The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186)
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Kamalākarasarvatathāgatastotram »»
kamalākarasarvatathāgatastotram
atha khalu kamalavane sarvatathāgatastavenātītānāgatapratyutpannānāṁ buddhānāṁ bhagavato'tyastāvīt—
ye jinapūrvakāye bhavanti ye ca dhriyanti daśadiśi loke|
tān hi jināṁśca karomi praṇāmaṁ taṁ jinasaṁghamahaṁ prabhijaṣye|| 1||
śāntapraśāntaviśuddhamunīndraṁ svarṇasuvarṇaprabhāsitagātram|
sarvasurāsurasusvaraghoṣaṁ brahmarutasvaragarjitaghoṣam|| 2||
ṣaṭpadabhauṁramahīruhakeśaṁ nīlasukuñcitakāśanikāśam|
śaṅkhatuṣārasupāṇḍaradantaṁ hemavirājitabhāṣitanābham|| 3||
nīlaviśālaviśuddhasunetraṁ nīlamivotpalaphullitakṣetram|
padmasuvarṇavibhāntasujihvaṁ padmaprabhāṣitapadmasukhābham|| 4||
śaṅkhamṛṇālanibhaṁ sukhatārṇaṁ dakṣiṇavartitaveḍulitarṇam|
sūkṣmaniśākarakṣīṇaśaśīva mātrasumantrasarojasunābham|| 5||
kāñcanakoṭisuvarṇasunāsamunnatamṛdutarapādapapatram|
agradharāgraviśiṣṭanāsāgraṁ mṛdukarasarvajinaṁ satataṁ tam|| 6||
ekasamekataromamukhāgraṁ bālasuromapradakṣiṇavartam|
nīlanibhojjvalakuṇḍalajātaṁ nīlavirājitamaulasugrīvam|| 7||
jātasamānaprabhāṣitagātraṁ pūjitasarvadaśadiśi loke|
duḥkhamanantaṁ praśamitalokaṁ sarvasukhena ca tarpitalokam|| 8||
narakasthāsu ca tiryaggatiṣu pretasurāsuramanujagatīṣu|
sarvapiśācasukhārpitasattvaṁ sarvapraśāntamapāyagatīṣu|| 9||
varṇasuvarṇaṁ kanakanibhāsaṁ kāñcanataptaprabhāsitagātram|
saumyaśaśāṅkasuvimalavaktraṁ vikasitarājitasuvimalavadanam|| 10||
taruṇaruhāgrakakomalagātraṁ siṁhavivādakavikramanādam|
lambitahastapralambitabāhuṁ mārutapreritasālalajihvam|| 11||
vyomaprabhojjvalamuṁcitaraśmiṁ sūryamiva prabhayā pratapantam|
nirmalagātravarebhi munīndraṁ sarvaprabhāsitakṣetramanantam|| 12||
candraniśākarabhāskarajālaṁ kṣetramanantasahasragateṣu|
te'pi ca niścitasarvi babhūva buddhaprabhāsavirocanatāyai|| 13||
buddhadivākaralokapradīpaṁ buddhadivākararaśmisahasram|
kṣetramanantasahasragateṣu paśyatu lokatathāgatasūryam|| 14||
puṇyaśatāni sahasra ca kṛtvā sarvaguṇebhiralaṁkṛtagātram|
sauragajendranibhaṁ jitabāhuṁ vimalarakṣitamaṇḍitabāhum|| 15||
bhūmitalopama śālitatulyaṁ sūkṣmarajopamamāgatabuddhāḥ|
sūkṣmarajopama ye ca bhavanti sūkṣmarajopama ye tiṣṭhanti|| 16||
tāṁśca jinān prakaromi praṇāmaṁ kāyena vācā manasā prasannā|
puṣpapradāna sugandhapradānairvarṇaśatena śuciśca smarāmi|| 17||
jihvaśatairapi buddhaguṇānāṁ kalpasahasraśatena hi vaktum|
ye ca sunirvṛtasādhujinānāṁ sā ca lalāṭa vicitra anekaiḥ|| 18||
ekajinasya guṇān nahi śakyo jihvasahasreṇa bhāṣitu kiṁcit|
kāmamaśakti hi sarvajinānāṁ ekaguṇasya hi vistaravaktum|| 19||
sarva sadevakuloktasamūhaḥ sarvabhavāgra bhavajalapūrṇān|
ye jalagrahaṇatu śakyapramāṇaṁ naiva tu ekaguṇā sugatāntam|| 20||
varṇitu sustutamajjinasarvaṁ kāyatu vāca prasannamanena|
prameya saṁcita puṇyaphalāgraṁ tena ca sattva prabhotu jinatvam|| 21||
eva tu viśvaṁ narapatibuddhaṁ eva karomi nṛpaḥpraṇidhānam|
yatra ca kutra ci mabhyabhaveta jāti anāgata kalpamanantā|| 22||
īdṛśabherī paśyami svapne īdṛśanādaṁ tatra śṛṇomi|
īdṛśa jinastuti kamalākareṇa jāti jarāsmara tatra labheyam|| 23||
buddhaguṇāni anantamatulyaṁ ye'pi ca durlabha kalpasahasram|
anuśruta ye ca svapnagate'pi teṣu ca deśayi divasagato'pi|| 24||
duḥkhasamudra vimocayi sattvā pūrayi ṣaḍabhiḥ pāramitābhiḥ|
bodhimanuttara puṇya labheyaṁ kṣatrabhavettamabhāsamapatthyā|| 25||
bheripradānavipākaphalena sarvajināna ca saṁstutihetoḥ|
saṁmukhapaśyami śākyamunīndraṁ vyākaraṇaṁ hyahu tatra labheyam|| 26||
yau ima dārakadvau mama putrau kanakendra kanakaprabhāśvarau|
tau ubhi dāraka tatra labheyaṁ bodhimanuttaravyākaraṇaṁ ca|| 27||
ye pi ca sattva anekamanantā śaraṇavihīnā vyasanagatāśca|
teṣu bhaveya anāgata sarvatrāṇaparāyaṇa śaraṇapradaśca|| 28||
duḥkhasamudbhava saṁkṣayakartā sarvasukhasya ca ākarabhaṁta|
kalpa anāgata bodhi careyaṁ yattahu pūrvaṁ koṭi gatāśca|| 29||
svarṇaprabhāsottamadeśanatāya pāpasamudraṁ śoṣatu mahyam|
karmasamudra vikīryatu mahyaṁ kleśasamudra vichidyatu mahyam|| 30||
puṇyasamudraṁ pūryatu mahyaṁ jñānasamudra viśodhyatu mahyam|
vimalajñāna prabhāsavareṇa kāma prabhā ca bhaviṣyatu mahyam|| 31||
puṇyaprabhāsa vilocanatā ca sarvatriloki viśiṣṭa bhaveyam|
puṇyavareṇa samanvita nityaṁ duḥkhasamudra uttārayitā ca|| 32||
sarvasukhasya ca sāgarakalpaṁ kalpamanāgata bodhi careyam|
yatnata pūrvaka koṭigatāyā īdṛśakṣatraviśiṣṭa triloke|| 33||
śrīsuvarṇaprabhoktaṁ kamalākarasarvatathāgatastotraṁ samāptam|
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3854
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.31 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập