrvam |
āryalaṅkāvatāre'pyuktam-
samavāyād vinirmukto buddhayā bhāvo na gṛhyate |
tasmācchūnyamanutpannaṁ niḥsvabhāvaṁ vadāmyaham ||
anyacca tatraiva-
ekatvaṁ vā hyanekatvaṁ yathā bārlairvikalpyate |
samavāyāt pṛthaṅ nāsti na cānyasya pṛthak sthitiḥ ||
āryaghanavyūhasūtre coktam-
na skandhā dhātavo naiva sarve dharmā alakṣaṇāḥ |
cintyamāno'pi naivāsti paramāṇustathā sthitaḥ ||
punaśca,
pṛthivyabādivastūni kalpitāni sukalpakaiḥ |
api ca,
vicāre sati naivāsti paramāṇośca vastutā |
ityādyaktam |
ataḥ pṛthivyādīnāṁ kalpitasvabhāvatvāt tatsvabhāvasaṁgṛhītāstāvadagnidhūmādayo'pi kalpitasvabhāvā eva | ato'gnidhūmādīnāṁ kalpanākalpitasvabhāvatvena nirdeśaḥ saṁvṛtimatrātmaka eva, na tu paramārthātmakaḥ |
[ 58 ] abhidharmādau yaḥ khalu hetupratyayādīnāṁ nirdeśaḥ, so'pi saṁvṛtireva, na tu pāramārthikaḥ | paramārthastu yadā na kasyacanotpādastadā'hetukatvaṁ tāvadanupapannameveti pūrvameva nirdiṣṭam | yatāvat skandhādīnāṁ nirdeśaḥ, so'pi vyavahārasatyāśrita evetyapi pūrvameva nirdiṣṭam |
[59-60] āryadharmasaṁgītau tavaduktam-bodhisattvena tathāgatārhatsamyaksaṁbuddhānāṁ yo vyāvahārikatvena nirdeśaḥ kṛtaḥ, sa khalu daśādha boditavyaḥ | kathaṁ daśadhā ? tadyathā-skandhanirdeśaḥ dhātunirdeśaḥ, āyatananirdeśaḥ, sattvanirdeśaḥ karmanirdeśaḥ, jātinirdeśaḥ, jarānirdeśaḥ, maraṇanirdeśaḥ pratisandhinirdeśastathaivaiteṣāmupaśamārthaṁ nirvāṇanirdeśa iti | sarva'pīme vyavahāramātratvena nirdiṣṭā iti tatroktam | sva-parama-tasthitaistattvārthatvenopakalpitānāṁ skandhādīnāṁ paramārthato'nutpannatvena sādhanāt siddhasādhanameva |
[61] yacca tadā vastveva svīkṛtaṁ syādityuktaṁ tatpūrvaṁ kṛtottarameva |
[ 62-64 ] kā nāma saṁvṛtiryadi sarvamevāsaditi yaduktaṁ tadapi naiva yuktisaṁṅgatam, parasparavirodhāt | saṁvṛtirhi nāsti śaśaśṛṅgavadabhāvasvabhāvā | tadā kathamiti cet ? yacca samyaṅ niḥsvabhāvaṁ vastu tasya tannivṛttakāre yā samāropikā bhrāntabuddhiḥ, saiva saṁvṛtiriti | athavā yayā tattvamāvriyate [ yayā vā tattvabodhaḥ ] bādhyate, sā saṁvṛtiriti | sūtre'pi tavadutam-
bhāvā vidyanti saṁvṛtyā paramārthe na bhāvakāḥ |
niḥsvabhāveṣu yā bhrāntistatsatyaṁ saṁvṛtirbhavet ||
tannirvṛtatvāttadupadarśitaṁ sarvaṁ khalu vastu saṁvṛtimātramevetyuktam | sā'pyanādikalīnabhrāntavāsanāparipākajarupaiva | tayā sarveṣu sattveṣu pāramarthikavastusvabhāva ivopadarśyate, atastadbuddhayadhikārena sarvaṁ hi mithyāvastu saṁvṛtisanmātrameveti | tacca naiva paramārthato vastusvabhāvam, yathābhāsamanavasthitatvāt | naiva ca śaśaśṛṅgavat tadatyantābhāvasvabhāvamapi, avicārato ramaṇīyatvenāvabhāsamānatvāt | yathoktā saṁvṛtistāvannaiva vastusvabhāvā'pi, viparītākāropagrāheṇābhāsitatvāt | tattvānyatvayostāvat parasparaparihārasthitalakṣaṇatvāt tattvānyatvavirodha iti pūrvameva nirdiṣṭam |
na ca te atyantamabhāvasvabhāve, avabhāsamānatvāt | ataḥ sarvaṁ khalu vastu sadasatsvabhāvātītam | ato bhāvamabhāvaṁ vā svabhāvamāśrita yattāvaccodyaṁ tatsarvaṁ nirādhārameva | vastunyeva tāvad vidhirvā pratiṣedho vā sambhavī | vidhipratiṣedhābhāve tvasadeva | ata ubhayaṁ khallasatsvabhāvaviruddham, naiva tadasadvastuni [ sambhavati ] |
kasyacidekasyāpi svabhāvasya tatrāsiddheḥ ubhayāsatsvabhāvatvena vyavasthāpyate | ato nāstyubhayāsatsvabhāve kaścana virodhaḥ | apekṣāviśeṣeṇa sāmarthyāsāmarthyadivirodho'pi naiva sambhavī, asāmarthādināṁ paramārthasatyāśritatvena sāmarthyādīnāṁ ca saṁvṛtisatyāśritatvena vyavasthīyamānatvāt |
māyāpuruṣādivat sarvavastuṣu bhrāntābhrāntajñānābhyāṁ vyavasthāpanāt krmaśaḥ satyadvayabhedo vyavasthāpyate | māyāpuruṣādau bhrāntairyathā vyavasthīyate, tathā sarvavastuṣu mithyākārena jñānena yadāropitaṁ tat saṁvṛtisatyamiti vyavahriyate | māyāpuruṣādau abhrāntairyathā vyavasthīyate tathaiva sarvavastuṣu yaḥ svabhāvaḥ samyakpramāṇaiḥ sampratipādyate, sa paramārthasatyam | ato māyādivyavahāra ivāpekṣāviśeṣena satyadvayaśritā ime sarvavyavahārā aviruddhā evetyavaśyamabhyupetavyam |
yadyevaṁ nāsti tadā taimirikādyālambiteṣu keśādiṣu vijñānavādināṁ ca dvayābhāseṣu kimivemāni codyāni na syuḥ | itthaṁ yadīme keśādayaḥ paramārthato'santa eva tadā kathamiva te sadrūpeṇāvabhāsante, kathamiva ca deśakālāvasthānāṁ pṛthaṅ niścayaḥ parigṛhyate | utpādānutpādādayaḥ sadasatī ca parasparamekasmin naiva yujyate, yato hi tatra yathā keśādiṣu dvayābhāseṣu ca bhrāntābhrāntajñānābhyāṁ vyavasthitasvabhāvasya saṁvṛtiparamārthasatyamāśritya saṁvṛtau sattvaṁ paramārthe cāsattvaṁ vyavasthāpyate, yathā ca tatrāpekṣā-viśeṣastāvadaviruddha eva, tathaiva sarvavastūnāṁ sādṛśyena nedaṁ codyaṁ yujyata eva |
ye ca saṁvṛtāvutpāda ityabhidadhate, teṣāmayamāśayaḥ-yena hetunā yathoktabhrāntanāṁ saṁvṛtasvabhāvānāṁ vastūnāṁ naiva samyagutpādo jāyate tathāpyutpattisādṛśyamupadṛśyate, atasteṣāṁ buddhimadhikṛtya saṁvṛtāvutpādo bhavatītyabhidhīyate | ata eva bhagavatā cāpyuktam-" bhāvā vidyanti saṁvṛtyā " iti |
paramārthato'nutpannatvādikaṁ yaduktaṁ tasyāyamarthaḥ samyak śravaṇacintanabhāvanotpannāni sarvajñānānyaviparyastaviṣayitvātparamāni, teṣāmarthaḥ paramārtha iti | pratyakṣeṇa va paramparayā vā kṛta bhedā api santi | tābhyāṁ sarvāṇi vastūni anutpannatvenaiva jñāyante | itthaṁ paramārthato'nutpada iti samyagjñānena asiddhotpāda ityeva vakṣyate | ata ubhe api na sto'sambaddhābhidhāne yadyevaṁ nāsti tadā bhavadbhirapi ' sarvāṇi vastūni paramārthato'nutpannāni' ityādīnāmarthaḥ kathamupanīyate, kathaṁ vā bhavatāṁ satyadvayāśrito vyavahāraḥ pravartate | yadi niyataṁ śabdārthamatiricya mithyaiva pare dūṣyante tadā spaṣṭamasambaddhāmevābhidhānaṁ parilakṣyate |
aparīkṣyaiva avikalpamātramityādi yaduktaṁ tadapyasambaddameva, yato hi cintanotpannasya prajñātattvasyāviparītatvena niyatacintanagatasamyakpramāṇabalotpannaṁ tathaiva bhāvanābalotpannamapi kalpitamevocyate, yato hi tattvārthapratyakṣastāvat samyagvicārahetukastanniṣyandabhūtaśca bhavati |
yāni khalu tattvarthaparāṅmukhani mithyākāropagṛhītāni jñānāni, tāni sarvāṇi tadviparītatvād akalpitānītyucyante, tāni naiva nirvikalpāni, naiva va kalpanāmātrarahitāni | atastatprasiddhasvabhāvatvāt sarvāṇi mithyākārasvabhāvāni vastūni saṁvṛtirityabhidhīyante | falato'kalpitatve'pi na tāvannirvikalpajñānam, na cānumānaprasiddhārthasya parihāraḥ, naiva ca vastutattvasvīkāraḥ | naivātra tāvadasanniṣedhābhilāṣo'pi | itthaṁ dūṣaṇamidaṁ sarvabālapṛthagjanān saṁkleśayituṁ śabdaprayogamātrameva | ato naiva tad viduṣāṁ santoṣakaramiti |
[ 65] ' saṁvṛtirlokaprasiddhā' ityādikaṁ yaduktaṁ tacca doṣarahitameva, sarveṣāṁ lokaprasidhārthānāṁ saṁvṛtitvenābhyupagamāt | nāpi sarve'rthāḥ sarvendriyagocarāḥ, kenacit kasyacideva grahaṇāt | ataḥ karmafalādīnāṁ pṛthakśo niyatavyavasthā yā atyantaparokṣā, sā sarvathā sarvajñajñānasyaiva gocarā, na tu sāmānyajñānaviṣayā | kecana śāstraracayitāraḥ prasiddhimatītya kalpanādisvabhāvatvenipakalpitaṁ vastu mithyāsaṁvṛtisaditi kathayanti, tattu prasiddhāvapyasaditi | yattu pratītyasamutpadānukūlatvena parikalpitaṁ tattu" nāstīha sattva ātmā vā dharmāstvete sahetukāḥ " ityataḥ saṁvṛtisadevetyuktam | ato vastūnamanekatve'pi praṇetṛbhiryadyapyanekasvabhavatvena kalpitāni, tathāpi teṣāṁ svabhāve naiva parasparavirodhaḥ |
[66] yacca 'māyārthaḥ saṁvṛtyarthaḥ' ityuktaṁ tadapyasatyārthe māyārthasya svīkārād doṣahitameva, atyantābhāvasvabhāvābhāvāt| ato nāstyasmin pūrvokto doṣo'pi | nāpi cātra saṁkleśvyavadānāpavādadoṣo'pi, tasya pūrvaṁ nirākṛtatvāt |
māyārthasya mithyājñānārthasve jñānavastuni naiva prasaṅgaḥ, mithyākāropagṛhītatvenāvabhāsanāt, satyāsatyayoḥ parasparaviruddhatvācca | mithyāsvarūpasyāpi satyatvenāvabhāse sati naiva jñānaṁ bhrāntaṁ syāt, tasminnekasvabhāvo'pi naiva yukturūpaḥ, ekasminnekasvabhāvasya viruddhatvāt | asatyasvabhāvasya mithyātvād bhrānte sati naiva jñānaṁ syāt, tayoḥ sarvātmanā parasparaviruddhatvāt, ekasminnavayavāvayavibhāvasyāsambhavācca | ato mithyāsvabhāvatvājjñānasvarūpe'ntarjñeyavādināṁ mate mahān viśeṣo [ bhedaḥ ] jāyate |
[67] saṁvṛtiḥ śabdamātrātmiketyādi yaduktaṁ tadapi pūrvapakṣarūpeṇa svamatopakalpitmeva | atastannaiva yujyate | sugatamateṣvapi jagadidaṁ śabdamātramevetyuktam | yathoktam sūtre-
sūtre sūtre vikalpoktaṁ saṁjñānāmāntareṇa ca |
abhidhanavirnimuktabhidheyaṁ na lakṣyate ||
ye tāvadabhidhānaṁ vastubhūtam, abhidheyaṁ ca tadatiriktamiti kalpayanti, teṣāmevaṁ kalpayatāṁ mataniṣedhāryamevābhidheyaṁ kalpanāyāṁ pratiṣṭhitamityupadarśitaṁ saṁjñāmātre pratiṣṭhitamityādinā | saṁjñā tāvadatra kalpanāmātrātmikaiva, tasyāmavabhāsyamānaṁ nāmaivābhidhānam, arthastvabhidheyaḥ |
ato'bhidhānādatiriktabhidheyaṁ nāstītyuktam |
kalpanājñāne'vabhāsyamānamabhidhānamatra nāmaśabdenābhipretaṁ, na tu śrotravijñānavijñeyaḥ śabdaḥ tasyābhidhānatvābhāvāt | etāvanmātratve sati rūpadīnāṁ sarve vividhābhāsā na setsyanti, na ca skandhādīnāṁ vyavasthā'pi setsyati | sūtre'pi paramārthasatyanirdeśasāmarthyena sarveṣāṁ jñānajñeyābhidhānā-dīnāṁ saṁvṛtisatyatvena nirdiṣṭatvānnaiva te śabdamātratvena nirdiṣṭā iti | āryasatyadvayanirdeśasūtre'pyuktam-
" yaduta devaputra, paramārthastāvat sarvavyavahārātītaḥ, yato hi nirviśeṣaḥ anutpannaḥ aniruddhaḥ abhidhānābhidheyajñānajñeyādirahitaḥ sa iti |"
etatsāmarthyena jñānajñeyābhidhānadayaḥ sarve saṁvṛtisatyatvenopadarśitāḥ' saṁvṛtisatyasya paramārthasvabhāvanivṛttatvāt | ata evāryākṣayamatinirdeśasūtre'pyuktam-
" etadānukūlyena lokavyavahārastāvajjñānajñeyātmakaḥ akṣaraśabdairnirdiṣṭo'bhidhānātmaka eva saṁvṛtisatyamiti veditavyam, na tu abhidhānābidheyamātrātmakamiti" | anyathā yatra cittasya pravṛttirapi nāsti, evaṁvidhaḥ paramārthaḥ saṁvṛtisatyanivṛttasvabhāva iti nirdeśo'pi kathamupapannaḥ syāt | tatra paramārthatvena nirdiṣṭānāmārthānamavastubhūtānāṁ subhāṣitādivibhāgo'pi naiva suśaka iti codyaṁ tāvat siddhasādhanameva | sarve dharmāstathātātvenaikarasā eva | tathātāyāṁ nāsti kaścanapi vibhāgaḥ | ataḥ subhāṣitadurbhāṣitatvena yadi tathatāsvabhāvo naiva vibhāgārhastadā naivāyaṁ kaścanāpi doṣa iti |
ityevaṁ ye tāthāgatāgamāḥ pratyakṣaparokṣatayā paramārtathābhidhāyakā dehavatāṁ ca hitasukhajanakāste subhāṣitānītyucyante, tadviparītāni na subhāṣitānīti teṣāṁ bhedaḥ sidhyati | bhavanmatānusāraṁ tavannāmnaḥ parikalpitasvabhāvatayopādānāt subhāṣitāsubhāṣitarupeṇa kathaṁ vyavasthā kriyate ? asmin bhavatāṁ yaduttaram, asmākamapi tathaiveti gauṇamevaitat | yattāvacchabdārthetyādikamuktam, tadapi naiva yujyate, śabdārthayoḥ saṁvṛtimātratvābhāvāt |
[68] śbdārtho'pyastīti nirdiśyate, yato hi abhidheyādisamastavastūni paramārthato niḥsvabhāvatvena māyādivat parikalpitasvabhāvāni | yathā aneke puruṣāḥ puruṣetiśabdārthasāmānyākārasvabhāvena vyavasthāpyante, tathaiva paramārthato niḥsvabhāvāni vastūni kathaṁ na vyavasthāpayituṁ śakyante ? viśeṣataḥ kevalaṁ vastusvabhāva eva śabdārthasāmānyasvarūpo bhavatīti yaduktaṁ tatra kimapi kāraṇaṁ naiva paśyāmaḥ | anādīti yad viśeṣaṇaṁ nāsti vastubhūtaṁ tasyāpyasaditi sāmānyavyavahāro dṛśyate | sukhādīni svasaṁvedyāṁ - nittyādikaṁ yaduktaṁ tadapi naiva yujyate, teṣāṁ sarveṣāṁ sukhādīnāṁ saṁvṛtyantargatatvāditi pūrvaṁ kṛta eva nirdeśaḥ | vastūni kevalamanidarśanasvabhāvāni eva bhaviṣyantīti yaduktaṁ tatrāpi nāsti kācana yuktiḥ, keśoṇḍukadvicandrādimithyāsvabhāvānāmapyanirvacanīyasvabhāvena dṛśyamānatvāt | sūtre'pyabhidhānābhidheyādayaḥ saṁvṛtikāḥ, na tu satsvabhāvā nirdiṣṭā iti pūrvamuktameva | asya strotobhūtaṁ sūtraṁ pūrvaṁ nirdiṣṭameva |
ye kecana paramārthaṁ yadyapi prasajyamātramityabhidadhate, [ kintu ] sa tathā prasajyamātro na bhavati | aniścitameva tasya lakṣaṇam | yatāvat paramārthe hyāropitasvabhāvaḥ sa saṁvṛtireva sa [ paramārthastu ] sarvaprapañcātītaḥ | sūtre'pyuktam-" mañcuśrīḥ, kiṁ tāvat paramārthasatyam ? mañcuśrī-rāhadevaputra, yadi paramārthataḥ paramārthasatyaṁ kāyavākcittaniṣedhamātrasvabhāvaḥ syāttadā sa paramārthasatyamiti saṁkhyāṁ na gacchet, tadā sa saṁvṛtireva syāt | api ca, devaputra, paramārthataḥ paramarthasatyaṁ sarvavyavahārātītamiti" |
teṣu vastuvāsanāyā api pūrvaṁ kṛtaniṣedhāt kevalaṁ saṁvṛtyantargatābyeva tānyoto'nyataḥ pūrtirnaivāvaśyakī | yadi pramāṇairabhāvo naiva māyādibhirbhinnastathāpi paramārthataḥ svataḥ saditi nāma kriyate tadā saharṣaṁ kriyatāṁ svairamutsavo'pyanubhūyatām, kintu svamatānakūlyena kṛtāṁ vyavasthāṁ vastūni naivānuvidadhate | pratītyasamutpannatā svasaṁvedyatā ca naiva vastūno heturbhavati, māyākeśoṇḍukādīnāṁ bhrāntatvāt kutrāpi sambandhasyāsiddhatvācca | yadyapratītyasamutpannatve vastūni naiva dṛśyate tadā tadadarśanamanyatrāpi tathaiva syāditi kathanasambaddhameva, satyapi vyāpake vṛkṣe śiṁśāpāsattvasyānanirvāryatvāt | ataḥ sukhādīni tāvadaviparīttatvenāsiddhatvānnaiva nirvivādabhūtāni |
[ 69] kṣaṇamātrātiriktatvenāsthitatvādityādikaṁ yaduktaṁ tadapi nāstyasvīkāryam, svabhāvato'nityatvasyānupapannatvāt | vastūnāṁ yadi samyaktvaṁ tadā sthitatvāsthitatvatoḥ parasparavirodho'pyanupapanna eveti pūrvaṁ kṛtanirdeśāditi | ataścalasvabhāvatvād vastūni tāvanniḥsvabhāvatvena pradarśyante, ata eva ca tāni saṁvṛtisvabhāvānyucyante |
yadi calasvabhāvārthaḥ saṁvṛtyarthastadā nāstyaniṣṭāpattiḥ | tāni sarvāṇi calasvabhāvāni vastūni māyādivat prakṛtyā niḥsvabhāvalakṣaṇarahitāni, paramārthasvabhāvāni ceti | so'pi [ svabhāva ] tathāgataḥ syānnavā syāt sarvadā sthitatvānnityaḥ, ato nāsti siddha-sādhanam |
[ 70 ] yadapi asatyārthetyādikamuktaṁ tadapi satyaśabdasyārthānabhijñatayaivoktam, bhrāntabuddhitvāt saṁvṛteriti pūrvaṁ nirdeśāt | mithyākāratayopagṛhītatvena sa asatya ityuktaḥ | samyaktayā asatye'pi tasmin,satya iva prasiddhatvāt taccintanādhikareṇa satyeti nāmnā vyavahriyate | yadā sarvāṇi jñānajñeyādīni saṁvṛtiricyucyante, tadāpi lokaprassiddhayaiva satyānītyabhidhīyante, na tu samyagjñānādhikāreṇa, śabdamātrasya apekṣāviśeṣavaśena prayuktatvāt satyāsatyayoḥ parasparavirodhābhāvāt |
viparītākāreṇāvabhāsitastvāt saṁvṛtistāvad vastutvena naivābhyupeyate, anyatvābhāvāditi pūrvamevāveditam | tayā vyavasthitaṁ jagat tadadhikāreṇa yataḥ satyamityucyate, ataḥ saṁvṛtiravaśyaṁ vastutayā svīkartavyeti yaduktaṁ tasyāpyayuktatvāt pratijñā naiva hāpayituṁ śakyā |
[71] saṁvṛtiḥ pramāṇam apramāṇaṁ vā ? yadi pramāṇaṁ tadā kathaṁ sā saṁvṛtiḥ ? yadyapramāṇaṁ tadā kathaṁ tayā nairātmyaṁ sādhayituṁ śakyam ? - iti yaduktaṁ tadapi naiva yuktam | yato hi yathā anumānajñānasya mithyākāragrahaṇapravṛtatvāt saṁvṛtisvabhāvatve'pi abhīṣṭarthakriyāprāpakatvāt pramāṇatvamabhyupaganyate tathaiva saṁvṛtisvabhāvasya mithyātve'pi yathānurūpaśravaṇamananādihetuparamparāgatatvāllokikalokottarāthaiḥ sahāvisaṁvādāt pramāṇatvamabhīdhīyate, tadviparītatve tvapramāṇam | pramāṇādisarvavyāvasthāstavad vyavahāreṇaiveti pūrvaṁ prasādhitameva, atastā gauṇā eva |
[72] yāni vijñānādīni saṁvṛtibījāni tāni paramārthato'ṅgīkarttavyānīti yaduktaṁ tanna yaktiyuktam | yadīmāni kāraṇamātrāṇīti sādhyante tadā siddhasādhanameva, yato hyeteṣāṁ svānurūpahetavastāvadanādisaṁvṛtirūpā iti svīkriyanta eva, nemānyahetukatvena pratijñāyante |
yadi tad bījaṁ paramārthasiddhamekaṁ ceti tadā kutrāpi tadanvayābhāvādanaikāntikameva | vṛkṣādyaśeṣasaṁvṛtioināṁ yadyuttaropādānahetvānukūlyaṁ na parikṣiṣyante tadā ramaṇīyatāmātrameva dṛṣṭaṁ dṛṣṭaṁ syāt | nāpi viruddho hetuḥ, yakṣānurūpabaleḥ sadbhāvāt sarvāstāḥ saṁvṛtayo'satsvabhāvāḥ prasādhitā eva | anyathā [ yadyevaṁ na syāt ] katha tāḥ saṁvṛtaya iti | yadyasatsvabhāvāstadā vījānyapi tadanurūpāvastubhūtanyeva, na te vastubhūtāni, tadviruddhatvād asiddhatvāt pramāṇabādhitatvācceti tā gauṇā eva |
[ 73] vastusvabhāvastāvat svīkriyata iti yaduktaṁ tattu yena kāraṇena vastusvabhāvaḥ svīkriyate tena satyadvayabhedānudhānaṁ kutrāpi naiva sidhyati | asatyapi vastusvabhāve aparīkṣyamāṇāni rūpadīni siddhānyeva | teṣu ye utpādādayaḥ samāropyante te saṁvṛtisatyatvena vyāvasthāpyante | pramāṇaiḥ samyaṅ nirupya anāropitā ye tāvadanutpādādayaste paramārthasatyatayā vyāhriyante | ataḥ paramārthato'satyapi vastusvabhāve satyadvayaṁ vyāvasthāpyata eveti gauṇā eva |
[ 74 ] yattāvadidaṁ gauṇāṁ paramārthamityuktaṁ tadapyasambaddhameva, dharmapudgalanairātmyalakṣaṇāyāstathātāyā yuktisaṅgatatvāt | paramo'pi sā, āvaraṇaparihārārthibhirarthyatvādartho'pi sā | aviparītasya jñānasya artha iti viṣaya iti kṛtvā sā paramārtha ityucyate | yatkhalu viṣayi lokottaraṁ jñānaṁ tadanyaśbdārthaprayogairapi vyavahriyate | śravaṇa-manana- bhāvanopa-jātāyāḥ prajñāyā anukūlatvād vyavahāreṇaiva sā evamabhidhīyate |
tatra yena kāraṇena paramārthatattvalakṣaṇabhāvanayā yogibhiraśeṣasaṁkleśān parihatya uttarottaraprajñādiviśeguṇāṁścadhigamya mahārthatvaṁ prasādhyate, tena ' parama ' śbdaprayogaḥ sarvathā yujyata eva | tadapi lokottaraṁ paramaṁ jñānaṁ sarvakalpanāvigatatvāt sarvadharmanirābhāsatvācca svasaṁvedyamanupalambhātmakaṁ ca, na tūpalambhasvarūpam | yathoktam-
' devaputra, paramārthasatyaṁ tāvat sarvākāraparamagocarasarvajñastāpyatītam |"
anena vastuviṣayataḥ samyagatītatvena nirdeśādālambanadarśanasya niṣedha eva kṛtaḥ | paramārthalakṣaṇe yajjñānātmakamityuktaṁ tadapyaśeṣasampadādhārabhūtameva | ato mahārthasādhakatvāt paramārthastāvannāsti gauṇaḥ |
api ca, yadyasti tāvadekaḥ tāvadekaḥ kaścana gauṇaḥ paramārthastadā nirvāṇaṁ tāvat kīdṛśaḥ paramārthaḥ ? tatra kasyāpi vastunaḥ samyaktayā arthasvabhāvasambhavābhāvāt tadapi kathamebhiścodyairanavamardanīyaṁ syāt | atastatra yad bhavatāmuttaraṁ tadasmākamapi samānameva | paramārthe vastūni tāvanna santīti yaduktaṁ tadapi paramārthamadhikṛtya jñānātmakatvaṁ samyagaviparītatvenāsadevetyuktam | ekena khalu prakāreṇa paramārthastāvadasanniti yaduktaṁ tattattvato vicāreṇāsadevetyarthaḥ |
[ 75 ] saṁvṛti-paramārthayorekatvamiti yaduktaṁ tatra bhagavān paramārthalakṣaṇaṁ saṁskāralakṣaṇena saha tattvato nānyaṁ nānanyamiti svayamevoktavān | yathoktamāryasandhinirmocanasūtre-
" yaduta yadi paramārthalakṣaṇam saṁskārebhyo nānyaṁ [ abhinna ] syāttadā sarve bālapṛthagjanāḥ satyadarśinaḥ syuḥ | tataśca sarve prāptanirvāṇāḥ sarvajñāśca bhaveyuḥ | yathā ca saṁskārāḥ saṁkleśalakṣaṇāstathaiva paramārtho'pi saṁkleśalakṣaṇaḥ syāt | tathā ca yathā paramārthaḥ sarvasaṁskāreṣvabhinnastathā saṁskāralakṣaṇanyapi[ abhinnāni ] syuḥ, kintu saṁskāralakṣaṇāni bhinnāni, falataḥ paramārtho naivānanyaḥ | bhūtārthaprāpteranantaraṁ yogibhiḥ paramārthagaveṣaṇaṁ naiva yujyata iti paramārthastāvat saṁskārebhyo nāstyanyo nānyo'pīti | anyathā satyadarśināṁ saṁskāranimittamanabhibhūtameva syāt | saṁskāranimittasyānabhibhāvād yoginastāvannaiva nimittabandhanānmuktāḥ syuḥ | nimittabandhanairamuktatvānna ca te doṣṭhulyabandhanādapi muktāḥ syuḥ | tasmādamuktatvānnaiva syāt nirvāṇasaddhirna vānuttarasukhānubhūtirapi | api ca, paramārthalakṣaṇaṁ yadi saṁskāralakṣaṇebhyo bhinnaṁ syāttadā na syāt paramārthaḥ saṁskārāṇāṁ sāmānyalakṣaṇam na ca paramārthalakṣaṇaṁ saṁskārāṇāṁ nairātmyaṁ niḥsvabhāvatā vā syāt, nāpi saṁkleśavyavadānayoḥ pṛthaglakṣaṇaṁ sidhyet | falataḥ śakhasyaṁ śuklatvamiva paramārthalakṣaṇam saṁskārebhyastattvānyatvabhyāmanirvacanīyameveti" |
vastutāyāmeva tāvattattvānyatvakalpanaṁ sambhavati | paramārthalakṣaṇe tu niḥsvabhāvatvena tattvānyatvābhyaṁ vastu nābhidhātuṁ śakyate | vastusattve hi tattvānyatvabodhasya sambhavānna tu niḥsvabhāve vastuni tatsambhavaḥ, ato nāsti virodhaḥ | jñānātmakaparamartho'pi saṁvṛtyā saha tathatālakṣaṇe paramārthākāre ekatvena svīkriyata eva | yathoktamāryaprajñāpāramitāyām -
'kiṁ bhagavan, asti lokasaṁvṛtiranyā, paramārtho'pyanyaḥ ? bhagavānāhasubhūte, naiva lokasaṁvṛtiranyā, paramārtho'pyanyaḥ | yattāvallokasaṁvṛtestattvaṁ tadeva paramārthasyāpi tattvamiti" | jñānātmakastu paramārtho māyādibhirabhinnatvāt samyaksaṁvṛtisvabhāvaśca tattvāvabodhānukūlatvāt paramārthasvabhāvaśca | ato'pekṣāviśeṣavaśena ekasminnubhayasvabhāvo naiva viruddhaḥ |
[ 76 ] yattavad bhavadbhiḥ puṇyajñānasambhārapāripūrirduṣkaretyādikamuktaṁ tadapi naiva yujyate, anenaiva tāvad darśanena sambhāraparipūrṇatāyā yujyamānatvāt | itthaṁ samyagdṛṣṭisamutthitā eva dānādayaḥ parisuddahetusamutthitatvādiṣṭafalaṁ viśeṣafalaṁ cābhinirharanti, na tu viparītasamutthitāḥ, mithyādṛṣṭisamutthitaśīlāṅgādivat |
paramārthato dānādivastūnāmabhāvāt tadupalambho viparīta eva, marīcyādiṣu jalopalambhavat | atastatsamutthitapāramitānaṁ sarvo'pi prayāso mithyātmātmīyasamutthitadānādivad aviśuddhahetusamutthitatvenātyantaṁ nirbala eva | upalabdhilakṣanaprāptānāṁ dānādīnāmanupalabdhistāvat samyagarthatvena marīcyādiṣu jalānupalambhaivāviparītaiva | atastatsamutthitadānādayo mahāfalāḥ, sūpacitahetusamutthitatvena svasthabījābhinirhatāṅkura iva | ato'nupalambhasamāśritesu dānādiṣu samyadṛṣṭisamutthitatayā vidvajjaneṣu śraddhaivotpadyate, na tvanyeṣu | yena kāraṇena dānādiṣvapravṛteḥ puṇyābhāvastāni dātavyādīni naivātyantamasadbhūtāni, saṁvṛtau teṣāṁ sadbhāvāt | naiva ca sarvadā'nupalambha eva, asamāhitāvasthāyāṁ māyādivat teṣāmupalambho'pi | tadādhimuktisamudbhūtānupalabdhu tāni vyavasthāpyanta eva | yathoktaṁ bhagavatā
kathaṁ bhagavan, upākuśalā bodhisattvā mahāsattvā dānaṁ datvā prajñāpāramitāṁ parisampadayanti ? bhagavānāha-subhūte, bodhisattvā mahāsattvā dānaṁ datvā parityajanti tadā māyābuddhireva ṭeṣāṁ dāne sūpatiṣṭhatīti" vistaraḥ |
ata eva bhagavan ye bodhisattvā bhavanti, māyādivadadhimuktyā arthijanebhyaḥ putrādīnāṁ parityāgo rocate | samāpattyavasthāyaṁ tu dānādīnāmatyantamanupalambha eva | tadā te tatpravṛttiṁ naivāśrayante, samāhitāvasthāyāṁ dānādīnāmupekṣyamāṇatvāt | kintu pṛṣṭhalabdhāvasthāyāṁ tāvat te pravartanta eva | āryaratnakūṭasūtre'pyuktam-
" bhikṣavaḥ, bodhisattvairdānādīnāṁ svabhāvopalambho naiva karttavyaḥ, adānamapi naivācaritavyam" iti vistaraḥ |
ata eva prajñāpāramitādiṣvapi śūnyatādhimuktasya anupalambhāśritāni dānādīni bṛhatfalāni paripūrṇāni cetyuktāni | yathoktaṁ tatraiva-
" tatkiṁ manyate subhūte, sukaraṁ pūrvasyāṁ diśi ākāśasya pramāṇamudgṛhītum ? subhūtirāha no hīdaṁ bhagavan | evameva subhūte, yo bodhisattvo'pratiṣṭhito dānaṁ dadāti, tasya subhūte, puṇyaskandhasya na sukaraṁ pramāṇamudgṛhītum | "
dānaśabdo'tra ṣaṭpāramitāvācakaḥ, ṣaṭdānapāramitā ityuktatvāt | āryaratnākarasūtre'pyuktam-
" bodhyarthamanutiṣṭhadbhiḥ sarve dharmā niḥsvabhāvā jñeyāḥ | tatra dānamapi niḥsvabhāvatvena jñāyate | upādātā ca niḥsvabhāvatvena jñeya, deyamapi niḥsvabhāvamiti jñeyam, pariṇāmanā'pi niḥsvabhāveti jñeyā, yasya khalu pariṇāmanā kriyate, tadapi niḥsvabhāvatvena jñeyam | yadarthaṁ hi pariṇāmanā vidhīyate tadapi niḥsvabhāvatvenaiva jñeyam | tat kimartham ? dānaṁ tāvad dānasvabhāvena śūnyam | tathaiva upādātā deyaṁ dānafalaṁ pariṇāmanā bodhiśceti tattasvabhāvena śūnyā iti yogaḥ karaṇīyaḥ | evaṁ hi śūnyatādhimuktasyāprameyaiścintanairdānapāramitā pariśuddhā bhavati, tad dānaṁ ca dānapāramiteti saṁjñāṁ pratilabhate, na tu kadāpi malinā bhaviṣyati " iti vistaraḥ |
ityevamanupalambhasamāśritāni dānādīni bṛhatfalāni viśuddhāni ca bhānti | tataśca anuttarasamyaksaṁbodhistāvat karatalasthiteva bhavati, upalambhāvakāśo'pi dūrata eva sthitaḥ |
[ 77 ] sarve dharmā niḥsvabhāvā iti yaducyate, tasya tāvatko'rthaḥ ? yadyātmanā'sattvānniḥsvabhāvāstadā siddhasādhanameveti yaduktaṁ tadapi yadyātmanā'sattvānni'svabhāvatvena vyavastāpyate tadā na ca viruddhatvaṁ nāpi siddhasādhanamiti | yato hi yadi vastunaḥ svabhāvo'vipoarītatadā parāpekṣayā tatsattvam tatsattvam āditaścāsattvaṁ naivopapadyate, ekasmin sadasattvayoḥ krameṇāpi virodhāt | falatastāvadimāni vastūni paramārthataḥ svabhāvena parāpekṣitānītyato niḥsvabhāvanyeva | na hi svabhāvasya kṛtakatvaṁ nāma yujyata iti pūrvaṁ kṛtanirdeśāt | na caisāṁ paramārthataḥ parāpekṣayāpi sattvamiti pūrvameva prasādhitam | ataḥ kathamiva siddhasādhanam | vyavahāre tāvadimāni paramāśritya pravartante, ato nityasattvādīnāmapi nasti prasaṅgaḥ | evameva yadi vastvādīni prakṛtitaḥ sasvabhāvāni tadā svātmanā'sattvaṁ svabhāvena ca sattvaṁ naivopapadyate, viruddhatvāt | ekasmin vatūni sattvāsattvasthitāsthiotatvādayaḥ parasparaviruddhadharmā naiva yujyate | ataḥ svātmanā'sattvān svabhāvataścāsthitatvāttāni [ vastūni ] niḥsvabhāvatvenaiva suspaṣṭatayā'bhivyajyante | falataḥ kathamiva siddhasādhanaṁ syāt | parikalpitātmanā svabhāvato'sattvaṁ tadā naiva siddhasādhanamiti pūrvameva prasādhitam, pramānabādhitatvāt parikalpitasvabhāvasyeti |
vastūnāmutpattirapi paramārthataḥ pramāṇabādhitaiva | sā ca saṁvṛtya yujyate, na tu grahya-grāhakasvabhāvatayā | yaccāryāṇāṁ paramajñānagocaraṁ vastūnāmaviparītaṁ svalakṣaṇaṁ tadapi naiva saditi yuktyagamābhyāṁ pūrvaṁ pratipaditameva | yā ca saṁkleśavyavadānavyavsthā, sā'pi naivāviparītasvalakṣaṇasamāśritā | bhagavatā'pi vyavahārasatyāśritatvenaivāsyāḥ vyavasthāyā nirdiṣṭatvādityapi pūrvamevāveditam |
[78] sarvāṇi tāvad vastūnyādita ev notpannānityato'nupannānīti yaduktaṁ tatra naiva siddhasādhanādayo doṣāḥ pravartante, yato hi sarve dharmāḥ paramārthato'nādikāladeva praśāntatvādanutpannā ityabhyupagamyante, na tu saṁsārasyānādimātratayā, na cāpi pūrvaniruddhasya anutpattikatayā | api ca, bhagavatā bālapṛthagjanānāṁ santrāsaparivarjanārthamebhirapi prakārairvastūnāmanutpattiḥ sandarśitā, na tu iyanmātreṇaivetyavadhāryate, svaparādibhiranutpādasya pūrvameva nirdiṣṭatvāditi |
parikalpitātmanā svātmanā vanutpāde'pi naiva siddhasādhanamiti nirdiśyate | māyādivad vyavahāratayotpatterabhyupagamo'pi sarvathā'nutpannatvena, naivānutpatterabhyupagamo na vā paramārthato'nutpaterabhyupagamaḥ | ato nāsti darśanādivirodho'pi | sarve tāvad dharmā dharmadhātulakṣaṇāyāṁ niḥsvabhāvatāyāṁ samarasatvena tathātākāratayā naiva viśeṣotpattirityato'nutpattirabhyupagamyate, tathāpi naiva tatra siddhasādhanamiti | lokaprasiddhamapi svabhāvamālocya viśeṣotpattirnāstityapi naivocyate, ato nāsti darśanādivirodho'pi | yadyapyutpattikriyālakṣaṇarahitatvād īśvarādito'nutpannātvād vā'nutpattiḥ svīkriyante, tathāpi naiva tanmātratayaiveti, api tu yathā pūrvamuktaṁ tathātvenaivāsvīkriyante | ye tāvadanekasūtravirodha iti kathayanti, tebhyaḥ pūrvameva dattamutaram |
[ triyānasādhanam ] yadapi sādhanaviśeṇa yānatrayasiddhayanumānaṁ śraddhāviśeṣeṇa ca gotraviśeṣānumānaṁ nirdiṣṭaṁ tenāpi yanatrayaṁ sādhayituṁ na śakyate | anena tāvadaparimitā yānabhedāḥ syuḥ | punaścanena yānatrayasādhanānumitasya gotratrayasyāpi niścitāvabodho naiva kartuṁ śakyaḥ, aparimitagotrabhedāvabodhāt | sūtre'pi-" evaṁ hi sati aparimitasya yānabhedasya yanabhedasyaprasaṅgaḥ syāt" - ityukyam |
yena khalu kāraṇena sattveṣu gotrabhedānumānasya niyatā siddhiḥ niyataśca śraddhabhedābodhaḥ pratīyate, te'pyakalyāṇamitrasaṁsargeṇa akāraṇameva paraduḥkhamabhinandanto dṛśyante | evameva ye'kāraṇameva paraduḥkhamabhinandanārthāmālambante, te'pi kalyāṇamitrasamparkādinā kevalaṁ parahitacintane pravartamānā avalokyante | ye kalyāṇamitrasamparkādinā kevalaṁ parahitacintane pravartamānā avalokyante | ye khalvalpamātrake svasukhe hite cāsajyamānāḥ pareṣu daurmanasyaṁ dhārayanti, te'pi pareṣu daurmanasyaviparītatve-nāpyavalokyante | ye tāvat bhavasukhabhilāṣeṇa puṇyāni sampādayanti, te'pi bhavasukhecchaviparīttvena samyakkāryāṇyanutiṣṭhamānā api dṛśyante | itthaṁ sādhanānāmaniyatatvāvabodhāt śraddhāyā anaiyatyamanumīyate | falatatastatrānumānena gotrabhedasyāpyaniyatasvabhāvo'vabudhyate | ato gotrabhedasyāpyaniyatatayā kathaṁ tāvad yānatrayaniścayaḥ sādhayituṁ śakyaḥ |
sattvanāṁ vivuidhāśayavaśenāpi gotrabhedo niścetuṁ na śakyate | yāni tāvat pañcābhisamayagotrāṇi tānyapi ekaniścayābhiprāyeṇaiva nirdiṣṭāni, na tvātyantikatāyā | tasminneva hi sūtre gotrāṇyanātyantikatayaiva nirdiṣṭāni | tathā hi -
'sarvakuśalamūlotsargecchantiko hi mahāmate, punarapi tathāgatā-dhiṣṭhānāt kadācit karhicit kuśalamūlān vyutthāpayati | tatkasya hetoḥ? yaduta aparityaktā hi mahāmate, tathāgatānāṁ sarvasattvāḥ " iti |
falatastathāgatādhṣṭhānena tāvadapare'pyanuttarabodhau praṇidadhata iti jñātavyam | yastāvad akṣayamatinirdeśasūtre yāntrayanirdeśaḥ, so'pi naivādhārabhūtaḥ, yato hi tathāgatā lokasya vividhāśayavaśena vividhāni yānāni nirdiśanto dharmopadeśe pravartante, na tu yanatrayamātratayā | evameva āryagaṇḍavyūhesūtre'pyuktam-
" śrīvairocanakhye lokadhātau tathāatasamantajñānaratnārciśrīguṇaketurājena abhisambodhiradhigatā, tadanantadameva tena aprameyāḥ sattvāḥ śrāvakabhūmau pratiṣṭhāpitāḥ | aprameyāḥ sattvāḥ niryāṇāyāṁ bhūmau pratiṣṭhāpitāḥ | aprameyāḥ sattvāḥ indriyapariśuddhiprabhāvanāniryaṇāyaṁ baudhau pratiṣṭhāpitāḥ | aprameyāḥ sattvāḥ vimalaparākramadhvajāyāṁ bodhau paripācitāḥ | aprameyāḥ sattvāḥ buddhabhūmau pratiṣṭhāpitāḥ | aprameyāḥ sattvāḥ balasamatāsamudācārānugamaniryāṇāyāṁ baudhau pratiṣṭhāpitāḥ | aprameyāḥ sattvāḥ sarvatrānutaddharyabhisambhinnanayayānaniryāṇāyāṁ baudhau pratiṣṭhāpitaḥ | aprameyāḥ sattvāḥ caryāprayogasamavasaraṇanayaniryāṇāyāṁ baudhau pratiṣṭhāpitāḥ | apremeyaḥ sattvāḥ samādhiprasthānanayaniryānāyāṁ baudhau pratiṣṭhāpitāḥ | aprameyāḥ sattvāḥ sarvārambaṇaviṣayapariśuddhimaṇḍalanayaniryāṇāyāṁ baudhau pratiṣṭhāpitāḥ | aprameyāḥ sattvāḥ bodhisattvabaudhau cittamutpāditāḥ | aprameyāḥ sattvāḥ bodhisattvamārge pratiṣṭhāpitāḥ" iti vistaraḥ |
bhagavatā'pi bālajanapraveśārthaṁ yānabhedo vyavasthāpitaḥ, na tu nītārthatayā nidiṣṭaḥ | ata eva aryalaṅkāvatāre'pyuktam-
" devayānaṁ brahmayānaṁ śrāvakīyaṁ tathaiva ca |
tathāgataṁ ca pratyekaṁ yanānetān vadāmyaham ||
yānānāṁ nāsti vai niṣṭhā yāvaccittaṁ pravartate |
citte tu vai parāvṛtte na yānaṁ na ca yāninaḥ |
yānavyavasthānaṁ naivāsti yānabhedaṁ vadāmyaham |
parikarṣaṇārthaṁ bālānā yānabhedaṁ vadāmyaham" ||
ata eva āryasaddharmapuṇḍarīkasūtrādau ekayānanirdeśo naiva neyārtha iti pratipāditam tathā hi -
" evaṁ rūpeṣu śāriputra, kalpasaṁkṣobhakaṣāyeṣu bahusattveṣu lubdheṣvalpakuśalamūleṣu tadā śāriputar, tathāgatā arhantaḥ samyaksaṁbuddhāṁ upāyajauśalyena tadaivaikaṁ buddhayanaṁ triyānanirdeśena nirdiśanti" |
punaśca
" imeṣu buddhadharmeṣu śraddadhādhvaṁ me śāriputra, pattīyatāvakalpayata | na hi śāriputra, tathāgatānāṁ mṛṣāvādaḥ saṁvidyate | ekamevedaṁ śāriputra, yānaṁ yadidaṁ buddhāyānam" |
punaśca
ye bhunti hīnābhiratā avidvasū
acīrṇacaryā bahubuddhakoṭiṣu |
saṁsāralagnaśca suduḥkhitāśca
nirvāṇa teṣāmupardarśayāmi ||
upāyametaṁ kurute svayambhū
bauddhasya jñānasya prabodhanārtham |
na cāpi teṣāṁ pravade kadācid
yuṣme'pi buddhā iha loki bheṣyatha ||
kiṁ kāraṇaṁ kālamavekṣya tāyī
kṣaṇaṁ ca dṛṣṭvā tatu paśca bhāṣate |
so'yaṁ kṣaṇo adya kathañci labdho
vadāmi yeneha ca bhūtaścayam ||
bauddhasya jñānasya prakāśanārthaṁ
loke samutpadyati lokanāthaḥ |
ekaṁ hi yānaṁ dvitiyaṁ na vidyate
na hīnayānena nayanti buddhāḥ ||
pratoṣṭhito yatra svayaṁ svayambhū-
ryaccaiva buddhaṁ yatha yādṛśaṁ ca |
balāśca ye dhyānavimokṣa indriyā-
statraiva sattvā pi pratiṣṭhāpeti ||
mārtsaryadoṣo hi bhaveta mahyaṁ
spṛśitva bodhiṁ virajāṁ viśiṣṭām |
yadi hīnayānasmi pratiṣṭhapeya-
mekaṁ pi sattva na mametu sādhu ||
ekaṁ hi yānaṁ dvitiyaṁ na vidyate
tṛtīyaṁ hi naivāsti kadāci loke |
anyatrupāyā puruṣottamānāṁ
yadyānanātvupadarśayanti ||
tatra prajvalitagṛhāntaḥsthitān bālajanān bahirniṣkāsayitumupāyabhūtasya vāhanaviśeṣasya dṛṣṭāntadvārā, tadvadeva ratnadvīpasthitaṁ nāyakapuruṣaṁ nivartayitumupāyabhūtasya madhye'raṇyaṁ nagaranirmāṇasya ca dṛṣṭāntadvārā bhagavān upāyabhūtāni yāni trīṇi yānānyupadiṣṭavān, sa tāvanneyārtha eva | āryabodhisattvagocaropāyaviṣayavikurvaṇanirdeśe nāma mahāyānasūtre'pyuktam-
" mañcuśrīḥ, tasmin buddhakṣetre yānenaikena niryāstīti tad yānaṁ tāvat sāravat syāditi | nāsmāsu śrāvakapratyekabuddhayānavyavasthā | kathamiti cet ? tathāgatā hi nānātvasaṁjñāvirāhitā iti hetoḥ |
yadi mañcuśrīḥ, tathāgatāḥ kasmaicinmayānaṁ nirdiśeyuḥ, kasmaicit pratyekabuddhayānam, kasmaicicca śrāvakayānaṁ nirdiśeyustadā tathāgatasya tāvaccittam apariśuddhamabhiniveśajuṣṭaṁ ca syāt | prādeśikī ca tasya mahākaruṇā syānnānātvasaṁjñā ca | dharmamuṣṭiścācāryasya syāt | api ca, mañjuśīḥ, yebhyaśca sattvebhyo'haṁ dharmamupadiśāmi te sarve bodhiniyatā mahāyānaparāyaṇāḥ sarvajñatābhinirhatāḥ pakṣaikaniṣṭhāśca bhavanti | taditthaṁ sarvajñatamanuprāpnuvantīti | ato nāsmāsu yānavyavastheti | mañcuśrīḥ, yā hi yānavyavasthā'bhidhīyate, tayā sarvajñena bhūmervyavasthā kṛtā, pudgalānāṁ vyavasthā kṛtā, alpasattvasamūhasya aprameyasattvasamūhasya ca vyavasthā kṛtā | dharmadhātorasambhedād yānabhedo'pi tāvannāsti | anena hi prasthānadvāraṁ pradarśitam | prasthānanirdeśo'pi tāvat saṁvṛtireva, na tu paramārthaḥ | ata ekameva yānam, na dvitīyamiti | "
āryaśrīmālāsūtre'pyuktam-
" yacca parinirvāṇaṁ yāni ca trīṇi yānānyupadiṣṭāni tatsarvaṁ tathāgatānāmupāyamātram, ekayānāvabodhena anuttarasamyaksaṁbodheradhigamāt |" ata eva ekayānanirdeśastāvadābhiprāyika iti vacanasya dharmadhātulakṣaṇe sarvayānānāṁ samatvādekayānamiti kathanaṁ tāvannāstyāryasaddharmapuṇḍarīkādyanukūlamiti niyataṁ vidvadbhiravadhāryam, naiva tadabhiprāyavaśāduktamiti jñeyam | āryadaśadharmādau yānatrayanirdeśastu upāyasvarūpatvād vineyajanebhyaḥ sa ekayānanirdeśābhiprāyeṇaiva vihita ityeva niśceyam | ato yānatrayanirdeśastāvad buddhanāmupāyamātram, na tu vāstavika ityato vineyajanā naiva teṣu pravartante | mahāyānasūtrākaṅkāre hi-ekasya yānasya ca yā hi deśanā tadānukūlyena prayojanena sā |
iti yaduktaṁ tacchrāvakāṇāṁ yadyanuśayasamucchedo jāyeta tadā jāterapi sarvathopacchedād anekajanmaparamparāsamudāgataṁ buddhātvaṁ kathaṁ nāma sādhyaṁ syāditi kathanaṁ tu teṣāṁ jāteḥ sarvathopacchedasyāsiddhatvānnaiva yuktam | āryaśrīmālāsiṁhanādasūtre coktam-
" arhato'pi vināśasadbhāvāttatsaṁtrāsena tāvadarhantaḥ pratyekabuddhā api bhagavataḥ śaraṇaṁ pratipadyante, sopadhiśeṣadharmitvād bhagavan śrāvakārhatāṁ pratyekabuddhānām, janmakṣayābhāvācca bhagavan, teṣām | ato bhavatyeva teṣāṁ janma | bhavantyeva te sopadhipeṣāḥ, naiva janmatā, apitu karmaṇāṁ pāripūrerabhāvād bahukaraṇīyāvaśeṣācca | yadi naiva te teṣāṁ parihāraṁ kurvīran tadā santyaneke nirvāṇadhātorapasārakāsteṣu prahātavya-dharmā..." iti vistaraḥ |
yaśca jātikṣaya ityādinā kṣayānutpādajñānayoḥ samudbhavastasya neyārthatvaṁ tu taminneva sūtre nirdiṣṭam | tathā hi-
" bhagavan, arhantāṁ pratyekabuddhānāṁ vimuktiṁ yāvad yat pratyekṣaṇājñānaṁ yāścāśvāsādhāyikāścatastro'nusmṛtayastat sarvamābhiprāyikam, yānānāṁ neyārthatvena vibhāgaṁ kṛtvā vyākaraṇāt | bhagavat, tatkimarthamiti cet ? dvidhā bhavati cyutiḥsamucchedikā ca acityapariṇāminī ceti | tatra samucchedikā ca acintyapariṇāminī ceti | tatrasamucchedikā tāvaccyutiḥ pratisandadhatāṁ sattvānāmeva | bhagavan, arhatāṁ pratyekabuddhānāṁ vaśitāprāptabodhisattvānāṁ ca manomayakāyasya cyutistu bodhimaṇḍaparyantam acintyapariṇāminyeva bhavati | bhagavan, anayordayoścyutyoḥ samucchedacyuteradhikāre tāvadarhatāṁ pratyekabuddhānāṁ jātikṣayo jāyata iti pratīyate........ iti' vistaraḥ |
anayostāvaccyutyoravidyāvāsabhūmipratyayairanāstravakarmahetubhiḥ samudbhūtā jātistu bhavatyeveti nirdiṣṭam | tathā hi-
" bhagavan, yaduta upādānapratyayāḥ sāstravakarmahetukāstrayo bhavāḥ sambhavanti | evameva bhagavan, avidyāvāsabhūmipratyayā anāstravakarmahetukā arhatāṁ pratyekabuddhānāṁ vaśitāprāptānāṁ bodhisattvānāṁ ca manomayāstrayaḥ kāyāḥ sambhavanti.....iti" vistaraḥ |
āryalaṅkāvatārasūtre cāpi nirdiṣṭaṁ yad dhātutrayātikrānta api te'nāstravadhātau avasthitā bhavanti | atastathāgatādhiṣṭhānena jātivaśitāṁ prāpya sambhāradvayaṁ ca paripūrya te buddhatvamavāpnuvantīti | tathā hi-
" prahīṇā bhavanti dharmanairātmyāvabodhāt, tadā te vāsanādoṣasamādhimadābhāvādanāstravadhātau prativibudhyante | punarapi lokottarānāstravadhātuparyāpannān sambhārān paripūrya acintyadharmakāyavaśavartītāṁ pratilapsyante |
yathā hi kāṣṭhamudadhestaraṅgairvipravāhyate |
tathā hi śravako mūḍho lakṣaṇena pravāhyate ||
vāsanākleśasambaddhāḥ paryutthānairvisaṁyutāḥ |
samādhimadamattāste dhātau tiṣṭhantyanāstrave ||
niṣṭhāgatirna tasyāsti na ca bhūyo nirvartate |
samādhikāyaṁ samprāpya ākalpānna prabudhyate ||
yathā hi mattapuruṣo madyābhāvād vibudhyate |
tathā te buddhadharmākhyaṁ kāyaṁ prāpsyanti māmakam ||
atra khalu kāṣṭhodadhyupamayā bhavasāgare pravahamānatvaṁ nirdiṣṭam | taraṅgopamayā tāvad dharmalakṣaṇaṁ prati abhiniveśavaśāt parinirvāṇaṁ na prāpyata iti saṅketitam | ' vāsanākleśasambaddhāḥ ' ityādinā tu avidyāvāsanābhūmibandhanenāvimuktāḥ, kleśaparyatthānaiśca visaṁyuktā iti | ' niṣṭhāgatirna tasyāsti' ityādinā tāvannirvāṇanagare'praviṣṭāstathā bhavasāgare'pi na bhramantīti | anāstravasamādhisamprayuktatvād anekakalpaparyantamanāstravadhātau sthitiḥ, tadantaraṁ tato vyatthāya sambhārān paripūrya buddhatvāvāptirityādikaṁ spaṣṭatayā nirdiṣṭam |
yaccāpyāryalaṅkāvatārādisūtreṣu nirmitaśrāvakānadhikṛtya śrāvakavyākaranaṁ kṛtaṁ taddhīnādhimuktasattvānāṁ bhayaparihārārthaṁ yānatrayanirdeśopāyapradarśanārthaṁ ceti jñātavyam | avaivartacakrasūtre'pyuktam-
" sarveṣu lokadhātuṣu sarvabuddhānāṁ dharmopadeśastāvadavaivartacakrasamānatayā samāna iti | martyalokadhātusattvāstu pañcakaṣāyakāle samutpadyamānā hīnādhimuktā eva | ataste ekayānoddeśyaṁ naiva paripālayanti, na ca tasminnadhimucyante | ato'nayā yuktyā te sattvā buddhatvaṁ pratyabhimukhīkriyanta iti |"
āstravāṇāṁ kṣayādarhanto yadi na pratisandadhate, ato'nekajanmaparamaparāsādhyaṁ buddhatvaṁ na pratilabhanta iti tadā bodhipariṇāmitānāmapyarhatāṁ na pratisandhirna ca teṣu buddhātvādhigama iti | yadi praṇidhānabalena tathāgatādhiṣṭhānena ca teṣāṁ pratisandhirabhyupagamyate, tadā kathaṁ nāpareṣvapi tathā ? yathoktamāryaprajñāpāramitāyām-
" api ca, yadi te'nuttarasamyaksaṁbodhau cittamutpādayanti, tadā anumodayiṣyāmi, nāhaṁ teṣāṁ kuśalamūlanāṁ vighnaṁ kariṣyāmi | śuddhadharmaviśeṣaiḥ śuddhadharmaviśeṣādhyupālambhaḥ karaṇīya iti | "
yadi te sarveṇa sarvamanuttarasamyaksaṁbodheye abhavyā iti tadā kathaṁ nāhaṁ teṣāṁ kuśalamūlānāṁ vighnaṁ na kariṣyāmītyuktam | atyantābhāveṣu naiva vidhnasambhavaḥ | avasthāviśeṣābhiprāyeṇaiva śāntasyaikāyanasya kathanaṁ niyatam, na tu sarvadaiva niyatābhiprāyeṇeti jñeyam | āryasaddharmapuṇḍarīkaūtre'yuktam-
" bhikṣurvā bhikṣuṇī vā'rhattvaṁ pratijānīyādanuttarāyāṁ samyaksaṁbodhau praṇidhānaṁ parigṛhyocchinno'smi buddhāyānāditi vadedetāvanme samucchrayasya paścimakaṁ parinirvāṇaṁ vadedābhimānikaṁ taṁ śāriputra, pratijānīyāḥ | "
arhantastāvat kleśakṣayahetoḥ sarvathā naiva pratisandadhate, tathātvāt | ye khalu satyadarśinaḥ śrāvakāḥ, ye ca kāmadhāturāgarahitā anāgāminaste buddhagotrakā iti | dvividhā api te'nuttarasamyaksaṁbodhau vyākṛtāḥ acintyapariṇāminyā jātyā yuktatvātteṣāmiti yat kathanaṁ tadapyārya-śrīmālāsiṁhanāda-āryaprajñāpārimitā-āryadaśadharmakasūtrādiviruddham | teṣu kevalamarhata eva pratisamdhirupadiṣṭā, na tvanāgāmināmiti | tatrāryamālāsiṁhanādasūtraṁ tu pūrvamevoddhṛtam | āryaprajñāpāramitāśutre coktam-
" arhattvaṁ samadhigamya yadi sa samyaksaṁbodhimabhilaṣate tadā kathaṁ nāma ajātiṁ labdhuṁ śaknoti, parijanatā khalu bhagavatā tasya jātervyākṛtatvāt | bhagavānāha-maitreya, nāhaṁ karmakleśavaśājjātiṁ prajñapayāmi, apitu acityaparinirvāṇe pariṇāmanayā tasya jātiṁ prajñapayāmiti" |
āryadaśadharmakasūtre'pyuktam-
" bhagavan, śrāvakāḥ kṣīṇāstravāḥ, parikṣīṇabhavasaṁyojanagotrakāsta-thāpi kathaṁ te'nuttarasamyaksambodhimabhisamboddhuṁ śakṣyante ? bhagavānaha-śṛṇu kulaputra, tasya dṛṣṭāntam | tathaivāsti yathā kulapuitra, kṣatriyakule'bhiṣikaḥ kaścana rājakumāro yadi sarvāsāṁ śilpavidyānāmadhyayanaṁ karoti | sa nāsti tīkṣṇendriyo'pi tu mandendriyaḥ san paścādadhyeyasya pāṭhayasya prathamam, pūrvamadhyeyasya pāṭhayasya paścādadhyayanaṁ karoti, tadā kiṁ vicārayasi kulaputra, kimetāvatā sa nāsti rājakumāra iti kathayiṣyate ? avocat- naiva bhagavan, naiva sugata, rājakumāra eva sa kathayiṣyate | bhagavānāhakulaputra, tathaiva bodhisattvagotrakā api ye mandendriyāste pūrvaṁ bhāvanāmārgeṇa kleśakṣayaṁ kṛtvā paścādanuttarasamyaksaṁbodhau abhisambuddhā bhaviṣyantīti |" vistaraḥ |
yacca " sārvagatikā buddhā bhaviṣyanti" ityuktam, tadarthastāvat sarveṣāṁ buddhatvasāmīpyāpekṣābhiprāyeṇeti- yaduktaṁ tadapi svecchāmātropakalpitatvādayuktameva | sārvagatikānāṁ bhavyatāṁ dṛṣṭvā tathoktamityatra ko virodhaḥ | tathaiva cāryaratnameghādisūtreṣvapi bhagavataḥ śākyamunernāmaśravaṇamātreṇa avaivartikabījāropaṇād abhedena sarve sattvā avaivartikatve vyākriyante, na tu sāmīpyāpekṣayā | ato yena śrāvaṇaṁ yena vā śravaṇaṁ yaśca śrotā teṣavapi avaivartikabījāni vidyanta eva, yato hi bhavatāṁ mate'pi malānāmāgantukatvāccittaṁ prakṛtyā prabhāsvaramabhyupagamyate | ataḥ sārvagatikāstadarśaṁ bhavyā eva | astadabhiprāyeṇa tathā'bhidhānaṁ yujyata eva |
sarve sattvāstathāgatagarbhā iti yaduktaṁ tena sarve'pyanuttarasamyaksaṁbodhipadaprāptiyogyā evopadarśitāḥ, yato hi tathāgataśbdo dharmadhātuḥ pudgaladharmanairātmyalakṣaṇaḥ prakṛtyā prabhāsvaraścetyeteṣvartheṣvabhyupagamyate | tathā ca nirdeśena sarve'nuttarasamyaksaṁbodhisvabhāvā eva nirdiṣṭāḥ |
api ca, ' yānam' iti yaduktaṁ tadapi nirvāṇagaraprāpako jñānātmako mārga evetyuktam, yāyate'neneti kṛtvā | tattvajñānādeva hi mokṣamadhigantuṁ śakyate, nānyasmāt | tattvamapyekameva, anyathā'navasthāprasaṅgaḥ | dṛṣṭibhede'pi vastutattvaṁ nānekarūpeṣu vibhājayituṁ śakyate | ekasvabhāvatvāttattvasya, tadviṣayi jñānamapyekasvabhāvameva | adhigatatattvanāṁ buddha-bodhisattvānāṁ yajjñānaṁ tadapi tattvaviṣayakābhijñānasvarūpameva, sarvasaṁkleśapratipakṣatvāttasya | na hi prādeśikairjñānaistattvabodho'tiprasaṅgāt | tathā sati sarve tattvadarśinaḥ syuḥ | ato yattāvat pudgaladharmanairātmyatattvasākṣātkāri jñānaṁ tadeva nirvāṇaprāpakaḥ samyaṅ mārgo nānyaḥ | ata ekameva yānamiti |
eta eva bhagavatā nānyena tāvanmārgeṇa mokṣa iti nirdiṣṭam | āryalaṅkāvatārasūtre coktam-
" yaduta anye punarmahāmate, kāraṇādhinān sarvadharmān dṛṣṭvā nirvāṇagatibuddhayo bhavanti, dharmanairātmyadarśnābhāvānnāsti mokṣo mahāmate | eṣā mahāmate, śrāvakayānābhisamayagotrakasyāniryaṇaniryāṇabuddhiḥ | atra te mahāmate, kudṛṣṭivyāvṛttyarthaṁ yogaḥ karaṇīyaḥ" iti |
āryaprajñāpāramitāsūtre'pi bhagavatā proktam-
" yad dvayaṁ tad vastu, advayaṁ tu avastu | avocat-bhagavan, kiṁ tāvad dvayam ? bhagavānāha-sūbhūte, rūpasaṁjñaiva dvayam, tathaiva skandha-dhātu-sparśa-vedanā-dhātuṣaṭka-pratītyasamutpādadhyānārūpyaduḥkha-nairātmya-sukha-sattvādīnāṁ saṁjñā " iti |
ityādikaṁ vistareṇa tāvannirdiśya-
" yāvaddhi saṁjñā tāvad dvayam | yāvad dvayaṁ tāvad vastu | yāvad vastu tāvat saṁsāraḥ | yavācca saṁsārastāvannāsti sattvānāṁ mokṣaḥ " iti |
ityanena prakrāreṇa dvayasaṁjñānukūlā kṣāntirapi tāvadasattvena jñānavyeti prakaṭitam | āryasatyadvayāvatārasūtre'pi prajñaptaṁ yat sarvakleśānāṁ mūlaṁ bhāvābhiniveśa eva | ata eva sarvadharmaniḥsvabhāvabhāvanayaiva tāvat kleśāḥ parihartuṁ śakyante, nānyena kenacinmārgeṇeti kṛto nirdeśaḥ | tathā hi-
" kathaṁ mañjuśrīḥ, kleśā vinayaṁ gacchanti, kathaṁ kleśāḥ parijñātā bhavanti ? mañcuśrīrāha-paramārthato'tyāntājātānutpannābhāveṣu sarvadharmeṣu saṁvṛtyāsadviparyāsaḥ | tasmād asadaviparyāsāt saṁkalpavikalpaḥ | tasmāt saṁkalpavikalpād ayoniśomanasikārāad ātmasamāropaḥ | tasmād ātmasamāropād dṛṣṭipatyutthānam | tasmād dṛṣṭiparyutthānāt kleśāḥ pravartante | yaḥ punardevaputra, paramārthato'tyantājātānutpannābhāvān sarvadharmān prajānāti, sa paramārthato'viparyastaḥ | yaśca paramārthato'viryastaḥ so'vikalpaḥ | yaścavikalpaḥ sa yoniśaḥ prayuktaḥ | yaśca yoniśaḥ prayuktaḥ, tasyātmasamāropo na bhavati | yasyātmasamāropo na bhavati tasya dṛṣṭiparyutthānaṁ na bhavanti | yāvat paramārthato nirvāṇadṛṣṭisarvadṛṣṭiparyutthānamapi na bhavanti | tasyaivam anutpādavihāriṇaḥ kleśā atyantaṁṁ vinītā draṣṭavyā | ayamucyate kleśavinayaḥ | yadā devaputra, kleśān nirābhāsena jñānena paramārthato'tyantaśūnyān atyantābhāvān atyantanirnimittān prajānāti, tadā devaputra, kleśāḥ parijñātā bhavanti | tatra yathāpi nāma devaputra, ya āśīviṣasya gotraṁ prajānāti , sa tasyāśīviṣayasya viṣaṁ śamayati | evameva devaputra, yaḥ kleśānāṁ gotraṁ prajānāti, tasya kleśāḥ praśāmyanti | devaputra āhakataman mañjuśrīḥ, kleśānāṁ gotram ? āha-yāvadeṣā paramārthato'tyantājātānutpannābhāveṣu sarvadharmeṣu kalpanā, idaṁ kleśānāṁ gotram" iti vistaraḥ |
falataḥ sarvadharmaśūnyatābhāvanayaiva tāvanniḥśreyasanagarapraveśaḥ | atastadarthino ye kalyāṇamicchanti, taiḥ kumārgavicārān dūrata eva parityajya mahātmabhiryo hi yuktyāgamapradīpaḥ prakāśīkṛtaḥ sadbhiśca puruṣaiḥ [ yaḥ ] muhurmuhurāveditaḥ sa sādaraṁ nirantaraṁ ca sadā sevanīyaḥ | ataśca ekameva yānam, sarve ca dharmāḥ paramārthato niḥ svābhāvā iti sidhyati |
|| ācāryakamalaśīlapraṇītaṁ madhyamālokākhyaṁ śāstraṁ samāptam ||
bhāratīyopādhyāśīlendrabodhinā bhoṭadeśīyānuvādakena dpala brcegas mahābhāgena cānūditam |
śubhamastu
Links:
[1] http://dsbc.uwest.edu/node/7704
[2] http://dsbc.uwest.edu/node/4918
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.222.24.23 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập