The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186)
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Người nhiều lòng tham giống như cầm đuốc đi ngược gió, thế nào cũng bị lửa táp vào tay. Kinh Bốn mươi hai chương
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Kamalākarasarvatathāgatastotram »»
kamalākarasarvatathāgatastotram
atha khalu kamalavane sarvatathāgatastavenātītānāgatapratyutpannānāṁ buddhānāṁ bhagavato'tyastāvīt—
ye jinapūrvakāye bhavanti ye ca dhriyanti daśadiśi loke|
tān hi jināṁśca karomi praṇāmaṁ taṁ jinasaṁghamahaṁ prabhijaṣye|| 1||
śāntapraśāntaviśuddhamunīndraṁ svarṇasuvarṇaprabhāsitagātram|
sarvasurāsurasusvaraghoṣaṁ brahmarutasvaragarjitaghoṣam|| 2||
ṣaṭpadabhauṁramahīruhakeśaṁ nīlasukuñcitakāśanikāśam|
śaṅkhatuṣārasupāṇḍaradantaṁ hemavirājitabhāṣitanābham|| 3||
nīlaviśālaviśuddhasunetraṁ nīlamivotpalaphullitakṣetram|
padmasuvarṇavibhāntasujihvaṁ padmaprabhāṣitapadmasukhābham|| 4||
śaṅkhamṛṇālanibhaṁ sukhatārṇaṁ dakṣiṇavartitaveḍulitarṇam|
sūkṣmaniśākarakṣīṇaśaśīva mātrasumantrasarojasunābham|| 5||
kāñcanakoṭisuvarṇasunāsamunnatamṛdutarapādapapatram|
agradharāgraviśiṣṭanāsāgraṁ mṛdukarasarvajinaṁ satataṁ tam|| 6||
ekasamekataromamukhāgraṁ bālasuromapradakṣiṇavartam|
nīlanibhojjvalakuṇḍalajātaṁ nīlavirājitamaulasugrīvam|| 7||
jātasamānaprabhāṣitagātraṁ pūjitasarvadaśadiśi loke|
duḥkhamanantaṁ praśamitalokaṁ sarvasukhena ca tarpitalokam|| 8||
narakasthāsu ca tiryaggatiṣu pretasurāsuramanujagatīṣu|
sarvapiśācasukhārpitasattvaṁ sarvapraśāntamapāyagatīṣu|| 9||
varṇasuvarṇaṁ kanakanibhāsaṁ kāñcanataptaprabhāsitagātram|
saumyaśaśāṅkasuvimalavaktraṁ vikasitarājitasuvimalavadanam|| 10||
taruṇaruhāgrakakomalagātraṁ siṁhavivādakavikramanādam|
lambitahastapralambitabāhuṁ mārutapreritasālalajihvam|| 11||
vyomaprabhojjvalamuṁcitaraśmiṁ sūryamiva prabhayā pratapantam|
nirmalagātravarebhi munīndraṁ sarvaprabhāsitakṣetramanantam|| 12||
candraniśākarabhāskarajālaṁ kṣetramanantasahasragateṣu|
te'pi ca niścitasarvi babhūva buddhaprabhāsavirocanatāyai|| 13||
buddhadivākaralokapradīpaṁ buddhadivākararaśmisahasram|
kṣetramanantasahasragateṣu paśyatu lokatathāgatasūryam|| 14||
puṇyaśatāni sahasra ca kṛtvā sarvaguṇebhiralaṁkṛtagātram|
sauragajendranibhaṁ jitabāhuṁ vimalarakṣitamaṇḍitabāhum|| 15||
bhūmitalopama śālitatulyaṁ sūkṣmarajopamamāgatabuddhāḥ|
sūkṣmarajopama ye ca bhavanti sūkṣmarajopama ye tiṣṭhanti|| 16||
tāṁśca jinān prakaromi praṇāmaṁ kāyena vācā manasā prasannā|
puṣpapradāna sugandhapradānairvarṇaśatena śuciśca smarāmi|| 17||
jihvaśatairapi buddhaguṇānāṁ kalpasahasraśatena hi vaktum|
ye ca sunirvṛtasādhujinānāṁ sā ca lalāṭa vicitra anekaiḥ|| 18||
ekajinasya guṇān nahi śakyo jihvasahasreṇa bhāṣitu kiṁcit|
kāmamaśakti hi sarvajinānāṁ ekaguṇasya hi vistaravaktum|| 19||
sarva sadevakuloktasamūhaḥ sarvabhavāgra bhavajalapūrṇān|
ye jalagrahaṇatu śakyapramāṇaṁ naiva tu ekaguṇā sugatāntam|| 20||
varṇitu sustutamajjinasarvaṁ kāyatu vāca prasannamanena|
prameya saṁcita puṇyaphalāgraṁ tena ca sattva prabhotu jinatvam|| 21||
eva tu viśvaṁ narapatibuddhaṁ eva karomi nṛpaḥpraṇidhānam|
yatra ca kutra ci mabhyabhaveta jāti anāgata kalpamanantā|| 22||
īdṛśabherī paśyami svapne īdṛśanādaṁ tatra śṛṇomi|
īdṛśa jinastuti kamalākareṇa jāti jarāsmara tatra labheyam|| 23||
buddhaguṇāni anantamatulyaṁ ye'pi ca durlabha kalpasahasram|
anuśruta ye ca svapnagate'pi teṣu ca deśayi divasagato'pi|| 24||
duḥkhasamudra vimocayi sattvā pūrayi ṣaḍabhiḥ pāramitābhiḥ|
bodhimanuttara puṇya labheyaṁ kṣatrabhavettamabhāsamapatthyā|| 25||
bheripradānavipākaphalena sarvajināna ca saṁstutihetoḥ|
saṁmukhapaśyami śākyamunīndraṁ vyākaraṇaṁ hyahu tatra labheyam|| 26||
yau ima dārakadvau mama putrau kanakendra kanakaprabhāśvarau|
tau ubhi dāraka tatra labheyaṁ bodhimanuttaravyākaraṇaṁ ca|| 27||
ye pi ca sattva anekamanantā śaraṇavihīnā vyasanagatāśca|
teṣu bhaveya anāgata sarvatrāṇaparāyaṇa śaraṇapradaśca|| 28||
duḥkhasamudbhava saṁkṣayakartā sarvasukhasya ca ākarabhaṁta|
kalpa anāgata bodhi careyaṁ yattahu pūrvaṁ koṭi gatāśca|| 29||
svarṇaprabhāsottamadeśanatāya pāpasamudraṁ śoṣatu mahyam|
karmasamudra vikīryatu mahyaṁ kleśasamudra vichidyatu mahyam|| 30||
puṇyasamudraṁ pūryatu mahyaṁ jñānasamudra viśodhyatu mahyam|
vimalajñāna prabhāsavareṇa kāma prabhā ca bhaviṣyatu mahyam|| 31||
puṇyaprabhāsa vilocanatā ca sarvatriloki viśiṣṭa bhaveyam|
puṇyavareṇa samanvita nityaṁ duḥkhasamudra uttārayitā ca|| 32||
sarvasukhasya ca sāgarakalpaṁ kalpamanāgata bodhi careyam|
yatnata pūrvaka koṭigatāyā īdṛśakṣatraviśiṣṭa triloke|| 33||
śrīsuvarṇaprabhoktaṁ kamalākarasarvatathāgatastotraṁ samāptam|
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3854
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.188.91.70 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập