The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Nếu người có lỗi mà tự biết sai lầm, bỏ dữ làm lành thì tội tự tiêu diệt, như bệnh toát ra mồ hôi, dần dần được thuyên giảm.Kinh Bốn mươi hai chương
Cái hại của sự nóng giận là phá hoại các pháp lành, làm mất danh tiếng tốt, khiến cho đời này và đời sau chẳng ai muốn gặp gỡ mình.Kinh Lời dạy cuối cùng
Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Gurupañcāśikā »»
gurupañcāśikā
om namo buddhāya|
śrīvajrasattvapadavīpratilambhaheto-
rnatvā yathāvidhi guroścaraṇāravindam|
tatparyupāstiramalā bahutantragītā
saṁkṣipya kathyata iyaṁ śṛṇutādareṇa||1||
abhiṣekāgralabdho hi vajrācāryastathāgataiḥ|
daśadiglokadhātusthaistrikālametya vandyate||2||
trikālaṁ parayā bhaktyā sapuṣpāñjalimaṇḍalaiḥ|
paryupāsyo guruḥ śāstā śirasā pādavandanāt||3||
saddharmādīn puraskṛtya gṛhī vā navako'pi vā|
vandyo vratadharairbuddhyā lokāvadyāvahānaye||4||
sukhāsanaṁ samutthānamarthakriyādigauravam|
sarvameva vratī kuryāt tyaktvā cārcanavandanam||5||
prāk śiṣyācāryasaṁbandhaḥ kāryaḥ parīkṣya sūribhiḥ|
samānasamayabhraṁśo doṣo hi guruśiṣyayoḥ||6||
niṣkṛpaṁ krodhanaṁ krūraṁ stabdhaṁ laghumasaṁyatam|
svotkarṣakaṁ ca no kuryād guruṁ śiṣyaṁ ca buddhimān||7||
dhīro vinīto matimān kṣamāvānārjavo'śaṭhaḥ|
mantratantraprayogajñaḥ kṛpāluḥ śāstrakovidaḥ||8||
daśatattvaparijñātā maṇḍalālekhyakarmavit|
mantravyākhyākṛdācāryaḥ prasannaḥ syājjitendriyaḥ||9||
taṁ nāthaṁ yo'vamanyeta śiṣyo bhūtvā sacetanaḥ|
sarvabuddhāpamānena sa nityaṁ duḥkhamāpnuyāt||10||
ītyupadravacauraiśca grahajvaraviṣādibhiḥ|
mriyate'sau mahāmūḍho gurupādābhinindakaḥ||11||
rājavātānalavyālairḍākinījalataskaraiḥ|
vighnairvināyakaiścāpi mārito narakaṁ vrajet||12||
na kuryāccittasaṁkṣobhamācāryasya kadācana|
yadā karoti duṣprajño narake pacyate dhruvam||13||
narakā ye samākhyātā avīcyādyā bhayānakāḥ|
tatra vāsaḥ samākhyāta ācāryasya hi nindanāt||14||
tasmāt sarvaprayatnena vajrācāryaṁ mahāgurum|
pracchannavarakalyāṇaṁ nāvamanyet kadācana||15||
yatheṣṭadakṣiṇādānād gurubhaktaṁ sagauravam|
uktā jvarādayastāpā na bhūyaḥ prabhavanti hi ||16||
adeyaiḥ putradārādyairasubhirvā nijairapi|
sevyaḥ svasaṁvarācārya kiṁ punarvibhavaiścalaiḥ||17||
yataḥ sudurlabhaṁ vastu kalpāsaṁkhyeyakoṭibhiḥ|
buddhatvamudyogavate dadātīhaiva janmani ||18||
nityaṁ svasamayaḥ sādhyo nityaṁ pūjyāstathāgatāḥ|
nityaṁ ca gurave deyaṁ sarvabuddhasamo hyasau||19||
yadyadiṣṭataraṁ loke viśiṣṭarameva vā|
tattaddhi gurave deyaṁ sadaivākṣayamicchatā||20||
datte'smai sarvabuddhebhyo dattaṁ bhavati śāśvatam|
tasmācca puṇyasaṁbhāraḥ saṁbhārād bodhiruttamā||21||
te śiṣyāḥ karuṇotsargaśīlakṣāntiguṇānvitāḥ|
ye nānyatvaṁ kalpayanti gurorvajradharasya ca||22||
caityabhaṅgādibhītyā'pi gurośchāyāṁ na laṅghayet|
pādukā''sanayānāderlaṅghanasya tu kā kathā||23||
śrūyād yatnād gurorājñāṁ hṛṣṭacitto mahāmatiḥ|
aśaktaḥ śrāvayet tasmā upapattyā tvaśaktitām||24||
guroḥ siddhiṁ samāpnoti guroḥ svargaṁ guroḥ sukham|
tasmāt sarvaprayatnena gurorājñāṁ na laṅghayet||25||
svātmavacca gurordravyaṁ guruvacca tadaṅganām|
svajanāniva tallokān paśyennityaṁ samāhitaḥ||26||
śayyārohamagrayānamuṣṇīṣādyupabandhanam|
na kuryādāsane pādaṁ kaṭihastaṁ ca sannidhau||27||
suptena vā niṣaṇṇena na stheyamutthite gurau|
dakṣaścotsāhasampannastatkāryeṣu sadā bhavet||28||
śleṣmādīnāṁ parityāgaḥ pādaprasāraṇaṁ tathā|
caṅkramaṇaṁ vivādaṁ ca na kuryāt purato guroḥ||29||
saṁvāhanaṁ nartanaṁ ca na gānaṁ na ca bādanam|
bahu saṁlapanaṁ cāpi na kuryāt purato guroḥ||30||
natvā''sanāt samuttheyaṁ niṣattavyaṁ ca bhaktitaḥ|
niśyapsu sabhaye mārge prārthyāgre gamanaṁ caret||31||
nāṅgāni cālayed dhīmān na jṛmbhādi samāśrayet|
nāṅgulisphoṭanaṁ kuryāt puraḥ paśyati śāstari||32||
pādayoḥ kṣālanaṁ cāṅgaproñchābhyañjanamardanam|
pūrvaṁ praṇamya kartavyaṁ tataḥ kuryād yadādiśet||33||
[āvhānādau gurornāmni pūjyapādādi yojayet|
anyadā śraddhayā brūyāt sādaraistu viśeṣaṇaiḥ||34||
ādiśyatām, kariṣyāmi, pravadet sāñjalirgurum|
śrutvā''deśaṁ cāvicālya yathā''diṣṭaṁ tathā caret||35||
hāse kāse samutpanne kareṇācchādayenmukham|
tadante mṛdubhirvarṇaiḥ svābhiprāyaṁ nivedayet||36||
vinītaḥ purato bhūyāt sajjo vastrādibandhanaiḥ|
bhūjānuḥ sāñjaliḥ śrotuṁ yācayet tu trivārakam||37||
satkāryaṁ sarvadā kuryānnirahaṅkāracetasā|
trapayā pāpabhītyā saṁvṛto navavadhūriva||38||
na vilāsamayīṁ ceṣṭāṁ kuryāt śāstari saṁmukhe|
anyaccaivaṁvidhaṁ karma suparīkṣya tyajed bhṛśam||39||
pratiṣṭhāyāṁ maṇḍale ca home vā śiṣyasaṁgrahe|
ākhyānādau gurorvāse nityaṁ kuryācca sannidhim||40||
pratiṣṭhādau labhyate yat tatsarvaṁ gurave'rpayet|
tena dattaṁ ca gṛṇhīyāt svayaṁ cānyāṁśca toṣayet||41||
guruśiṣye svaśiṣyatvaṁ na vidadhyāt kadācan|
svaśiṣyaṁ vyāvṛtaṁ kuryāt satkārāderguroḥ puraḥ||42||
ācāryo yatsvayaṁ dadyād gururvā yat pradāpayet|
praṇamya dhīmatā grāhyaṁ baddhāñjalipuṭena tat||43||
avismṛtaḥ sarvacaryāṁ yatnāt kurvan svabāndhavān|
avismṛternirākuryāt premṇā hṛṣṭena cetasā||44||
anujñāto guroḥ kāryaṁ śraddhālurnācared yadi|
rugṇastu kuśale citte naivaṁ bhavati pāpabhāk||45||
kimanyad, gurutoṣāya yacchakyaṁ tatsamācaret|
caryā kāryā prayatnena na kadāpyavahelayet||46||
sarvathā sarvadā siddhirācārya yānugāminī|
gururvajradharasyokterārādhyaḥ sarvavastubhiḥ||47||
śiṣyaḥ śuddhāśayo bhūtvā triratnaṁ śaraṇaṁ vrajet|
guroradhītyānupaṭhet kuryādutsargameva ca||48||
tato mantrādidānena kṛtvā saddharmapātrakam|
paṭhecca dhārayeccāpi mūlāpattīścaturdaśa||49||
gurumanugataśiṣyasyānavadyasya kṛtvā
sakalasuhitavṛddhiṁ saṁcitaṁ yanmayedam|
kuśalapadamanantaṁ tena vai sarvasatvāḥ
vijitasugatabhāvā drāk susiddhiṁ labheyuḥ||50||]
||iti gurupañcāśikā samāptā||
|kṛtiriyaṁ mahācāryāśvaghoṣasya||
Links:
[1] http://dsbc.uwest.edu/node/7692
[2] http://dsbc.uwest.edu/node/3794
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.31 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập