The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)
Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112)
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186)
Nên biết rằng tâm nóng giận còn hơn cả lửa dữ, phải thường phòng hộ không để cho nhập vào. Giặc cướp công đức không gì hơn tâm nóng giận.Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Gaṇḍīstavaḥ »»
gaṇḍīstavaḥ
ācārya-āryadevakṛtaḥ
āpātālāntadevāḥ suranaragarūḍā daityagandharvayakṣāḥ
siddhā vidyādharādyā jaladhitaṭagatā nāgasattvāḥ samagrāḥ|
gaṇḍīśabdaṁ samantād rabhasitamanasaḥ svāsane'smin prasannāḥ
śrotuṁ [sādho]radhīrā vimalaguṇagaṇasyāsya trailokyabandhoḥ|| 1||
līlāvāsitacāmaraiścaladaho kāñcīprapañcālasat
prāñcatkāñcanakiṅkiṇībhiraraṇat svāsīvahaṁsasvanāḥ|
tāruṇyāmalanīlanīrajadala śyāmāṅkamārāṅganā-
ścakrūryasya na mānasasya vikṛtiṁ buddhāya tasmai namaḥ|| 2||
yeṣāmasti prasādo bhagavati sugate mārabhidyogayukte
ye vā sadyaḥ prasannāḥ sugatasutakṛte svasti yeṣāṁ ca bhaktiḥ|
gaṇḍīmāhatya cāsmin jagati śubhakarāṁ śākyasiṁhasya śāstuḥ
kṛtvā śuddhāntasaṁsthāṁ suvihitamanasaḥ śrotumāyānti sarve|| 3||
buddhaṁ trailokyanāthaṁ suranaranamitaṁ pārasaṁsāratīraṁ
dhīraṁ gambhīravantaṁ sakalaguṇanidhiṁ dharmarājyābhiṣiktam|
tṛṣṇāmārāntakāraṁ kalikaluṣaharaṁ kāmalobhāntavantaṁ
taṁ vande śākyasiṁhaṁ praṇamitaśirasā sarvakālaṁ namāmi|| 4||
ṛmpaṁ ṛmpaṁ ṛṛmpaṁ ṭama ṭama ṭaṭamaṁ tundatundaṁ tutundaṁ
saṁ saṁ saṁ saṁ saṁ saṁ saṁ samasamamasamaṁ durma durma drudurmam|
nāgirnāgirnanāgistakhitakhitakhitastatyajurye raṇe vai
kaiḥ kaiḥ kaiḥ kaiśca kaiḥ kairjagati bhayaharā kīrtyate dharmagaṇḍī|| 5||
kuruta kuruta śrīpaṁ dhyānasannāhamagnaṁ
grasati na khalu yāvad durnivāraḥ kṛtāntaḥ|
iti vadati janaughe bodhitā bhikṣusaṅghāḥ
kṣapitaduritapakṣākīrṇaniḥśeṣadoṣāḥ || 6||
yasminnabhyudite'khilaṁ tribhuvanaṁ yātyastamastaṅgate
yena jñānagabhastihastavisarairhastaṁ yatastanyate|
saddharmāmalamaṇḍalo daśabalaḥ saṁsārarātryantakaḥ
pāyādvai munibhāskaraḥ suragaṇān buddhaḥ prajābāndhavaḥ|| 7||
cittaṁ yena jitaṁ gajendracapalaṁ jñānākṣarairnāṅkuśai-
rnaṣṭaṁ rāgatamo'ndhakārapaṭalaṁ jñānāgninā nāgninā|
dhvastaṁ mārabalaṁ praśāntamatinā kṣāntyāyudhairnāyudhai-
staṁ vande praṇatārtināśanapaṭuṁ buddhaṁ prabuddhaṁ munim|| 8||
tīrthyānāmāśu sainyaṁ jhaṭiti vighaṭayan nākaniṣṭhapratiṣṭhaṁ
bhūyiṣṭhābhiḥ prabhābhirbhuvanamavataraṁstrāsayan bhāsurābhiḥ|
lakṣmīḥ pātālamūle sthitakanakamahāgarbhasiṁhāsanasthā
gītajyotiḥ svayaṁ vo diśatu daśabalo darśitaprātihāryaḥ|| 9||
pādāṅguṣṭhe niviṣṭāṁ kṣipati pṛthuśilādyaiḥ sa rājātigurvī
cograṁ grīṣmapratāpapraśamamupagato valgunā mantrapūtām|
tāmeva trāsyamāno vighaṭayati sukhaṁ śvāsaniḥśvāsavātān
lokaṁ siddhāḥ praṇemuḥ sa diśatu bhagavān sampadaṁ sarvadarśī|| 10||
bhagnā mārādirūpāḥ pralayabhayakarā baddhasannaddhakakṣā
nānā tīkṣṇāgrahastāḥ karituragamukhāḥ siṁhanādaṁ nadantaḥ|
buddhatvaṁ yena nītāḥ kuvalayadaladṛśā[prekṣitā] bhikṣusaṅghāḥ
dharmaṁ kāntaṁ [nitānta]maghadalanapaṭuṁ tīrthikāṇāṁ śṛṇudhvam|| 11||
cittaṁ yasyāṅganāyā ratitaraladṛśā'pāṅgabhaṅgaiḥ subhaṅgaiḥ
kṣobhaṁ naivāśu nītaṁ kucakalaśabharairhāralīḍhaiḥ sulīḍhaiḥ|
tasyaiṣā dharmagaṇḍī madhurakalaravaṁ rāvate bhikṣusaṅghaṁ
dharmaṁ kāntaṁ tadīyaṁ paramabhayakaraṁ tīrthikāṇāṁ śṛṇudhvam|| 12||
yaḥ śrīmān dharmacakre pramuditamanasā dharmaratnaikamauli-
rbhūyāṁsaṁ pūrṇadehaṁ vikasitavadanaṁ dharmaratnodagirantam|
siṁhākrāntāsanasthaḥ kanakagirinibho dharmanādaṁ nadantaṁ
tasyeyaṁ dharmagaṇḍī praṇadati satataṁ saṁśṛṇudhvaṁ jinasya|| 13||
mā mā mā mīyakaṇṭhairḍimaḍimagagatā gāgagāgairgalantaiḥ
nā nā nā nopanītaṁ nanu nanu nanu mā dhuryamādhuryakāntaiḥ|
gītaiḥ kāmāṅganānāṁ pracalitamabhavad yasya ceto na śarmi
tasyaiṣā dharmaketoḥ paṭupaṭaharavā rāraṭītyugragaṇḍī|| 14||
kiṁ saṁvartapradattaprasavavanacarā dīrghasaṁrambhanādāḥ
kiṁ vā nirvāṭaghātaḥ kimuta bhagavatī hukṛtirvajrapāṇeḥ|
tatsarvaṁ vai janānāṁ pravacanamatayo draṣṭumantaḥpravṛttā
buddhasyodāramūrtestridaśabhayakaro gaṇḍivādaḥ sa eṣaḥ|| 15||
ūrjāsaṁghātimārā vikṛtanakhamukhā raudrasiṁha[sva]rūpāḥ
pātāle ratnadīpe prakaṭamaṇigaṇāḥ śabditāḥ parvatendrāḥ|
devendrairmauliratnaiḥ praṇamitacaraṇasyāsya viśvaikabandho
rautyeṣā hanyamānā yatiṣu śubhavidaḥ śākyasiṁhasya gaṇḍī|| 16||
kīrtirnātha pramathakamanaṅgo'stu vā tattvadīyā
dīnānāthoddharaṇa purato gīyate māraśatroḥ|
khindaṁ khindaṁ khikhindaṁ khuda khuda sukhadaṁ dattake dattutundaṁ
tundaṁ tundaṁ tutundaṁ dhvanipaṭupaṭahaiḥ siddhagandharvanāgaiḥ|| 17||
mārairnānāprakārairvikṛtaśatamukhairbhūrivaktrairjvaladbhi-
rbhīmairaṭṭāṭṭahāsaiḥ palalakavalitaiḥ siṁhanādaṁ nadadbhiḥ|
kālākārairanekairgahanabhayakaraiḥ sarvato bhīṣayadbhi-
rvyāptaṁ ceto na yasya kṣaṇamapi niyataṁ mārabhaṅgaḥ sa vo'vyāt|| 18||
rājā niṣkaṇṭarājyo bhavatu vasumatī sarvasasyābhipurṇā
kāle varṣantu meghā vyapagatavipadaḥ santu lokāḥ samastāḥ|
vīhāre karmapūrṇaṁ yadakhilanṛṇāṁ sarvavidhnopaśānti-
ranyonyaprītibhāvād bhavatu sukhamayo vītarāgāryasaṅghaḥ|| 19||
śāstuḥ saddharmaratnaṁ sugatavarasutān prerayantī viśuddhayed
rāgadveṣairvimūḍhān viṣamapathagatān rāvayantī jayantī|
sattvānuttārayantī praśamaśaraśatairvidyamānārthavantaṁ
śāstuḥ saṁprītihāryaṁ vividhavararutaiḥ śāntikārī janasya|| 20||
spheṭantaṁ vāranāryā vikaṭagaṇaghaṭāṭṭāṭṭahāsaṁ nadantaṁ
khelantaṁ visphurantaṁ jvaladanalaśikhākāntalīlāṁ dadantam|
bhantaṁ premaprakāmaṁ sphuṭaduruvacasaṁ kāmadhātvīśvaratvaṁ
taṁ vande vandanīyaṁ sakalabhayaharaṁ buddhavīraṁ suvīram|| 21||
saṁpanne'ṅguṣṭhapadme jhaṭiti hṛdi tathā kaṇṭha evopakaṇṭhe
ḍhakkāsaṁkāśatālaiḥkalapaṭupaṭahaiḥ śaṅkhanirghoṣighoṣaiḥ|
hā hā hu hū kṛtā ye jhaṭiti kaṭakaṭairbhīmanādānumodaiḥ
kṣudraṁ ceto na caitat suravarajayino yasya tasmai namo'stu|| 22||
garjantaṁ vāgviśeṣaṁ prakaṭapaṭuravairdivyagāndharvaśabdai-
rnānānāgendrayakṣaiḥ stuticaṭulaśataiḥ pūjyamānā mahadbhiḥ|
sāṁkhye māheśvarīyānasuragurutam.................................
.............................mārabhantī karakamalagatā śāntimārāraṭīti|| 23||
dattvā sarvasvadānī kratukanakamayaṁ vārāṇānāṁ śataṁ vā
rājyaṁ putraṁ kalatraṁ svatanumapi śiraścakṣuṣāṁ vā sahasram|
yenā...........................bhirapi śatairvatsarāṇāṁ vyayatvāt
samyaksambodhiragrā sa jayati sugataḥ śāntaye sajjanānām|| 24||
nānārūpavirūpadṛśyavikṛterbhūyo grased bhūtibhi-
rbodhairyoṣiti rodhanaprajanitajyotirjvala[dbandha]naiḥ|
mārasyānucarairna yasya sudhiyaḥ kiñcinmanaḥ kampitaṁ
nṛtyairvā sugatasya mārajayino gaṇḍī raṇatyadbhūtam|| 25||
yasyā nādaṁ niśamya śravaṇasukhakaraṁ yānti tṛptiṁ samantāt
pretā bhūmīmukhādyāḥ pṛthutaravapuṣaḥ kṣutpipāsābhibhūtāḥ|
samyagabhaktyā prasannaiḥ suranaravapuṣaiḥ śrūyate cāturairyā
sā gaṇḍī pātu viśvaṁ daśabalabalinastasya mānā manojñā|| 26||
nānāvādyakarīndravājimahiṣavyāghrādiśabdairyutaṁ
cañcatkuntasubāṇatomaragadācakrādiśastrodyatam|
bhagnaṁ sainyamanena yodhasahitaṁ mārasya yena kṣaṇāt
tasyeyaṁ karuṇānidherbhagavataḥ pāyājjagad gaṇḍikā|| 27||
dharme saṁrambhacittāḥ prabhavahatavidhiḥ pāpataḥ sarvadaiva
dāne śīle kṣamāyāṁ paṭhati sakaruṇe sajjanāḥ saṁyatāḥ syuḥ|
ityevaṁ sarvasattvān sumadhuraraṇitairbodhayantī viśuddhā
tannaḥ puṇyairvacobhistrijagati sakalaṁ buddhavīrasya gaṇḍī|| 28||
śṛṇvantī sāvadhānā praśamatataśarābhyāsanairnaiva śabdaṁ
sendrādānandavajrī svabhuvananṛpatestuṅgaveleva devān|
vandībhūtān munīndrān pravacanapaṭutākārasaṁrambhaśabdai-
ryā gaṇḍī daṇḍaghātakramamanuraṇanād dundubhīvad dhunoti|| 29||
huṁkārī padmayonistripuravijayino vallabhaḥ śūlapāṇi-
rviṣṇuryad vajrapāṇiḥ surapatirasuradhvaṁsanaścakrapāṇiḥ|
ye vā cānye stuvanti pramatanijarave kṣobhabhāve kimāste
sarve tasyāṅaghrimūle vinayamupagatā geyamantraṁ stuvāmi|| 30||
ajñān sarvajñanāthān munipadasahitān bhrāmayantī trilokaṁ
mārāṁścānyaprakārairvividhabhayakarān trāsayantī samastān|
pāpān protsārayantī viṣayaratidhiyaḥ paṇḍitān bodhayantī
proccaiḥ saṁruddhabodhyān pravadati bhuvane śākyasiṁhasya gaṇḍī|| 31||
vyāghrayai dattvā svadehaṁ guṇaśatanivahaṁ puṇyasambhāralabdhaṁ
buddhatvaṁ yaḥ prayātaḥ pratihatadurito manmathonmādanārthī|
śāstā yaścādvitīyo bhavabhayabhiduro bhinnapāpābhisandhi-
stasyeyaṁ vai vicitrā stanati bhagavataḥ śākyasiṁhasya gaṇḍī|| 32||
māyādevyāśca kukṣau janitajinavaraḥ śākyasiṁho munīndro
bhūmni prāyāttu madhye pravarasumuninā lokavṛkṣasya mūle|
devendrabrahmarudrāsuranaravibudhaiḥ snāpito yaḥ sa deva-
staṁ vande bhaktiratnaiḥ śaśadharakiraṇākṣodidehaṁ munīndram|| 33||
mārairnānāprakārairasiparaśudhanurbāṇahastairjvaladbhi-
rbhīmāsyairduṣṭadaṁṣṭrairgajabhujagamukhaiḥ siṁhavaktraiḥ śvavaktraiḥ|
pratyañcenonamasya kṣaṇamapi śamitastasya buddhasya pādau
gantuṁ loko'pi sarvo dhruvamiti gatabhīścaiṣu gaṇḍī ninādyā|| 34||
śrī gaṇḍīstavaḥ samāptaḥ|
kṛtiriyam ācārya-āryadevapādānām|
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3855
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.222.188.218 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập