The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186)
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29)
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Jātakamālā »»
āryaśūraviracitā
bodhisattvāvadānamālāparaparyāyā
jātakamālā
om namaḥ śrīsarvabuddhabodhisattvebhyaḥ||
śrīmanti sadguṇaparigrahamaṅgalāni kīrtyāspadānyanavagītamanoharāṇi|
pūrvaprajanmasu muneścaritādbhu tāni bhaktyā svakāvyakusumāñjalinārcayiṣye||1||
ślādhyairamībhirabhilakṣitacinhabhūtairādeśito bhavati yatsugatatvamārgaḥ|
syādeva rūkṣamanasāmapi ca prasādo dharmyāḥ kathāśca ramaṇīyataratvamīyuḥ||2||
lokārthamityabhisamīkṣya kariṣyate'yaṁ śrutyārṣayuktyaviguṇena pathā prayatnaḥ|
lokottamasya caritātiśayapradeśaiḥ svaṁ prātibhaṁ gamayituṁ śrutivallabhatvam||3||
svārthodyatairapi parārthacarasya yasya naivānvagamyata guṇapratipattiśobhā|
sarvajña ityavitathākṣaradīptakīrti mūrdhnā name tamasamaṁ sahadharmasaṁgham||4||
1 vyāghrī-jātakam
sarvasattveṣvakāraṇaparamavatsalasvabhāvaḥ sarvabhūtātmabhūtaḥ pūrvajanmasvapi sa bhagavāniti buddhe bhagavati paraḥ prasādaḥ kāryaḥ||
tadyathānuśrūyate-ratnatrayagurubhiḥ pratipattiguṇābhirādhitagurubhirguṇapravicayagurubhirasmadgurubhiḥ parikīrtyamānamidaṁ bhagavataḥ pūrvajanmāvadānam|
bodhisattvaḥ kilāyaṁ bhagavānbhūtaḥ pratijñātiśayasadṛśairdānapriyavacanārthacaryāprabhṛtibhiḥ prajñāparigrahaniravadyaiḥ kārūṇyanisyandairlokamanugṛhṇan svadharmābhiratyupanataśucivṛttinyuditodite mahati brāhmaṇakule janmaparigrahaṁ cakāra| sa kṛtasaṁskārakramo jātakarmādibhirabhivardhamānaḥ prakṛtimedhāvitvātsānāthyaviśeṣājjñānakautūhalādakausīdyācca nacireṇaivāṣṭādaśasu vidyāsthāneṣu svakulakramāviruddhāsu ca sakalāsu kalāsvācāryakaṁ padamavāpa|
sa brahmavad brahmavidāṁ babhūva rājeva rājñāṁ bahumānapātram|
sākṣātsahasrākṣa iva prajānāṁ jñānārthināmarthacaraḥ piteva||5||
tasya bhāgyaguṇātiśayasamāvarjito mahā llābhasatkārayaśoviśeṣaḥ prādurabhūt| dharmābhyāsabhāvitamatiḥ kṛtapravrajyāparicayastu bodhisattvo na tenābhireme|
sa pūrvacaryāpariśuddhabuddhiḥ kāmeṣu dṛṣṭvā bahudoṣajātam|
gārhasthyamasvāsthyamivāvadhūya kaṁcidvanaprasthamalaṁcakāra||6||
sa tatra niḥsaṅgatayā tayā (ca) prajñāvadātena śamena caiva|
pratyādideśeva kukāryasaṅgādviśliṣṭaśiṣṭopaśamaṁ nṛlokam||7||
maitrīmayeṇa praśamena tasya visyandinevānuparītacittāḥ|
parasparadrohanivṛttabhāvāstapasvivad vyālamṛgā viceruḥ||8||
ācāraśuddhyā nibhṛtendriyatvātsaṁtoṣayogātkaruṇāguṇācca|
asaṁstutasyāpi janasya loke so'bhūt priyastasya yathaiva lokaḥ||9||
alpecchabhāvātkuhanānabhijñastyaktaspṛho lābhayaśaḥsukheṣu|
sa devatānāmapi mānasāni prasādabhaktipravaṇāni cakre||10||
śrutvātha taṁ pravrajitaṁ manuṣyā guṇaistadīyairavabaddhacittāḥ|
vihāya bandhūṁśca parigrahāṁśca tacchiṣyatāṁ siddhimivopajagmuḥ||11||
śīle śucāvindriyabhāvanāyāṁ smṛtyapramoṣe praviviktatāyām|
maitryādike caiva manaḥsamādhau yathābalaṁ so'nuśaśāsa śiṣyān||12||
atha kadācitsa mahātmā pariniṣpannabhūyiṣṭhe pṛthūbhūte śiṣyagaṇe pratiṣṭhāpite'sminkalyāṇe vartmanyavatārite naiṣkramyasatpathaṁ loke saṁvṛteṣvivāpāyadvāreṣu rājamārgīkṛteṣviva sugatimārgeṣu dṛṣṭadharmasukhavihārārthaṁ tatkālaśiṣyeṇājitenānugamyamāno yogānukūlān parvatadarīnikuñjānanuvicacāra|
athātra vyāghravanitāṁ dadarśa girigahvare|
prasūtikleśadoṣeṇa gatāṁ nispandamandatām||13||
parikṣāmekṣaṇayugāṁ kṣudhā chātatarodarīm|
āhāramiva paśyantīṁ bālānsvatanayānapi||14||
stanyatarṣādupasṛtānmātṛvisrambhanirvyathān|
rorūyitaravaiḥ krūrairbhartsayantīṁ parāniva||15||
bodhisattvastu tāṁ dṛṣṭvā dhīro'pi karuṇāvaśāt|
cakampe paraduḥkhena mahīkampādivādrirāṭ||16||
mahatsvapi svaduḥkheṣu vyaktadhairyāḥ kṛpātmakāḥ|
mṛdunāpyanyaduḥkhena kampante yattadadbhutam||17||
atha sa bodhisattvaḥ sasaṁbhramāmreḍitapadaṁ svabhāvātiśayavyañjakaṁ karuṇābalasamāhitākṣaraṁ śiṣyamuvāca-vatsa vatsa!
paśya saṁsāranairguṇyaṁ mṛgyeṣā svasutānapi|
laṅghitasnehamaryādā bhoktumanvicchati kṣudhā||18||
aho batātikaṣṭeyamātmasnehasya rodratā|
yena mātāpi tanayānāhārayitumicchati||19||
ātmasnehamayaṁ śatruṁ ko vardhayitumahati|
yena kuryāt padanyāsamīdṛśeṣvapi karmasu||20||
tacchīghramanviṣyatāṁ tāvatkutaścidasyāḥ kṣudduḥkhapratīkāraheturyāvanna tanayānātmānaṁ copahanti| ahamapi caināṁ prayatiṣye sāhasādasmānnivārayitum| sa tathetyasmai pratiśrutya prakrāntastadāhārānveṣaṇaparo babhūva| atha bodhisattvastaṁ śiṣyaṁ savyapadeśamativāhya cintāmāpede|
saṁvidyamāne sakale śarīre kasmātparasmānmṛgayāmi māṁsam|
yādṛcchikī tasya hi lābhasaṁpat kāryātyayaḥ syācca tathā mamāyam||21||
api ca
nirātmake bhedini sārahīne duḥkhe kṛtadhne satatāśucau ca|
dehe parasmāyupayujyamāne na prītimānyo na vicakṣaṇaḥ saḥ||22||
svasaukhyasaṅgena parasya duḥkhamupekṣyate śaktiparikṣayādvā|
na cānyaduḥkhe sati me'sti saukhyaṁ satyāṁ ca śaktau kimupekṣakaḥ syām||23||
satyāṁ ca śaktau mama yadyupekṣā syādātatāyinyapi duḥkhamagne|
kṛtveva pāpaṁ mama tena cittaṁ dahyeta kakṣaṁ mahatāgnineva||24||
tasmātkariṣyāmi śarīrakeṇa taṭaprapātodgatajīvitena|
saṁrakṣaṇaṁ putravadhācca mṛgyā mṛgyāḥ sakāśācca tadātmajānām||25||
kiṁ ca bhūyaḥ -
sadarśanaṁ lokahitotsukānāmuttejanaṁ mandaparākramāṇām|
saṁharṣaṇaṁ tyāgaviśāradānāmākarṣaṇaṁ sajjanamānasānām||26||
viṣādanaṁ māramahācamūnāṁ prasādanaṁ buddhaguṇapriyāṇām|
vrīḍodayaṁsvārthaparāyaṇānāṁ mātsaryalobhopahatātmanāṁ ca||27||
śraddhāpanaṁ yānavarāśritānāṁ vismāpanaṁ tyāgakṛtasmayānām|
viśodhanaṁ svargamahāpathasya tyāgapriyāṇāmanumodi nṝṇām||28||
kadā nu gātrairapi nāma kuryāṁ hitaṁ pareṣāmiti yaśca me'bhūt|
manorathastatsaphalīkriyāṁ ca saṁbodhimagryāmapi cāvidūre||29||
api ca|
na spardhayā naiva yaśo'bhilāṣānna svargalābhānna ca rājyahetoḥ|
nātyantike'pyātmasukhe yathāyaṁ mamādaro'nyatra parārthasiddheḥ||30||
tathā mamānena samānakālaṁ lokasya duḥkhaṁ ca sukhodayaṁ ca|
hartuṁ ca kartuṁ ca sadāstu śaktistamaḥ prakāśaṁ ca yathaiva bhānoḥ||31||
dṛṣṭe guṇe'nusmṛtimāgato vā spaṣṭaḥ kathāyogamupāgato vā|
sarvaprakāraṁ jagato hitāni kuryāmajasraṁ sukhasaṁhitāni||32||
evaṁ sa niścitya parārthasiddhyai prāṇātyaye'pyāpatitapramodaḥ|
manāṁsi dhīrāṇyapi devatānāṁ vismāpayansvāṁ tanumutsasarja||33||
atha sā vyāghrī tena bodhisattvasya śarīranipātaśabdena samutthāpitakautūhalāmarṣā viramya svatanayavaiśasodyamāttato nayane vicikṣepa| dṛṣṭai va ca bodhisattvaśarīramudgataprāṇaṁ sahasābhisṛtya bhakṣayitumupacakrame|
atha sa tasya śiṣyo māṁsamanāsādyaiva pratinivṛttaḥ kutropādhyāya iti vilokayaṁstadbodhisattvaśarīramudgataprāṇaṁ tayā vyāghrayuvatyā bhakṣyamāṇaṁ dardaśa| sa tatkarmātiśayavismayātprativyūḍhaśokaduḥkhāvegastadguṇāśrayabahumānamivodgirannidamātmagataṁ bruvāṇaḥ śobheta|
aho dayāsya vyasanāture jane svasaukhyanaiḥsaṅgyamaho mahātmanaḥ|
aho prakarṣaṁ gamitā sthitiḥ satāmaho pareṣāṁ mṛditā yaśaḥśriyaḥ||34||
aho parākrāntamapetasādhvasaṁ guṇāśrayaṁ prema paraṁ pradarśitam|
aho namaskāraviśeṣapātratāṁ prasahya nītāsya guṇātanustanuḥ||35||
nisargasaumyasya vasuṁdharādhṛteraho pareṣāṁ vyasaneṣvamarṣitā|
aho madīyā gamitā prakāśatāṁ khaṭuṅkatā vikramasaṁpadānayā||36||
anena nāthena sanāthatāṁ gataṁ na śocitavyaṁ khalu sāṁprataṁ jagat|
parājayāśaṅkitajātasaṁbhramo dhruvaṁ viniścāsaparo'dya manmathaḥ||37||
sarvathā namo'stvasmai mahābhāgāya sarvabhūtaśaraṇyāyātivipulakāruṇyāyāprameyasattvāya bhūtārthabodhisattvāya mahāsattvāyeti| atha sa tamarthaṁ sabrahmacāribhyo nivedayāmāsa|
tatkarmavismitamukhairatha tasya śiṣyairgandharvayakṣabhujagaistridaśādhipaiśca|
mālyāmbarābharaṇacandanacūrṇavarṣaiśchannā tadasthivasudhā vasudhā babhūva||38||
tadevaṁ sarvasattveṣvakāraṇaparamavatsalasvabhāvaḥ sarvabhūtātmabhūtaḥ pūrvajanmasvapi sa bhagavāniti buddhe bhagavati paraḥ prasādaḥ kāryaḥ| jātaprasādaiśca buddhe bhagavati parā prītirutpādayitavyā| evamāyatanagato naḥ prasāda ityevamapyunneyam| tathā satkṛtya dharmaḥ śrotavyaḥ| evaṁ duṣkaraśatasamudānītatvāt karuṇāvarṇe'pi vācyamevaṁ svabhāvātiśayasya niṣpādikā parānugrahapravṛttihetuḥ karuṇeti|
iti vyāghrījātakaṁ prathamam
2. śibi-jātakam
duṣkaraśatasamudānīto'yamasmadarthaṁ tena bhagavatā saddharma iti satkṛtya śrotavyaḥ| tadyathānuśrūyate-
bodhisattvabhūtaḥ kilāyaṁ bhagavānaparimitakālābhyāsātsātmībhūtopacitapuṇyakarmā kadācicchibīnāṁ rājā babhūva| sa bālyātprabhṛtyeva bṛddhopāsanaratirvinayānurakto'nuraktaprakṛtiḥ prakṛtimedhāvitvādanekavidyādhigamavipulataramatirutsāhamaṁtraprabhāva[prabhutva]-śaktidaivasaṁpannaḥ svā iva prajāḥ prajāḥ pālayati sma|
tasmiṁstrivargānuguṇā guṇaughāḥ saṁharṣayogādiva saṁniviṣṭāḥ|
samastarūpā vibabhurna cāsurvirodhasaṁkṣobhavipannaśobhāḥ||1||
viḍambanevāvinayoddhatānāṁ durmedhasāmāpadivātikaṣṭā|
alpātmanāṁ yā madireva lakṣmīrbabhūva sā tatra yathārthanāmā||2||
udārabhāvātkaruṇāguṇācca vittādhipatyācca sa rājavaryaḥ|
reme'rthināmīpsitasiddhiharṣādakliṣṭaśobhāni mukhāni paśyan||3||
atha sa rājā dānapriyatvātsamantato nagarasya sarvopakaraṇadhanadhānyasamṛddhā dānaśālāḥ kārayitvā svamāhātmyānurūpaṁ yathābhiprāyasaṁpāditaṁ sopacāraṁ manoharamanatikrāntakālasubhagaṁ dānavarṣaṁ kṛtayugamegha iva vavarṣa| annamannārthibhyaḥ, pānaṁ pānārthibhyaḥ, śayanāsanavasanabhojanagandhamātyarajatasuvarṇādikaṁ tattadarthibhyaḥ| atha tasya rājñaḥ pradānaudāryaśravaṇādvismitapramuditahṛdayā nānādigabhilakṣitadeśanivāsinaḥ puruṣāstaṁ deśamupajagmuḥ|
parītya kṛtsnaṁ manasā nṛlokamanyeṣvalabdhapraṇayāvakāśāḥ|
tamarthinaḥ prītamukhāḥ samīyurmahāhradaṁ vanyagajā yathaiva||4||
atha sa rājā samantataḥ samāpatato lābhāśāpramuditamanasaḥ pathikajananepathyapracchāditaśobhasya vanīpakajanasya
viproṣitasyeva suhṛjjanasya saṁdarśanātprītivijṛmbhitākṣaḥ|
yācñāṁ priyākhyānamivābhyanandaddattvā ca tuṣṭayārthijanaṁ jigāya||5||
dānodbhavaḥ kīrtimayaḥ sugandhastasyārthināṁ vāganilaprakīrṇaḥ|
madaṁ jahārānyanarādhipānāṁ gandhadvipasyeva paradvipānām||6||
atha kadācitsa rājā dānaśālāḥ samanuvicaraṁstṛptatvādarthijanasya praviralaṁ yācakajanasaṁpātamabhisamīkṣya dānadharmasyānutsarpaṇānna tuṣṭimupajagāma|
tarṣa vininye'rthijanastametya na tvarthinaḥ prāpya sa dānaśauṇḍaḥ|
na hyasya dānavyavasāyamarthī yācñāpramāṇena śaśāka jetum||7||
tasya buddhirabhavat-atisabhāgyāste satpuruṣaviśeṣā ye visrambhaniryantraṇapraṇayamarthibhiḥ svagātrāṇyapi yācyante| mama punaḥ pratyākhyānarūkṣākṣaravacanasaṁtarjita ivārthijano dhanamātrake'pragalbhapraṇayaḥ saṁvṛtta iti|
atha kṣitīśasya tamatyudāraṁ gātreṣvapi sveṣu nivṛttasaṅgam|
vijñāya dānāśrayiṇaṁ vitarkaṁ patipriyā strīva mahī cakampe||8||
atha śakro devendraḥ kṣititalacalanādakampite vividharatnaprabhodbhāsini sumerau parvatarāje kimidamiti samutpatitavitarkastasya rājña imaṁ vitarkātiśayaṁ dharaṇītalacalananimittamavetya vismayāvarjitahṛdayaścintāmāpede|
dānātiharṣoddhatamānasena vitarkitaṁ kiṁ svididaṁ nṛpeṇa|
ābadhya dānavyavasāyakakṣyāṁ svagātradānasthiraniścayena||9||
tanmīmāṁsiṣye tāvadenamiti| atha tasya rājñaḥ paṣaṁdi niṣaṇṇasyāmātyagaṇaparivṛtasya samucitāyāṁ kṛtāyāmarthijanasya kaḥ kimicchatītyāhvānāvaghoṣaṇāyāmuddhāṭyamāneṣu kośādhyakṣādhisthiteṣu maṇikanakarajatadhananicayeṣu viśleṣyamāṇāsu puṭāsu vividhavasanaparipūrṇagarbhāsu samupāvartyamāneṣu vinītavividhavāhanaskandhapratiṣṭhitayugeṣu vicitreṣu yānaviśeṣeṣu pravṛttasaṁpāte'rthijane śakro devānāmindro vṛddhamandhaṁ brāhmaṇarūpamabhinirmāya rājñaścakṣuḥpathe prādurabhavat| atha tasya rājñaḥ kārūṇyamaitrīparibhāvitayā dhīraprasannasaumyayā pratyudgata iva pariṣvakta iva ca dṛṣṭyā kenārtha ityupanimantryamāṇaḥ kṣitipānucarairnṛpatisamopamupetya jayāśīrvacanapuraḥsaraṁ rājānamityuvāca-
dūrādapaśyansthaviro'bhyupetastvaccakṣuṣo'rthī kṣitipapradhāna|
ekekṣaṇenāpi hi paṅkajākṣa gamyeta lokādhipa lokayātrā||10||
atha sa bodhisattvaḥ samamilaṣitamanorathaprasiddhyā paraṁ prītyutsavamanubhavan kisvididaṁ satyamevoktaṁ brāhmaṇena syāduta vikalpābhyāsānmayaivamavadhāritamiti jātavimarśaścakṣuryācñāpriyavacanaśravaṇatṛṣitamatistaṁ cakṣuryācanakamuvāca-
kenānuśiṣṭastvamihābhyupeto māṁ yācituṁ brāhmaṇamukhya cakṣuḥ|
sudustyajaṁ cakṣuriti pravādaḥ saṁbhāvanā kasya mayi vyatītā||11||
atha sa brāhmaṇaveṣadhārī śakro devendrastasya rājña āśayaṁ viditvovāca-
śakrasya śakrapratimānuśiṣṭyā tvāṁ yācituṁ cakṣurihātago'smi|
saṁbhāvanāṁ tasya mamaiva cāśāṁ cakṣuḥpradānātsaphalīkuruṣva||12||
atha sa rājā śakrasaṁkīrtanānnunamasya brāhmaṇasya bhavitrī devatānubhāvādanena vidhinā cakṣuḥsaṁpaditi matvā pramodaviśadākṣaramenamuvāca-
yenābhyupeto'si manorathena tameṣa te brāhmaṇa pūrayāmi|
ākāṅkṣamāṇāya madekamakṣi dadāmi cakṣurdvayamapyahaṁ te||13||
sa tvaṁ vibuddhanayanotpalaśobhitāsyaḥ
saṁpaśyato vraja yathābhimataṁ janasya|
syāt kiṁ nu so'yamuta neti vicāradolā-
lolasya so'yamiti cotthitavismayasya||14||
atha tasya rājño'mātyāścakṣuḥpradānāvasāyamavetya sasaṁbhramāvegaviṣādavyathitamanaso rājānamūcuḥ-
dānātiharṣādanayamasamīkṣyāhitodayam|
prasīda deva mā maivaṁ na cakṣurdātumarhasi||15||
ekasyārthe dvijasyāsya mā naḥ sarvānparākṛthāḥ|
alaṁ śokāgninā dagdhuṁ sukhaṁ saṁvardhitāḥ prajāḥ||16||
dhanāni lakṣmīpratibodhanāni śrīmanti ratnāni payasvinīrgāḥ|
rathān vinītāśca yujaḥ prayaccha madorjitaśrīlalitān dvipānvā||17||
samuccarannūpuranisvanāni śaratpayodābhyadhikadyutīni|
gṛhāṇi sarvartusukhāni dehi mā dāḥ svacakṣurjagadekacakṣuḥ||18||
vimṛśyatāmapi ca tāvanmahārāja !
anyadīyaṁ kathaṁ nāma cakṣuranyatra yojyate|
atha devaprabhāvo'yaṁ tvaccakṣuḥ kimapekṣyate||19||
api ca deva !
cakṣuṣā kiṁ daridrasya parābhyudayasākṣiṇā|
dhanameva yato dehi deva mā sāhasaṁ kṛthāḥ||20||
atha sa rājā tānamātyānsānunayamadhurākṣaramityuvāca-
adāne kurute buddhiṁ dāsyāmītyabhidhāya yaḥ|
sa lobhapāśaṁ prabhraṣṭamātmani pratimuñcati||21||
dāsyāmīti pratijñāya yo'nyathā kurute manaḥ|
kārpaṇyāniścitamateḥ kaḥ syātpāpatarastataḥ||22||
sthirīkṛtyārthināmāśāṁ dāsyāmīti pratijñayā|
visaṁvādanarūkṣasya vacaso nāsti niṣkṛtiḥ||23||
yadapi ceṣṭaṁ devatānubhāvādeva cakṣurasya kiṁ na saṁbhavatītyatra śrūyatām-
naikakāraṇasādhyatvaṁ kāryāṇāṁ nanu dṛśyate|
kāraṇāntarasāpekṣaḥ syāddevo'pi vidhiryataḥ||24||
tanna me dānātiśayavyavasāye vidhnāya vyāyantumarhanti bhavanta iti|
amātyā ūcuḥ-dhanadhānyaratnāni devo dātumarhati na svacakṣuriti vijñāpitamasmābhiḥ| tanna devaṁ vayamatīrthe pratārayāmaḥ| rājovāca-
yadeva yācyeta tadeva dadyānnānīpsitaṁ prīṇayatīha dattam|
kimuhyamānasya jalena toyairdāsyāmyataḥ prārthitamarthamasmai||25||
atha tasya rājño dṛḍhataravisrambhapraṇayaḥ snehāvegādanapekṣitopacāro'mātyamukhyastaṁ rājānamityuvāca-mā tāvad bhoḥ !
yā nālpena tapaḥsamādhividhinā saṁprāpyate kenacid
yāmāsādya ca bhūribhirmakhaśataiḥ kīrti divaṁ cāpnuyāt|
saṁprāptāmatipatya tāṁ nṛpatitāṁ śakrarddhivispardhinīṁ
kiṁ dṛṣṭvā nayane praditsati bhavānko'yaṁ kutastyo vidhiḥ||26||
labdhāvakāśastridaśeṣu yajñaiḥ kīrtyā samantādavabhāsamānaḥ|
narendracūḍādyutirañjitāṅghriḥ kiṁ lipsamāno nu dadāsi cakṣuḥ||27||
atha sa rājā tamamātyaṁ sānunayamityuvāca-
nāyaṁ yatnaḥ sārvabhaumatvamāptuṁ naiva svargaṁ nāpavargaṁ na kīrtim|
trātuṁ lokānityayaṁ tvādaro me yācñākleśo mā ca bhūdasya moghaḥ||28||
atha sa rājā nīlotpaladalaśakalarucirakānti nayanamekaṁ vaidyaparidṛṣṭena vidhinā śanakairakṣatamutpāṭya parayā prītyā cakṣuryācanakāya prāyacchat| atha śakro devendrastādṛśamṛddhyabhisaṁskāraṁ cakre yathā dadarśa sa rājā saparijanastattasya cakṣuścakṣuḥsthāne pratiṣṭhitam| athonmiṣitaikacakṣuṣaṁ cakṣuryācanakamabhivīkṣya sa rājā parameṇa praharṣeṇa samāpūrṇahṛdayo dvitīyamapyasmai nayanaṁ prāyacchat|
tataḥ sa rājā nayane pradāya vipadmapadmākaratulyavaktraḥ|
paurairasādhāraṇatuṣṭirāsītsamagracakṣurdadṛśe dvijaiśca||29||
antaḥpure'tha manujādhipateḥ pure ca
śokāśrubhirvasumatī siṣice samantāt|
śakrastu vismayamavāpa parāṁ ca tuṣṭiṁ
saṁbodhaye nṛpamakampyamatiṁ samīkṣya||30||
atha śakrasya vismayāvarjitahṛdayasyaitadabhavat-
aho dhṛtiraho sattvamaho sattvahitaiṣitā|
pratyakṣamapi karmedaṁ karotīva vicāraṇām||31||
tannāyamāścaryasattvaściramimaṁ parikleśamanubhavitumarhati| yataḥ prayatiṣye cakṣurasyopāyapradarśanādutpādayitum|
atha tasya rājñaḥ kramātsaṁrūḍhanayanavraṇasyāvagītapratanūbhūtāntaḥpurapaurajānapadaśokasya pravivekakāmatvādudyānapuṣkariṇyāstīre kusumabharāvanatarucirataruvaranicite mṛdusurabhiśiśirasukhapavane madhukaragaṇopakūjite paryaṅkeṇa niṣaṇṇasya śakro devendraḥ purastātprādurabhavat| ka eṣa iti ca rājñā paryanuyukto'vravīt-
śakro'hamasmi devendrastvatsamīpamupāgataḥ|
rājovāca| svāgatam| ājñāpyatāṁ kenārtha iti| sa upacārapuraḥsaramukto rājānaṁ punaruvāca-
varaṁ vṛṇīṣva rājarṣe yadicchasi taducyatām||32||
atha sa rājā pradānasamucitatvādanabhyastayācñākārpaṇyamārgo vidhṛtya vismayaśauṭīryamenamuvāca-
prabhūtaṁ me dhanaṁ śakra śaktimacca mahad balam|
andhabhāvāttvidānīṁ me mṛtyurevābhirocate||33||
kṛtvāpi paryāptamanorathāni prītiprasādādhikalocanāni|
mukhāni paśyāmi na yācakānāṁ yattena mṛtyurdayito mamendra||34||
śakra uvāca-alamalamanena te vyavasāyena| satpuruṣā evedṛśānyanuprāpnuvanti| api ca pṛcchāmi tāvad bhavantam|
imāmavasthāṁ gamitasya yācakaiḥ kathaṁ nu te saṁprati teṣu mānasam|
pracakṣva tattāvadalaṁ nigūhituṁ vrajeśca saṁpratyapanīya tāṁ yathā||35||
rājovāca-ko'yamasmān vikatthayitumatrabhavato nirbandhaḥ? api ca devendra śrūyatām-
tadaiva caitarhi ca yācakānāṁ vacāṁsi yācñāniyatākṣarāṇi|
āśīrmayāṇīva mama priyāṇi yathā tathodetu mamaikamakṣi||36||
atha tasya rājñaḥ satyādhiṣṭhānabalāt puṇyopacayaviśeṣācca vacanasamanantaramevendranīlaśakalākrāntamadhyamiva nīlotpaladalasadṛśamekaṁ cakṣuḥ prādurabhavat| prādurbhūṁte ca tasminnayanāścarye pramuditamanāḥ sa rājā punarapi śakramuvāca-
yaścāpi māṁ cakṣurayācataikaṁ tasmai mudā dve nayane pradāya|
prītyutsavaikāgramatiryathāsaṁ dvitīyamapyakṣi tathā mamāstu||37||
athābhivyāhārasamanantarameva tasya rājño vispardhamānamiva tena nayanena dvitīyaṁ cakṣuḥ prādurabhavat|
tataścakampe sadharādharā dharā vyatītya velāṁ prasasāra sāgaraḥ|
prasaktagambhīramanojñanisvanāḥ prasasvanurduṁndubhayo divaukasām||38||
prasādaramyaṁ dadṛśe vapurdiśāṁ rarāja śuddhyā śaradīva bhāskaraḥ|
paribhramaccandanacūrṇarañjitaṁ papāta citraṁ kusumaṁ nabhastalāt||39||
samāyayurvismayaphullalocanā divaukasastatra sahāpsarogaṇāḥ|
vavau manojñātmaguṇaḥ samīraṇo manassu harṣo jagatāṁ vyajṛmbhata||40||
udīritā harṣaparītamānasairmaharddhibhirbhūṁtagaṇaiḥ savismayaiḥ|
nṛpasya karmātiśayastavāśrayāḥ samantataḥ śuśruvire giraḥ śubhāḥ||41||
aho bataudāryamaho kṛpālutā viśuddhatā paśya yathāsya cetasaḥ|
aho svasaukhyeṣu nirutsukā matirnamo'stu te'bhyudgatadhairyavikrama||42||
sanāthatāṁ sādhu jagadgataṁ tvayā punarvibuddhekṣaṇapaṅkajaśriyā|
amogharūpā bata puṇyasañcayāścirasya dharmeṇa khalūrjitaṁ jitam||43||
atha śakraḥ sādhu sādhvityenamabhisaṁrādhya punaruvāca-
na no na vidito rājaṁstava śuddhāśayāśayaḥ|
evaṁ nu pratidatte te mayeme nayane nṛpa||44||
samantādyojanaśataṁ śailairapi tiraskṛtam|
draṣṭumavyāhatā śaktirbhaviṣyatyanayośca te||45||
ityuktvā śakrastathaiva cāntardadhe|
atha bodhisattvo vismayapūrṇamanobhirmandamandanimeṣapravikasitanayanairamātyairanuyātaḥ pauraiścābhivīkṣyamāṇo jayāśīrvacanapuraḥsaraiśca brāhmaṇairabhinandyamānaḥ puravaramucchritadhvajavicitrapatākaṁ pravitanyamānābhyudayaśobhamabhigamya parṣadi niṣaṇṇaḥ sabhājanārthamabhigatasyāmātyapramukhasya brāhmaṇavṛddhapaurajānapadasyaivamātmopanāyikaṁ dharmaṁ deśayāmāsa-
ko nāma loke śithilādaraḥ syāt kartuṁ dhanenārthijanapriyāṇi|
divyaprabhāve nayane mameme pradānapuṇyopanate samīkṣya||46||
anekaśailāntaritaṁ yojanānāṁ śatādapi|
adūrasthitavispaṣṭaṁ dṛśyaṁ paśyāmi sarvataḥ||47||
parānukampāvinayābhijātāddānātparaḥ ko'bhyudayābhyupāyaḥ|
yanmānuṣaṁ cakṣurihaiva dattvā prāptaṁ mayā'mānuṣadivyacakṣuḥ||48||
etadviditvā śibayaḥ pradānairbhogena cārthān saphalīkurudhvam|
loke parasminniha caiṣa panthāḥ kīrtipradhānasya sukhodayasya||49||
dhanasya niḥsāralaghoḥ sa sāro yaddīyate lokahitonmukhena|
nidhānatāṁ yāti hi dīyamānamadīyamānaṁ nidhanaikaniṣṭham||50||
tadevaṁ duṣkaraśatasamudānīto'yamasmadarthaṁ tena bhagavatā saddharma iti satkṛtya śrotavyaḥ| tathāgatamāhātmye pūrvavacca karuṇāvarṇe'pi vācyam-ihaiva puṇyaphalapradarśane caivaṁ satkṛtyopacitāni puṇyānīhaiva puṣpamātramātmaprabhāvasya kīrtisaṁtatimanoharaṁ pradarśayantīti||
iti śibijātakaṁ dvitīyam|
3. kulmāṣapiṇḍī-jātakam
cittaprasādodgataṁ pātrātiśayapratipāditaṁ ca nālpakaṁ nāma dānamasti vipākamahattvāt| tadyathānuśrūyate-
bodhisattvabhūtaḥ kilāyaṁ bhagavānkośalādhipatirbabhūva| tasyotsāhamantraprabhū [tvaśaktisampatprabhṛtīnāṁ prakarṣiṇāmapi rājaguṇānāṁ vibhūtimatiśiśye daivasampadguṇaśobhā|
guṇāstasyādhikaṁ rejurdaivasamapadvibhūṣaṇāḥ|
kiraṇā iva candrasya śaradunmīlitaśriyaḥ||1||
tatyāja dṛptānapi tasya śatrūn rakteva reme tadapāśriteṣu|
ityāsa tasyānyanarādhipeṣu kopaprasādānuvidhāyinī śrīḥ||2||
dharmātmakatvānna ca nāma tasya paropatāpāśivamāsa cetaḥ|
bhṛtyānurāgastu tathā jajṛmbhe dviṣatsu lakṣmīrna yathāsya reme||3||
so'nantarātītāṁ svajātimanusasmāra| tadanusmaraṇācca samupajātasaṁvego viśeṣavattaraṁ śramaṇabrāhmaṇakṛpaṇavanīpakebhyaḥ sukhahetunidānaṁ dānamadācchīlasaṁvaramanavarataṁ pupoṣa poṣadhaniyamaṁ ca parvadivaseṣu samādade| abhīkṣṇaṁ ca rājā parṣadi svasmiṁścāntaḥpure puṇyaprabhāvodbhāvanāllokaṁ śreyasi niyoktukāmaḥ pratītahṛdayo gāthādvayamiti niyatārthaṁ babhāṣe-
na sugataparicaryā vidyate svalpikāpi
pratanuphalavibhūtiryacchrutaṁ kevalaṁ prāk|
tadidamalavaṇāyāḥ śuṣkarūkṣārūṇāyāḥ
phalavibhavamahattvaṁ paśya kulmāṣapiṇḍyāḥ||4||
rathaturagavicitraṁ mattanāgendranīlaṁ
balamakṛśamidaṁ me medinī kevalā ca|
bahu dhanamanuraktā śrīrudārāśca dārāḥ
phalasamudayaśobhāṁ paśya kulmāṣapiṇḍyāḥ||5||
tamamātyā brāhmaṇavṛddhāḥ pauramukhyāśca kautūhalādhūrṇitamanaso'pi na prasahante sma paryanuyoktuṁ kimabhisamīkṣya mahārājo gāthādvayamidamabhīkṣṇaṁ bhāṣata iti| atha tasya rājño vāgnityatvādavyāhatatarapraṇayaprasarā devī samutpannakautūhalā saṁkathāprastāvāgataṁ parṣadi paryapṛcchadenam|
niyatamiti narendra bhāṣase hṛdayagatāṁ mudamudgiranniva|
bhavati mama kutūhalākulaṁ hṛdayamidaṁ kathitena tena te||6||
tadarhati śrotumayaṁ jano yadi pracakṣva tatkiṁ nviti bhāṣase nṛpa|
rahasyamevaṁ ca na kīrtyate kvacitprakāśamasmācca mayāpi pṛcchyate||7||
atha sa rājā prītyabhisnigdhayā dṛṣṭyā samabhivīkṣya devīṁ smitapravikasitavadana uvāca-
avibhāvya nimittārthaṁ śrutvodgāramimaṁ mama|
na kevalaṁ tavaivātra kautūhalacalaṁ manaḥ||8||
samantamapyetadamātyamaṇḍalaṁ kutūhalāghūrṇitalolamānasam|
puraṁ ca sāntaḥpuramatra tena me niśamyatāṁ yena mayaivamucyate||9||
suptaprabuddha iva jātimanusmarāmi
yasyāmihaiva nagare bhṛtako'hamāsam|
śīlānvito'pi dhanamātrasamucchritebhyaḥ
karmābhirādhanasamarjitadīnavṛttiḥ||10||
so'haṁ bhṛtiṁ paribhavaśramadainyaśālāṁ
trāṇāśayātsvayamavṛttibhayādvivikṣuḥ|
bhikṣārthinaśca caturaḥ śramaṇānapaśyaṁ
vaśyendriyānanugatāniva bhikṣulakṣmyā||11||
tebhyaḥ prasādamṛdunā manasā praṇamya
kulmāṣamātrakamadāṁ prayataḥ svagehe|
tasyāṅkarodaya ivaiṣa yadanyarāja-
cūḍāprabhāścaraṇareṇuṣu me niṣaktāḥ||12||
tadetadabhisandhāya mayaivaṁ devi kathyate|
puṇyena ca labhe tṛptimarhatāṁ darśanena ca||13||
atha sā devī praharṣavismayaviśālākṣī sabahumānamudīkṣamāṇā rājānamityuvāca| upapannarūpaḥ puṇyānāmayamevaṁvidho vipākābhyudayaviśeṣaḥ| puṇyaphalapratyakṣiṇaśca mahārājasya yadayaṁ puṇyeṣvādaraḥ| tadevameva pāpapravṛttivimukhaḥ piteva prajānāṁ samyakparipālanasumukhaḥ puṇyagaṇārjanābhimukhaḥ|
yaśaḥśriyā dānasamṛddhayā jvalanpratiṣṭhitājñaḥ pratirājamūrdhasu|
samīraṇākuñcitasāgarāmvarāṁ ciraṁ mahīṁ dharmanayena pālaya||14||
rājovāca-kiṁ hyetaddevi na syāt?
so'haṁ tameva punarāśrayituṁ yatiṣye
śreyaḥpathaṁ samabhilakṣitaramyacihnam|
lokaḥ praditsati hi dānaphalaṁ niśamya
dāsyāmyahaṁ kimiti nātmagataṁ niśamya||15||
atha sa rājā devīṁ devīmiva śriyā jvalantīmabhisnigdhamavekṣya śrīsampattihetukutūhalahṛdayaḥ punaruvāca-
candralekheva tārāṇāṁ strīṇāṁ madhye virājase|
akṛthāḥ kiṁ nu kalyāṇi! karmātimadhurodayam||16||
devyuvāca-asti deva kiñcidahamapi pūrvajanmavṛttiṁ samanusmarāmīti| kathaya kathayedānīmiti ca sādaraṁ rājñā paryanuyuktovāca-
bālye'nubhūtamiva tatsamanusmarāmi
dāsī satī yadahamuddhṛtabhaktamekam|
kṣīṇāsravāya munaye vinayena dattvā
supteva tatra samavāpamiha prabodham||17||
etatsmarāmi kuśalaṁ naradeva ! yena
tvannāthatāmupagatāsmi samaṁ pṛthivyā|
kṣīṇāsraveṣu na kṛtaṁ tanu nāma kiñci-
dityuktavānasi yathaiva munistathaiva||18||
atha sa rājā puṇyaphalapradarśanātpuṇyeṣu samutpāditabahumānāmabhiprasannamanasaṁ parṣadaṁ vismayaikāgrāmavetya niyatamīdṛśaṁ kiñcitsamanuśaśāsa-
alpasyāpi śubhasya vistaramimaṁ dṛṣṭvā vipākaśriyaḥ
syātko nāma na dānaśīlavidhinā puṇyakriyātatparaḥ|
naiva draṣṭumapi kṣamaḥ sa puruṣaḥ paryāptavitto'pi san
yaḥ kārpaṇyatamisrayāvṛtamatirnāpnoti dānairyaśaḥ||19||
tyaktavyaṁ vivaśena yanna ca tathā kasmaicidarthāya yat
tannyāyena dhanaṁ tyajanyadi guṇaṁ kañcitsamudbhāvayet|
ko'sau tatra bhajeta matsarapathaṁ jānanguṇānāṁ rasaṁ
prītyādyā vividhāśca kīrtyanusṛtā dānapratiṣṭhāguṇāḥ||20||
dānaṁ nāma mahānidhānamanugaṁ caurādyasādhāraṇaṁ
dānaṁ matsaralobhadoṣarajasaḥ prakṣālanaṁ cetasaḥ|
saṁsārādhvapariśramāpanayanaṁ dānaṁ sukhaṁ vāhanaṁ
dānaṁ naikasukhopadhānasumukhaṁ sanmitramātyantikam||21||
vibhavasamudayaṁ vā dīptamājñāguṇaṁ vā
tridaśapuranivāsaṁ rūpaśobhāguṇaṁ vā|
yadabhilaṣati sarvaṁ tatsamāpnoti dānā-
diti parigaṇitārthaḥ ko na dānāni dadyāt||22||
sārādānaṁ dānamāhurdhanānāmaiśvaryāṇāṁ dānamāhurnidānam|
dānaṁ śrīmatsajjanatvāvadānaṁ bālyaprajñaiḥ pāṁsudānaṁ sudānam||23||
atha sā parṣattasya rājñastadgrāhakaṁ vacanaṁ sabahumānamabhinandya pradānādipratipattyabhimukhī babhūva|
tadevaṁ cittaprasādodgataṁ pātrātiśayapratipāditaṁ ca nālpakaṁ nāma dānamasti vipākamahattvāditi prasannacittenānuttare puṇyakṣetra āryasaṁghe dānaṁ dadatā parā prītirutpādayitavyā| adūre mamāpyevaṁvidhā ato viśiṣṭatarāśca sampattaya iti|
iti kulmāṣapiṇḍī-jātakaṁ tṛtīyam|
4. śreṣṭhi-jātakam
atyayamapyavigaṇayya ditsanti satpuruṣāḥ| kena nāma svasthena na dātavyaṁ syāt? tadyathānuśrūyate-
bodhisattvabhūtaḥ kilāyaṁ bhagavānbhāgyātiśayaguṇādutthānasampadā cādhigatavipuladhanasamṛddhiraviṣamavyavahāraśīlatvālloke bahumānaniketabhūta udārābhijanavānanekavidyākalāvikalpādhigamavimalataramatirguṇamāhātmyādrājñā samupahṛtasammānaḥ pradānaśīlatvāllokasādhāraṇavibhavaḥ śreṣṭhī babhūva|
arthibhiḥ prītahṛdayaiḥ kīrtyamānamitastataḥ|
tyāgaśauryonnataṁ nāma tasya vyāpa diśo daśa||1||
dadyānna dadyāditi tatra nāsīdvicāradolācalamānaso'rthī|
khyātāvadāne hi babhūva tasminvisrambhadhṛṣṭapraṇayo'rthivargaḥ||2||
nā'sau jugopātmasukhārthamarthaṁ na spardhayā lobhaparābhavādvā|
sattvārthiduḥkhaṁ na śaśāka soḍhuṁ nāstīti vaktuṁ ca tato jugopa||3||
atha kadācittasya mahāsattvasya bhojanakāle snātānuliptagātrasya kuśalodārasūdopakalpite samupasthitevarṇagandharasasparśādiguṇasamudite vicitre bhakṣyabhojyādividhau tatpuṇyasambhārābhivṛddhikāmo jñānāgninirdagdhasarvakleśendhanaḥ pratyekabuddhastadgṛhamabhijagāma bhikṣārthī| samupetya ca dvārakoṣṭhake vyatiṣṭhata|
aśaṅkitācañcaladhīrasaumyamavekṣamāṇo yugamātramurvyāḥ|
tatrāvatasthe praśamābhijātaḥ sa pātrasaṁsaktakarāgrapadmaḥ||4||
atha māraḥ pāpīyānbodhisattvasya tāṁ dānasampadamamṛṣyamāṇastadvidhnārthamantarā ca taṁ bhadantamantarā ca dvāradehalīṁ pracalajvālākarālodaramanekapauruṣamatigambhīraṁ bhayānakadarśanaṁ sapratibhayanirghoṣaṁ narakamabhinirmame visphuradbhiranekairjanaśatairācitam|
atha bodhisattvaḥ pratyekabuddhaṁ bhikṣārthinamabhigatamālokya patnīmuvāca-bhadre ! svayamāryāya paryāptaṁ piṇḍapātaṁ dehīti| sā tatheti pratiśrutya praṇītaṁ bhakṣyabhojyamādāya prasthitā| narakamālokya dvārakoṣṭhakasamīpe bhayaviṣādacañcalākṣī sahasā nyavartata| kimetaditi ca bhartrā paryanuyuktā samāpatitasādhvasāpihitakaṇṭhī tatkathañcittasmai kathayāmāsa|
atha bodhisattvaḥ kathamayamāryo madgṛhādanavāptabhikṣa eva pratiyāsyatīti sasambhramaṁ tattasyāḥ kathitamanādṛtya svayameva ca praṇītaṁ bhakṣyabhojyamādāya tasya mahātmanaḥ piṇḍapātaṁ pratipādayitukāmo dvārakoṣṭhakasamīpamabhigatastamatibhīṣaṇamantarā narakaṁ dadarśa| tasya kiṁ svididamiti samutpannavitarkasya māraḥ pāpīyānbhavanabhitterviniḥsṛtya saṁdṛśyamānadivyādbhūtavapurantarikṣe sthitvā hitakāma iva nāmābravīt-gṛhapate mahārauravanāmāyaṁ mahānarakaḥ|
arthipraśaṁsāvacanapralubdhā ditsanti dānavyasanena ye'rthān|
śaratsahasrāṇi bahūni teṣāmasminnivāso'sulabhapravāsaḥ||5||
arthastrivargasya viśeṣahetustasminhate kena hato na dharmaḥ|
dharmaṁ ca hatvārthanibarhaṇena kathaṁ nu na syānnarakapratiṣṭhaḥ||6||
dānaprasaṅgena ca dharmamūlaṁ ghnatā tvayārthaṁ yadakāri pāpam|
tvāmattumabhyudgatametadasmājjvālāgrajihvaṁ narakāntakāsyam||7||
tatsādhu dānādviniyaccha buddhimevaṁ hi sadyaḥpatanaṁ na te syāt|
viceṣṭamānaiḥ karuṇaṁ rudadbhirmā dātṛbhirgāḥ samatāmamībhiḥ||8||
pratigrahītā tu jano'bhyupaiti nivṛttadānāpanayaḥ suratvam|
tatsvargamārgāvaraṇādviramya dānodyamātsaṁyamamāśrayasva||9||
atha bodhisattvo nūnamasyaitaddurātmano mama dānavighnāya viceṣṭitamityavagamya sattvāvaṣṭambhadhīraṁ vinayamadhurāvicchedaṁ niyatamityavocadenam|
asmaddhitāvekṣaṇadakṣiṇena vidarśito'yaṁ bhavatāryamārgaḥ|
yuktā viśeṣeṇa ca daivateṣu parānukampānipuṇā pravṛttiḥ||10||
doṣodayātpūrvamanantaraṁ vā yuktaṁ tu tacchāntipathena gantum|
gate prayāsaṁ hyupacāradoṣairvyādhau cikitsāpraṇayo vighātaḥ||11||
idaṁ ca dānavyasanaṁ madīyaṁ śaṅke cikitsāviṣayavyatītam|
tathā hyanādṛtya hitaiṣitāṁ te na me manaḥ saṅkacati pradānāt||12||
dānādadharmaṁ ca yadūcivāṁstvamarthaṁ ca dharmasya viśeṣahetum|
tanmānuṣī neyamavaiti buddhirdānādṛte dharmapatho yathārthaḥ||13||
nidhīyamānaḥ sa nu dharmahetuścauraiḥ prasahyātha vilupyamānaḥ|
oghodarāntarvinimagnamūrtirhutāśanasyāśanatāṁ gato vā||14||
yaccāttha dātā narakaṁ prayāti pratigrahītā tu surendralokam|
vivardhitastena ca me tvayā'yaṁ dānodyamaḥ saṁyamayiṣyatāpi||15||
ananyathā cāstu vacastavedaṁ svargaṁ ca me yācanakā vrajantu|
dānaṁ hi me lokahitārthamiṣṭaṁ nedaṁ svasaukhyodayasādhanāya||16||
atha sa māraḥ pāpīyānpunarapi bodhisattvaṁ hitaiṣīva dhīrahastenovāca-
hitoktimetāṁ mama cāpalaṁ vā samīkṣya yenecchasi tena gaccha|
sukhānvito vā bahumānapūrvaṁ smartāsi māṁ vipratisāravānvā||17||
bodhisattva uvāca-ma rṣa ! marṣayatu bhavān|
kāmaṁ patāmi narakaṁ sphuradugravahniṁ
jvālāvalīḍhaśithilāvanatena mūrdhnā|
na tvarthināṁ praṇayadarśitasauhṛdānāṁ
sammānakālamavamānanayā hariṣye||18||
ityuktvā bodhisattvaḥ svabhāgyabalāvaṣṭambhājjānānaśca niratyayatāṁ dānasya nivāraṇaikarasamavadhūya svajanaparijanaṁ sādhvasānabhibhūtamatirabhivṛddhadānābhilāṣo narakamadhyena prāyāt|
puṇyānubhāvādatha tasya tasminnapaṅkajaṁ paṅkajamudbabhūva|
avajñayevāvajahāsa māraṁ yacchuklayā keśaradantapaṅkatyā||19||
atha bodhisattvaḥ padmasaṁkrameṇa svapuṇyātiśayanirjātenābhigamya pratyekabuddhaṁ prasādasaṁharṣāpūrṇahṛdayaḥ piṇḍapātamasmai prāyacchat|
manaḥprasādapratibodhanārthaṁ tasyātha bhikṣurviyadutpapāta|
varṣañjvalaṁścaiva sa tatra reje savidyududdyotapayodalakṣmyā||20||
avamṛditamanorathastu māro dyutiparimoṣamavāpya vaimanasyāt|
tamabhimukhamudīkṣituṁ na sehe saha narakeṇa tatastirobabhūva||21||
tatkimidamupanītam ? evamatyayamapyavigaṇayya ditsanti satpuruṣāḥ| kena nāma svasthena na dātavyaṁ syāt ? na sattvavantaḥ śakyante bhayādapyagatiṁ gamayitumityevamapyunneyam|
iti śreṣṭhijātakaṁ caturtham|
5. aviṣahyaśreṣṭhi-jātakam
na vibhavakṣayāvekṣayā samṛddhyāśayā vā pradānavaidhuryamupayānti satpuruṣāḥ| tadyathānuśrūyate-
bodhisattvabhūtaḥ kilāyaṁ bhagavāṁstyāgaśīlakulavinayaśrutajñānāvismayādiguṇasamudito dhanadāyamāno vibhavasaṁpadā sarvātithitvādanuparatadānasatro lokahitārthapravṛtto dāyakaśreṣṭhaḥ śreṣṭhī babhūva mātsaryādidoṣāviṣahyo'viṣahya iti prakāśanāmā|
iṣṭārthasaṁpattivimarśanāśāt prītiprabodhasya viśeṣahetuḥ|
yathārthināṁ darśanamāsa tasya tathārthināṁ darśanamāsa tasya||1||
dehīti yācñāniyatārthamukto nāstīti nāsau gadituṁ śaśāka|
hṛtāvakāśā hi babhūva citte tasyārthasaktiḥ kṛpayā mahatyā||2||
tasyārthibhirnirhriyamāṇasāre gṛhe babhūvābhyadhikapraharṣaḥ|
viveda sa hyugraghanānanarthānakāraṇakṣipravirāgiṇo'rthān||3||
bhavanti lokasya hi bhūyasārthā lobhāśrayād durgatimārgasārthāḥ|
parātmanorabhyudayāvahatvādarthāstadīyāstu babhuryathārthāḥ||4||
atha tasya mahāsattvasya yathābhilaṣitairakliṣṭaiḥ śiṣṭopacāravibhūṣaṇairvipulairarthavisargairyācanakajanaṁ samantataḥ saṁtarpayataḥ pradānaudāryaśravaṇādvismayāvarjitamanāḥ śakro devendraḥ pradānasthiraniścayamasya jijñāsamānaḥ pratyahaṁ dhanadhānyaratnaparicchadajātaṁ tattadantardhāpayāmāsa| api nāmāyaṁ vibhavaparikṣayāśaṅkayāpi mātsaryāya pratāryeteti| pradānādhimuktasya tu punarmahāsattvasya
yathā yathā tasya vineśurarthāḥ sūryābhisṛṣṭa iva toyaleśāḥ|
tathā tathainān vipulaiḥ pradānairgṛhātpradīptādiva nirjahāra||5||
atha śakro devendrastyāgaparāyaṇameva taṁ mahāsattvamavetya prakṣīyamāṇavibhavasāramapi vismitataramatistasyaikarātreṇa sarvaṁ vibhavasāramantardhāpayāmāsānyatra rajjukuṇḍalāddātrāccaikasmāt| atha bodhisattvaḥ prabhātāyāṁ rajanyāṁ yathocittaṁ prativibuddhaḥ paśyati sma dhanadhānyaparicchadaparijanavibhavaśūnyaṁ niṣkūjadīnaṁ svabhavanaṁ rākṣasairivodvāsitamanabhirāmadarśanīyaṁ, kimiti ca samutthitavitarkaḥ samanuvicaraṁstadrajjukuṇḍalakaṁ dātraṁ ca kevalamatra dadarśa| tasya cintā prādurabhavat-yadi tāvat kenacidyācitumanucitavacasā svavikramopārjitopajauvinā madgṛhe praṇaya evaṁ darśitaḥ sūpayuktā evamarthāḥ| atha tvidānīṁ madbhāgyadoṣāducchrayamasahamānena kenacidanupayuktā eva vidrutāstatkaṣṭam|
calaṁ sauhṛdamarthānāṁ viditaṁ pūrvameva me|
arthināmeva pīḍā tu dahatyatra mano mama||6||
pradānasatkārasukhocitāściraṁ
viviktamarthairabhigamya madgṛham|
kathaṁ bhaviṣyanti nu te mamārthinaḥ
pipāsitāḥ śuṣkamivāgatā hradam||7||
atha sa bodhisattvaḥ svadhairyāvaṣṭambhādanāsvāditaviṣādadainyastasyāmapyavasthāyāmanabhyastayācñākramatvāt parān yācituṁ paricitānapi na prasehe| evaṁ duṣkaraṁ yācitumiti ca tasya bhūyasī yācanakeṣvanukampā babhūva| atha sa mahātmā yācanakajanasvāgatādikriyāvekṣayā svayameva tadrajjukuṇḍalakaṁ dātraṁ ca pratigṛhya pratyahaṁ tṛṇavikrayopalabdhayā vibhavamātrayārthijanapraṇayasammānanāṁ cakāra| atha śakro devendrastasyemāmaviṣāditāṁ parame'pi dāridrye pradānābhimukhatāṁ cāvekṣya savismayabahumānaḥ saṁdṛśyamānadivyādbhutavapurantarikṣe sthitvā dānādvicchandayaṁstaṁ mahāsattvamuvāca-gṛhapate !
suhṛnmanastāpakarīmavasthāmimāmupetastvamatipradānaiḥ|
na dasyubhirnaiva jalānalābhyāṁ na rājabhiḥ saṁhriyamāṇavittaḥ||8||
tattvāṁ hitāvekṣitayā bravīmi niyaccha dāne vyasanānurāgam|
itthaṁgataḥ sannapi cenna dadyā yāyāḥ punaḥ pūrvasamṛddhiśobhām||9||
śaśvat kṛśenāpi parivyayeṇa kālena dṛṣṭvā kṣayamarjanānām|
cayena valmīkasamucchrayāṁśca vṛddhyarthinaḥ saṁyama eva panthāḥ||10||
atha bodhisattvaḥ pradānābhyāsamāhātmyaṁ vidarśayañchakramuvāca-
anāryamāryeṇa sahasranetra suduṣkaraṁ suṣṭhvapi durgatena|
mā caiva tadbhūnmama śakra vittaṁ yatprāptihetoḥ kṛpaṇāśayaḥ syām||11||
icchanti yācñāmaraṇena gantuṁ duḥkhasya yasya pratikāramārgam|
tenāturān kaḥ kulaputramānī nāstīti śuṣkāśaninābhihanyāt||12||
tanmadvidhaḥ kiṁ svidupādadīta ratnaṁ dhanaṁ vā divi vāpi rājyam|
yācñābhitāpena vivarṇitāni prasādayennārthimukhāni yena||13||
mātsaryadoṣopacayāya yaḥ syānna tyāgacittaṁ paribṛṁhayedvā|
sa tyāgamevārhati madvidhebhyaḥ parigrahacchadmamayo vighātaḥ||14||
vidyullatānṛttacale dhane ca sādhāraṇe naikavighātahetau|
dāne nidāne ca sukhodayānāṁ mātsaryamāryaḥ ka ivāśrayeta||15||
taddarśitā śakra mayi svateyaṁ hitābhidhānādanukampito'smi|
svabhyastaharṣaṁ tu manaḥ pradānaistadutpathe kena dhṛtiṁ labheta||16||
na cātra manyoranuvṛttimārge cittaṁ bhavānarhati saṁniyoktum|
na hi svabhāvasya vipakṣadurgamāroḍhumalpena balena śakyam||17||
śakra uvāca-gṛhapate ! paryāptavibhavasya paripūrṇakośakoṣṭhāgārasya samyakpravṛttavividhavipulakarmāntasya virūḍhāyaterloke vaśīkṛtaiśvaryasyāyaṁ kramo nemāṁ daśāmabhiprapannasya| paśya-
svabuddhivispandasamāhitena vā yaśo'nukūlena kulocitena vā|
samṛddhimākṛṣya śubhena karmaṇā sapatnatejāṁsyabhibhūya bhānuvat||18||
jane prasaṅgena vitasya sadgatiṁ prabodhya harṣaṁ sasuhṛtsu bandhuṣu|
avāptasaṁmānavidhirnṛpādapi śriyā pariṣvakta ivābhikāmayā||19||
atha pradāne pravijṛmbhitakramaḥ sukheṣu vā naiti janasya vācyatām|
ajātapakṣaḥ khamivārurukṣayā vighātabhākkevalayā tu ditsayā||20||
yato dhanaṁ saṁyamanaibhṛtāśrayādupārjyatāṁ tāvadalaṁ praditsayā|
anāryatāpyatra ca nāma kā bhavenna yatpradadyā vibhaveṣvabhāviṣu||21||
bodhisattva uvāca-alamatinirbandhenātrabhavataḥ|
ātmārthaḥ syādyasya garīyān parakāryāt
tenāpi syāddeyamanādṛtya samṛddhim|
naiti prītiṁ tāṁ hi mahatyāpi vibhūtyā
dānaistuṣṭiṁ lobhajayādyāmupabhuṅkte||22||
naiti svargaṁ kevalayā yacca samṛddhyā
dānenaiva khyātimavāpnoti ca puṇyām|
mātsaryādīnnābhibhavatyeva ca doṣāṁ-
stasyā hetordānamataḥ ko na bhajeta||23||
trātuṁ lokānyastu jarāmṛtyuparītā-
napyātmānaṁ ditsati kāruṇyavaśena|
yo nāsvādaṁ vetti sukhānāṁ paraduḥkhaiḥ
kastasyārthastvadgatayā syādapi lakṣmyā||24||
api ca devendra
saṁpattiriva vittānāmadhruvā sthitirāyuṣaḥ|
iti yācanakaṁ labdhvā na samṛddhiravekṣyate||25||
eko rathaśca bhuvi yadvidadhāti vartma
tenāparo vrajati dhṛṣṭataraṁ tathānyaḥ|
kalyāṇamādyamimamityavadhūya mārgaṁ
nāsatpathapraṇayane ramate mano me||26||
arthaśca vistaramupaiṣyati cetpunarme
hartā manāṁsi niyamena sa yācakānām|
evaṁgate'pi ca yathāvibhavaṁ pradāsye
mā caiva dānaniyame pramadiṣma śakra||27||
ityukte śakro devendraḥ samabhiprasāditamanāḥ sādhu sādhvityenamabhisaṁrādhya sabahumānasnigdhamavekṣamāṇa uvāca-
yaśaḥsapatnairapi karmabhirjanaḥ samṛddhimanvicchati nīcadāruṇaiḥ|
svasaukhyasaṅgādanavekṣitātyayaḥ pratāryamāṇaścapalena cetasā||28||
acintayitvā tu dhanakṣayaṁ tvayā svasaukhyahāniṁ mama ca pratāraṇām|
parārthasaṁpādanadhīracetasā mahattvamudbhāvitamātmasaṁpadaḥ||29||
aho bataudāryaviśeṣabhāsvataḥ pramṛṣṭamātsaryatamisratā hṛdaḥ|
pradānasaṁkocavirūpatāṁ gataṁ dhane pranaṣṭe'pi na yattadāśayā||30||
na cātra citraṁ paraduḥkhaduḥkhinaḥ kṛpāvaśāllokahitaiṣiṇastava|
himāvadātaḥ śikharīva vāyunā na yatpradānādasi kampito mayā||31||
yaśaḥ samudbhāvayituṁ parīkṣayā dhanaṁ tavedaṁ tu nigūḍhavānaham|
maṇirhi śobhānugato'pyato'nyathā na saṁspṛśedratnayaśomahārghatām||32||
yataḥ pradānairabhivarṣa yācakān hradān mahāmegha ivābhipūrayan|
dhanakṣayaṁ nāpsyasi matparigrahādidaṁ kṣamethāśca viceṣṭitaṁ mama||33||
ityenamabhisaṁrādhya śakrastaccāsya vibhavasāramupasaṁhṛtya kṣamayitvā ca tatraivāntardadhe|
tadevaṁ na vibhavakṣayāvekṣayā samṛddhyāśayā vā pradānavaidhuryamupayānti satpuruṣā iti|
ityaviṣahyaśreṣṭhi-jātakaṁ pañcamam|
6. śaśajātakam
tiryaggatānāmapi satāṁ mahātmanāṁ śaktyanurūpā dānapravṛttirdṛṣṭā| kena nāma manuṣyabhūtena na dātavyaṁ syāt ? tadyathānuśrūyate-
kasmiṁścidaraṇyāyatanapradeśe manojñavīruttṛṇatarugahananicite puṣpaphalavati vaiḍūryanīlaśucivāhinyā saritā vibhūṣitaparyante mṛduśādvalāstaraṇasukhasaṁsparśadarśanīyadharaṇītale tapasvijanavicarite bodhisattvaḥ śaśo babhūva|
sa sattvayogādvapuṣaśca saṁpadā balaprakarṣādvipulena caujasā|
atarkitaḥ kṣudramṛgairaśaṅkitaścacāra tasminmṛgarājalīlayā||1||
svacarmājinasaṁvītaḥ svatanūruhavalkalaḥ|
munivattatra śuśubhe tuṣṭacittastṛṇāṅkuraiḥ||2||
tasya maitryavadātena manovākkāyakarmaṇā|
āsurjṛmbhitadaurātmyāḥ prāyaḥ śiṣyamukhā mṛgāḥ||3||
tasya guṇātiśayasaṁbhṛtena snehagauraveṇa viśeṣavattaramavabaddhahṛdayāstu ye sahāyā babhūvurudraḥ śṛgālo vānaraśca, te parasparasaṁbandhanibaddhasnehā iva bāndhavā anyonyapraṇayasaṁmānanāvirūḍhasauhārdā iva ca suhṛdaḥ saṁmodamānāstatra viharanti sma| tiryaksvabhāvavimukhāśca prāṇiṣu dayānuvṛttyā laulyapraśamādvismṛtasteyapravṛttyā dharmāvirodhinyā ca yaśo'nuvṛttyā paṭuvijñānatvādviniyamadhīrayā ca sajjaneṣṭayā ceṣṭayā devatānāmapi vismayanīyā babhūvuḥ|
sukhānulome guṇabādhini krame guṇānukūle ca sukhoparodhini|
naro'pi tāvadguṇapakṣasaṁśrayādvirājate kimvatha tiryagākṛtiḥ||4||
abhūtsa teṣāṁ tu śaśākṛtiḥ kṛtī parānukampāpratiṣadgururguruḥ|
svabhāvasaṁpacca guṇakramānugā yaśo yadeṣāṁ suralokamapyagāt||5||
atha kadācit sa mahātmā sāyāhnasamaye dharmaśravaṇārthamabhigataiḥ sabahumānamupāsyamānastaiḥ sahāyaiḥ paripūrṇaprāyamaṁḍalamādityaviprakarṣādvyavadāyamānaśobhaṁ rūpyadarpaṇamiva tsaruvirahitamīṣatpārśvāpavṛttabimbaṁ śuklapakṣacaturdaśīcandramasamuditamabhisamīkṣya sahāyānuvāca-
asāvāpūrṇaśobhena maṇḍalena hasanniva|
nivedayati sādhūnāṁ candramāḥ poṣadhotsavam||6||
tadvyaktaṁ śvaḥ pañcadaśī| yato bhavadbhiḥ poṣadhaniyamamabhisaṁpādayadbhirnyāyopalabdhenāhāraviśeṣeṇa kālopanatamatithijanaṁ pratipūjya prāṇasaṁdhāraṇamanuṣṭheyam| paśyantu bhavantaḥ|
yatsaṁprayogā virahāvasānāḥ samucchrayāḥ pātavirūpaniṣṭhāḥ|
vidyullatābhaṅgaralolamāyustenaiva kāryo dṛḍhamapramādaḥ||7||
dānena śīlābharaṇena tasmāt puṇyāni saṁvardhayituṁ yatadhvam|
vivartamānasya hi janmadurge lokasya puṇyāni parā pratiṣṭhā||8||
tārāgaṇānāmabhibhūya lakṣmīṁ vibhāti yatkāntiguṇena somaḥ|
jyotīṁṣi cākramya sahasraraśmiryaddīpyate puṇyaguṇocchrayaḥ saḥ||9||
dṛptasvabhāvāḥ sacivā nṛpāśca puṇyaprabhāvāt pṛthivīśvarāṇām|
sadaśvavṛttyā hatasarvagarvāḥ prītā ivājñādhuramudvahanti||10||
puṇyairvihīnānanuyātyalakṣmīrvispandamānānapi nītimārge|
puṇyādhikaiḥ sā hyavabhartsyamānā paryetyamarṣādiva tadvipakṣān||11||
duḥkhapratiṣṭhādayaśo'nubaddhādapuṇyamārgāduparamya tasmāt|
śrīmatsu saukhyodayasādhaneṣu puṇyaprasaṅgeṣu matiṁ kurudhvam||12||
te tathetyasyānuśāsanāṁ pratigṛhyābhivādya pradakṣiṇīkṛtya cainaṁ svānsvānālayānabhijagmuḥ| aciragateṣu ca teṣu sahāyeṣu sa mahātmā cintāmāpede|
atitherabhyupetasya saṁmānaṁ yena tena vā|
vidhātuṁ śaktirastyeṣāmatra śocyo'hameva tu||13||
asmaddantāgravicchinnāḥ paritiktāstṛṇāṅkarāḥ|
śakyā nātithaye dātuṁ sarvathā dhigaśaktitām||14||
ityasāmarthyadīnena ko nvartho jīvitena me|
ānandaḥ śokatāṁ yāyādyasyaivamatithirmama||15||
tatkutredānīmidamatithiparicaryāvaiguṇye niḥsāraṁ śarīrakamutsṛjyamānaṁ kasyacidupayogāya syāditi vimṛśansa mahātmā smṛtiṁ pratilebhe|
aye!
svādhīnasulabhametanniravadyaṁ vidyate mamaiva khalu|
atithijanapratipūjanasamartharūpaṁ śarīradhanam||16||
tatkimahaṁ viṣīdāmi?
samadhigatamidaṁ mayātitheyaṁ hṛdaya vimuñca yato viṣādadainyam|
samupanatamanena satkariṣyāmyahamatithipraṇayaṁ śarīrakeṇa||17||
iti viniścatya sa mahāsattvaḥ paramamiva lābhamadhigamya paramaprītamanāstatrāvatastheḥ|
vitarkātiśaye tasya hṛdaye pravijṛmbhite|
āviścakre prasādaśca prabhāvaśca divaukasām||18||
tataḥ praharṣādiva sācalā calā mahī babhūvānibhṛtārṇavāṁśukā|
vitastanuḥ khe suradundubhisvanā diśaḥ prasādābharaṇāścakāśire||19||
prasaktamandastanitāḥ prahāsinastaḍitpinaddhāśca ghanāḥ samantataḥ|
parasparāśleṣavikīrṇareṇubhiḥ prasaktamenaṁ kusumairavākiran||20||
samudvahandhīragatiḥ samīraṇaḥ sugandhi nānādrumapuṣpajaṁ rajaḥ|
mudā praviddhairavibhaktabhaktibhistamarcayāmāsa kṛśāṁśukairiva||21||
tadupalabhya pramuditavismitamanobhirdevatābhiḥ samantataḥ parikīrtyamānaṁ tasya vitarkādbhūtaṁ śakro devendraḥ samāpūryamāṇavismayakautūhalena manasā tasya mahāsattvasya bhāvajijñāsayā dvitīye'hani gaganatalamadhyamabhilaṅghamāne paṭutarakiraṇaprabhāve savitari prasphulitamarīcijālavasanāsu bhāsvarātapavisarāvaguṇṭhitāsvanālokanakṣamāsu dikṣu saṁkṣipyamāṇacchāyeṣvabhivṛddhacīrīvirāvonnāditeṣu vanāntareṣu vicchidyamānapakṣisaṁpāteṣu dharmaklamāpītotsāheṣvadhvageṣu śakro devānāmadhipatirbrāhmaṇarūpo bhūtvā mārgapranaṣṭa iva kṣuttarṣaśramaviṣādadīnakaṇṭhaḥ sasvaraṁ prarudannātidūre teṣāṁ vicukrośa|
ekaṁ sārthātparibhraṣṭaṁ bhramantaṁ gahane vane|
kṣucchramaklāntadehaṁ māṁ trātumarhanti sādhavaḥ||22||
mārgāmārgajñānaniścetanaṁ māṁ diksaṁmohātkvāpi gacchantamekam|
kāntāre'smindharmatarṣaklamārtaṁ mā bhaiḥ śabdaiḥ ko nu māṁ hlādayeta||23||
atha te mahāsattvāstasya tena karuṇenākranditaśabdena samākampitahṛdayāḥ sasaṁbhramā drutataragatayastaṁ deśamabhijagmuḥ| mārgapranaṣṭādhvagadīnadarśanaṁ cainamabhisamīkṣya samabhigamyopacārapuraḥsaraṁ samāśvāsayanta ūcuḥ-
kāntāre vipranaṣṭo'hamityalaṁ vibhrameṇa te|
svasya śiṣyagaṇasyeva samīpe vartase hi naḥ||24||
tadadya tāvadasmākaṁ paricaryāparigrahāt|
vidhāyānugrahaṁ saumya śco gantāsi yathepsitam||25||
athodrastasya tūṣṇīṁbhāvādanumatamupanimantraṇamavetya harṣasaṁbhramatvaritagatiḥ sapta rohitamatsyānsamupanīyāvocadenam-
mīnāribhirvismaraṇojjhitā vā trāsotplutā vā sthalamabhyupetāḥ|
khedaprasuptā iva sapta matsyā labdhā mayaitānnivaseha bhuktvā||26||
atha śṛgālo'pyenaṁ yathopalabdhamannajātamupasaṁhṛtya praṇāmapuraḥsaraṁ sādaramityuvāca-
ekā ca godhā daghibhājanaṁ ca kenāpi saṁtyaktamihādhyagaccham|
tanme hitāvekṣitayopayujya vane'stu te'sminguṇavāsa vāsaḥ||27||
ityuktvā paramaprītamanāstadasmai samupajahāra|
atha vānaraḥ paripākaguṇādupajātamārdavāni manaḥśilācūrṇarañjitānīvātipiñjarāṇyatiraktabandhanamūlāni piṇḍīgatānyāmraphalānyādāya sāñjalipragrahamenamuvāca-
āmrāṇi pakvānyudakaṁ manojñaṁ chāyā ca satsaṁgamasaukhyaśītā|
ityasti me brahmavidāṁ variṣṭha bhuktvaitadatraiva tavāstu vāsaḥ||28||
atha śaśaḥ samupasṛtyainamupacārakriyānantaraṁ sabahumānamudīkṣamāṇaḥ svena śarīreṇopanimantrayāmāsa-
na santi mudgā na tilā na taṇḍulā vane vivṛddhasya śaśasya kecana|
śarīrametattvanalābhisaṁskṛtaṁ mamopayujyādya tapovane vasa||29||
yadasti yasyepsitasādhanaṁ dhanaṁ sa tanniyuṅkte'rthisamāgamotsave|
na cāsti dehādadhikaṁ ca me dhanaṁ pratīccha sarvasvamidaṁ yato mama||30||
śakra uvāca-
anyasyāpi vadhaṁ tāvatkuryādasmadvidhaḥ katham|
iti darśitasauhārde kathā kaiva bhavadvidhe||31||
śaśa uvāca-upapannarūpamidamāsannānukrośe brāhmaṇe| tadihaiva tāvadbhavānāstāmasmadanugrahāpekṣayā yāvatkutaścidātmānugrahopāyamāsādayāmīti| atha śakro devānāmindrastasya bhāvamavetya taptatapanīyavarṇaṁ sphuratpratanujvālaṁ vikīryamāṇavisphuliṅgaprakaraṁ nirdhūmamaṅgārarāśimabhinirmame| atha śaśaḥ samantato'nuvilokayaṁstamagniskandhaṁ dadarśa| dṛṣṭvā ca prītamanāḥ śakramuvāca-samadhigato'yaṁ mayātmānugrahopāyaḥ| tadasmaccharīropayogātsaphalāmanugrahāśāṁ me kartuṁmarhasi| paśya mahābrāhmaṇa|
deyaṁ ca ditsāpravaṇaṁ ca cittaṁ bhavadvidhenātithinā ca yogaḥ|
nāvāptumetaddhi sukhena śakyaṁ tatsyādamoghaṁ bhavadāśrayānme||32||
ityanunīya sa mahātmā saṁmānanādarādatithipriyatayā cainamabhivādya,
tataḥ sa taṁ vahnimabhijvalantaṁ nidhiṁ dhanārthī sahasaiva dṛṣṭvā|
pareṇa harṣeṇa samāruroha toyaṁ hasatpadmamivaikahaṁsaḥ||33||
taddṛṣṭvā paramavismayāvarjitamatirdevānāmadhipatiḥ svameva vapurāsthāya divyakusumavarṣapuraḥsarībhirmanaḥśrutisukhābhirvāgbhirabhipūjya taṁ mahāsattvaṁ kamalapalāśalakṣmīsamṛddhābhyāṁ bhāsurāṅgalībhūṣaṇālaṁkṛtābhyāṁ pāṇibhyāṁ svayameva cainaṁ parigṛhya tridaśebhyaḥ saṁdarśayāmāsa| paśyantvatrabhavantastridaśālayanivāsino devāḥ, samanumodantāṁ cedamativismayanīyaṁ karmāvadānamasya mahāsattvasya|
tyaktaṁ batānena yathā śarīraṁ niḥśaṅkamadyātithivatsalena|
nirmālyamapyevamakampamānā nālaṁ parityaktumadhīrasattvāḥ||34||
jātiḥ kveyaṁ tadvirodhi kva cedaṁ tyāgaudāryaṁ cetasaḥ pāṭavaṁ ca|
vispaṣṭo'yaṁ puṇyamandādarāṇāṁ pratyādeśo devatānāṁ nṛṇāṁ ca||35||
aho bata guṇābhyāsavāsitāsya yathā matiḥ|
aho sadvṛttavātsalyaṁ kriyaudāryeṇa darśitam||36||
atha śakrastatkarmātiśayavikhyāpanārthaṁ lokahitāvekṣī śaśabimbalakṣaṇena vaijayantasya prāsādavarasya sudharmāyāśca devasabhāyāḥ kūṭāgārakarṇike candramaṇḍalaṁ cābhyalaṁcakāra|
sampūrṇe'dyāpi tadidaṁ śaśabimbaṁ niśākare|
chāyāmayamivādarśe rājate divi rājate||37||
tataḥ prabhṛti lokena kumudākarahāsanaḥ|
kṣaṇadātilakaścandraḥ śaśāṅka iti kīrtyate||38||
te'pyudraśṛgālavānarāstataścyutvā devaloka upapannāḥ kalyāṇamitraṁ samāsādya|
tadevaṁ tiryaggatānāmapi mahāsattvānāṁ śaktyanurūpā dānapravṛttirdṛṣṭā| kena nāma manuṣyabhūtena na dātavyaṁ syāt ? tathā tiryaggatā api guṇavātsalyāt saṁpūjyante sadbhiriti guṇeṣvādaraḥ kārya ityevamapyunneyam|
iti śaśa-jātakaṁ ṣaṣṭham|
7. agastya-jātakam
tapovanasthānāmapyalaṁkārastyāgaśauryaṁ prāgeva gṛhasthānāmiti| tadyathānuśrūyate-
bodhisattvabhūtaḥ kilāyaṁ bhagavāllokahitārthaṁ saṁsārādhvani vartamānaścāritraguṇaviśuddhyabhilakṣitaṁ kṣititalatilakabhūtamanyatamaṁ mahad brāhmaṇakulaṁ gaganatalamiva śaradamalaparipūrṇamaṇḍalaścandramāḥ samutpatannevābhyalaṁcakāra| sa yathākramaṁ śrutismṛtivihitānavāpya jātakarmādīn saṁskārānadhītya sāṅgānvedānkṛtsnaṁ ca kalpaṁ vyāpya vidyāyaśasā manuṣyalokaṁ guṇapriyairdātṛbhirabhyarthya pratigṛhyamāṇavibhavatvāt parāṁ dhanasamṛddhimabhijagāma|
sa bandhumitrāśritadīnavargānsaṁmānanīyānatithīngurūṁśca|
prahlādayāmāsa tathā samṛddhyā deśānmahāmedha ivābhivarṣan||1||
vidvattayā tasya yaśaḥ prakāśaṁ tattyāgaśauryādadhikaṁ cakāśe|
niśākarasyeva śaradviśuddhaṁ samagraśobhādhikakānti bimbam||2||
atha sa mahātmā kukāryavyāsaṅgadoṣasaṁbādhaṁ pramādāspadabhūtaṁ dhanārjanarakṣaṇaprasaṅgavyākulamupaśamavirodhivyasanaśaraśatalakṣyabhūtamaparyantakarmāntānuṣṭhāna-parigrahaśramamatṛptijanakaṁ kṛśāsvādaṁ gārhasthyamavetya taddoṣaviviktasukhāṁ ca dharmapratipattyanukūlāṁ mokṣadharmārambhādhiṣṭhānabhūtāṁ pravrajyāmanupaśyan mahatīmapi tāṁ dhanasamṛddhimaparikleśādhigatāṁ lokasaṁnatimanoharāṁ tṛṇavadapāsya tāpasapravrajyāvinayaniyamaparo babhūva| pravrajitamapi taṁ mahāsattvaṁ yaśaḥprakāśatvāt pūrvasaṁstavānusmaraṇāt saṁbhāvitaguṇatvāt praśamābhilakṣitatvācca śreyo'rthī janastadguṇagaṇāvarjitamatistathaivābhijagāma| sa taṁ gṛhijanasaṁsargaṁ pravivekasukhapramāthinaṁ vyāsaṅgavikṣepāntarāyakaramabahumanyamānaḥ pravivekābhirāmatayā dakṣiṇasamudramadhyāvagāḍhamindranīlabhedābhinīlavarṇairanilabalākalitairūrmimālāvilāsairācchuritaparyantaṁ sitasikatāstīrṇabhūmibhāgaṁ puṣpaphalapallavālaṁkṛtaviṭapairnānātarubhirupaśobhitaṁ vimalasalilāśayapratīraṁ kārādvīpamadhyāsanādāśramapadaśriyā saṁyojayāmāsa|
sutanustapasā tatra sa reje tapasātanuḥ|
navacandra iva vyomni kāntatvenākṛśaḥ kṛśaḥ||3||
praśamanibhṛtaceṣṭitendriyo vrataniyamaikaraso vane vasan|
muniriti tanubuddhiśaktibhirmṛgavihagairapi so'nvagamyata||4||
atha sa mahātmā pradānocitatvāttapovane'pi nivasan kālopanatamatithijanaṁ yathāsaṁnihitena mūlaphalena śucinā salilena hṛdyābhiśca svāgatāśīrvādapeśalābhistapasvijanayogyābhirvāgbhiḥ saṁpūjayati sma| atithijanopayuktaśeṣeṇa ca yātrāmātrārthamabhyavahṛtena tena vanyenāhāreṇa vartayāmāsa| tasya tapaḥprakarṣāt pravisṛtena yaśasā samāvarjitahṛdayaḥ śakro devendraḥ sthairyajijñāsayā tasya mahāsattvasya tasminnaraṇyāyatane tāpasajanopabhogayogyaṁ mūlaphalamanupūrveṇa sarvamantardhāpayāmāsa| bodhisattvo'pi dhyānaprasṛtamānasatayā saṁtoṣaparicayādanadhimūrcchitatvādāhāre svaśarīre cānabhiṣvaṅgānna tamantardhānahetuṁ manasi cakāra| sa taruṇāni taruparṇānyadhiśrāya tairāhāraprayojanamabhiniṣpādyātṛṣyamāṇa āhāraviśeṣānutsukaḥ svasthamatistathaiva vijahāra|
na kvacid durlabhā vṛttiḥ saṁtoṣaniyatātmanām|
kutra nāma na vidyante tṛṇaparṇajalāśayāḥ||5||
vismitataramanāstu śakro devendrastasya tenāvasthānena sthirataraguṇasaṁbhāvanastatparīkṣānimittaṁ tasminnaraṇyavanapradeśe nidāghakālānilavatsamagraṁ vīruttṛṇatarugaṇaṁ parṇasamṛddhyā viyojayāmāsa| atha bodhisattvaḥ pratyārdratarāṇi śīrṇaparṇāni samāhṛtya tairudakasvinnairanutkaṇṭhitamatirvartamāno dhyānasukhaprīṇitamanāstatrāmṛtatṛpta iva vijahāra|
avismayaḥ śrutavatāṁ samṛddhānāmamatsaraḥ|
saṁtoṣaśca vanasthānāṁ guṇaśobhāvidhiḥ paraḥ||6||
atha śakrastena tasyādbhutarūpeṇa saṁtoṣasthairyeṇa samabhivṛddhavismayaḥ sāmarṣa iva tasya mahāsattvasya vratakāle hutāgnihotrasya parisamāptajapyasyātithijanadidṛkṣayā vyavalokayato brāhmaṇarūpamāsthāyātithiriva nāma bhūtvā purastātprādurabhūt| sa prītamanāḥ samabhigamya cainaṁ bodhisattvaḥ svāgatādipriyavacanapuraḥsareṇāhārakālanivedanenopanimantrayāmāsa| tūṣṇīṁbhāvāttu tasyābhimatamupanimantraṇamavetya sa mahātmā
ditsāpraharṣavikasannayanāsyaśobhaḥ
snigdhairmanaḥśrutisukhairabhinandya vākyaiḥ|
kṛcchropalabdhamapi tacchrapaṇaṁ samastaṁ
tasmai dadau svayamabhūcca mudeva tṛptaḥ||7||
sa tathaiva praviśya dhyānāgāraṁ tenaiva prītiprāmodyena tamahorātramatināmayāmāsa| atha śakrastasya dvitīye tṛtīye caturthe pañcame'pi cāhani tathaiva vratakāle purataḥ prādurabhūt| so'pi cainaṁ pramuditataramanāstathaiva pratipūjayāmāsa|
dānābhilāṣaḥ sādhūnāṁ kṛpābhyāsavivardhitaḥ|
naiti saṁkocadīnatvaṁ duḥkhaiḥ prāṇāntikairapi||8||
atha śakraḥ paramavismayāviṣṭahṛdayastapaḥprakarṣādasya prārthanāmātrāpekṣaṁ tridaśapatilakṣmīsaṁparkamavagamya samutpatitabhayāśaṅkaḥ svameva vapurdivyādbhutaśobhamabhiprapadya tapaḥprayojanamenaṁ paryapṛcchat|
bandhūnpriyānaśrumukhānvihāya parigrahānsaukhyaparigrahāṁśca|
āśāṅkuśaṁ nu vyavasṛjya kutra tapaḥparikleśamimaṁ śrito'si||9||
sukhopapannānparibhūya bhogācchokākulaṁ bandhujanaṁ ca hitvā|
na hetunālpena hi yānti dhīrāḥ sukhoparodhīni tapovanāni||10||
vaktavyametanmayi manyase cetkautūhalaṁ no'rhasi tadvinetum|
kiṁ nāma tadyasya guṇapraveśavaśīkṛtaivaṁ bhavato'pi buddhiḥ||11||
bodhisattva uvāca-śrūyatāṁ mārṣa yannimitto'yaṁ mama prayatnaḥ|
punaḥ punarjātiratīva duḥkhaṁ jarāvipadvayādhivirūpatāśca|
martavyamityākulatā ca buddherlokānatastrātumiti sthito'smi||12||
atha śakro devendro nāyamasmadgatāṁ śriyamabhikāmayata iti samāśvāsitahṛdayaḥ subhāṣitena tena cābhiprasāditamatiryuktamityabhipūjya tadasya vacanaṁ varapradānena bodhisattvamupanimantrayāmāsa-
atra te tāpasajanapratirūpe subhāṣite|
dadāmi kāśyapa varaṁ tadvṛṇīṣva yadicchasi||13||
atha bodhisattvo bhavabhogasukheṣvanāsthaḥ prārthanāmeva duḥkhamavagacchansātmībhūtasaṁtoṣaḥ śakramuvāca-
dātumicchasi cenmahyamanugrahakaraṁ varam|
vṛṇe tasmādahamimaṁ devānāṁ pravaraṁ varam||14||
dārānmano'bhilaṣitāṁstanayānprabhutva-
marthānabhīpsitaviśālatarāṁśca labdhvā|
yenābhitaptamatireti na jātu tṛptiṁ
lobhānalaḥ sa hṛdayaṁ mama nābhyupeyāt||15||
atha śakrastayā tasya saṁtoṣapravaṇamānasatayā subhāṣitābhivyañjitayā bhūyasyā mātrayā saṁprasāditamatiḥ punarbodhisattvaṁ sādhu sādhviti praśasya vareṇīpacchandayāmāsa-
atrāpi te munijanapratirūpe subhāṣite|
pratiprābhṛtavatprītyā prayacchāmyaparaṁ varam||16||
atha bodhisattvaḥ kleśaviyogasyaiva durlabhatāmasya pradarśayanvarayācñāpadeśena punarapyasmai dharmaṁ deśayāsāsa-
dadāsi me yadi varaṁ sadguṇāvāsa vāsava|
vṛṇe tenemamaparaṁ devendrānavaraṁ varam||17||
arthādapi bhraṁśamavāpnuvanti varṇaprasādādyaśasaḥ sukhācca|
yenābhibhūtā dviṣateva sattvāḥ sadveṣavahnirmama dūrataḥ syāt||18||
tacchrutvā śakro devānāmadhipatirvismayavaśāt sādhu sādhvityenamabhipraśasya punaruvāca-
sthāne pravrajitānkīrtiranurakteva sevate|
tadvaraṁ pratigṛhṇīṣva madatrāpi subhāṣite||19||
atha bodhisattvaḥ kleśaprātikūlyāt kliṣṭasattvasaṁparkavigarhāṁ vratisaṁpratigrahāpadeśena kurvannityuvāca-
śṛṇuyāmapi naiva jātu bālaṁ na ca vīkṣeya na cainamālapeyam|
na ca tena nivāsakhedaduḥkhaṁ samupeyāṁ varamityahaṁ vṛṇe tvām||20||
śakra uvāca-
anukampyo viśeṣeṇa satāmāpadgato nanu|
āpadāṁ mūlabhūtatvādbālyaṁ cādhamamiṣyate||21||
karuṇāśrayabhūtasya bālasyāsya viśeṣataḥ|
kṛpālurapi sankasmānna darśanamapīcchasi||22||
bodhisattva uvāca-agatyā mārṣa| paśyatvatrabhavān|
kathaṁcidapi śakyeta yadi bālaścikitsitum|
taddhitodyoganiryatnaḥ kathaṁ syāditi madvidhaḥ||23||
itthaṁ caiṣa cikitsāprayogasyāpātramiti gṛhyatām|
sunayavadanayaṁ nayatyayaṁ paramapi cātra niyoktumicchati|
anucitavinayārjavakramo hitamapi cābhihitaḥ prakupyati||24||
iti paṇḍitamānamohadagdhe hitavādiṣvapi roṣarūkṣabhāve|
rabhase vinayābhiyogamāndyādvada kastatra hitārpaṇābhyupāyaḥ||25||
ityagatyā suraśreṣṭha karuṇāpravaṇairapi|
bālasyādravyabhūtasya na darśanamapīṣyate||26||
tacchrutvā śakraḥ sādhu sādhvityenamabhinandya subhāṣitābhiprasāditamatiḥ punaruvāca-
na subhāṣitaratnānāmarghaḥ kaścana vidyate|
kusumāñjalivatprītyā dadāmyatrāpi te varam||27||
atha bodhisattvaḥ sarvāvasthāsukhatāṁ sajjanasya pradarśayañchakramuvāca-
vīkṣeya dhīraṁ śṛṇuyāṁ ca dhīraṁ syānme nivāsaḥ saha tena śakra|
saṁbhāṣaṇaṁ tena sahaiva bhūyādetaṁ varaṁ devavara prayaccha||28||
śakra uvāca-atipakṣapāta iva khalu te dhīraṁ prati| taducyatāṁ tāvat|
kiṁ nu dhīrastavākārṣīdvada kāśyapa kāraṇam|
adhīra iva yenāsi dhīradarśanalālasaḥ||29||
atha bodhisattvaḥ sajjanamāhātmyamasya pradarśayannuvāca-śrūyatāṁ mārṣa, yena me dhīradarśanamevābhilaṣate matiḥ|
vrajati guṇapathena ca svayaṁ nayati parānapi tena vartmanā|
vacanamapi na rūkṣamakṣamāṁ janayati tasya hitopasaṁhitam||30||
aśaṭhavinayabhūṣaṇaḥ sadā hitamiti lambhayituṁ sa śakyate|
iti mama guṇapakṣapātinī namati matirguṁṇapakṣapātini||31||
athainaṁ śakraḥ sādhūpapannarūpamidamiti cābhinandya samabhivṛddhaprasādaḥ punarvareṇopanimantrayāmāsa-
kāmaṁ saṁtoṣasātmatvātsarvatra kṛtameva te|
madanugrahabuddhyā tu grahītuṁ varamarhasi||32||
upakārāśayā bhaktyā śaktyā caiva samastayā|
prayuktasyātiduḥkho hi praṇayasyāpratigrahaḥ||33||
atha tasya parāmupakartukāmatāmavekṣya bodhisattvastatpriyahitakāmatayā pradānānutarṣaprābalyamasmai prakāśayannuvāca-
tvadīyamannaṁ kṣayadoṣavarjitaṁ manaśca ditsāpratipattipeśalam|
viśuddhaśīlābharaṇāśca yācakā mama syuretāṁ varasaṁpadaṁ vṛṇe||34||
śakra uvāca-subhāṣitaratnākaraḥ khalvatrabhavān| api ca-
yadabhiprārthitaṁ sarvaṁ tattathaiva bhaviṣyati|
dadāmi ca punastubhyaṁ varamasminsubhāṣite||35||
bodhisattva uvāca-
varaṁ mamānugrahasaṁpadākaraṁ dadāsi cetsarvadivaukasāṁ vara|
na mābhyupeyāḥ punarityabhijvalannimaṁ varaṁ dainyanisūdanaṁ vṛṇe||36||
atha śakraḥ sāmarṣavadenamativismayamāna uvāca-mā tāvadbhoḥ!
japavratejyāvidhinā tapaḥśramairjano'yamanvicchati darśanaṁ mama|
bhavānpunarnecchati kena hetunā varapraditsābhigatasya me sataḥ||37||
bodhisattva uvāca-alaṁ te manyupraṇayena| samanuneṣyāmyahamatrabhavantaṁ devarāja ! na hyasāvadākṣiṇyānuvṛttirna cāpyabahumānaviceṣṭitamasamavadhānakāmyatā vā bhavati bhavatām| kiṁ tu
nirīkṣya te rūpamamānuṣādbhutaṁ prasannakānti jvalitaṁ ca tejasā|
bhavetpramādastapasīti me bhayaṁ prasādasaumyādapi darśanāttava||38||
atha śakraḥ praṇamya pradakṣiṇīkṛtya cainaṁ tatraivāntardadhe| prabhātāyāṁ ca rajanyāṁ bodhisattvaḥ śakraprabhāvopahṛtaṁ prabhūtaṁ divyamannapānaṁ dadarśa| śakropanimantraṇāhūtāni cānekāni pratyekabuddhaśatāni vyāyatābaddhaparikarāṁśca pariveṣaṇasajjānanekāṁśca devakumārān|
tenānnapānavidhinā sa munirmaharṣīn
saṁtarpayanmudamudāratarāmavāpa|
vṛttyā ca tāpasajanocitayābhireme
dhyānāpramāṇaniyamena śamena caiva||39||
tadevaṁ tapovanasthānāmapyalaṁkārastyāgaśauryaṁ prāgeva gṛhasthānāmiti tyāgaśauryeṇālaṁkartavya evātmā satpuruṣeṇeti| dānapatisaṁpraharṣaṇāyāmapyunneyaṁ lobhadveṣamohabālyavigarhāyāṁ kalyāṇamitrasaṁparkaguṇe saṁtoṣakathāyāṁ tathāgatamāhātmye ca| evaṁ pūrvajanmasvapi subhāṣitaratnātiśayākaraḥ sa bhagavān prāgeva saṁbuddha iti|
ityagastya-jātakaṁ saptamam|
8. maitrībala-jātakam
na paraduḥkhāturāḥ svasukhamavekṣante mahākāruṇikāḥ| tadyathānuśrūyate-
bodhisattvaḥ kila svamāhātmyakāruṇyābhiprapanno jagatparitrāṇādhyāśayaḥ, pradānadamaniyamasauratyādibhirlokānugrahānukūlairguṇātiśayairabhivardhamānaḥ sarvasattvamaitramanā maitrabalo nāma rājā babhūva|
duḥkhaṁ sukhaṁ vā yadabhūtprajānāṁ tasyāpi rājñastadabhūttathaiva|
ataḥ prajārakṣaṇadakṣiṇo'sau śastraṁ ca śāstraṁ ca parāmamarśa||1||
narendracūḍādhṛtaśāsanasya tasya tvalaṅkāravadāsa śastram|
vispaṣṭarūpaṁ dadṛśe ca śāstraṁ nayeṣu lokasya hitodayeṣu||2||
vinigrahapragrahayoḥ pravṛttirdharmoparodhaṁ na cakāra tasya|
hitāśayatvānnayanaipuṇācca parīkṣakasyeva pituḥ prajāsu||3||
tasyaivaṁ dharmeṇa prajāḥ pālayataḥ satyatyāgopaśamaprajñādibhiśca parahitapariṇāmanātsaviśeṣodāttakramairbodhisambhāravidhibhirabhivardhamānasya kadācitkasmiṁścidaparādhe yakṣāṇāmadhipatinā svaviṣayātpravrājitā ojohārāḥ pañca yakṣāḥ paravadhadakṣāstadviṣayamabhijagmuḥ| vyapagatasarvopadravatvācca nityapravṛttavividhotsavaṁ parayā sampadā samupetarūpaṁ pramuditatuṣṭapuṣṭajanamabhisamīkṣya tadviṣayaṁ tannivāsināṁ puruṣāṇāmojāṁsyapahartuṁ teṣāmabhilāṣo babhūva|
te pareṇāpi yatnena sampravṛttāḥ svakarmaṇi|
naiva tadviṣayasthānāṁ hartumojaḥ prasehire||4||
tasya prabhāvātiśayānnṛpasya mameti yatraiva babhūva buddhiḥ|
saivāsya rakṣā paramāsa tasmādojāṁsi hartuṁ na viṣehire te||5||
yadā ca paramapi prayatnaṁ kurvanto naiva śaknuvanti sma kasyacidviṣayanivāsino janasyaujo'pahartumatha teṣāṁ parasparamavekṣyaitadabhūt| kiṁ nu khalvidaṁ mārṣāḥ|
asmatprabhāvapratighātayogyā vidyātapaḥsiddhimayā viśeṣāḥ|
na santi caiṣāmatha cādya sarve vyarthābhidhānatvamupāgatāḥ smaḥ||6||
atha te yakṣā brāhmaṇavarṇamātmānamabhinirmāya samanucaranto dadṛśuḥ pratyaraṇyacaramanyatamaṁ gopālakaṁ saśādvale chāyādrumamūle sopānatkaṁ saṁniṣaṇṇaṁ sapallavairvanatarukusumairviracitāṁ mālāmudvahantaṁ dakṣiṇato vinyastadaṇḍaparaśumekākinaṁ rajjuvartanavyāpṛtaṁ prakṣveḍitavilāsena gāyantamāsīnam| samupetya cainamūcuḥ-thathathadadakākākākā| bho gavāṁ saṁrakṣādhikṛta ! evaṁ vivikte nirjanasampāte'sminnaraṇye vicarannevamekākī kathaṁ na bibheṣīti| sa tānālokyābravīt-kuto vā bhetavyamiti| yakṣā ūcuḥ-kiṁ tvayā na śrūtapūrvā yakṣarākṣasānāṁ piśācānāṁ vā nisargaraudrā prakṛtiriti ?
sahāyamadhye'pi hi vartamāno vidyātapaḥsvastyayanairupetaḥ|
yebhyaḥ kathañcitparimokṣameti śauryādavajñātabhayo'pi lokaḥ||7||
tebhyo nṛmedaḥpiśitāśanebhyaḥ kathaṁ bhayaṁ te'sti na rākṣasebhyaḥ|
viviktagambhīrabhayānakeṣu sahāyahīnasya vanāntareṣu||8||
ityukte sa gopālakaḥ prahasyainānuvāca-
janaḥ svastyayanenāyaṁ mahatā paripālyate|
devendreṇāpyaśakyo'yaṁ kiṁ punaḥ piśitāśanaiḥ||9||
tena geha ivāraṇye rātrāvapi yathā divā|
janānta iva caiko'pi nirbhayo vicarāmyaham||10||
athainaṁ te yakṣāḥ kutūhalaprābalyātsādaramutsāhayanta ivocuḥ-
tatkathaya kathaya tāvadbhada kīdṛśo'yaṁ yuṣmākaṁ svastyayanaviśeṣa iti| sa tānprahasannuvāca-śrūyatāṁ yādṛśo'yamasmākamatyadbhūtaḥ svastyayanaviśeṣaḥ|
kanakagiriśilāviśālavakṣāḥ śaradamalendumanojñavaktraśobhaḥ|
kanakaparighapīnalambabāhurvṛṣabhanibhekṣaṇavikramo narendraḥ||11||
īdṛśo'smākaṁ svastyayanaviśeṣaḥ| ityuktvā sāmarṣavismayastān yakṣānavekṣamāṇaḥ punaruvāca-āścaryaṁ batedam|
evaṁ prakāśo nṛpatiprabhāvaḥ kathaṁ nu vaḥ śrotrapathaṁ na yātaḥ|
atyadbhutatvādathavā śruto'pi bhavatsu vipratyayato na rūḍhaḥ||12||
śaṅke guṇānveṣaṇaviklavo vā deśī jano'sāvakutūhalo vā|
vivarjito bhāgyaparikṣayādvā kīrtyā narendrasya yato'bhyupaita||13||
tadasti vo bhāgyaśeṣaṁ yattādṛśāddeśakāntārādihāgatāḥ stha| yakṣā ūcuḥ- bhadramukha ! kathaya kiṁkṛto'yamasya rājñaḥ prabhāvo yadasyāmānuṣā na prasahante viṣayavāsinaṁ janaṁ hiṁsitumiti| gopālaka uvāca- svamāhātmyādhigataḥ prabhāvo'yamasmākaṁ mahārājasya| paśyata mahābrāhmaṇāḥ !
maitrī tasya balaṁ dhvajāgraśabalaṁ tvācāramātraṁ balaṁ
nā'sau vetti rūṣaṁ na cā''ha paruṣaṁ samyak ca gāṁ rakṣati|
dharmastasya nayo na nītinikṛtiḥ pūjārthamarthaḥ satā-
mityāścaryamayo'pi durjanadhanaṁ garvaṁ ca nālambate||14||
evamādiguṇaśatasamudito'yamasmākaṁ svāmī| tenāsya na prasahante viṣayanivāsinaṁ janaṁ hiṁsitumupadravāḥ| api ca| kiyadahaṁ vaḥ śakṣyāmi vaktum| nṛpatiguṇaśravaṇakautūhalaistu bhavadbhirnagarameva yuktaṁ praveṣṭuṁ syāt| tatra hi bhavantaḥ svadharmānurāgādvyavasthitāryamaryādaṁ nityakṣemasubhikṣatvātpramuditasamṛddhamanuddhatodāttaveṣamabhyāgatātithijanaviśeṣavatsalaṁ nṛpatiguṇākṣiptahṛdayaṁ tatkīrtyāśrayāḥ stutīrmaṅgalamiva svastyayanamiva ca praharṣādabhyasyantaṁ janaṁ dṛṣṭvā rājño guṇavistaramanumāsyante| satyāṁ ca guṇabahumānodbhāvanāyāṁ taddidṛkṣayā yūyamavaśyaṁ tadguṇapratyakṣiṇo bhaviṣyatheti| atha te yakṣāḥ svaprabhāvapratighātāttasminnājani sāmarṣahṛdayā bhāvaprayuktayāpi yuktayā tayā tadguṇakathayā naiva mārdavamupajagmuḥ|
prāyeṇa khalu mandānāmamarṣajvalitaṁ manaḥ|
yasminvastuni tatkīrtyā tadviśeṣeṇa dahyate||15||
pradānapriyatāṁ tu samabhivīkṣya tasya rājñaste yakṣāstadapakāracikīrṣavaḥ samabhigamya rājānaṁ sandarśanakāle bhojanamayācanta| atha sa rājā pramuditamanāstadadhikṛtānpuruṣānsamādideśa-kṣipramabhirucitaṁ bhojanaṁ brāhmaṇebhyo dīyatāmiti| atha te yakṣāḥ samupahṛtaṁ rājārhamapi bhojanaṁ haritatṛṇamiva vyāghrā naiva pratyagṛhṇannaivaṁvidhaṁ bhojanaṁ vayamaśnīma iti| tacchrutvā sa rājā samabhigamyainānabravīt- atha kīdṛśaṁ bhojanaṁ yuṣmākamupaśete? yāvattādṛśamanviṣyatāmiti| yakṣā ūcuḥ-
pratyagroṣmāṇi māṁsāni narāṇāṁ rudhirāṇi ca|
ityannapānaṁ padmākṣa ! yakṣāṇāmakṣatavrata||16||
ityuktvā daṁṣṭrākarālavadanāni dīpta-piṅgala kekara-raudranayanāni sphuṭitacipiṭavirūpaghoṇāni jvaladanalakapilakeśaśmaśrūṇi sajalajaladharāndhakārāṇi vikṛtabhīṣaṇāni svānyeva vapūṁṣi pratyapadyanta| samabhivīkṣya cainānsa rājā-piśācāḥ khalvime na mānuṣāstenāsmadīyamannapānaṁ nābhilaṣantīti niścayamupajagāma|
atha tasya narendrasya prakṛtyā karuṇātmanaḥ|
bhūyasī karuṇā teṣu samabhūcchuddhacetasaḥ||17||
karuṇaikatānahṛdayaśca tānyakṣānanuśocanniyatamīdṛśamarthaṁ cintayāmāsa|
dayāvatastāvadidamannapānaṁ sudurlabham|
pratyahaṁ ca tadanveṣyaṁ kinnu duḥkhamataḥ param||18||
nirdayasyāpyaśaktasya vighātaikarasaḥ śramaḥ|
śaktasyāpyahitābhyāsāt kiṁsvitkaṣṭataraṁ tataḥ||19||
evaṁvidhāhāraparāyaṇānāṁ kārūṇyaśūnyāśivamānasānām|
pratyāhameṣāṁ dahatāṁ svamarthaṁ duḥkhāni yāsyanti kadā nu nāśam||20||
tatkathamidānīmahameṣāmīdṛśāhārasampādanādekāhamapi tāvatparahiṁsāprāṇavighātaṁ kuryām?
na hi smarāmyarthitayāgatānāmāśāviparyāsahataprabhāṇi|
himānilamlāpitapaṅkajānāṁ samānadainyāni mukhāni kartum||21||
bhavatu| dṛṣṭam|
svataḥ śarīrātsthirapīvarāṇi dāsyāmi māṁsāni saśoṇitāni|
ato'nyathā ko hi mama kramaḥ syādityāgateṣvarthiṣu yuktarūpaḥ||22||
svayaṁmṛtānāṁ hi nirūṣmakāṇi bhavanti māṁsāni viśoṇitāni|
priyāṇi caiṣāṁ na hi tāni samyag bubhukṣayā pīḍitavigrahāṇām||23||
jīvato'pi ca kuto'hamanyasmānmāṁsamādāsye māmabhigamya caite tathaiva kṣuttarṣaparikṣāmanayanavadanā niṣphalāśāpraṇayatvādadhikataravighātāturamanasaḥ kathaṁ nāma pratiyāsyanti ? tadidamatra prāptakālam|
duṣṭavraṇasyeva sadāturasya kaḍe(le)varasyāsya rujākarasya|
karomi kāryātiśayopayogādatyartharamyaṁ pratikārakhedam||24||
iti viniścitya sa mahātmā praharṣodgamasphītīkṛtanayanavadanaśobhaḥ svaṁ śarīramupadarśayaṁstānyakṣānuvāca-
amūni māṁsāni saśoṇitāni dhṛtāni lokasya hitārthameva|
yadyātitheyatvamupeyuradya mahodayaḥ so'bhyudayo mama syāt||25||
atha te yakṣā jānanto'pi tasya rājñastamadhyāśayamatyadbhutatvādaśraddadhānā rājānamūcuḥ-
arthinātmagate duḥkhe yācñādainyena darśite|
jñātumarhati dātaiva prāptakālamataḥ param||26||
atha rājā-anumatamidameṣāmiti pramuditamanāḥ sirāmokṣaṇārthaṁ vaidyā ājñāpyantāmiti samādideśa| atha tasya rājño'mātyāḥ svamāṁsaśoṇitapradānavyavasāyamavetya sambhramāmarṣavyākulahṛdayā vyaktamīdṛśaṁ kañcidarthaṁ snehavaśādūcuḥ-nārhati devaḥ pradānaharṣātiśayādanuraktānāṁ prajānāṁ hitāhitakramamanavekṣitum| na caitadaviditaṁ devasya| yathā-
yadyatprajānāmahitodayāya tattatpriyaṁ mānada ! rākṣasānām|
paroparodhārjitavṛttituṣṭirevaṁsvabhāvānagha jātireṣām||27||
sukheṣvasaktaśca bibharṣi deva ! rājyaśramaṁ lokahitārthameva|
svamāṁsadānavyavasāyamasmātsvaniścayonmārgamimaṁ vimuñca||28||
asaṁśayaṁ na prasahanta ete tvadvīryaguptaṁ naradeva lokam|
anarthapāṇḍityahatāstathā hi nayena vāñchantyanayaṁ prajānām||29||
medovasādyaistridaśā makheṣu prītiṁ hutāśābhihutairvrajanti|
satkārapūtaṁ bhavadīyamannaṁ sampannameṣāṁ kila naiva rucyam||30||
kāmaṁ nāsmadvidhajanādheyabuddhayo devapādāḥ| svakāryānurāgastvayamasmānevamupacārapathād bhraṁśayati| pañcānāmamīṣāmarthe sakalaṁ jagadanarthīkartavyamiti ko'yaṁ dharmamārgo devasya ? api ca| kiṁkṛteyamasmāsvevaṁ niṣpraṇayatā, kena vāsmākaṁ svāmyarthe viniyojyamānāni vinigūḍhapūrvāṇi māṁsaśoṇitāni yadaparikṣīṇeṣvevāmīṣu svāni devo dātumicchatīti| atha sa rājā tānamātyānuvāca-
saṁvidyamānaṁ nāstīti brūyādasmadvidhaḥ katham|
na dāsyāmītyasatyaṁ vā vispaṣṭamapi yācitaḥ||31||
dharmavyavasthāsu puraḥsaraḥ san svayaṁ vrajeyaṁ yadi kāpathena|
asmadgatācārapathānugānāṁ bhavedavasthā mama kā prajānām||32||
yataḥ prajā eva samīkṣamāṇaḥ sāraṁ śarīrādahamuddhariṣye|
kaśca prabhāvo jagadarthasādhurmātsaryahāryālpahṛdo mama syāt||33||
yadapi cāsmatpremabahumānāvarjitaṁ praṇayavisrambhagarbhamabhidhīyate bhavadbhiḥ- kiṁkṛteyamasmāsvevaṁ niṣpraṇayatā yadaparikṣīṇeṣveva no māṁsaśoṇiteṣu svāni devo dātumicchatīti| atra vo'nuneṣyāmi| na khalu me yuṣmāsu pratihataviṣayaḥ praṇayamārgo visrambhavirahātpariśaṅkāgahanaduravagāho vā| kintu-
dhane tanutvaṁ kramaśo gate vā bhāgyānuvṛttyā kṣayamāgate vā|
vijṛmbhamāṇapraṇayaḥ suhṛtsu śobheta na sphītadhanaḥ kṛśeṣu||34||
vivardhiteṣvarthijanārthameva saṁvidyamāneṣu ca me bṛhatsu|
gātreṣu māṁsopacayonnateṣu yuṣmāsvapi syātpraṇayo virūpaḥ||35||
asaṁstutānāmapi na kṣameya pīḍāṁ kathaṁ kaiva kathā bhavatsu|
svānyeva māṁsāni yato'smi ditsurmāṁ caiva yācanta ime na yuṣmān||36||
tadalamasmadatisnehāddharmavighnaniḥsādhvasatayā| anucitaḥ khalvayamatrabhavatāmasmadarthiṣu samudācāraḥ| mīmāṁsitavyamapi ca tāvadetatsyāt-
svārthamannādi ditsantaṁ kathaṁ syātpratiṣedhayan|
sādhuvṛttirasādhurvā prāgevaivaṁvidhaṁ vidhim||37||
tadalamanenātra vo nirbandhena| nyāyopaparīkṣayā kriyatāmasmatsācivyasadṛśamunmārgāvaraṇaṁ manasaḥ| anumodanānuguṇavacasaḥ khalvatrabhavantaḥ śobherannevamadhīranayanāḥ| kutaḥ-
naikopayogasya dhanasya tāvanna pratyahaṁ yācanakā bhavanti|
evaṁvidhastvarthijano'dhigantuṁ na devatārādhanayāpi śakyaḥ||38||
evaṁvidhe cārthijane'bhyupete dehe vināśinyasukhāspade ca|
vimarśamārgo'pyanudāttatā syānmātsaryadainyaṁ tu parā tamisrā||39||
tanna mā vārayatumarhantyatrabhavanta ityanunīya sa rājā svāṁ parṣadamāhūya vaidyānpañca sirāḥ svaśarīre mokṣayitvā tānyakṣānuvāca-
dharmakarmaṇi sācivyaṁ prītiṁ ca paramāṁ mama|
bhavantaḥ kartumarhanti deyasyāsya pratigrahāt||40||
te tathetyuktvāñjalipuṭaireva rājño raktacandanarasābhitāmraṁ rudhiraṁ pātumupacakramire|
sa pīyamānakṣatajaḥ kṣitīśaḥ kṣapācarairhemavapuścakāśe|
sandhyānuraktairjalabhāranamraiḥ payodharairmerurivopagūḍhaḥ||41||
prītiprakarṣāddhṛtisampadā ca vapurguṇādeva ca tasya rājñaḥ|
mamlau na gātraṁ na mumūrcha cetaḥ saṁcikṣipe na kṣatajaṁ kṣaradvā||42||
vinītatarṣaklamāstu te yakṣāḥ paryāptamaneneti rājānamūcuḥ-
anekaduḥkhāyatane śarīre sadā kṛtadhne'pi narādhipasya|
gate'rthisaṁmānanasādhanatvaṁ harṣānukūlaṁ grahaṇaṁ babhūva||43||
atha sa rājā harṣaprabodhādadhikataranayanavadanaprasādo nīlotpaladalanīlavimalapatraṁ ratnaprabhodbhāsuraruciratsaruṁ niśitaṁ nistriṁśamādāya svamāṁsāni cchittvā tebhyaḥ prāyacchat|
hriyamāṇāvakāśaṁ tu dānaprītyā punaḥ punaḥ|
na prasehe manastasya cchedaduḥkhaṁ vigāhitum||44||
ākṛṣyamāṇaṁ śitaśasrapātaiḥ prītyā punardūṁramapāsyamānam|
khedālasatvādiva tasya duḥkhaṁ manaḥsamutsarpaṇamandamāsīt||45||
sa prītimāneva niśācarāṁstānsantarpayansvaiḥ piśitaistathāsīt|
krūrāṇi teṣāmapi mānasāni yenāsurāviṣkṛtamārdavāni||46||
dharmapriyatvātkaruṇāvaśādvā tyajan parārthe priyamātmadeham|
dveṣāgnidagdhānyapi mānasāni prasādasauvarṇyanavāni kuryāt||47||
atha te yakṣāstaṁ rājānaṁ svamāṁsotkartanaparaṁ tathaivāskhalitavadanaprasādamavikampyamānaṁ māṁsacchedavedanābhirabhivīkṣya prasādaṁ vismayañcopajagmuḥ|
āścaryamadbhutamaho bata kiṁsvidetat
satyaṁ na veti samudīrṇavicāraharṣāḥ|
rājanyamarṣamupamṛdya manaḥprasādaṁ
tatsaṁstutipraṇatibhiḥ prathayāmbabhūvuḥ||48||
alamalaṁ deva ! viramyatāṁ svaśarīrapīḍāprasaṅgāt| santarpitāḥ smastavānayādbhutayā yācanakajanamanoharayā pratipattyeti sasambhramāḥ sapraṇāmaṁ vinivārya rājānaṁ prasādāśrupariṣiktavadanāḥ sabahumānamudīkṣamāṇāḥ punarūcuḥ-
sthāne bhaktivaśena gacchati janastvatkīrtivācālatāṁ
sthāne śrīḥ paribhūya paṅkajavanaṁ tvatsaṁśrayaślāghinī|
vyaktaṁ śakrasanāthatāmapi gatā tvadvīryaguptāmimāṁ
dyauḥ paśyatyuditaspṛhā vasumatīṁ no cedaho vañcyate||49||
kiṁ bahunā ? evaṁvidhajanābhyupapannaḥ sabhāgyaḥ khalu manuṣyalokaḥ| yuṣmadāyāsābhyanumodanāttu vayamevātra dagdhāḥ| bhavadvidhajanāpaśrayācchakyamitthaṅgatairapyātmānaṁ samuddhartumiti svaduṣkarapratīghātāśayā bhavantaṁ pṛcchāmaḥ-
anādṛtya sukhaprāptāmanuraktāṁ nṛpaśriyam|
kiṁ tadatyadbhutaṁ sthānaṁ pathānena yadīpsasi||50||
sarvakṣitipatitvaṁ nu dhaneśatvamathendratām|
brahmabhūyaṁ vimokṣaṁ vā tapasānena vāñchasi||51||
asya hi vyavasāyasya na dūrataramīpsitam|
śrotavyaṁ caitadasmābhirbaktumarhati no bhavān||52||
rājovāca-śrūyatāṁ yadartho'yaṁ mamābhyudyamaḥ|
prayatnalabhyā yadayatnanāśinī na tṛptisaukhyāya kutaḥ praśāntaye|
bhavāśrayā sampadato na kāmaye surendralakṣmīmapi kimvathetarām||53||
na cātmaduḥkhakṣayamātrakeṇa me prayāti santoṣapathena mānasam|
amūnanāthānabhivīkṣya dehinaḥ prasaktatīvravyasanaśramāturān||54||
anena puṇyena tu sarvadarśitāmavāpya nirjitya ca doṣavidviṣaḥ|
jarā-rujā-mṛtyumahormisaṅkulātsamuddhareyaṁ bhavasāgarājjagat||55||
atha te yakṣāḥ prasādasaṁharṣitatanuruhāḥ praṇamya rājānamūcuḥ-upapannarūpamevaṁvidhasya vyavasāyātiśayasyedaṁ karma| tanna dūre bhavadvidhānāmabhiprāyasampada iti niścitamanaso vijñāpayāmaḥ-
kāmaṁ lokahitāyaiva tava sarvo'yamudyamaḥ|
svahitātyādaraṁ tveṣāṁ smartumarhasi nastadā||56||
ajñānācca yadasmābhirevamāyāsito bhavān|
svamapyarthamapaśyadbhirmṛṣyatāmeva tacca naḥ||57||
ājñāmapi ca tāvannastvamanugrahapaddhatim|
sacivānāmiva sveṣāṁ visrabdhaṁ dātumarhasi||58||
atha sa rājā prasādamṛdūkṛtahṛdayānmatvainānuvāca-upakāraḥ khalvayaṁ nāyāso mametyalamatra vo'kṣamāśaṅkayā| api ca-
evaṁvidhe dharmapathe sahāyānkiṁ vismariṣyāmyadhigamya bodhim|
yuṣmākameva prathamaṁ kariṣye vimokṣadharmāmṛtasaṁvibhāgam||59||
asmatpriyaṁ cābhisamīkṣamāṇairhiṁsā bhavadbhirviṣavadvivarjyā|
lobhaḥ paradravyaparigraheṣu vāggarhitā madyamayaśca pāpmā||60||
atha te yakṣāstathetyasmai pratiśrutya praṇamya pradakṣiṇīkṛtya cainaṁ tatraivāntardadhire| svamāṁsaśoṇitapradānaniścayasamakālameva tu tasya mahāsattvasya|
vikampamānā bahudhā vasundharā vidhūrṇayāmāsa suvarṇaparvatam|
prasasvanurdundubhayaśca tadgatā drumāśca puṣpaṁ sasṛjurvikampanāt||61||
tadabhravadvyomani māruteritaṁ patatriseneva vitānavatkvacit|
visṛtya mālā grathiteva kutracitsamaṁ samantānnṛpatervyakīryata||62||
nivārayiṣyanniva medinīpatiṁ samuddhatāvegatayā mahārṇavaḥ|
jalaiḥ prakṛtyabhyadhikakramasvanaiḥ prayāṇasaujaskavapurvyarocata||63||
kimetadityāgatasambhramastataḥ surādhipastatra vicintya kāraṇam|
nṛpātyayāśaṅkitatūrṇamāyayau nṛpālayaṁ śokabhayākulākulam||64||
tathāgatasyāpi tu tasya bhūpatermukhaprasādātsaviśeṣavismayaḥ|
upetya taktarma manojñayā girā prasādasaṁharṣavaśena tuṣṭuve||65||
aho prakarṣo bata sajjanasthiteraho guṇābhyāsanidherudāratā|
aho parānugrahapeśalā matistvadarpaṇānnāthavatī bata kṣitiḥ||66||
ityabhipraśasyainaṁ śakro devendraḥ sadyaḥ kṣatarohaṇasamarthairdivyairmānuṣyakairoṣadhiviśeṣairnirvedanaṁ yathāpaurāṇaṁ śarīraṁ kṛtvā dākṣiṇyavinayopacāramadhuraṁ pratipūjitastena rājñā svamāvāsaṁ pratijagāma|
tadevaṁ paraduḥkhāturā nātmasukhamavekṣante mahākāruṇikā iti| ko nāma dhanamātrake'pyapekṣāṁ notsraṣṭumarhatīti dāyakajanasamuttejanāyāṁ vācyam| karuṇāvarṇe'pi tathāgatamāhātmye satkṛtya dharmaśravaṇe ca|
yaccoktaṁ bhagavatā 'bahukaraḥ khalvete pañcakā bhikṣavaḥ' iti syādetatsandhāya| tena hi samayena te pañca yakṣā babhūvuḥ| teṣāṁ bhagavatā yathāpratijñātameva prathamaṁ dharmāmṛtasaṁvibhāgaḥ kṛta iti|
iti maitrībala-jātakamaṣṭamam|
9. viśvantara-jātakam
na bodhisattvacaritaṁ sukhamanumoditumapyalpasattvaiḥ prāgevācaritum| tadyathānuśrūyate-
sātmībhūtendriyajayaḥ parākramanayavinayasaṁpadā samadhigatavijayaśrīrvṛddhopāsananiyamāt trayyānvīkṣikyorupalabdhārthatattvaḥ svadharmakarmānuraktābhiranudvignasukhocitābhiranuraktābhiḥ prakṛtibhiḥ prakāśyamānadaṇḍanītiśobhaḥ samyakpravṛttavārttāvidhiḥ saṁjayo nāma śibīnāṁ rājā babhūva|
guṇodayairyasya nibaddhabhāvā kulāṅganevāsa narādhipaśrīḥ|
atarkaṇīyānyamahīpatīnāṁ siṁhābhigupteva guhā mṛgāṇām||1||
tapassu vidyāsu kalāsu caiva kṛtaśramā yasya sadābhyupetāḥ|
viśeṣayuktaṁ bahumānamīyuḥ pūjābhirāviṣkriyamāṇasārāḥ||2||
tasya rājñaḥ pratipattyanantaraṁ prathitaguṇagaṇanirantaro viśvaṁtaro nāma putro yuvarājo babhūva| [ayameva bhagavāñchākyamunistena samayena|]
yuvāpi vṛddhopaśamābhirāmastejasvyapi kṣāntisukhasvabhāvaḥ|
vidvānapi jñānamadānabhijñaḥ śriyā samṛddho'pyavalepaśūnyaḥ||3||
dṛṣṭaprayāmāsu ca dikṣu tasya vyāpte ca lokatritaye yaśobhiḥ|
babhūva naivānyayaśolavānāṁ prasartumutsāha ivāvakāśaḥ||4||
amṛṣyamāṇaḥ sa jagadgatānāṁ duḥkhodayānāṁ prasṛtāvalepam|
dāneṣuvarṣī karuṇorucāpastairyuddhasaṁrambhamivājagāma||5||
sa pratyahamabhigatamarthijanamabhilaṣitādhikairakliṣṭairarthavisargaiḥ priyavacanopacāramanoharairatīva prahlādayāmāsa| parvadivaseṣu ca poṣadhaniyamapraśamavibhūṣaṇaḥ śiraḥsnātaḥ śuklakṣaumavāsā himagiriśikharasaṁnikāśaṁ madalekhābhyalaṁkṛtamukhaṁ lakṣaṇavinayajavasattvasaṁpannaṁ gandhahastinaṁ samājñātamaupavāhyaṁ dviradavaramabhiruhya samantato nagarasyābhiniviṣṭānyarthijananipānabhūtāni svāni sattrāgārāṇi pratyavekṣate sma| tathā ca prītiviśeṣamabhijagāma|
na hi tāṁ kurute prītiṁ bibhūtirbhavanāśritā|
saṁkramyamāṇārthijane saiva dānapriyasya yām||6||
atha kadācittasyaivaṁvidhaṁ dānaprasaṅgaṁ pramuditahṛdayairarthibhiḥ samantato vikīryamāṇamupalabhyānyatamo bhūmyanantarastasya rājā śakyamayamabhisaṁdhātuṁ dānānurāgavaśagatvāditi pratarkya dviradavarāpaharaṇārthaṁ brāhmaṇāṁstatra praṇidadhe| atha te brāhmaṇā viśvaṁtarasya svāni sattrāgārāṇi pratyavekṣamāṇasya pramodādadhikataranayanavadanaśobhasya jayāśīrvādamukharāḥ samucchritābhiprasāritadakṣiṇāgrapāṇayaḥ purastāt samatiṣṭhanta| sa tato vinigṛhya dviradavaramupacārapuraḥsaramabhigamanaprayojanamenān paryapṛcchadājñāpyatāṁ kenārtha iti| brāhmaṇā ūcuḥ-
amuṣya tava nāgasya gatilīlāvilambinaḥ|
guṇairarthitvamāyātā dānaśauryācca te vayam||7||
kailāsaśikharābhasya pradānādasya dantinaḥ|
kuruṣva tāvallokānāṁ vismayaikarasaṁ manaḥ||8||
ityukte bodhisattvaḥ prītyā samāpūryamāṇahṛdayaścintāmāpede| cirasya khalūdārapraṇayasumukhamarthijanaṁ paśyāmi| kaḥ punarartha evaṁvidhena dviradapatinaiṣāṁ brāhmaṇānām ? vyaktamayaṁ lobherṣyādveṣaparyākulamanasaḥ kasyāpi rājñaḥ kārpaṇyaprayogaḥ|
āśāvighātadīnatvaṁ tanmā bhūttasya bhūpateḥ|
anādṛtya yaśodharmau yo'smaddhita ivodyataḥ||9||
iti viniścitya sa mahātmā tvaritamavatīrya dviradavarāt pratigṛhyatāmiti samudyatakāñcanabhṛṅgārasteṣāṁ purastādavatasthe|
tataḥ sa vidvānapi rājaśāstramarthānuvṛttyā gatadharmamārgam|
dharmānurāgeṇa dadau gajendraṁ nītivyalīkena na saṁcakampe||10||
taṁ hemajālarucirābharaṇaṁ gajendraṁ
vidyutpinaddhamiva śāradamabhrarāśim|
dattvā parāṁ mudamavāpa narendrasūnuḥ
saṁcukṣubhe ca nagaraṁ nayapakṣapātāt||11||
atha dviradapatipradānaśravaṇāt samudīrṇakrodhasaṁrambhāḥ śibayo brāhmaṇavṛddhā mantriṇo yodhāḥ pauramukhyāśca kolāhalamupajanayantaḥ saṁjayaṁ rājānamabhigamya sasaṁbhramāmarṣasaṁrambhāt pariśithilopacārayantraṇamūcuḥ-kimiyaṁ deva rājyaśrīrvilupyamānaivamupekṣyate ? nārhati devaḥ svarājyopaplavamevamabhivardhamānamupekṣitum| kimetaditi ca sāvegamuktā rājñā punarevamūcuḥ-kasmād devo na jānīte !
niṣevya mattabhramaropagītaṁ yasyānanaṁ dānasugandhi vāyuḥ|
madāvalepaṁ paravāraṇānāmāyāsaduḥkhena vinā pramārṣṭi||12||
yattejasākrāntabalaprabhāvāḥ saṁsuptadarpā iva vidviṣaste|
viśvaṁtareṇaiṣa gajaḥ sa datto rūpī jayaste hriyate'nyadeśam||13||
gāvaḥ suvarṇaṁ vasanāni bhojyamiti dvijebhyo nṛpa deyarūpam|
yasmiñjayaśrīrniyatā dvipendre deyaḥ sa nāmetyatidānaśauryam||14||
nayotpathenainamiti vrajantaṁ kathaṁ samanveṣyati rājalakṣmīḥ|
nopekṣaṇaṁ deva tavātra yuktaṁ purāyamānandayati dviṣaste||15||
tacchrutvā sa rājā putrapriyatvāt kiṁcittāneva pratyaprītamanāḥ kāryānurodhāt sāvegavadevamityuktvā samanuneṣyañchibīnuvāca-jāne dānaprasaṅgavyasanitāṁ nītikramānapekṣāṁ viśvaṁtarasya na caiṣa kramo rājyadhuri saṁniyuktasya| dattaṁ tvanena svaṁ hastinaṁ vāntakalpaṁ kaḥ pratyāhariṣyati ? api tu tathāhameva kariṣye yathā dāne mātrāṁ jñāsyati viśvaṁtaraḥ| tadalamatra vaḥ saṁrambheṇeti| śibaya ūcuḥ-na khalu mahārāja paribhāṣāmātrasādhyo'sminnarthe viśvaṁtara iti| saṁjaya uvāca-atha kimanyadatra mayā śakyaṁ kartum?
doṣapravṛttervimukhasya yasya guṇaprasaṅgā vyasanīkriyante|
bandho vadho vātmasutasya tasya kiṁ niṣkrayaḥ syād dviradasya tasya||16||
tadalamatra vaḥ saṁrambheṇa| nivārayiṣyāmyahamato viśvantaramiti|
atha śibayaḥ samudīrṇamanyavo rājānamūcuḥ-
ko vā vadhaṁ bandhanatāḍanaṁ vā sutasya te rocayate narendra|
dharmātmakastveṣa na rājyabhārakṣobhasya soḍhā karuṇāmṛdutvāt||17||
siṁhāsanaṁ tejasi labdhaśabdāstrivargasevānipuṇā bhajante|
dharmānurāgānnayanirvyapekṣastapovanādhyāsanayogya eṣaḥ||18||
phalanti kāmaṁ vasudhādhipānāṁ durnītidoṣāstadupāśriteṣu|
sahyāsta eṣāṁ tu tathāpi dṛṣṭā mūloparodhānna tu pārthivānām||19||
kimatra vā vahvabhidhāya niścayastvayaṁ śibīnāṁ tvadabhūtyamarṣiṇām|
prayātu vaṅkaṁ tapaso'bhivṛddhaye nṛpātmajaḥ siddhaniṣevitaṁ girim||20||
atha sa rājā snehapraṇayavisrambhavaśādanayāpāyadarśinā hitodyatena tena janena pariniṣṭhuramityabhidhīyamānaḥ prakṛtikopād vrīḍāvanatavadanaḥ putraviyogacintāparigatahṛdayaḥ sāyāsamabhiniśvasya śibīnuvāca-yadyeṣa bhavatāṁ nirbandhastadekamapyahorātramasya mṛṣyatām| prabhātāyāṁ rajanyāmabhipretaṁ vo'nuṣṭhātā viśvantara iti|
evamastviti ca pratigṛhītānunayaḥ śibibhiḥ sa rājā kṣattāramuvāca-gacchemaṁ vṛttāntaṁ viśvantarāya nivedayeti| sa tatheti pratiśrutya śokāśrupariṣiktavadano viśvantaraṁ svabhavanagatamupetya śokaduḥkhāvegāt sasvaraṁ rudan pādayorasya nyapatat| api kuśalaṁ rājakulasyeti ca sasaṁbhramaṁ viśvantareṇānuyuktaḥ samavasīdannaviśadapadākṣaramenamuvāca-kuśalaṁ rājakulasyeti| atha kasmādevamadhīro'sīti ca punaranuyukto viśvantareṇa kṣattā bāṣpavegoparudhyamānagadgadakaṇṭhaḥ śvāsaviskhalitalulitākṣaraṁ śanairityuvāca-
sāntvagarbhāmanādṛtya nṛpājñāmapyadakṣiṇāḥ|
rāṣṭrātpravrājayanti tvāṁ kupitāḥ śibayo nṛpa||21||
viśvantara uvāca-māṁ śibayaḥ pravrājayanti kupitā iti kaḥ saṁbandhaḥ?
rame na vinayonmārge dveṣmi cāhaṁ pramāditām|
kutra me śibayaḥ kruddhā yanna paśyāmi duṣkṛtam||22||
kṣattovāca-atyudāratāyām|
alobhaśubhrā tvayi tuṣṭirāsīllobhākulā yācakamānaseṣu|
datte tvayā mānada vāraṇendre dhairyāṇi kopastvaharacchibīnām||23||
ityatītāḥ svamaryādāṁ rabhasāḥ śibayastvayi|
yena pravrājitā yānti pathā tena kila vraja||24||
atha bodhisattvaḥ kṛpābhyāsarūḍhāṁ yācanakajanavatsalatāṁ dhairyātiśayasaṁpadaṁ ca svāmudbhāvayannuvāca-capalasvabhāvāḥ khalu śibayo'nabhijñā iva cāsmatsvabhāvasya|
dravyeṣu bāhyeṣu ka eva vādo dadyāmahaṁ sve nayane śiro vā|
imaṁ hi lokārthamahaṁ bibharmi samucchrayaṁ kimvatha vastravāhyam||25||
yasya svagātrairapi yāvakānāṁ vacāṁsi saṁpūjayituṁ manīṣā|
bhayānna dadyātsa iti pratarkaḥ prakāśanā bāliśacāpalasya||26||
kāmaṁ māṁ śibayaḥ sarve ghnantu pravrājayantu vā|
na tvevāhaṁ na dāsyāmi gacchāmyeṣa tapovanam||27||
atha bodhisattvo vipriyaśravaṇaviklavamukhīṁ patnīmuvāca-śruto'trabhavatyā śibīnāṁ niścayaḥ ? madryuvāca-śruto'yaṁ deva| viśvantara uvāca-
tadyadasti dhanaṁ kiṁcidasmatto'dhigataṁ tvayā|
nidhehi tadanindyākṣi yacca te paitrikaṁ dhanam||28||
madryuvāca-kutraitaddeva nidadhāmīti ? viśvantara uvāca-
śīlavadbhyaḥ sadā dadyā dānaṁ satkāraśībharam|
tathā hi nihitaṁ dravyamahāryamanugāmi ca||29||
priyaṁ śvaśurayoḥ kuryāḥ putrayoḥ paripālanam|
dharmamevāpramādaṁ ca śokaṁ madvirahāttu mā||30||
tacchrutvā madrī saṁtaptahṛdayāpi bharturadhṛtiparihārārthamanādṛtya śokadainyamityuvāca-
naiṣa dharmo mahārāja yadyāyā vanamekakaḥ|
tenāhamapi yāsyāmi yena kṣatriya yāsyasi||31||
tvadaṅgaparivartinyā mṛtyurutsava eva me|
mṛtyorduḥkhataraṁ tatsyājjīveyaṁ yattvayā vinā||32||
naiva ca khalu me deva vanavāso duḥkha iti pratibhāti| tathā hi-
nirdurjanānyanupabhuktasarittarūṇi
nānāvihaṁgavirutāni mṛgākulāni|
vaiḍūryakuṭṭimamanoharaśādvalāni
krīḍāvanādhikasukhāni tapovanāni||33||
api ca deva !
alaṁkṛtāvimau paśyankumārau mālabhāriṇau|
krīḍantau vanagulmeṣu na rājyasya smariṣyasi||34||
ṛtuprayatnaracitā vanaśobhā navā navāḥ|
vane tvāṁ ramayiṣyanti saritkuñjāśca sodakāḥ||35||
citraṁ virutavāditraṁ pakṣiṇāṁ ratikāṅkṣiṇām|
madācāryopadiṣṭāni nṛttāni ca śikhaṇḍinām||36||
mādhuryānavagītaṁ ca gītaṁ madhupayoṣitām|
vaneṣu kṛtasaṁgītaṁ harṣayiṣyati te manaḥ||37||
āstīryamāṇāni ca śarvarīṣu jyotsnādukūlena śilātalāni|
saṁvāhamāno vanamārutaśca labdhādhivāsaḥ kusumadrumebhyaḥ||38||
calopalapraskhalitodakānāṁ kalā virāvāśca saridvadhūnām|
vibhūṣaṇānāmiva saṁninādāḥ pramodayiṣyanti vane manaste||39||
ityanunīyamānaḥ sa dayitayā vanaprayāṇaparyuṁtsukamatirarthijanāpekṣayā mahāpradānaṁ dātumupacakrame|
athemāṁ viśvantarapravrājanapravṛttimupalabhya rājakule tumula ākrandaśabdaḥ prādurabhūta| śokaduḥkhāvegānmūrcchāparīta ivārthijano mattonmatta iva ca tattadbahuvidhaṁ vilalāpa|
chāyātaroḥ svāduphalapradasya cchedārthamāgūrṇaparaśvadhānām|
dhātrī na lajjāṁ yadupaiti bhūmirvyaktaṁ tadasyā hatacetanatvam||40||
śītāmalasvādujalaṁ nipānaṁ bibhitsatāmasti na cenniṣeddhā|
vyarthābhidhānā bata lokapālā viproṣitā vā śrutimātrakaṁ vā||41||
adharmo bata jāgarti dharmaḥ supto'thavā mṛtaḥ|
yatra viśvantaro rājā svasmādrājyānnirasyate||42||
ko'narthapaṭusāmarthyo yācñānūrjitavṛttiṣu|
asmāsvanaparādheṣu vadhābhyudyamaniṣṭhuraḥ||43||
atha bodhisattvo naikaśatasahasrasaṁkhyaṁ maṇikanakarajataparipūrṇakośaṁ vividhadhanadhānyanicayavanti kośakoṣṭhāgārāṇi dāsīdāsayānavāhanavasanaparicchadādi ca sarvamarthibhyo yathārhamatisṛjya, śokaduḥkhābhibhūtadhairyayormātāpitroścaraṇāvabhipraṇamya saputradāraḥ syandanavaramabhiruhya puṇyāhaghoṣeṇaiva mahato janakāyasyākranditaśabdena puravarānniragacchat| anurāgavaśagamanuyāyinaṁ ca janaṁ śokāśrupariklinnavadanaṁ prayatnādvinivartya svayameva rathapragrahān pratigṛhya yena vaṅkaḥ parvatastena prāyāt| vyatītya cāviklavamatirudyānavanaruciramālinaṁ puravaropacāramanupūrveṇa praviralacchāyadrumaṁ vicchidyamānajanasaṁpātaṁ pravicaritamṛgagaṇasaṁbādhadigālokaṁ cīrīvirāvonnāditamaraṇyaṁ pratyapadyata| athainaṁ yadṛcchayābhigatā brāhmaṇā rathavāhāṁsturagānayācanta|
sa vartamāno'dhvani naikayojane sahāyahīno'pi kalatravānapi|
pradānaharṣādanapekṣitāyatirdadau dvijebhyaścaturasturaṁgamān||44||
atha bodhisattvasya svayameva rathadhuryatāmupagantukāmasya gāḍhataraṁ parikaramabhisaṁyacchamānasya rohitamṛgarūpiṇaścatvāro yakṣakumārāḥ suvinītā iva sadaśvāḥ svayameva rathayugaṁ skandhapradeśaiḥ pratyapadyanta| tāṁstu dṛṣṭvā harṣavismayaviśālatarākṣīṁ madrīṁ bodhisattva uvāca-
tapodhanādhyāsanasatkṛtānāṁ paśya prabhāvātiśayaṁ vanānām|
yatraivamabhyāgatavatsalatvaṁ saṁrūḍhamūlaṁ mṛgapuṁgaveṣu||45||
madryuvāca-
tavaivāhamimaṁ manye prabhāvamatimānuṣam|
rūḍho'pi hi guṇābhyāsaḥ sarvatra na samaḥ satām||46||
toyeṣu tārāpratibimbaśobhā viśeṣyate yatkumudaprahāsaiḥ|
kautūhalābhiprasṛtā ivendorhetutvamatrāgrakarāḥ prayānti||47||
iti tayoranyonyānukūlyātparasparaṁ priyaṁ vadatoradhvānaṁ gacchatorathāparo brāhmaṇaḥ samabhigamya bodhisattvaṁ rathavaramayācata|
tataḥ svasukhaniḥsaṅgo yācakapriyabāndhavaḥ|
pūrayāmāsa viprasya sa rathena manoratham||48||
atha bodhisattvaḥ prītamanā rathādavatārya svajanānniryātya rathavaraṁ brāhmaṇāya jālinaṁ kumāramaṅkenādāya padbhyāmevādhvānaṁ pratyapadyata| avimanaskaiva ca madrī kṛṣṇājināṁ kumārīmaṅkenādāya pṛṣṭhato'nvagacchadenam|
nimantrayāmāsuriva drumāstaṁ hṛdyaiḥ phalairānamitāgraśākhāḥ|
puṇyānubhāvādabhivīkṣamāṇāḥ śiṣyā vinītā iva ca praṇemuḥ||49||
haṁsāṁsavikṣobhitapaṅkajāni kiñjalkareṇusphuṭapiñjarāṇi|
prādurbabhūvuśca sarāṁsi tasya tatraiva yatrābhicakāṅkṣa vāri||50||
vitānaśobhāṁ dadhire payodāḥ sukhaḥ sugandhiḥ pravavau nabhasvān|
pariśramakleśamamṛṣyamāṇā yakṣāśca saṁcikṣipurasya mārgam||51||
iti bodhisattva udyānagata iva pādacāravinodanasukhamanubhavanmārgaparikhedarasamanāsvādya saputradāraḥ prānta eva tu vaṅkaparvatamapaśyat| tatra ca puṣpaphalapallavālaṁkṛtasnigdhavividharucirataruvaranicitaṁ madamuditavihaṁgabahuvidharutavinadaṁ pravṛttanṛttabarhigaṇopaśobhitaṁ pravicaritanaikamṛgakulaṁ kṛtaparikaramiva vimalanīlasalilayā saritā kusumarajo'ruṇasukhapavanaṁ tapovanaṁ vanacarakādeśitamārgaḥ praviśya viśvakarmaṇā śakrasaṁdeśāt svayamabhinirmitāṁ manojñadarśanāṁ sarvartusukhāṁ tatra praviviktāṁ parṇaśālāmadhyāvasat|
tasminvane dayitayā paricaryamāṇaḥ
śṛṇvannayatnamadhurāṁśca sutapralāpān|
udyānasaṁstha iva vismṛtarājyacintaḥ
saṁvatsarārdhamadhikaṁ sa tapaścacāra||52||
atha kadācinmūlaphalārthaṁ gatāyāṁ rājaputryāṁ putrayoḥ paripālananimittamāśramapadamaśūnyaṁ kurvāṇe rājaputre mārgareṇuparuṣīkṛtacaraṇaprajaṅghaḥ pariśramakṣāmanayanavadano daṇḍakāṣṭhāvabaddhaskandhāvasaktakamaṇḍalurbrāhmaṇaḥ patnyāḥ paricārakānayanārthaṁ samarpitadṛḍhasaṁdeśastaṁ deśamupajagāma| atha bodhisattvaścirasyārthijanaṁ dṛṣṭvā'bhigataṁ manaḥpraharṣāt samupajāyamānanayanavadanaprasādaḥ pratyudgamya svāgatādipriyavacanapuraḥsaraṁ praveśya cainamāśramapadaṁ kṛtātithisatkāramāgamanaprayojanamapṛcchat| atha sa brāhmaṇo bhāryānurāgādutsāritadhairyalajjaḥ pratigrahamātrasajjo niyatamarthamīdṛśamuvāca-
āloko bhavati yataḥ samaśca mārgo
loko'yaṁ vrajati tato na durgameṇa|
prāyo'smiñjagati tu matsarāndhakāre-
ṇānye na praṇayapadāni me vahanti||53||
pradānaśauryoditayā yaśaḥśriyā gataṁ ca gantavyamaśeṣatastava|
ato'smi yācñāśramamabhyupeyivānprayaccha tanme paricārakau sutau||54||
ityukte bodhisattvo mahāsattvaḥ
dānaprītau kṛtābhyāsaḥ pratyākhyātumaśikṣitaḥ|
dadāmītyavadad dhṛṣṭaṁ dayitau tanayāvapi||55||
svastyastu| tatkimidānīmāsyata iti ca brāhmaṇenābhihitaḥ sa mahāsattvaḥ pradānakathāśravaṇotpatitaviṣādaviplutākṣayoḥ sutayoḥ snehāvegādavalambamānahṛdayo bodhisattva uvāca-
dattāvetau mayā tubhyaṁ kiṁ tu mātānayorgatā|
vanaṁ mūlaphalasyārthe sāyamadyāgamiṣyati||56||
tayā dṛṣṭāvupāghrātau mālināvabhyalaṁkṛtau|
ihaikarātraṁ viśramya śvo netāsi sutau mama||57||
brāhmaṇa uvāca-alamanenātrabhavato nirbandhena|
gauṇametaddhi nārīṇāṁ nāma vāmā iti sthitam|
syāccaiva dānavighnaste tena vāsaṁ na rocaye||58||
bodhisattva uvāca-alaṁ dānavighnaśaṅkayā| sahadharmacāriṇī mama sā| yathā vātrabhavate rocate| api ca mahābrāhmaṇa,
sukumāratayā bālyātparicaryāsvakauśalāt|
kīdṛśīṁ nāma kuryātāṁ dāsaprītimimau tava||59||
dṛṣṭvā tvitthaṁgatāvetau śibirājaḥ pitāmahaḥ|
addhā dadyādyadiṣṭaṁ te dhanaṁ niṣkrayametayoḥ||60||
yatastadviṣayaṁ sādhu tvamimau netumarhasi|
evaṁ hyarthena mahatā dharmeṇa ca sameṣyasi||61||
(brāhmaṇa uvāca)-na śakṣyāmyahamāśīviṣadurāsadaṁ vipriyopāyanena rājānamabhigantum|
ācchindyānmadimau rājā daṇḍaṁ vā praṇayenmayi|
yato neṣyāmyahamimau brāhmaṇyāḥ paricārakau||62||
atha bodhisattvo yatheṣṭamidānīmitvaparisamāptārthamuktvā sānunayamanuśiṣya tanayau paricaryānukūlye pratigrahārthamabhiprasārite brāhmaṇasya pāṇau kamaṇḍalumāvarjayāmāsa|
tasya yatnānurodhena papātāmbu kamaṇḍaloḥ|
padmapatrābhitāmrābhyāṁ netrābhyāṁ svayameva tu||63||
atha sa brāhyaṇo lābhātiharṣāt saṁbhramākulitamatirbodhisattvatanayāpaharaṇatvarayā saṁkṣiptapadamāśīrvacanamuktvā nirgamyatāmityājñākarkaśena vacasā kumārāvāśramapadānniṣkrāmayitumārebhe| atha kumārau viyogaduḥkhātibhāravyathitahṛdayau pitaramabhipraṇamya bāṣpoparudhyamānanayanāvūcatuḥ-
ambā ca tāta niṣkrāntā tvaṁ ca nau dātumicchasi|
yāvattāmapi paśyāvastato dāsyati nau bhavān||64||
atha sa brāhmaṇaḥ purā mātānayorāgacchati, asya vā putrasnehāt paścāttāpaḥ saṁbhavatīti vicintya padmakalāpamivānayorhastānābadhya latayā saṁtarjayanviceṣṭamānau pitaraṁ prati vyāvartitavadanau prakṛtisukumārau kumārau pracakarṣa|
atha kṛṣṇājinā kumāryapūrvaduḥkhopanipātāt sasvaraṁ rudatī pitaramuvāca-
ayaṁ māṁ brāhmaṇastāta latayā hanti nirdayaḥ|
na cāyaṁ brāhmaṇo vyaktaṁ dhārmikā brāhmaṇāḥ kila||65||
yakṣo'yaṁ brāhmaṇacchadmā nūnaṁ harati khāditum|
nīyamānau piśācena tāta kiṁ nāvupekṣase||66||
atha jālī kumāro mātaramanuśocayannuvāca-
naivedaṁ me tathā duḥkhaṁ yadayaṁ hanti māṁ dvijaḥ|
nāpaśyamambāṁ yattvadya tadvidārayatīva mām||67||
rodiṣyati ciraṁ nūnamambā śūnye tapovane|
putraśokena kṛpaṇā hataśāveva cātakī||68||
asmadarthe samāhṛtya vanānmūlaphalaṁ bahu|
bhaviṣyati kathaṁ nvambā dṛṣṭvā śūnyaṁ tapovanam||69||
ime nāvaśvakāstāta hastikā rathakāśca ye|
ato'rdhaṁ deyamambāyai śokaṁ tena vineṣyati||70||
vandyāsmadvacanādambā vāryā śokācca sarvathā|
durlabhaṁ hi punastāta tava tasyāśca darśanam||71||
ehi kṛṣṇe mariṣyāvaḥ ko nvartho jīvitena nau|
dattāvāvāṁ narendreṇa brāhmaṇāya dhanaiṣiṇe||72||
ityuktvā jagmatuḥ| atha bodhisattvastenātikaruṇena tanayapralāpenākampitamatirapi ka idānīṁ dattvānutāpaṁ kariṣyatīti niṣpratīkāreṇa śokāgninā vinirdahyamānahṛdayo viṣavegamūrcchāparigata iva samuparudhyamānacetāstatraiva niṣasāda| śītalānilavyajanapratilabdhasaṁjñaśca niṣkūjamivāśramapadaṁ tanayaśūnyamabhivīkṣya bāṣpagadgadasaṁniruddhakaṇṭha ityātmagatamuvāca-
putrābhidhāne hṛdaye samakṣaṁ praharanmama|
nāśaṅkata kathaṁ nāma dhigalajjo bata dvijaḥ||73||
pattikāvanupānatkau saukumāryātklamāsahau|
yāsyataḥ kathamadhvānaṁ tasya ca preṣyatāṁ gato||74||
mārgaśramaparimlānau ko'dya viśrāmayiṣyati|
kṣuttarṣaduḥkhābhihatau yāciṣyete kametya vā||75||
mama tāvadidaṁ duḥkhaṁ dhīratāṁ kartumicchataḥ|
kā tvavasthā mama tayoḥ sutayoḥ sukhavṛddhayoḥ||76||
aho putraviyogāgnirnirdahatyeva me manaḥ|
satāṁ tu dharmaṁ saṁsmṛtya ko'nutāpaṁ kariṣyati||77||
atha madrī vipriyopanipātaśaṁsibhiraniṣṭernimittairupajanitavaimanasyā mūlaphalānyādāya kṣiprataramāgantukāmāpi vyālamṛgoparudhyamānamārgā ciratareṇāśramapadamupajagāma| ucitāyāṁ ca pratyudgamanabhūmāvākrīḍāsthāne ca tanayāvapaśyantī bhṛśataramarativaśamagāt|
anīpsitāśaṅkitajātasaṁbhramā tataḥ sutānveṣaṇacañcalekṣaṇā|
prasaktamāhvānamasaṁparigrahaṁ tayorviditvā vyalapacchucāturā||78||
samājavadyatpratibhāti me purā sutapralāpapratināditaṁ vanam|
adarśanādadya tayostadeva me prayāti kāntāramivāśaraṇyatām||79||
kiṁ nu khalu tau kumārau-
krīḍāprasaṅgaśramajātanidrau suptau nu naṣṭau gahane vane vā|
cirānmadabhyāgamanādatuṣṭau syātāṁ kvacid bālatayā nilīnau||80||
ruvanti kasmācca na pakṣiṇo'pyamī samākulāstadvadhasākṣiṇo yadi|
taraṁgabhaṅgairavinītakopayā hṛtau nu kiṁ nimnagayātivegayā||81||
apīdānīṁ me vitathā mithyāvikalpā bhaveyuḥ| api rājaputrāya saputrāya svasti syāt| apyaniṣṭanivedināṁ nimittānāṁ maccharīra eva vipāko bhavet| kiṁ nu khalvidamanimittāpavṛttapraharṣamaratitamisrayāvacchādyamānaṁ vidravatīva hṛdayam| visrasyanta iva me gātrāṇi| vyākulā iva digvibhāgāḥ| bhramatīva cedaṁ paridhvastalakṣmīkaṁ vanamiti| athānupraviśyāśramapadamekānte nikṣipya mūlaphalaṁ yathopacārapuraḥsaraṁ bhartāramabhigamya kva dārakāviti papraccha| atha bodhisattvo jānānaḥ snehadurbalatāṁ mātṛhṛdayasya durnivadyatvācca vipriyasya naināṁ kiṁcidvaktuṁ śaśāka|
janasya hi priyārhasya vipriyākhyānavahninā|
upetya manasastāpaḥ saghṛṇena suduṣkaraḥ||82||
atha madrī vyaktamakuśalaṁ me putrayoḥ, yadayamevaṁ tūpṇīṁbhūtaḥ śokadainyānuvṛttyaivetyavadhārya samantataḥ kṣiptacitteva vilokyāśramapadaṁ tanayāvapaśyantī sabāṣpagadgadaṁ punaruvāca-
dārakau ca na paśyāmi tvaṁ ca māṁ nābhibhāṣase|
hatā khalvahaṁ kṛpaṇā vipriyaṁ hi na kathyate||83||
ityuktvā śokāgninā parigatahṛdayā chinnamūleva latā nipapāta| patantīmeva caināṁ parigṛhya bodhisattvastṛṇaśayanamānīya śītābhiradbhiḥ pariṣicya pratyāgataprāṇāṁ samāśvāsayannuvāca-
sahasaiva na te madri duḥkhamākhyātavānaham|
na hi saṁbhāvyate dhairyaṁ manasi snehadurbale||84||
jarādāridryaduḥkhārto brāhmaṇo māmupāgamat|
tasmai dattau mayā putrau samāśvasihi mā śucaḥ||85||
māṁ paśya madri mā putrau paridevīśca devi mā|
putraśokasaśalye me prahārṣīriva mā hṛdi||86||
yācitena kathaṁ śakyaṁ na dātumapi jīvitam|
anumodasva tad bhadre putradānamidaṁ mama||87||
tacchrutvā madrī putravināśaśaṅkāvyathitahṛdayā putrayorjīvitapravṛttiśravaṇāt pratanūbhūtaśokaklamā bharturadhṛtiparihārārthaṁ pramṛjya nayane savismayamudīkṣamāṇā bhartāramuvāca-āścaryam ! kiṁ bahunā !
nūnaṁ vismayavaktavyacetaso'pi divaukasaḥ|
yadityalabdhaprasarastava cetasi matsaraḥ||88||
tathā hi dikṣu prasṛtapratisvanaiḥ samantato daivatadundubhisvanaiḥ|
prasaktavispaṣṭapadākṣaraṁ nabhastavaiva kīrtigrathanādarādabhūt||89||
prakampiśailendrapayodharā dharā madādivābhūdabhivṛddhavepathuḥ|
divaḥ patadbhiḥ kusumaiśca kāñcanaiḥ savidyududyotamivābhavannabhaḥ||90||
tadalaṁ śokadainyena dattvā cittaṁ prasādaya|
nipānabhūto lokānāṁ dātaiva ca punarbhava||91||
atha śakro devendraḥ kṣititalacalanādākampite vividharatnaprabhodbhāsini sumerau parvatarāje kimidamiti samutpannavimarśo vismayotphullanayanebhyo lokapālebhyaḥ pṛthivīkampakāraṇaṁ viśvantaraputradānamupalabhya praharṣavismayāghūrṇitamanāḥ prabhātāyāṁ tasyāṁ rajanyāṁ brāhmaṇarūpī viśvantaramarthivadabhyagacchat| kṛtātithisatkāraśca bodhisattvena kenārtha ityupanimantrito bhāryāmenamayācata-
mahāhradeṣvambha ivopaśoṣaṁ na dānadharmaḥ samupaiti satsu|
yāce tatastvāṁ surasannibhā yā bhāryāmimāmahaṁsi tatpradātum||92||
avimanā eva tu bodhisattvastathetyasmai pratiśuśrāva|
tataḥ sa vāmena kareṇa madrīmādāya savyena kamaṇḍaluṁ ca|
nyapātayattasya jalaṁ karāgre manobhuvaścetasi śokavahnim||93||
cukopa madrī na tu no ruroda viveda sā tasya hi taṁ svabhāvam|
apūrvaduḥkhātibharāturā tu taṁ prekṣamāṇā likhiteva tasthau||94||
tad dṛṣṭvā paramavismayākrāntahṛdayaḥ śakro devānāmindrastaṁ mahāsattvamabhiṣṭuvannuvāca-
aho vikṛṣṭāntaratā sadasaddharmayoryathā|
śraddhātumapi karmedaṁ kā śaktirakṛtātmanām||95||
avītarāgeṇa satā putradāramatipriyam|
niḥsaṅgamiti dātavyaṁ kā nāmeyamudāttatā||96||
asaṁśayaṁ tvadguṇaraktasaṁkathaiḥ prakīryamāṇeṣu yaśassu dikṣu te|
tirobhaviṣyantyaparā yaśaḥśriyaḥ pataṁgatejassu yathānyadīptayaḥ||97||
tasya te'bhyanumodante karmedamatimānuṣam|
yakṣagandharvabhujagāstridaśāśca savāsavāḥ||98||
ityuktvā śakraḥ svameva vapurabhijvaladāsthāya śakro'hamasmīti ca nivedyātmānaṁ bodhisattvamuvāca-
tubhyameva prayacchāmi madrīṁ bhāryāmimāmaham|
vyatītya na hi śītāṁśuṁ candrikā sthātumarhati||99||
tanmā cintāṁ putrayorviprayogādrājyabhraṁśānmā ca saṁtāpamāgāḥ|
sārdhaṁ tābhyāmabhyupetaḥ pitā te kartā rājyaṁ tvatsanāthaṁ sanātham||100||
ityuktvā śakrastatraivāntardadhe| śakrānubhāvācca sa brāhmaṇo bodhisattvatanayau śibiviṣayameva saṁprāpayāmāsa| atha śibayaḥ saṁjayaśca śibirājastadatikaruṇamatiduṣkaraṁ ca bodhisattvasya karma śrutvā samākleditahṛdayā brāhmaṇahastānniṣkrīya bodhisattvatanayau prasādyānīya ca viśvantaraṁ rājya eva pratiṣṭhāpayāmāsuḥ|
tadevamatyadbhutā bodhisattvacaryeti tadunmukheṣu sattvaviśeṣeṣu nāvajñā pratīghāto vā karaṇīyaḥ| tathāgatavarṇe satkṛtya dharmaśravaṇe copaneyam|
iti viśvantara-jātakaṁ navamam|
10. yajña-jātakam
na kalyāṇāśayāḥ pāpapratāraṇāmanuvidhīyanta ityāśayaśuddhau prayatitavyam| tadyathānuśrūyate-
bodhisattvaḥ kila svapuṇyaprabhāvopanatāmānatasarvasāmantāṁ praśāntasvaparacakrādyupadravatvādakaṇṭakāmasapatnāmekātapatrāṁ dāyādyakramāgatāṁ pṛthivīṁ pālayāmāsa|
nāthaḥ pṛthivyāḥ sa jitendriyārirbhuṁktāvagīteṣu phaleṣvasaktaḥ|
prajāhiteṣvāhitasarvabhāvo gharmaikakāryo munivad babhūva||1||
viveda lokasya hi sa svabhāvaṁ pradhānacaryānukṛtipradhānam|
śreyaḥ samādhitsurataḥ prajāsu viśeṣato dharmavidhau sasañje||2||
dadau dhanaṁ śīlavidhiṁ samādade kṣamāṁ niṣeve jagadarthamaihata|
prajāhitādhyāśayasaumyadarśanaḥ sa mūrtimāndharma iva vyarocata||3||
atha kadācittadbhujābhiguptamapi taṁ viṣayaṁ sattvānāṁ karmavaiguṇyātpramādavaśagatvācca varṣakarmādhikṛtānāṁ devaputrāṇāṁ durvṛṣṭiparyākulatā kvacitkvacidabhidudrāva| atha sa rājā vyaktamayaṁ mama prajānāṁ vā dharmāpacārātsamupanato'nartha iti niścitamatiḥ saṁrūḍhahitādhyāśayatvātprajāsu tadduḥkhamamṛṣyamāṇo dharmatattvajñasaṁmatānpurohitapramukhānbrāhmavṛddhānmatisacivāṁśca taduddharaṇopāyaṁ papraccha| atha te vedavihitamanekaprāṇiśatavadhārambhabhīṣaṇaṁ yajñavidhiṁ suvṛṣṭihetuṁ manyamānāstasmai saṁvarṇayāmāsuḥ| viditavṛttāntastu sa rājā yajñavihitānāṁ prāṇivaiśasānāṁ karuṇātmakatvānna teṣāṁ tadvacanaṁ bhāvenābhyanandat| vinayānuvṛttyā cainānpratyākhyānarūkṣākṣaramanuktvā prastāvāntareṇaiṣāṁ tāṁ kathāṁ tiraścakāra| te punarapi taṁ rājānaṁ dharmasaṁkathāprastāvalabdhāvasarā gāmbhīryāvagūḍhaṁ tasya bhāvamajānānā yajñapravṛttaye samanuśaśāsuḥ-
kāryāṇi rājñāṁ niyatāni yāni lābhe pṛthivyāḥ paripālane ca|
nātyeti kālastava tāni nityaṁ teṣāṁ kramo dharmasukhāni yadvat||4||
trivargasevānipuṇasya tasya prajāhitārthaṁ dhṛtakārmukasya|
yajñābhidhāne suralokasetau pramādatandreva kathaṁ matiste||5||
bhṛtyairivājñā bahu manyate te sākṣādiyaṁ siddhiriti kṣitīśaiḥ|
śreyāṁsi kīrtijvalitāni cetuṁ yajñairayaṁ te ripukāla kālaḥ||6||
kāmaṁ sadā dīkṣita eva ca tvaṁ dānaprasaṅgānniyamādarācca|
vedaprasiddhaiḥ kratubhistathāpi yuktaṁ bhavenmoktumṛṇaṁ surāṇām||7||
sviṣṭyābhituṣṭāni hi daivatāni bhūtāni vṛṣṭyā pratimānayanti|
iti prajānāṁ hitamātmanaśca yaśaskaraṁ yajñavidhiṁ juṣasva||8||
tasya cintā prādurabhavat-atidurnyasto batāyaṁ parapratyayahāryapelavamatiramīmāṁsako dharmapriyaḥ śraddadhāno jano yatra hi nāma-
ya eva lokeṣu śaraṇyasammatāsta eva hiṁsāmapi dharmato gatāḥ|
vivartate kaṣṭamapāyasaṅkaṭe janastadādeśitakāpathānugaḥ||9||
ko hi nāmābhisambandho dharmasya paśuhiṁsayā|
suralokādhivāsasya daivataprīṇanasya vā||10||
viśasyamānaḥ kila mantraśaktibhiḥ paśurdivaṁ gacchati tena tadvadhaḥ|
upaiti dharmatvamitīdamapyasatparaiḥ kṛtaṁ ko hi paratra lapsyate||11||
asatpravṛtteranivṛttamānasaḥ śubheṣu karmasvavirūḍhaniścayaḥ|
paśurdivaṁ yāsyati kena hetunā hato'pi yajñe svakṛtāśrayādvinā||12||
hataśca yajñe tridivaṁ yadi vrajennanu vrajeyuḥ paśutāṁ svayaṁ dvijāḥ|
yatastu nāyaṁ vidhirīkṣyate kvacidvacastadeṣāṁ ka iva grahīṣyati||13||
atulyagandharddhirasaujasaṁ śubhāṁ sudhāṁ kilotsṛjya varāpsarodhṛtām|
mudaṁ prayāsyanti vapādikāraṇādvadhena śocyasya paśordivaukasaḥ||14||
tadidamatra prāptakālamiti viniścitya sa rājā yajñārambhasamutsuka iva nāma tatteṣāṁ vacanaṁ pratigṛhyāvocadenan-sanāthaḥ khalvahamanugrahavāṁśca yadevaṁ me hitāvahitamanaso'trabhavantaḥ| tadicchāmi puruṣamedhasahasreṇa yaṣṭum| anviṣyatāṁ tadupayogyasambhārasamudānayanārthaṁ yathādhikāramamātyaiḥ| parīkṣyatāṁ satrāgāraniveśanayogyo bhūmipradeśastadanuguṇaśca tithi-karaṇa-muhūrta-nakṣatra-yoga iti| athainaṁ purohita uvāca-īpsitārthasiddhaye snātu tāvanmahārāja ekasya yajñasya samāptāvavabhṛthe| athottareṣāmārambhaḥ kariṣyate krameṇa| yugapatpuruṣapaśavaḥ sahasraśo hi parigṛhyamāṇā vyaktamudvegadoṣāya prajānāṁ te syuriti| astyetaditi brāhmaṇairuktaḥ sa rājā tānuvāca-alamatrabhavatāṁ prakṛtikopāśaṅkayā| tathā hi saṁvidhāsye yathodvegaṁ me prajā na yāsyantīti| atha sa rājā paurajānapadānsaṁnipātyāvravīt-icchāmi puruṣamedhasahasreṇa yaṣṭum| na ca mayārhaḥ kaścidakāmaḥ puruṣaḥ paśutve niyoktumaduṣṭaḥ| tadyaṁ yamataḥ prabhṛti vo drakṣyāmi vyavadhūtapramādanidreṇa vimalena cāracakṣuṣā śīlamaryādātivartinamasmadājñāṁ paribhavantaṁ taṁ taṁ svakulapāṁsanaṁ deśakaṇṭakamahaṁ yajñapaśunimittamādāsya ityetadvo viditamastviti| atha teṣāṁ mukhyatamāḥ prāñjalayo bhūtvainamūcuḥ-
sarvāḥ kriyāstava hitapravaṇāḥ prajānāṁ
tatrāvamānanavidhernaradeva ko'rthaḥ|
brahmāpi te caritamabhyanumantumarhaḥ
sādhupramāṇa paramatra bhavānpramāṇam||15||
priyaṁ yadeva devasya tadasmākamapi priyam|
asmatpriyahitādanyad dṛśyate na hi te priyam||16||
iti pratigṛhītavacanaḥ paurajanāpadaiḥ sa rājā janaprakāśenāḍambareṇa pratyayitānamātyānpāpajanopagrahaṇārthaṁ janapadaṁ nagarāṇi ca preṣayāmāsa samantataśca pratyahamiti ghoṣaṇāḥ kārayāmāsa|
abhayamabhayado dadāti rājā sthiraśuciśīladhanāya sajjanāya|
avinayanirataiḥ prajāhitārthaṁ narapaśubhistu sahasraśo yiyakṣuḥ||17||
tadyaḥ kaścidataḥ prabhṛtyavinayaślāghānuvṛttyudbhavāt
sāmantakṣitipārcitāmapi nṛpasyājñāmavajñāsyati|
sa svaireva viṣahya yajñapaśutāmāpāditaḥ karmabhi-
ryūpābaddhatanurviṣādakṛpaṇaḥ śuṣyañjanairdrakṣyate||18||
atha tadviṣayanivāsinaḥ puruṣā yajñapaśunimittaṁ duḥśīlapuruṣānveṣaṇādaraṁ tamanvavekṣya rājñastāṁ ca ghoṣaṇāmatibhīṣaṇāṁ pratyahamupaśrṛṇvantaḥ pāpajanopagrahāvahitāṁśca rājapuruṣānsamantataḥ samāpatato'bhivīkṣya tyaktadauḥśīlyānurāgāḥ śīlasaṁvarasamādānaparā vairaprasaṅgaparāṅmukhāḥ parasparapremagauravasumukhāḥ praśāntavigrahavivādā gurujanavacanānuvartinaḥ saṁvibhāgaviśāradāḥ priyātithayo vinayanaibhṛtyaślāghinaḥ kṛta iva yuge babhūvuḥ|
bhayena mṛtyoḥ paralokacintayā kulābhimānena yaśo'nurakṣayā|
suśuklabhāvācca viruḍhayā hriyā janaḥ saḥ śīlāmalabhūṣaṇo'bhavat||19||
yathā yathā dharmaparo'bhavajjanastathā tathā rakṣijano viśeṣataḥ|
cakāra duḥśīlajanābhimārgaṇāmataśca dharmānna cacāla kaścana||20||
svadeśavṛttāntamathopaśuśruvānimaṁ nṛpaḥ prītiviśeṣabhūṣaṇaḥ|
carānpriyākhyānakadānavistaraiḥ santarpayitvā sacivānsamanvaśāt||21||
parā manīṣā mama rakṣituṁ prajā gatāśca tāḥ samprati dakṣiṇīyatām|
idaṁ ca yajñāya dhanaṁ pratarkitaṁ yiyakṣurasmīti yathāpratarkitam||22||
yadīpsitaṁ yasya sukhendhanaṁ dhanaṁ prakāmamāpnotu sa tanmadantikāt|
itīyamasmadviṣayopatāpinī daridratā nirviṣayā yathā bhavet||23||
mayi prajārakṣaṇaniścayasthite sahāyasampatparivṛddhasādhane|
iyaṁ janārtirmadamarṣadīpanī muhurmuṁhurme jvalatīva cetasi||24||
atha te tasya rājñaḥ sacivāḥ paramamiti pratigṛhya tadvacanaṁ sarveṣu grāmanagaranigameṣu mārgaviśrāmapradeśeṣu ca dānaśālāḥ kārayitvā yathāsandiṣṭaṁ rājñā pratyahamarthijanamabhilaṣitairarthavisargaiḥ santarpayāmāsuḥ|
atha vihāya janaḥ sa daridratāṁ samamavāptavasurvasudhādhipāt|
vividhacitraparicchadabhūṣaṇaḥ pravitatotsavaśobha ivābhavat||25||
pramuditārthijanastutisañcitaṁ pravitatāna nṛpasya diśo yaśaḥ|
tanutaraṅgavivardhitavistaraṁ sara ivāmbujakesarajaṁ rajaḥ||26||
iti nṛpasya sunītiguṇāśrayātsucaritābhimukhe nikhile jane|
samabhibhūtabalāḥ kuśalocchrayairvilayamīyurasaṅgamupadravāḥ||27||
aviṣamatvasukhā ṛtavo'bhavannavanṛpā iva dharmaparāyaṇāḥ|
vividhasasyadharā ca vasundharā sakamalāmalanīlajalāśayā||28||
na janamabhyarujanprabalā rujaḥ paṭutaraṁ guṇamoṣadhayo dadhuḥ|
ṛtuvaśena vavau niyato'nilaḥ pariyayuśca śubhena pathā grahāḥ||29||
na paracakrakṛtaṁ samabhūdbhayaṁ na ca parasparajaṁ na ca daivikam|
niyamadharmapare nibhṛte jane kṛtamivātra yugaṁ samapadyata||30||
athaivaṁ pravṛttena dharmayajñena rājñā praśamiteṣvarthijanaduḥkheṣu sārdhamupadravaiḥ pramuditajanasambādhāyāmabhyudayaramyadarśanāyāṁ vasundharāyāṁ nṛpaterāśīrvacanādhyayanasavyāpāre loke vitanyamāne samantato rājayaśasi prasādāvarjitamatiḥ kaścidamātyamukhyo rājānamityuvāca-suṣṭhu khalvidamucyate-
uttamādhamamadhyānāṁ kāryāṇāṁ nityadarśanāt|
uparyupari buddhīnāṁ carantīśvarabuddhayaḥ||31||
iti| devena hi paśuvaiśasavācyadoṣavirahitena dharmayajñena prajānāmubhayalokahitaṁ sampāditamupadravāśca praśamaṁ nītā dāridryaduḥkhāni ca śīle pratiṣṭhāpitānām| kiṁ bahunā? sabhāgyāstāḥ prajāḥ|
lakṣmeva kṣaṇadākarasya vitataṁ gātre na kṛṣṇājinaṁ
dīkṣāyantraṇayā nisargalalitā ceṣṭā na mandodyamaḥ|
mūrdhnaśchatranibhasya keśaracanā śobhā tathaivātha ca
tyāgaiste śatayajvano'pyapahṛtaḥ kīrtyāśrayo vismayaḥ||32||
hiṁsāviṣaktaḥ kṛpaṇaḥ phalepsoḥ prāyeṇa lokasya nayajña yajñaḥ|
yajñastu kīrtyābharaṇaḥ samaste śīlasya nirdoṣamanoharasya||33||
aho prajānāṁ bhāgyāni yāsāṁ gopāyitā bhavān|
prajānāmapi hi vyaktaṁ naivaṁ syād gopitā pitā||34||
apara uvāca-
dānaṁ nāma dhanodaye sati jano datte tadāśāvaśaḥ
syācchīle'pi ca lokapaṁktyabhimukhaḥ svarge ca jātaspṛhaḥ|
yā tveṣā parakāryadakṣiṇatayā tadvatpravṛttistayo-
rnāvidvatsu na sattvayogavidhureṣveṣā samālakṣyate||35||
tadevaṁ kalyāṇāśayā na pāpapratāraṇāmanuvidhīyanta ityāśayaśuddhau prayatitavyam|
iti prajāhitodyogaḥ śreyaḥkīrtisukhāvahaḥ|
yannṛpāṇāmato nālaṁ tamanādṛtya vartitum||36||
evaṁ rājāpavāde'pi vācyam| dharmābhyāsaḥ prajānāṁ bhūtimāvahatīti bhūtikāmena dharmānuvartinā bhavitavyamityevamapyunneyam| na paśuhiṁsā kadācidabhyudayāya dānadamasaṁyamādayastvabhyudayāyeti tadarthinā dānādipareṇa bhavitavyamityevamapi vācyam| lokārthacaryāpravaṇamatirevaṁ pūrvajanmasvapi bhagavāniti tathāgatavarṇe'pi vācyam|
iti yajña-jātakaṁ daśamam|
11. śakra-jātakam
āpadapi mahātmanāmaiśvaryasampadvā sattveṣvanukampāṁ na śithilīkaroti| tadyathānuśrūyate-
bodhisattvaḥ kilānalpakālasvabhyastapuṇyakarmā sātmībhūtapradānadamasaṁyamakaruṇaḥ parahitaniyatakriyātiśayaḥ kadācicchakro devānāmindro babhūva|
surendralakṣmīradhikaṁ rarāja tatsaṁśrayātsphītataraprabhāvā|
harmye sudhāsekanavāṅgarāge niṣaktarūpā śaśinaḥ prabheva||1||
yasyāḥ kṛte ditisutā rabhasāgatāni
diṅnāgadantamusalānyurasābhijagmuḥ|
saubhāgyavistarasukhopanatāpi tasya
lakṣmīrna darpamalinaṁ hṛdayaṁ cakāra||2||
tasya divaspṛthivyoḥ samyakparipālanopārjitāṁ sarvalokānuvyāpinīṁ kīrtisampadaṁ tāṁ ca lakṣmīmatyadbhutāmamṛṣyamāṇā daityagaṇāḥ kalpanāṭopabhīṣaṇataradviradarathaturagapadātinā kṣubhitasāgaraghoranirghoṣeṇa jājvalyamānavividhapraharaṇāvaraṇadurnirīkṣyeṇa mahatā balakāyena yuddhāyainamabhijagmuḥ|
dharmātmano'pi tu sa tasya parābalepaḥ
krīḍāvighātavirasaṁ ca bhayaṁ janasya|
tejasvitā nayapathopanataḥ kramaśca
yuddhodbhavābhimukhatāṁ hṛdayasya cakruḥ||3||
atha sa mahāsattvasturagavarasahasrayuktamabhyucchritārhadvasanacihnaruciradhvajaṁ vividhamaṇiratnadīptivyavabhāsitamatijvaladvapuṣaṁ kalpanāvibhāgopaniyataniśitajvalitavividhāyudhavirājitobhayapārśvaṁ pāṇḍukambalinaṁ haimaṁ rathavaramabhiruhya mahatā hastyaśvarathapadātivicitreṇa devānīkena parivṛtastadasurasainyaṁ samudratīrānta eva pratyujjagāma|
atha pravavṛte tatra bhīrūṇāṁ dhṛtidāraṇaḥ|
anyonyāyudhaniṣpeṣajarjarāvaraṇo raṇaḥ||4||
tiṣṭha naivamitaḥ paśya kvedānīṁ manna mokṣyase|
praharāyaṁ na bhavasītyevaṁ te'nyonyamārdayan||5||
tataḥ pravṛtte tumule sphūrjatpraharaṇe raṇe|
paṭahadhvaninotkruṣṭaiḥ sphuṭatīva nabhastalam||6||
dānagandhoddhatāmarṣeṣvāpatatsu parasparam|
yugāntavātākalitaśailabhīmeṣu dantiṣu||7||
vidyullolapatākeṣu prasṛteṣu samantataḥ|
ratheṣu paṭunirghoṣeṣūtpātāmbudhareṣviva||8||
pātyamānadhvajacchatraśastrāvaraṇamauliṣu|
devadānavavīreṣu śitairanyonyasāyakaiḥ||9||
atha prataptāsuraśastrasāyakairbhayātpradudrāva surendravāhinī|
rathena viṣṭabhya balaṁ tu vidviṣāṁ surendra ekaḥ samare vyatiṣṭhata||10||
abhyudīrṇaṁ tvāsuraṁ balamatiharṣātpaṭutarotkruṣṭakṣveḍitasiṁhanādamabhipatitamabhisamīkṣya mātalirdevendrasārathiḥ svaṁ ca balaṁ palāyanaparamavetyāpayānamatra prāptakālamiti matvā devādhipateḥ syandanamāvartayāmāsa| atha śakro devendraḥ samutpatato ratheṣāgrābhimukhānyabhighātapathāgatāni śālmalīvṛkṣe garuḍanīḍānyapaśyat| dṛṣṭvaiva ca karuṇayā samālambyamānahṛdayo mātaliṁ saṁgrāhakamityuvāca-
ajātapakṣadvijapotasaṅkulā dvijālayāḥ śālmalipādapāśrayāḥ|
amī pateyurna yathā ratheṣayā vicūrṇitā vāhaya me rathaṁ tathā||11||
mātaliruvāca-amī tāvanmārṣa samabhiyānti no daityasaṁghā iti| śakra uvāca-tataḥ kim? pariharaitāni samyaggaruḍanīḍānīti| athainaṁ mātaliḥ punaruvāca-
nivartanādasya rathasya kevalaṁ śivaṁ bhavedamburuhākṣa pakṣiṇām|
cirasya labdhaprasarā sureṣvasāvabhidravatyeva tu no dviṣaccamūḥ||12||
atha śakro devendraḥ svamadhyāśayātiśayaṁ sattvaviśeṣaṁ ca kāruṇyaviśeṣāt prakāśayannuvāca-
tasmānnivartaya rathaṁ varameva mṛtyu-
rdaityādhipaprahitabhīmagadābhighātaiḥ|
dhigvādadagdhayaśaso na tu jīvitaṁ me
sattvānyamūni bhayadīnamukhāni hatvā||13||
atha mātalistatheti pratiśrutya turagasahasrayuktaṁ syandanamasya nivartayāmāsa|
dṛṣṭāvadānā ripavastu tasya yuddhe samālokya rathaṁ nivṛttam|
bhayadrutāḥ praskhalitāḥ praṇemurvātābhinunnā iva kālameghāḥ||14||
bhagne svasainye vinivartamānaḥ panthānamāvṛtya ripudhvajinyāḥ|
saṅkocayatyeva madāvalepameko'pyasambhāvyaparākramatvāt||15||
nirīkṣya bhagnaṁ tu tadāsuraṁ balaṁ surendrasenāpyatha sā nyavartata|
babhūva naiva praṇayaḥ suradviṣāṁ bhayadrutānāṁ vinivartituṁ yataḥ||16||
saharṣalajjaistridaśaiḥ surādhipaḥ sabhājyamāno'tha raṇājirācchanaiḥ|
abhijvalaccāruvapurjayaśriyā samutsukāntaḥpuramāgamat puram||17||
evaṁ sa eva tasya saṁgrāmasya vijayo babhūva| tasmāducyate-
pāpaṁ samācarati vītaghṛṇo jaghanyaḥ
prāpyāpadaṁ saghṛṇa eva tu madhyabuddhiḥ|
prāṇātyaye'pi tu na sādhujanaḥ svavṛttiṁ
velāṁ samudra iva laṅghayituṁ samarthaḥ||18||
tadevaṁ devarājyaṁ prāṇānapi parityajya dīrgharātraṁ paripālitāni bhagavatā sattvāni| teṣviha prājñasyāghāto na yuktarūpaḥ prāgeva vipratipattiriti prāṇiṣu dayāyattenāryeṇa bhavitavyam| tathā hi dharmo ha vai rakṣati dharmacāriṇamityatrāpyunneyam| tathāgatavarṇe satkṛtya dharmaśravaṇe ceti|
iti śakra-jātakamekādaśam|
12. brāhmaṇa-jātakam
ātmalajjayaiva satpuruṣā nācāravelāṁ laṅghayanti| tadyathānuśrūyate-
bodhisattvaḥ kila kasmiṁścidanupakruṣṭagotracāritre svadharmānuvṛttiprakāśayaśasi vinayācāraślāghini mahati brāhmaṇakule janmaparigrahaṁ cakāra| sa yathākramaṁ garbhādhānapuṁsavanasīmantonnayanajātakarmādibhiḥ kṛtasaṁskārakramo vedādhyayananimittaṁ śrutābhijanācārasampanne gurau prativasati sma|
tasya śrutagrahaṇadhāraṇapāṭavaṁ ca
bhaktyanvayaśca satataṁ svakulaprasiddhaḥ|
pūrve vayasyapi śamābharaṇā sthitiśca
premaprasādasumukhaṁ gurumasya cakruḥ||1||
vaśīkaraṇamantrā hi nityamavyāhatā guṇāḥ|
api dveṣāgnitaptānāṁ kiṁ punaḥ svasthacetasām||2||
atha tasyādhyāpakaḥ sarveṣāmeva śiṣyāṇāṁ śīlaparīkṣānimittaṁ svādhyāyaviśrāmakāleṣvātmano dāridryaduḥkhānyabhīkṣṇamupavarṇayāmāsa|
svajane'pi nirākrandamutsave'pi hatānandam|
dhikpradānakathāmandaṁ dāridryamaphalacchandam||3||
paribhavabhavanaṁ śramāspadaṁ sukhaparivarjitamatyanūrjitam|
vyasanamiva sadaiva śocanaṁ dhanavikalatvamatīva dāruṇam||4||
atha te tasya śiṣyāḥ pratodasaṁcoditā iva sadaśvā gurusnehātsamupajātasaṁvegāḥ sampannataraṁ prabhūtataraṁ ca bhaikṣamupasaṁharanti sma| sa tānuvāca-
alamanenātrabhavatāṁ pariśrameṇa| na bhaikṣopahārāḥ kasyaciddāridryakṣāmatāṁ kṣapayanti| asmatparikleśāmarṣibhistu bhavadbhirayameva yatno dhanāharaṇaṁ prati yuktaḥ karttuṁ syāt| kutaḥ ?
kṣudhamannaṁ jalaṁ tarṣaṁ mantravāksāgadā gadān|
hanti dāridryaduḥkhaṁ tu santatyārādhanaṁ dhanam||5||
śiṣyā ūcuḥ-kiṁ kariṣyāmo mandabhāgyā vayaṁ yadetāvānnaḥ śaktiprayāmaḥ| api ca
bhaikṣavadyadi labhyerarannupādhyāya dhanānyapi|
nedaṁ dāridryaduḥkhaṁ te vayamevaṁ sahemahi||6||
pratigrahakṛśopāyaṁ viprāṇāṁ hi dhanārjanam|
apradātā janaścāyamityagatyā hatā vayam||7||
adhyāpaka uvāca-santyanye'pi śāsraparidṛṣṭā dhanārjanopāyāḥ| jarāniṣpītasāmarthyāstu vayamayogyarūpāstatpratipattau| śiṣyā ūcuḥ- vayamupādhyāya jarayānupahataparākramāḥ| tadyadi nasteṣāṁ śāstravihitānāmupāyānāṁ pratipattisahatāṁ manyase, taducyatām| yāvadadhyāpanapariśramasyānṛṇyaṁ te gacchāma iti| adhyāpaka uvāca-taruṇairapi vyavasāyaśithilahṛdayairdurabhisambhavāḥ khalvevaṁvidhā dhanārjanopāyāḥ| yadi tvayamatra bhavatāṁ nirbandhaḥ| tacchruyatāṁ sādhuḥ katama eko dhanopārjanakramaḥ|
āpaddharmaḥ steyamiṣṭaṁ dvijānāmāpaccāntyā niḥsvatā nāma loke|
tasmād bhojyaṁ svaṁ pareṣāmaduṣṭaiḥ sarvaṁ caitad brāhmaṇānāṁ svameva||8||
kāmaṁ prasahyāpi dhanāni hartuṁ śaktirbhavedeva bhavadvidhānām|
na tveṣa yogaḥ svayaśo hi rakṣyaṁ śūnyeṣu tasmādvyavaseyameva||9||
iti muktapragrahāstena te chātrāḥ paramamiti tattasya vacanamayuktamapi yuktamiva pratyaśrauṣuranyatra bodhisattvāt|
sa hi prakṛtibhadratvāttannotsehe'numoditum|
kṛtyavatpratipannaṁ tairvyāhantuṁ sahasaiva tu||10||
vrīḍāvanatavadanastu bodhisattvo mṛdu viniśvasya tūṣṇīmabhūt| atha sa teṣāmadhyāpako bodhisattvamavekṣya taṁ vidhimanabhinandantamapratikrośantaṁ niviṣṭaguṇasambhāvanastasminmahāsattve kiṁ nu khalvayamavyavasitatvānniḥsnehatayā vā mayi steyaṁ na pratipadyate, utādharmasaṁjñayeti samutpannavimarśastatsvabhāvavyaktīkaraṇārthaṁ bodhisattvamuvāca-bho mahābrāhmaṇa !
amī dvijā madvyasanāsahiṣṇavaḥ samāśritā vīramanuṣyapaddhatim|
bhavānanutsāhajaḍastu labhyate na nūnamasmadvyasanena tapyate||11||
pariprakāśe'pyanigūḍhavistare mayātmaduḥkhe vacasā vidarśite|
kathaṁ nu niḥsambhramadīnamānaso bhavāniti svasthavadeva tiṣṭhati||12||
atha bodhisattvaḥ sasambhramo'bhivādyopādhyāyamuvāca-śāntaṁ pāpam| na khalvahaṁ niḥsnehakaṭhinahṛdayatvādaparitapyamāno guruduḥkhairevamavasthitaḥ, kintvasambhavādupādhyāyapradarśitasya kramasya| na hi śakyamadṛśyamānena kvacitpāpamācaritum| kutaḥ ? raho'nupapatteḥ|
nāsti loke raho nāma pāpaṁ karma prakurvataḥ|
adṛśyāni hi paśyanti nanu bhūtāni mānuṣān||13||
kṛtātmānaśca munayo divyonmiṣitacakṣuṣaḥ|
tānapaśyanrahomānī bālaḥ pāpe pravartate||14||
ahaṁ punarna paśyāmi śūnyaṁ kvacana kiñcana|
yatrāpyanyaṁ na paśyāmi nanvaśūnyaṁ mayaiva tat||15||
pareṇa yacca dṛśyeta duṣkṛtaṁ svayameva vā|
sudṛṣṭatarametatsyād dṛśyate svayameva yat||16||
svakāryaparyākulamānasatvātpaśyenna vānyaścaritaṁ parasya|
rāgārpitaikāgramatiḥ svayaṁ tu pāpaṁ prakurvanniyamena vetti||17||
tadanena kāraṇenāhamevaṁ vyavasthita iti| atha bodhisattvaḥ samabhiprasāditamanasamupādhyāyamavetya punaruvāca-
na cātra me niścayameti mānasaṁ dhanārthamevaṁ prataredbhavānapi|
avetya ko nāma guṇāguṇāntaraṁ guṇopamardaṁ dhanamūlyatāṁ nayet||18||
svābhiprāyaṁ khalu nivedayāmi-
kapālamādāya vivarṇavāsasā varaṁ dviṣadveśmasamṛddhirīkṣitā|
vyatītya lajjāṁ na tu dharmavaiśase surendratārthe'pyupasaṁhṛtaṁ manaḥ||19||
atha tasyopādhyāyaḥ praharṣavismayākṣiptahṛdaya utthāyāsanātsampariṣvajyainamuvāca-sādhu sādhu putraka ! sādhu sādhu mahābrāhmaṇa ! pratirūpametatte praśamālaṅkṛtasyāsya medhāvikasya|
nimittamāsādya yadeva kiñcana
svadharmamārgaṁ visṛjanti bāliśāḥ|
tapaḥśrutajñānadhanāstu sādhavo
na yānti kṛcchre parame'pi vikriyām||20||
tvayā kulaṁ samamalamabhyalaṅkṛtaṁ
samudyatā nabha iva śāradendunā|
tavārthavatsucaritaviśrutaṁ śrutaṁ
sukhodayaḥ saphalatayā śramaśca me||21||
tadevamātmalajjayaiva satpuruṣā nācāravelāṁ laṅghayantīti hrībalenāryeṇa bhavitavyam| evaṁ hrīparikhāsampanna āryaśrāvako'kuśalaṁ prajahāti kuśalaṁ ca bhāvayatītyevamādiṣu sūtreṣūpaneyam| hrīvarṇapratisaṁyukteṣu lokādhipateyeṣu ceti|
iti brāhmaṇa-jātakaṁ dvādaśam|
13. unmādayantī-jātakam
tīvraduḥkhāturāṇāmapi satāṁ nīcamārganiṣpraṇayatā bhavati svadhairyāvaṣṭambhāt| tadyathānuśrūyate-
satyatyāgopaśamaprajñādibhirguṁṇātiśayairlokahitārthamudyacchamānaḥ kila bodhisattvaḥ kadācicchibīnāṁ rājā babhūva sākṣāddharma iva vinaya iva piteva prajānāmupakārapravṛttaḥ|
doṣapravṛtterviniyamyamāno niveśyamānaśca guṇābhijātye|
pitreva putraḥ kṣitipena tena nananda lokadvitaye'pi lokaḥ||1||
samaprabhāvā svajane jane ca dharmānugā tasya hi daṇḍanītiḥ|
adharmyamāvṛtya janasya mārgaṁ sopānamāleva divo babhūva||2||
dharmānvayaṁ lokahitaṁ sa paśyaṁstadekakāryoṁ naralokapālaḥ|
sarvātmanā dharmapathe'bhireme tasyopamardaṁ ca parairna sehe||3||
atha tasya rājñaḥ pauramukhyasya duhitā śrīriva vigrahavatī sākṣādratirivāpsarasāmanyatameva parayā rūpalāvaṇyasaṁpadopetā paramadarśanīyā strīratnasaṁmatā babhūva|
avītarāgasya janasya yāvatsā locanaprāpyavapurbabhūva|
tāvatsa tadrūpaguṇāvabaddhāṁ na dṛṣṭimutkampayituṁ śaśāka||4||
ataśca tasyā unmādayantītyeva bāndhavā nāma cakruḥ| atha tasyāḥ pitā rājñaḥ saṁviditaṁ kārayāmāsa-strīratnaṁ te deva viṣaye prādurbhūtam| yatastatpratigrahaṁ visarjanaṁ vā prati devaḥ pramāṇamiti| atha sa rājā strīlakṣaṇavido brāhmaṇān samādideśa-paśyantvenāṁ tatrabhavantaḥ kimasāvasmadyogyā na veti| atha tasyāḥ pitā tānbrāhmaṇān svabhavanamabhinīyonmādayantīmuvāca-bhadre svayameva brāhmaṇān pariveṣayeti| sā tatheti pratiśrutya yathākramaṁ brāhmaṇān pariveṣayitumupacakrame| atha te brāhmaṇāḥ
tadānanodvīkṣaṇaniścalākṣā manobhuvā saṁhriyamāṇadhairyāḥ|
anīśvarā locanamānasānāmāsurmadeneva viluptasaṁjñāḥ||5||
yadā ca naiva śaknuvanti sma pratisaṁkhyānadhīranibhṛtamavasthātuṁ, kuta eva bhoktum| athaiṣāṁ cakṣuṣpathādutsārya svāṁ duhitaraṁ sa gṛhapatiḥ svayameva brāhmaṇān pariveṣya visarjayāmāsa| atha teṣāṁ buddhirabhavat-kṛtyārūpamiva khalvidamatimanoharamasyā dārikāyā rūpacāturyam| yato naināṁ rājā draṣṭumapyarhati kutaḥ punaḥ patnītvaṁ gamayitum| anayā hi rūpaśobhayā niyatamasyonmāditahṛdayasya dharmārthakāryapravṛttervisrasyamānotsāhasya rājakāryakālātikramāḥ prajānāṁ hitasukhodayapathamupapīḍayantaḥ parābhavāya syuḥ|
iyaṁ hi saṁdarśanamātrakeṇa kuryānmunīnāmapi siddhivighnam|
prāgeva bhāvārpitadṛṣṭivṛṣṭeryūnaḥ kṣitīśasya sukhe sthitasya||6||
tasmādidamatra prāptakālamiti yathāprastāvamupetya rājñe nivedayāmāsuḥ-dṛṣṭāsmābhirmahārāja sā kanyakā| asti tasyā rūpacāturyamātrakamapalakṣaṇopaghātaniḥśrīkaṁ tu| yato naināṁ draṣṭumapyarhati devaḥ, kiṁ punaḥ patnītvaṁ gamayitum|
kuladvayasyāpi hi ninditā strī yaśo vibhūtiṁ ca tiraskaroti|
nimagnacandreva niśā sameghā śobhāṁ vibhāgaṁ ca divaspṛthivyoḥ||7||
iti śrutārthaḥ sa rājā-apalakṣaṇā kilāsau, na ca me kulānurūpeti tasyāṁ vinivṛttābhilāṣo babhūva| anarthitāṁ tu vijñāya rājñaḥ sa gṛhapatistāṁ dārikāṁ tasyaiva rājño'mātyāyābhipāragāya prāyacchat| atha kadācitsa rājā kramāgatāṁ kaumudīṁ svasminpuravare niṣaktaśobhāṁ draṣṭumutsukamanā rathavaragataḥ siktasaṁmṛṣṭarathyāntarāpaṇamucchritavicitradhvajapatākaṁ samantataḥ puṣpopahāraśabalabhūmibhāgadhavalaṁ pravṛttanṛttagītahāsyalāsyavāditraṁ puṣpadhūpacūrṇavāsamālyāsavasnānānulepanāmodaprasṛtasurabhigandhi prasāritavividharucirapaṇyaṁ tuṣṭapuṣṭojjvalataraveṣapaurajānapadasaṁbādharājamārgaṁ puravaramanuvicaraṁstasyāmātyasya bhavanasamīpamupajagāma| athonmādayantyapalakṣaṇā kilāhamityanena rājñāvadhūteti samutpannāmarṣā rājadarśanakutūhalena nāma saṁdṛśyamānarūpaśobhā vidyudiva ghanaśikharaṁ harmyatalamavabhāsayantī vyatiṣṭhata| śaktirasyedānīmastvapalakṣaṇādarśanādavicalitadhṛtismṛtimātmānaṁ dhārayitumiti| atha tasya rājñaḥ puravaravibhūtidarśanakutūhalaprasṛtā dṛṣṭirabhimukhasthitāyāṁ sahasaiva tasyāmapatat| atha sa rājā-
prakāmamantaḥpurasundarīṇāṁ vapurvilāsaiḥ kalitekṣaṇo'pi|
anuddhato dharmapathānurāgādudyogavānindriyanirjaye'pi| 8||
vipuladhṛtiguṇo'pyapatrapiṣṇuḥ parayuvatīkṣaṇaviklavekṣaṇo'pi|
uditamadanavismayaḥ striyaṁ tāṁ ciramanimeṣavilocano dadarśa||9||
kaumudī kiṁ nviyaṁ sākṣādbhavanasyāsya devatā|
svargastrī daityayoṣidvā na hyetanmānuṣaṁ vapuḥ||10||
iti vicārayata eva tasya rājñastaddarśanāvitṛptanayanasya sa rathastaṁ deśamativartamāno na manorathānukūlo babhūva| atha sa rājā śūnyahṛdaya iva tadgataikāgramanāḥ svabhavanamupetya manmathākṣiptadhṛtiḥ sunandaṁ sārathiṁ rahasi paryapṛcchat-
sitaprākārasaṁvītaṁ vetsi kasya nu tadgṛham|
kā sā tatra vyarociṣṭa vidyutsita ivāmbude||11||
sārathiruvāca-asti devasyābhipārago nāmāmātyamukhyaḥ| tasya tadgṛhaṁ tasyaiva ca sā bhāryā kirīṭavatsasya duhitā unmādayantī nāmeti| tadupaśrutya sa rājā parabhāryeti vitānībhūtahṛdayaścintāstimitanayano dīrghamuṣṇamabhiniśvasya tadarpitamanāḥ śanairātmagatamuvāca-
anvartharamyākṣarasaukumāryamaho kṛtaṁ nāma yathedamasyāḥ|
unmādayantīti śucismitāyāstathā hi sonmādamivākaronmām||12||
vismartuṁmenāmicchāmi paśyāmīva ca cetasā|
sthitaṁ tasyāṁ hi me cetaḥ sā prabhutvena tatra vā||13||
parasya nāma bhāryāyāṁ mamāpyevamadhīratā|
tadunmatto'smi saṁtyakto lajjayevādya nidrayā||14||
tasyā vapurvilasitasmitavīkṣiteṣu
saṁrāganiścalamateḥ sahasā svanantī|
kāryāntarakramanivedanadhṛṣṭaśabdā
vidveṣamuttudati cetasi nālikā me||15||
iti sa rājā madabalavicalitadhṛtirvyavasthāpayannapyātmānamāpāṇḍukṛśatanuḥ pradhyānaviniśvasitavijṛmbhaṇaparaḥ pravyaktamadanākāro babhūva|
dhṛtyā mahatyāpi niguhyamānaḥ sa bhūpatestasya manovikāraḥ|
mukhena cintāstimitekṣaṇena kārśyena ca vyaktimupājagāma||16||
atheṅgitākāragrahaṇanipuṇamatirabhipārago'mātyastaṁ rājño vṛttāntaṁ sakāraṇamupalabhya snehāttadatyayāśaṅko jānānaścātibalatāṁ madanasya rahasi rājānaṁ saṁviditaṁ samupetya kṛtābhyanujño vijñāpayāmāsa-
adyārcayantaṁ naradeva devānsākṣādupetyāmburuhākṣa yakṣaḥ|
māmāha nāvaiṣi nṛpasya kasmādunmādayantyāṁ hṛdayaṁ niviṣṭam||17||
ityevamuktvā sahasā tiro'bhūdvimarśavānityahamabhyupetaḥ|
taccettathā deva kimetadevamasmāsu te niṣpraṇayatvamaunam||18||
tatpratigrahītumenāmarhati madanugrahārthaṁ deva iti| atha rājā pratyādeśāllajjāvanatavadano madanavaśagato'pi svabhyastadharmasaṁjñatvādaviklavībhūtadhairyaḥ pratyākhyānaviśadākṣaramenamuvāca-naitadasti| kutaḥ ?
puṇyāccyutaḥ syāmamaro na cāsmi vidyācca naḥ pāpamidaṁ jano'pi|
tadviprayogācca mano jvalaṁtsvāṁ vahniḥ purā kakṣamiva kṣiṇoti||19||
yaccobhayorityahitāvahaṁ syālloke parasminniha caiva karma|
tadyasya hetorabudhā bhajante tasyaiva hetorna budhā bhajante||20||
abhipāraga uvāca-alamatra devasya dharmātikramāśaṅkayā|
dāne sāhāyyadānena dharma eva bhavettava|
dānavighnāttvadharmaḥ syāttāṁ matto'pratigṛhṇataḥ||21||
kīrtyuparodhāvakāśamapi cātra devasya na paśyāmi| kutaḥ ?
āvābhyāmidamanyaśca ka eva jñātumarhati|
janāpavādādāśaṅkāmato manasi mā kṛthāḥ||22||
anugrahaścaiṣa mama syānna pīḍā| kutaḥ ?
svāmyarthacaryārjitayā hi tuṣṭyā nirantare cetasi ko vighātaḥ|
yataḥ sukāmaṁ kuru deva kāmamalaṁ madutpīḍanaśaṅkayā te||23||
rājovāca-śāntaṁ pāpam|
vyaktamasmadatisnehānna tvayaitadapekṣitam|
yathā dāne na sarvasminsācivyaṁ dharmasādhanam||24||
yo madarthamatisnehātsvān prāṇānapi nekṣate|
tasya bandhuviśiṣṭasya sakhyurbhāryā sakhī mama||25||
tadayuktaṁ māmatīrthe pratārayitum| yadapi ceṣṭaṁ naitadanyaḥ kaścijjñāsyatīti, kimevamidamapāpaṁ syāt?
adṛśyamāno'pi hi pāpamācaranviṣaṁ niṣevyeva kathaṁ samṛdhnuyāt|
na taṁ na paśyanti viśuddhacakṣuṣo divaukasaścaiva narāśca yoginaḥ||26||
kiṁ ca bhūyaḥ,
śraddadhīta ka etacca yathāsau tava na priyā|
tāṁ parityajya sadyo vā vighātaṁ na samāpnuyāḥ||27||
abhipāraga uvāca-
saputradāro dāso'haṁ svāmī tvaṁ daivataṁ ca me|
dāsyāmasyāṁ yato deva kaste dharmavyatikramaḥ||28||
yadapi ceṣṭaṁ priyā mameyamiti kim ?
mama priyā kāmada kāmameṣā tenaiva ditsāmi ca tubhyamenām|
priyaṁ hi dattvā labhate paratra prakarṣaramyāṇi janaḥ priyāṇi||29||
yataḥ pratigṛhṇātvevaināṁ deva iti| rājovāca-mā maivam| akrama eṣaḥ| kutaḥ ?
ahaṁ hi śastraṁ niśitaṁ viśeyaṁ hutāśanaṁ visphuradarciṣaṁ vā|
na tveva dharmādadhigamya lakṣmīṁ śakṣyāmi tatraiva punaḥ prahartuṁm||30||
abhipāraga uvāca-yadyenāṁ madbhāryeti devo na pratigrahītumicchatyayamahamasyāḥ sarvajanaprārthanāviruddhaveśyāvratamādiśāmi| tata enāṁ devaḥ pratigṛhṇīyāditi|
rājovāca-kimunmatto'si?
aduṣṭāṁ saṁtyajanbhāryāṁ matto daṇḍamavāpnuyāḥ|
sa dhigvādāspadībhūtaḥ paratreha ca dhakṣyase||31||
tadalamakāryanirbandhitayā| nyāyābhiniveśī bhaveti|
abhiupāraga uvāca-
dharmātyayo me yadi kaścidevaṁ janāpavādaḥ sukhaviplavo vā|
pratyudgamiṣyāmyurasā tu tattattvatsaukhyalabdhena manaḥsukhena||32||
tvattaḥ paraṁ cāhavanīyamanyaṁ loke na paśyāmi mahīmahendra|
unmādayantī mama puṇyavṛddhyai tāṁ dakṣiṇāmṛtvigiva pratīccha||33||
rājovāca-kāmamasmadatisnehādanavekṣitātmahitāhitakramo madarthacaryāsamudyogastavāyam| ata eva tu tvāṁ viśeṣato nopekṣitumarhāmi| naiva khalu lokāpavādaniḥśaṅkena bhavitavyam| paśya,
lokasya yo nādriyate'pavādaṁ dharmānapekṣaḥ parataḥ phalaṁ vā|
jano na viśvāsamupaiti tasmindhruvaṁ ca lakṣmyāpi vivarjyate saḥ||34||
yatastvāṁ bravīmi
mā te rociṣṭa dharmasya jīvitārthe vyatikramaḥ|
niḥsaṁdigdhamahādoṣaḥ sasandehakṛśodayaḥ||35||
kiṁ ca bhūyaḥ,
nindādiduḥkheṣu parānnipātya neṣṭā satāmātmasukhapravṛttiḥ|
eko'pyanutpīḍya parānato'haṁ dharme sthitaḥ svārthadhuraṁ prapatsye||36||
abhipāraga uvāca-svāmyarthaṁ bhaktivaśena carato mama tāvadatra ka evādharmāvakāśaḥ syāddevasya vā dīyamānāmenāṁ pratigṛhṇataḥ| yataḥ sanaigamajānapadāḥ śibayaḥ kimatrādharma iti brūyuḥ| tat pratigṛhṇātvevaināṁ deva iti|
rājovāca-addhā madarthacaryāpraṇayimatirbhavān| idaṁ tvatra cintayitavyam-sanaigamajānapadānāṁ vā śibīnāṁ tava mama vā ko'smākaṁ dharmavittama iti|
athābhipāragaḥ sasaṁbhramo rājānamuvāca-
bṛddhopasevāsu kṛtaśramatvācchrutādhikārānmatipāṭavācca|
trivargavidyātiśayārthatattvaṁ tvayi sthitaṁ deva bṛhaspatau ca| 37||
rājovāca-tena hi na māmatra pratārayitumarhasi| kutaḥ?
narādhipānāṁ cariteṣvadhīnaṁ lokasya yasmādahitaṁ hitaṁ ca|
bhaktiṁ prajānāmanucintya tasmātkīrtikṣame satpatha eva raṁsye||38||
jihmaṁ śubhaṁ vā vṛṣabhapracāraṁ gāvo'nugā yadvadanuprayānti|
utkṣiptaśaṅkāṅkaśanirvighaṭṭaṁ prajāstathaiva kṣitipasya vṛttim||39||
api paśyatu tāvadbhavān|
ātmānamapi cecchaktirna syātpālayituṁ mama|
kā nvavasthā janasyāsya matto rakṣābhikāṅkṣiṇaḥ||40||
iti prajānāṁ hitamīkṣamāṇaḥ svaṁ caiva dharmaṁ vimalaṁ yaśaśca|
necchāmi cittasya vaśena gantumahaṁ hi netā vṛṣavatprajānām||41||
athābhipārago'mātyastena rājño'vasthānena prasāditamanāḥ praṇamya rājānaṁ prāñjalirityuvāca-
aho prajānāmatibhāgyasampadyāsāṁ tvamevaṁ naradeva goptā|
dharmānurāgo hi sukhānapekṣastapovanastheṣvapi mṛgya eva||42||
mahacchabdo mahārāja tvayyevāyaṁ virājate
viguṇeṣu guṇoktirhi kṣeparūkṣatarākṣarā||43||
vismayo'nibhṛtatvaṁ vā kiṁ mamaitāvatā tvayi|
samudra iva ratnānāṁ guṇānāṁ yastvamākaraḥ||44||
tadevaṁ tīvraduḥkhāturāṇāmapi satāṁ nīcamārganiṣpraṇayatā bhavati svadhairyāvaṣṭambhāt svabhyastadharmasaṁjñatvācceti dhairyadharmābhyāse ca yogaḥ kārya iti|
ityunmādayantī-jātakaṁ trayodaśam|
14. supāraga-jātakam
dharmāśrayaṁ satyavacanamapyāpadaṁ nudati prāgeva tatphalamiti dharmānuvartinā bhavitavyam| tadyathānuśrūyate-
bodhisattvabhūtaḥ kila mahāsattvaḥ paramanipuṇamatirnausārathirbabhūva| dharmatā hyeṣā bodhisattvānāṁ prakṛtimedhāvitvādyaduta yaṁ yaṁ śāstrātiśayaṁ jijñāsante kalāviśeṣaṁ vā tasmiṁstasminnadhikatarā bhavanti medhāvino jagataḥ| atha sa mahātmā viditajyotirgatitvāddigvibhāgeṣvasammūḍhamatiḥ parividitaniyatāgantukautpātikanimittaḥ kālākālakramakuśalo mīnatoyavarṇabhaumaprakāraśakuniparvatādibhiścihnaiḥ sūpalakṣitasamudradeśaḥ smṛtimānvijitatandrīnidraḥ śītoṣṇavarṣādiparikhedasahiṣṇurapramādī dhṛtimānāharaṇāpaharaṇakuśalatvādīpsitaṁ deśaṁ prāpayitā vaṇijāmāsīt| tasya paramasiddhayātratvātsupāraga ityeva nāma babhūva| tadadhyuṣitaṁ ca pattanaṁ supāragamityevākhyātamāsīt| yadetarhi sūpāragamiti jñāyate| so'pi maṅgalasammatatvād vṛddhatve'pi sāṁyātrikairyātrāsiddhikāmairvahanamabhyarthanasatkārapuraḥsaramāropyate sma|
atha kadācidbharukacchādabhiprayātāḥ suvarṇabhūmivaṇijo yātrāsiddhikāmāḥ supāragaṁ pattanamupetya taṁ mahāsattvaṁ vahanārohaṇārthamabhyarthayāmāsuḥ| sa tānuvāca-
jarājñayā saṁhriyamāṇadarśane śramābhipātaiḥ pratanūkṛtasmṛtau|
svadehakṛtye'pyavasannavikrame sahāyatā kā pariśaṅkyate mayi||1||
vaṇija ūcuḥ-viditeyamasmākaṁ yuṣmaccharīrāvasthā| satyapi ca vaḥ parākramāsahatve naiva vayaṁ karmaviniyogena yuṣmānāyāsayitumicchāmaḥ| kiṁ tarhi?
tvatpādapaṅkajasamāśrayasatkṛtena
maṅgalyatāmupagatā rajasā tviyaṁ nauḥ|
durge mahatyapi ca toyanidhāvamuṣmin
svasti vrajediti bhavantamupāgatāḥ smaḥ||2||
atha sa mahātmā teṣāmanukampayā jarāśithilaśarīro'pi tadvahanamāruroha| tadadhirohaṇācca pramuditamanasaḥ sarva eva te vaṇijo babhūvurniyatamasmākamuttamā yātrāsiddhiriti| krameṇa cāvajagāhire vividhamīnakulavicaritamanibhṛtajalakalakalārāvamanilabalavilāsapravicalitataraṅgaṁ bahuvidharatnairbhūmiviśeṣairarpitaraṅgaṁ phenāvalīkusumadāmavicitramasurabalabhujagabhavanaṁ durāpapātālamaprameyatoyaṁ mahāsamudram|
athendranīlaprakarābhinīlaṁ sūryāṁśutāpādiva khaṁ vilīnam|
samantato'ntarhitatīralekhamagādhamammonidhimadhyamīyuḥ||3||
teṣāṁ tatrānuprāptānāṁ sāyāhnasamaye mṛdūbhūtakiraṇacakraprabhāve savitari mahadautpātikaṁ paramabhīṣaṇaṁ prādurabhūt|
vibhidyamānormivikīrṇaphenaścaṇḍānilāsphālanabhīmanādaḥ|
naibhṛtyanirmuktasamagratoyaḥ kṣaṇena raudraḥ samabhūt samudraḥ||4||
utpātavātākalitairmahadbhistoyasthalairbhīmarayairbhramadbhiḥ|
yugāntakālapracalācaleva bhūmirbabhūvogravapuḥ samudraḥ||5||
vidyullatodbhāsuralolajihvā nīlā bhujaṅgā iva naikaśīrṣāḥ|
āvavrurādityapathaṁ payodāḥ prasaktabhīmastanitānunādāḥ||6||
ghanairghanairāvṛtaraśmijālaḥ sūryaḥ krameṇāstamupāruroha|
dināntalabdhaprasaraṁ samantāttamo ghanībhāvamivājagāma||7||
dhārāśarairācchuritormicakre mahodadhāvutpatatīva roṣāt|
bhīteva naurabhyadhikaṁ cakampe viṣādayantī hṛdayāni teṣām||8||
te trāsadīnāśca viṣādamūkā dhīrāḥ pratīkārasasambhramāśca|
svadevatāyācanatatparāśca bhāvānyathā sattvaguṇaṁ vivavruḥ||9||
atha te sāṁyātrikāḥ pavanabalacalitasalilavegavaśagayā nāvā paribhramyamāṇā bahubhirapyahobhirnaiva kutaścittīraṁ dadṛśurna ca yathepsitāni samudracihnāni| apūrvaireva tu samudracihnairabhivardhamānavaimanasyā bhayaviṣādavyākulatāmupajagmuḥ| athaitān supārago bodhisattvo vyavasthāpayannuvāca-anāścaryaṁ khalu mahāsamudramadhyamavagāḍhānāmautpātikakṣobhaparikleśaḥ| tadalamatrabhavatāṁ viṣādānuvṛttyā| kutaḥ ?
nāpatpratīkāravidhirviṣādastasmādalaṁ dainyaparigraheṇa|
dhairyāttu kāryapratipattidakṣāḥ kṛcchrāṇyakṛcchreṇa samuttaranti||10||
viṣādadainyaṁ vyavadhūya tasmātkāryāvakāśaṁ kriyayā bhajadhvam|
prājñasya dhairyajvalitaṁ hi tejaḥ sarvārthasiddhigrahaṇāgrahastaḥ||11||
tadyathādhikārāvahitā bhavantu bhavantaḥ| iti te sāṁyātrikāstena mahātmanā dhīrīkṛtamanasaḥ kūladarśanotsukamatayaḥ samudramavalokayanto dadṛśuḥ puruṣavigrahānāmuktarūpyakavacānivonmajjato nimajjataśca| samyak caiṣāmākṛtinimittamupadhārya savismayāḥ supāragāya nyavedayanta-apūrvaṁ khalvidamiha mahāsamudre cihnamupalabhyate| ete khalu
āmuktarūpyakavacā iva daityayodhā
ghorekṣaṇāḥ khuranikāśavirūpaghoṇāḥ|
unmajjanāvataraṇasphuraṇaprasaṁgāt
krīḍāmivārṇavajale'nubhavanti ke'pi||12||
supāraga uvāca-naite mānuṣā amānuṣā vā| mīnāḥ khalvete| yato na bhetavyamebhyaḥ| kintu-
sudūrapamakṛṣṭāḥ smaḥ pattanadvitayādapi|
khuramālī samudro'yaṁ tadyatadhvaṁ nivartitum||13||
caṇḍavegavāhinā salilanivahenaikāntahareṇa ca pāścāttyena vāyunā samākṣiptayā nāvā na te sāṁyātrikāḥ śekurvinivartitum| athāvagāhamānāḥ krameṇa rūpyaprabhāvabhāsitamanīlaphenanicayapāṇḍuramaparaṁ samudramālokya savismayāḥ supāragamūcuḥ-
svaphenamagnairiva ko'yamambubhirmahārṇavaḥ śukladukūlavāniva|
dravānivendoḥ kiraṇānsamudvahansamantato hāsa iva prasarpati||14||
supāraga uvāca-kaṣṭam| atidūraṁ khalvavagāhyate|
kṣīrārṇava iti khyāta udadhirdadhimālyasau|
kṣamaṁ nātaḥ paraṁ gantuṁ śakyate cennivartitum||15||
vaṇija ūcuḥ-na khalu śakyate vilambayitumapi vahanaṁ kuta eva sannivartayitumatiśīghravāhitvādvahanasya pratikūlatvācca mārutasyeti|
atha vyatītya tamapi samudraṁ suvarṇaprabhānurañjitapracalormimālamagnijvālakapilasalilamaparaṁ samudramālokya savismayakautūhalāste vaṇijaḥ supāragaṁ papracchuḥ-
bālārkalakṣmyeva kṛtāṅgarāgaiḥ samunnamadbhiḥ salilairanīlaiḥ|
jvalanmahānagnirivāvabhāti ko nāma tasmācca mahārṇavo'yam||16||
supāraga uvāca-
agnimālīti vikhyātaḥ samudro'yaṁ prakāśate|
atīva khalu sādhu syānnivartemahi yadyataḥ||17||
iti sa mahātmā nāmamātramakathayattasya saritpaterna toyavaivarṇyakāraṇaṁ dīrghadarśitvāt| atha te sāṁyātrikāstamapi samudramatītya puṣparāgendranīlaprabhodyotitasalilaṁ paripakvakuśavananikāśavarṇaṁ samudramālokya kautūhalajātāḥ supāragaṁ papracchuḥ-
pariṇatakuśaparṇavarṇatoyaḥ salilanidhiḥ katamo nvayaṁ vibhāti|
sakusuma iva phenabhakticitrairanilajavākalitaistaraṅgabhaṅgaiḥ||18||
supāraga uvāca-bhoḥ sārthavāhā nivartanaṁ prati yatnaḥ kriyatām| na khalvataḥ kṣamate paraṁ gantum|
kuśamālī samudro'yamatyaṅkaśa iva dvipaḥ|
prasahyāsahyasalilo haranharati no ratim||19||
atha te vāṇijakāḥ pareṇāpi yatnena nivartayitumaśaknuvantastamapi samudramatītya vaṁśarāgavaiḍūryaprabhāvyatikaraharitasalilamaparaṁ samudramālokya supāragamapṛcchan-
marakataharitaprabhairjalairvahati navāmiva śādvalaśriyam|
kumudaruciraphenabhūṣaṇaḥ salilanidhiḥ katamo'yamīkṣyate||20||
atha sa mahātmā tena vaṇigjanasya vyasanopanipātena dahyamānahṛdayo dīrghamuṣṇamabhiniśvasya śanairuvāca-
atidūramupetāḥ stha duḥkhamasmānnivartitum|
paryanta iva lokasya nalamālyeṣa sāgaraḥ||21||
tacchrutvā te vāṇijakā viṣādoparudhyamānamanaso visrasyamānagātrotsāhā niśvasitamātraparāyaṇāstatraiva niṣeduḥ| vyatītya ca tamapi samudraṁ sāyāhnasamaye vilambamānaraśmimaṇḍale salilanidhimiva praveṣṭukāme divasakare samudvartamānasyeva salilanidheraśanīnāmiva ca sampatatāṁ veṇuvanānāmiva cāgniparigatānāṁ visphuṭatāṁ tumulamatibhīṣaṇaṁ śrutihṛdayavidāraṇaṁ samudradhvanimaśrauṣuḥ| śrutvā ca santrāsavaśagāḥ sphuranmanasaḥ sahasaivotthāya samantato'nuvilokayanto dadṛśuḥ prapāta iva śvabhra iva ca mahati tamudakaughaṁ nipatantam| dṛṣṭvā ca paramabhayaviṣādavihvalāḥ supāragamupetyocuḥ
nirbhindanniva naḥ śrutīḥ pratibhayaścetāṁsi mathnanniva
kruddhasyeva saritpaterdhvanirayaṁ dūrādapi śrūyate|
bhīme śvabhra ivārṇavasya nipatatyetatsamagraṁ jalaṁ
tatko'sāvudadhiḥ kimatra ca paraṁ kṛtyaṁ bhavānmanyate||22||
atha sa mahātmā sasambhramaḥ kaṣṭaṁ kaṣṭamityuktvā samudramālokayannuvāca-
yatprāpya na nivartante mṛtyormukhamivāmukham|
aśivaṁ samupetāḥ stha tadetadvaḍavāmukham||23||
tadupaśrutya te vāṇijakā vaḍavāmukhamupetā vayamiti tyaktajīvitāśā maraṇabhayaviklavībhūtamanasaḥ
sasvaraṁ ruruduḥ kecidvilepuratha cukruśuḥ|
na kiñcitpratyapadyanta kecittrāsavicetasaḥ||24||
viśeṣataḥ kecidabhipraṇemurdevendramārtiprahatairmanobhiḥ|
ādityarudrāṁśca marudvasūṁśca prapedire sāgarameva cānye||25||
jepuśca mantrānapare vicitrānanye tu devīṁ vidhivatpraṇemuḥ|
supāragaṁ kecidupetya tattadviceṣṭamānāḥ karuṇaṁ vilepuḥ||26||
āpadgatatrāsaharasya nityaṁ parānukampāguṇasambhṛtasya|
ayaṁ prabhāvātiśayasya tasya tavābhyupeto viniyogakālaḥ||27||
ārtānanāthāñcharaṇāgatānnastvaṁ trātumāvarjaya dhīra cetaḥ|
ayaṁ hi kopādvaḍavāmukhena cikīrṣati grāsamivārṇavo'smān||28||
nopekṣituṁ yuktamayaṁ janaste vipadyamānaḥ salilaughamadhye|
nājñāṁ tavātyeti mahāsamudrastadvāryatāmapraśamo'yamasya||29||
atha sa mahātmā mahatyā karuṇayā samāpīḍyamānahṛdayastānvāṇijakānvyavasthāpayannuvāca-astyatrāpi naḥ kaścitpratikāravidhiḥ pratibhāti| tattāvatprayokṣye| yato muhūrtaṁ dhīrāstāvad bhavantu bhavanta iti| atha te vāṇijakā astyatrāpi kila pratīkāravidhirityāśayā samupastambhitadhairyāstadavahitamanasastūṣṇīṁbabhūvuḥ| atha supārago bodhisattva ekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇena jānumaṇḍalenādhiṣṭhāya nāvaṁ samāvarjitasarvabhāvaḥ praṇamya tathāgatebhyastānsāṁyātrikānāmantrayate sma-śrṛṇvantvatrabhavantaḥ sāṁyātrikāḥ salilanidhivyomāśrayāśca devaviśeṣāḥ
smarāmi yata ātmānaṁ yataḥ prāpto'smi vijñatām|
nābhijānāmi sañcintya prāṇinaṁ hiṁsutuṁ kvacit||30||
anena satyavākyena mama puṇyabalena ca|
vaḍavāmukhamaprāpya svasti naurvinivartatām||31||
atha tasya mahātmanaḥ satyādhiṣṭhānabalātpuṇyatejasā saha salilajavena sa māruto vyāvartamānastāṁ nāvaṁ nivartayāmāsa| nivṛttāṁ tu tāṁ nāvamabhisamīkṣya te vāṇijakāḥ paramavismayapraharṣoddhatamānasā nivṛttā nauriti praṇāmasabhājanapuraḥsaraṁ supāragāya nyavedayanta| atha sa mahātmā tānvāṇijakānuvāca-sthirībhavantu bhavantaḥ| śīghramāropyantāṁ śītāni| iti ca tena samādiṣṭāḥ pramodādudbhūtabalotsāhāste tadadhikṛtāstathā cakruḥ|
atha muditajanaprahāsanādā pravitatapāṇḍuraśītacārupakṣā|
salilanidhigatā rarāja sā naurgatajalade nabhasīva rājahaṁsī||32||
nivṛttāyāṁ tu tasyāṁ nāvyanukūlasalilamārutāyāṁ vimānalīlayā svecchayaiva cābhiprayātāyāṁ nātiśyāmībhūtasandhyāṅgarāgāsu pravitanyamānatamovitānāsvālakṣitanakṣatrabhūṣaṇāsu dikṣu kiñcidavaśeṣaprabhe divasakaramārge pravṛttakṣaṇadādhikāre supāragastānvāṇijakānuvāca-bhoḥ sārthavāhā nalamāliprabhṛtibhyo yathādṛṣṭebhyaḥ samudrebhyo vālukāḥ pāṣāṇāśca vahanamāropyantāṁ yāvatsahate| evamidaṁ yānapātraṁ nirghātabharīkrāntaṁ na ca pārśvāni dāsyati, maṅgalasammatāścaite vālukāpāṣāṇā niyataṁ lābhasiddhaye vo bhaviṣyantīti| atha te sāṁyātrikāḥ supāragapremabahumānāvarjitamatibhirdevatābhiranupradarśitebhyaḥ sthalebhya ādāya vālukāpāṣāṇabuddhyā vaiḍūryādīni ratnāni vahanamāropayāmāsuḥ| tenaiva caikarātreṇa sā naurbharukacchamupajagāma|
atha prabhāte rajatendranīlavaiḍūryahemapratipūrṇanaukāḥ|
svadeśatīrāntamupāgatāste prītyā tamānarcurudīrṇaharṣāḥ||33||
tadevaṁ dharmāśrayaṁ satyavacanamapyāpadaṁ nudati prāgeva tatphalamiti dharmānuvartinā bhavitavyam| kalyāṇamitrāśrayavarṇe'pi vācyamevaṁ kalyāṇamitrāśritāḥ śreyaḥ prāpnuvantīti|
iti supāraga-jātakaṁ caturdaśam|
15. matsya-jātakam
śīlavatāmihaivābhiprāyāḥ kalyāṇāḥ samṛdhyanti prāgeva paratreti śīlaviśuddhau prayatitavyam| tadyathānuśrūyate-
bodhisattvaḥ kila kasmiṁścinnātimahati kahlāra-tāmarasa-kamala-kuvalayavibhūṣitarucirasalile haṁsa-kāraṇḍava-cakravāka-mithunopaśobhite tīrāntaruhatarukusumāvakīrṇe sarasi matsyādhipatirbabhūva| svabhyastabhāvācca bahuṣu janmāntareṣu parārthacaryāyāstatrastho'pi parahitasukhapratipādanavyāpāro babhūva|
abhyāsayogāddhi śubhāśubhāni karmāṇi sātmyena bhavanti puṁsām|
tathāvidhānyeva yadaprayatnājjanmāntare svapna ivācaranti||1||
iṣṭānāmiva ca sveṣāmapatyānāmupari niviṣṭahārdo mahāsattvasteṣāṁ mīnānāṁ dānapriyavacanārthacaryādikramaiḥ paramanugrahaṁ cakāra|
anyonyahiṁsāpraṇayaṁ niyacchanparasparaprema vivardhayaṁśca|
yogādupāyajñatayā ca teṣāṁ vismārayāmāsa sa matsyavṛttam||2||
tattena samyakparipālyamānaṁ vṛddhiṁ parāṁ mīnakulaṁ jagāma|
puraṁ vinirmuktamivopasargairnyāyapravṛttena narādhipena||3||
atha kadācitsattvānāṁ bhāgyasampadvaikalyātpramādācca varṣādhikṛtānāṁ devaputrāṇāṁ na samyagdevo vavarṣa| athāsamyagvarṣiṇi deve tatsaraḥ phullakadambakusumagaureṇa navasalilena na yathāpuramāpupūre| krameṇa copagate nidāghakālasamaye paṭutaradīptibhiḥ khedālasagatibhiriva ca dinakarakiraṇaistadabhitaptayā ca dharaṇyā jvālānugateneva ca hlādābhi lāṣiṇā mārutena tarṣavaśādiva pratyahamāpīyamānaṁ tatsaraḥ palvalībabhūva|
nidāghakāle jvalito vivasvāñjvālābhivarṣīva paṭuśca vāyuḥ|
jvarāturevāśiśirā ca bhūmistoyāni roṣādiva śoṣayanti||4||
atha bodhisattvo vāyasagaṇairapi paritarkyamāṇaṁ prāgeva salilatīrāntacāribhiḥ pakṣigaṇairviṣādadainyavaśagaṁ vispanditamātraparāyaṇaṁ mīnakulamavekṣya karuṇāyamānaścintāmāpede| kaṣṭā bateyamāpadāpatitā mīnānām|
pratyahaṁ kṣīyate toyaṁ spardhamānamivāyuṣā|
adyāpi ca cireṇaiva lakṣyate jaladāgamaḥ||5||
apayānakramo nāsti netāpyanyatra ko bhavet|
asmadvyasanasaṁkṛṣṭāḥ samāyānti ca no dviṣaḥ||6||
asya niḥsaṁśayamime toyaśeṣasya saṁkṣayāt|
sphuranto bhakṣayiṣyante śatrubhirmama paśyataḥ||7||
tatkimatra prāptakālaṁ syāditi vimṛśansa mahātmā satyādhiṣṭhānamekamārtāyanaṁ dadarśa| karuṇayā ca samāpīḍyamānahṛdayo dīrghamuṣṇamabhiniśvasya nabhaḥ samullokayannavāca-
smarāmi na prāṇivadhaṁ yathāhaṁ sañcintya kṛcchre parame'pi kartum|
anena satyena sarāṁsi toyairāpūrayanvarṣatu devarājaḥ||8||
atha tasya mahātmanaḥ puṇyopacayaguṇātsatyādhiṣṭhānabalāttadabhiprasāditadevanāgayakṣānubhāvācca samantatastoyābalambibimbā gambhīramadhuranirghoṣā vidyullatālaṅkṛtanīlavipulaśikharā vijṛmbhamāṇā iva pravisarpibhiḥ śikharabhujaiḥ pariṣvajamānā iva cānyonyamakālameghāḥ kālameghāḥ prādurabhavan|
diśāṁ pramiṇvanta iva prayāmaṁ śṛṅgairvitanvanta ivāndhakāram|
nabhastalādarśagatā virejuśchāyā girīṇāmiva kālameghāḥ||9||
saṁsaktakekaiḥ śikhibhiḥ prahṛṣṭaiḥ saṁstūyamānā iva nṛttacitraiḥ|
prasaktamandrastanitā virejurdhīraprahāsādiva te ghanaughāḥ||10||
muktā vimuktā iva tairvimuktā dhārā nipetuḥ praśaśāma reṇuḥ|
gandhaścacārānibhṛto dharaṇyāṁ vikīryamāṇo jaladānilena||11||
nidāghasamparkavivardhito'pi tirobabhūvārkakaraprabhāvaḥ|
phenāvalīvyākulamekhalāni toyāni nimnābhimukhāni sasruḥ||12||
muhurmuhuḥ kāñcanapiñjarābhirbhābhirdigantānanurañjayantī|
payodatūryasvanalabdhaharṣā vidyullatā nṛttamivācacāra||13||
atha bodhisattvaḥ samantato'bhiprasṛtairāpāṇḍubhiḥ salilapravāhairāpūryamāṇe sarasi dhārānipātasamakālameva vidrute vāyasādye pakṣigaṇe pratilabdhajīvitāśe ca pramudite mīnagaṇe prītyābhisāryamāṇahṛdayo varṣanivṛttisāśaṅkaḥ punaḥ punaḥ parjanyamābabhāṣe-
udgarja parjanya gabhīradhīraṁ pramodamudvāsaya vāyasānām|
ratnāyamānāni payāṁsi varṣansaṁsaktavidyujjvalitadyutīni||14||
tadupaśrutya śakro devānāmindraḥ paramavismitamanāḥ sākṣādabhigamyainamabhisaṁrādhayannuvāca-
tavaiva khalveṣa mahānubhāva matsyendra satyātiśayaprabhāvaḥ|
āvarjitā yatkalaśā iveme kṣaranti ramyastanitāḥ payodāḥ||15||
mahatpramādaskhalitaṁ tvidaṁ me yannāma kṛtyeṣu bhavadvidhānām|
lokārthamabhyudyatamānasānāṁ vyāpārayogaṁ na samabhyupaimi||16||
cintāṁ kṛthā mā tadataḥ paraṁ tvaṁ satāṁ hi kṛtyodvahane'smi dhuryaḥ|
deśo'pyayaṁ tvadguṇasaṁśrayeṇa bhūyaśca naivaṁ bhavitārtivaśyaḥ||17||
ityevaṁ priyavacanaiḥ saṁrādhya tatraivāntardadhe| tacca saraḥ parāṁ toyasamṛddhimavāpa|
tadevaṁ śīlavatāmihaivābhiprāyāḥ kalyāṇāḥ samṛdhyanti prāgeva paratreti śīlaviśuddhau prayatitavyam|
iti matsya-jātakaṁ pañcadaśam|
16. vartakāpītaka-jātakam
satyaparibhāvitāṁ vācamagnirapi na prasahate laṅghayitumiti satyavacane'bhiyogaḥ karaṇīyaḥ| tadyathānuśrūyate-
bodhisattvaḥ kilānyatamasminnaraṇyāyatane vartakāpotako bhavati sma| sa katipayarātrodbhinnāṇḍakośaḥ pravirokṣyamāṇataruṇapakṣaḥ paridurbalatvādalakṣyamāṇāṅgapratyaṅgapradeśaḥ svamātāpitṛprayatnaracite tṛṇagahanopagūḍhe gulmalatāsaṁniśrite nīḍe saṁbahulairbhrātṛbhiḥ sārdhaṁ prativasati sma| tadavastho'pi cāpariluptadharmasaṁjñatvānmātāpitṛbhyāmupahṛtānprāṇino necchati smābhyavahartum| yadeva tvasya tṛṇabījanyagrodhaphalādyupajahraturmātāpitarau tenaiva vartayāmāsa| tasya tayā rūkṣālpāhāratayā na kāyaḥ puṣṭimupayayau| nāpi pakṣau samyakpravirurohatuḥ| itare tu vartakāpotakā yathopanītamāhāramabhyavaharanto balavantaḥ sañjātapakṣāśca babhūvuḥ| dharmatā hyeṣā yaduta-
dharmādharmanirāśaṅkaḥ sarvāśī sukhamedhate|
dharmyāṁ tu vṛttimanvicchanvicitāśīha duḥkhitaḥ||1||
[api coktaṁ bhagavatā-sujīvitamahrīkeṇeti gāthādvayam|
sujīvitamahrīkeṇa dhvāṅkṣeṇāśucikarmaṇā|
praskandinā pragalbhena susaṁkliṣṭaṁ tu jīvitam||2||
hrīmatā tviha durjīvaṁ nityaṁ śucigaveṣiṇā|
saṁlīnenāpragalbhena śuddhājīvena jīvatā||3||
iti gāthādvayametadāryasthāvirīyakanikāye paṭhyate|] teṣāmevamavasthānāṁ nātidūre mahānvanadāvaḥ pratibhayaprasaktaninado vijṛmbhamāṇadhūmarāśirvikīryamāṇajvālāvalīlolavisphuliṅgaḥ santrāsano vanacarāṇāmanayo vanagahanānāṁ prādurabhavat|
sa mārutādhūrṇitaviprakīrṇairjvālābhujairnṛttaviśeṣacitraiḥ|
valganniva vyākuladhūmakeśaḥ sasvāna teṣāṁ dhṛtimādadānaḥ||4||
caṇḍānilāsphālanacañcalāni bhayadrutānīva vane tṛṇāni|
so'gniḥ sasaṁrambha ivābhipatya sphuratsphuliṅgaprakaro dadāha||5||
bhayadrutodbhrāntavihaṅgasārthaṁ paribhramadbhītamṛgaṁ samantāt|
dhūmaughamagnaṁ paṭuvahniśabdaṁ vanaṁ tadārtyeva bhṛśaṁ rarāsa||6||
krameṇa cotpīḍyamāna iva sa vahniḥ paṭunā mārutena tṛṇagahanānusārī teṣāṁ nīḍasamīpamupajagāma| atha te vartakāpotakā bhayavirasavyākulavirāvāḥ parasparanirapekṣāḥ sahasā samutpetuḥ| paridurbalatvādasañjātapakṣatvācca bodhisattvastu notpatituṁ prayatnaṁ cakāra| viditātmaprabhāvastvasaṁbhrānta eva sa mahāsattvaḥ sarabhasamivopasarpantamagniṁ sānunayamityuvāca-
vyarthābhidhānacaraṇo'smyavirūḍhapakṣa-
stvatsambhramācca pitarāvapi me praḍīnau|
tvadyogyamasti na ca kiñcidihātitheya-
masmānnivartitumatastava yuktamagne||7||
ityukte satyaparibhāvitavacasā tena mahāsattvena-
udīryamāṇo'pyanilena so'gnirviśuṣkasaṁsaktatṛṇe'pi kakṣe|
nadīmiva prāpya vivṛddhatoyāṁ tadvācamāsādya śaśāma sadyaḥ||8||
adyāpi taṁ himavati prathitaṁ pradeśaṁ
dāvāgniruddhataśikho'pi samīraṇena|
mantrābhiśapta iva naikaśirā bhujaṅgaḥ
saṅkocamandalulitārcirupaiti śāntim||9||
tatkimidamupanītamiti? ucyate-
velāmiva pracalitormiphaṇaḥ samudraḥ
śikṣāṁ munīndravihitāmiva satyakāmaḥ|
satyātmanāmiti na laṅghayituṁ yadājñāṁ
śaktaḥ kṛśānurapi satyamato na jahyāt||10||
tadevaṁ satyavacanaparibhāvitāṁ vācamagnirapi na prasahate laṅghayitumiti satyavacane'bhiyogaḥ karaṇīyaḥ| tathāgatavarṇe'pi vācyamiti|
iti vartakāpotaka-jātakaṁ ṣoḍaśam|
17. kumbha-jātakam
anekadoṣopasṛṣṭamatikaṣṭaṁ madyapānamiti sādhavaḥ paramapyasmādvārayanti prāgevātmānamiti| tadyathānuśrūyate-
bodhisattvaḥ kila karuṇātiśayaparibhāvitamatiḥ parahitasukhopapādanaparaḥ puṇyāṁ pratipadamudbhāvayandānadamasaṁyamādibhiḥ kadācicchakrā devānāmindro babhūva| sa prakarṣiṇāmapi divyānāṁ viṣayasukhānāṁ nikāmalābhī sannapi karuṇāvaśagatvānnaiva lokārthacaryāsamudyogaśithilaṁ manaścakāra|
prāyeṇa lakṣmīmadiropayogājjāgarti naivātmahite'pi lokaḥ|
surendralakṣmyāpi tu nirmado'sāvabhūtparārtheṣvapi jāgarūkaḥ||1||
anekatīvravyasanātureṣu sattveṣu bandhuṣviva jātahārdaḥ|
dhairyātsvabhāvajñatayāśritaśca nāsau visasmāra parārthacaryām||2||
atha kadācitsa mahātmā manuṣyalokamavalokayannanukampāsamāvarjitena maitrasnigdhena svabhāvamahatā cakṣuṣā dadarśa sarvamitraṁ nāma rājānamakalyāṇamitrasaṁparkadoṣāt sapaurajānapadaṁ madyapānaprasaṅgābhimukham| tatra cāsyādoṣadarśitāmavekṣya mahādoṣatāṁ ca madyapānasya sa mahātmā mahatyā karuṇayā samāpīḍyamānahṛdayaścintāmāpede| kaṣṭā bateyamāpadāpatitā lokasya|
pramukhasvādu pānaṁ hi doṣadarśanaviklavān|
śreyaso'paharatyeva ramaṇīyamivāpatham||3||
tatkimatra prāptakālaṁ syāt ? bhavatu dṛṣṭam|
pradhānabhūtasya viceṣṭitāni jano'nukartuṁ niyatasvabhāvaḥ|
ityatra rājaiva cikitsanīyaḥ śubhāśubhaṁ tatprabhavaṁ hi loke||4||
iti viniścitya sa mahāsattvastaptakāñcanavarṇamāparuṣodgrathitajaṭāviṭapadharaṁ valkalājinasaṁvītamojasvi brāhmaṁ vapurabhinirmāya surāpūrṇaṁ ca vāmapārśvasthaṁ nātibṛhantaṁ kumbhaṁ sarvamitrasya rājñaḥ pariṣadi saṁniṣaṇṇasya prastāvopanatāsu pravṛttāsu surāsavaśīdhumaireyamadhukathāsu purato'ntarikṣe prādurabhūt| vismayabahumānāvarjitena ca prāñjalinā tena janenābhyutthāya pratyarcyamānaḥ sajala iva jaladharo gambhīramabhi dannuccairuvāca-
puṣpamālāhasatkaṇṭhamimaṁ bharitamākaṇṭham|
avataṁsakṛtākumbhaṁ kretumicchati kaḥ kumbham||5||
savalayamiva puṣpamālayā pravitatayānilakampalīlayā|
kisalayaracanāsamutkaṭaṁ ghaṭamimamicchati kaḥ krayeṇa vaḥ||6||
athainaṁ sa rājā vismayāvarjitakautūhalaḥ sabahumānamīkṣamāṇaḥ kṛtāñjaliruvāca-
dīptyā navārka iva cārutayā śaśīva
saṁlakṣyase ca vapuṣānyatamo munīnām|
tadvaktumarhasi yathā vidito'si loke
saṁbhāvanā hi guṇatastvayi no vicitrā||7||
śakra uvāca-
paścādapi jñāsyasi yo'hamasmi ghaṭaṁ tvidaṁ kretumito ghaṭasva|
na ced bhayaṁ te paralokaduḥkhādihaiva tīvravyasanāgamādvā||8||
rājovāca-apūrvaḥ khalvayamatrabhavataḥ paśya vikrayārambhaḥ|
guṇasaṁvarṇanaṁ nāma doṣāṇāṁ ca nigūhanam|
prasiddha iti lokasya paṇyānāṁ vikrayakramaḥ||9||
yukto vānṛtabhīrūṇāṁ tvadvidhānāmayaṁ vidhiḥ|
na hi kṛcchre'pi saṁtyaktuṁ satyamicchanti sādhavaḥ||10||
tadācakṣva mahābhāga pūrṇaḥ kasya ghaṭo nvayam|
kiṁ vā vinimaye prāpyamasmattastvādṛśairapi||11||
śakra uvāca-śrūyatāṁ mahārāja !
nāyaṁ toyadavicyutasya payasaḥ pūrṇo na tīrthāmbhasaḥ
kaiñjalkasya sugandhino na madhunaḥ sarpirviśeṣasya vā|
na kṣīrasya vijṛmbhamāṇakumudavyabhrendupādacchaveḥ
pūrṇaḥ pāpamayasya yasya tu ghaṭastasya prabhāvaṁ śṛṇu||12||
yatpītvā madadoṣavihvalatayā svatantraścaran
deśeṣvaprapateṣvapi prapatito mandaprabhāvasmṛtiḥ|
bhakṣyābhakṣyavicāraṇāvirahitastattatsamāsvādayet
tatsaṁpūrṇamimaṁ gataṁ krayapathaṁ krīṇīta kumbhādhamam||13||
anīśaḥ sve citte vicarati yayā saṁhṛtamati-
rdviṣāṁ hāsāyāmaṁ samupajanayangauriva jaḍaḥ|
sadomadhye nṛtyetsvamukhapaṭahenāpi ca yayā
krayārhā seyaṁ vaḥ śubhavirahitā kumbhanihitā||14||
pītvocitāmapi jahāti yayātmalajjāṁ
nirgranthavadvasanasaṁyamakhedamuktaḥ|
dhīraṁ caretpathiṣu paurajanākuleṣu
sā paśyatāmupagatā nihitātra kumbhe||15||
yatpītvā vamathusamudgatānnaliptā
niḥśaṅkaiḥ śvabhiravalihyamānavaktrāḥ|
niḥsaṁjñā nṛpatipathiṣvapi svapanti
prakṣiptaṁ krayasubhagaṁ tadatra kumbhe||16||
upayujya yanmadabalādabalā vinibandhayedapi tarau pitarau|
gaṇayecca sā dhanapatiṁ na patiṁ tadidaṁ ghaṭe vinihitaṁ nihitam||17||
yāṁ pītavanto madaluptasaṁjñā vṛṣṇyandhakā vismṛtabandhubhāvāḥ|
parasparaṁ niṣpipiṣurgadābhirunmādanī sā nihiteha kumbhe||18||
yatra prasaktāni kulāni neśurlakṣmīniketānyuditoditāni|
ucchedanī vittavatāṁ kulānāṁ seyaṁ ghaṭe krayyatayādhirūḍhā||19||
aniyataruditasthitavihasitavā-
gjaḍagurunayano grahavaśaga iva|
paribhavabhavanaṁ bhavati ca niyataṁ
yadupahatamatistadidamiha ghaṭe||20||
pravayaso'pi yadākulacetanāḥ svahitamārgasamāśrayakātarāḥ|
bahu vadantyasamīkṣitaniścayaṁ krayapathena gataṁ tadidaṁ ghaṭe||21||
yasyā doṣātpūrvadevāḥ pramattā lakṣmīmoṣaṁ devarājādavāpya|
trāṇāpekṣāstoyarāśau mamajjustasyāḥ pūrṇaṁ kumbhametaṁ vṛṇīta||22||
brūyādasatyamapi satyamiva pratītaḥ
kuryādakāryamapi kāryamiva prahṛṣṭaḥ|
yasyā guṇena sadasatsadasacca vidyā-
cchāpasya mūrtiriva sā nihiteha kumbhe||23||
unmādavidyāṁ vyasanapratiṣṭhāṁ sākṣādalakṣmīṁ jananīmaghānām|
advaitasiddhāṁ kalipaddhatiṁ tāṁ krīṇīta ghorāṁ manasastamistrām||24||
parimuṣitamatiryayā nihanyādapi pitaraṁ jananīmanāgasaṁ vā|
avigaṇitasukhāyatiryatiṁ vā krayavidhinā nṛpa tāmito gṛhāṇa||25||
evaṁvidhaṁ madyamidaṁ narendra sureti loke prathitaṁ surābha|
na pakṣapāto'sti guṇeṣu yasya sa kretumudyogamidaṁ karotu||26||
niṣevya yadduścaritaprasaktāḥ patanti bhīmānnarakaprapātān|
tiryaggatiṁ pretadaridratāṁ ca ko nāma taddraṣṭumapivyavasyet||27||
laghurapi ca vipāko madyapānasya yaḥ syā-
nmanujagatigatānāṁ śīladṛṣṭīḥ sa hanti|
jvalitadahanaraudre yena bhūyo'pyavīcau
nivasati pitṛloke hīnatiryakṣu caiva||28||
śīlaṁ nimīlayati hanti yaśaḥ prasahya
lajjāṁ nirasyati matiṁ malinīkaroti|
yannāma pītamupahanti guṇāṁśca tāṁstāṁ-
statpātumarhasi kathaṁ nṛpa madyamadya||29||
atha sā rājā taistasya hṛdayagrāhakairhetumadbhirvacobhiravagamitamadyapānadoṣo madyaprasaṅgādapavṛttābhilāṣaḥ śakramityuvāca-
snigdhaḥ pitā vinayabhaktiguṇād gururvā
yadvaktumarhati nayānayavinmunirvā|
tāvattvayā svabhihitaṁ hitakāmyayā me
tatkarmaṇā vidhivadarcayituṁ yatiṣye||30||
idaṁ ca tāvatsubhāṣitapratipūjanamarhati no'trabhavān pratigrahītum|
dadāmi te grāmavarāṁśca pañca dāsīśataṁ pañca gavāṁ śatāni|
sadaśvayuktāṁśca rathāndaśemānhitasya vaktā hi gururmamāsi||31||
yadvā mayānyatkaraṇīyaṁ tatsaṁdeśādarhatyatrabhavānbhūyo'pi māmanugrahītum| śakra uvāca-
artho'sti na grāmavarādinā me surādhipaṁ māmabhigaccha rājan|
saṁpūjanīyastu hitasya vaktā vākpragraheṇa pratipanmayena||32||
ayaṁ hi panthā yaśasaḥ śriyaśca paratra saukhyasya ca tasya tasya|
apāsya tasmānmadirāprasaṅgaṁ dharmāśrayānmadviṣayaṁ bhajasva||33||
ityuktvā śakrastatraivāntardadhe| sa ca rājā sapaurajānapado madyapānādvirarāma|
tadevamanekadoṣopasṛṣṭamatikaṣṭaṁ madyapānamiti sādhavaḥ paramasmādvārayanti prāgevātmānamiti| evaṁ lokahitaḥ pūrvajanmasvapi sa bhagavāniti tathāgatavarṇe'pi vācyam|
iti kumbha-jātakaṁ saptadaśam|
18. aputra-jātakam
śīlapraśamapratipakṣasaṁbādhaṁ gārhasthyamityevamātmakāmā na rocayante| tadyathānuśrūyate-
bodhisattvaḥ kila kasmiṁścidibhyakule ślāghanīyavṛttacāritrasaṁpanne prārthanīyasaṁbandhe kulodbhavānāṁ nipānabhūte śramaṇabrāhmaṇānāṁ kośakoṣṭhāgāranirviśeṣe mitrasvajanānāmabhigamanīye kṛpaṇavanīpakānāmupajīvye śilpijanasyāspadabhūte lakṣmyā dattānugrahasatkāre rājño lokābhisaṁmate janma pratilebhe| sa kālānāmatyayenābhivṛddhaḥ kṛtaśramo lokābhimateṣu vidyāsthāneṣvaparokṣabuddhirvividhavikalpāśrayāsu kalāsu jananayanakāntena ca vapuṣā dharmāvirodhinyā ca lokajñatayā svajana iva lokasya hṛdayeṣu paryavartata|
na hi svajana ityeva svajano bahu manyate|
jano vā jana ityeva svajanād dṛśyate'nyathā||1||
guṇadoṣābhimarśāttu bahumānāvamānayoḥ|
vrajatyāspadatāṁ lokaḥ svajanasya janasya vā||2||
kṛtapravrajyāparicayatvāttu tasya mahāsattvasya
paryeṣṭiduḥkhānugatāṁ viditvā gṛhasthatāṁ dharmavirodhinīṁ ca|
sukhodayatvaṁ ca tapovanānāṁ na gehasaukhyeṣu manaḥ sasañje||3||
sa mātāpitroḥ kālakriyayā saṁvignahṛdayastamanekaśatasahasrasaṁkhyaṁ gṛhavibhavasāraṁ mitrasvajanakṛpaṇaśramaṇabrāhmaṇebhyo yathārhamatisṛjya pravavrāja| so'nupūrveṇa grāmanagaranigamarāṣṭrarājadhānīṣvanuvicarannanyatamanagaramupaśritya kasmiṁścidvanaprasthe nivasati sma| sa dhyānaguṇābhyāsāt sātmībhūtenākṛtakenendriyaprasādena śrutihṛdayāhlādinā ca vidvattāsūcakenānutsiktena vigatalābhāśākārpaṇyadainyena vinayaujasvinā yathārhamadhuropacārasauṣṭhavena dharmādharmavibhāganipuṇena ca vacasā pravrajitācāraśībharayā (ca) sajjaneṣṭayā ceṣṭayā tatrābhilakṣito babhūva| kautūhalinā ca janena samupalabdhakulapravrajyākramaḥ suṣṭhutaraṁ lokasaṁmatastatrābhūt|
ādeyataratāṁ yānti kularūpaguṇād guṇāḥ|
āśrayātiśayeneva candrasya kiraṇāṅkarāḥ||4||
athāsya tatrābhigamanamupalabhya pitṛvayasyaḥ samabhigamya cainaṁ guṇabahumānāt kuśalaparipraśnapūrvakaṁ cāsmai nivedyātmānaṁ pitṛvayasyatāṁ ca saṁkathāprastāvāgatamenaṁ snehāduvāca-cāpalamiva khalvidamanuvartitaṁ bhadantenānapekṣya kulavaṁśamasmin vayasi pravrajatā|
ārādhyate satpratipattimadbhirdharmo yadāyaṁ bhavane vane vā|
śrīmanti hitvā bhavanānyatastvaṁ kasmādaraṇyeṣu matiṁ karoṣi||5||
paraprasādārjitabhaikṣavṛttiragaṇyamānaḥ khalavajjanena|
kucelabhṛdbandhusuhṛdvihīno vanāntabhūmāvapaviddhakāyaḥ||6||
mūrtaṁ daridratvamivopaguhya kathaṁ nu śokasya vaśaṁ prayāsi|
imāmavasthāṁ hi tavekṣamāṇā dviṣo'pi bāṣpāpihitekṣaṇāḥ syuḥ||7||
tadehi pitryaṁ bhavanaṁ tavedaṁ śrutārthasāraṁ bhavatāpi nūnam|
saṁpādayethā nivasaṁstvamatra dharmaṁ ca satputramanorathaṁ ca||8||
lokapravādaḥ khalvapi caiṣaḥ-
parakarmakarasyāpi sve nipānasukhā gṛhāḥ|
kiṁ punaḥ sukhasaṁprāptāḥ samṛddhijvalitaśriyaḥ||9||
atha bodhisattvaḥ pravivekasukhāmṛtarasaparibhāvitamatistatpravaṇahṛdayaḥ samupalabdhaviśeṣo gṛhavanavāsayoḥ kāmopabhoganimantraṇāyāṁ tṛpta iva bhojanakathāyāmasukhāyamāna uvāca-
idaṁ snehodgatatvātte kāmamalpātyayaṁ vacaḥ|
sukhasaṁjñāṁ tu mā kārṣīḥ kadācidgṛhacārake||10||
gārhasthyaṁ mahadasvāsthyaṁ sadhanasyādhanasya vā|
ekasya rakṣaṇāyāsāditarasyārjanaśramāt||11||
yatra nāma sukhaṁ naiva sadhanasyādhanasya vā|
tatrābhiratisaṁmohaḥ pāpasyaiva phalodayaḥ||12||
yadapi ceṣṭaṁ gṛhasthenāpi śakyamayamārādhayituṁ dharma iti kāmamevametat| atiduṣkaraṁ tu me pratibhāti dharmapratipakṣasaṁbādhatvācchramabāhulyācca gṛhasya| paśyatu bhavān|
gṛhā nānīhamānasya na caivāvadato mṛṣā|
na cānikṣiptadaṇḍasya pareṣāmanikurvataḥ||13||
tadayaṁ gṛhasukhāvabaddhahṛdayastatsādhanodyatamatirjanaḥ|
yadi dharmamupaiti nāsti gehamatha gehābhimukhaḥ kuto'sya dharmaḥ|
praśamaikaraso hi dharmamārgo gṛhasiddhiśca parākramakrameṇa||14||
iti dharmavirodhadūṣitatvād gṛhavāsaṁ ka ivātmavān bhajeta|
paribhūya sukhāśayā hi dharmaṁ niyamo nāsti sukhodayaprasiddhau||15||
niyataṁ ca yaśaḥparābhavaḥ syādanutāpo manasaśca durgatiśca|
iti dharmavirodhinaṁ bhajante na sukhopāyamapāyavannayajñāḥ||16||
api ca, sukho gṛhavāsa iti śraddhāgamyamidaṁ me pratibhāti|
niyatārjanarakṣaṇādiduḥkhe vadhabandhavyasanaikalakṣyabhūte|
nṛpaterapi yatra nāsti tṛptirvibhavaistoyanidherivāmbuvarṣaiḥ||17||
sukhamatra kutaḥ kathaṁ kadā vā parikalpapraṇayaṁ na cedupaiti|
viṣayopaniveśane'pi mohād vraṇakaṇḍūyanavatsukhābhimānaḥ||18||
bāhulyena ca khalu bravīmi-
prāyaḥ samṛddhyā madameti gehe mānaṁ kulenāpi balena darpam|
duḥkhena roṣaṁ vyasanena dainyaṁ tasminkadā syātpraśamāvakāśaḥ||19||
ataśca khalvahamatrabhavantamanunayāmi-
madamānamohabhujagopalayaṁ praśamābhirāmasukhavipralayam|
ka ivāśrayedabhimukhaṁ vilayaṁ bahutīvraduḥkhanilayaṁ nilayam||20||
saṁtuṣṭajanagehe tu praviviktasukhe vane|
prasīdati yathā cetastridive'pi tathā kutaḥ||21||
paraprasādārjitavṛttirapyato rame vanānteṣu kucelasaṁvṛtaḥ|
adharmamiśraṁ tu sukhaṁ na kāmaye viṣeṇa saṁpṛktamivānnamātmavān||22||
ityavagamitamatiḥ sa tena pitṛvayasyo hṛdayagrāhakeṇa vacasā bahumānameva tasminmahāsattve satkāraprayogaviśeṣeṇa pravedayāmāsa|
tadevaṁ śīlapraśamapratipakṣasaṁbādhaṁ gārhasthyamityevamātmakāmāḥ parityajantīti| labdhāsvādāḥ praviveke, na kāmeṣvāvartanta iti pravivekaguṇakathāyāmapyupaneyam|
ityaputra-jātakamaṣṭādaśam|
19. bisa-jātakam
pravivekasukharasajñānāṁ viḍambaneva vihiṁseva ca kāmāḥ pratikūlā bhavanti| tadyathānuśrūyate-
bodhisattvaḥ kila kasmiṁścinmahati guṇaprakāśayaśasi vācyadoṣavirahite brāhmaṇakule janmaparigrahaṁ cakāra| tasya yatra kanīyāṁsaḥ ṣaḍapare bhrātarastadanurūpaguṇāḥ snehabahumānaguṇānnityānuguṇā babhūvuḥ, saptamī ca bhaginī| sa kṛtaśramaḥ sāṅgeṣu sopavedeṣu vedeṣu samadhigatavidyāyaśāḥ saṁmato jagati daivatavanmātāpitarau parayā bhaktyā paricarannācārya iva piteva tānbhrātṝnvidyāsu vinayannayavinayakuśalo gṛhamāvasati sma| sa kālakramānmātāpitroḥ kālakriyayā saṁvignahṛdayaḥ kṛtvā tayoḥ pretakṛtyāni vyatīteṣu śokamayeṣviva keṣucideva divaseṣu tānbhrātṝn saṁnipātyovāca-
eṣa lokasya niyataḥ śokātivirasaḥ kramaḥ|
saha sthitvāpi suciraṁ mṛtyunā yadviyojyate||1||
tatpravrajitumicchāmi śreyaḥślādhyena vartmanā|
purā mṛtyuripurhanti gṛhasaṁraktameva mām||2||
yataḥ sarvāneva bhavataḥ sambodhayāmi| astyatra brāhmaṇakule dharmeṇa yathādhigatā vibhavamātrā| śakyamanayā vartitum| tatsarvaireva bhavadbhiḥ parasparaṁ snehagauravābhimukhaiḥ śīlasamudācāreṣvaśithilādarairvedādhyayanaparairmitrātithisvajanapraṇayavatsalairdhamaparāyaṇairbhūtva samyaggṛhamadhyāvastavyam|
vinayaślāghibhirnityaṁ svādhyāyādhyayanodyataiḥ|
pradānābhirataiḥ samyakparipālyo gṛhāśramaḥ||3||
evaṁ hi vaḥ syādyaśasaḥ samṛddhirdharmasya cārthasya sukhāspadasya|
sukhāvagāhaśca paro'pi lokastadapramattā gṛhamāvaseta||4||
athāsya bhrātaraḥ pravrajyāsaṅkīrtanādviyogāśaṅkāvyathitamanasaḥ śokāśrudurdinamukhāḥ praṇamyainamūcuḥ--nārhatyatrabhavānpitṛviyogaśokaśalyavraṇamasaṁrūḍhameva no ghaṭṭayitumapareṇa duḥkhābhinipātakṣāreṇa|
adyāpi tāvatpitṛśokaśalyakṣatāni rohanti na no manāṁsi|
tatsādhvimāṁ saṁhara dhīra buddhiṁ mā naḥ kṣate kṣāramihopahārṣīḥ||5||
athākṣamaṁ vetsi gṛhānurāgaṁ śreyaḥpathaṁ vā vanavāsasaukhyam|
asmānanāthānapahāya gehe kasmādvanaṁ vāñchasi gantumekaḥ||6||
tadyātrabhavato gatiḥ sāsmākam| vayamapi pravrajāma iti|
bodhisattva uvāca-
anabhyāsādvivekasya kāmarāgānuvartinaḥ|
prapātamiva manyante pravrajyāṁ prāyaśo janāḥ||7||
iti mayā nigṛhya nābhihitāḥ stha pravrajyāśrayaṁ prati jānatāpi gṛhavanavāsaviśeṣam| tadetaccedabhirucitaṁ bhavatāmeva pravrajāma iti| te saptāpi bhrātaro bhaginyaṣṭamāḥ sphītaṁ gṛhavibhavāsāramaśrumukhaṁ ca mitrasvajanabandhuvargaṁ vihāya tāpasapravrajyayā pravrajitāḥ| tadanuraktahṛdayaścainānsahāya eko dāsī dāsaścānupravrajitāḥ|
te'nyatarasminmahatyaraṇyāyatane jvalitamiva vikasitakamalavanaśobhayā vihasadiva ca phullakumudavanairanibhṛtamadhukaragaṇamamalanīlasalilaṁ mahatsaraḥ saṁniśritya praviviktamanojñāsu cchayādrumasamupagūḍhāsvasaṁnikṛṣṭaviniviṣṭāsu pṛthakpṛthakparṇaśālāsu vrataniyamaparā dhyānānuyuktamanaso vijahnaḥ| pañcame pañcame divase bodhisattvasamīpaṁ dharmaśravaṇārthamupajagmuḥ| sa caiṣāṁ dhyānopadeśapravṛttāṁ kāmādīnavadarśanīṁ saṁvejanīyāṁ pravivekasantoṣavarṇabahulāṁ kuhanalapanakausīdyādidoṣavigarhaṇīmupaśamaprasādapaddhatiṁ tāṁ tāṁ dharmyāṁ kathāṁ cakāra|
sā cainān dāsī bahumānānurāgavaśā tathaiba paricacāra| sā tasmātsaraso bisānyuddhṛtya mahatsu padminīparṇeṣu śucau tīrapradeśe samānvinyasya ca bhāgānkāṣṭhasaṁghaṭṭanaśabdena kālaṁ nivedyāpakrāmati sma| tatasteṣāmṛṣīṇāṁ kṛtajapahomavidhīnāṁ yathāvṛddhamekaiko'bhigamya tato bisabhāgamekaikaṁ yathākramamādāya svasyāṁ svasyāṁ parṇaśālāyāṁ vidhivatparibhujya dhyānābhiyuktamatirvijahāra| ta evaṁ pravṛttā naiva parasparaṁ dadṛśuranyatra dharmaśravaṇakālāt|
teṣāmevaṁvidhena niravadyena śīlavṛttasamudācāreṇa pravivekābhiratyā dhyānapravaṇamānasatayā ca sarvatra yaśaḥ samupaśrutya śakro devānāmindrastatparīkṣānimittaṁ tatrābhijagāma| taccaiṣāṁ dhyānābhimukhatvaṁ kukāryeṣvaprasaṅgamanutkaṇṭhāṁ praśamābhirāmaṁ cāvasthānamavekṣya sthirataraguṇasambhāvanastatparīkṣānimittamavahitamanā babhūva|
anutsuko vanānteṣu vasañchamaparāyaṇaḥ|
āropayati sādhūnāṁ guṇasambhāvanāṁ hṛdi||8||
atha dvipakalabhadaśanapāṇḍukomalāni samuddhṛtya prakṣālya ca bisāni marakataharitaprabheṣu padminīpatreṣu kamaladalakesaropahārālaṁkṛtānviracayya samānbhāgānkāṣṭhasaṁghaṭṭanaśabdena nivedya kālaṁ teṣāmṛṣīṇāmapasṛtāyāṁ tasyāṁ dāsyāṁ bodhisattvaparīkṣārthaṁ śakro devānāmindraḥ prathamameva bisabhāgamantardhāpayāmāsa|
pravartane hi duḥkhasya tiraskāre sukhasya ca|
dhairyaprayāmaḥ sādhūnāṁ visphuranniva gṛhyate||9||
atha bodhisattvo'bhigataḥ prathame bisabhāgasthāne bisabhāgavirahitaṁ padminīpatraṁ parivyākulīkṛtopahāramabhisamīkṣya gṛhītaḥ kenāpi me bisapratyaṁśa ityavadhṛtamatirapetacetaḥsaṁkṣobhasaṁrambhastata eva pratinivṛtya praviśya parṇaśālāyāṁ yathocitaṁ dhyānavidhimārebhe| vaimanasyaparihārthaṁ cetareṣāmṛṣīṇāṁ tamarthaṁ na nivedayāmāsa| itare tvasya bhrātaro nūnamanena gṛhītaḥ pratyaṁśa iti manyamānā yathocitāneva svānsvānanukrameṇa bisabhāgānādāya yathāsvaṁ parṇaśālāsu paribhujya dhyāyanti sma| evaṁ dvitīye tṛtīye caturthe pañcame ca divase śakrastasya taṁ bisapratyaṁśamupanidadhe| bodhisattvo'pi ca mahāsattvastathaiva niḥsaṁkṣobhapraśāntacitto babhūva|
manaḥsaṁkṣobha eveṣṭo mṛtyurnāyuḥkṣayaḥ satām|
jīvitārthe'pi nāyānti manaḥkṣobhamato budhāḥ||10||
athāparāhṇasamaye dharmaśravaṇārthamṛṣayaste yathocittaṁ bodhisattvasya parṇaśālāṁ samabhigatā dadṛśvāṁsaścainaṁ kṛśataraśarīraṁ parikṣāmakapolanayanaṁ parimlānavadanaśobhamasampūrṇasvaragāmbhīryaṁ parikṣīṇamapyaparikṣīṇadhairyapraśamaguṇamabhinavendupriyadarśanamupetyopacārapuraḥsaraṁ sasambhramāḥ kimidamiti kārśyanimittamenamapṛcchan| tebhyo bodhisattvastamarthaṁ yathānubhūtaṁ nivedayāmāsa| atha te tāpasāḥ parasparamīdṛśamanācāramasambhāvayantastatpīḍayā ca samupajātasaṁvegāḥ kaṣṭaṁ kaṣṭamityuktvā vrīḍāvanatavadanāḥ samatiṣṭhanta| śakraprabhāvācca samāvṛtajñānagativiṣayāḥ kuta idamiti na niścayamupajagmuḥ| atha bodhisattvasyānujo bhrātā svamāvegamātmaviśuddhiṁ ca pradarśayañchapathātiśayamimaṁ cakāra-
samṛddhicihnābharaṇaṁ sa gehaṁ prāpnotu bhāryāṁ ca mano'bhirāmām|
samagratāmetu ca putrapautrairbisāni te brāhmaṇa yo hyahārṣīt||11||
apara uvāca-
mālāḥ srajaścandanamaṁśukāni bibhradvibhūṣāśca sutābhimṛṣṭāḥ|
kāmeṣu tīvrāṁ sa karotvapekṣāṁ bisānyahārṣīddvijamukhya yaste||12||
apara uvāca-
kṛṣyāśrayāvāptadhanaḥ kuṭumbī pramodamānastanayapralāpaiḥ|
vayo'pyapaśyanramatāṁ sa gehe bisāni yaste sakṛdapyahārṣīt||13||
apara uvāca-
narādhipairbhṛtyavinītaceṣṭairabhyarcyamāno natalolacūḍaiḥ|
kṛtsnāṁ mahīṁ pātu sa rājavṛttyā lobhādahārṣīttava yo bisāni||14||
apara uvāca-
purohitaḥ so'stu narādhipasya mantrādinā svastyayayena yuktaḥ|
satkāramāpnotu tathā ca rājñastavāpi yo nāma bisānyahārṣīt||15||
apara uvāca-
adhyāpakaṁ samyagadhītavedaṁ tapasvisambhāvanayā mahatyā|
arcantu taṁ jānapadāḥ sametya biseṣu lubdho na guṇeṣu yaste||16||
sahāya uvāca-
catuḥśataṁ grāmavaraṁ samṛddhaṁ labdhvā narendrādupayātu bhoktum|
avītarāgo maraṇaṁ sa caitu lobhaṁ biseṣvapyajayanna yaste||17||
dāsa uvāca-
sa grāmaṇīrastu sahāyamadhye strīnṛttagītairupalāpyamānaḥ|
mā rājataśca vyasanāni labdha bisārthamātmārthamaśīśamadyaḥ||18||
bhaginyuvāca-
vidyotamānāṁ bapuṣā śriyā ca patnītvamānīya narādhipastām|
yoṣitsahasrāgrasarīṁ karotu yastvadvidhasyāpi bisānyahārṣīt||19||
dāsyuvāca-
ekākinī sā samatītya sādhūnsvādūpabhoge praṇayaṁ karotu|
satkāralabdhāṁ mudamudvahantī bisānyapaśyattava yā na dharmam||20||
atha tatra dharmaśravaṇārthaṁ samāgatāstadvanādhyuṣitā yakṣadviradavānarāstāṁ kathāmupaśrutya parāṁ vrīḍāṁ saṁvegaṁ copajagmuḥ| atha yakṣa ātmaviśuddhipradarśanārthamiti śapathameṣāṁ purataścakāra-
āvāsikaḥ so'stu mahāvihāre kacaṅgalāyāṁ navakarmikaśca|
ālokasandhiṁ divasaiḥ karotu yastvayyapi praskhalito bisārtham||21||
hastyuvāca-
ṣaḍbhirdṛḍhaiḥ pāśaśataiḥ sa bandhaṁ prāpnotu ramyācca vanājjanāntam|
tīkṣṇāṅkaśākarṣaṇajā rujaśca yaste muniśreṣṭha bisānyahārṣīt||22||
vānara uvāca--
sa puṣpamālī trapughṛṣṭakaṇṭho yaṣṭayā hataḥ sarpamukhaṁ paraitu|
vaikakṣyabaddhaśca vased gṛheṣu laulyādahārṣīttava yo bisāni||23||
atha bodhisattvastānsarvānevānunayavinītākṣaraṁ śāntigāmbhīryasūcakamityuvāca-
yo naṣṭamityāha na cāsya naṣṭamiṣṭānsa kāmānadhigamya kāmam|
upaitu gehāśrita eva mṛtyuṁ bhavatsu yaḥ śaṅkata īdṛśaṁ vā||24||
atha śakro devendrastena teṣāṁ kāmopabhogaprātikūlyasūcakena śapathātiśayena samutpāditavismayabahumānaḥ svenaiva vapuṣābhijvalatā tānṛṣīnabhigamya sāmarṣavaduvāca-mā tāvadbhoḥ|
yatprāptiparyutsukamānasānāṁ sukhārthināṁ naiti manāṁsi nidrā|
yānprāptumicchanti tapaḥśramaiśca tānkena kāmāniti kutsayadhve||25||
bodhisattva uvāca-anantādīnavā mārṣa kāmāḥ| saṁkṣepatastu śrūyatāṁ yadabhisamīkṣya kāmānna praśaṁsanti munayaḥ|
kāmeṣu bandhamupayāti vadhaṁ ca lokaḥ
śokaṁ klamaṁ bhayamanekavidhaṁ ca duḥkham|
kāmārthameva ca mahīpatayaḥ patanti
dharmopamardarabhasā narakaṁ paratra||26||
yatsauhṛdāni sahasā virasībhavanti
yannītiśāṭhyamalinena pathā prayānti|
kīrtyā viyogamasukhaiḥ parataśca yogaṁ
yatprāpnuvanti nanu kāraṇamatra kāmāḥ||27||
iti hīnavimadhyamottamānāmiha cāmutra ca yadvadhāya kāmāḥ|
kupitānbhujagānivātmakāmā munayastāniti śakra nāśrayante||28||
atha śakro devānāmindrastasya tadvacanaṁ yuktamityabhinandya tena caiteṣāmṛṣīṇāṁ māhātmyenābhiprasāditamanāstebhyaḥ svamaparādhamāviścakāra|
guṇasambhāvanāvyaktiryatparīkṣyopalabhyate|
mayā vinihitānyasmātparīkṣārthaṁ bisāni vaḥ||29||
tatsanāthaṁ jagaddiṣṭayā munibhistathyakīrtibhiḥ|
viśuddhiḥ sthiracāritre tadetāni bisāni te||30||
ityuktvā tāni bisāni bodhisattvasya samupajahāra| atha bodhisattvastadasyāsamudācāradhāṣṭaryaṁ tejasvinibhṛtena vacasā pratyātideśa--
na bāndhavā naiva vayaṁ sahāyā na te naṭā nāpi viḍambakāḥ smaḥ|
kasminnavaṣṭabhya nu devarāja krīḍāpathenaivamṛṣīnupaiṣi||31||
ityukte śakro devendraḥ sasambhramāpāstakuṇḍalakirīṭavidyudbhāsuravadanaḥ sabahumānamabhipraṇamyainaṁ kṣamayāmāsa--
uktaprayojanamidaṁ cāpalaṁ mama nirmama|
pitevācārya iva ca kṣantumarhati tadbhavān||32||
nimīlitajñānabilocanānāṁ svabhāva eṣa skhalituṁ same'pi|
kṣamāṁ ca tatrātmavatāṁ prapattumato'pyadaścetasi mā sma kārṣīḥ||33||
iti kṣamayitvā śakrastatraivāntardadhe|
tadevaṁ pravivekasukharasajñānāṁ viḍambaneva vihiṁseva ca kāmāḥ pratikūlā bhavanti|
[taccedaṁ jātakaṁ bhagavānvyākārṣīt-
ahaṁ śāradvatīputro maudgalyāyanakāśyapau|
pūrṇāniruddhāvānanda ityāsurbhrātarastadā||34||
bhaginyutpalavarṇāsīddāsī kubjottarābhavat|
citro gṛhapatirdāso yakṣaḥ sātāgiristadā||35||
pārileyo'bhavannāgo madhudātaiva vānaraḥ|
kālodāyī ca śakro'bhūddhāryatāmiti jātakam||36||]
iti bisa-jātakamekonaviṁśatitamam|
20. śreṣṭhi-jātakam
abhūtaguṇasaṁbhāvanā pratodasaṁcodaneva bhavati sādhūnāmiti guṇasaṁpādane prayatitavyam| tadyathānuśrūyate-
bodhisattvaḥ kila śrutakulavinayamahānakṣudranipuṇamatiraviṣamavyavahāraratiranekaśāstrābhyāsādālakṣitavacanasauṣṭhabaḥ karuṇānuvṛttyā samantato visyandamānadhanasamṛddhirmahāpradānairmahādhanatvād gṛhapatiratnasaṁmato'nyatamasya rājñaḥ śreṣṭhī babhūva|
sa prakṛtyaiva dharmātmā śrutādiguṇabhūṣaṇaḥ|
abhūtprāyeṇa lokasya bahumānaikabhājanam||1||
atha kadācittasminmahāsattve rājakulamabhigate kenacideva karaṇīyena tasya śvaśrūrduhitaramavalokayituṁ tadgṛhamabhijagāma| kṛtābhyāgamanasatkārā ca saṁkathāprastāvāgataṁ svāṁ duhitaraṁ bodhisattvabhāryāṁ rahasi kuśalaparipraśnapūrvakaṁ paryapṛcchatkaccittvāṁ tāta bhartā nāvamanyate| kaccidvā vetti paricaryāguṇam| na vā duḥkhaśīlatayā prabādhata iti| sā vrīḍāvanatavadanā lajjā'pragalbhaṁ śanakairuvāca-yādṛśo'yaṁ śīlaguṇasamudācāreṇa, pravrajito'pi durlabhaḥ ka idānīṁ tādṛśaḥ| atha sā tasyā mātā jaropahataśrutismṛtitvāllajjāsaṁkucitākṣaraṁ tanayayā tadvacanamabhidhīyamānaṁ na samyagupadhārayāmāta| pravrajitasaṁkīrtanāttu pravrajito me jāmāteti niścayamupajagāma| sā sasvaramabhiruditā svāṁ duhitaramanuśocantī duḥkhāvegavaśātparidevanaparā babhūva| kīdṛśastasya śīlaguṇasamudācāro ya evamanuraktaṁ svaṁ janamapahāya pravrajitaḥ ? kiṁ vā tasya pravrajyayā ?
taruṇasya vapuṣmataḥ sataḥ sukumārasya sukhocitātmanaḥ|
kṣitipābhimatasya tasya vai vanavāse praṇatā matiḥ katham||2||
svajanādanavāpya vipriyaṁ jarayā vopahṛtāṁ virūpatām|
kathamekapade rujaṁ vinā vibhavodgāri gṛhaṁ sa muktavān||3||
vinayābharaṇena dhīmatā priyadharmeṇa parānukampinā|
kathamabhyupapannamīdṛśaṁ svajane niṣkaruṇatvacāpalam||4||
śramaṇadvijamitrasaṁśritānsvajanaṁ dīnajanaṁ ca mānayan|
śuciśīladhanaḥ kimāpnuyānna sa geheṣu vane yadīpsati||5||
aparādhavivarjitāṁ tyajannanukūlāṁ sahadharmacāriṇīm|
yatidharmaparaḥ sa nekṣate kimimaṁ dharmapathavyatikramam||6||
dhigaho bata daivadurnayādyadi bhaktaṁ janamevamujjhatām|
na ghṛṇāpathameti mānasaṁ yadi vā dharmalavo'pi sidhyati||7||
atha sā bodhisattvasya patnī tena mātuḥ karuṇenākṛtakena paridevitena patipravrajyābhisaṁbandhena strīsvabhāvād vyathitahṛdayā sasaṁbhramā viṣādaviklavamukhī śokaduḥkhābhinipātasaṁkṣobhādvismṛtakathāprastāvasaṁbandhā pravrajito me bharteti madvyavasthāpanārthamambā gṛhamidamabhigatā vipriyaśravaṇāditi niścayamupetya saparidevitaṁ sasvaraṁ rudatī mohamupajagāma bālā| tadupaśrutya gṛhajanaḥ parijanavargaśca śokaduḥkhāvegādākrandanaṁ cakāra| tacchrutvā prātiveśyamitrasvajanabandhuvargaḥ saṁśritajano brāhmaṇagṛhapatayaśca tasya gṛhapateranurāgavaśānugāḥ prāyaśaśca paurāstadgṛhamabhijagmuḥ|
prāyeṇa lokasya babhūva yasmāttulyakramo'sau sukhaduḥkhayoge|
ato'sya loko'pyanuśikṣayeva tulyakramo'bhūtsukhaduḥkhayoge||8||
atha bodhisattvo rājakulāt svabhavanasamīpamupagataḥ sākrandaśabdaṁ svabhavanamavetya mahataśca janakāyasya saṁnipātaṁ svaṁ puruṣamanvādideśa jñāyatāṁ kimetaditi| sa taṁ vṛttāntamupalabhya samupetyāsmai nivedayāmāsa-
utsṛjya bhavanaṁ sphītamāryaḥ pravrajitaḥ kila|
iti śrutvā kuto'pyeṣa snehādevaṁgato janaḥ||9||
atha sa mahāsattvaḥ prakṛtyā śuddhāśayaḥ pratyādiṣṭa iva tena vacasā samupajātavrīḍasaṁvegaścintāmāpede | bhadrā bata mayi janasya saṁbhāvanā|
ślāghanīyāmavāpyaitāṁ guṇasaṁbhāvanāṁ janāt|
gṛhābhimukha eva syāṁ yadi kiṁ mama pauruṣam||10||
syāddoṣabhaktiḥ prathitā mayaivaṁ guṇeṣvavajñāvirasā ca vṛttiḥ|
yāyāmataḥ sādhujane laghutvaṁ ki jīvitaṁ syācca tathāvidhasya||11||
saṁbhāvanāmasya janasya tasmātkriyāguṇena pratipūjayāmi|
asatparikleśamayaṁ vimuñcaṁstapovanapremaguṇena geham||12||
iti vicintya sa mahātmā tata eva pratinivṛtya rājñaḥ pratihārayāmāsa-śreṣṭhī punardraṣṭumicchati devamiti| kṛtābhyanujñaśca praviśya yathopacāraṁ rājasamīpamupajagāma| kimidamiti ca rājñā paryanuyukto'bravīt-icchāmi pravrajitum, tadabhyanujñātumarhati māṁ deva iti|
athainaṁ sa rājā sasaṁbhramāvegaḥ snehādityuvāca-
mayi sthite bandhusuhṛdviśiṣṭe tvaṁ kena duḥkhena vanaṁ prayāsi|
yannāpahartuṁ prabhutā mama syāddhanena nītyā balasaṁpadā vā||13||
artho dhanairyadi gṛhāṇa dhanāni mattaḥ
pīḍā kutaścidatha tāṁ pratiṣedhayāmi|
māṁ yācamānamiti bandhujanaṁ ca hitvā
kiṁ vā tvamanyadabhivīkṣya vanaṁ prayāsi||14||
iti sa mahātmā sasnehabahumānamabhihito rājñā sānunayamenamuvāca-
pīḍā kutastvadbhujasaṁśritānāṁ dhanodayāvekṣaṇadīnatā vā|
ato na duḥkhena vanaṁ prayāmi yamarthamuddiśya tu taṁ nibodha||15||
dīkṣāmupāśrita iti prathito'smi deva
śokāśrudurdinamukhena mahājanena|
icchāmi tena vijaneṣu vaneṣu vastuṁ
śraddheyatāmupagato'smi guṇābhipattau||16||
rājovāca-nārhati bhavāñjanapravādamātrakeṇāsmān parityaktum| na hi bhavadvidhānāṁ janapravādasaṁpādanābhirādhyā guṇavibhūtistadasaṁpādanavirādhyā vā|
svecchāvikalpagrathitāśca tāstā niraṅkuśā lokakathā bhramanti|
kurvīta yastā hṛdaye'pi tāvatsyātso'pahāsyaḥ kimuta prapattā||17||
bodhisattva uvāca-mā maivaṁ mahārāja| na hi kalyāṇo janapravādo nānuvidheyaḥ| paśyatu devaḥ,
kalyāṇadharmeti yadā narendra saṁbhāvanāmeti manuṣyadharmā|
tasyā na hīyeta naraḥ sadharmā hriyāpi tāvaddhuramudvahettām||18||
saṁbhāvanāyāṁ guṇabhāvanāyāṁ saṁdṛśyamāno hi yathā tathā vā|
viśeṣato bhāti yaśaḥprasiddhyā syāttvanyathā śuṣka ivodapānaḥ||19||
guṇapravādairayathārthavṛddhairvimarśapātākulitaiḥ patadbhiḥ|
vicūrṇitā kīrtitanurnarāṇāṁ duḥkhena śaknoti punaḥ prasartum||20||
tadvarjanīyānparivarjayantaṁ parigrahānvigrahahetubhūtān|
krodhocchiraskāniva kṛṣṇasarpānyukto'si māṁ deva na saṁniṣeddhum||21||
snehena bhaktijñatayā ca kāmaṁ yukto vidhirbhṛtyajane tavāyam|
vittena tu pravrajitasya kiṁ me parigrahakleśaparigraheṇa||22||
ityanunīya sa mahātmā taṁ rājānaṁ kṛtābhyanujñastena tata eva vanāya pratasthe| athainaṁ suhṛdo jñātayaḥ saṁśritāścābhigamya śokāśrupariplutanayanāḥ pādayoḥ saṁpariṣvajya nivārayitumīṣuḥ| kecidañjalipragrahapuraḥsaraṁ mārgamasyāvṛtya samavātiṣṭhanta| sapariṣvaṅgasaṁgatānunayamapare gṛhābhimukhamenaṁ netumīṣuḥ| yatkiñcanakāritākṣepakarkaśākṣaramanye praṇayādenamūcuḥ| mitrasvajanāpekṣākāruṇyapradarśanamapare'sya pracakruḥ| gṛhāśrama eva puṇyatama ityevamanye śrutiyuktisaṁgrathitaṁ grāhayitumīhāṁ cakrire| tapovanavāsaduḥkhatāsaṁkīrtanaiḥ kāryaśeṣaparisamāptyā yācñayā paralokaphalasaṁdehakathābhistaistaiśca vārttāviśeṣairnivartayitumenaṁ vyāyacchanta| tasya tān pravrajyāśrayavimukhān vanagamananivāraṇadhīramukhān nayanajalārdramukhān suhṛdo'bhivīkṣya vyaktamiti cintā babhūva-
suhṛtpratijñaiḥ suhṛdi pramatte nyāyyaṁ hitaṁ rūkṣamapi prayoktum|
rūḍhaḥ satāmeṣa hi dharmamārgaḥ prāgeva rūcyaṁ ca hitaṁ ca yatsyāt||23||
vanād gṛhaṁ śreya idaṁ tvamīṣāṁ svastheṣu citteṣu kathaṁ nu ruḍham|
yannirviśaṅkā vanasaṁśrāyānmāṁ pāpaprasaṅgādiva vārayanti||24||
mṛto mariṣyannapi vā manuṣyaścyutaśca dharmāditi roditavyam|
kayā nu buddhyā vanavāsakāmaṁ māmeva jīvantamamī rudanti||25||
madviprayogastvatha śokaheturmayā samaṁ kiṁ na vane vasanti|
gehāni cetkāntatarāṇi mattaḥ ko nvādaro bāṣpaparivyayena||26||
atha tvidānīṁ svajanānurāgaḥ karoti naiṣāṁ tapase'bhyanujñām|
sāmarthyamāsītkathamasya naiva byūḍheṣvanīkeṣvapi tatra tatra||27||
dṛṣṭāvadāno vyasanodayeṣu bāṣpodgamānmūrta ivopalabdha|
saṁrūḍhamūlo'pi suhṛtsvabhāvaḥ śāṭhyaṁ prayātyatra vinānuvṛttyā||28||
nivāraṇārthāni sagadgadāni vākyāni sāśrūṇi ca locanāni|
praṇāmalolāni śirāṁsi caiṣāṁ mānaṁ samānasya yathā karoti||29||
snehastathaivārhati kartumeṣāṁ ślādhyāmanupravrajane'pi buddhim|
mā bhūnnaṭānāmiva vṛttametad vrīḍākaraṁ sajjanamānasānām||30||
dvitrāṇi mitrāṇi bhavantyavaśyamāpadgatasyāpi sunirguṇasya|
sahāya eko'pyatidurlabhastu guṇoditasyāpi vanaprayāṇe||31||
ye me haranti sma puraḥsaratvaṁ raṇeṣu mattadvipasaṁkaṭeṣu|
nānuvrajantyadya vanāya te māṁ kiṁsvitsa evāsmi ta eva ceme||32||
smarāmi naiṣāṁ viguṇaṁ prayātuṁ snehasya yatsaṁkṣayakāraṇaṁ syāt|
suhṛjjanasyaivamiyaṁ sthitirme kaccidbhavetsvastinimittato'smāt||33||
mamaiva vā nirguṁṇabhāva eṣa nānuvrajantyadya vanāya yanmām|
guṇāvabaddhāni hi mānasāni kasyāsti viśleṣayituṁ prabhutvam||34||
ye vā prakāśānapi gehadoṣānguṇānna paśyanti tapovane vā|
nimīlitajñānavilocanāṁstānkimanyathāhaṁ paritarkayāmi||35||
paratra caiveha ca duḥkhahetūnkāmānvihātuṁ na samutsahante|
tapovanaṁ tadviparītamete tyajanti māṁ cādya dhigastu moham||36||
yairvipralabdhāḥ suhṛdo mamaite na yānti śāntiṁ nikhilāśca lokāḥ|
tapovanopārjitasatprabhāvastāneva doṣānprasabhaṁ nihanmi||37||
iti sa parigaṇayya niścitātmā praṇayamayāni suhṛdviceṣṭitāni|
anunayamadhurākṣarairvacobhirviśadamapāsya tapovanaṁ jagāma||38||
tadevamabhūtaguṇasaṁbhāvanā pratodasaṁcodaneva bhavati sādhūnāmiti guṇasaṁpādane prayatitavyam| yato bhikṣurityupāsaka iti guṇataḥ saṁbhāvyamānena sādhunā tadbhāvasādhubhirguṇairabhyalaṁkartavya evātmā| evaṁ durlabhā dharmapratipattisahāyā ityevamapyunneyam|
||iti śreṣṭhi-jātakaṁ viṁśatitamam||
21. cuḍḍabodhi-jātakam
krodhavinayācchatrūnupaśamayati, vardhayatyeva tvanyathā| tadyathānuśrūyate-
bodhisattvaḥ kila mahāsattvaḥ kasmiṁścinmahati brāhmaṇakule guṇābhyāsamāhātmyādativṛddhayaśasi pratiniyatasamṛddhiguṇe rājasatkṛte daivatasaṁmate lokasya janma pratileme| kālānāmatyayenābhivṛddhaḥ kṛtasaṁskārakarmā śrutaguṇābhyāsādacireṇaiva vidvatsadassu prakāśanāmā babhūva|
kītirvidvatsadassveva viduṣāṁ pravijṛmbhate|
ratnajñeṣviva ratnānāṁ śūrāṇāṁ samareṣviva||1||
atha sa mahātmā pravrajyākṛtaparicayatvātpūrvajanmasu svabhyastadharmasaṁjñatvātprajñāvadātamatitvacca na gehe ratimupalebhe| sa kāmān vigrahavivādamadavairasyaprācuryādrājacaurodakadahanavipriyadāyādasādhāraṇatvādatṛptijanakatvādanekadoṣāyatanatvācca saviṣamivānnamātmakāmaḥ parityajya saṁhṛtakeśaśmaśruśobhaḥ kāṣāyavivarṇavāsāḥ parityaktagṛhaveṣavibhramaḥ pravrajyāvinayaniyamaśriyamaśiśriyam| tadanurāgavaśagā cāsya patnī keśānavatāryāhāryavibhūṣaṇodvahananirvyāpāraśarīrā svarūpaguṇaśobhāvibhūṣitā kāṣāyavastrasaṁvītatanuranupravavrāja| atha bodhisattvastapovanānugamanavyavasāyamasya vidtvā tapovanādhyāsanāyogyatāṁ ca strīsaukumāryasyāvocadenāṁ-bhadre darśitastvayāyamasmadanurāgasvabhāvaḥ| tadalamasmadanugamanaṁ pratyanena vyavasāyena te| yatraiva tvanyāḥ pravrajitāḥ prativasanti tatra bhavatyāstābhireva sārdha pratirūpaṁ vastuṁ syāt| durabhisaṁbhavāni hyaraṇyāyatanāni| paśya-
śamaśānaśūnyālayaparvateṣu vaneṣu ca vyālamṛgākuleṣu|
niketahīnā yatayo vasanti yatraiva cāstaṁ ravirabhyupaiti||2||
dhyānodyamādekacarāśca nityaṁ stridarśanādapyapavṛttabhāvāḥ|
nivartituṁ tena matiṁ kuruṣva ko'rthastabānena paribhrameṇa||3||
sā niyatamenamanugamanakṛtaniścayā bāṣpoparudhyamānanayanā kiṁcidīdṛśaṁ pratyuvāca-
yadi me śramabuddhiḥ syattavānugamanotsave|
kimityevaṁ prapadyeya duḥkha tava ca vipriyam||4||
yattu naiva samarthāsmi vartituṁ rahitā tvayā|
ityājñātikramamimaṁ tvaṁ mama kṣantumarhasi||5||
iti sā dvitrirapyucyamānāyadā necchati sma nivartitum, tato bodhisattva upekṣānibhṛtamatirasyāṁ babhūva|
sa tayānugamyamānaścakravāka iva cakravākyā grāmanagaranigamānanuvicaran kadācitkṛtabhaktakṛtyaḥ kasmiṁścitpravivikte śrimati nānātarugahanopaśobhite ghanapracchāye kṛtopakāra iva kvacitkvaciddinakarakiraṇacandrakairnānukusumarajo'vakīrṇadharaṇitale śucau vanoddeśe dhyānavidhimanuṣṭhāya sāyānhasamaye vyutthāya samādheḥ pāṁsukūlāni sivyati sma| sāpi pravrajitā tasyaiva nātīdūre vṛkṣamūlamupaśobhayamānā devateva svena vapuṣaḥ prabhāveṇa virājamānā tadupadiṣṭena manaskāravidhinā dhyāyati sma|
atha tatratyo rājā vasantakālajanitābhyadhikakisalayaśobhāni bhramadbhramaramadhukarīgaṇopakūjitāni pramattakokilakulakilakilāni prahasitakamalakuvalayālaṁkṛtābhilaṣaṇiyajalāśayāni vividhakusumasaṁmodagandhādhivāsitasukhapavanānyupavanāni samanuvicaraṁstaṁ deśamupajagāma|
vicitrapuṣpastabakojjvalāni kṛtacchadānīva vasantalakṣmyā|
vācālapuṁskokilabarhiṇāni saroruhākīrṇajalāśayāni||6||
samudbhavatkomalaśādvalāni vanāni mattabhramarārutāni|
ākrīḍabhūtāni manobhavasya draṣṭuṁ bhavatyeva manaḥpraharṣaḥ||7||
atha sa rājā savinayamabhigamya bodhisattvaṁ kṛtapratisaṁmodanakathastatraikānte nvaṣidata| sa tāṁ pravrajitāmatimanoharadarśanāmabhivīkṣya tasyā rūpaśobhayā samākṣipyamāgahṛdayo nūnamasyeyaṁ sahadharmacāriṇītyavetya lolasvabhavatvāttadapaharaṇopāyaṁ vimamarśa|
śrutaprabhāvaḥ sa tapodhanānāṁ śāpārciṣaḥ kroṣahutāśanasya|
saṁkṣiptadhairyo'pi manobhavena nāsminnavajñārabhaso babhūva||8||
tasya buddhirabhavat-tapaḥprabhāvamasya jñātvā śakyamatra tadyuktaṁ pravartituṁ nānyathā| yadyayamasyāṁ saṁrāgavaktavyamatirvyaktamasminna tapaḥprabhāvo'sti| atha vītarāgaḥ syānmandāpekṣo vā tato'smin saṁbhāvyaṁ tapaḥprabhavamāhātmyam| iti vicintya sa rājā tapahprabhāvajijñāsayā bodhisattvaṁ hitaiṣivaduvāca-bhoḥ pravrajita pracuradhūrtasāhasikapuruṣe'smiṁlloke na yuktamatrabhavato nirākrandeṣu vaneṣvevaṁ pratirūpayānayā sahadharmacāriṇyā saha vicaritum| asyāṁ hi te kaścidaparādhyamāno niyatasmānapyupakrośabhājanīkuryāt| paśya
evaṁ vivikteṣu tapaḥkṛśaṁ tvāṁ dharmeṇa sārdhaṁ paribhūya kaścit|
imāṁ prasahyāpaharedyadā te śokātparaṁ kiṁ bata tatra kuryāḥ||9||
roṣaprasaṅgo hi manaḥprayāthī dharmopamardādyaśasaśca hantā|
vasatviyaṁ tena janānta eva strīsaṁnikarṣeṇa ca kiṁ yatīnām||10||
bodhisattva uvāca-yuktamāha mahārājaḥ| api tu śrūyatāṁ yadevaṁgate'rthe prapadyeya-
syādatra me yaḥ pratikūlavartī darpodbhavādapratisaṁkhyayā vā|
vyaktaṁ na mucyeta sa jīvato me dhārādhanasyeva dhanasya reṇuḥ||11||
atha sa rājā tīvrāpekṣo'yamasyāṁ tapaḥprabhāvahīna ityavajñāya taṁ mahāsattvaṁ tadapāyanirāśaṅkaḥ kāmarāgavaśagaḥ strīsaṁdarśanādhikṛtān puruṣān samādideśa-gacchataitāṁ pravrajitāmantaḥpuraṁ praveśayateti| tadupaśrutya sā pravrajitā vyālamṛgābhidruteva vanamṛgī bhayaviṣādaviklavamukhī bāṣpoparudhyamānanayanā gadgadāyamānakaṇṭhī tattadārtivaśādvilalāpa-
lokasya nāmārtiparājitasya parāyaṇaṁ bhūmipatiḥ piteva|
sa eva yasya tvanayābahuḥ syādākrandanaṁ kasya nu tena kāryam||12||
bhraṣṭādhikārā bata lokapālā na santi vā mṛtyuvaśaṁ gatā vā|
na trātumārtāniti ye sayatnā dharmo'pi manye śrutimātrameva||13||
kiṁ vā surairme bhagavān yadevaṁ madbhāgadheyairdhṛtamauna eva|
paro'pi tāvannau rakṣaṇīyaḥ pāpātmabhirvipratikṛṣyamāṇaḥ||14||
naśyeti śāpāśaninābhimṛṣṭaḥ syādyasya śailaḥ smaranīyamūrtiḥ|
itthaṁgatāyāmapi tasya maunaṁ tathāpi jīvāmi ca mandabhāgyā||15||
pāpā kṛpāpātatarā na vāhamevaṁbidhāmāpadamabhyupetā|
ārteṣu kārūṇyamayī pravṛttistapodhanānāṁ kimayaṁ na mārgaḥ||16||
śaṅke tavādyāpi tadeva citte nivartyamānāsmi na yannivṛttā|
tavāpriyeṇāpi mayepsitaṁ yadātmapriyaṁhā tadidaṁ kathaṁ me||17||
iti tāṁ pravrajitā karunavilāpākranditaruditamātraparāyaṇāṁ te rājasamādiṣṭāḥ puruṣā yānamāropya paśyata eva tasya mahasattvasyāntaḥpurāya ninyuḥ| bodhisattvo'pi pratisaṁkhyānabalātpratinudya krodhabalaṁ tathaiba pāṁsukūlāni niḥsaṁkṣobhaḥ praśāntacetāḥ sīvyati sma| athainaṁ sa rājovāca-
amarṣaroṣābhinipātitākṣaraṁ taduccakairgarjitamūrjitaṁ tvayā|
hṛtāṁ ca paśyannapi tāṁ varānanāmaśaktidīnapraśamo'syavasthitaḥ||18||
taddarśaya svāṁ bhujayo ruṣaṁ vā tejastapaḥsaṁśrayasaṁbhṛtaṁ vā|
ātmapramāṇagrahaṇānabhijño vyarthapratijño hyadhikaṁ na bhāti||19||
bodhisattva uvāca-avyarthapratijñameva māṁ viddhi mahārāja|
yo'bhūnmamātra pratikūlavartī vispandamāno'pi sa me na muktaḥ|
prasahya nītaḥ praśamaṁ mayā tu tasmādyathārthaiva mama pratijñā||20||
atha sa rājā tena bodhisattvasya dhairyātiśayavyañjakena praśamena samutpāditatapasviguṇasaṁbhāvanaścintāmāpede-anyadevānena brāhmaṇenābhisaṁdhāya bhāṣitam, tadaparijñāyāsmābhiścāpalakṛtamidamiti jātapratyavamarśo bodhisattvamuvāca-
ko'nyastavābhūtpratikūlavartī yo visphuranneva na te vimuktaḥ|
reṇuḥ samudyanniva toyadena kaścopanītaḥ praśamaṁ tvayātra||21||
bodhisattva uvāca-śrṛṇu mahārāja!
jāte na dṛśyate yasminnajāte sādhu dṛśyate|
abhūnme sa na muktaśca krodhaḥ svāśrayabādhanaḥ||22||
yena jātena nandanti narāṇāmahitaiṣiṇaḥ|
so'bhūnme na vimuktaśca krodhaḥ śātravanandanaḥ||23||
utpadyamāne yasmiṁśca sadarthaṁ na prapadyate|
tamandhīkaraṇaṁ rājannahaṁ krodhamaśīśamam||24||
yenābhibhūtaḥ kuśalaṁ jahāti prāptādapi bhraśyata eva cārthāt|
taṁ roṣamugragrahavaikṛtābhaṁ sphurantamevānayamantamantaḥ||25||
kāṣṭhādyathāgniḥ parimathyamānādudeti tasyaiva parābhavāya|
mithyāvikalpaiḥ samudīryamāṇastathā narasyātmavadhāya roṣaḥ||26||
dahanamiva vijṛmbhamāṇaraudraṁ śamayati yo hṛdayajvaraṁ na roṣam|
laghurayamiti hīyate'sya kīrtiḥ kumudasakhīva śaśiprabhā prabhāte||27||
parajanaduritānyacintayitvā ripumiva paśyati yastu roṣameva|
vikasati niyamena tasya kīrtiḥ śaśina ivābhinavasya maṇḍalaśrīḥ||28||
iyamaparā ca roṣasya mahādoṣatā-
na bhātyalaṁkāraguṇānvito'pi krodhāgninā saṁhṛtavarṇaśobhaḥ|
saroṣaśalye hṛdaye ca duḥkhaṁ mahārhaśayyāṅkagato'pi śete||29||
vismṛtya cātmakṣamasiddhipakṣaṁ roṣātprayātyeva tadutpathena|
nihīyate yena yaśo'rthasiddhyā tāmisrapakṣendurivātmalakṣmyā||30||
roṣeṇa gacchatyanayaprapātaṁ nivāryamāṇo'pi suhṛjjanena|
prāyeṇa vairasya jaḍatvameti hitāhitāvekṣaṇamandabuddhiḥ||31||
krodhācca sātmīkṛtapāpakarmā śocatyapāyeṣu samāśatāni|
ataḥ paraṁ kiṁ ripavaśca kuryustīvrāpakāroddhatamanyavo'pi||32||
antaḥsapatnaḥ kopo'yaṁ tadevaṁ viditaṁ mama|
tasyāvalepaprasaraṁ kaḥ pumān marṣayiṣyati||33||
ato na muktaḥ kopo me visphurannapi cetasi|
ityanarthakaraṁ śatruṁ ko hyupekṣitumarhati||34||
atha sa rājā tena tasyādbhutena praśamaguṇena hṛdayagrāhakeṇa ca vacasābhiprasāditamatiruvāca--
anurūpaḥ śamasyāsya tavāyaṁ vacanakramaḥ|
bahunā tu kimuktena vañcitāstvadadarśinaḥ||35||
ityabhipraśasyainamabhisṛtyaivāsya pādayonryapatat atyayadeśanāṁ ca cakre| tāṁ ca pravrajitāṁ kṣamayitvā vyavasarjayat, paricāraka cātmānaṁ bodhisattvasya niryātayāmāsa|
tadevaṁ krodhavinayācchatrūnupaśamayati, vardhayatyeva tvanyathā, iti krodhavinaye yatnaḥ kāryaḥ| evamavaireṇa vairāṇi śāmyanti, saṁyamataśca vairaṁ na cīyate| evaṁ cobhayorarthaṁ caratyakrodhana ityevamādiṣu kṣamānuśaṁsāpratisaṁyukteṣu sūtreṣu vācyam| krodhādīnavakathāyāṁ tathāgatamāhātmye ceti|
||iti caḍḍubodhi-jātakamekaviṁśatitamam||
22. haṁsa-jātakam
vinipātagatānāmapi satāṁ vṛttaṁ nālamanugantumasatpuruṣāḥ, prāgeva sugatisthānām| tadyathānuśrūyate-
bodhisattvaḥ kila mānase mahāsarasi naikaśatasahasrasaṁkhyasya mahato haṁsayūyasyādhipatirdhṛtarāṣṭro nāma haṁsarājo babhūva| tasya nayānayaparijñānanipuṇamatirviprakṛṣṭagocarasmṛtiprabhāvaḥ ślāghanīyakulatilakabhūto dākṣyadākṣiṇyavinayabhūṣaṇaḥ sthiraśuciśīlavṛttacāritraśūraḥ khedasahiṣṇurapramādī samaravīvadhaviśāradaḥ svāmyanurāgasumukhaḥ sumukho nāma senāpatirbabhūva [āryānandasthavirastena samayena]| tau parasparapremaguṇāśrayājjvalitataraprabhāvāvāryaśiṣyamukhyāviva pariśeṣaṁ śiṣyagaṇaṁ pitṛjyeṣṭhaputrāviva ca śreṣṭhaśeṣaṁ putragaṇaṁ taddhaṁsayūthamubhayalokahitodayeṣvartheṣu samyagniveśayamānau tatpratyakṣiṇāṁ devanāgayakṣavidyādharatapasvināṁ paraṁ vismayamupajahratuḥ|
tāvāsaturhaṁsagaṇasya tasya śreyaḥśarīrodvahanaikakāryau|
nabhogatasyeva vihaṁgamasya pakṣau śarīrodvahanaikakāryau||1||
evaṁ tābhyāṁ tadanugṛhyamāṇaṁ haṁsayūthaṁ jagadivaṁ dharmārthavistarābhyāṁ parāṁ vṛddhimavāpa| tena ca tatsaraḥ parāṁ śobhāṁ babhāra|
kalanūpuranādena haṁsayūthena tena tat|
puṇḍarīkavaneneva reje saṁcārīṇā saraḥ||2||
kvacitpravisṛtairhaṁsaiḥ kvacidviṣamasaṁhataiḥ|
chinnābhralavacitrasya jahāra nabhasaḥ śriyam||3||
atha tasya haṁsādhipateḥ sarvasattvahitasumukhasya ca senāpaterguṇātiśayaprabhāvavismitamanasaḥ siddharṣividyādharadaivatagaṇāstayoḥ kīrtyāśrayābhiḥ kathābhistatra tatrābhiremire|
uttaptacāmīkarasaṁnikāśaṁ śrīmadvapurvyaktapadākṣarā vāk|
dharmābhijāto vinayo nayaśca kāvapyamū kevalahaṁsaveṣau||4||
guṇaprakāśairapamatsaraiḥ sā kīrtistayordikṣu vitanyamānā|
średdheyatāmityagamannṛpāṇāṁ sadassu yatprābhṛtavaccacāra||5||
tena ca samayena brahmadatto nāmānyatamo vārāṇasyāṁ rājā babhūva| sa tāṁ haṁsādhipateḥ sasenādhipaterguṇātiśayāśrayāṁ kathāṁ prātyayikāmātyadvijavṛddhaiḥ sadasi saṁstūyamānāmasakṛdupaśrutya tayordarśanaṁ pratyabhivṛddhakautūhalo naikaśāstrābhyāsanipuṇamatīn sacivānuvāca-parimṛśyatāṁ tāvadbhoḥ prasṛtanipuṇamatayaḥ kaścidupāyo yena nāstau haṁsavaryau darśanapathamapi tāvadupagacchetāmiti| atha te'mātyāḥ svaiḥ svairmatiprabhāvairanusṛtya nītipathaṁ rājānamūcuḥ-
sukhāśā deva bhūtāni vikarṣati tatastataḥ|
sukhahetuguṇotkarṣaśrutistāvānayedyataḥ||6||
tadyādṛśe sarabhi tāvabhiratarūpāvanuśrūyete tadutkṛṣṭaraguṇaśobhamiha saraḥ kasmiṁścidaraṇyapradeśe kārayitumarhati devaḥ, pratyahaṁ ca sarvapakṣiṇāmabhayapradānaghoṣaṇām| api nāma kautūhalotpādinyā sukhahetuguṇātiśayaśrutyā tāvihākṛṣyeyātām| paśyatu devaḥ,
prāyeṇa prāptivirasaṁ sukhaṁ deva na gaṇyate|
parokṣatvāttu harati śrutiramyaṁ sukhaṁ manaḥ||7||
atha sa rājā astvetadityalpena kālena nātisaṁnikṛṣṭaṁ nagaropavanasya mānasasarasaḥ pratispardhiguṇavibhavaṁ padmotpalakumudapuṇḍarīkasaugandhikatāmarasakalhārasamūpagūḍhaṁ vimalasalilamatimanoharaṁ mahatsaraḥ kārayāmāsa-
drumaiḥ kusumasaṁchanaiścalatkisalayojjvalaiḥ|
tatprekṣārthamivotpatraiḥ kṛtatīraparigraham||8||
vihasadbhirivāmbhojaistaraṁgotkampakampibhiḥ|
vilobhyamānākulitabhramadbhramarasaṁkulam||9||
jyotsnāsaṁvāhanonnirdairvicitrakumudaiḥ kvacit|
tarucchāyāparicchinnaiścandrikāśakalairiva||10||
taraṁgāṅgalisaṁkṣiptaiḥ kamalotpalareṇubhiḥ|
abhyalaṁkṛtatīrāntaṁ hemasūtrairiva kvacit||11||
citraiḥ padmotpaladalaistatra tatra sakesaraiḥ|
śriyaṁ pravitatāṁ bibhradupahāramayīmiva||12||
prasannastimitāmbutvādvyaktacitravapurguṇaiḥ|
vyomnīva paridhāvadbhirmīnavṛndairalaṁkṛtam||13||
vicchinnamuktāhārābhiḥ kvacid dviradaśīkaraiḥ|
upalāsphālanotkīrṇamūrmicūrṇāmivodvahat||14||
vidyādharavadhūsnānairmadasekaiśca dantinām|
rajobhiḥ kusumānāṁ ca savāsamiva kutracit||15||
tārāṇāṁ candradārāṇāṁ sāmānyamiva darpaṇam|
muditadvijasaṁkīrṇa tadrutapratināditam||16||
tadevaṁvidhaṁ saraḥ kārayitvā sarvapakṣigaṇasya cānāvṛtasukhopabhogyametaddattvā pratyahaṁ sarvapakṣiṇā viśvāsanārthamityabhayadānaghoṣaṇāṁ kārayāmāsa-
eṣa padmotpaladalacchannatoyamidaṁ saraḥ|
dadāti rājā pakṣibhyaḥ prītyā sābhayadakṣiṇam||17||
atha kadācitsaṁhṛtameghāndhakārayavanikāsu śaradguṇopahṛdaśobhāsvālokanakṣamāsu dikṣu prabaddhakamalavanaśobheṣu prasannasalilamanohareṣu sarassu paraṁ kāntiyauvanamupagate praceyakiraṇa iva candramasi vividhasasyasaṁpadvibhūṣaṇadharāyāṁ vasuṁdharāyāṁ pravṛtte haṁsataruṇajanasaṁpāte mānasātsarasaḥ śaratprasannāni digantarāṇyanuvicaradanupūrveṇānyatamaṁ haṁsamithunaṁ tasmādeva haṁsayūthāttasya rājño viṣayamupajagāma| tatra ca pakṣigaṇakolāhalonnāditamanibhṛtamadhukaragaṇaṁ taraṁgamālāvicaraṇakṛtavyāpāraiḥ sukhaśiśirairmṛdubhiranilaiḥ samantato vikṣiptamāṇakamalakuvalayareṇugandhaṁ jvaladiva vikacaiḥ kamalairhasadiva vikasitaiḥ kumudaistatsaro dadarśa| tasya mānasasaraḥsamucitasyāpi haṁsamithunasya tāmatimanoharāṁ sarasaḥ śriyamabhivīkṣya prādurabhūt-aho bata tadapi haṁsayūthamihāgacchediti|
prāyeṇa khalu lokasya prāpya sādhāraṇaṁ sukham|
smṛtiḥ snehānusāreṇa pūrvameti suhṛjjanam||18||
atha tatra taddhaṁsamithunaṁ yathākāmaṁ vihṛtya pravṛtte jaladasamaye vidyudvisphuritaśastravikṣepeṣu nātighanavicchinnāndhakārarūpeṣu samabhivartamāneṣu daityānīkeṣviva jaladharavṛndeṣu paripūrṇabarhakalāpaśobheṣu prasaktakekāninādotkruṣṭairjaladharavijayamiva saṁrādhayatsu nṛttapravṛtteṣu citreṣu barhigaṇeṣu vācālatāmupagateṣu stokaśukaniṣu pravicaratsu kadambasarjārjunaketakīpuṣpagandhādhivāsiteṣu sukhaśiśireṣu kānanaviniścasiteṣvivānileṣu meghadaśanapaṁktiṣvivālakṣyamāṇarūpāsu balākāyuvatiṣu gamanautsukyamṛdunikūjiteṣu prayāṇavyākuleṣu haṁsayūtheṣu taddhaṁsamithunaṁ mānasameva saraḥ pratyājagāma| samupetya ca haṁsādhipatisamīpaṁ prastutāsu digdeśakathāsu taṁ tasya saraso guṇaviśeṣaṁ varṇayāmāsa-asti deva dakṣiṇena himavato vārāṇasyāṁ brahmadatto nāma narādhipatiḥ| tenātyadbhūtarūpaśobhamanirvarṇyaguṇasaundaryaṁ mahatsaraḥ pakṣibhyaḥ svacchandasukhopabhogyaṁ dattam| abhayaṁ ca pratyahamavaghuṣyate| ramante cātra pakṣiṇaḥ svagṛha iva prahīnabhayāśaṅkā| tadarhati devo vyatītāsu varṣāsu tatra gantumiti| tacchrutvā sarva eva te haṁsāstatsaṁdarśanasamutsukā babhūvuḥ|
atha bhodhisattvaḥ sumukhaṁ senāpatiṁ praśanavyaktākāraṁ pratataṁ dadarśa, kathaṁ paśyasīti cāvocat| atha sumukhaḥ praṇamyainamuvāca-na prāptaṁ tatra devasya gamanamiti paśyāmi| kutaḥ ? amūni tāvallobhanīyāni manoharāṇyāmiṣabhūtāni rūpāṇi| na ca naḥ kiṁcidiha parihīyate| kṛtakamadhuropacāravacanapracchannatīkṣṇadaurātmyāni ca prāyeṇa pelavaghṛṇāni śaṭhāni mānuṣahṛdayāni| paśyatu svāmī,
vāśitārthasvahṛdayaḥ prāyeṇa mṛgapakṣiṇaḥ|
manuṣyāḥ punarekīyāstadviparyayanaipuṇāḥ||19||
ucyate nāma madhuraṁ svanubandhi niratyayam|
vaṇijo'pi hi kurvanti lābhasiddhyāśayā vyayam||20||
yato naitāvatā deva visrambhaḥ kṣamate kvacit|
kāryārthamapi na śreyaḥ sātyayāpanayaḥ kramaḥ||21||
yadi tvavaśyameva tatra gantavyam, gatvānubhūya ca tasya saraso guṇavibhūtirasaṁ na nastatra ciraṁ vicarituṁ kṣamaṁ nivāsāya vā cittamabhināmayitumiti paśyāmi| atha bodhisattvaḥ prāptāyāṁ vimalacandrakṣatratārāvibhūṣaṇāyāṁ rajanyāṁ śaradi tena haṁsayūthena vārāṇasīsaraḥsaṁdarśanaṁ pratyabhivṛddhakautūhalena tadabhigamanārthaṁ punaḥ punarvijñāpyamānasteṣāṁ haṁsānāmanuvṛttyā sumukhapramukheṇa mahatā haṁsagaṇena parivṛttaścandramā iva śaradabhṛvṛdena tatrābhijagāma|
dṛṣṭvaiva lakṣmī sarasastu tasya teṣāṁ praharṣākulavismayānām|
citraprakārā rucisaṁniveśāstatsaṁśraye tulyaguṇā babhūvuḥ||22||
yanmānasādabhyadhikaṁ babhūva taistairavasthātiśayaiḥ sarastat|
ataściraṁ tadgatamānasānāṁ na mānase mānasamāsa teṣām||23||
tatra te tāmabhayaghoṣaṇāmupalabhya svacchandatāṁ ca pakṣigaṇasya tasya ca saraso vibhūtsā pramuditahṛdayāstatrodyānayātrāmivānubhavantaḥ parāṁ prītisaṁpadamupajagmuḥ|
atha tasmin sarasyadhikṛtāḥ puruṣāsteṣāṁ haṁsānāṁ tatrāgamanaṁ rājñe pratyavedayanta-yādṛśaguṇarūpau deva tau haṁsavaryāvanuśrūyete tadṛśāveva [haṁsavaryau] kanakāvadātarucirapatrau tapanīyojjvalataravadanacaraṇaśobhāvadhikatarapramāṇau susaṁsthitadehau naikahaṁsaśatasahasraparivārau devasya saraḥ śobhayitumivānuprāptāviti| atha sa rājā śākunikakarmaṇi prasiddhaprakāśanaipuṇaṁ śākunikagaṇe samanvipya tadgrahaṇārthaṁ sādaramanvādideśa| sa tatheti pratiśrutya taryorhaṁsayorgocaravihārapradeśaṁ samyagupalabhya tatra tatra dṛḍhānnigūḍhān pāśān nyadadhāt| atha teṣāṁ haṁsānāṁ viśvāsādapāyanirāśaṅkānāṁ pramododdhatamanasāṁ vicaratāṁ sa haṁsādhipatiḥ pāśena caraṇe nyabadhyata|
vismṛtātyayaśaṅkānāṁ sūkṣmairviśvāsanakramaiḥ|
vikarotyeva viśrambhaḥ pramādāpanayākaraḥ||24||
atha bodhisattvo mā bhūdanyasyāpi kasyacittatraivaṁvidho vyasanopanipāta iti rutaviśeṣeṇa sapratibhayatāṁ sarasaḥ prakāśayāmāsa| atha te (haṁsā) haṁsādhipatibandhādvyathitahṛdayā bhayavirasavyākulavirāvāḥ parasparanirapekṣā hatapravīrā iva sainikā divaṁ samutpetuḥ| sumukhastu haṁsasenādhipatirhaṁsādhipatisamīpānaiva vicacāla|
snehāvabaddhāni hi mānasāni
prāṇatyayaṁ svaṁ na vicintayanti|
prāṇātyayād duḥkhataraṁ yadeṣāṁ
suhṛjjanasya vyasanārtidainyam||25||
athainaṁ bodhisattva uvāca-
gaccha gacchaiva sumukha kṣamaṁ neha vilambitum|
sāhāyyasyāvakāśo hi kastavetthaṁgate mayi||26||
sumukha uvāca-
naikāntiko mṛtyuriha sthitasya
na gacchataḥ syādajarāmaratvam|
sukheṣu ca tvāṁ samupāsya nitya-
māpadgataṁ mānada kena jahyām||27||
svaprāṇatantumātrārthaṁ tyajatastvāṁ khagādhipa|
dhigvādavṛṣṭyāvaraṇaṁ katamanme bhaviṣyati||28||
naiṣa dharmo mahārāja tyajeyaṁ tvāṁ yadāpadi|
yā gatistava sā mahyaṁ rocate vihagādhipa||29||
bodhisattva uvāca-
kā nu pāśena baddhasya gatiranyā mahānasāt|
sā kathaṁ svasthacittasya muktasyābhimatā tava||30||
paśyasyevaṁ kamarthaṁ vā tvaṁ mamātmana eva vā|
jñātīnāṁ vāvaśeṣāṇāmubhayorjīvitakṣaye||31||
lakṣyate ca na yatrārthastamasīva samāsamam|
tādṛśe saṁtyajan prāṇān kamarthaṁ dyotayedbhavān||32||
sumukha uvāca-
kathaṁ nu patatāṁ śreṣṭha dharme'rthaṁ na samīkṣase|
dharmo hyupacitaḥ samyagāvahatyarthamuttamam||33||
so'haṁ dharmaṁ ca saṁpaśyan dharmāccārthaṁ samutthitam|
tava mānada bhaktyā ca nābhikāṅkṣāmi jīvitam||34||
bodhisattva uvāca-
addhā dharmaḥ satāmeṣa yatsakhā mitramāpadi|
na tyajejjīvitasyāpi hetordharmamanusmaran||35||
tadarcitastvayā dharmo bhaktirmayi ca darśitā|
yācñjāmantyāṁ kuruṣvemāṁ gacchaivānumato mayā||36||
api caivaṁgate kārye yadūnaṁ suhṛdāṁ mayā|
tattvayā matisaṁpanna bhavetparamasaṁbhṛtam||37||
paraspapremaguṇāditi saṁjalpatostayoḥ|
pratyadṛśyata naiṣādaḥ sākṣānmṛtyurivāpatan||38||
atha tau haṁsavaryau niṣādamāpatantamālokya tūṣṇīṁ babhūvatuḥ| sa ca taddhaṁsayūthaṁ vidrutamālokya nūnamatra kaścidvaddha iti niścitamatiḥ pāśasthānānyanuvicaraṁstau haṁsavaryau dadarśa| sa tadrūpaśobhayā vismitamanā baddhāviti manyamānastatsamāpannau pāśāvudghaṭṭayāmāsa| athaikaṁ baddhamabaddhenetareṇa svasthenopāsyamānamavekṣya vismitatarahṛdayaḥ sumukhamupetyovāca-
ayaṁ pāśena mahatā dvijaḥ saṁhṛtavikramaḥ|
vyoma nāsmatprapadyeta mayyapyantikamāgate||39||
avaddhastvaṁ punaḥ svasthaḥ sajjapatrarathī balī|
kasmātprāpte'pi mayyevaṁ vegānna bhajase nabhaḥ||40||
tadupaśrutya sumukhaḥ pravyaktākṣarapadavinyāsena svabhāvavarṇanādhairyaguṇaujasvinā svareṇa mānuṣīṁ vācamuvāca-
śaktisthaḥ sanna gacchāmi yadidaṁ tatra kāraṇam|
ayaṁ pāśaparikleśaṁ vihaṁgaḥ prāptavāniti||41||
ayaṁ pāśena mahatā saṁyataścaraṇe tvayā|
guṇairasyatu baddho'hamato dṛdhatarairhṛdi||42||
atha sa naiṣādaḥ paramavismitamatiḥ saṁhṛṣitatanūruhaḥ sumukhaṁ punaruvāca-
tyaktvainaṁ madbhayadanye diśo haṁsāḥ samaśritāḥ|
tvaṁ punarna tyajasyenaṁ ko nvayaṁ bhavato dvija||43||
sumukha uvāca-
rājā mama prāṇasamaḥ sakhā ca
sukhasya dātā viṣamasthitaśca|
naivotsahe yena vihātumenaṁ
svajīvitasyāpyanurakṣaṇārtham||44||
atha sumukhaḥ prasādavismayāvarjitamānasaṁ taṁ naiṣādamavetya punaruvāca-
apyasmākamiyaṁ bhadra saṁbhāṣā syātsukhodayā|
apyasmān visṛjannadya dharmyāṁ kīrtimavāpnuyāḥ||45||
naiṣāda uvāca-
naiva te duḥkhamicchāmi na ca baddho bhavān mayā|
sa tvaṁ gaccha yathākāmaṁ paśya bandhūṁśca nandaya||46||
sumukha uvāca-
no cedicchasi me duḥkhaṁ tatkuruṣva mamārthanām|
ekena yadi tuṣṭo'si tattyajainaṁ gṛhāṇaṁ mām||47||
tulyārohaparīṇāhau samānau vayasā ca nau|
viddhi niṣkraya ityasya na te'haṁ lābhahānaye||48||
tadaṅga samavekṣasva gṛddhirbhavatu te mayi|
māṁ badhnātu bhavān pūrvaṁ paścānmuñceda dvijādhipam||49||
tāvāneva ca lābhaste kṛtā syānmama cārthanā|
haṁsayūthasya ca prītirmaitrī tena tathaiva ca||50||
paśyantu tāvadbhavatā vimuktaṁ haṁsādhipaṁ haṁsagaṇāḥ pratītāḥ|
virocamānaṁ nabhasi prasanne daityendranirmuktamivoḍurājam||51||
atha sa naiṣādaḥ krūratābhyasakaṭhinahṛdayo'pi tena tasya jīvitanirapekṣeṇa svāmyanurāgaślāghinā kṛtajñatāgunaujasvinā dhairyamādhuryālaṁkṛtavacasā samāvarjitahṛdayo vismayagauravavaśāṭsamānītāñjaliḥ sumukhamuvāsa-sādhu sādhu mahābhāga !
mānuṣeṣvapyayaṁ dharma āścaryo daivateṣu vā|
svāmyarthaṁtyajatā prāṇān yastvayātra pradarśitaḥ||52||
tadeṣa te vimucāmi rājanamanumānayan|
ko hi prāṇāpriyatare tavāsmin vipriyaṁ carat||53||
ityuktvā sa naiṣādastasya nṛapteḥ saṁdeśamanādṛtya haṁsarājaṁ samanumānayan dayāsumukhaṁ pāśānmumoca| atha sumukhaḥ senāpatirhaṁsarājavimokṣātparamānanditahṛdayaḥ prītyabhisnigdhamudīkṣamāṇo naiṣādamuvāca-
yathā suhṛnnandana nandito'smi tvayādya haṁsādhipatervimokṣāt|
evaṁ suhṛjjñātigaṇena bhadra śaratsahastrāṇi bahūni nanda||54||
tanmā tavāyaṁ viphalaḥ śramo bhūdādāya māṁ haṁsagaṇādhipaṁ ca|
svasthāvabaddhāvadhiropya kācamantaḥpure darśaya bhūmipāya||55||
asaṁśayaṁ prītamanāḥ sa rājā haṁsāvipaṁ sānucaraṁ samīkṣya|
dāsyatyasaṁbhāvitavistarāṇi dhānāni te prītivivardhanāni|| 56||
atha naiṣādastasya nirbandhāt paśyatu tāvadatyadbhutamidaṁ haṁsayutaṁ sa rājeti kṛtvā te haṁsamukhyau kācenādaya svasthāvabaddhau rājñe darśayāmāsa|
upāyanāścaryamidaṁ draṣṭumarhasi mānada|
sasenāpatirānītaḥ so'yaṁ haṁsapatirmayā||57||
atha sa rājā praharṣavismayāpūrṇamatirdṛṣṭvā tī haṁsapradhānī kāñcanapuñjāvivaśriyābhijvalanmanohararūpau taṁ naiṣādamuvāca-
svasthāvabaddhāvamukau vihaṁgau bhūmicāriṇaḥ|
tava hastamanuprāptau kathaṁ kathaya vistaram||58||
ityukte sa naiṣādaḥ praṇamya rājānamuvāca-
nihitā bahavaḥ pāśā mayā dāruṇadāruṇāḥ|
vihagākriḍadeśeṣu palvaleṣu sarassu ca||59||
atha visrambhaniḥśaṅko haṁsavaryaścarannayam|
paricchannena pāśena caraṇe samabadhyata||60||
abaddhastamupāsīno māmayaṁ samayācata|
ātmānaṁ tiṣkrayaṁ kṛtvā haṁsarājasya jīvitam||61||
visṛjanmānuṣīṁ vācaṁ vispaṣṭamadhurākṣarām|
svajīvitaparityāgādyācñāmapyūrjitakramām||62||
tenāsya vākyena supeśalena svāmyarthadhīreṇa ca ceṣṭitena|
tathā prasanno'smi yathāsya bhartā mayā samaṁ krūratayaiva muktaḥ||63||
atha vihagapaterayaṁ vimokṣānmuditamatirbahudhā vadan priyāṇi|
tvadabhiṁgama iti nyayojayanmāṁ viphalaguruḥ kila mā mama śramo bhūt||64||
tadevamatidhārmikaḥ khagavarākṛtiḥ ko'pyasau
mamāpi hṛdi mārdavaṁ janitavān kṣaṇenaiva yaḥ|
khagādhipatimokṣaṇaṁ kṛtamanusmaran matkṛte
sahādhipatināgataḥ svayamayaṁ ca te'ntaḥpuram||65||
tadupaśrutya sa rājā sapramodavismayena manasā vividharatnaprabhodbhāsurasurucirapādaṁ parārdhyāstaraṇaracanābhirāmaṁ śrimatsukhopāśrayasāṭopamupahitapādapīṭhaṁ rājādhyāsanayogyaṁ kāñcanamāsanaṁ haṁsarājāya samādideśaḥ, amātyamukhyādhyāsanayogyaṁ ca vetrāsanaṁ sumukhāya| atha bodhisattvaḥ kāla idānīṁ pratisaṁmoditumiti nūpurārāvamadhureṇa svareṇa rājānamābabhāṣe-
dyutikāntiniketane śarīre kuśalaṁ te kuśalārha kaccidasmin|
api dharmaśarīramavraṇaṁ te vipulairucchvasitīva vākpradānaiḥ||66||
api rakṣaṇadīkṣitaḥ prajānāṁ samayānugrahavigrahapravṛttyā|
abhivardhayase svakīrtiśobhamanurāgaṁ jagato hitodayaṁ ca||67||
api śuddhatayopadhāsvasaktairanuraktairnipuṇakriyairamātyaiḥ|
samavekṣayase hitaṁ prajānāṁ na ca tatrāsi parokṣabuddhireva||68||
nayavikramasaṁhṛtapratāpairapi sāmantanṛpaiḥ prayācyamānaḥ|
upayāsi dayānuvṛttiśobhāṁ na ca viśvāsamayīṁ pramādanidrām||69||
api dharmasukhārthanirvirodhāstava ceṣṭā naravira sajjaneṣṭāḥ|
vitatā iva dikṣu kīrtisiddhyā ripubhirniśvasitairasatkriyante||70||
athainaṁ sa nṛpatiḥ pramodādabhivyajyamānendriyaprasādaḥ pratyuvāca-
adya me kuśalaṁ haṁsa sarvatra ca bhaviṣyati|
cirābhilaṣitaḥ prāpto yadayaṁ satsamāgamaḥ||71||
tvayi pāśavaśaṁ prāpte praharṣaddhatacāpalaḥ|
kacinnāyamakāriṣītte daṇḍenābhirujan rujam||72||
evaṁ hyamīṣāṁ jālmānāṁ pakṣiṇāṁ vyasanodaye|
praharṣākulitā buddhirāpatatyeva kalmaṣam||73||
bodhisattva uvāca-
kṣemamāsīnmahārāja satyāmapyevamāpadi|
na cāyaṁ kiṁcidasmāsu śatruvatpratyapadyata||74||
abaddhaṁ baddhavadayaṁ matsnehātsumukhaṁ sthitam|
dṛṣṭvābhāṣata sāmnaiva sakautūhalavismayaḥ||75||
sūnṛtairasya vacanairathāvarjitamānasaḥ|
māmayaṁ vyamucatpāśādvinayadanumānayan||76||
ataśca sumukhenedaṁ hitamasya samīhitam|
ihāgamanamasmakaṁ syadasyāpi sukhodayam||77||
nṛpatiruvāca-
ākāṅkṣitābhigamayoḥ svāgataṁ bhavatoriha|
atīva prīṇitaścāsmi yuṣmatsaṁdarśanotsavāt||78||
ayaṁ ca mahatārthena naiṣādo'dya sameṣyati|
ubhayeṣāṁ priyaṁ kṛtvā mahadarhatyayaṁ priyam||79||
ityuktvā sa rājā taṁ naiṣādaṁ mahatā dhanavistarapradānena samānya punarhaṁsarājamuvāca-
imaṁ svamāvāsamupāgatau yuvāṁ visṛjyatāṁ tanmayi yantraṇāvratam|
prayojanaṁ yena yathā taducyatāṁ bhavatsahāyā hi vibhūtayo mama||80||
aśaṅkitoktaiḥ praṇayākṣaraiḥ suhṛt karoti tuṣṭiṁ vibhavasthitasya yām|
na tadvidhāṁ lambhayate sa tāṁ dhanairmahopakāraḥ praṇayaḥ suhṛtsvataḥ||81||
atha sa rājā sumukhasaṁbhāṣaṇakutūhalahṛdayaḥ savismayabhivīkṣya sumukhamuvāca-
alabdhagādhā navasaṁstave jane na yānti kāmaṁ praṇayapragalbhatām|
vacastu dākṣiṇyasamāhitākṣaraṁ na te na jalpantyupacāraśībharam||82||
saṁbhāṣaṇenāpi yataḥ kartumarhati no bhavān|
sāphalyaṁ praṇayāśāyāḥ prīteścopacayaṁ hṛdi||83||
ityukte sumukho haṁsasenāpatirvinayādabhipraṇamyainamuvāca-
mahendrakalpena saha tvayā saṁbhāṣaṇotsavaḥ|
iti darśitasauhārde kasya nātimanorathaḥ||84||
saṁbhāṣamāṇe tu narādhipe ca sauhārdaramyaṁ vihagādhipe ca|
tatsaṁkathāmadhyamupetya dhārṣṭyānnanvakramaḥ preṣyajanasya vaktum||85||
na heyṣa mārgo vinayabhijātastaṁ caiva jānan kathamabhyupeyām|
tūṣṇīṁ mahārāja yataḥ sthito'haṁ tanmarṣaṇīyaṁ yadi marṣaṇīyam||86||
ityukte sa rājā sapraharṣavismayavadanaḥ saṁrādhayan sumukhamuvāca-
sthāne bhavadguṇakathā ramayanti lokaṁ
sthāne'si haṁsapatinā gamitaḥ sakhitvam|
evaṁvidhaṁ hi vinayaṁ nayasauṣṭhavaṁ ca
naivākṛtātmahṛdayāni samudvahanti||87||
tadiyaṁ prastutā prītirvicchidyeta yathā na naḥ|
tathaiva mayi visrambha ajaryaṁ hyāryasaṁgatam||88||
atha bodhisattvastasya rājñaḥ parāṁ prītikāmatāmavetya snehapravṛttisumukhatāṁ ca saṁrādhayannavocadenam-
yatkṛtyaṁ parame mitre kṛtamasmāsu tattvayā|
saṁstave hi nave'pyasmin svamāhātmyānuvartinā||89||
kaśca nāma mahārāja nāvalambyeta cetasi|
saṁmānavidhinānena yastvayāsmāsu darśitaḥ||90||
prayojanaṁ nāma kiyatkimeva vā madāśrayaṁ mānada yattvamīkṣase|
priyātithitva guṇavatsalasya te pravṛttamabhyāsaguṇāditi dhruvam||91||
na citrametattvayi vā jitātmani prajāhitārthaṁ dhṛtapārthivavrate|
tapaḥsamādhānapare munāviva svabhāvavṛttyā hi guṇāstvayi sthitāḥ||92||
iti praśaṁsāsubhagāḥ sukhā guṇā na doṣadurgeṣu vasanti bhūtayaḥ|
imāṁ viditvā guṇadoṣadharmatāṁ sacetanaḥ kaḥ svahitotpathaṁ bhacet||93||
na deśamāpnoti parākrameṇa taṁ na kośavīryeṇa na nitīsaṁpadā|
śramavyayābhyāṁ nṛpatirvinaiva yaṁ guṇābhijātena pathadhigacchati||94||
surādhipaśrīrapi vīkṣate guṇān guṇoditāneva paraiti saṁnati|
guṇebhya eva prabhavanti kīrtayaḥ prabhāvamāhātmyamiti śritaṁ guṇān||95||
amarṣadarpodbhavakarkaśānyapi prarūḍhavairasthiramatsarāṇyapi|
prasādayantyeva manāṁsi vidviṣāṁ śaśiprakāśādhikakāntayo guṇāḥ||96||
tadevameva kṣitipāla pālayan mahīṁ pratāpānatadṛptapārthivām|
amandaśobhairvinayadibhirguṇairguṇānurāgaṁ jagataṁ prabodhaya||97||
prajāhitaṁ kṛtyatamaṁ mahīpatestadanya panthā hyubhayatra bhūtaye|
bhavecca tadrājani dharmavatsale nṛpasya vṛttaṁ hi jano'nuvartate||98||
praśādhi dharmeṇa vasuṁdharāmataḥ karotu rakṣāṁ tridaśādhipaśca te|
tvadantikātsaṁśritabhāvanādapi svayūthyaduḥkhaṁ tu vikarṣatīva mām||99||
atha sa rājā samabhinandya tattasya vacanaṁ saparṣatkaḥ saṁmānapriyavacanaprayogapuraḥsaraṁ tau haṁsamukhyau visasarja| atha bodhisattvaḥ samutpatya vimalakhaḍgābhinīlaṁ śaratprasannaśobhaṁ gaganatalaṁ pratibimbenevānugamyamānaḥ sumukhena haṁsasenāpatinā samupetya haṁsayūthaṁ saṁdarśanādeva pareṇa praharṣeṇa saṁyojayāmāsa|
kālena copetya nṛpaṁ sa haṁsaḥ parānukampavyasanī sahaṁsaḥ|
jagāda dharmaṁ kṣitipena tena pratyarcyamāno vinayānatena||100||
tadevaṁ vinipātagatānāmapi satāṁ vṛttaṁ nālamanugantumasatpuruṣāḥ prāgeva sugatiṣṭhānāmiti| evaṁ kalyāṇī vāgubhayahitāvahā bhavatīti kalyāṇavacanapraśaṁsāyāmapyupaneyam| kalyāṇamitravarṇe'pi vācyam, evaṁ kalyāṇamitravatāṁ kṛcchre'pyarthāḥ saṁsidhyantīti| sthavirāryānandapūrvasabhāgapradarśane ca, evamayaṁ sthaviraḥ sahacaritacaraṇo bodhisattvena cirakālābhyastapremabahumāno bhavatīti|
||iti haṁsa-jātakaṁ dvāviśatitamam||
23. mahābodhi-jātakam
asatkṛtānāmapi satpuruṣāṇāṁ pūrvopakāriṣvanukampā na śithilībhavati kṛtajñatvāt kṣamāsātmyācca| tadyathānuśrūyate-
bodhisattvabhūtaḥ kilāyaṁ bhagavān mahābodhirnāma parivrājako babhūva| sa gṛhasthabhāva eva parividitakramavyāyāmo lokābhimatānāṁ vidyāsthānānāṁ kṛtajñānakautūhalaścitrāsu ca kalāsu pravrajyāśrayāllokahitodyogācca viśeṣavattaraṁ dharmaśāstreṣvavahitamatisteṣvācāryakaṁ padamavāpa| sa kṛtapuṇyatvājjñānamāhātmyāllokajñatayā pratipattiguṇasauṣṭhavācca yatra yatra gacchati sma tatra tatraiva viduṣāṁ vidvatpriyāṇāṁ ca rājñāṁ brāhmaṇagṛhapatīnāmanyatīrthikānāṁ ca pravrajitānāmabhigamanīyo bhāvanīyaśca babhūva|
guṇā hi puṇyāśrayalabdhadīptayo gatāḥ priyatvaṁ pratipattiśobhayā|
api dviṣadbhyaḥ svayaśonurakṣayā bhavanti satkāraviśeṣabhāginaḥ||1||
atha sa mahātmā lokānugrahārthamanuvicaran grāmanagaranigamajanapadarāṣṭrarājadhāṇīranyatamasya rājño viṣāyāntaramupajāgāma| śrutagunavistaraprabhavastu sa rājā tasyāgamanaṁ dūrata evopalabhya prītamanā ramaṇīye svasminnudyānavanapradeśe tasyāvasathaṁ kārayāmāsa| abhyudgamanādisatkārapuraḥsaraṁ cainaṁ praveśya svaviṣayaṁ śiṣya ivācāryaṁ paricaraṇaparyupāsanavidhinā saṁmānayāmāsa|
vibhūtiguṇasaṁpannamupetaḥ praṇayād gṛham|
gunapriyasya gunavānutsavātiśayo'tithiḥ||2||
bodhisattvo'pi cainaṁ śrutihṛdayahlādinībhirdharmyābhiḥ kathābhiḥ śreyomārgamanupratipādayamānaḥ pratyahamanujagrāha|
adṛṣṭabhaktiṣvapi dharmavatsalā
hitaṁ vivakṣanti parānukampinaḥ|
ka eva vādaḥ śucibhājanopame
hitārthini premaguṇotsuke jane||3||
atha tasya rājño'mātyā labdhavidvatsaṁbhāvanā labdhasaṁmānāśca sadasyāḥ pratyahamabhivardhamānasatkārāṁ bodhisattvasya guṇasamṛddhimīrṣyopahatabuddhitvānna sehire|
svaguṇātiśayoditairyaśobhirjagadāvarjanadṛṣṭaśaktiyogaḥ|
racanāgunamatrasatkṛteṣu jvalayatyeva pareṣvamarṣavahnim||4||
prasahya cainaṁ śāstrakathāsvabhibhavitumaśaktā dharmaprasaṅgamamṛṣyamāṇāśca rājñastena tena krameṇa rājānaṁ bodhisattvaṁ prati vigrāhayāmāsuḥ-nārhati devo bodhiparivrājake viśvāsamupagantum| vyaktamayaṁ devasya guṇapriyatāṁ dharmābhimukhatāṁ copalabhya vyasanapratāraṇaślakṣṇaṭhamadhuravacanaḥ pravṛttisaṁcāraṇaheturabhūtaḥ kasyāpi pratyarthino rājño nipuṇaḥ praṇidhiprayogaḥ| tathā hi dharmātmako nāma bhūtvā devamekāntena kāruṇyapravṛttau hrīdainye ca samanuśāsti, arthakāmoparodhiṣu ca kṣatradharmabāhyeṣvāsannāpanayeṣu dharmasamādāneṣu dayānuvṛttyā ca nāma te kṛtyapakṣamāśvāsanavidhinopagṛṇīte priyasaṁstavaścānyarājadūtaiḥ| na cāyamaviditavṛttānto rājaśāstrāṇām| ataḥ sāśaṅkānyatra no hṛdayānīti| atha tasya rājñaḥ punaḥ punarbhedopasaṁhitaṁ hitamiva bahubhirucyamānasya bodhisattvaṁ prati pariśaṅkāsaṁkocitasnehagauravaprasaramanyādṛśaṁ cittamabhavat|
paisunyavajrāśanisaṁnipāte bhīmasvane cāśanisaṁnipāte|
visrambhavānmānuṣamātradhairyaḥ syānnirvikāro yadi nāma kaścit||5||
atha sa rājā visrambhavirahanmandībhutapremabahumānastasmin mahāsattve na yathāpūrvaṁ satkāraprayogasumukho babhūva| bodhisattvo'pi śuddhasvabhāvatvāt bahukāryavyāsaṅgā rājāna iti tanmanasi cakāra| tatsamīpavartināṁ tu vinayopacāraśaithilyasaṁdarśanādviraktahṛdayamavetya rājānaṁ samādāya tridaṇḍāduṇḍikādyāṁ parivrājakabhāṇḍikāṁ prakramaṇasavyāpāraḥ samabhavat| tadupaśrutya sa rājā sāvaśeṣasnehatayā dākṣiṇyavinayanuvṛttyā cainamabhigamya pradarśitasaṁbhramo vinivartayitukāma iva tamuvāca-
asmanakasmādapahāya kasmādgantavya eva praṇatā matiste|
vyalīkaśaṅkājanakaṁ nu kiṁcid dṛṣṭaṁ pramādaskhalitaṁ tvayā naḥ||6||
athainaṁ bodhisattva uvāca-
nākasmiko'yaṁ gamanodyamo me nāsatkriyāmātrakarūkṣikatvāt|
abhajanatvaṁ tu gato'si śāṭhyāddharmasya tenāhamito vrajāmi||7||
athāsya sarabhasabhaṣitamativivṛtavadanamabhidravantaṁ vallabhaṁ śvānaṁ tatrāgatamabhipradarśayan punaruvāca-ayaṁ cātra mahārāja amānuṣaḥ sākṣinirdeśo dṛśyatām|
ayaṁ hi pūrvaṁ paṭucāṭukarmā bhūtvā mayi śvā bhavato'nuvṛttyā|
ākāraguptyajñatayā tvidānīṁ tvadbhāvasūcāṁ bhaṣitaiḥ karoti||8||
tvattaḥ śrutaṁ kiṁcidanena nūnaṁ madantare bhaktivipattirukṣam|
ato'nuvṛttaṁ dhruvamityanena tvatprītihetoranujīvivṛttam||9||
atha sa rājā tatpratyadeśād vrīḍāvanāmitavadanastena cāsya matinaipuṇyena samāvarjitamatirjātasaṁvego nedānīṁ śāṭhyānuvṛttikāla iti bodhisattvamabhipraṇamyovāca-
tvadāśrayā kacidabhūtkathaiṣā saṁprastutā naḥ sadasi pragalbhaiḥ|
upekṣitā kāryavaśānmayā ca tatkṣamyatāṁ tiṣṭha ca sādhu mā gāḥ||10||
bodhisattva uvāca-naiva khalvahaṁ mahārāja asatkāraprakṛtatvādakṣamayā vā praṇudyamāṇo gacchāmi| na tvayaṁ mahārāja avasthānakāla iti na tiṣṭhāmi| paśyatu bhavān|
vimadhyabhāvādapi hīnaśobhe yāyāṁ na satkāravidhau svayaṁ cet|
saṅgādagatyā jaḍatābalādvā nanvardhacandrābhinayottaraḥ syām||11||
prāptakramo'yaṁ vidhiratra tena yāsyāmi nāprītyabhitaptacittaḥ|
ekāvamānābhihatā hi satsu pūrvopakārā na samībhavanti||12||
asnigdhabhāvastu na paryupāsyastoyārthina śuṣka ivodapānaḥ|
prayatnasādhyāpi tato'rthasiddhiryasmādbhavedākaluṣā kṛśā ca||13||
prasanna eva tvabhigamyarūpaḥ śaradviśuddhāmbumahāhradābhaḥ|
sukhārthinaḥ kleśaparāṅmukhasya lokaprasiddhaḥ sphuṭa eṣa mārgaḥ||14||
bhaktyunmukhādyo'pi parāṅmukhaḥ syātparāṅmukhe cābhimukhatvadīnaḥ|
pūrvopakārasmaraṇālaso vā narākṛtiścintyaviniścayaḥ saḥ||15||
asevanā cātyupasevanā ca yācñābhiyogāśca dahanti maitrīm|
rakṣyaṁ yataḥ prītyavaśeṣametannivāsadoṣāditi yāmi tāvat||16||
rājovāca-yadyavaśyameva gantavyamiti niścitātrabhavato matiḥ, tatpunarapīdānīmihāgamanenāsmānanugrahītumarhati bhavān| asevanādapi hi prītiranurakṣitavyaiva| bodhisattva uvāca-bahvantarāyo mahārāja bahūpadravapratyarthikatvāllokasaṁniveśa iti na śakyametadavadhāraṇayā pratijñātumāgamiṣyāmīti| sati tvāgamanakāraṇasākalye'pi nāma punarbhavantaṁ paśyema| ityanunīya sa māhatmā taṁ rājānaṁ kṛtābhyanujñāsatkārastena rājñā tadviṣayātpracakrāma| sa tena gṛhijanasaṁstavenākulitahṛdayo'nyatamadaraṇyāyatanamupaśritya dhyānābhiyuktamatistatra viharannacireṇeva catvāri dhyānāni pañcābhijñāḥ pratilebhe|
tasya samasvāditapraśamasukharasasya smṛtiranukampanusāriṇī taṁ rājānaṁ prati prādurabhūt-kā nu khalu tasya rājño'vastheti| athainaṁ dadarśa tairamātyairyathābhiniviṣṭāni dṛṣṭigatāni prait pratāryamāṇam| kaścidenamamātyo durvibhāvyahetubhirnidarśanairahetuvādaṁ prati pracakarṣa-
kaḥ padmanāladalakesarakarṇikānāṁ
saṁsthānavarṇaracanāmṛdutādihetuḥ|
patrāṇi citrayati ko'tra patatriṇāṁ vā
svābhāvikaṁ jagadidaṁ niyataṁ tathaiva||17||
apara iśvarakāraṇamasmai svabuddhirucitamupavarṇayāmāsa-
nākasmikaṁ bhavitumarhati sarvameta-
dastyatra sarvamadhi kaścidananta ekaḥ|
svecchāviśeṣaniyamādya imaṁ vicitraṁ
lokaṁ karoti ca punaśca samīkaroti||18||
sarvamidaṁ pūrvakarmakṛtaṁ sukhāsukham| na prayatnasāmarthyamastītyevamanya enaṁ vigrāhayāmāsa-
evaṁ kariṣyati kathaṁ nu samānakālaṁ
bhinnāśrayān bahuvidhānamitāṁśca bhāvān|
sarvaṁ tu pūrvakṛtakarmanimittametat
saukhyaprayatnanipuṇo'pi hi duḥkhameti||19||
apara ucchedavādakathābhirenaṁ kāmabhogaprasaṅga eva pratārayāmāsa-
dārūṇi naikavidhavarṇaguṇākṛtīni
karmātmakāni na bhavanti bhavanti caiva|
naṣṭāni naiva ca yathā punarudbhavanti
lokastathāyamiti saukhyaparāyaṇaḥ syāt||20||
apara enaṁ kṣatravidyāparidṛṣṭeṣu nītikauṭilyaprasaṅgeṣu nairghṛṇyamalineṣu dharmavirodhiṣvapi rājadharmo'yamiti samanuśaśāsa-
chāyādrumeṣviva nareṣu kṛtāśrayeṣu
tāvatkṛtajñacaritaiḥ svayaśaḥ parīpset|
nārtho'ti yāvadupabhoganayena teṣāṁ
kṛtye tu yajña iva te paśavo niyojyāḥ||21||
iti te'mātyāstaṁ rājānaṁ tena tena dṛṣṭikṛtonmārgeṇa netumīṣuḥ|
atha bodhisattvaḥ pāpajanasaṁparkavaśātparapratyayaneyabuddhitvācca dṛṣṭikṛtaprapātābhimukhamavekṣya rājānaṁ tadanukampāsamāvarjitahṛdayastannivartanopāyaṁ vimamarśa|
guṇābhyāsena sādhūnāṁ kṛtaṁ tiṣṭhati cetasi|
bhraśyatyapakṛtaṁ tasmājjalaṁ padmadalādiva||22||
atha bodhisattvaḥ idamatra prāptakālamiti viniścitya svasminnāśramapade mahāntaṁ vānaramabhinirmāya ṛddhiprabhāvāttasya carmāpanīya śeṣamantardhāpayāmāsa| sa tannirmitaṁ mahadvānaracarma bibhrattasya nṛpaterbhavanadvāre prādurabhūt| niveditābhyāgamanaśca dauvārikairyathākramamāyudhīyaguptaparyantāmamātyadvijayodhadūpapauramukhyābhikīrṇāṁ vinītadhīrodāttaveṣajanāṁ sāsiyaṣṭibhiḥ pratihārairadhiṣṭhitapradvārāṁ siṁhāsanāvaśtitanarādhipāmanākulāṁ rājaparṣadamavajagāhe| pratyudgamanādividhinā cātithijanopacāreṇa pratipūjyamānaḥ kṛtapratisaṁmodanakathāsatkārāsanābhinirhāraśca tena rājñā kautūhalānuvṛttyā vānaracarmapratilambhaṁ pratyanuyuktaḥ-kenedamāryāya vānaracarmopanayatā mahatānugraheṇātmā saṁyojita iti|
bodhisattva uvāca-mayaivedaṁ mahārāja svayamadhigataṁ nānyena kenacidupahṛtam| kuśatṛṇamātrāstīrṇāyāṁ hi pṛthivyāṁ svabhāvakaṭhināyāṁ niṣaṇṇena svapatā vā pratapyamānaśarīreṇa na sukhaṁ dharmavidhiranuṣṭhiyate| ayaṁ ca mayāśramapade mahān vānaro dṛṣṭaḥ| tasya me buddhirabhavat-upapannaṁ bata me dharmasādhanamidamasya vānarasya carma| śakyamatra niṣaṇṇena svapatā vā parārdhyāstaraṇāstīrṇebhyo rājaśayanebhyo'pi nivṛttaspṛheṇa svadharmavidhiranuṣṭhātumiti mayā tasyedaṁ carma pragṛhītam| sa ca praśamita iti| tacchrutvā sa rājā dākṣiṇyavinayānuvṛttyā na bodhisattvaṁ kiṁcitpratyuvāca| savrīḍahṛdayastu kiṁcidavāṅmukho babhūva|
atha te'mātyāḥ pūrvamapi tasmin mahāsattve sāmarṣahṛdayā labdhavacanāvakāśatvātpravikasitavadanā rājānamūdīkṣya bodhisattvamupadarśayanta ūcuḥ-aho bhagavato dharmanurāgaikarasā matiḥ| aho dhairyam| aho vyavasāyasādhusāmarthyam| āśramapadamabhigata eva mahānnāma vānara ekākinā tapaḥkṣāmaśarīreṇa praśamita ityāścaryam| sarvathā tapaḥsiddhirastu| athainānasaṁrabdha eva bodhisattvaḥ pratyuvāca-nārhantyatrabhavantaḥ svavādaśobhānirapekṣamityasmān vigarhitum| na hyayaṁ kramo vidvadyaśaḥ samudbhābayitum| pahsyantvatrabhavantaḥ-
svavādaghnena vacasā yaḥ parān vijugupsate|
sa khalvātmavadheneva parasyākirtīmicchati||23||
iti sa mahātmā tānamātyān sāmānyenopālabhya pratyekaśaḥ punarupālabdhukāmastamahetuvādinamāmantryovāca-
svābhāvikaṁ jagaditi pravikathase tvaṁ
tattvaṁ ca tadyadi vikutsayasi kimasmān|
śākhāmṛge nidhanamāpatite svabhāvāt
pāpaṁ kṛto mama yataḥ suhato mayāyam||24||
atha pāpamasti mama tasya vadhānnanu hetutastaditi siddhamidam|
tadahetuvādamidamutsṛja vā vada vātra yattava na yuktamiva||25||
yadi padmanālaracanādi ca yattadahetukaṁ nanu sadaiva bhavet|
salilādībījakṛtameva tu tat sati tatra saṁbhavati na hyasati||26||
api cāyuṣman, samyagupadhāraya tāvat,
na heturastīti vadan sahetukaṁ nanu pratijñā svayameva hāpayet|
athāpi hetupraṇayālaso bhavet pratijñayā kevalayāsya kiṁ bhavet||27||
ekatra kvacidanavekṣya yaśca hetuṁ tenaiva pravadati sarvahetvabhāvam|
prtyakṣaṁ nanu tadavetya hetusāraṁ taddveṣī bhavati virodhaduṣṭavākyaḥ||28||
na lakṣyate yadi kuhacicca kāraṇaṁ kathaṁ nu tad dṛḍhamasadeva bhāṣase|
na dṛśyate sadapi hi kāraṇāntarāddinātyaye vimalavivārkamaṇḍalam||29||
nanu ca bhoḥ
sukhārthamiṣṭān viṣayān prapadyase niṣevituṁ necchasi tadvirodhinaḥ|
nṛpasya sevāṁ ca karoṣi tatkṛte na heturastīti ca nāma bhāṣase||30||
tadevamapi cedbhāvānanupaśyasyahetukān|
ahetorvānaravadhe siddhe kiṁ māṁ vigarhase||31||
iti sa mahātmā tamahetuvādinaṁ viśadairhetubhirniṣpratibhaṁ kṛtvā tamīśvakāraṇikamamantrayovāca-āyuṣmānapyasmān nārhatyeva vigarhitum| īśvaraḥ sarvasya hi te kāraṇamabhimataḥ| paśya-
kurute yadi sarvamīśvaro nanu tenaiva hataḥ sa vānaraḥ|
tava keyamamaitracittatā paradoṣān mayi yanniṣiñcasi||32||
atha vānaravīravaiśasaṁ na kṛtaṁ tena dayānurodhinā|
bṛhadityavaghuṣyate kathaṁ jagataḥ kāraṇamīśvarastvayā||33||
api ca bhadra sarvamīśvarakṛtamiti paśyataḥ-
īśvare prasādāśā kā stutipraṇāmādyaiḥ|
sa svayaṁ svayaṁbhūste yatkaroti tatkarma||34||
tvatkṛtātha yadījyā na tvasau tadakartā|
ātmano hi vibhūtyā yaḥ karoti sa karjā||35||
īśvaraḥ kurute cetpāpakānyakhilāni|
tatr abhaktiniveśaḥ kaṁ guṇaṁ nu samīkṣya||36||
tānyadharmabhayādvā yadyayaṁ na karoti|
tena vaktumayuktaṁ sarvamīśvarasṛṣṭam||37||
tasya ceśvaratā syāddharmataḥ parato vā|
dharmato yadi na prāgīśvaraḥ sa tato'bhūt||38||
dāsataiva ca sā syādyā kriyeta pareṇa|
syādathāpi na hetoḥ kasyaneśvaratā syat||39||
evamapi tu gate bhaktirāgādavigaṇitayuktāyuktasya-
yadi kāraṇamīśvara eva vibhurjagato nikhilasya tavābhimataḥ|
nanu nārhasi mayyadhiropayituṁ vihitaṁ vibhunā kapirājavadham||40||
iti sa mahātmā tamīśvakāraṇikaṁ suśliṣṭairhetubhirmūkatāmivopanīya taṁ pūrvakarmakṛtavādinamāmantraṇāsauṣṭhavenābhimukhīkṛtyovāca-bhavānapyasmānna śobhate vikutsayamānaḥ| sarvaṁ hi te pūrvakarmakṛtamityabhimānaḥ| tena ca tvāṁ bravīmi-
syātsarvameva yadi pūrvakṛtaprabhāvā-
cchākhāmṛgaḥ suhata eva mayaiṣa tasmāt|
dagdhe hi pūrvakṛtakarmadavāgnināsmin
pāpaṁ kimatra mama yena vigarhase mām||41||
athāsti pāpaṁ mama vānaraṁ ghnataḥ kṛtaṁ mayā tarhi na pūrvakarmaṇā|
yadiṣyate karma ca karmahetukaṁ na kaścidevaṁ sati mokṣameṣyati||42||
bhavecca saukhyaṁ yadi duḥkhahetuṣu sthitasya duḥkhaṁ sukhasādhaneṣu vā|
ato'numīyeta sukhāsukhaṁ dhruvaṁ pravartate pūrvakṛtaikahetukam||43||
na dṛṣṭamevaṁ ca yataḥ sukhāsukhaṁ na pūrvakarmaikamato'sya kāraṇam|
bhavedabhāvaśca navasya karmaṇastadaprasiddhau ca purātanaṁ kutaḥ||44||
pūrvakarmakṛtaṁ sarvamathaivamapi manyase|
vānarasya vadhaḥ kasmānmatkṛtaḥ parikalpyate||45||
iti sa mahātmā niranuyojyairhetubhistasya maunavratamivopadiśya tamucchedavādinaṁ smitapūrvakamuvāca-āyuṣmataḥ ko'yamatyādaro'smadvigarhāyāṁ yadi tattvamucchedavādaṁ manyase?
lokaḥ paro yadi na kaścana kiṁ vivarjyaṁ
pāpaṁ śubhaṁ prati ca kiṁ bahumānamohaḥ|
svacchandaramyacarito'tra vicakṣaṇaḥ syā-
devaṁ gate suhata eva ca vānaro'yam||46||
janavādabhayādathāśubhaṁ parivarjyaṁ śubhamārgasaṁśrayāt|
svavacaḥpratilomaceṣṭitairjanavādānapi nātiyātyayam||47||
svakṛtāntapathāgataṁ sukhaṁ na samāpnoti ca lokaśaṅkayā|
iti niṣphalavādavibhramaḥ paramo'yaṁ nanu bāliśādhamaḥ||48||
yadapi ca bhavānāha-
dārūṇi naikavidhavarṇaguṇākṛtīni
karmātmakāni na bhavanti bhavanti caiva|
naṣṭāni naiva ca yathā punarudbhavanti
lokastathāyamiti ko'tra ca nāma hetuḥ||49||
ucchedavādavātsalyaṁ syādevamapi te yadi|
vigarhaṇīyaḥ kiṁ hantā vānarasya narasya vā||50||
iti sa mahāsattvastamucchedavādinaṁ vispaṣṭaśobhenottarakrameṇa tūṣṇīṁbhāvaparāyaṇaṁ kṛtvā taṁ kṣatravidyāvidagdhamamātyamuvāca-bhavānapyasmān kasmāditi vikutsayate yadi nyāyyamarthaśāstraparidṛṣṭaṁ vidhiṁ manyase?
anuṣṭheyaṁ hi tatreṣṭamarthārthaṁ sādhvasādhu vā|
athoddhṛtya kilātmānamarthairdharmaṁ kariṣyate||51||
atastvāṁ bravīmi-
prayojanaṁ prāpya na cedavekṣyaṁ snigdheṣu bandhuṣvapi sādhuvṛttam|
hate mayā carmaṇi vānare'smin kā śāstradṛṣṭe'pi naye vigarhā||52||
dayāviyogādatha garhaṇīyaṁ karmedṛśaṁ dūḥkhaphalaṁ ca dṛṣṭam|
yatrābhyanujñātamidaṁ na tantre prapadyase kena mukhena tattvam||53||
iyaṁ vibhūtiśca nayasya yatra tatrānayaḥ kidṛśavibhramaḥ syāt|
aho pragalbhaiḥ paribhūya lokamunnīyate śāstrapathairadharmaḥ||54||
adṛṣṭamevātha tavaitadiṣṭaṁ śāstre kila spaṣṭapathopadiṣṭam|
śāstraprasiddhena nayena gacchan na garhaṇīyo'smi kapervadhena||55||
iti sa mahātmā jitaparṣatkān paricitaprāgalbhyānapi ca tānamātyān prasahyābhibhūya samāvarjitahṛdayāṁ ca sarājikāṁ parṣadamavetya teṣāṁ vānaravadhahṛllekhavinayanārthaṁ rājānamābabhāṣe-naiva ca khalvahaṁ mahārāja prāṇinaṁ vānaraṁ hatavān| nirmāṇavidhirayam| nirmitasya hi vānarasyedaṁ carma mayā gṛhītamasyaiva kathākramasya prastāvārtham| tadalaṁ māmanyathā pratigrahītum| ityuktvā tamṛddhyābhisaṁskāraṁ pratisaṁhṛtya parayā ca mātrayābhiprasāditamānasaṁ rājānaṁ saparṣatkamavetyovāca-
saṁpaśyan hetutaḥ siddhiṁ svatantraḥ paralokavit|
sādhupratijñaḥ saghṛṇaḥ prāṇinaṁ ko haniṣyati||56||
paśya mahārāja,
ahetuvādī paratantradṛṣṭiranāstikaḥ kṣatranayānugo vā|
kuryānna yannāma yaśolavārthaṁ tannyāyavādī kathamabhyupeyāt||57||
dṛṣṭirnaraśreṣṭha śubhāśubhā vā sabhāgakarmapratipattihetuḥ|
dṛṣṭyanvayaṁ hi pravikalpya tattadvāgbhiḥ kriyābhiśca vidarśayanti||58||
saddṛṣṭirasmācca niṣevitavyā tyājyā tvasaddṛṣṭiranarthavṛṣṭiḥ|
labhyaśca satsaṁśrayiṇā kramo'yamasajjanāddūracareṇa bhutvā||59||
asaṁyatāḥ saṁyataveṣadhāriṇaścaranti kāmaṁ bhuvi bhikṣurākṣasāḥ|
vinirdahantaḥ khalu bāliśaṁ janaṁ kudṛṣṭibhirdṛṣṭiviṣā ivoragāḥ||60||
ahetuvādādivirūkṣavāśitaṁ śṛgālavattatra viśeṣalakṣaṇam|
ato na tānarhati sevituṁ budhaścarettadarthaṁ tu parākrame sati||61||
loke virūḍhayaśasāpi tu naiva kāryā kāryārthamapyasadṛśena janena maitrī|
hemantadurdinasamāgamadūṣito hi saubhāgyahānimupayāti niśākaro'pi||62||
tadvarjanād guṇavivarjayiturjanasya saṁsevanācca guṇasevanapaṇḍitasya|
svāṁ kirtimujjvalaya saṁjanayan prajānāṁ doṣānurāgavilayaṁ guṇasauhṛdaṁ ca||63||
tvayi ca carati dharma bhūyasāyaṁ nṛlokaḥ
sucaritasumukhaḥ syātsvargamārgapratiṣṭhaḥ|
jagadidamanupālyaṁ caivamabhyudyamaste
vinayaruciramārgaṁ dharmamasmādbhajasva||64||
śīlaṁ viśodhaya samarjaya dātṛkīrtiṁ
maitraṁ manaḥ kuru jane svajane yathaiva|
dharmeṇa pālaya mahīṁ ciramapramādā-
devaṁ sameṣyasi sukhaṁ tridivaṁ yaśaśca||65||
kṛṣipradhānān paśupālanodyatān
mahīruhān puṣpaphalānvitāniva|
apālayañjānapadān balipradān
nṛpo hi sarvauṣadhibhirvirudhyate||66||
vicitrapaṇyakrayavikrayāśrayaṁ
vaṇigjanaṁ paurajanaṁ tathā nṛpaḥ|
na pāti yaḥ śulkapathopakāriṇaṁ
virodhamāyāti sa kośasaṁpadā||67||
adṛṣṭadoṣaṁ yudhi dṛṣṭavikramaṁ
tathā balaṁ yaḥ prathitāsrakauśalam|
vimānayed bhūpatiradhyupekṣayā
dhruvaṁ viruddhaḥ sa raṇe jayaśriyā||68||
tathaiva śīlaśrutayogasādhuṣu prakāśamāhātmyaguṇeṣu sādhuṣu|
carannavajñāmalinena vartmanā narādhipaḥ svargasukhervirudhyate||69||
drumadyathāmaṁ pracinoti yaḥ phalaṁ sa hanti bījaṁ na rasaṁ ca vindati|
adharmyamevaṁ balimuddharannṛpaḥ kṣiṇoti deśaṁ na ca tena nandati||70||
yathā tu saṁpūrṇaguṇo mahoruhaḥ phalodayaṁ pākavaśātprayacchati|
tathaiva deśaḥ kṣitipābhirakṣito yunakti dharmārthasukhairnarādhipam||71||
hitānamātyānnipuṇārthadarśinaḥ śucīni mitrāṇi janaṁ svameva ca|
badhāna cetassu tadiṣṭayā girā dhanaiśca saṁmānanayopapāditaiḥ||72||
tasmāddharmaṁ tvaṁ puraskṛtya nityaṁ śreyaḥprāptau yuktacetāḥ prajānām|
rāgadveṣonmuktayā daṇḍanītyā rakṣallokānātmano rakṣa lokān||73||
iti sa mahātmā taṁ rājānaṁ dṛṣṭikṛtakāpathādvivecya samavatārya ca sanmārgaṁ saparṣatkaṁ tata eva gaganatalaṁ samutpatya prāñjalinā tena janena sabahumānapraṇatena pratyarcyamānastadevāraṇyāyatanaṁ pratijagāma|
tadevamasatkṛtānāmapi satpuruṣāṇāṁ pūrvopakāriṣvanukampā na śithilībhavati kṛtajñatvātkṣamāsātmyācca| iti nāsatkāramātrakeṇa pūrvakṛtaṁ vismartavyam| evaṁ sa bhagavānanabhisaṁbuddho'pi paravādānabhibhūya sattvavinayaṁ kṛtavāniti buddhavarṇe'pi vācyam| evaṁ mithyādṛṣṭirananuyogakṣamānupāśrayatvādasevyā ceti mithyādṛṣṭivigarhāyāmapyupaneyam| viparyayeṇa samyagdṛṣṭipraśaṁsāyāmiti|
|| iti mahābodhi-jātakaṁ trayoviṁśatitamam|
24. mahākapi-jātakam
nātmaduḥkhena tathā santaḥ saṁtapyante yathāpakāriṇāṁ kuśalapakṣahānyā| tadyathānuśrūyate-
bodhisattvaḥ kila śrīmati himavatpārśve vividhadhāturuciracitrāṅgarāge nīlakauśeyaprāvārakṛtottarāsaṅga iva vanagahanalakṣmyā prayatnaracitairivānekavarṇasaṁsthānavikalpairvaiṣamyabhakticitrairvibhūṣitataṭāntadeśe pravisṛtanaikaprasravaṇajale gambhīrakandarāntaraprapātasaṁkule paṭutaramadhukaranināde manojñamārutopavījyamānavicitrapuṣpaphalapādape vidyādharākrīḍabhute mahākāyaḥ kapirekacaro babhuva| tadavasthamapi cainamapariluptadharmasaṁjñaṁ kṛtajñamakṣudrasvabhāvaṁ dhṛtyā mahatyā samanvitamanurāgavaśādiva karuṇā naiva mumoca|
sakānanā sādrivarā sasāgarā gatā vināśaṁ śataśo vasuṁdharā|
yugāntakāle salilānalānilairna bodhisattvasya mahākṛpālutā||1||
atha sa mahātmā tāpasa iva vanaruparṇaphalamātravṛttiranukampamānastena tena vidhinā gocarapatitān prāṇinastamaraṇyapradeśamadhyavasati sma|
athānyatamaḥ puruṣo gāṁ pranaṣṭāmanveṣituṁ kṛtodyogaḥ samantato'nuvicaran mārgāpranaṣṭo digbhāgasaṁmūḍhamatiḥ paribhramaṁstaṁ deśamupajagāma| sa kṣutpipāsādharmaśramaparimlānatanurdaurmanasyavahninā cāntaḥpradīpyamāno viṣādātibhārādivānyatamasmin vṛkṣamūle niṣaṇṇo dadarśa paripākavaśādvicyutāni paripiñjarāṇi katicittindukīphalāni| sa tānyāsvādya kṣutparikṣāmatayā paramasvādūni manyamānastatprabhavānveṣaṇaṁ pratyabhivṛddhotsāhaḥ samantato'nuvilokayan dadarśa prapātataṭāntavirūḍhaṁ paripakkaphalānamitapiñjarāgraśākhaṁ tindukīvṛkṣam| sa tatphalatṛṣṇayākṛṣyamāṇastaṁ giritaṭamadhiruhya tasya tindukīvṛkṣasya phaliniṁ śākhāṁ prapātābhinatāmadhyāruroha phalalobhena cāsyāḥ prāntamupajagāma|
śākhātha sā tasya mahīruhasya bhārātiyogānnamitā kṛśatvāt|
paraśvadheneva nikṛttamūlā saśabdabhaṅgaṁ sahasā papāta||2||
sa tayā sārdhaṁ mahati giridurge samantataḥ śailabhittiparikṣipte kūpa iva nyapatat| parṇasaṁcayaguṇāttvasya gāmbhīryācca salilasya na kiṁcidaṅgamabhajyata| sa tasmāduttīrya salilātsamantataḥ parisarpanna kutaściduttaraṇamārgaṁ dadarśa| sa nispratīkāraṁ martavyamiha mayā nacirāditi visrasyamānajīvitāśaḥ śokāśrupariṣiktadīnavadanastrīvreṇa daurmanasyaśalyena pratudyamānaḥ kātarahṛdayastattadārtivaśād vilalāp|
kāntāre durge'smijanasaṁpātarahite nipatitaṁ mām|
yatnādapi parimṛgayan mṛtyoranyaḥ ka iva paśyet||3||
bandhujanamitravarjitamekanipānīkṛtaṁ maśakasaṁghaiḥ|
avapātānanamagnaṁ mṛgamiva ko'bhyuddhariṣyati mām||4||
udyānakānanavimānasaridvicitraṁ
tārāvikīrṇamaṇiratnavirājitābhram|
tāmisrapakṣarajanīva ghanāndhakārā
kaṣṭaṁ jaganmama tiraskurute'ntarātriḥ||5||
iti sa puruṣastattadvilapaṁstena salilena taiśca sahanipatitaistindukaphalairvartayamānaḥ katiciddināni tatrāvasat|
atha sa mahākapirāhārahetostadvanamanuvicarannāhūyamān iva mārutākampitābhistasya tindukīvṛkṣasyāgraśākhābhistaṁ pradeśamabhijagāma| abhiruhya cainaṁ tatprapātamavalokayan dadarśa taṁ puruṣaṁ kṣutparikṣāmanayanavadanaṁ paripāṇḍukṛśadīnagātraṁ paryutsukaṁ tatra viceṣṭamānam| sa tasya paridyūnatayā samāvajitānukampo mahākapirnikṣiptāhāravyāpārastaṁ puruṣaṁ pratataṁ bikṣamāṇo mānuṣīṁ vācamuvāca-
mānuṣāṇāmagamye'smin prapāte parivartase|
vaktumahaṁsi tatsādhu ko bhavāhina vā kutaḥ||6||
atha sa puruṣastaṁ mahākapimārtatayā samabhipraṇamyodvīkṣamāṇaḥ sāñjaliruvāca-
mānuṣo'smi mahābhāga pranaṣṭo vicaran vane|
phalārthī pādapādasmādimāmāpadamāgamam||7||
tatsuhṛdvandhuhīnasya prāptasya vyasanaṁ mahat|
nātha vānarayūthānāṁ mamāpi śaraṇaṁ bhava||8||
tacchrattvā sa mahāsattvaḥ parāṁ karuṇāmupajagāma|
āpadgato bandhusuhṛdvihīnaḥ kṛtāñjalirdīnamudīkṣamāṇaḥ|
karoti śatrūnapi sānukampānākampayatyeva tu sānukampān||9||
athainaṁ bodhisattvaḥ karuṇāyamāṇastatkāladurlabhena snigdhena vacasā samāśvāsayāmāsa-
prapātasaṁkṣiptaparākramo'hamabāndhavo veti kṛthāḥ śucaṁ mā|
yadvandhukṛtyaṁ tava kiṁcidatra kartāsmi tatsarvamalaṁ bhayena||10||
iti sa mahāsattvastaṁ puruṣamāśvāsya tataścāsmai tindukānyaparāṇi ca phalāni samupahṛtya taduddharaṇayogyayā puruṣabhāragurvyā śilayānyatra yogyāṁ cakāra| tataścātmano balapramāṇamavagamya śakto'hamenametasmātprapātādurddhartumiti niścitamatiravatīrya prapātaṁ karuṇayā paricodyamānastaṁ puruṣamuvāca-
ehi pṛṣṭhaṁ mamāruhya sulagno'stu bhavān mayi|
yāvadabhyuddharāmi tvāṁ svadehātsārameva ca||11||
asārasya śarīrasya sāro hyeṣa mataḥ satām|
yatpareṣāṁ hitārtheṣu sādhanīkriyate budhaiḥ||12||
sa tatheti pratiśrutyābhipraṇasya cainamadhyāruroha|
athābhirūḍhaḥ sa nareṇa tena bharātiyogena vihanyamānaḥ|
sattvaprakarṣādaviprannadhairyaḥ pareṇa duḥkhena tamujjahāra||13||
uddhṛtya cainaṁ paramapratītaḥ khedātparivyākulakhelagāmī|
śilātalaṁ toyadharābhinīlaṁ viśrāmahetoḥ śayanīcakāra||14||
atha bodhisattvaḥ śuddhasvabhāvatayā kṛtopakāratvācca tasmātpuruṣādapāyanirāśaṅko visrambhādenamuvāca-
avyāhatavyālamṛgapraveśe vanapradeśe'tra samantamārge|
khedaprasuptaṁ sahasā nihanti kaścitpurā māṁ svahitodayaṁ ca||15||
yato bhavān dikṣuṁ vikīrṇacakṣuḥ karotu rakṣāṁ mama cātmanaśca|
dṛḍhaṁ śrameṇāsmi parītamūrtistatsvaptumicchāmi muhūrtamātram||16||
atha sa mithyāvinayapragalbhaḥ-svapitu bhavān yathākāmaṁ sukhaprabodhāya, sthito'haṁ tvatsaṁrakṣaṇāyetyasmai pratiśuśrāva| atha sa puruṣastasmin mahāsattve śramabalānnidrāvaśamupagate cintāmaśivāmāpede-
mūlaiḥ prayatnātiśayādhigamyairvanyairyadṛcchādhigataiḥ phalairvā|
evaṁ parikṣīṇatanoḥ kathaṁ syādyātrāpi tāvatkuta eva puṣṭiḥ||17||
idaṁ ca kāntāramasupratāraṁ kathaṁ tariṣyāmi balena hīnaḥ|
paryāptarūpaṁ tvidamasya māṁsaṁ kāntāradurgottaraṇāya me syāt||18||
kṛtopakāro'pi ca bhakṣya eva nisargayogaḥ sa hi tādṛśo'sya|
āpatprasiddhaśca kilaiṣa dharmaḥ pātheyatāmityupaneya eṣaḥ||19||
yāvacca visrambhasukhaprasuptastāvanmayā śakyamayaṁ nihantum|
imaṁ hi yuddhābhimukhaṁ sametya siṁho'pi saṁbhāvyaparājayaḥ syāt||20||
tannāyaṁ vilambituṁ me kāla iti viniścitya sa durātmā lobhadoṣavyāmohitamatirakṛtajño vipannadharmasaṁjñaḥ pranaṣṭakāruṇyasaumyasvabhāvaḥ paridurbalo'pyakāryātirāgānmahatīṁ śilāmudyamya tasya mahākapeḥ śirasi mumoca|
śilātha sā durbalavihvalena kāryātirāgāttvaritena tena|
atyantanidropagamāya muktā nidrāpravāsāya kaperbabhūva||21||
sarvātmanā sā na samāsasāda mūrdhānamasmānna vinispipeṣa|
koṭyekadeśena tu taṁ rujantī śīlā tale sāśanivatpapāta||22||
śīlābhighātādavabhinnamūrdhā vegādavaplutya ca bodhisattvaḥ|
kenāhato'smīti dadarśa nānyaṁ tameva tu hrītamukhaṁ dadarśa||23||
vailakṣyapītaprabhamapragalbhaṁ viṣādadainyātparibhinnavarṇam|
trāsodayādāgatakaṅṭhaśoṣaṁ svedārdramudvīkṣitumapyaśaktam||24||
atha sa mahākapirasyaiva tatkarmeti niscitamatiḥ svamabhighātaduḥkhamacintayitvā tena tasyātmahitanirapekṣeṇātikaṣṭena karmaṇā samupajātasaṁvegakāruṇyaḥ parityattakrodhasaṁrambhadoṣaḥ sabāspayanayanastaṁ puruṣamavekṣya samanuśocannuvāca-
mānuṣeṇa satā bhadra tvayedaṁ kṛtamīdṛśam|
kathaṁ nāma vyavasitaṁ prārabdhaṁ kathameva vā||25||
madabhidrohasaṁrabdhaṁ tvaṁ nāmāpatitaṁ param|
vinivāraṇaśauṭīravikramo roddhumarhasi||26||
duṣkaraṁ kṛtavānasmītyabhūnmānonnatirmama|
tvayāpaviddhā sā duramatiduṣkarakāriṇā||27||
paralokādivānīto mṛtyorvaktrāntarādiva|
prapātāduddhṛto'nyasmādanyatra patito hyasi||28||
dhigaho bata durvṛttamajñānamatidāruṇam|
yatpātayati duḥkheṣu sukhāśākṛpaṇaṁ jagat||29||
pātito durgatāvātmā kṣiptaḥ śokānalo mayi|
nimīlitā yaśolakṣmīrguṇamaitrī virodhitā||30||
gatvā dhigvādalakṣatvaṁ hatā viśvasanīyatā|
kā nu khalvarthanispattirevamākāṅkṣitā tvayā||31||
dunoti māṁ naiva tathā tviyaṁ rujā
yathaitadevātra manaḥ kṣiṇoti mām|
gato'smi pāpe tava yannimittatāṁ
na cāhamenastadapohituṁ prabhuḥ||32||
saṁdṛśyamānavapureva tu pārśvato māṁ
tatsādhvanuvraja dṛḍhaṁ hyasi śaṅkanīyaḥ|
yāvadbahupratibhayādgahanāditastvāṁ
grāmāntapaddhatimanupratipādayāmi||33||
ekākinaṁ kṣāmaśarīrakaṁ tvāṁ mārganabhijñaṁ hi vane bhramantam|
kaścitsamāsādya purā karoti tvatpīḍaṇādvyarthapariśramaṁ mām||34||
iti sa mahātmā taṁ puruṣamanuśocañjanāntamānīya pratipādya cainaṁ tanmārgaṁ punaruvāca-
prāpto janāntamasi kānta vanāntametat
kāntāradurgabhayamutsṛja gaccha sādhu|
pāpaṁ ca karma parivarjayituṁ yatethā
duḥkho hi tasya niyamena vipākakālaḥ||35||
iti sa mahākapistaṁ puruṣamanukampayā śiṣyamivānuśiṣya tameva vanapradeśaṁ pratijagāma|
atha sa puruṣastadatikasṭaṁ pāpaṁ kṛtvā paścāttāpavahninā saṁpradīpyamānacetāmahatā kuṣṭhavyādhinā rūpāntaramupanītaḥ kilāsacitracchaviḥ prabhidyamānavraṇavisravārdragātraḥ paramadurgandhaśarīraḥ sadyaḥ samapadyata| sa yaṁ yaṁ deśamabhijagāma tatastata evainamatibībhatsavikṛtataradarśanaṁ mānuṣa ityaśraddheyarūpaṁ bhinnadīnasvaramabhivīkṣya puruṣāḥ sākṣadayaṁ pāṣmeti manyamānāḥ samudyataloṣṭadaṇḍā nirbhartsanaparuṣavacasaḥ pravāsayāmāsuḥ| athainamanyatamo rājā mṛgayāmanuvicaran pretamivāraṇye paribhramantaṁ prakṣīṇamalinavasanaṁ nātipracchannakaupīnamatidurdaśanamabhivīkṣya sasādhvasakautūhalaḥ papraccha-
virūpitatanuḥ kuṣṭhaiḥ kilāsaśabalacchaviḥ|
pāṇḍuḥ kṛśatanurdīno rajorūkṣaśiroruhaḥ||36||
kastvaṁ pretaḥ piśāco vā mūrtaḥ pāṣmātha pūtanaḥ|
anekarogasaṁghātaḥ katamo vāsi yakṣmaṇām||37||
sa taṁ dīnena kaṇṭhena samabhipraṇamannuvāca-mānuso'smi mahārāja, nāmānuṣa iti| tatkathamimāmavasthāmanuprāpto'sīti ca paryanuyukto rājñā tadasmai svaṁ duścaritamāviṣkṛtyovāca-
mitradrohasya tasyedaṁ puṣpaṁ tāvadupasthitam|
ataḥ kaṣṭhataraṁ vyaktaṁ phalamanyadbhaviṣyati||38||
tasmānmitreṣvabhidrohaṁ śatruvad draṣṭumarhasi|
bhāvasnigdhamavekṣasva bhāvasnigdhaṁ suhṛjjanam||39||
mitreṣvamitracaritaṁ parigṛhya vṛtta-
mevaṁbidhāṁ samupayānti daśāmihaiva|
lobhādidoṣamalinīkṛtamānasānāṁ
mitradruhāṁ gatirataḥ parato'numeyā||40||
vātsalyasaumyahṛdayastu suhṛtsu kīrtiṁ
viśvāsabhāvamupakārasukhaṁ ca tebhyaḥ|
prāpnoti saṁnatiguṇaṁ manasaḥ praharṣaṁ
durdharṣatāṁ ca pirubhistridaśālayaṁ ca||41||
imaṁ viditvā nṛpa mitrapakṣe prabhāvasiddhī sadasatpravṛttyoḥ|
bhajasva mārga sujanābhipannaṁ tena prayātamanuyāti bhūtiḥ||42||
tadevaṁ nātmaduḥkhena tathā santaḥ saṁtapyante yathāpakāriṇāṁ kuśalapakṣahānyā| iti tathāgatamāhātmye vācyam| satkṛtya dharmaśravaṇe kṣāntikathāyāṁ mitrānabhidrohe pāpakarmādinavapradarśane ceti|
iti mahākapi-jātakaṁ catuviṁśatitamam|
25. śarabha-jātakam
jighāṁsumapyāpadgatamanukampanta eva mahākārūṇikā nopekṣante| tadyathānuśrūyate-
bodhisattvaḥ kilānyatamasminnaraṇyavanapradeśe nirmānuṣasaṁpātanīrave vividhamṛgakulādhivāse tṛṇagahananimagnamūlavṛkṣakṣupabahule pathikayānavāhanacaraṇairavinyastamārgasimāntalekhe salilamārgavalmīkaśvabhraviṣamabhūbhāge balajavavarṇasattvasaṁpannaḥ saṁhananavatkāyopapannaḥ śarabho mṛgo babhūva| sa kāruṇyābhyāsādanabhidrugdhacittaḥ sattveṣu tṛṇaparṇasalilamātravṛttiḥ saṁtoṣaguṇādaraṇyavāsaniratamatiḥ pravivekakāma iva yogī tamaraṇyapradeśamabhyalaṁcakāra|
mṛgākṛtirmānuṣadhīracetāstapasvivatprāṇiṣu sānukampaḥ|
cacāra tasmin sa vane vivikte yogīva saṁtuṣṭamatistṛṇāgraiḥ||1||
atha kadācidanyatamo rājā tasya viṣayasyādhipatisturagavarādhirūḍhaḥ sajyacāpabāṇavyagrapāṇirmṛgeṣvastrakauśalamātmano jijñāsamānaḥ saṁrāgavaśājjavena mṛgānanupatannuttamajavena vājinā dūrādapasṛtahastyaśvarathapadātikāyastaṁ pradeśamupajagāma| dūradeva cālokya taṁ mahāsattvaṁ hantumutpatitaniścayaḥ samutkṛṣṭaniśitasāyako yataḥ sa mahātmā tena turagavaraṁ saṁcodayāmāsa| atha bodhisattvaḥ samālokyaiva turagavaragataṁ sāyudhamabhipatantaṁ taṁ rājānaṁ śaktimānapi pratyavasthātuṁ nivṛttasāhasasaṁrambhatvātpareṇa javātiśayena samutpapāta| so'nugamyamānastena turaṁgameṇānumārgāgataṁ mahacchvabhraṁ goṣpadamiva javena laṅghayitvā pradudrāva| atha turagavarastenaiva mārgeṇa taṁ śarabhamanupatannuttamena javapramāṇena tacchvabhramāsādya laṅgayitumanadhyavasitamatiḥ sahasā vyatiṣṭhata|
athāśvapṛṣṭhādudgīrṇaḥ sāyudhaḥ sa mahīpatiḥ|
papāta mahati svabhre daityayodha ivodadhau||2||
nibaddhacakṣuḥ śarabhe sa tasmin saṁlakṣayāmāsa na taṁ prapātam|
visrambhadoṣāccalitāsano'tha drutāśvavegoparamātpapāta||3||
atha bodhisattvasturagakhuraśabdapraśamātkiṁ nu khalu pratinivṛttaḥ syādayaṁ rājeti samutpannavitarkaḥ paścādāvarjitāvadanaḥ samālokayan dadarśa tamaśvamanārohakaṁ tasmin prapātoddeśe'vasthitam| tasya buddhirabhavat-niyatamatra prapāte nipatitaḥ sa rājā| na hyatra kiṁcidviśramahetoḥ saṁśrayaṇīyarūpaṁ ghanapracchāyaṁ vṛkṣamūlamasti nīlotpaladalanīlavimalasalilamavagāhayogyaṁ vā saraḥ| na caiva vyālamṛgānuvicaritamaraṇyavanamavagāḍhena yatra kvacidupasṛjya turagavaraṁ viśramyate mṛgayā vānuṣṭhiyate| na cātra kiṁcittṛṇagahanamapi tadvidhaṁ yatra nilīnaḥ syāt| tadvyaktamātra śvabhre nipatitena tena rājñā bhavitavyamiti| tataḥ sa mahātmā niścayamupetya vadhake'pi tasmin parāṁ karuṇāmupajagāma|
adyaiva citradhvajabhūṣaṇena vibhrājamānāvaraṇāyudhena|
rathāśvapattidviradākulena vāditracitradhvaninā balena||4||
kṛtānuyātro rucirātapatraḥ parisphuraccāmarahāraśobhaḥ|
devendravatprāñjalibhirjanaughairabhyarcito rājasukhānyavāpya||5||
adyaiva magno mahati prapāte nipātavegādabhirugṇagātraḥ|
murchānvitaḥ śokaparāyaṇo vā kaṣṭaṁ bata kleśamayaṁ prapannaḥ||6||
kiṇāṅkitānīva manāṁsi duḥkhairna hīnavargasya tathā vyathante|
adṛṣṭaduḥkhānyatisaukumāryādyathottamānāṁ vyasanāgameṣu||7||
na cāyamataḥ śakṣyatei svayamuttartum| yadyapi sāvaśeṣaprāṇastannāyamupekṣituṁ yuktamiti vitarkayan sa mahātmā karuṇayā samākṛṣyamāṇahṛdayastaṁ prapātataṭāntamupajagāma| dadarśa cainaṁ tatra reṇusaṁsargānmṛditavārabāṇaśobhaṁ vyākulitoṣṇīṣavasanasaṁnāhaṁ prapātapatananighātasaṁjānītābhirvedanābhirāpīḍyamānahṛdayamāpatitavaitānyaṁ viceṣṭamānam|
dṛṣṭvāya taṁ tatra viceṣṭamānaṁ narādhipaṁ bāṣpaparītanetraḥ|
kṛpāvaśādvismṛtaśatrusaṁjñastadduḥkhasāmānyamupājagāma||8||
uvāca cainaṁ vinayābhijātamudbhāvayan sādhujanasvabhāvam|
āśvāsayan spaṣṭapadena sāmnā śiṣṭopacāreṇa manohareṇa||9||
kaccinmahārāja na pīḍito'si prapātapātālamidaṁ prapannaḥ|
kaccinna te vikṣatamatra gātraṁ kaccidrujaste tanutāṁ gacchanti||10||
nāmānuṣaścāsmi manuṣyavarya mṛgo'pyahaṁ tvadviṣayāntavāsī|
vṛddhamastvadīyena tṛṇodakena visrambhamityarhasi mayyupetum||11||
prapātapātādadhṛtiṁ ca mā gāḥ śakto'hamuddhartumito bhavantam|
visrambhitavyaṁ mayi manyase cettatkipramājñāpaya yāvadaimi||12||
atha sa rājā tena tasyādbhatenābhivyāhāreṇa vismayāvarjitahṛdayaḥ saṁjāyamānavrīḍo niyatamiti cintāmāpede-
dṛṣṭāvadāne dviṣati kā nāmāsya dayā mayi|
mama vipratipattiśca keyamasminnanāgasi||13||
aho madhuratīkṣṇena pratyādiṣṭo'smi karmaṇā|
ahameva mṛgo gaurvā ko'pyayaṁ śarabhākṛtiḥ||14||
tadarhatyayaṁ praṇayapratigrahasaṁpūjanamiti viniścityainamuvāca-
vārabāṇāvṛtamidaṁ gātraṁ me nātivikṣatam|
prapātaniṣpeṣakṛtāḥ sahyā eva ca me rujaḥ||15||
prapātapanakleśānna tvahaṁ pīḍitastathā|
iti kalyāṇahṛdaye tvayi praskhalanādyathā||16||
ākṛtipratyayādyacca dṛṣṭo'si mṛgavanmayā|
avijñāya svabhāvaṁ te tacca mā hṛdaye kṛthāḥ||17||
atha śarabhastasya rājñaḥ prītisūcakena tenābhivyāhāreṇānumatamuddharaṇamavetya puruṣabhāragurvyā śīlayā taduddharaṇayogyāṁ kṛtvā viditātmabalapramāṇastaṁ nṛpatimuddhartuṁ vyavasitamatiravatīrya taṁ prapātaṁ savinayamabhigamyovāca-
madgātrasaṁsparśamimaṁ muhūrtaṁ kāryānurodhāttvamanukṣamasva|
yāvatkaromi svahitābhipattyā prītiprasādābhimukhaṁ mukhaṁ te||18||
tadārohatu matpuṣṭhaṁ mahārājaḥ sulagnaśca mayi bhavatviti| sa tatheti pratiśrutyainamaśvavadāruroha|
tataḥ samabhyunnatapūrvakāyastenādhirūḍhaḥ sa narādhipena|
samutpatannuttamasattvavegaḥ khe toraṇavyālakavad babhāse||19||
uddhṛtya durgādatha taṁ narendraṁ prītaḥ samānīya turaṁgameṇa|
nivedya cāsmai svapurāya mārgaṁ vanaprayāṇābhimukho babhūva||20||
atha sa rājā kṛtajñatvāttena tasya vinayamadhureṇopacāreṇa samāvartitahṛdayaḥ saṁpariṣvajya śarabhamuvāca-
prāṇā amī me śarabha tvadīyāḥ prāgeva yatrāsti mama prabhutvam|
tadarhasi draṣṭumidaṁ puraṁ me satyāṁ rucau tatra ca te'stu vāsaḥ||21||
vyādhābhikīrṇe sabhaye vane'smin śītoṣṇavarsādyupasargaduḥkhe|
hitvā bhavantaṁ mama nanvayuktamekasya gehābhimukhasya gantum||22||
tadehi gacchāva iti| athainaṁ bodhisattvaḥ savinayamadhuropacāraṁ saṁrādhayan pratyuvāca-
bhavadvidheṣveva manuṣyavarya yuktaḥ kramo'yaṁ guṇavatsaleṣu|
abhyāsayogena hi sajjanasya svabhāvatāmeva guṇā vrajanti||23||
anugrahītavyamavaiṣi yattu vanocitaṁ māṁ bhavanāśrayeṇa|
tenālamanyaddhi sukhaṁ narāṇāmanyādṛśaṁ jātyucitaṁ mṛgāṇām||24
cikīrṣite te yadi matpriyaṁ tu vyādhavrataṁ vīra vimuñca tasmāt|
tiryaktvabhavājjaḍacetaneṣu kṛpaiva śocyeṣu mṛgeṣu yuktā||25||
sukhāśraye duḥkhavinodane ca samānacittānavagaccha sattvān|
ityātmanaḥ syādanabhīpsitaṁ yanna tatpareṣvācarituṁ kṣamaṁ te||26||
kīrtikṣayaṁ sādhujanādvigarhāṁ duḥkhaṁ ca pāpaprabhavaṁ viditvā|
pāpaṁ dviṣatpakṣamivoddharasva nopekṣituṁ vyādhiriva kṣamaṁ te||27||
lakṣmīniketaṁ yadapāśrayeṇa prāpto'si lokābhimataṁ nṛpatvam|
tānyeva puṇyāni vivardhayethā na karśanīyo hyupakāripakṣaḥ||28||
kālopacārasubhagairvipulaiḥ pradānaiḥ
śīlena sādhujanasaṁgataniścayena|
bhūteṣu cātmani yathā hitabuddhisiddhyā
puṇyāni saṁcinu yaśaḥ sukhasādhanāni||29||
iti sa mahātmā taṁ rājānaṁ dṛḍhaṁ sāṁparāyikeṣvartheṣvanugṛhya saṁpratigṛhītavacanastena rājñā sabahumānamabhivīkṣyamāṇastameva vanāntaṁ praviveśa|
tadevaṁ jighāṁsumapyāpadgatamanukampanta eva mahākārūṇikā nopekṣanta iti karuṇāvarṇe'pi vācyam| tathāgatamahātmye satkṛtya dharmaśravaṇe| avaireṇa vairapraśamananidarśane ca kṣāntikathāyāmapyupaneyam| evaṁ tiryaggatānāmapi mahātmanāṁ vadhakeṣvapi sānukrodhā pravṛttirdṛṣṭā | ko manuṣyabhūtaḥ pravrajitapratijño vā sattveṣvanukrośavikalaṁ śobheteti prāṇiṣu sānukrośenāryeṇa bhavitavyam|
iti śarabha-jātakaṁ pañcaviṁśatitamam|
26. ruru-jātakam
paraduḥkhameva duḥkhaṁ sāghūnām| taddhi na sahante nātmaduḥkham| tadyathānuśrūyate-
bodhisattvaḥ kila sālabakulapiyālahintālatamālanaktamālavidulaniculakṣipabahule śiṁśapātiniśaśamīpalāśaśākakuśavaṁśaśaravaṇagahane kadambasarjārjunadhavakhadirakuṭajanicite vividhavallīpratānāvaguṇṭhitabahutaruviṭape rurupṛṣatasṛmaracamaragajagavaya mahiṣahariṇanyaṅkuvarāhadvīpitarakṣuvyāghravṛkasiṁharkṣādimṛgavicarite manuṣyasaṁpātavirahite mahatyaraṇyavanapradeśe tatpakāñcanojjvalavarṇaḥ sukumāraromā nānāvidhapadmarāgendranīlamarakatavaiḍūryaruciravarṇabinduvidyotitavicitragātraḥ snigdhābhinīlavimalavipulanayano manīmayairivāparuṣaprabhairviṣāṇakṣurapradeśaiḥ paramadarśanīyarūpo ratnākara iva pādacārī rurumṛgo babhūva| sa jānānaḥ svasya vapuṣo'tilobhanīyatāṁ tanukāruṇyatāṁ ca janasya nirjanasaṁpāteṣu vanagahaneṣvabhireme, paṭuvijñānatvācca tatra tatra vyādhajanaviracitāni yantrakūṭavāgurāpāśāvapātalepakāṣṭhanivāpabhojanāni samyak pariharannanugāminaṁ ca mṛgasārthamavabodhayannācārya iva piteva ca mṛgāṇāmādhipatyaṁ cakāra|
rūpavijñānasaṁpattiḥ kriyāsauṣṭhavasaṁskṛtā|
svahitānveṣiṇi jane kutra nāma na pūjyate||1||
atha sa kadācinmahātmā tasmin vanagahane vāsopagatastatsamīpavāhinyā navāmbupurṇayā mahavegayā nadyā hriyamāṇasya puruṣasyākranditaśabdaṁ śuśrāva|
hriyamāṇamanāthamaplavaṁ saritodīrṇajalaughavegayā|
abhidhāvata dīnavatsalāḥ kṛpaṇaṁ tārayituṁ javena mām||2||
na vilambitumatra śakyate śramadoṣavidheyabāhunā|
na ca gādhamavāpyate kvacittadayaṁ māṁ samayo'bhidhāvitum||3||
atha bodhisattvastena tasya karuṇenākranditaśabdena hṛdiva samabhihanyamāno mā bhairmā bhairiti janmaśatābhyastāṁ bhayaviṣādadainyaśramāpanodinīmāmreḍitābhiniṣpīḍitaspaṣṭapadāmuccairmānuṣīṁ vācaṁ visṛjaṁstasmādvanagahanādviniṣpapāt| dūrata eva ca taṁ puruṣamiṣṭamivopāyanamānīyamānaṁ salilaughena dadarśa|
tatastaduttāraṇaniścitātmā svaṁ prāṇasaṁdehamacintayitvā|
sa tāṁ nadīṁ bhīmarayāṁ jagāhevimokṣobhayan vīra ivārisenām||4||
āvṛtya mārga vapuṣātha tasya māmāśrayasveti tamabhyuvāca|
trāsāturatvācchramavihvalāṅgaḥ sa pṛṣṭhamevādhiruroha tasya||5||
saṁsādyamāno'pi nareṇa tena vivartyamāno'pi nadīrayeṇa|
sattvocchrayādaskhalitoruvīryaḥ kūlaṁ yayau tasya manonukūlam||6||
prāpayya tīramatha taṁ puruṣaṁ pareṇa
prītyudgamena vinivartitakhedaduḥkham|
svenoṣmaṇā samapanīya ca śītamasya
gaccheti taṁ sa visasarja nivedya mārgam||7||
atha sa puruṣaḥ snigdhabāndhavasuhṛjjanadurlabhena tena tasyādbhutenābhyupapattisaumukheyan samāvarjitahṛdayastayā cāsya rūpaśobhayā samutthāpyamānavismayabahumānaḥ praṇamyainaṁ tattatpriyamuvāca-
ā bālyātsaṁbhṛtasnehaḥ suhṛdvāndhava eva vā|
nālaṁ kartumidaṁ karma madarthe yatkṛtaṁ tvayā || 8 ||
tvadīyāstadime prāṇāstvadarthe yadi nāma me|
svalpe'pi viniyujyeran sa me syadatyanugrahaḥ||9||
tadājñāsaṁpradānena kartumarhasyanugraham|
viniyogakṣamatvaṁ me bhavān yatrāvagacchati||10||
athainaṁ bodhisattvaḥ saṁrādhayān pratyuvāca-
na citrarūpā sujane kṛtajñatā nisargasiddhaiva hi tasya sā sthitiḥ|
jagattu dṛṣṭvā samudīrṇavikriyaṁ kṛtajñatāpyadya guṇeṣu gaṇyate||11||
yatastvāṁ bravīmi kṛtamidamanusmaratā bhavatā nāyamarthaḥ kasmaicinnivedyaḥ īdṛśenāsmi sattvaviśeṣeṇottārita iti| āmiṣabhūtamatilobhanīyamidaṁ hi me rūpam| paśya| tanughṛṇāni bahulaulyādanibhṛtāni ca prāyeṇa mānuṣahṛdayāni|
tadātmani guṇāṁścaiva māṁ ca rakṣitumarhasi|
na hi mitreṣvabhidrohaḥ kvacidbhavati bhūtaye||12||
mā caivamucyamāno manyupraṇayavirasaṁ hṛdayaṁ kārṣiḥ| mṛgā hi vayamanabhyastamānusopacāraśāṭhyāḥ| api ca|
tatkṛtaṁ vañcanādakṣairmithyāvinayapaṇḍitaiḥ|
yena bhāvavinīto'pi janaḥ sāśaṅkamīkṣyate||13||
tadetatpriyaṁ bhavatā saṁpādyamānamicchāmīti| sa tatheti pratiśrutya praṇamya pradakṣiṇīkṛtya ca taṁ mahāsattvaṁ svagṛhamabhyajagāma|
tena khalu samayena tatrānyatamasya rājño devī satyasvapnā babhūva| sā yaṁ yamātiśayikaṁ svapnaṁ dadarśa, sa tathaivābhavat| sā kathācinnidrāvaśamupagatā pratyuṣasamaye svapnaṁ paśyati sma sarvaratnasamāhāramiva śriyā jvalantaṁ siṁhāsanasthaṁ rurumṛgaṁ sarājikayā parṣadā parivṛtaṁ vispaṣṭākṣarapadanyasena mānuṣeṇa vacasā dharmaṁ deśayantam| vismayā kṣiptahṛdayā ca bhartuḥ prabodhapaṭahadhvaninā saha sā vyabudhyata| yathāprastāvaṁ ca samupetya rājānaṁ labdhaprasarapraṇayasaṁmānā-
sā mismayotphullatarekṣaṇaśrīḥ prītyā samutkampikapolaśobhā|
upāyaneneva nṛpaṁ dadarśa tenādbhutasvapnanivedanena||14||
nivedya ca taṁ svapnātiśayaṁ rājñe sādaraṁ punaruvāca-
tatsādhu tāvatkiryatāṁ mṛgasya tasyopalambhaṁ prati deva yatnaḥ|
antaḥpuraṁ ratnamṛgeṇa tena tārāmṛgeṇeva nabho virājet||15||
atha sa rājā dṛṣṭapratyayastasyāḥ svapnadarśanasya pratigṛhya tadvacanaṁ tatpriyakāmyayā ratnamṛgādhigamalobhācca tasya mṛgasyānveṣaṇārthaṁ sarvaṁ vyādhagaṇaṁ samādideśa| pratyahaṁ ca puravare goṣaṇāmiti kārayāmāsa-
hemacchavirmaṇiśatairiva citragātraḥ
khyāto mṛgaḥ śrutiṣu dṛṣṭacaraśca kaiścit|
yastaṁ pradarśayati tasya dadāti rājā
grāmottamaṁ paridaśā rucirāḥ striyaśca||16||
atha sa puruṣastāṁ ghoṣaṇāṁ punaḥ punarupaśrutya-
dāridryaduḥkhagaṇanaparikhinnacetāḥ
smṛtvā ca taṁ rurumṛgasya mahopakāram|
lobhena tena ca kṛtena vikṛṣyamāṇo
dolāyamānahṛdayo vimamarśa tattat||17||
kiṁ nu khalu karomi ? guṇaṁ paśyāmyuta dhanasamṛddhim ? kṛtamanupālayāmyuta kuṭumbatantram ? paralokamudbhāvayāmyatheyamam ? sadvṛttamanugacchāmyutāho lokavṛttam ? śriyamanugacchāmyutāhosvitsādhudayitāṁ śriyam ? tadātvaṁ paśyāmyutāyatimiti| athāsya lobhākulitamaterevamabhūt-śakyamadhigatavipuladhanasamṛddhinā svajanamitrātithipraṇayijanasaṁmānanapareṇa sukhānyanubhavatā paro'pi lokaḥ saṁpādayitum| iti niścitamatirvismṛtya taṁ rurumṛgasyopakāraṁ samupetya rājānamuvāca-ahaṁ deva taṁ mṛgavaramadhivāsaṁ cāsya jānāmi| tadājñāpaya kasmai pradarśayāmyenamiti| tacchrutvā sa rājā pramuditamanāḥ-mamaivainaṁ bhadra pradarśayetyuktvā mṛgayāprayāṇānurūpaṁ veṣamāsthāya mahatā balakāyena parivṛtaḥ puravarānnirgamya tena puruṣeṇādeśyamānamārgastaṁ nadītīramupajagāma| parikṣipya ca tadvanagahanaṁ samagreṇa balakāyena dhanvī hastāvāpi vyavasitāptapuruṣaparivṛtaḥ sa rājā tenaiva puruṣeṇādeśyamānamārgastadvanagahanamanupraviveśa| atha sa puruṣastaṁ rurumṛgaṁ viśvastasthitamālokya pradarśayāmāsa rājñe-ayamayaṁ deva sa mṛgavaraḥ| paśyatvenaṁ devaḥ, prayatnaśca bhavatviti|
tasyonnāmayato bāhuṁ mṛgasaṁdarśanādarāt|
prakoṣṭhānnyapatatpāṇirvinikṛtta ivāsinā||18||
āsādya vastūni hi tādṛśāni kriyāviśeṣairabhisaṁskṛtāni|
labdhaprayāmāṇi vipakṣamāndyātkarmāṇi sadyaḥ phalatāṁ vrajanti||19||
atha sa rājā tatpradarśitena mārgeṇa rurusaṁdarśanakutūhale nayane vicikṣepa|
vane'tha tasminnavameghanīle jvalattanuṁ ratnanidhānalakṣmyā|
guṇairuruṁ taṁ sa ruruṁ dadarśa śātahnadaṁ vahnimivābhramakṣe||20||
tadrūpaśobhāhṛtamānaso'tha sa bhūmipastadgrahaṇātilobhāt|
kṛtvā dhanurbāṇavidaṣṭamaurvi bibhitsayā cainamupāruroha||21||
atha bodhisattvaḥ samantato janakolāhalamupaśrutya vyaktaṁ samantātparivṛtto'smīti niścitamatirvyaddhukāmamupārūḍhaṁ cāvetya rājānaṁ nāyamapayānakāla iti viditvā viśadapadākṣareṇa mānuṣeṇa vacasā rājānamābabhāṣe-
tiṣṭha tāvanmahārāja mā māṁ vyātsīrnararṣabha|
kautūhalamidaṁ tāvadvinodayitumarhasi||22||
asminnirjanasaṁpāte nirataṁ gahane vane|
asāvatra mṛgo'stīti ko nu te māṁ nyavedayat||23||
atha sa rājā tasyādbhūtena mānuṣeṇābhivyāhāreṇa bhṛśataramāvarjitahṛdayastamasmai puruṣaṁ śarāgreṇa nirdideśa-ayamasyātyadbhutasya no darśayiteti| atha bodhisattvastaṁ puruṣaṁ pratyabhijñāya vigarhamāṇa uvāca-kaṣṭaṁ bhoḥ|
satya eva pravādo'yamudakaughagataṁ kila|
dārveva varamuddhatu nākṛtajñamatiṁ janam||24||
pariśramasya tasyeyamodṛśī pratyupakriyā|
ātmano'pi na dṛṣṭo'yaṁ hitasyāpanayaḥ katham||25||
atha sa rājā kiṁ nu khalvayamevaṁ vijugupsata iti samutpannakautūhalaḥ sāvegastaṁ rurumuvāca-
anirbhinnārthagambhīramanārabhyavigarhitam|
tvadidaṁ samupaśrutya sākampamiva me manaḥ||26||
mṛgātiśaya tadbrūhi kamārabhyeti bhāṣase|
manuṣyamamanuṣyaṁ vā pakṣiṇaṁ mṛgameva vā||27||
bodhisattva uvāca-
nāyaṁ vigarhādara eva rājan kutsārhametattvavagamya karma|
nāyaṁ punaḥ kartumiti vyavasyettīkṣṇākṣaraṁ tena mayaivamuktam||28||
ko hi kṣate kṣāramivāvasiñced rūkṣākṣaraṁ viskhaliteṣu vākyam|
priye tu putre'pi cikitsakasya pravartate vyādhivaśāccikitsā||29||
yamuhyamānaṁ salilena hāriṇā kṛpavaśadabhyupapannavāhanam|
tato bhayaṁ māṁ nṛvaredamāgataṁ na khalvasatsaṁgatamasti bhūtaye||30||
atha sa rājā taṁ puruṣaṁ tīkṣṇayā dṛṣṭyā nirbhartsanarūkṣamavekṣyovāca-satyamare re purā tvamanenaivamāpanno'bhyuddhṛta iti ? atha sa puruṣaḥ samāpatitabhayaviṣādasvedavaivarṇyadainyo hrīmandaṁ satyamityavocat| atha sa rājā dhik tvāmityenamavabhartysayan dhanuṣi śaraṁ saṁdhāyābravīt-mā tāvadbhoḥ !
evaṁvidhenāpi pariśrameṇa mṛdūkṛtaṁ yasya na nāma cetaḥ|
tulyākṛtīnāmayaśodhvajena kiṁ jīvatānena narādhamena ||31||
ityuktvā muṣṭimābadhya tadvadhārthaṁ dhanuḥ pracakarṣa| atha bodhisattvaḥ karuṇayā mahatyā samuparudhyamānahṛdayastadantarā sthitvā rājānamuvāca-alamalaṁ mahārāja hataṁ hatvā|
yadeva lobhadviṣataḥ pratāraṇāṁ vigarhitāmapyayamabhyupeyivān|
hatastadeveha yaśaḥparikṣayād dhruvaṁ paratrāpi ca dharmasaṁkṣayāt||32||
asahyaduḥkhodayapītamānasāḥ patanti caivaṁ vyasaneṣu mānuṣāḥ|
pralobhyamānāḥ phalasampadāśayā pataṁgamūrkhā iva dīpaśobhayā||33||
ataḥ kṛpāmatra kurūṣva mā ruṣaṁ yadīpsitaṁ caivamanena kiṁcana|
kiruṣva tenainamavandhyasāhasaṁ sthitaṁ tvadājñāpravaṇaṁ hi me śiraḥ||34||
atha sa rājā tena tasyāpakāriṇyapi sadayatvenākṛtakena ca tatpratyupakārādareṇa paramavismitamatirjātaprasādaḥ sabahumānamudīkṣamāṇastaṁ ruruvaramuvāca-sādhu sādhu mahābhāga !
pratyakṣogrāpakāre'pi dayā yasyeyamīdṛśī|
guṇato mānuṣastvaṁ hi vayamākṛtimānuṣāḥ||35||
yenānukampyastu tavaiṣa jālmo hetuśca naḥ sajjanadarśanasya|
dadāmi tenepsitamarthamasmai rājye tavāsmiṁśca yatheṣṭacāram||36||
rururuvāca-pratigṛhīto'yaṁ mayāvandhyo mahārājaprasādaḥ| tadājñāpaya yāvadiha saṁgamanaprayojanena tavopayogaṁ gacchāma iti| atha sa rājā taṁ ruruṁ gurumiva rathavaramāropya mahatā satkāreṇa puravaraṁ praveśya kṛtātithisatkāraṁ mahati siṁhāsane niveśya samutsāhayamānaḥ sāntaḥpuro'mātyagaṇaparivṛtaḥ prītibahumānasaumyamudīkṣamāṇo dharmaṁ papraccha-
dharmaṁ prati manuṣyāṇāṁ bahudhā buddhayo gatāḥ|
niścayastava dharme tu yathā taṁ vaktumarhasi||37||
atha bodhisattvastasya rājñaḥ saparṣatkasya sphuṭamadhuracitrākṣareṇa vacasā dharmaṁ deśayāmāsa-
dayāṁ sattveṣu manye'haṁ dharmaṁ saṁkṣepato nṛpa|
hiṁsāsteyanivṛttyādiprabhedaṁ vividhakriyam||38||
paśya mahārāja,
ātmanīva dayā syāccetsvajane vā yathā jane|
kasya nāma bhaveccittamadharmapraṇayāśivam||39||
dayāviyogāttu janaḥ paramāmeti vikriyām|
manovākkāyavispandaiḥ svajane'pi jane yathā||40||
dharmārthī na tyajedasmād dayāmiṣṭaphalodayām|
suvṛṣṭiriva sasyāni guṇān sā hi prasūyate||41||
dayākrāntaṁ cittaṁ na bhavati paradroharabhasaṁ
śucau tasmin vāṇī vrajati vikṛtaṁ naiva ca tanuḥ|
vivṛddhā tasyaivaṁ parahitaruciḥ prītyanusṛtān
pradānakṣāntyādīñjanayati guṇān kīrtyanuguṇān||42||
dayālurnodvegaṁ janayati pareṣāmupaśamād
dayāvān viśvāsyo bhavati jagatāṁ bāndhava iva|
na saṁrambhakṣobhaḥ prabhavati dayādhīrahṛdaye
na kopāgniścitte jvalati hi dayātoyaśiśire||43||
saṁkṣepeṇa dayāmataḥ sthiratayā paśyanti dharmaṁ buddhāḥ
ko nāmāsti guṇaḥ sa sādhudayito yo nānuyāto dayām|
tasmātputra ivātmanīva ca dayāṁ nītvā prakarṣaṁ jane
sadvṛttena haranmanāṁsi jagatāṁ rājatvamudbhāvaya||44||
atha sa rājā samabhinandya tattasya vacanaṁ sayaurajānapado dharmaparāyaṇo babhūva| abhayaṁ ca sarvamṛgapakṣiṇāṁ dattvān|
tadevaṁ paraduḥkhameva duḥkhaṁ sādhūnām| taddhi na sahante nātmaduḥkhamiti| karuṇāvarṇe'pi vācyam| sajjanamāhātmye khalajanakutsāyāmapyupaneyamiti|
|| iti ruru-jātakaṁ ṣaḍiṁvaśatitamam||
27. mahākapi-jātakam
dviṣatāmapi mānasānyāvarjayanti sadvṛttānuvartinaḥ| tadyathānuśrūyate-
bodhisattvaḥ kila śrīmati himavatkukṣau vividharasaviryavipākaguṇairbahubhiroṣadhiviśeṣaiḥ parigṛhītabhūmibhāge nāṇāvidhapuṣpaphalapallavapatraviṭaparaparacanairmahīruhaśatairākīrṇe sphaṭikadalāmalasalilaprasravaṇe vividhapakṣigaṇanādanādite vānarayūthādhipatirbabhūva| tadavasthamapi cainaṁ tyāgakāruṇyābhyāsātpratipakṣasevāvirodhitānīverṣyāmātsaryakrauryāṇi nopajagmuḥ| sa tatra mahāntaṁ nyagrodhapādapaṁ parvataśikharamiva vyomollikhantamadhipatimiva tasya vanasya meghasaṁghātamiva pratyandhakāraviṭapamākīrṇaparṇatayā tālaphalādhikatarapramāṇaiḥ paramasvādubhirmanojñavarṇagandhaiḥ phalaviśeṣairānamyamānaśākhaṁ niśritya vijahāra|
tiryaggatānāmapi bhāgyaśeṣaṁ satāṁ bhavatyeva sukhāśrayāya|
kartavyasaṁbandhi suhṛjjanānāṁ videśagānāmiva vittaśeṣam||1||
tasya tu vanaspaterekā śākhā tatsamīpagāṁ nimnagāmabhi praṇatābhavat| atha bodhisattvo dīrghadarśitvāttadvānarayūthaṁ samanuśaśāsa - asyāṁ nyogrodhaśākhāyāmaphalāyāmakṛtāyāṁ na vaḥ kena cidanyataḥ phalamupabhoktavyamiti|
atha kadācittasyāṁ śākhāyāṁ pipīlikābhiḥ parṇapuṭāvacchāditaṁ taruṇatvānnātimahadekaṁ phalaṁ na te vānarā dadṛśuḥ| tatkrameṇābhivardhamānaṁ varṇagandharasamārdavopapannaṁ paripākavaśācchithilabandhanaṁ tasyāṁ nadyāṁ nipapāta| anupūrveṇa vāhyamāna nadīstrotasā'nyatamasya rājñaḥ sāntaḥpurasya tasyāṁ nadyāṁ salilakrīḍāmanubhavato jālakaraṇḍakapārśve vyāsajyata|
tatsnānamālyāsavavāsagandha saṁśleṣasaṁpiṇḍitamaṅganānām|
visarpiṇā svena tiraścakāra ghrāṇābhirāmeṇa guṇodayena||2||
tadgandhamattāḥ kṣāṇamaṅganāstā dīrghīkṛtocchvāsavikuñcitākṣyaḥ|
bhutvātha kautūhalacañcalāni vicikṣipurdikṣu vilocanāni||3||
kaūtuhalaprasṛtalolataranayanāstu tā yoṣitastannyagrodhaphalaṁ paripakvatālaphalādhikatarapramāṇaṁ jālakaraṇḍakapārśvato vilagnamavekṣya kimidamiti tadāvarjitanayanāḥ samapdyanta saha rājñā| atha sa rājā tatphalamānāyya prātyayikavaidyajanaparidṛṣṭaṁ svayamāsvādayāmāsa|
adbhūtena rasenātha nṛpastasya visiṣmiye|
adbhūtena raseneva prayogaguṇahāriṇā||4||
apūrvavarṇagandhābhyāṁ tasyākalitavismayaḥ|
yayau tadrasasaṁrāgātparāṁ vismayavikriyām||5||
atha tasya rājñaḥ svādurasabhojanasamucitasyāpi tadrasasaṁrāgavaśagasyaitada bhavat-
yo nāma nāmūni phalāni bhuṅkte sa kāni rājyasya phalāni bhuṅkte|
yasyānnametattu ca eva rājā vinaiva rājatvapariśrameṇa||6||
sa tatprabhavānveṣaṇakṛtamatiḥ svabuddhyā vimamarśa-vyaktamayaṁ taruvara ito nātidūre nadītīrasaṁniviṣṭaśca yasyedaṁ phalam ! tathā hyanupahatavarṇagandharasamadīrghakālasalilasaṁparkādaparikṣatamajarjaraṁ ca yataḥ śakyamasya prabhavo'dhigantumiti niścayamupetya tadrasatṛṣṇayā ākṛṣyamāṇo viramya jalakrīḍāyāḥ samyak puravare sve rakṣāvidhānaṁ saṁdiśya yātrāsajjena mahatā balakāyena parivṛtastāṁ nadīmanusasāra| krameṇa cotsādayan saśvāpadagaṇāni vanagahanāni samanubhavaṁ ścatrāṇi rasāntarāṇi paśyannakṛtrimaramaṇīyaśobhāni vanāntarāṇi saṁtrāsayan paṭaharasitairavanyagajamṛgān mānuṣajanadurgamaṁ tasya vanaspateḥ samīpamupajagāma|
taṁ meghavṛndamiva toyabharāvasannamāsannaśailamapi śailavadīkṣyamāṇam|
dūrāddadarśa nṛpatiḥ sa vanaspatīndramullokyamānamadhirājamivānyavṛkṣaiḥ||7||
paripakvasahakāraphalasurabhitareṇa ca nirhāriṇā atimanojñena gandhena pratyudgata iva tasya pādapasya ayaṁ sa vanaspatiriti niścayamupajagāma| samupetya cainaṁ dadarśa tatphalopabhogavyāpṛtairanekavānaraśatairākīrṇaviṭapam|
atha sa rājā samabhilaṣitārthavipralopinastān vānarān pratyabhikruddhamatiḥ-hata hataitān| vidhvaṁsayata vināśayata sarvān vānarajālmāniti saparuṣākṣaraṁ svān puruṣānādideśa| atha te rājapuruṣāḥ sajyacāpabāṇavyagrakarāgrā vānarāvabhartsanamukharāḥ samudyataloṣṭadaṇḍaśastrāścāpare paradurgamivābhiroddhukāmāstaṁ vanaspatimabhisasruḥ| atha bodhisattvastumulaṁ tadrājabalamanilajavākalitamivārṇavajalamanibhṛtakalakalārāvamabhipatadālokyāśanivarṣeṇeva samantato vikīryamāṇaṁ taruvaraṁ śaraloṣṭadaṇḍaśastravarṣeṇa bhayavirasavirāvamātraparāyaṇaṁ ca vikṛtadīnamukhamunmukhaṁ vānaragaṇamavekṣya mahatyā karuṇayā samākramyamāṇacetāstyaktaviṣādadainyasaṁtrāsaḥ samāśvāsya tadvānarayūthaṁ tatparitrāṇavyavasitamatirabhiruhya tasya vanaspateḥ śikharaṁ tatsamāsannaṁ giritaṭaṁ laṅghayitumiyeṣa| athānekapraskandanakramaprāpyamapi taṁ giritaṭaṁ sa mahāsattvaḥ svavīryātiśayātkhaga ivādhiruroha|
dvābhyāmapi laṅghanakramābhyāṁ gamyaṁ naiva tadanyavānarāṇām|
vegena yadantaraṁ tarasvī pratatārālpamivaikavikrameṇa || 8 ||
kṛpayābhivivardhitaḥ sa tasya vyavasāyaḥ paṭutāṁ jagāma śauryāt|
sa ca yatnaviśeṣamasya cakre manasaivātha jagāma yatnataikṣṇyāt||9||
adhiruhya ca gireruccataraṁ tātapradeśaṁ tadantarālādhikapramāṇayā mahatyā virūḍhayā'śithilamūlayā dṛḍhayā vetralatayā gāḍhamābadhya caraṇau punastaṁ vanaspatiṁ pracaskandaḥ| viprakṛṣṭatvāttu tasyāntarālasya caraṇabandhanavyākulatvācca sa mahāsattvaḥ kathaṁcittasya vanaspateragraśākhāṁ karābhyāṁ samāsasāda|
tataḥ samālambya dṛḍhaṁ sa śākhāmātatya tāṁ vetralatāṁ ca yatnāt|
svasaṁjñayā yūthamathādideśa drumādataḥ śighramabhirpayāyāt||10||
atha te vānarā bhayāturatvādapayānamārgamāsādya capalataragatayastadākramaṇanirviśaṅkāstayā svastyapacakramuḥ|
bhayāturaistasya tu vānaraistairākramyamāṇaṁ caraṇaiḥ prasaktam|
gātraṁ yayau svaiḥ piśitairviyogaṁ na tveva dhairyātiśayena cetaḥ||11||
taddṛṣṭvā sa rājā te ca rājapuruṣāḥ parāṁ vismayavaktavyatāmupajagmuḥ|
evaṁvidhā vikramabuddhisampadātmānapekṣā ca dayā pareṣu|
āścaryabuddhiṁ janayecchrutāpi pratyakṣataḥ kiṁ punarīkṣyamāṇā||12||
atha sa rājā tān puruṣān samādideśa-bhayodbhrāntavānaragaṇacaraṇakṣobhitakṣataśarīraściramekakramāvasthānācca dṛḍhaṁ pariśrānto vyaktamayaṁ vānarādhipatiḥ na cāya mataḥ śakṣyati svayamātmānaṁ saṁhartum, tacchrīghramasyādhaḥ paṭavitānaṁ vitatya vitralateyaṁ ca nyagrodhaśākhā śārābhyāṁ yugapatpracchidyetāmiti| te tathā cakruḥ| athainaṁ sa rājā śanakairvitānādavatārya murchayā vraṇavedanāklamopajātayā samākramyamāṇacetasaṁ mṛduni śayanīye saṁveśayāmāsa| sadyaḥkṣatapraśamanayogyaiśca sarpirādibhirasya vraṇānyabhyajya mandībhūtapariśramaṁ samāśvastamenamabhyupagamya sa rājā sakautūhalavismayabahumānaḥ kuśalaparipraśnapūrvakamuvāca-
gatvā svayaṁ saṁkramatāmamīṣāṁ svajīvite tyaktadayena bhutvā|
samuddhṛtā ye kapayastvayeme ko nu tvameṣāṁ tava vā ka ete||13||
śrotuṁ vayaṁ cedidamarharūpāstattāvadācakṣva kapipradhāna|
na hyalpasauhārdanibandhanānāmevaṁ manāṁsi prataranti kartum||14||
atha bodhisattvastasya rājñastadabhyupapattisaumukhyaṁ pratipūjayannātmanivedanamanuguṇena krameṇa cakāra-
ebhirmadājñāpratipattidakṣairāropito mayyadhipatvabhāraḥ|
putreṣvivaitesṣvavabaddhahārdastaṁ voḍhumevāhamabhiprapannaḥ||15||
iyaṁ mahārāja samaṁ mamaibhiḥ saṁbandhajātiścirakālarūḍhā|
samānajātitvamayī ca maitrī jñāteyajātā sahavāsayogāt||16||
tacchrutvā sa rājā paraṁ vismayamupetya punarenamuvāca-
adhipārthamamātyādi na tadarthaṁ mahīpatiḥ|
iti kasmātsvabhṛtyārthamātmānaṁ tyaktavān bhavān||17||
bodhisattva uvāca-kāmamevaṁ pravṛttā, mahārāja, rājanītiḥ| duranuvartyā tu māṁ pratibhāti|
asaṁstutasyāpyaviṣahyatīvramupekṣituṁ duḥkhamatīva duḥkham|
prāgeva bhaktyunmukhamānasamya gatasya bandhupriyatāṁ janasya||18||
idaṁ ca dṛṣṭvā vyasanārtidainyaṁ śākhāmṛgān pratyabhivardhamānam|
svakāryacintāvasaroparodhi prādudruvanmāṁ sahasaiva duḥkham||19||
ānamyamānāni dhanūṁsi dṛṣṭvā viniṣpataddīptaśilīmukhāni|
bhīmasvanajyānyavicintya vegādasmāttaroḥ śailamimaṁ gato'smi||20||
vaiśeṣikatrāsaparītacittairākṛṣyamāṇo'hamatha svayūthyaiḥ|
ālakṣitāyāmaguṇāṁ sumūlāṁ svapādayorvetralatāṁ nibadhya||21||
prāskandamasmātpunareva śailādimaṁ drumaṁ tārayituṁ svayūthyān|
tataḥ karābhyāṁ samavāpamasya prasāritaṁ prasāritaṁ pāṇimivāgraśākhām ||22||
samātatāṅgaṁ latayā tayā ca śākṣāgrahastena ca pādapasya|
amī madadhyākramaṇe viśaṅkā niśritya māṁ svasti gatāḥ svayūthyāḥ||23||
atha sa rājā pramodyajātaṁ tasyāmapyavasthāyāṁ taṁ mahāsattvamavekṣya paraṁ vismayamudvahan punarenamuvāca-
paribhūyātmanaḥ saukhyaṁ paravyasanamāpatat|
ityātmani samāropya prāptaḥ ko bhavatā guṇaḥ||24||
bodhisattva uvāca-
kāmaṁ śarīraṁ kṣitipa kṣataṁ me manaḥ parasvāsthyamupāgataṁ tu|
akāri yeṣāṁ ciramādhipatyaṁ teṣāṁ mayārtirvinivartiteti||25||
jitvāhave vidviṣataḥ sadarpān gātreṣvalaṁkāravadudvahanti|
vīrā yathā vikramacihnaśobhāṁ prītyā tathemāṁ rujamudvahāmi||26||
praṇāmasatkārapuraḥsarasya bhaktiprayuktasya samānajātyaiḥ|
eśvaryalabdhasya sukhakramasya saṁprāptāmānṛṇyamidaṁ mayādya||27||
tanmāṁ tapatyeṣa na duḥkhayogaḥ suhṛdviyogaḥ sukhaviplavo vā|
krameṇa cānena amabhyupeto mahotsavābhyāgama eṣa mṛtyuḥ||28||
pūrvopakārānṛṇatātmatuṣṭiḥ saṁtāpaśāntirvimalaṁ yaśaśca|
pūjā nṛpānnirbhayatā ca mṛtyoḥ kṛtajñabhāvād grahaṇaṁ ca satsu||29||
ete guṇāḥ sadguṇavāsavṛkṣa prāptā mayaitad vyasanaṁ prapadya|
eṣāṁ vipakṣāṁstu samabhyupaiti dayāvihīno nṛpatiḥ śriteṣu||30||
guṇairvihīnasya vipannakīrterdoṣodayairāvasathīkṛtasya|
gatirbhavettasya ca nama kānyā jvālākulebhyo narakānalebhyaḥ||31||
taddarśito'yaṁ guṇadoṣayoste mayā prabhāvaḥ prathitaprabhāva|
dharmeṇa tasmādanuśādhi rājyaṁ strīcañcalapremaguṇā hi lakṣmīḥ||32||
yugyaṁ balaṁ jānapadānamātyān paurānanāthāñchramaṇān dvijātīn|
sarvān sukhena prayateta yoktuṁ hitānukūlena piteva rājā||33||
evaṁ hi dharmārthayaśaḥsamṛddhiḥ syātte sukhāyeha paratra caiva|
prajānukampārjitayā tvamasmādrājarṣilakṣmyā nararāja rāja||34||
iti nṛpamanuśiṣya śisyavad bahumatavākprayatena tena saḥ|
rugabhibhavanasaṁhṛtakriyāṁ tanumapahāya yayau triviṣṭapam||35||
tedevaṁ dviṣatāmapi manāṁsyāvarjayanti sadvṛttānuvartinaḥ, iti lokaṁ samāvarjayitukāmena sadvṛttānuvartinā bhavitavyam| na samarthāstathā svārthamapi pratipattuṁ sattvā yathā parārthaṁ pratipannavān sa bhagavāniti tathāgatavarṇe'pi vācyam| satkṛtya dharmaśravaṇe karuṇāvarṇe rājāvavāde ca| evaṁ rājñā prajāsu dayāpannena bhavitavyam| kṛtajñakathāyāmapyupaneyam| evaṁ kṛtajñāḥ santo bhavantīti|
||iti mahākapi-jātakaṁ saptaviṁśatitamam||
28. kṣānti-jātakam
sātmībhūtakṣamāṇāṁ pratisaṁkhyānamahatāṁ nāviṣahyaṁ nāma kiṁcidasti| tadyathānuśrūyate-
bodhisattvaḥ kilānekadoṣavyasanopasṛṣṭamarthakāmapradhānatvādanaupaśamikaṁ rāgadveṣamohāmarṣasaṁrambhamadamānamātsaryādidoṣarajasāmāpātaṁ pātanaṁ hrīdharmaparigrahasyāyatana lobhāsadgrāhasya kukāryasaṁbādhatvātkṛśavakāśaṁ dharmasyāvetya gṛhavāsaṁ parigrahaviṣayaparivarjanācca taddoṣavivekasukhāṁ pravrajyāmanupaśyan śīlaśrutapraśamavinayaniyamānasastāpaso babhūva| tamaskhalitasamādānaṁ kṣāntivarṇavādinaṁ tadanurūpadharmākhyānakramaṁ vyatītya sve nāmagotre kṣāntivādinamityeva lokaḥ svabuddhipūrvakaṁ saṁjajñe|
eśvaryavidyātapasāṁ samṛddhirlabdhaprayāmaśca kalāsu saṅgaḥ|
śarīravākceṣṭitavikriyāśca nāmāparaṁ saṁjanayanti puṁsām||1||
jānan sa tu kṣāntiguṇaprabhāvaṁ tenātmavallokamalaṁkariṣyan|
cakāra yatkṣāntikathāḥ prasaktaṁ tatkṣāntivādīti tato vijajñe||2||
svabhāvabhūtā mahatī kṣamā ca parāpakāreṣvavikāradhīrā|
tadarthayuktāśca kathāviśeṣāḥ kīrtyā muniṁ taṁ prathayāṁbabhūvuḥ||3||
atha sa mahātmā praviviktaramaṇīyaṁ samartusulabhapuṣpaphalaṁ padmotpalālaṁkṛtavimalasalilāśayamudyānaramyaśobhaṁ vanapradeśamadhyāsanāttapovanamaṅgalyatāmānināya|
nivasanti hi yatraiva santaḥ sadguṇabhūṣaṇāḥ|
tanmaṅgalyaṁ manojñaṁ ca tattīrthaṁ tattapovanam||4||
sa tatra bahumanyamānastadadhyuṣitairdevatāviśeṣairabhigamyamānaśca śreyobhilāṣiṇāguṇavatsalena janena kṣāntipratisaṁyuktābhiḥ śrutihṛdayalhādinībhirdharmyābhiḥ kathābhisatasya janakāyasya paramanugrahaṁ cakāra|
atha kadācittatastyo rājā grīṣmakālaprabhāvādabhilaṣaṇīyatarāṁ salilakrīḍāṁ prati samutsukamatirudyānaguṇātiśayaniketabhūtaṁ taṁ vanapradeśaṁ sāntaḥpuraḥ samabhijagāma|
sa tadvanaṁ nandanaramyaśobhamākīrṇamantaḥpurasundarībhiḥ|
alaṁcakāreva caran vilāsī vibhūtimatyā lalitānuvṛttyā||5||
vimānadeśeṣu latāgṛheṣu latāgṛheṣu puṣpaprahāseṣu mahīruheṣu|
toyeṣu conmīlitapaṅkajeṣu reme svabhāvātiśayairvadhūnām||6||
mālyāsavasnānavilepanānāṁ saṁmodagandhākulitairdvirephaiḥ|
dadarśa kāsāṁcidupohyamānā jātasmitastrāsavilāsaśobhāḥ||7||
pratyagraśobhairapi karṇapūraiḥ paryāptamālyairapi mūrdhajaiśca|
tṛptiryathāsītkusumairna tāsāṁ tathaiva nāsāṁ lalitairnṛpasya||8||
vimānadeśeṣu viṣajyamānā vilambamānāḥ kamalākareṣu|
dadarśa rājā bhramarāyamāṇāḥ puṣpadrumeṣu pramadākṣimālāḥ|| 9||
madapragalbhānyapi kokilānāṁ rutāni nṛtyāni ca barhiṇānām|
dvirephagītāni ca nābhirejustatrāṅganājalpitanṛttagītaiḥ||10||
payodadhīrastanitairmṛdaṅgairudīrṇakekāstatabarhacakrāḥ|
natā iva svena kalaguṇena cakrurmayūrāḥ kṣitipasya sevām||11||
sa tatra sāntaḥpura udyānavanavihārasukhaṁ prakāmamanubhūya krīḍāprasaṅgaparikhedānmadapariṣvaṅgācca śrīmati vimānapradeśe mahārhaśayanīyavaragato nidrāvaśamupajagāma| atha tā yoṣitaḥ prastāvāntaragatamavetya rājānaṁ vanaśobhābhirākṣipyamāṇahṛdayāstaddarśanāvitṛptā yathāprītikṛtasamavāyāḥ samākulabhūṣaṇatinādasaṁmiśrakalapralāpāḥ samantataḥ prasasruḥ|
tāścchatravālavyajanāsanādyaiḥ preṣyādhṛtaiḥ kāñcanabhakticitraiḥ|
eśvaryacihnairanugamyamānāḥ striyaḥ svabhāvānibhṛtaṁ viceruḥ||12||
tāḥ prāpya rūpāṇi mahīruhāṇāṁ puṣpāṇi cārūṇi ca pallavāni|
preṣyāprayatnānatipatya lobhādālebhire svena parākrameṇa||13||
mārgopalabdhān kusumābhirāmān gulmāṁścalatpallavinaśca vṛkṣān|
paryāptapuṣpābharaṇasrajo'pi lobhādanālupya na tā vyatīyuḥ||14||
atha tā vanaramaṇīyatayākṣipyamāṇahṛdayā rājayoṣitastadvanamanuvicarantyaḥ kṣāntivādina āśramapadamupajagmuḥ| viditatapaḥprabhāvamāhātmyāstu tasya muneḥ strījanādhikṛtā rājño vāllabhyād durāsadatvācca tāsāṁ naināstato vārayituṁ prasehire| abhisaṁskāraramaṇīyatarayā cāśramapadaśriyā samākṛṣyamāṇā iva tā yoṣitaḥ praviśyāśramapadaṁ dadṛśustatra taṁ munivaraṁ praśamasaumyadarśanamatigāmbhīryātiśayād durāsadamabhijvalantamiva tapaḥśriyā dhyānābhiyogādudāraviṣayasaṁnikarṣe'pyakṣubhitendriyanaibhṛtyaśobhaṁ sākṣāddharmamiva maṅgalyaṁ puṇyadarśanaṁ vṛkṣamūle baddhāsanamāsīnam|
atha tā rājastriyastasya tapastejasākrāntasattvāḥ saṁdarśanādeva tyaktavibhramavilāsauddhatyā vinayanibhṛtamabhigamyainaṁ paryupāsāṁcakrire| sa tāsāṁ svāgatādipriyavacanapuraḥsaramatithijanamanoharamupacāravidhiṁ pravartya tatparipraśnopapāditaprastāvābhiḥ strījanasukhagrahaṇārthābhirdṛṣṭāntavatībhiḥ kathābhirdharmātithyamāsāṁ cakāra|
agarhitāṁ jātimavāpya mānūṣīmanūnabhāvaṁ paṭubhistathendriyaiḥ|
avaśyamṛtyurna karoti yaḥ śubhaṁ pramādabhākpratyahameṣa vañcyate||15||
kulena rūpeṇa vayoguṇena vā balaprakarṣeṇa dhanodayena vā|
paratra nāpnoti sukhāni kaścana pradānaśīlādiguṇairasaṁskṛtaḥ||16||
kulādihīno'pi hi pāpaniḥspṛhaḥ pradānaśīlādiguṇābhipattimān|
paratra saukhyairabhisāryate dhruvaṁ ghanāgame sindhujalairivārṇavaḥ||17||
kulasya rūpasya vayoguṇasya vā balaprakarṣasya dhanocchrayasya vā|
ihāpyalaṁkāravidhirguṇādaraḥ samṛddhisūcaiva tu hemamālikā||18||
alaṁkriyante kusumairmahīruhāstaḍidguṇaistoyavilambino ghanāḥ|
sarāṁsi mattabhramaraiḥ saroruhairguṇairviśeṣādhigataistu dehinaḥ||19||
arogatāyurdhanarūpajātibhirnikṛṣṭamadhyottamabhedacitratā|
janasya ceyaṁ na khalu svabhāvataḥ parāśrayādvā trividhā tu karmaṇaḥ||20||
avetya caivaṁ niyatāṁ jagatsthitiṁ calaṁ vināśapravaṇaṁ ca jīvitam|
jahīta pāpāni śubhakramāśayādayaṁ hi panthā yaśase sukhāya ca||21||
manaḥpradoṣastu parātmanorhitaṁ vinirdahannagniriva pravartate|
ataḥ prayatnena sa pāpabhīruṇā janena varjyaḥ pratipakṣaśaṁśrayāt||22||
yathā sametya jvalito'pi pāvakastaṭāntasaṁsaktajalāṁ mahānadīm|
praśāntimāyātimanojvalastathā śritasya lokadvitayakṣamāṁ kṣamām||23||
iti kṣāntyā pāpaṁ pariharati taddhetvabhibhavā-
dataścāyaṁ vairaṁ na janayati maitryāśrayabalāt|
priyaḥ pūjyaścāsmādbhavati sukhabhāgeva ca tataḥ
prayātyante ca dyāṁ svagṛhamiva puṇyāśrayaguṇāt||24||
api ca bhavatyaḥ kṣāntirnāmaiṣā-
śubhasvabhāvātiśayaḥ prasiddhaḥ puṇyena kīrtyā ca parā vivṛddhiḥ|
atoyasaṁparkakṛtā viśuddhistaistairguṇaughaiśca parā samṛddhiḥ||25||
paroparodheṣu sadānabhijñā vyavasthitiḥ sattvavatāṁ manojñā|
guṇābhinirvārtitacārusaṁjñā kṣameti lokārthakarī kṛpājñā||26||
alaṁkriyā śaktisamanvitānāṁ tapodhanānāṁ balasapadagryā|
vyāpādadāvānalavāridhārā pretyeha ca kṣāntiranarthaśāntiḥ||27||
kṣamāmaye varmaṇi sajjanānāṁ vikuṇṭhitā durjanavākyabāṇāḥ|
prāyaḥ praśaṁsākusumatvametya tatkīrtimālāvayavā bhavanti||28||
hantīti yā dharmavipakṣamāyāṁ prāhuḥ sukhaṁ civa vimokṣamāyām|
tasmānna kuryātka iva kṣamāyāṁ prayatnamekāntahitakṣamāyām||29||
iti sa mahātmā tāsāṁ dharmātithyaṁ cakāra| atha sa rājā nidrāklamavinodanātprativibuddhaḥ sāvaśeṣamadagurunayano madanānuvṛttyā kutra devya iti śayanapālikāḥ sabhrūkṣepaṁ paryapṛcchat| etā deva vanāntarāṇyupaśobhayamānāstadvibhūtiṁ paśyantīti copalabhya śayanapālikābhyaḥ sa rājā devījanasya visrambhaniryantraṇahasitakathitadravaviceṣṭitadarśanotsukamatirutthāya śayanādyuvatidhṛtacchatravyajanottarīyakhaṅgaḥ sakañcukairvetradaṇḍapāṇibhirantapurāvacaraiḥ kṛtānuyātrastadvanamanuvicacāra| sa tatra yuvatijanānaibhṛtyaviracitāṁ vividhakusumastabakapallavanikaprapaddhatiṁ tāmbūlarasarāgavicitrāmanusaraṁstadāśramapadamabhijagāma| dṛṣṭaiva tu sa rājā kṣāntivādinaṁ tamṛṣivaraṁ devijanaparivṛtaṁ pūrvavairānuśayadoṣānmadaparibhramitasmṛtitvādīrṣyāparābhūtamatitvācca paraṁ kopamupajagāma| pratisaṁkhyānabalavaikalyācca bhraṣṭavinayopacārasauṣṭhavaḥ saṁrambhapāpmābhibhavādāpatitasvedavaivarṇyavepathurbhrūbhaṅgajihmavivṛttasthirābhitāmranayano viraktakāntilāvaṇyaśobhaḥ pracalatkanakavalayau parimṛdnan sāṅgalivibhūṣaṇau pāṇī tamṛṣivaramadhikṣipaṁstattaduvāca| haṁho-
asmattejaḥ khalīkṛtya paśyannantaḥpurāṇi naḥ|
muniveṣapraticchannaḥ ko'yaṁ vaitaṁsikāyate||30||
tacchrutvā varṣavarāḥ sasaṁbhramāvegā rājanamūcuḥ-deva mā maivam| cirakālasaṁbhṛtavrataniyamatapobhāvitātmā munirayaṁ kṣāntivādī nāmeti| upahatādhyāśayatvāttu sa rājā tatteṣāṁ vacanamapratigṛhṇannuvāca-kaṣṭaṁ bhoḥ !
cirātprabhṛti kolo'yamevametena vañcyate|
kuhanājihmabhāvena tāpasākumbhasātmanā||31||
tadayamasya tāpasanepathyāvacchāditaṁ māyaśāṭhyasaṁbhṛtaṁ kuhakasvabhāvaṁ prakāṣayāmītyuktvā pratihārīhastādasimādāya hantumutpatitaniścayastamṛṣivaraṁ sapatnavacabhijagāma| atha tā devyaḥ parijananiveditābhyagamanamālokya rājānaṁ krodhasaṁkṣiptasaumyabhāvaṁ vitānībhūtahṛdayāḥ sasaṁbhramāvegacañcalanayanāḥ samutthāyābhivādya ca tamṛṣivaraṁ samudyatāñjalikuḍmalāḥ śarannalinya iva samudgataikapaṅkajānanamukulā rājānamabhijagmuḥ|
tattāsāṁ samudācāralīlāvinayasauṣṭham|
na tasya śamayāmāsa krodhāgnijvalitaṁ manaḥ||32||
labdhataraprāṇaprasarāstu tā devyaḥ sasaṁrambhavikārasamudācārarūkṣakramaṁ sāyudhamabhipatantaṁ tamudīkṣya rājānaṁ tamṛṣivaraṁ prati vivartitābhinivisṭadṛṣṭiṁ samāvṛṇvatya ūcuḥ-deva mā mā khalu sāhasaṁ kārṣīḥ| kṣāntivādī bhagavānayamiti| praduṣṭabhāvāttu sa rājā samāvarjitabhāvā nūnamanenemā iti suṣṭhutaraṁ kopamupetya sphuṭaraṁ bhrūbhaṅgairasūyāsamāveśatīkṣṇaistiryagavekṣitaistattāsāṁ praṇayaprāgalbhyamavabhartsya saroṣamavekṣamāṇaḥ strījanādhikṛtāñchiraḥkampādākampamānakuṇḍalamukuṭaviṭapastā yoṣito'bhivīkṣamāṇa uvāca-
vadatyeva kṣamāmeṣa na tvenāṁ pratipadyate|
tathā hi yoṣitsaṁparkatṛṣṇā na kṣāntavānayam||33||
vāganyathānyaiva śarīreceṣṭā duṣṭāśayaṁ mānasamanyathaiva|
tapovane ko'yamasaṁyatātmā dambhavratāḍambaradhīramāste||34||
atha tā devyastasmin rājani krodhasaṁrambhakarkaśahṛdaye pratyāhatapraṇayāḥ prajānānāśca tasya rājñaścaṇḍatāṁ duranuneyatāṁ ca vaimanasyadainyākrāntamanasaḥ strījanādhikṛtairbhayaviṣādavyākulitairhastasaṁjñābhirapasāryamāṇā vrīḍāvanatavadanāstamṛṣivaryaṁ samanuśocantyastato'pacakramuḥ|
asmannimittamaparādhavivarjite'pi
dānte tapasvini guṇapratite'pyamuṣmin|
ko vetti kāmapi vivṛtya vikāralīlaṁ
kenāpi yāsyapi pathā kṣitipasya roṣaḥ||35||
kṣitīśavṛttiṁ pratilabdhakīrtiṁ tanuṁ munerasya tapastanuṁ ca|
amūnyanāgāṁsi ca no manāṁsi tulyaṁ hi hanyādapi nāma rājā||36||
iti tāsu devīṣvanuśocitaviniḥśvasitamātraparāyaṇāsvapayātāsu sa rājā tamṛṣīvaraṁ saṁtarjayan roṣavaśanniṣkṛṣya khaṅgaṁ svayameva cchettumupacakrame| nirvikāradhīramasaṁbhrāntasvasthaceṣṭitaṁ ca taṁ mahāsattvamāsādyamānamapyavekṣya saṁrambhitaramenamuvāca-
dāṇḍājinikatānena prakarṣaṁ gamitā yathā|
udvahan kapaṭāṭopaṁ munivanmāmapīkṣate||37||
atha bodhisattvaḥ kṣāntiparicayādavicalitadhṛtistenāsatkāraprayogeṇa taṁ rājānaṁ roṣasaṁrambhavirūpaceṣṭitaṁ bhraṣṭavinayopacāraśriyaṁ vismṛtātmahitāhitapathamāgatavismayaḥ kṣaṇamabhivīkṣya karūṇāyamānaḥ samuneṣyanniyatamīdṛśaṁ kiṁciduvāca-
bhāgyāparādhajanito'pyapamānayogaḥ
saṁdṛśyate jagati tena na me'tra cintā|
dūḥkhaṁ tu me yaducitābhigatesu vṛtti-
rvācāpi na tvayi mayā kriyate yathārham||38||
api ca mahārāja,
asatpravṛttān pathi saṁniyokṣyatā bhavadvidhānāṁ jagadarthakāriṇām|
na yuktarūpaṁ sahasā pravartituṁ vimarśamārgo'pyanugamyatāṁ yataḥ||39||
ayuktavatsādhvapi kiṁcidīkṣyate prakāśate'sādhvapi kiṁcidanyathā|
na kāryatattvaṁ sahasaiva lakṣyate vimarśamaprāpya viśeṣahetubhiḥ||40||
vimṛśya kāryaṁ tvavagamya tattvataḥ prapadya dharmeṇa ca nītivartmanā|
mahānti dharmārthasukhāni sādhayajanasya taireva na hīyate nṛpaḥ||41||
vinīya tasmādaticāpalānmati yaśasyamevārhasi karma sevitum|
abhiprathante hyabhilakṣitātmanāmadṛṣṭapūrvāścariteṣvatikramāḥ||42||
tapovane tvadbhujavīryarakṣite pareṇa yannāma kṛtaṁ na marṣayeḥ|
hitakramonmāthi yadāryagarhitaṁ svayaṁ mahīnātha kathaṁ vyavasyasi||43||
striyo'bhiyātā yadi te mamāśramaṁ yadṛcchayāntaḥpuraraikṣibhiḥ saha|
vyatikramastatra ca no bhavetkiyān ruṣāyadevaṁ gamito'si vikriyām||44||
athāpyayaṁ syādaparādha eva me kṣamā tu śobheta tathāpi te nṛpa|
kṣamā hi śaktasya paraṁ vibhūṣaṇaṁ guṇānurakṣānipūnatvasūcanāt||45||
kapolaloladyutinīlakuṇḍale na mauliratnadyutayaḥ pṛthagvidhāḥ|
tathābhyalaṁkartumalaṁ nṛpānyathā kṣameti naināmavamantumarhasi||46||
tyajākṣamāṁ nityamasaṁśrayakṣamāṁ kṣamāmivārakṣitumarhasi kṣamām|
tapodhaneṣvabhyuditā hi vṛttayaḥ kṣitīśvarāṇāṁ bahumānapeśalāḥ||47||
ityanunīyamāno'pi sa rājā tena munivareṇānārjavopahatamatistamanyathaivābhiśaṅkamānaḥ punaruvāca-
na tāpasacchadma bibharti cedbhavān
sthito'si vā sve niyamavrate yadi|
kṣamopadeśavyapadeśasaṁgataṁ
kimarthamasmādabhayaṁ prayācase||48||
bodhisattva uvāca-śrūyatāṁ mahārāja yadartho'yaṁ mama prayatnaḥ|
anāgasaṁ pravrajitamavadhīd brāhmaṇaṁ nṛpaḥ|
iti te matkṛte mā bhūdyaśo vācyavijarjaram||49||
martavyamiti bhūtānāmayaṁ naiyamiko vidhiḥ|
iti me na bhayaṁ tasmātsvaṁ vṛttaṁ canupaśyataḥ||50||
sukhodarkasya dharmasya pīḍā mā bhuttathaiva tu|
kṣamāmityavadaṁ tubhyaṁ śreyobhigamanakṣamām||51||
guṇānāmākaratvācca doṣāṇāṁ ca nivāraṇāt|
prābhṛtātiśayaprītyā kathayāmi kṣamāmaham||52||
atha sa rājā sūnṛtānyapi tānyanādṛtya tasya munervacanakusumāni sāsūyaṁ tamṛṣivaramuvāca-drakṣyāma idānīṁ te kṣāntyanurāgamityuktvā nivāraṇārthamiṣadabhiprasāritamabhyucchritapratanudīrghāṅgaliṁ tasya munerdakṣiṇaṁ pāṇiṁ niśitenāsinā kamalamiva nāladeśād vyayojayat|
chinne'grahaste'pi tu tasya nāsīd-
duḥkhaṁ tathā kṣāntidṛḍhavratasya|
sukhocitasyāpratikāraghoraṁ
chetturyathāgāmi samīkṣya duḥkham||53||
atha bodhisattvaḥ kaṣṭamatikrānto'yaṁ svahitamaryādāmapātrībhūto'nunayasyeti vaidya pratyākhyātamānuramivainaṁ samanuśocaṁstūṣṇīṁbabhūva| athainaṁ sa rājā saṁtarjayan punaruvāca-
evaṁ cācchidyamānasya nāśameṣyati te tanuḥ|
muñca dambhavrataṁ cedaṁ khalabuddhipralambhanam||54||
bodhisattvastvanunayākṣamamenaṁ viditvāyaṁ ca nāmāsya nirbandha iti nainaṁ kiṁciduvāca| atha sa rājā tasya mahātmano dvitīyaṁ pāṇibhūmau bāhu karṇanāsaṁ caraṇau tathaiva nicakarta|
patati tu niśite'pyasau śarīre na munivaraḥ sa śuśoca no cukopa|
parividitaśarīrayantraniṣṭhaḥ paricitayā ca jane kṣamānuvṛttyā||55||
gātracchede'pyakṣatakṣāntidhīraṁ cittaṁ tasya prekṣamāṇasya sādhoḥ|
nāsīd duḥkhaṁ prītiyogānnṛpaṁ tu bhraṣṭaṁ dharmādvikṣya saṁtāpamāpa||56||
pratisaṁkhyānamahatāṁ na tathā karuṇātmanām|
bādhate duḥkhamutpannaṁ parāneva yathāśritam||57||
ghoraṁ tu tatkarmaḥ nṛpaḥ sa kṛtvā sadyo jvareṇānugato'gnineva|
vinirgataścopavanāntadeśād gāṁ cāvadīrṇāṁ sahasā viveśa||58||
nimagne tu tasmin rājani bhīmaśabdamavadīrṇāyāṁ vahnijvālākulāyāṁ samudbhūte mahati kolāhale samantataḥ prakṣubhite vyākule rājakule tasya rājño'mātyā jānānāstasya munestapaḥprabhāvamāhātmyaṁ tatkṛtaṁ ca rājño dharaṇītalanimajjanaṁ manyamānāḥ purāyamṛṣivarastasya rājño doṣātsarvamidaṁ janapadaṁ nirdahatīti jātabhayāśaṅkāḥ samabhigamya tamṛṣivaramabhipraṇamya kṣamayamāṇāḥ kṛtāñjalayo vijñāpayāmāsuḥ-
imāmavasthāṁ gamito'si yena nṛpeṇe mohādaticāpalena|
śāpānalasyendhanatāṁ sa eva prayātu te mā puramasya kṣākṣīḥ||59||
strībālavṛddhāturavipradīnānanāgaso nārhasi dagdhumatra|
tatsādhu deśaṁ kṣitipasya tasya svaṁ caiva dharmaṁ guṇapakṣa rakṣa||60||
athaitān bodhisattvaḥ samāśvāsayannuvāca-mā bhaiṣṭa āyuṣmantaḥ|
sapāṇipādamasinā karṇanāsamanāgasaḥ|
chinnavān yo'pi tāvanme vane nivasata sataḥ||61||
kathaṁ tasyāpi duḥkhāya cintayedapi madvidhaḥ|
ciraṁ jīvatvasau rājā mā cainaṁ pāpamāgamat||62||
maraṇavyādhiduḥkhārte lobhadveṣavaśīkṛte|
dagdhe duścaritaiḥ śocye kaḥ kopaṁ kartumarhati||63||
syāllabhyarūpastu yadi kramo'yaṁ mayyeva pacyeta tadasya pāpam|
duḥkhānubandho hi sukhocitānāṁ bhavatyadīrgho'pyaviṣahyatīkṣṇaḥ||64||
trātuṁ na śakyastu mayā yadevaṁ vinirdahannātmahitaṁ sa rājā|
utsṛjya tāmātmagatāmaśaktiṁ rājñe kariṣyāmi kimityasūyām||65||
ṛte'pi rājño maraṇādiduḥkhaṁ jātena sarveṇa niṣevitavyam|
janmaiva tenātra na marṣaṇīyaṁ tannāsti cetkiṁ ca kutaśca duḥkham||66||
kalpānanalpān bahudhā vinaṣṭaṁ śarīrakaṁ janmaparaṁparāsu|
jahyāṁ kathaṁ tatpralaye titikṣāṁ tṛṇasya hetoriva ratnajāṭam||67||
vane vasan pravrajitapratijñaḥ kṣamābhidhāyī nacirānmariṣyan|
kimakṣamāyāṁ praṇayaṁ kariṣye tadbhaiṣṭa mā svasti ca vo'stu yāt||68||
iti sa munivaro'nuśiṣya tān samamupanīya ca sādhuśiṣyatām|
avicalitadhṛtiḥ kṣamāśrayātsamadhiruroha divaṁ kṣamāśrayāt||69||
tadevaṁ sātmībhūtakṣamāṇāṁ pratisaṁkhyānamahatāṁ nāviṣahyaṁ nāmāstīti kṣāntiguṇasaṁvarṇane munimupanīya vācyam| cāpalākṣāntidoṣanidarśane rājānamupanīya kāmādinavakathāyāmapi vācyam-evaṁ kāmahetorduścaritamāsevya vinipātabhāgino bhavantīti| saṁpadāmanityatāsaṁdarśane ceti|
||iti kṣānti-jātakamaṣṭāviṁśatitamam||
29. brahma-jātakam
mithyādṛṣṭiparamāṇyavadyānīti viśesānukampyāḥ satāṁ dṛṣṭivyasanagatāḥ| tadyathānuśrūyate-
bodhisattvaḥ kilāyaṁ bhagavān dhyānābhyāsopacitasya kuśalasya karmaṇo vipākaprabhāvād brahmaloke janma pratilebhe| tasya tanmahadapi dhyānaviśeṣādhigataṁ brāhmaṁ sukhaṁ pūrvajanmasu kāruṇyaparicayānnaiva parahitakaraṇavyāpāranirutsukaṁ manaścakāra|
viṣayasukhenāpi parāṁ pramādavaktavyatāṁ vrajati lokaḥ|
dhyānasukhairapi tu satāṁ na tiraskriyate parahitecchā||1||
atha kadācitsa mahātmā karuṇāśrayabhūtaṁ vividhadūḥkhavyasanaśatopasṛṣṭamutkliṣṭavyāpādavihiṁsākāmadhātuṁ kāmadhātuṁ vyalokayan dadarśa videharājamaṅgadinnaṁ nāma kumitrasaṁparkadoṣādasanmanaskāraparicayācca mithyādṛṣṭigahane paribhramantam| nāsti paralokaḥ, kutaḥ śubhaśubhānāṁ karmaṇāṁ vipāka ityevaṁ sa niścayamupetya praśāntadharmakriyautsukyaḥ pradānaśīlādisukṛtapratipattivimukhaḥ saṁrūḍhaparibhavabuddhirdhārmikeṣvaśraddhārūkṣamatirdharmaśāstreṣu parihāsacittaḥ parlokakathāsu śithilavinayopacāragauravabahumānaḥ śramaṇabrāhmaṇeṣu kāmasukhaparāyaṇo babhūva|
śubhāśubhaṁ karma sukhāsukhodayaṁ dhruvaṁ paratreti virūḍhaniścayaḥ|
apāsya pāpa yatate śubhāśrayo yatheṣṭamaśraddhatayā tu gamyate||2||
atha sa mahātmā devarṣistasya rājñastena dṛṣṭivyasanopanipātenāpāyikena lokānarthākarabhūtena samāvarjitānukampastasya rājño viṣayasukhākalitamateḥ śrīmati pravivikte vimānadeśe'vatiṣṭhamānasyābhijvalan brahmalokātpurastātsamavatatāra|
atha sa rājā tamagniskandhamiva jvalantaṁ vidyutsamūhamiva cāvabhāsamānaṁ dinakarakīraṇasaṁghātamiva ca parayā dīptyā virocamānamabhivīkṣya tattejasābhibhūtamatiḥ sasaṁbhramaḥ prāñjalirena pratyutthāya sabahumānamudīkṣamāṇa ityuvāca-
karoti te bhūriva saṁparigrahaṁ nabho'pi padmopamapāda pādayoḥ|
vibhāsi saurīmiva codvahan prabhāṁ vilocanānandanarūpa ko bhavān||3||
bodhisattva uvāca-
jitvā dṛptau śāstravamukhyāviva saṁkhye
rāgadveṣau cittasamādānabalena|
brāhmaṁ lokaṁ ye'bhigatā bhūmipa teṣāṁ
devarṣīṇāmanyatamaṁ māṁ tvamavehi||4||
ityukte sa rājā svāgatādipriyavacanapuraḥsaraṁ pādyārghyasatkāramasmai samupahṛtya savismayamenamabhivīkṣamāṇa uvāca-āścaryarūpaḥ khalu te maharṣe ṛddhiprabhāvaḥ|
prāsādabhittiṣvaviṣajyamānaścaṁkramyase vyomni yathaiva bhūmau|
śatahradonmeṣasamṛddhadīpte pracakṣva tatkena taveyamṛddhiḥ||5||
bodhisattva uvāca-
dhyānasya śīlasya ca nirmalasya varasya caivendriyasaṁvarasya|
sātmīkṛtasyānyabhaveṣu rājannevaṁprakārā phalasiddhireṣā||6||
rājovāca-kiṁ satyamevedamasti paraloka iti ? brahmovāca-āma| asti mahārāja paralokaḥ| rājovāca-kathaṁ punaridaṁ mārṣa śakyamasmābhirapi śraddhātuṁ syāt ? bodhisattva uvāca-sthūlametanmahārāja pratyakṣādipramāṇayuktigrāhyamāptajananidarśitakramaṁ parīkṣākramagamyaṁ ca| paśyatu bhavān|
candrārkanakṣatravibhūṣaṇā dyaustiryagvikalpāśca bahuprakārāḥ|
pratyakṣarūpaḥ paraloka eṣa mā te'tra saṁdehajaḍā matirbhūt||7||
jātismarāḥ santi ca tatra tatra dhyānābhiyogātsmṛtipāṭavācca|
ato'pi lokaḥ parato'numeyaḥ sākṣyaṁ ca nanvatra kṛtaṁ mayaiva||8||
yadbuddhipūrvaiva ca buddhisiddhirlokaḥ paro'stīti tato'pyavehi|
ādyā hi yā garbhagatasya buddhiḥ sānantaraṁ pūrvakajanmabuddheḥ||9||
jñeyāvabodhaṁ ca vadanti buddhiṁ janmādibuddherviṣayo'sti tasmāt|
na caihiko'sau nayanādyabhāvātsiddhau yadiyastu paraḥ sa lokaḥ||10||
pitryaṁ svabhāvaṁ vyatiricya dṛṣṭaḥ śīlādibhedaśca yataḥ prajānām|
nākasmikasyāsti ca yatprasiddhirjātyantarābhyāsamayaḥ sa tasmāt||11||
paṭutvahīne'pi matiprabhāve jaḍaprakāreṣvapi cendriyeṣu|
vinopadeśātpratipadyate yatprasūtamātraḥ stanapānayatnam||12||
āhārayogyāsu kṛtaśramatvaṁ taddarśayatyasya bhavāntareṣu|
abhyāsasiddhirhi paṭukaroti śikṣāgaṇaṁ karmasu teṣu teṣu||13||
tatra cetparalokasaṁpratyayāparicayātsyādiyamāśaṅkā bhavataḥ-
yatsaṁkucanti vikasanti ca apṅkajāti
kāmaṁ tadanyabhavaceṣṭisiddhireṣā|
no cettadiṣṭamatha kiṁ stanapānayatnaṁ
jātyantarīyakapariśramajaṁ karoṣi||14||
sā cāśaṅkā nānuvidheyā niyamāniyamadarśanātprayatnānupapattyupapattibhyāṁ ca|
dṛṣṭo hi kālaniyamaḥ kamalaprabodhe
saṁmīlane ca na punaḥ stanapānayatne|
yatnaśca nāsti kamale stanape tu dṛṣṭaḥ
sūryaprabhāva iti padmavikāsahetuḥ||15||
tadevaṁ mahārāja samyagupaparīkṣamāṇena śakyametacchraddhātum-asti paraloka iti| atha sa rājā mithyādṛṣṭiparigrahābhiniviṣṭabuddhitvādupacitapāpatvācca tāṁ paralokakathāṁ śrutvā asukhāyamāna uvāca-bho maharṣe,
lokaḥ paro yadi na bālavibhīṣikaiṣā
grāhyaṁ mayaitaditi vā yadi manyase tvam|
teneha naḥ pradiśa niṣkaśatāni pañca
tatte sahasramahamanyabhave pradāsye||16||
atha bodhisattvastadasya prāgalbhyaparicayanirviśaṅkaṁ mithyādṛṣṭiviṣodgārabhūtamasamudācāravacanaṁ yukteneva krameṇa pratyuvāca-
ihāpi tāvaddhanasaṁpadarthinaḥ prayuñjate naiva dhanaṁ durātmani|
na ghasmare nānipuṇe na cālase gataṁ hi yattatra tadantameti tat||17||
yameva paśyanti tu savyapatrapaṁ śamābhijātaṁ vyavahāranaipuṇam|
ṛṇaṁ prayacchanti raho'pi tadvidhe tadarpaṇaṁ hyabhyudayāvahaṁ dhanam||18||
kramaśca tāvadvidha eva gamyatāmṛṇaprayoge nṛpa pāralaukike|
tvayi tvasaddarśanaduṣṭaceṣṭite dhanaprayogasya gatirna vidyate||19||
kudṛṣṭidoṣaprabhavairhi dāruṇairnipātitaṁ tvāṁ narake svakarmabhiḥ|
vicetasaṁ niṣkasahasrakāraṇādrujāturaṁ kaḥ praticodayettataḥ||20||
na tatra candrārkakarairdigaṅganā vibhānti saṁkṣiptatamo'vaguṇṭhanāḥ|
na caiva tārāgaṇabhūṣaṇaṁ nabhaḥ saraḥ prabuddhaiḥ kumudairivekṣyate||21||
paratra yasminnivasanti nāstikā ghanaṁ tamastatra himaśca mārutaḥ|
karoti yo'stīnyapi dārayan rujaṁ tamātmavān kaḥ praviśeddhanepsayā||22||
dhanāndhakāre paṭudhūmadurdine bhramanti kecinnarakodare ciram|
svavadhracīrapravikarṣaṇāturāḥ parasparapraskhalanārtanādinaḥ||23||
viśīryamāṇaiścarṇairmuhurmahurjvalatkukūle narake tathāpare|
diśaḥ pradhāvanti tadunmumukṣayā na cāntamāyāntyaśubhasya nāyuṣaḥ||24||
ātakṣya takṣāṇa ivāpareṣāṁ gātrāni raudrā viniyamya yāmyāḥ|
nistakṣṇuvantyeva śitāgraśastrāḥ sārdreṣu dāruṣviva labdhaharṣāḥ||25||
samutkṛttasarvatvaco vedanārtā vimāṁsīkṛtāḥ kecidapyasthiśeṣāḥ|
na cāyānti nāśaṁdhṛtā duṣkṛtaiḥ svaistathā cāpare khaṇḍaśaśchidyamānāḥ||26||
jvalitapṛthukhalīnapūrṇavaktrāḥ sthiradahanāsu mahīṣvayomayīṣu|
jvalanakapilayoktratotravaśyāściramapare valato rathān vahanti||27||
saṁghātaparvatasamāgamapiṣṭadehāḥ|
kecittadākramaṇacūrṇitamūrtayo'pi|
duḥkhe mahatyavikale'pi ca no mriyante
yāvatparikṣayamupaiti na karma pāpam||28||
droṇiṣu kecijjvalanojjvalāsu lauhairmahadbhirmusalairjvaladbhiḥ|
samāni pañcāpi samāśatāni saṁcūrṇyamānā visṛjanti nāsūn||29||
tīkṣṇāyasajvalitakaṇṭakakarkaśeṣu tapteṣu vidrumanibheṣvapare drumeṣu|
pāṭyanta ūrdhvamadha eva ca kṛṣyamāṇāḥ krūrai ravairapuruṣaiḥ puruṣairyamasya||30||
jvaliteṣu taptatapanīyanibheṣvaṅgārarāśiṣu mahatsvapare|
upabhuñjate svacaritasya phalaṁ vispanditārasitamatrabalāḥ||31||
kecittīkṣṇaiḥ śaṅkaśatairātatajihvā
jvālāmālādīptatarāyāṁ vasudhāyām|
rāraṭyante tīvrarujāviṣṭaśarīrāḥ
pratyāyyante te ca tadānīṁ paralokam||32||
āveṣṭyante lohapaṭṭairjvaladbhirniṣkāthyante lohakumbhīṣvathānye|
kecittīkṣṇaiḥ śastravarṣaiḥ kṣatāṅgā nistvaṅmāṁsā vyālasaṁghaiḥ kriyante||33||
kecitklāntā vahnisaṁsparśatīkṣṇaṁ kṣāraṁ toyaṁ vaitaraṇyāṁ viśanti|
saṁśīryante yatra māṁsāni teṣāṁ no tu prāṇā duṣkṛtairdhāryamāṇā||35||
aśucikuṇapamabhyupeyivāṁso hradamiva dāhapariśramārtacittāḥ|
atulamanubhavanti tatra duḥkhaṁ krimiśatajarjaritāsthibhiḥ śarīraiḥ||36||
pāṭyante krakacairjvaladbhirapare kecinniśātaiḥ kṣuraiḥ
kecinmudgaravegapiṣṭaśirasaḥ kūjanti śokāturāḥ|
pacyante pṛthuśūlabhinnavapuṣaḥ kecidvidhūme'nale
pāyyante jvalitāgnivarṇamapare lauhaṁ rasanto rasam||37||
apare śvabhirbhṛśabalaiḥ śabalairabhipatya tīkṣṇadaśanairdaśanaiḥ|
pariluptamāṁsatanavastanavaḥ prapatanti dīnavirutā virutāḥ||38||
evaṁprakāramasukhaṁ nirayeṣu ghoraṁ
prāpto bhaviṣyati (bhavān) svakṛtapraṇunnaḥ|
śokāturaṁ śramaviṣādaparītacittaṁ
yācedṛṇaṁ ka iva nāma tadā bhavantam||39||
lauhīṣu durjanakalevarasaṁkulāsu
kumbhīṣvabhijvalitavahnidurāsadāsu|
prakvāthavegavaśagaṁ vivaśaṁ bhramantaṁ
yācedṛṇaṁ ka iva nāma tadā bhavantam||40||
yaccāyasajvalitakilanibaddhadehaṁ
nirdhūmavahnikapile vasudhātale vā|
nirdahyamānavapuṣaṁ karuṇaṁ rudantaṁ
yācedṛṇaṁ ka iva nāma tadā bhavantam||41||
prāptaṁ parābhavaṁ taṁ duḥkhāni mahānti kastadānubhavantam|
yācedṛṇaṁ bhavantaṁ prativacanamapi pradātumaprabhavantam||42||
viśasyamānaṁ himamārutena vā nikūjitavye'pi vipannavikramam|
vidāryamāṇa bhṛśamārtinādinaṁ paratra kastvārhati yācituṁ dhanam||43||
vihiṁsyamāna puruṣairyamasya vā viceṣṭamānaṁ jvalite'thavānale|
śvavāyasairvyāhṛtamāṁsaśoṇitaṁ paratra kastvā dhanayācñayā tudet||44||
vadhavikartanatāḍanapāṭanairdahanatakṣaṇapeṣāṇabhedanaiḥ|
viśasanairvividhaiśca sadāturaḥ kathamṛṇaṁ pratidāsyasi me tadā||45||
atha sa rājā, tāṁ nirayakathāmatibhīṣaṇāṁ samupaśrutya jātasaṁvegastyaktamithyādṛṣṭyanurāgo labdhasaṁpratyayaḥ paraloke, tamṛṣivaraṁ praṇamyovāca-
niśamya tāvannareṣu yātanāṁ bhayādidaṁ vidravatīva me manaḥ|
kathaṁ bhaviṣyāmi na tāṁ sameyivān vitakravahnirdahatīva māṁ punaḥ||46||
mayā hyasaddarśananaṣṭacetasā kuvarmanā yātamadīrghadarśinā|
tadatra me sādhugatirgatirbhavān parāyaṇaṁ tvaṁ śaraṇaṁ ca me mune||47||
yathaiva me dṛṣṭitamastvayoddhṛtaṁ divākareṇeva samudyatā tamaḥ|
tathaiva mārgaṁ tvamṛṣe pracakṣva me bhajeya yenāhamito na durgatim||48||
athainaṁ bodhisattvaḥ saṁvignamānasamṛjūbhūtadṛṣṭiṁ dharmapratipattipātrabhūtamavekṣya piteva putramācārya iva ca śiṣyamanukampamāna iti samanuśaśāsa-
suśiṣyavṛttyā śramaṇadvijeṣu pūrve guṇaprema yathā vicakruḥ|
nṛpāḥ svavṛttyā ca dayāṁ prajāsu kīrtikṣamaḥ sa tridivasya panthāḥ||49||
adharmamasmād bhṛśadurjayaṁ jayan kadaryabhāvaṁ ca durutaraṁ taran|
upaihi ratnātiśayojjvalaṁ jvalan divaspateḥ kāñcanagopuraṁ puram||50||
manasyasaddarśanasaṁstute'stu te rucisthiraṁ sajjanasaṁmataṁ matam|
jahīhi taṁ bāliśarañjanaijanaiḥ pravedito'dharmaviniścayaśca yaḥ||51||
tvayā hi saddarśanasādhunādhunā narendra vṛttena yiyāsatā satā|
yadaiva citte guṇarūkṣatā kṣatā tadaiva te mārgakṛtāspadaṁ padam||52||
kuruṣva tasmād guṇasādhanaṁ dhanaṁ śivāṁ ca loke svahitodayāṁ dayām|
sthiraṁ ca śīlendriyasaṁvaraṁ varaṁ paratra hi syādaśivaṁ na tena te||53||
svapuṇyalakṣmyā nṛpa dīptayāptayā sukṛtsu śuklatvamanojñayājñayā|
carātmano'rthapratisaṁhitaṁ hitaṁ jagadvyathāṁ kīrtimanoharaṁ haran||54||
tvamatra sanmānasasārathī rathī sva eva deho guṇasūratho rathaḥ|
arūkṣatākṣo damadānacakravān samanvitaḥ puṇyamanīṣayeṣayā||55||
yatendriyāśvaḥ smṛtiraśmisaṁpadā matipratodaḥ śrutivistarāyudhaḥ|
hrayupaskaraḥ saṁnaticārukūbaraḥ kṣamāyugo dākṣagatirdhṛtisthiraḥ||56||
asadvacaḥsaṁyamanādakūjano manojñavāṅ mandagabhīranisvanaḥ|
amuktasaṁdhirniyamāvikhaṇḍanādasatkriyājihmavivarjanārjavaḥ||57||
anena yānena yaśaḥpatākinā dayānuyātreṇa śamoccaketunā|
caran parātmārthamamohabhāsvatā na jātu rājannirayaṁ gamiṣyasi||58||
iti sa mahātmā tasya rājñastadasaddarśanāndhakāraṁ bhāsvarairvacanakiraṇairvyavadhūya prakāśya cāsmai sugatimārgaṁ tatraivāntardadhe| atha sa rājā samupalabdhaparalokavṛttāntatattvaḥ pratilabdhasamyagdarśanacetāḥ sāmātyapaurajānapado dānadamasaṁyamaparāyaṇo babhūva|
tadevaṁ mithyādṛṣṭiparamāṇyavadyānīti viśeṣeṇānukampyāḥ satāṁ dṛṣṭivyasanagatāḥ| evaṁ saddharmaśravaṇaṁ paripūrṇāṁ śraddhāṁ paripūrayatītyevamapyupaneyam| evaṁ parato dharmaśravaṇaṁ samyagdṛṣṭyutpādapratyayo bhavatītyevamapyupaneyam| evamāsādanāmapi santastaddhitopadeśena pratinudanti kṣamāparicayānna pāruṣyeṇeti satpraśaṁsāyāṁ kṣāmāvarṇe'pi vācyam| saṁvegādevamāśu śreyobhimukhatā bhavatīti saṁvegakathāyāmapi vācyamiti|
|| iti brahma-jātakamekonatriṁśattamam||
30. hasti-jātakam
parahitodarkaṁ duḥkhamapi sādhavo lābhamiva bahu manyante| tadyathānuśrūyate-
bodhisattvaḥ kila anyatamasmin nāgavane puṣpaphalapallavālakṣitaśikharairalaṁkṛta iva tatra taruvarataruṇairvividhavīruttarutṛṇapihitabhūmibhāge vanarāmaṇīyakanibaddhahṛdayairanutkaṇṭhitamadhyāsyamāna iva parvatasthalairāśrayabhūte vanacarāṇāṁ gambhīravipulasalilāśayasanāthe mahatā nirvṛkṣakṣupasalilena kāntāreṇa samantatastiraskṛtajanānte mahākāya ekacaro hastī babhūva|
sa tatra taruparṇena bisena salilena ca|
abhireme tapasvīva saṁtoṣeṇa śamena ca||1||
atha kadācitsa mahāsattvastasya vanasya paryante vicaran yatastatkāntāraṁ tato janaśabdamupaśuśrāva| tasya cintā prādurabhūt-kiṁ nu khalvidam? na tāvadanena pradeśena kaściddeśāntaragāmī mārgo'sti| evaṁ mahatkāntāraṁ ca vyatītya mṛgayāpi na yujyate prāgeva mahāsamārambhaparikhedamasmatsayūthyagrahaṇam|
vyaktaṁ tvete paribhraṣṭā mārgādvā mūḍhadaiśikā|
nirvāsitā vā kruddhena rājñā svenānayena vā||2||
tathā hyamanojasko naṣṭaharṣoddhavadravaḥ|
kevalārtibalaḥ śabdaḥ śrūyate rudatāmiva||3||
tajjñāsyāmi tāvadenamiti sa mahāsattvaḥ karuṇayā samākṛṣyamāṇo yataḥ sa jananirghoṣo babhūva tataḥ prasasāra| viṣpaṣṭataravilāpaṁ ca viṣādadainyavirasaṁ tamākranditaśabdamupaśṛṇvan kāruṇyaparyutsukamanāḥ sa mahātmā drutataraṁ tato'bhyagacchat| nirgamya ca tasmādvanagahanānnirvṛkṣakṣupatvāttasya deśasya dūra evāvalokayan dadarśa saptamātrāṇi puruṣaśatāni kṣuttarṣapariśramamandāni tadvanamabhimukhāni prārthayamānāni| te'pi ca puruṣāstaṁ mahāsattvaṁ dadṛśurjaṅgamamiva himagiriśikharaṁ hīnārapuñjamiva śaradvalāhakamiva pavanabalāvarjitamabhimukhamāyāntam| dṛṣṭvā ca viṣādadainyaparītā hantedānīṁ naṣṭā vayamiti bhayagrastamanaso'pi kṣuttarṣapariśramavihatotsāhā nāpayānaprayatnaparā babhūvuḥ|
te viṣādaparītatvātkṣuttarṣaśramavihvalāḥ|
nāpayānasamudyogaṁ bhaye'pi pratipedire||4||
atha bodhisattvo bhītānavetyaitān-mā bhaiṣṭa, bhaiṣṭa na vo bhayamasti matta iti samucchritena snigdhābhitāmrapṛthupuṣkareṇa kareṇa samāśvāsayannabhigamya karuṇāyamāṇaḥ papraccha-ke'trabhavantaḥ ? kena cemāṁ daśāmanuprāptāḥ stha ?
rajaḥsūryāṁśusaṁparkādvivarṇākṛtayaḥ kṛśāḥ|
śokaklamārtāḥ ke yūyamiha cābhigatāḥ kutaḥ||5||
atha te puruṣāstasya tena mānuṣeṇābhivyāhāreṇābhayapradānābhivyañjakena cābhyupapattisaumukhyena pratyāgatahṛdayāḥ samabhipraṇamyainamūcuḥ-
kopotpātānileneha kṣiptāḥ kṣitipatervayam|
paśyatāṁ śokadīnānāṁ bandhūnāṁ dviradādhipa||6||
asti no bhāgyaśeṣastu lakṣmībhimukhī dhruvam|
suhṛdvandhuviśiṣṭena yad dṛṣṭā bhavatā vayam||7||
nistīrṇāmāpadaṁ cemāṁ vidmastvaddarśanotsavāt|
svapne'pi tvadvidhaṁ dṛṣṭvā ko hi nāpadamuttaret||8||
athainān sa dviradavara uvāca-atha kiyanto'trabhavanta iti ? manuṣyā ūcuḥ-
sahasrametadvasudhādhipena tyaktaṁ nṛṇāmatra manojñagātra|
adṛṣṭaduḥkhā bahavastatastu kṣuttarṣaśokābhibhavādvinaṣṭāḥ||9||
etāni tu syurdviradapradhāna saptāvaśeṣāṇi nṛṇāṁ śatāni|
nimajjatāṁ mṛtyumukhe tu yeṣāṁ mūrtastvamāśvāsa ivābhyupetaḥ||10||
tacchrutvā tasya mahāsattvasya kāruṇyaparicayādaśrūṇi prāvartanta| samanuśocaṁścainānniyatamīdṛśaṁ kiṁ ciduvāca-kaṣṭaṁ bhoḥ |
ghṛṇāvimuktā bata nirvyapatrapā nṛpasya buddhiḥ paralokanirvyathā|
aho taḍiccañcalayā nṛpaśriyā hṛtendriyāṇāṁ svahitānavekṣitā||11||
avaiti manye na sa mṛtyumagrataḥ śṛṇoti pāpasya na vā durantatām|
aho batānāthatamā narāḍhipā vimarśamāndyādvacanakṣamā na ye||12||
dehasyaikasya nāmarthe rogabhūtasya nāśinaḥ|
idaṁ sattveṣu nairghṛṇyaṁ dhigaho bata mūḍhatām||13||
atha tasya dviradapatestān puruṣān karuṇāsnigdhamavekṣamāṇasya cintā prādurabhūt evamamī kṣuttarṣaśramapīḍitāḥ paridurbalaśarīrā nirudakamapracchāyamanekayojanāyānaṁ kāntāramapathyādanāḥ kathaṁ vyatiyāsyanti ? nāgavane'pi ca kiṁ tadasti yenaiṣāmekāhamapi tāvadaparikleśena vārtā syāt ? śakyeyuḥ punarete madīyāni māṁsāni pātheyatāmupanīya dṛtibhiriva ca mamāntraiḥ salilamādāya kāntārametannistarituṁ nānyathā|
karomi tadidaṁ dehaṁ bahurogaśatālayam|
eṣāṁ duḥkhaparītānāmāpaduttaraṇaplavam||14||
svargamokṣasukhaprāptisamarthaṁ janma mānuṣam|
durlabhaṁ ca tadeteṣāṁ maivaṁ vilayamāgamat||15||
svagocarastasya mamābhyupetā dharmeṇa ceme'tithayo bhavanti|
āpadgatā bandhuvivarjitāśca mayā viśeṣeṇa yato'nukampyāḥ||16||
cirasya tāvadvahurogabhājanaṁ sadāturatvādvividhaśramāśrayaḥ|
śarīrasaṁjño'yamanarthavistaraḥ parārthakṛtye viniyogameṣyati||17||
athainamanye kṣuttarṣaśramadharmaduḥkhāturaśarīrāḥ kṛtāñjalayaḥ sāśrunayanāḥ samabhipraṇamyārtatayā hastasaṁjñābhiḥ pānīyamayācanta|
tvaṁ no bandhurabandhūnāṁ tvaṁ gatiḥ śaraṇaṁ ca naḥ|
yathā vetsi mahābhāga tathā nastrātumarhasi||18||
ityenamanye sakaruṇamūcuḥ| apare tvenaṁ dhīrataramanasaḥ salilapradeśaṁ kāntāradurgottāraṇāya ca mārgaṁ papracchuḥ-
jalāśayaḥ śītajalā saridvā yadyatra vā nairjharamasti toyam|
chāyādrumaḥ śādvalamaṇḍalaṁ vā tannod vipānāmadhipa pracakṣva||19||
kāntāraṁ śakyametacca nistartuṁ manyase yataḥ|
anukampāṁ puraskṛtya tāṁ diśaṁ sādhu nirdiśa||20||
saṁbahulāni hi dinānyatra naḥ kāntāre paribhramatām| tadarhasi naḥ svāminnistārayitumiti|
atha sa mahātmā taiḥ karuṇaiḥ prayācitaisteṣāṁ bhṛśataramākleditahṛdayo yatastatkāntāraṁ śakyaṁ nistartu babhūva, tata esāṁ parvatasthalaṁ saṁdarśayannabhyucchritena bhujagavarabhogapīvareṇa kareṇovāca-asya parvatasthalasyādhastātpadmotpalālaṁkṛtavimalasalilamasti mahatsaraḥ| tadanena mārgeṇa gacchata| tatna ca vyapanītagharmatarṣaklamāstasyaiva nātīdūre'smātparvatasthalātpatitasya hastinaḥ śarīraṁ drakṣyatha| tasya māṁsāni pātheyatāmānīya dṛtibhiriva tasyāntraiḥ salilamupagṛhyānayaiva diśā yātavyam| evamalpakṛcchreṇa kāntāramidaṁ vyatiyāsyatha| iti sa mahātmā tān puruṣān samāśvāsanapūrvakaṁ tataḥ prasthāpya tato drutataramanyena mārgeṇa tadgiriśikharamāruhya tasya janakāyasya nistāraṇāpekṣayā svaśarīraṁ tato mumukṣurniyatamiti praṇidhimupabṛṁhayāmāsa-
nāyaṁ prayatnaḥ sugatiṁ mamāptuṁ naikātapatrāṁ manujendralakṣmīm|
sukhaprakarṣaikarasāṁ na ca dyāṁ brāhmīṁ śriyaṁ naiva na mokṣasaukhyam||11||
yatvasti puṇyaṁ mama kiṁcidevaṁ kāntāramagnaṁ janamujjihīrṣoḥ|
saṁsārakāntāragatasya tena lokasya nistārayitā bhaveyam||22||
iti viniścitya sa mahātmā pramodādagaṇitaprapātaniṣpeṣamaraṇaduḥkhaṁ svaśarīraṁ tasmād giritaṭādyathoddeśaṁ mumoca-
reje tataḥ sa nipatañcharadīva meghaḥ
paryastabimba iva cāstagireḥ śaśāṅkaḥ|
tārkṣyasya pakṣapavanograjavāpaviddhaṁ
śṛṇgaṁ gireriva ca tasya himottarīyam||23||
ākampayannatha dharāṁ dharaṇīdharāṁśca
mārasya ca prabhumadādhyuṣitaṁ ca cetaḥ|
nirghātapiṇḍitaravaṁ nipapāta bhūmā-
vāvarjayan vanalatā vanadevatāśca||24||
asaṁśayaṁ tadvanasaṁśrayāstadā manassu visphāritavismayāḥ surāḥ|
vicikṣipurvyomni mudottanūruhāḥ samucchritaikāṅgulipallavān bhujān||25||
sugandhibhiścandanacūrṇarañjitaiḥ prasaktamanye kusumairavākiran|
atāntavaiḥ kāñcanabhaktirājitaistamuttarīyairapare vibhūṣaṇaiḥ||26||
stavaiḥ prasādagrathitaistathāpare samudyataiścāñjalipadmakuḍmalaiḥ|
śirobhirāvarjitacārumaulibhirnamaskiryābhiśca tamabhyapūjayan||27||
sugandhinā puṣparajovikarṣaṇāttaraṁgamālāracanena vāyunā|
tamavyajan kecidathāmbare'pare vitānamasyopadadhurghanairghanaiḥ||28||
tamarcituṁ bhaktivaśena kecana vyarāsayan dyāṁ suradundubhisvanaiḥ|
akālajaiḥ puṣpaphalaiḥ sapallavairvyabhūṣayaṁstatra tarūnathāpare||29||
diśaḥ saratkāntimayīṁ dadhuḥ śriyaṁ raveḥ karāḥ prāṁśutarā ivābhavan|
mudābhigantuṁ tamivāsa cārṇavaḥ kutūhalotkampitavīcivibhramaḥ||30||
atha te puruṣāḥ krameṇa tatsaraḥ samupetya tasmin vinītadharmatarṣaklamā yathākathitaṁ tena mahātmanā tadavidūre hastiśarīraṁ naciramṛtaṁ dadṛśuḥ| teṣāṁ buddhirabhavat-aho yathāyaṁ sadṛśastasya dviradapaterhastī|
bhrātā nu tasyaiṣa mahādvipasya syād bāndhavo vānyatamaḥ suto vā|
tasyaiva khalvasya sitādriśobhaṁ saṁcūrṇitasyāpi vibhāti rūpam||31||
kumudaśrīrivaikasya jyotsnā puñjīkṛteva ca|
chāyeva khalu tasyeyamādarśatalasaṁśritā||32||
atha tatraikeṣāṁ nipuṇataramanupaśyatāṁ buddhirabhavat-yathā paśyāmaḥ sa eva khalvayaṁ digvāreṇendrapratispardhirūpātiśayaḥ kuñjaravara āpadgatānāmabandhusuhṛdāmasmākaṁ nistāraṇāpekṣayā giritaṭādasmānnipatita iti|
yaḥ sa nirghatavadabhūtkampayanniva medinīm|
vyaktamasyaiva patataḥ sa cāsmābhirdhvaniḥ śrutaḥ||33||
etadvapuḥ khalu tadeva mṛṇālagauraṁ
candraṁśuśuklatanujaṁ tanubinducitram|
kūrmopamāḥ sitanakhāścaraṇāsta ete
vaṁśaḥ sa eva ca dhanurmadhurānato'yam||34||
tadeva cedaṁ madarājirājitaṁ sugandhivāyvāyatapīṇamānanam|
samunnataṁ śrimadanarpitāṅkaśaṁ śirastadetacca bṛhacchirodharam||35||
viṣāṇayugmaṁ tadidaṁ madhuprabhaṁ sadarpacihnaṁ taṭareṇunāruṇam|
ādeśayan mārgamimaṁ ca yenaḥ sa eṣa dīrghāṅgalipuṣkaraḥ karaḥ||36||
āścaryamatyadbhutarūpaṁ bata khalvidam|
adṛṣṭapūrvānvayaśīlabhaktiṣu kṣateṣu bhāgyairapariśruteṣvapi|
suhṛttvamasmāsu batedamīdṛśaṁ suhṛtsu vā bandhuṣu vāsya kīdṛśam|| 37||
sarvathā namo'stvasmai mahābhāgāya|
āpatparītān bhayaśokadīnānasmadvidhānabhyupapadyamānaḥ|
ko'pyeṣa manye dviradāvabhāsaḥ siṣatsatāmudvahatīva vṛttam||38||
kva śikṣito'sāvatibhadratāmimāmupāsitaḥ ko nvamunā gururvane|
na rūpaśobhā ramate vinā guṇairjano yadityāha tadetadīkṣyate||39||
aho svabhāvātiśayasya saṁpadā vidarśitānena yathārhabhadratā|
himādriśobhena mṛto'pi khalvayaṁ kṛtātmatuṣṭirhasatīva varṣmaṇā||40||
tatka idānīmasya snigdhabāndhavasuhṛtprativiśiṣṭavātsalyasyaivamabhyupapattisumukhasya svaiḥ prāṇairapyasmadarthamupakartumabhipravṛttasyāṭisādhuvṛttasya māṁsamupabhoktuṁ śakṣyati ? yuktaṁ tvasmābhiḥ pūjāvidhipūrvakamagnisatkāreṇāsyānṛṇyamupagantumiti| atha tān bandhuvyasan eva śokānuvṛttipravaṇahṛdayān sāśrunayanān gadgadāyamānakaṇṭhānavekṣya kāryāntaramavekṣamāṇā dhīrataramanasa ūcuranye-na khalvevamasmābhirayaṁ dviradavaraḥ saṁpūjitaḥ satkṛto vā syāt| abhiprāyasaṁpādanena tvayamasmābhiryuktaḥ pūjayitumiti paśyāmaḥ|
āsmannistāraṇāpekṣī sa hyasaṁstutabāndhavaḥ|
śarīraṁ tyaktavānevamiṣṭamiṣṭatarātithiḥ||41||
abhiprāyamatastvasya yuktaṁ samanuvartitum|
anyathā hi bhavedvyartho nanu tasyāyamudyamaḥ||42||
snehādudyatamātithyaṁ sarvasvaṁ tena khalvidam|
apratigrahaṇādvyarthāṁ kuryātko nvasya satkriyām||43||
guroriva yatastaya vacasaḥ saṁpratigrahāt|
satkriyāṁ kartumarhāmaḥ kṣemamātmana eva ca||44||
nistīrya cedaṁ vyasanaṁ samagraiḥ pratyekaśo vā punarasya pūjā|
kariṣyate nāgavarasya sarvaṁ bandhoratītasya yathaiva kṛtyam||45||
atha te puruṣāḥ kāntāranistāraṇāpekṣayā tasya dviradapaterabhiprāyamanusmarantastadvacanamapratikṣipya tasya mahāsattvasya māṁsānyādāya dṛtibhiriva ca tadantraiḥ salilaṁ tatpradarśitayā diśā svasti tasmātkāntārādviniryayuḥ|
tadevaṁ parihitodarkaṁ duḥkhamapi sādhavo lābhamiva bahu manyante, iti sādhu janapraśaṁsāyāṁ vācyam| tathāgatavarṇe'pi, satkṛtya dharmaśravaṇe ca bhadraprakṛtiniṣpādanavarṇe'pi vācyam-evaṁ bhadrā prakṛtirabhyastā janmāntareṣvanuvartata iti| tyāgaparicayaguṇanidarśane'pi vācyam-evaṁ dravyatyāgaparicayādātmasnehaparityāgamapyakṛcchreṇa karotīti| yaccoktaṁ bhagavata parinirvāṇasamaye samupasthiteṣu divyakusumavāditrādiṣu-na khalu punarānanda etāvatā tathāgataḥ satkṛto bhavatīti, taccaivaṁ nidarśayitavyam| evamabhiprāyasaṁpādanātpūjā kṛtā bhavati na gandhamālyādyabhihāreṇeti|
||iti hasti-jātakaṁ triṁśattamam||
31. sutasoma-jātakam
śreyaḥ samādhatte yathātathāpyupanataḥ satsaṁgama iti sajjanāpāśrayeṇa śreyo'rthinā bhavitavyam| tadyathānuśrūyate-
bodhisattvabhūtaḥ kilāyaṁ bhagavān yaśaḥprakāśavaṁśe guṇaparigrahaprasaṅgātsātmībhūtaprajānurāge pratāpānatadṛptasāmante śrīmati kauravyarājakule janma pratilebhe tasya| guṇaśatakiraṇamālinaḥ somapriyadarśanasya sutasya sutasoma ityevaṁ pitā nāma cakre| sa śuklapakṣacandramā iva pratidinamabhivardhamānakāntilāvaṇyaḥ kālakramādavāpya sāṅgeṣu sopavedeṣu ca vedeṣu vaicakṣaṇyaṁ dṛṣṭakramaḥ sottarakalānāṁ kalānāṁ lokyānāṁ lokapremabahumānaniketabhūtaḥ samyagabhyupapattisaumukhyādabhivardhamānādarātparipālananiyamācca bandhuriva guṇānāṁ babhūva|
śīlaśrutatyāgadayādamānāṁ tejaḥkṣamādhīdhṛtisaṁnatīnām|
anunnatihrīmatikāntikīrtidākṣiṇyamedhābalaśuklatānām||1||
teṣāṁ ca teṣāṁ sa guṇodayānāmalaṁkṛtānāmiva yauvanena|
viśuddhataudāryamanoharāṇāṁ candraḥ kalānāmiva saṁśrayo'bhūt||2||
ataścainaṁ sa rājā lokaparipālanasāmarthyādakṣudrabhadraprakṛtitvācca yauvarājyavibhūtyā saṁyojayāmāsa|
vidvattayā tvāsuratīva tasya priyāṇi dharmyāṇi subhāṣitāni|
ānarca pūjātiśayairatastaṁ subhāṣitairenamupāgamadyaḥ||3||
atha kadācitsa mahātmā kusumamāsaprabhāvaviracitakisalayalakṣmīmādhuryāṇi pravikasatkusumamanojñaprahasitāni pravitatanavaśādvalakuthāstaraṇasanāthadharaṇītalāni kamalotpaladalāstīrṇanirmalanīlasalilāni bhramadbhramaramadhukarīgaṇopagītānyanibhṛtaparabhṛtabarhigaṇāni mṛdusurabhiśiśirasukhapavanāni manaḥprasādodbhāvanāni nagaropavanānyanuvicaran anyatamamudyānavanaṁ nātimahatā balakāyena parivṛtaḥ krīḍārthamupanirjagāma|
sa tatra puṁskokilanādite vane manoharodyānavimānabhūṣite|
cacāra puṣpānatacitrapādape priyāsahāyaḥ sukṛtīva nandane||4||
gītasvanairmadhuratūryaravānuviddhai-
rnṛtyaiśca hāvacaturairlalitāṅgahāraiḥ|
strīṇāṁ madopahṛtayā ca vilāsalakṣmyā
reme sa tatra vanacārutayā tayā ca||5||
tatrasthaṁ cainamanyatamaḥ subhāṣitākhyāyī brāhmaṇaḥ samabhijagāma| kṛtopacārasatkāraśca tadrūpaśobhāpahṛtamanāstatropaviveśa| iti sa mahāsattvo yauvanānuvṛttyā puṇyasamṛddhiprabhāvopanataṁ krīḍāvidhimanubhavaṁstadāgamanādutpannabahumāna eva tasmin brāhmaṇe subhāṣitaśravaṇādanavāptāgamanaphale sahasaivotpatitaṁ gītavāditrasvanoparodhi kriḍāprasaṅgajanitapraharṣopahantṛ pramadājanabhayaviṣādajananaṁ kolāhalamupaśrutya jñāyatāṁ kimetamditi sādaramantaḥ purāvacarān samādideśa| athāsya dauvārikā bhayaviṣādadinavadanāḥ sasaṁbhramaṁ drutataramupetya nyavedayanta-eṣa sa deva puruṣādaḥ kalmāṣavādaḥ saudāsaḥ sākṣādivāntako naraśatakadanakaraṇaparicayādrākṣasādhikakrūrataramatiratimānuṣabalavīryadarpo rakṣaḥpratibhayaraudramūrtimūrtimāniva jagatsaṁtrāsa iti evābhivartate| vidrutaṁ ca nastatsaṁtrāsagrastadhairyamudbhrāntarathaturagadviradavyākulayodhaṁ balam| yataḥ pratiyatno bhavatu devaḥ, prāptakālaṁ vā saṁpradhāryatāmiti|
atha sutasomo jānāno'pi tānuvāca-bhoḥ ka eṣa saudāso nāma ? te taṁ procuḥ-kimetaddevasya na viditaṁ yathā sudāso nāma rājā babhūva| sa mṛgayānirgato'śvenāpahṛto vanagahanamanupraviṣṭaḥ siṁhyā sārdhaṁ yogamagamat| āpannasattvā ca sā siṁhī saṁvṛttā| kālāntareṇa ca kumāraṁ prasuṣuve| sa vanacarairgṛhītaḥ sudāsāyopanītaḥ| aputro'hamiti ca kṛtvā sudāsena saṁvardhitaḥ| pitari ca surapuramupagate svaṁ rājyaṁ pratilebhe| sa mātṛdoṣādāmiṣeṣvabhisaktaḥ| idamidaṁ rasavaraṁ māṁsamiti sa mānuṣaṁ māṁsamāsvādya svapaurāneva ca hatvā hatvā bhakṣayitumupacakrame| atha paurāstadvadhāyodyogaṁ cakruḥ| yato'sau bhītaḥ saudāso nararudhirapiśitabalibhugbhyo bhutebhya upaśuśrāva- asmātsaṁkaṭānmukto'haṁ rājñāṁ kumāraśatena bhūtayajñaṁ kariṣyāmīti| so'yaṁ tasmātsaṁkaṭānmuktaḥ| prasahya prasahya cānena rājakumārāpaharanaṁ kṛtam| so'yaṁ devamapyapahartuṁmāyātaḥ| śrutvā devaṁ pramāṇamiti|
atha sa bodhisattvaḥ pūrvameva viditaśīladoṣavibhramaḥ saudāsasya kāruṇyāttaccikitsāvahitamatirāśaṁsamānaścātmani tacchīlavikṛtapraśamanasāmarthyaṁ priyākhyāna iva ca saudāsābhiyānanivedane prītiṁ pratisaṁvedayanniyatamityuvāca-
rājyāccyute'sminnaramāṁsalobhādunmādavaktavya ivāsvatantre|
tyaktasvadharme hatapuṇyakīrtau śocyāṁ daśāmityanuvartamāne||6||
ko vikramasyātra mamāvakāśa evaṁgatādvā bhayasaṁbhramasya|
ayatnasaṁrambhaparākrameṇa pāpmānamasya prasabhaṁ nihanmi||7||
gatvāpi yo nāma mayānukampyo madgocaraṁ sa svayamabyupetaḥ|
yuktaṁ mayātithyamato'sya kartumevaṁ hi santo'tithiṣu pravṛttāḥ||8||
tadyathādhikāramatrāvahitā bhavanti bhavantaḥ| iti sa tānantaḥ purāvacarānanuśiṣya viṣādavipulatarapāriplavākṣamāgadgadavilulitakaṅṭhaṁ mārgāvaraṇasodyamamāśvāsanapūrvakaṁ vinivartya yuvatijanaṁ yatastatkolāhalaṁ tataḥ prasasāra| dṛṣṭvaiva ca vyāyatābaddhamalinavasanaparikaraṁ valkalapaṭṭaviniyataṁ reṇuparuṣapralambavyākulaśiroruhe praruḍhaśmaśrujālāvanaddhāndhakāravadanaṁ roṣasaṁrambhavyāvṛttaraudranayanamudyatāsimacarmāṇaṁ saudāsaṁ vidravadanupatantaṁ rājabalaṁ vigatabhayasādhvasaḥ samājuhāva-ayamahamare sutasomaḥ| ita eva nivartasva| kimanena kṛpaṇajanakadanakaraṇaprasaṅgeneti| tatsamāhvānaśabdākalitadarpastu saudāsaḥ siṁha iva tato nyavartata| nirāvaraṇapraharaṇamekākinaṁ prakṛtisaumyadarśanamabhivīkṣya ca bodhisattvamahamapi tvāmeva mṛgayāmītyuktvā niviśaṅka sahasā saṁrambhadrutataramabhisṛtyainaṁ skandhamāropya pradudrāva| bodhisattvo'pi cainaṁ saṁrambhadarpoddhatamānasaṁ sasaṁbhramākulitamatiṁ rājabalavidrāvaṇāduparūḍhapraharṣāvalepaṁ sābhiśaṅkamavetya nāyamasyānuśiṣṭikāla ityupekṣāṁcakre| saudāso'pyabhimatārthaprasiddhyā paramiva lābhabhadhigamya pramuditamanāḥ svamāvāsadurgaṁ praviveśa|
hatapuruṣakalevarākulaṁ rudhirasamukṣitaraudrabhūtalam|
puruṣamiva ruṣāvabhartsayatsphuṭadahanairaśivaiḥ śivārutaiḥ||9||
gṛdhradhvāṅkṣādhyāsanarūkṣāruṇaparṇaiḥ
kīrṇaṁ vṛkṣairnaikacitādhūmavivarṇaiḥ|
rakṣaḥpretānartanabibhatsamaśāntaṁ
dūrād dṛṣṭaṁ trāsajaḍaiḥ sārthikanetraiḥ||10||
samavatārya ca tatra bodhisattvaṁ tadrūpasaṁpadā vinibadhyamānanayanaḥ pratataṁ vīkṣamāṇo viśaśrāma| atha bodhisattvasya subhāṣitopāyanābhigataṁ brāhmaṇamakṛtasatkāraṁ tadudyānavinivartanapratīkṣiṇamāśāvabaddhahṛdayamanusmṛtya cintā prādurabhūt-kaṣṭaṁ bhoḥ !
ubhāṣitopāyanavānāśayā duramāgataḥ|
sa maṁ hṛtamupaśrutya vipraḥ kiṁ nu kariṣyati||11||
āśāvighātāgniparītacetā vaitānyatīvreṇa pariśrameṇa|
viniśvasiṣyatyanuśocya vā māṁ svabhāgyanindāṁ pratipatsyate vā||12||
iti vicintayatastasya mahāsattvasya tadīyaduḥkhābhitaptamanasaḥ kāruṇyaparicayādaśrūṇi prāvartanta| atha saudāsaḥ sāśrūnayanamabhivīkṣya bodhisattvaṁ samabhiprahasannuvācamā tavadbhoḥ|
dhīra ityasi vikhyātastaistaiśca bahubhirguṇaiḥ|
atha cāsmadvaśaṁ prāpya tvamapyaśrūṇi muñcasi||13||
suṣṭhu khalvidamucyate-
āpatsu viphalaṁ dhairyaṁ śoke śrutamapārthakam|
na hi tadvidyate bhūtamāhataṁ yuanna kampate||14|| iti|
tatsatyaṁ tāvad brūhi-
prāṇān priyānatha dhanaṁ sukhasādhanaṁ vā
bandhūnnarādhipatitāmathavānuśocan|
putrapriyaṁ pitaramaśrumukhān sutān vā
smṛtveti sāśrūnayanatvamupāgato'si||15||
bodhisattva uvāca-
na prāṇān pitarau na caiva tanayān bandhūnna dārānna ca
naivaiśvaryasukhāni saṁsmṛtavato bāṣpodgamo'yaṁ mama|
āśāvāṁstu subhāṣitairabhigataḥ śrutvā hṛtaṁ māṁ dvijo
nairāśyena sa dahyate dhruvamiti smṛtvāsmi sāsrekṣaṇaḥ||16||
tasmādvisarjayitumarhasi tasya yāva-
dāśāvighātamathitaṁ hṛdayaṁ dvijasya|
saṁmānanāmbupariṣekanavikaromi
tasmātsubhāṣitamadhūni ca saṁbibharmi||17||
prāpyaivamānṛṇyamahaṁ divjasya gantāsmi bhūyo'nṛṇatāṁ tavāpi|
ihāgamātprītikṛtakṣaṇābhyāṁ nirīkṣyamāṇo bhavadīkṣaṇābhyām||18||
mā cāpayātavyanayo'yamasyetyevaṁ viśaṅkākulamānaso bhūḥ|
anyo hi mārgo nṛpa madvidhānāmanyādṛśastvanyajanābhipannaḥ||19||
saudāsa uvāca-
idaṁ tvayā hyādṛtamucyamānaṁ śraddheyatāṁ naiva kathaṁcideti|
ko nāma mṛtyorvadanādvimuktaḥ svasthaḥ sthitastatpunarabhyupeyām||20||
duruttaraṁ mṛtyubhayaṁ vyatītya sukhe sthitaḥ śrīmati veśmani sve|
kiṁ nāma tatkāraṇamasti yena tvaṁ matsamīpaṁ punarabhyupeyāḥ||21||
bodhisattva uvāca-kathamevaṁ mahadapi mamāgamanakāraṇamatrabhavānnābabhudhyate ? nanu mayā pratipannamāgamiṣyāmīti| tadalaṁ māṁ khalajanasamatayaivaṁ pariśaṅkitum| sutasomaḥ khalvaham|
lobhena mṛtyośca bhayena satyaṁ satyaṁ yadeke tṛṇavattyajanti|
satāṁ tu satyaṁ vasu jīvitaṁ ca kṛcchre'pyatastanna parityajanti||22||
na jīvitaṁ yatsukhamaihikaṁ vā satyāccyutaṁ rakṣati durgatibhyaḥ|
satyaṁ vijahyāditi kastadarthaṁ yaccākaraḥ stutiyaśaḥsukhānām||23||
saṁdṛśyamānavyabhicāramārge tvadṛṣṭakalyāṇaparākrame vā|
śraddheyatāṁ naiti śubhaṁ tathā ca kiṁ vīkṣya śaṅkā tava mayyapīti||24||
tvatto bhayaṁ yadi ca nāma mamābhaviṣyat
saṅgaḥ sukheṣu karuṇāvikalaṁ mano vā|
vikhyātaraudracaritaṁ nanu vīramānī
tvāmudyatapraharaṇāvaraṇo'bhyupaiṣyam||25||
tvatsaṁstavastvayamabhīpsita eva me syāt
tasya dvijasya saphalaśramatāṁ vidhāya|
eṣyāmyahaṁ punarapi svayamantikaṁ te
nāsmadvidhā hi vitathāṁ giramudgiranti||26||
atha saudāsastad bodhisattvavacanaṁ vikalpitamivāmṛṣyamāṇaścintāmāpede-suṣṭhu khalvayaṁ satyavāditayā ca dharmikatayā ca vikatthate| tatpaśyāmi tāvadasya satyānurāgaṁ dharmapriyatāṁ ca | kiṁ ca tāvanmamānena naṣṭenāpi syāt ? asti hi me svabhujavīryapratāpādvaśīkṛtaṁ śatamātraṁ kṣatriyakumārāṇām| tairyathopayācitaṁ bhūtayajñaṁ kariṣyāmīti vicintya bodhisattvamuvāca-tena hi gaccha| drakṣyāmaste satyapratijñatāṁ dhārmikatāṁ ca|
gatvā kṛtvā ca tasya tvaṁ dvijasya yadabhīpsitam|
śīghramāyāhi yāvatte citāṁ sajjīkaromyaham||27||
atha bodhisattvastathetyasmai pratiśrutya svabhavanamabhigataḥ pratinandyamānaḥ svena janena tamāhūya brāhmaṇaṁ tasmād gāthācatuṣṭayaṁ śuśrāva| tacchrutvā subhāṣitābhiprasāditamanāḥ sa mahāsattvaḥ saṁrādhayan priyavacanasatkārapuraḥsaraṁ sāhasrikīṁ gāthāṁ kṛtvā samabhilaṣitenārthena taṁ brāhmaṇaṁ pratipūjayāmāsa| athainaṁ tasya pitā asthānātivyayanivāraṇodyatamatiḥ prastāvakramāgataṁ sānunayamityuvāca-tāta subhāṣitapratipūjane sādhu mātrāṁ jñātumarhasi| mahājanaḥ khalu te bhartavyaḥ, kośasaṁpadapekṣiṇī ca rājaśrīḥ| ataśca tvāṁ bravīmi-
śatena saṁpūjayituṁ subhāṣitaṁ paraṁ pramāṇaṁ na tataḥ paraṁ kṣamam|
atipradāturhi kiyacciraṁ bhaveddhaneśvarasyāpi dhaneśvaradyutiḥ||28||
samarthamarthaḥ paramaṁ hi sādhanaṁ na tadvirodhena yataścaretpriyam|
narādhipaṁ śrīrna hi kośasaṁpadā vivarjitaṁ veśavadhūrivekṣate||29||
bodhisattva uvāca-
arghapramāṇaṁ yadi nāmaṁ kartuṁ śakyaṁ bhaveddeva subhāṣitānām|
vyaktaṁ na te vācyapathaṁ vrajeya tanniṣkrayaṁ rājyamapi prayacchan||30||
śrutvaiva yannāma manaḥ prasādaṁ śreyo'nurāgaḥ sthiratāṁ ca yāti|
prajñā vivṛddhyā vitamaskatāṁ ca krayyaṁ nanu syādapi tatsvamāṁsaiḥ||31||
dīpaḥ śrutaṁ mohatamaḥpramāthī caurādyahāryaṁ paramaṁ dhanaṁ ca|
saṁmohaśatruvyathanāya śastraṁ nayopadeṣṭā paramaśca mantrī||32||
āpadgatasyāpyavikāri mitramapīḍanīśokarujaścikitsā|
balaṁ mahaddoṣabalāvamardi paraṁ nidhānaṁ yaśasaḥ śriyaśca||33||
satsaṁgame prābhṛtaśībharasya sabhāsu vidvajjanarañjanasya|
parapravādadyutibhāskarasya spardhāvatāṁ kīrtimadāpahasya||34||
prasannanetrānanavarṇarāgairasaṁskṛtairapyatiharṣalabdhaiḥ|
saṁrādnanavyagrakarāgradeśairvikhyāpyamānātiśayakramasya||35||
vispaṣṭahetvarthanidarśanasya vicitraśāstrāgamapeśalasya|
mādhuryasaṁskāramanoharatvādakliṣṭamālyaprakaropamasya||36||
vinītadīptapratibhojjvalasya prasahya kīrtipratibodhanasya|
vāksauṣṭhavasyāpi viśeṣaheturyogātprasannārthagatiḥ śrutaśrīḥ||37||
śrutvā ca vairodhikadoṣamuktaṁ trivagamārgaṁ samupāśrayante|
śrutānusārapratipattisārāstarantyakṛcchreṇa ca janmadurgam||38||
guṇairanekairiti viśrutāni prāptānyahaṁ prābhṛtavacchrutāni|
śaktaḥ kathaṁ nāma na pūjayamājñāṁ kathaṁ vā tava laṅghayeyam||38||
yāsyāmi saudāsasamīpamasmādartho na me rājyapariśrameṇa|
nivṛttasaṁketaguṇopamarde labhyaśca yo doṣapathānuvṛttyā||40||
athainaṁ pitā snehātsamutpatitasaṁbhramaḥ sādaramuvāca-tavaiva khalu tāta hitāvekṣiṇā mayaivamabhihitam| tadalamatra te manyuvaśamanubhavitum| dviṣantaste saudāsavarśaṁ gamiṣyanti| athāpi pratijñātaṁ tvayā tatsamīpopagamanam, ataḥ satyānurakṣī tatsaṁpādayitumicchasi, tadapi te nāhamanujñāsyāmi| apātakaṁ hi svaprāṇaparirakṣānimittaṁ gurujanārthaṁ cānṛtamārgo vedavihita iti| tatparihāraśrameṇa tava ko'rthaḥ ? arthakāmābhyāṁ ca virodhidṛṣṭaṁ dharmasaṁśrayamanayamiti vyasanamiti ca rājñāṁ pracakṣate nītikuśalāḥ| tadalamanenāsmanmanastāpinā svārthanirapekṣeṇa te nirbandhena| athāpyayaśasyaṁ mārṣa dharmavirodhi ceti pratijñāvisaṁvādanamanucitatvānna vyavasyati te matiḥ, evamapīdaṁ tvadvimokṣaṇārthaṁ samudyaktaṁ sajjameva no hastyaśvarathapattikāyaṁ saṁpannamanuraktaṁ kṛtāstraśūrapuruṣamanekasamaranīrājitaṁ mahanmahaughabhīmaṁ balam| tadanena parivṛtaḥ samabhigamyainaṁ vaśamānaya, antakavaśaṁ vā prāpaya| evamavyarthapratijñatā saṁpāditā syādātmarakṣā ceti|
bodhisattva uvāca-notsahe deva anyathā pratijñātumanyathā kartuṁ śocyeṣu vā vyasanapaṅkanimagneṣu narakābhimukheṣu suhṛtsu svajanapartiyakteṣvanātheṣu ca tadvidheṣu prahartum|
api ca,
dukṣaraṁ puruṣādo'sāvudāraṁ cākaronmayi|
madvacaḥpratyayādyo māṁ vyasṛjadvaśamāgatam||41||
labdhaṁ tatkāraṇāccedaṁ mayā tāta subhāṣitam|
upakārī viśeṣeṇa so'nukampyo mayā yataḥ||42||
alaṁ cātra devasya madatyayāśaṅkayā| kā hi tasya śaktirasti māmevamabhigataṁ vihiṁsitumiti| evamanunīya ca mahatmā pitaraṁ vinivāraṇasodyamaṁ ca vinivartya praṇayyijanamanuraktaṁ ca balakāyamekākī vigatabhayadainayaḥ satyānurakṣī lokahitārthaṁ saudāsamabhivineṣyaṁstanniketamabhijagāma|
dūrādevāvalokya saudāsastaṁ mahāsattvamativismayādabhivṛddhabahumānaprasādaścirābhyāsavirūḍhakruratāmalinamatirapi vyaktamiti cintāmāpede-ahahahaha !
āścaryāṇāṁ batāścaryamadbhutānāṁ tathādbhatam|
satyaudāryaṁ nṛpasyedamatimānuṣadaivatam||43||
mṛtyuraudrasvabhāvaṁ māṁ vinītabhayasaṁbhramaḥ|
iti svayamupeto'yaṁ hī dhairyaṁ sādhu satyatā||44||
sthāne khalvasya vikhyātaṁ satyavāditayā yaśaḥ|
iti prāṇān svarājyaṁ ca satyārthaṁ yo'yamatyajat||45||
atha bodhisattvaḥ samabhigamyainaṁ vismayabahumānāvarjitamānasamuvāca-
prāptaṁ subhāṣitadhanaṁ pratipūjito'rthī
prītiṁ manaśca gamitaṁ bhavataḥ prabhāvāt|
prāptastadasmyayamaśāna yathepsitaṁ māṁ
yajñāya vā mama paśuvratamādiśa tvam||46||
saudāsa uvāca-
nātyeti kālo mama khādituṁ tvāṁ dhūmākulā tāvadiyaṁ citāpi|
vidhūmapakvaṁ viśitaṁ ca hṛdyaṁ śṛṇmastadetāni subhāṣitāni||47||
bodhisattva uvāca kastavārtha itthaṁgatasya subhāṣitaśravanena ?
imāmavasthāmudarasya hetoḥ prāpto'si saṁtyaktaghṛṇaḥ prajāsu|
imāśca dharmaṁ pravadanti gāthāḥ sametyadharmeṇa yato na dharmaḥ||48||
rakṣovikṛtavṛttasya saṁtyaktāryapathasya te|
nāṣti satyaṁ kuto dharmaḥ kiṁ śrutena kariṣyasi||49||
atha saudāsastāmavasādanāmamṛṣyamāṇaḥ pratyuvāca-mā tāvadbhoḥ !
ko'sau nṛpaḥ kathaya yo na samudyatāstraḥ
krīḍāvane vanamṛgīdayitānnihanti|
tdvannihanmi manujān yadi vṛttiheto-
rādharmikaḥ kila tato'smi na te mṛgaghnāḥ||50||
bodhisattva uvāca-
dharme sthitā na khalu te'pi namanti yeṣāṁ
bhītadruteṣvapi mṛgeṣu śarāsanāni|
tebhyo'pi nindyatama eva narāśanastu
jātyucchritā hi puruṣā na ca bhakṣaṇīyāḥ||51||
atha saudāsaḥ parikarkaśākṣaramapyabhidhīyamāno bodhisattvena tanmaitrīguṇaprabhāvādabhibhūtaraudrasvabhāvaḥ sukhāyamāna eva tadvacanamabhiprahasannuvāca-bhoḥ sutasoma !
mukto mayā nāma sametya gehaṁ samantato rājyavibhūtiramyam|
yanmatsamīpaṁ punarāgatastvaṁ na nītimārge kuśalo'si tasmāt||52||
bodhisattva uvāca-naitadasti| ahameva tu kuśalo nītimārge yadenaṁ na pratipattumicchāmi|
yaṁ nāma pratipannasya dharmādaikāntikī cyutiḥ|
na tu prasiddhiḥ saukhyasya tatra kiṁ nāma kauśalam||53||
kiṁ ca bhūyaḥ,
ye nītimārgapratipattidhīrāḥ prāyeṇa te pretya patantyapāyān|
apāsya jihmāniti nītimārgān satyānurakṣī punarāgato'smi||54||
ataśca nītau kuśalo'hameva tyaktvānṛtaṁ yo'bhirato'smi satye|
na tatsunītaṁ hi vadanti rajjñā yannānubadhnanti yaśaḥsukhārthāḥ||55||
saudāsa uvāca-
prāṇān priyān svajanamaśrumukhaṁ ca hitvā
rājyāśrayāṇi ca sukhāni mahoharāṇi|
kāmarthasiddhimanupaśyasi satyavākye
tadrakṣaṇārthamapi māṁ yadupāgato'si||56||
bodhisattva uvāca-bahavaḥ satyavacanāśrayā guṇātiśayāḥ| saṁkṣepastu śrūyatām-
malyaśriyaṁ hṛdyatayātiśete sarvān rasān svādutayā ca satyam|
śramādṛte puṇyaguṇaprasiddhyā tapāṁsi tīrthābhigamaśramāṁśca||57||
kīrterjagadvyāptikṛtakṣaṇāyā mārgastrilokākramaṇāya satyam|
dvāraṁ praveśāya surālayasya saṁsāradurgottaraṇāya setuḥ||58||
atha saudāsaḥ sādhu yuktamityabhipraṇamyainaṁ savismayamabhivīkṣamāṇaḥ punaruvāca-
anye na rā madvaśagā bhavanti dainyārpaṇāttrāsaviluptadhairyaḥ|
saṁtyajyase tvaṁ tu na dhairyalakṣmyā manye na te mṛtyubhayaṁ narendra||59||
bodhisattva uvāca-
mahatāpi prayatnena yacchaktyaṁ nātivartitum|
pratīkārāsamarthena bhayaklaibyena tatra kim||60||
iti parigaṇitalokasthitayo'pi tu kāpuruṣāḥ
pāpaprasaṅgādanutapyamānāḥ śubheṣu karmasvakṛtaśramaśca|
āśaṅkamānāḥ paralokaduḥkhaṁ martavyasaṁtrāsajaḍā bhavanti||61||
tadeva kartuṁ na tu saṁsmarāmi bhavedyato me manaso'nutāpaḥ|
sātmīkṛtaṁ karma ca śuklamasmāddharmasthitaḥ ko maraṇādvibhīyāt||62||
na ca smarāmyarthijanopayānaṁ yanna praharṣāya mamārthināṁ vā|
iti pradānaiḥ samavāptatuṣṭirdharme sthitaḥ ko maraṇādbibhīyāt||63||
ciraṁ vicintyāpi ca naiva pāpe manaḥpadanyāsamapi smarāmi|
viśodhitasvargapatho'hamevaṁ mṛtyoḥ kimarthaṁ bhayamabhyupeyām||64||
vipreṣu bandhuṣu suhṛtsu samāṣriteṣu
dīne jane yadiṣu cāśramabhūṣaṇeṣu|
nyastaṁ mayā bahu dhanaṁ dadatā yathārhaṁ
kṛtyaṁ ca yasya yadabhūttadakāri tasya||65||
śrīmanti kīrtanaśatāni niveśitāni|
satrājirāśramapadāni sabhāḥ prapāśca|
mṛtyorna me bhayamatastadavāptatuṣṭe-
ryajñāya tatsamupaklpaya bhauṅkṣva vā mām||66||
tadupaśrutya saudāsaḥ prasādāśruvyāptanayanaḥ samudbhiyamānaromāñcapiṭako vismṛtapāpasvabhāvatāmisraḥ sabahumānamavekṣya bodhisattvamuvāca-śāntaṁ pāpam|
adyādviṣaṁ sa khalu hāhahalaṁ prajāna-
nnāśīviṣaṁ prakupitaṁ jvaladāyasaṁ vā|
mūrdhāpi tasya śatadhā hṛdayaṁ ca yāyād
yastvadvidhasya nṛpapuṁgava pāpamicchet||67||
tadarhati bhavāṁstānyapi me subhāṣitāni vaktum| anena hi te vacanakusumavarṣeṇābhiprasāditamanasaḥ suṣṭutaramabhivṛddhaṁ ca teṣu me kautūhalam| api ca bhoḥ|
dṛṣṭvā me caritacchāyāvairūpyaṁ dharmadarpaṇe|
api nāmāgatāvegaṁ syanme dharmotsukaṁ manaḥ||68||
athainaṁ bodhisattvaḥ patrīkṛtāśayaṁ dharmaśravaṇapravaṇamānasamavetyovāca-tena hi dharmārthinā tadanurūpasamudācārasauṣṭhavena dharmaḥ śrotuṁ yuktam| paśya|
nīcaistarāsanasthānadvibodhya vinayaśriyam|
prītyarpitābhyāṁ cakṣurbhyāṁ vāṅmadhvāsvādayannivi||69||
gauravāvarjitaikāgraprasannāmalamānasaḥ|
satkṛtya dharmaṁ śṛṇuyādbhiṣagvākyamivāturaḥ||70||
atha saudāsaḥ svenottarīyeṇa samāstīryoccaistaraṁ śilātalaṁ tatra cādhiropya bodhisattvaṁ svayamanāstaritāyamupaviśya bhūmau bodhisattvasya purastādānanodvīkṣaṇavyāpṛtanirīkṣaṇarataṁ mahāsattvamuvāca-brūhīdānīṁ mārṣeti| atha bodhisattvo navāmbhodharaninadamadhureṇa gambhīreṇāpūrayanniva tadvanaṁ vyāpinā svareṇovāca|
yadṛcchayāpyupānītaṁ sakṛtsajjanasaṁgatam|
bhavatyacalamatyantaṁ nābhyāsakramamīkṣate||71||
tadupaśrutya saudāsaḥ sādhu sādhviti svaśiraḥ prakampyāṅgalīvīkṣepaṁ bodhisattvamuvāca-tatastataḥ ?
atha bodhisattvo dvitīyāṁ gāthāmudājahāra-
na sajjanād duracaraḥ kvacidbhavedbhajeta sādhūn vinayakramānugaḥ|
spṛśantyayatnena hi tatsamīpagaṁ visarpiṇastadguṇapuṣpareṇavaḥ||72||
saudāsa uvāca-
subhāṣitānyarcayatā sādho sarvātmanā tvayā|
sthāne khalu niyukto'rthaḥ sthāne nāvekṣitaḥ śramaḥ||73||
tatastataḥ ? bodhisattva uvāca-
rathā nṛpāṇāṁ maṇihemabhūṣaṇā vrajanti dehāśca jarāvirūpatām|
satāṁ tu dharmaṁ na jarābhivartate sthirānurāgā hi guṇeṣu sādhavaḥ||74||
amṛtavarṣaṁ khalvidam| aho saṁtarpitāḥ smaḥ| tatastataḥ ? bodhisattva uvāca-
nabhaśca dure vasudhātalācca pārādavāraṁ ca mahārṇavasya|
astācalendrādudayastato'pi dharmaḥ satāṁ dūratare'satāṁ ca||75||
atha saudāsaḥ prasādavismayābhyāmāvarjitapremabahumāno bodhisattvamuvāca-
citrābhidhānātiśayojjvalārthā gāthāstvadetā madhurā niśamya|
ānanditastatpratipūjanārthaṁ varānahaṁ te caturo dadāmi||76||
tad vṛṇīṣva yadyanmatto'bhikāṅkṣasīti| athainaṁ bodhisattvaḥ savismayabahumāna uvāca kastvaṁ varapradānasya ?
yasyāsti nātmanayapi te prabhutvamakāryasaṁrāgaparājitasya|
sa tvaṁ varaṁ dāsyasi kaṁ parasmai śubhapravṛterapavṛttabhāvaḥ||77||
ahaṁ ca dehīti varaṁ vadeyaṁ manaśca ditsāthiśilaṁ tava syāt|
tamatyayaṁ kaḥ saghṛṇo'bhyupeyādetāvadevālamalaṁ yato naḥ||78||
atha saudāsaḥ kiṁcid vrīḍāvanatavadano bodhisattvamuvāca-alamatrabhavato māmevaṁ viśaṅkitum|
prāṇānapi parityajya dāsyāmyetānahaṁ varān|
visrabdhaṁ tad vṛṇīṣva tvaṁ yadyādicchasi bhūmipa||79||
bodhisattva uvāca-tena hi
satyavarato bhava visarjaya sattvahiṁsāṁ bandīkṛtaṁ janamaśeṣamimaṁ vimuñca|
adyā na caiva naravīra manuṣyamāṁsametān varānanavarāṁścaturaḥ prayaccha||80||
saudāsa uvāca-
dadāmi pūrvān bhavate varāṁstrīnanyaṁ caturthaṁ tu varaṁ vṛṇīṣva|
avaiṣi kiṁ na tvamidaṁ yathāhamīśo virantuṁ na manuṣyamāṁsāt||81||
bodhisattva uvāca-hanta tavaitatsaṁvṛttam| nanūktaṁ mayā kastvaṁ varapradānasyeti ? api ca bhoḥ ?
satyavratatvaṁ ca kathaṁ syadahiṁsakatā ca te|
aparityajato rājan manuṣyapaiśitāśitām||82||
āha-
nanūktaṁ bhavatā pūrvaṁ dāsyāmyetānahaṁ varān|
prāṇānapi parityajya tadidaṁ jāyate'nyathā||83||
ahiṁsakatvaṁ ca kuto māṁsārthaṁ te ghnato narān|
satyevaṁ katame dattā bhavatā syurvarāstrayaḥ||84||
saudāsa uvāca-
tyaktvā rājyaṁ vane kleśo yasya heturtādhṛto mayā|
hato dharmaḥ kṣatā kīrtistyakṣyāmi tadahaṁ katham||85||
bodhisattva uvāca-ata eva tadbhavāṁstyaktumarhati|
dharmādarthātsukhātkīrtebhraṣṭo yasya kṛte bhavān|
anarthāyatanaṁ tādṛkkathaṁ na tyaktumarhasi||86||
dattānuśayitā ceyamanaudāryahate jane|
nīcata sā kathaṁ nāma tvāmapyabhibhavediti||87||
tadalaṁ te pāpmānamevānubhrāmitum| avaboddhumarhasyātmānam| saudāsaḥ khalvatrabhavān|
vaidyekṣitāni kuśalairupakalpitāni
grāmyāṇyanūpajalajānyatha jāṅgalāni|
māṁsāni santi kuru tairhṛdayasya tuṣṭiṁ
nindāvahādvirama sādhu manuṣyamāṁsāt||88||
tūryasvanāna sajalatoyadanādadhīrān
gītasvanaṁ ca niśi rājyasukhaṁ ca tattat|
bandhūn sutān parijanaṁ ca manonukūlaṁ
hitvā kathaṁ nu ramase'tra vane vivikte||89||
cittasya nārhasi narendra vaśena gantuṁ
dharmārthayoranuparodhapathaṁ bhajasva|
eṁko nṛpān yudhi vijitya samastasainyān
mā cittavigrahavidhau parikātaro bhūḥ||80||
lokaḥ paro'pi manujādhipa nanvavekṣya-
stasmātpriyaṁ yadahitaṁ ca na tanniṣevyam|
yatsyāttu kīrtyanuparodhi manojñamārgaṁ
tadvipriyaṁ sadapi bheṣajavadbhajasva||91||
atha saudāsaḥ prasādāśruvyāptanayano gadgadāyamānakaṅṭhaḥ samabhisṛtyaiva bodhisattvaṁ pādayoḥ saṁpariṣvajyovāca-
guṇakusumarajobhiḥ puṇyagandhiḥ samantā-
jjagadidamavakīrṇaṁ kāraṇe tvadyaśobhiḥ|
iti vicarati pāpe mṛtyudūtogravṛttau
tvamiva hi ka ivānyaḥ sānukampo mayi syāt||92||
śastā guruśca mama daivatameva ca tvaṁ
mūrdhnā vacāṁsyahamamūni tavārcayāmi|
bhokṣye na caiva sutasoma manuṣyamāṁsaṁ
yanmāṁ yathā vadasi tacca tathā kariṣye||93||
nṛpātmajā yaṅanimittamāhṛtā mayā ca ye bandhanakhedapīḍitāḥ|
hatatviṣaḥ śokaparītamānasāstadehi muñcāva sahaiva tānapi||94||
atha bodhisattvastathetyasmai pratiśrutya yatra te nṛpasutāstenāvaruddhāstatraivābhijagāma| dṛṣṭai va ca te nṛpasutāḥ sutasomaṁ hanta muktā vayamiti paraṁ harṣamupajagmuḥ|
virejire te sutasomadarśanānnarendraputrāḥ sphuṭahāsakāntayaḥ|
śaranmukhe candrakaropabṛhitā vijṛmbhamāṇāḥ kumudākarā iva||95||
athainānabhigamya bodhisattvaḥ samāśvāsayan priyavacanapuraḥsaraṁ ca pratisaṁmodya saudāsasyādrohāya śapathaṁ kārayitvā bandhanādvimucya sārdhaṁ saudāsena taiśca nṛpatiputrairanugamyamānaḥ svaṁ rājyamupetya yathārhakṛtasaṁskārāṁstān rājaputrān saudāsaṁ ca sveṣu sveṣu rājyeṣu pratiṣṭhāpayāmāsa|
tadevaṁ śreyaḥ samādhatte yathātathāpyupanataḥ satsaṁgama iti śreyo'rthinā sajjanasamāśrayeṇa bhavitavyam| evamasaṁstutahṛtpūrvajanmasvapyupakāraparatvād buddho bhagavāniti tathāgatavarṇe'pi vācyam| evaṁ saddharmaśravaṇaṁ doṣāpacayāya guṇasamādhānāya ca bhavatīti saddharmaśravaṇe'pi vācyam| śrutapraśaṁsāyāmapi vācyam-evamanekānuśaṁsaṁ śrutamiti| satyakathāyāmapi vācyam-evaṁ sajjaneṣṭaṁ puṇyakīrtyākaraṁ satyavacanamityevaṁ svaprāṇasukheśvaryanirapekṣāḥ satyamanurakṣanti satpuruṣā iti| satyapraśaṁsāyāmapyupaneyaṁ karuṇāvarṇe'pi ceti|
||itisutasoma-jātakamekatriṁśattamam||
32. ayogṛha-jātakam
rājalakṣmīrapi śreyomārgaṁ nāvṛṇoti saṁvignamānasānāmiti saṁvegaparicayaḥ kāryaḥ| tadyathānuśrūyate-
bodhisattvabhūtaḥ kilāyaṁ bhagavān vyādhijarāmaraṇapriyaviprayogādivyasanaśatopanipātaṁ duḥkhitamanāthamatrāṇamapariṇāyakaṁ lokamavekṣya karuṇayā samutsāhyamānastatparitrāṇavyavasitamatiratisādhusvabhāvastattatsaṁpādayamāno vimukhasyāsaṁstutasyāpi ca lokasya hitaṁ sukhaviśeṣa ca kadācidanyatamasmin rājakule prajānurāgasaumukhyādaskhalitābhivṛddhyā ca samṛddhyā samānatadṛptasāmantayā cābhivyajyamānamahābhāgye vinayaślāghini janma pratilebhe| sa jāyamāna eva tadrājakulaṁ tatsamānasukhaduḥkhaṁ ca puravaraṁ parayābhyudayaśriyā samyojayāmāsa|
pratigrahavyākulatuṣṭavipraṁ madoddhatābhyujjvalaveṣabhṛtyam|
anekatūryasvanapūrṇakūjamānandanṛttānayavṛttābhāvam||1||
saṁsaktagītadravahāsanādaṁ parasparāśleṣavivṛddhaharṣam|
naraiḥ priyākhyānakadānatuṣṭairāśāsyamānābhyudayaṁ nṛpasya||2||
vighaṭṭitadvāravimuktabandhanaṁ samuchritāgradhvajacitracatvaram|
vicūrṇapuṣpāsavasiktabhūtalaṁ babhāra ramyāṁ puramutsavaśriyam||3||
mahāgṛhebhyaḥ pravikīryamāṇairhiraṇyavastrābharaṇādivarṣaiḥ|
lokaṁ tadā vyāptumivodyatā śrīrunmattagaṅgālalitaṁ cakāra||4||
tena ca samayena tasya rājño jātā jātāḥ kumārā mriyante sma| sa taṁ vidhimamānuṣakṛtamiti manyamānastasya tanayasya rakṣārthaṁ maṇikāñcanarajatabhakticitre śrīmati sarvāyase prasūtibhavane bhūtavidyāparidṛṣṭena vedavihitena ca krameṇa vihitarakṣodhnapratīkāre samucitaiśca kautukamaṅgalaiḥ kṛtasvastyayanaparigrahe jātakarmādisaṁskāravidhiṁ saṁvardhanaṁ ca kārayāmāsa| tamapi ca mahāsattvaṁ sattvasaṁpatteḥ puṇyopacayaprabhāvātsusaṁvihitatvācca rakṣāyā nāmānuṣāḥ prasehire| sa kālakramādavāptasaṁskārakarmā śrutābhijanācāramahadbhyo labdhavidvadyaśaḥsaṁmānanebhyaḥ praśamavinayamedhāguṇāvarjitebhyo gurubhyaḥ samadhigatānekavidyaḥ pratyahamāpūryamāṇamūrtiryauvanakāntyā nisargasiddhena ca vinayānurāgeṇa apraṁ premāspadaṁ svajanasya janasya ca babhūva|
asaṁstutamasaṁbandhaṁ durasthamapi sajjanam|
jano'nveti suhṛtprītyā guṇaśrīstatra karaṇam||5||
hāsabhūtena nabhasaḥ śaradvikacaraśminā|
saṁbandhasiddhirlokasya kā hi candramasā saha||6||
atha sa mahāsattvaḥ puṇyaprabhāvasukhopanatairdivyakalpairanalpairapi ca viṣayairupalālyamānaḥ snehabahumānasumukhena ca pitrā viśvāsananirviśaṅkaṁ dṛśyamānaḥ kadācitsvasmin puravare pravitataramaṇīyaśobhāṁ kalakramopanatāṁ kaumudīvibhūtiṁ didṛkṣuḥ kṛtābhyanujñaḥ pitrā kāñcanamaṇirajatabhakticitrālaṁkāraṁ samucchritanānāvidharāgapracalitojjvalapatākadhvajaṁ haimabhāṇḍābhyalaṁkṛtavinītacaturaturaṁgaṁ dakṣadākṣiṇyanipuṇaśucivinītadhīrasārathiṁ citrojjvalaveṣapraharaṇāvaraṇānuyātraṁ rathavaramadhiruhya manoṅatūryasvanapuraḥsarastatpuravaramanuvicaraṁstaddarśanākṣiptahṛdayasya kautūhalalolacakṣuṣaḥ stutisabhājanāñjalipragrahapraṇāmāśīrvacanaprayogasavyāparasyotsavaramyataraveṣaracanasya paurajānapadasya samudayaśobhāmālokya labdhapraharṣāvakāśe'pi manasi kṛtasaṁvegaparicayatvātpūrvajanmasu smṛtiṁ pratilebhe|
kṛpaṇā bata lokasya calatvavirasā sthitiḥ|
yadiyaṁ kaumudīlakṣmīḥ smartavyaiva bhaviṣyati||7||
evaṁvidhāyāṁ ca jagatpravṛttāvaho yathā nirbhayatā janānām|
yanmṛtyunādhiṣṭhitasarvamārgā niḥsaṁbhramā harṣamanubhramanti||8||
avāryavīryeṣvariṣu sthiteṣu jighāṁsayā vyādhijarāntakeṣu|
avaśyagamye paralokadurge harṣāvakāśo'tra sacetasaḥ kaḥ||9||
svanānukṛtyeva mahārṇavānāṁ saṁrambharaudrāṇi jalāni kṛtvā|
meghāstaḍidbhāsurahemamālāḥ saṁbhūya bhūyo vilayaṁ vrajanti||10||
taṭaiḥ samaṁ tadvinibaddhamūlān hṛtvā tarūllabdhajavaiḥ payobhiḥ|
bhavanti bhūyaḥ saritaḥ kramena śokopatāpādiva dinarūpāḥ||11||
hṛtvāpi śṛṅgāṇi mahīdharāṇāṁ vegena vṛndāni ca toyadānām|
vighūrṇya codvartya ca sāgarāmbhaḥ prayāti nāśa pavanaprabhāvaḥ||12||
diptoddhatārcirvikasatsphuliṅgaḥ saṁkṣipya kakṣaṁ kṣayameti vahniḥ|
krameṇa śobhāśca vanāntarāṇāmudyanti bhūyaśca tirobhavanti||13||
kaḥ saṁprayogo na viyoganiṣṭhaḥ kāḥ saṁpado yā na vipatparaiti|
jagatpravṛttāviti cañcalāyāmapratyavekṣyaiva janasya harṣaḥ||14||
iti sa parigaṇayan mahātmā saṁvegādvyāvṛttapramodauddhavena manasā ramaṇīyeṣvapi puravaravibhūṣārthamabhiprasāriṣu lokacitreṣvaviṣajyamānabuddhiḥ krameṇa svabhavanamanuprāptamevātmānamapaśyat| tadabhivṛddhasaṁvegaśca viṣayasukheṣvanāstho dharma ekaḥ śaraṇamiti tatpratipattiniścitamatiryathāprastāvamabhigamya rājānaṁ kṛtāñjalistapovanagamanāyānujñāmayācata-
pravrajyāsaṁśrayātkartumicchāmi hitamātmanaḥ|
kṛtāṁ tatrābhyanujñāṁ ca tvayānugrahapaddhatim||15||
tacchratvā priyatanayaḥ sa tasya rājā digdhena dvirada iveṣuṇābhividdhaḥ|
gambhīro'pyudadhirivānilāvadhūtastacchokavyathitamanāḥ samācakampe||16||
nivārayiṣyannatha taṁ sa rājā snehātpaṣvajya sabāṣpakaṇṭhaḥ|
uvāca kasmātsahasaiva tāta saṁtyaktumasmān matimityakārṣīḥ||17||
tvadapriyeṇātmavināśahetuḥ kenāyamityākalitaḥ kṛtāntaḥ|
śokāśruparyākulalocanāni bhavantu kasya svajanānanāni||18||
athāpi kiṁcitpariśaṅkitaṁ vā mayi vyalīkaṁ samupaśrutaṁ vā|
tadbrūhi yāvadviramāmi tasmātpaśyāmi na tvātmani kiṁcidīdṛk||19||
bodhisattva uvāca-
ityabhisnehasumukhe vyalīkaṁ nāma kiṁ tvayi|
vipriyeṇa samarthaḥ syānmāmāsādayituṁ ca kaḥ||20||
atha kiṁ tarhi naḥ parityuaktumicchasīti cābhihitaḥ sāśrunayanena rājñā sa mahāsattvastamuvāca-mṛtyubhayāt| paśyatu devaḥ,
yāmeva rātriṁ prathamāmupaiti garbhe nivāsaṁ naravīra lokaḥ|
tataḥ prabhṛtyaskhalitaprayāṇaḥ sa pratyahaṁ mṛtyusamīpameti||21||
nītau suyukto'pi bale sthito'pi nātyeti kaścinmaraṇaṁ jarāṁ vā|
upadrutaṁ sarvamitīdamābhyāṁ dharmārthamasmādvanamāśrayiṣye||22||
vyūḍhānyudīrṇanaravājirathadvipāni sainyāni darparabhasāḥ kṣitipā jayanti|
jetuṁ kṛtā taripumekamapi tvaśaktāstanme matirbhavati dharmamabhiprapattum||23||
hṛṣṭāśvakuñjarapadātirathairanīkairguptā vimokṣamupayāni nṛpā dviṣadbhyaḥ|
sārdhaṁ balairatibalasya tu mṛtyuśatrormanvādayo'pi vivaśā vaśamabhyupetāḥ||24||
saṁcūrṇya dantamusalaiḥ puragopurāṇi
mattā dvipā yudhi rathāṁśca narān dvīpāṁśca|
naivāntakaṁ pratimukhābhigataṁ nudanti
vaprāntalabdhavijayairapi tairviṣāṇaiḥ||25||
dṛḍhacitravarmakavacāvaraṇān yudhi dārayantyapi vidūracarān|
iṣubhistadastrakuśalā dviṣataściravairiṇaṁ na tu kṛtāntamarim||26||
siṁhā vikartanakarairnakharairdvipānāṁ kumbhāgramagnaśikharaiḥ praśamayya tejaḥ|
bhittvaiva ca śrutamanāṁsi ravaiḥ pareṣāṁ mṛtyuṁ sametya hatadarpabalāḥ svapanti||27||
doṣānurūpaṁ praṇayanti daṇḍaṁ kṛtāparādheṣu nṛpāḥ pareṣu|
mahāparādhe yadi mṛtyuśatrau na daṇḍanītipravaṇā bhavanti||28||
nṛpāśca sāmādibhirapyupāyaiḥ kṛtaparādhaṁ vaśamānayanti|
raudraścirābhyāsadṛḍhāvalepo mṛtyuḥ punarnānunayādisādhyaḥ||29||
krodhānalajvalitaghoraviṣāgnigarbhai-
rdaṁṣṭrāṅkarairabhidaśanti narān bhujaṁgāḥ|
daṁṣṭavyayatnavidhurāstu bhavanti mṛtyau
vadhye'pi nityamapakāravidhānadakṣe||30||
daṣṭasya koparabhasairapi pannagaiśca
mantrairviṣaṁ praśamayantyagadaiśca vaidyāḥ|
āśīviṣastvativīṣo'yamariṣṭadaṁṣṭro
mantragadādibhirasādhyabalaḥ kṛtāntaḥ||31||
pakṣānilairlalitamīnakulaṁ vyudasya
meghaughabhīmarasitaṁ jalamarṇavebhyaḥ|
sarpān haranti vitatagrahaṇāḥ suparṇā
mṛtyuṁ punaḥ pramathituṁ na tathotsahante||32||
bhītadrutānapi javātiśayena jitvā
saṁsādya caikabhujavajravilāsavṛttyā|
vyāghrāḥ pibanti rudhirāṇi vane mṛgāṇāṁ
naivaṁpravṛttipaṭavastu bhavanti mṛtyau||33||
daṣṭrākarālamapi nāma mṛgaḥ sametya
vaiyāghramānanamupaiti punarvimokṣam|
mṛtyormukhaṁ tu pṛthurogajarārtidaṁṣṭraṁ
prāptasya kasya ca punaḥ śivatātirasti||34||
pibanti nṝṇāṁ vikṛtogravigrahā
śaujasāyūṁṣi dṛḍhagrahā grahāḥ|
bhavanti tu prastutamṛtyuvigrahā
vipannadarpotkaṭatāparigrahāḥ||35||
pūjāratadrohakṛte'bhyupetān grahānniyacchanti sa siddhavidyāḥ|
tapobalasvastyayanauṣadhaiśca mṛtyugrahastvaprativāryaṁ eva||36||
māyāvidhijñāśca mahāsamāje janasya cakṣuṁṣi vimohayanti|
ko'pi prabhāvastvayamantakasyayadbhrāmyate tairapi nāsya cakṣuḥ||37||
hatvā viṣāṇi ca tapobalasiddhamantrā
vyādhīnnṛṇāmupaśamayya ca vaidyavaryāḥ|
dhanvantariprabhṛtayo'pi gatā vināśaṁ
dharmāya me namati tena matirvanānte||38||
āvirbhavanti ca punaśca tirobhavanti
gacchanti vānilapathena mahīṁ viśanti|
vidyādharā vividhamantrabalaprabhāvā
mṛtyuṁ sametya tu bhavanti hataprabhāvāḥ||39||
dṛptānapi pratinudantyasurān surendrā dṛptānapi pratinudantyasurāḥ surāṁśca|
mānādhirūḍhamatibhiḥ sumudīrṇasainyaistaiḥ saṁhatairapi tu mṛtyurajayya eva||40||
imāmavetyāprativāryaraudratāṁ kṛtāntaśatrorbhavane na me matiḥ|
na manyunā snehaparikṣayeṇa vā prayāmi dharmāya tu niścito vanam||41||
rājovāca-atha vane tava ka āśvāsaḥ evamapratikriye mṛtyubhaye sati dharmaparigrahe ca|
kiṁ tvā vane na samupaiṣyati mṛtyuśatru-
rdharme sthitāḥ kimṛṣayo na vane vinaṣṭāḥ|
sarvatra nāma niyataḥ krama eṣa tatra
ko'rtho vihāya bhavanaṁ vanasaṁśrayeṇa||42||
bodhisattva uvāca-
kāmaṁ sthiteṣu bhavane ca vane ca mṛtyu-
rdharmātmakesu viguṇeṣu ca tulyavṛttiḥ|
dharmātmanāṁ bhavati na tvanutāpahetu-
dharmaśca nāma vana eva sukha prapattum||43||
paśyatu devaḥ,
pramādamadakandarpalobhadveṣāspade gṛhe|
tadviruddhasya dharmasya ko'vakāśaparigrahaḥ||44||
vikṛṣyamāṇo bahubhiḥ kukarmabhiḥ parigrahopārjanarakṣaṇākulaḥ|
aśāntacetā vyasanodayāgamaiḥ kadā gṛhasthaḥ śamamārgameṣyati||45||
vane tu saṁtyaktakukāryavistaraḥ parigrahakleśavivarjitaḥ sukhī|
śamaikakāryaḥ parituṣṭamānasaḥ sukhaṁ ca dharmaṁ ca yaśāṁsi cārcchati||46||
dharmaśca rakṣati naraṁ na dhanaṁ balaṁ vā
dharmaḥ sukhāya mahate na vibhutisiddhiḥ|
dharmātmanaśca mudameva karoti mṛtyu-
rna hyasti durgatibhayaṁ niratasya dharme||47||
kriyāviśeṣaśca yathā vyavasthitaḥ śubhasya pāpasya ca bhinnalakṣaṇaḥ|
tathā vipāko'pyaśubhasya durgatiścitrasya dharmasya sukhāśrayā gatiḥ||48||
ityanunīya sa mahātmā pitaraṁ kṛtābhyanujñaḥ pitrā tṛṇavadapāsya rājyalakṣmīṁ tapovanāśrayaṁ cakāra| tatra ca dhyānānyapramāṇāni cotpādya teṣu ca pratiṣṭhāpya lokaṁ brahmalokamadhiroha|
tadevaṁ saṁvignamanasāṁ rājalakṣmīrapi śreyomārgaṁ nāvṛṇotīti saṁvegaparicayaḥ kāryaḥ| maraṇasaṁjñāvarṇe'pi vācyam-evamāśumaraṇasaṁjñā saṁvegāya bhavatīti| tathā maraṇānusmṛtivarṇe'nityatākathāyāmapyupaneyam-evamanityāḥ sarvasaṁskārā iti| tathā sarvaloke'nabhiratisaṁjñāyām-evamanāśvāsikaṁ saṁskṛtamiti| evamatrāṇo'yamasahāyaśca loka ityevamapi vācyam| evaṁ vane dharmaḥ sukhaṁ pratipattuṁ na geha ityevamapyunneyam|
|| iti ayogṛha - jātakaṁ dvātriṁśattamam ||
33. mahiṣa-jātakam
sati kṣantavye kṣamā syānnāsatītyapakāriṇāmapi sādhavo lābhamiva bahu manyante| tadyathānuśrūyate-
bodhisattvaḥ kilānyatamasminnaraṇyapradeśe paṅkasaṁparkātparuṣavapurṇīlameghaviccheda iva pādacārī vanamahiṣavṛṣo babhūva| sa tasyāṁ durlabhadharmasaṁjñāyāṁ saṁmohabahulāyāmapi tiryaggatau vartamānaḥ paṭuvijñānatvānna dharmacaryānirudyogamatirbabhūva|
cirānuvṛttyevaḥ nibaddhabhāvā na taṁ kadācitkaruṇā mumoca|
ko'pi prabhāva sa tu karmaṇo vā tasyaiva vā yatsa tathā babhūva||1||
ataśca nūnaṁ bhagavānavocadacintyatāṁ karmavipākayukteḥ|
kṛpātmakaḥ sannapi yatsa bheje tiryaggatiṁ tatra ca dharmasaṁjñām||2||
vinā na karmāsti gatiprabandhaḥ śubhaṁ na cāniṣṭavipākamasti|
sa dharmasaṁjñīpi tu karmaleśāṁstāṁstān samāsādya tathā tathāsīt||3||
athānyatamo duṣṭavānarastasya kālāntarābhivyaktāṁ prakṛtibhadratāṁ dayānuvṛttyā ca vigatakrodhasaṁrambhatāmavetya nāsmādbhayamastīti taṁ mahāsattvaṁ tena tena vihiṁsākrameṇa bhṛśataramabādhata|
dayāmṛduṣu durjanaḥ paṭutarāvalepodbhavaḥ
parāṁ vrajati vikriyāṁ na hi bhayaṁ tataḥ paśyati|
yatastu bhayaśaṅkayā sukṛśayāpi saṁspṛśyate
vinīta iva nīcakaiścarati tatra śāntoddhavaḥ||4||
sa kadācittasya mahāsattvasya visrabdhaprasuptasya nidrāvaśādvā pracalāyataḥ sahasaivopari nipatati sma| drumamiva kadācidenamadhiruhya bhṛśaṁ saṁcālayāmāsa| kṣudhitasyāpi kadācidasya mārgamāvṛtya vyatiṣṭhata| kāṣtheṇāpyenamekadā śravaṇayorghaṭṭayāmāsa| salilāvagāhanasamutsukasyāpyasya kadācicchiraḥ samabhiruhya pāṇibhyāṁ nayane samāvavre| apyenamadhiruhya samudyatadaṇḍaḥ prasahyaiva vāhayan yamasya līlāmanucakāra| bodhisattvo'pi mahasattvaḥ sarvaṁ tadasyāvinayaceṣṭitamupakāramiva manyamāno niḥsaṁkṣobhasaṁrambhamanyurmarṣayāmāsa|
svabhāva eva pāpānāṁ vinayonmārgasaṁśrayaḥ|
abhyāsāttatra ca satāmupakāra iva kṣamā|| 5||
atha kilānyatamo yakṣastamasya paribhavamamṛṣyamāno bhāvaṁ vā jijñāsamānastasya mahāsattvasya tena duṣṭakapinā vāhyamānaṁ taṁ mahiṣavṛṣabhaṁ mārge sthitvedamuvācamā tāvadbhoḥ ! kiṁ parikrīto'syanena duṣṭakapinā ? atha dyūte parājitaḥ ? utāho bhayamasmātkiṁcidāśaṅkase ? utāho balamātmagataṁ nāveṣi yadevamanena paribhūya vāhyase ? nanu bhoḥ !
vegāviddhaṁ tvadviṣāṇāgravajraṁ vajraṁ bhindyādvajravadvā nagendrān|
pādāśceme roṣasaṁrambhamuktā majjeyuste paṅkavacchailapṛṣṭhe||6||
idaṁ ca śailopamasaṁhatasthiraṁ samagraśobhaṁ balasaṁpadā vapuḥ|
svabhāvasaujaskanirīkṣitorjitaṁ durāsadaṁ kesariṇo'pi te bhavet||7||
mathāna dhṛtvā tadimaṁ kṣureṇa vā viṣāṇakoṭyā madamasya voddhara|
kimasya jālamasya kaperaśaktavatprabādhanāduḥkhamidaṁ titikṣase||8||
asajjanaḥ kutra yathā cikitsyate guṇānuvṛttyā sukhaśīlasaumyayā|
kaṭuṣṇarūkṣākṣi hi yatra siddhaye kaphātmako roga iva prasarpati||9||
atha bodhisattvastaṁ yakṣamavekṣamāṇaḥ kṣamāpakṣapatitamarūkṣākṣaramityuvāca-
avaimyenaṁ calaṁ nūnaṁ sadā cāvinaye ratam|
ata eva mayā tvasya yuktaṁ marṣayituṁ nanu||10||
pratikartumaśaktasya kṣamā kā hi balīyasi|
vinayācāraśīreṣu kṣantavyaṁ kiṁ ca sādhuṣu||11||
śakta eva titikṣate durbalaskhalitaṁ yataḥ|
varaṁ paribhavastasmānna guṇānāṁ parābhavaḥ||12||
asatkriyā hīnabalāścca nāma nirdeśakālaḥ paramo guṇānām|
guṇapriyastatra kimityapekṣya svadhairyabhedāya parākrameta||13||
nityaṁ kṣamāyāśca nanu kṣamāyāḥ kālaḥ parāyattayā durāpaḥ|
pareṇa tasminnupapādite ca tatraiva kopapraṇa kopapraṇakramaḥ kaḥ||14||
svāṁ dharmapīḍāmavicintya yo'yaṁ matpāpaśuddhyarthimiva pravṛttaḥ|
na cetkṣamāmapyahamatra kuryāmanya kṛtaghno bata kīdṛśaḥ syāt||15||
yakṣa uvāca-tena hi na tvamasyāḥ kacācitprabādhanāyā mokṣyase-
guṇeṣvabahumānasya durjanasyāvinītatām|
kṣamānairbhṛtyamatyaktvā kaḥ saṁkocayituṁ prabhuḥ||16||
bodhisattva uvāca-
parasya pīḍāpraṇayena yatsukhaṁ nivāraṇaṁ syādasukhodayasya vā|
sukhārthinastanna niṣevituṁ kṣamaṁ na tadvipāko hi sukhaprasiddhaye||17||
kśamāśrayādevamasau mayarthataḥ prabodhyamāno yadi nāvagacchati|
nivārayiṣyanti ta enamutpathādamarṣiṇo yānayamabhyupaiṣyati||18||
asatkriyāṁ prāpya ca tadvidhājjanānna mādṛśe'pyevamasau kariṣyati|
na labdhadoṣo hi punastathācaredataśca muktirmama sā bhaviṣayti||19||
atha yakṣastaṁ mahāsattvaṁ prasādavismayabahumānāvarjitamatiḥ sādhu sādhviti saśiraḥprakampāṅgalivikṣepamabhisaṁrādhya tattatpriyamuvāca-
kutastiraścāmiyamīdṛśī sthitirguṇeṣvasau cādaravistaraḥ kutaḥ|
kayāpi buddhyā tvidamāsthito vapustapovane ko'pi bhavāṁstapasyati||20||
ityenamabhipraśasya taṁ cāsya duṣṭavānaraṁ pṛṣṭhādavadhūya samādiśya cāsya rakṣāvidhānaṁ tatraivāntardadhe|
tadevaṁ sati kṣantavye kṣamā syānnāsatītyapakāriṇamapi sādhavo lābhamiva bahu manyante iti kṣāntikathāyāṁ vācyam| evaṁ tiryaggatānāṁ bodhisattvānāṁ pratisaṁkhyānasauṣṭhavaṁ dṛṣṭam| ko nāma manuṣyabhūtaḥ pravrajitapratijño vā tadvikalaḥ śobheta ? ityevamapi vācyam| tathagatavarṇe satkṛtya dharmaśravaṇe ceti|
||iti mahiṣajātakaṁ trayastriṁśattamam||
34. śatapatra-jātakam
protsāhyamāno'pi sādhurnālaṁ pāpe pravartitumanabhyāsāt| tadyathānuśrūyate-
bodhisattvaḥ kilānyatamasmin vanapradeśe nānāvidharāgaruciracitrapatraḥ śatapatro babhūva| karuṇāparicayācca tadavastho'pi na prāṇihiṁsākaluṣāṁ śatapatravṛttimanuvavarta|
bālaiḥ pravālaiḥ sa mahīruhāṇāṁ puṣpādhivāsairmadhubhiśca hyadyaiḥ|
phalaiśca nānārasagandhavarṇaiḥ saṁtoṣavṛttiṁ vibharāṁcakāra||1||
dharmaṁ parebhyaḥ pravadan yathārhamārtān yathāśakti samuddharaṁśca|
nivārayaṁścāvinayādanāryānudbhāvayāmāsa parārthacaryām|| 2||
iti paripālyamānastena mahāsattvena tasmin vanapradeśe sattvakāyaḥ sācāryaka iva bandhumāniva savidya iva rājanvāniva sukhamabhyavardhata|
dayāmahattvātparipālyamāno vṛddhiṁ yathāsau guṇato jagāma|
sa sattvakāyo'pi tathaiva tena saṁrakṣyamāṇo guṇavṛddhimāpa||3 ||
atha kadācitsa mahāsattvaḥ sattvānukampayā vanāntarāṇi samanuvicaraṁstīvravedanābhibhavādviceṣṭamānaṁ digdhaviddhamivānyatamasmin vanapradeśe reṇusaṁparkavyākulamalinake sarasaṭaṁ sihaṁ dadarśa| samabhigamya cainaṁ karuṇayā paricodyamānaḥ papraccha-kimidaṁ mṛgarāja ? bāḍhaṁ khalvakalyaśarīraṁ tvāṁ paśyāmī|
dvipeṣu darpātirasānuvṛttyā javaprasaṅgādathavā mṛgeṣu|
kṛtaṁ tavāsvāsthyamidaṁ śrameṇa vyādheṣuṇā vā rujayā kayācit||4||
tad brūhi vācyaṁ mayi cedidaṁ te yadeva vā kṛtyamihocyatāṁ tat|
mamāsti yā mitragatā ca śaktistatsādhyasaukhyasya bhavān sukhī ca||5||
siṁha uvāca-sādho pakṣivara ! na me śramajātamidamasvāsthyaṁ rujayā vyādheṣuṇā vā| idaṁ tvasthiśakalaṁ galāntare vilagnaṁ śalyamiva māṁ bhṛśaṁ dunoti| na hyenacchaknomya bhyavahartumudgarituṁ vā| tadeṣa kālaḥ suhṛdām| yathedānīṁ jānāsi, tathā māṁ sukhinaṁ kuruṣveti|
atha bodhisattvaḥ paṭuvijñānatvādvicintya śalyoddharaṇopāyaṁ tadvacanaviṣkambhapramāṇaṁ kāṣṭhamādāya taṁ siṁhamuvāca-yā te śaktistayā samyak tāvatsvamukhaṁ nirvyādehīti| sa tathā cakāra| atha bodhisattvastadasya kāṣṭhaṁ dantapālyorantare samyagniveśya praviśya cāsya galamūlaṁ tattiryagavasthitimasthiśakalaṁ vadanāgreṇābhihṛtyaikasmin pradeśe samutpāditaśaithilyamitarasmin parigṛhya paryante vicakarṣa| nirgacchanneva tattasya vadanaviṣkambhaṇakāṣṭhaṁ nipātayāmāsa|
sudṛṣṭakarmā nipuṇo'pi śalyahṛnna tatprayatnādapi śalyamuddharet|
yadujjahārānabhiyogasiddhayā sa medhayā janmaśatānubaddhayā||6||
uddhṛtya śalyena sahaiva tasya duḥkhaṁ ca tatsaṁjanitāṁ śucaṁ ca|
prītaḥ sa śalyoddharaṇādyathāsīt prītaḥ saśalyoddharaṇāttathāsīt|| 7||
dharmatā hyeṣā sajjanasya|
prasādhya saukhyaṁ vyasanaṁ nivartya vā sahāpi duḥkhena parasya sajjanaḥ|
upaiti tāṁ prītiviśeṣasaṁpadaṁ na yāṁ svasaukhyeṣu sukhāgateṣvapi||8||
iti sa mahāsattvastasya tadduḥkhamupaśamayya prītahṛdayastamāmantrya siṁhaṁ pratinanditastena yatheṣṭaṁ jagāma|
atha sa kadācitpravitataruciracitrapatraḥ śatapatraḥ paribhraman kiṁcitkvacit tadvidhamāhārajātamanāsādya kṣudagniparigatatanustameva siṁhamacirahastasya hariṇataruṇasya māṁsamupabhuñjānaṁ tadrudhirānurañjitavadananakharakesarāgraṁ saṁdhyāprabhāsamālabdhaṁ śaranmeghavicchedamiva dadarśa|
kṛtopakāro'pi tu na prasehe vaktuṁ sa yācñāvirasākṣaraṁ tam|
viśāradasyāpi hi tasya lajjā tatkālamaunavratamādideśa||9||
kāryānurodhāttu tathāpi tasya cakṣuṣpathe hrīvidhuraṁ cacāra|
sa cānupaśyannapi taṁ durātmā nimantraṇāmapyakaronna tasya||10||
śilātale bījamiva prakīrṇaṁ hutaṁ ca śāntoṣmaṇi bhasmapuñje|
samaprakāraṁ phalayogakāle kṛtaṁ kṛtaghne vidule ca puṣpam||11||
atha bodhisattvo nūnamayaṁ māṁ na pratyabhijānīta iti nirviśaṅkataraḥ samabhigamyainamarthivṛttyā prayuktayuktāśīrvādaḥ saṁvibhāgamayācata-
pathyamastu mṛgendrāya vikramārjitavṛttaye|
arthisaṁmānamicchāmi tvadyaśaḥpuṇyasādhanam||12||
ityāśīrvādamadhuramapyucyamāno'tha siṁhaḥ krauryamātsaryaparicayādanucitāryavṛttiḥ kopāgnidīptayātipiṅgalayā didhakṣanniva vivartitayā dṛṣṭyā bodhisattvamīkṣamāṇa uvāca-mā tavadbhoḥ|
dayāklaibyaṁ na yo veda khādana visphurato mṛgān|
praviśya tasya me vaktraṁ yajjīvasi na tadbahu||13||
māṁ punaḥ paribhūyaivamāsādayasi yācñayā|
jīvitena nu khinno'si paraṁ lokaṁ didṛkṣase||14||
atha bodhisattvastena tasya rūkṣākṣarakrameṇa pratyākhyānavacasā samupajātavrīḍastatraiva nabhaḥ samutpapāta| pakṣiṇo vayamityarthataḥ pakṣavisphāraṇaśabdenainamuktvā pracakrāma|
athānyatamā vanadevatā tasya tamasatkāramasahamānā dhairyaprayāmajijñāsayā vā samutpatya taṁ mahāsattvamuvāca-pakṣivara, kasmādimamasatkāramasya durātmanaḥ kṛtopakāraḥ| san saṁvidyamānāyāṁ śaktāvapi marṣayasi ? ko'rthaḥ kṛtaghnenānenaivamupekṣitena ?
śaktastvamasya nayane vadanābhighātād
visphūrjitaḥ pramathituṁ balaśālino'pi|
daṁṣṭrāntarasthamapi cāmiṣamasya hartuṁ
tanmṛṣyate kimayamasya balāvalepaḥ||15||
atha bodhisattvastathāpyasatkāraviprakṛtaḥ protsāhyamāno'pi tayā vanadevatayā svāṁ prakṛtibhadratāṁ pradarśayannuvāca-alamalamanena krameṇa| naiṣa mārgo'smadvidhānām|
ārte pravṛttiḥ sādhūnāṁ kṛpayā na tu lipsayā|
tāmavaitu paro mā vā tatra kopasya ko vidhiḥ||16||
vañcanā sā ca tasyaiva yanna vetti kṛtaṁ paraḥ|
ko hi pratyupakārārthī tasya bhūyaḥ kariṣyati||17||
upakartā tu dharmeṇa paratastatphalena ca|
yogamāyāti niyamādihāpi yaśasaḥ śiryā||18||
kṛtaśceddharma ityeva kastatrānuśayaḥ punaḥ|
atha pratyupakārārthamṛṇadānaṁ na tatkṛtam||19||
upakṛtaṁ kila vetti na me parastadapakāramiti prakaroti yaḥ|
nanu viśodhya guṇaiḥ sa yaśastanuṁ dviradavṛttimabhipratipadyate||20||
na vetti cedupakṛtamāturaḥ paro na yokṣyate'pi sa guṇakāntayā śriyā|
sacetasaḥ punaratha ko bhavetkramaḥ samucchritaṁ pramathitumātmano yaśaḥ||21||
idaṁ tvatra me yuktarūpaṁ pratibhāti-
yasmin sādhūpacīrṇe'pi mitradharmo na lakṣyate|
aniṣṭhuramasaṁrabdhamapayāyācchanaistataḥ||22||
atha sā devatā tatsubhāṣitaprasāditamanāḥ sādhu sādhviti punaruktamabhipraśasya tattatpriyamuvāca-
ṛte jaṭāvalkaladhāraṇaśramādbhavānṛṣistvaṁ viditāyatiryatiḥ|
na veṣamātraṁ hi munitvasiddhaye guṇairupetastviha tattvato muniḥ||23||
ityabhilakṣya pratipūjyainaṁ tatraivāntardadhe|
tadevaṁ protsāhyamāno'pi sādhurnālaṁ pāpe pravartitumanabhyāsāditi sajjanapraśaṁsāyāṁ vācyam| evaṁ kṣāntikathāyāmapyupaneyam-evaṁ kṣamāparicayānna vairabahulo bhavati, nāvadyabahulo bahujanapriyo manoṅaśceti| evaṁ pratisaṁkhyānabahulāḥ svāṁ guṇaśobhāmanurakṣanti paṇḍitā iti pratisaṁkhyānavarṇe vācyam| tathāgatamāhātmye ca bhadraprakṛtyabhyāsavarṇe ca-evaṁ bhadraprakṛtirabhyastā tiryaggatānāmapi na nivartata iti|
||iti śatapatra-jātakaṁ catustriṁśattamam||
|| kṛtiriyamāryaśūrapādānām ||
Links:
[1] http://dsbc.uwest.edu/node/7676
[2] http://dsbc.uwest.edu/node/5259
[3] http://dsbc.uwest.edu/node/5260
[4] http://dsbc.uwest.edu/node/5261
[5] http://dsbc.uwest.edu/node/5262
[6] http://dsbc.uwest.edu/node/5263
[7] http://dsbc.uwest.edu/node/5264
[8] http://dsbc.uwest.edu/node/5265
[9] http://dsbc.uwest.edu/node/5266
[10] http://dsbc.uwest.edu/node/5267
[11] http://dsbc.uwest.edu/node/5268
[12] http://dsbc.uwest.edu/node/5269
[13] http://dsbc.uwest.edu/node/5270
[14] http://dsbc.uwest.edu/node/5271
[15] http://dsbc.uwest.edu/node/5272
[16] http://dsbc.uwest.edu/node/5273
[17] http://dsbc.uwest.edu/node/5274
[18] http://dsbc.uwest.edu/node/5275
[19] http://dsbc.uwest.edu/node/5276
[20] http://dsbc.uwest.edu/node/5277
[21] http://dsbc.uwest.edu/node/5278
[22] http://dsbc.uwest.edu/node/5279
[23] http://dsbc.uwest.edu/node/5280
[24] http://dsbc.uwest.edu/node/5281
[25] http://dsbc.uwest.edu/node/5282
[26] http://dsbc.uwest.edu/node/5283
[27] http://dsbc.uwest.edu/node/5284
[28] http://dsbc.uwest.edu/node/5285
[29] http://dsbc.uwest.edu/node/5286
[30] http://dsbc.uwest.edu/node/5287
[31] http://dsbc.uwest.edu/node/5288
[32] http://dsbc.uwest.edu/node/5289
[33] http://dsbc.uwest.edu/node/5290
[34] http://dsbc.uwest.edu/node/5291
[35] http://dsbc.uwest.edu/node/5292
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.128.199.33 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập