The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Ekādaśamukham »»
ekādaśamukham
oṁ namaḥ sarvabuddhabodhisattvebhyaḥ ||
evaṁ mayā śru[tameka]samaye bhagavān śrāvastyāṁ viharati sma karīramaṇḍale ca|
| atha khalvāryāvalokiteśvaro bodhisattvo mahāsattvo'nekavidyādharakoṭīniyutaśatasahastra[streṇa] parivṛto yena bhagavāṁstenopasamakrāmat| upasaṁkramya bhagavataḥ pādau śirasā vanditvā bhagavantaṁ pradakṣiṇīkṛtya [e]kānte nyasīda bhagavantametadavocat| idaṁ mama bhagavannekādaśamukhaṁ nāma hṛdayamekādaśabhiḥ [kalpako–] ṭībhirbhāṣitam| ahaṁ cettarhi bhāṣiṣyāmi sarva[sattvānā]marthāya hitāya sukhāya sarvavyādhipraśa[ma]nāya sarvapāpālakṣmiduḥsvapnapratinivāraṇāya sarvākālamṛtyupratinivāraṇāya aprasādānāṁ prasādanāya sarvavighnavināyakānāṁ praśamanāya| nā[haṁ] bhagavan samanupaśyāmi sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāḥ prajāyā yadanena hṛdayena rakṣe kṛte paritre parigra[he śā]ntisvastyayane daṇḍaparihare śastraparihare viṣa[prahā]ṇe kṛte yaḥ kaścidatikrame[t] na praśame[t] nedaṁ [sthā]naṁ vidyate sthāptya paurāṇāṁ karma vipacyate| tadasya ca kalpayato'bhiśraddadhataḥ sarveṇa sarvaṁ na bhaviṣyati|
sarvabuddhastutaḥ samanvāhṛto'yaṁ hṛdayaṁ sarvatathāgatānumodito'yaṁ hṛdayam| smarāmyahaṁ bhagavan gaṅgānadīvālukāsamānāṁ kalpānāṁ pareṇa śatapadmanayanacūḍa–pratihataraṅgavela–kiraṇa[rājasya] nāma tathāgatasya| mayā tathāgatasyānti[ke] śrutamayaṁ hṛdayam udgṛhītaṁ [ca]| saha pratilaṁbhe[na] daśasu dikṣu sarvatathāgatāḥ sumukhībhūtā anutpattikadharmakṣāntipratilabdhāḥ| evaṁ bahukaro'yaṁ hṛdayam tasmāttarhi śrāddhena kulaputreṇa vā kuladuhitrā vā satkṛtyāyaṁ hṛdayaṁ sādhayitavyam| ananyamanasā nityaṁ sādhayitavyam| kalyamutthāya aṣṭottaravāraśataṁ pravartayitavyam| ddaṣṭadharmikā guṇā daśa parigrahī[tavyāḥ]| katame daśa| yaduta nirvyādhirbhaviṣyati| sarvatathāgataiḥ parigṛhītaśca bhaviṣyati| dhanadhānyahiraṇyā[bhara]ṇamasya akṣayaṁ bhaviṣyati| sarvaśatravo vaśyā avamarditā bhaviṣyanti| rājasabhāyāṁ prathamamālapitavyaṁ maṁsyati| na viṣaṁ na garaṁ na jvaraṁ na śastraṁ kāye kramiṣyati| nodakena kālaṁ kariṣyati| nāgninā kālaṁ kariṣyati| nākālamṛtyunā kālaṁca kariṣyati| apare cattvāro guṇānuśaṁsā udgrahīṣyati| maraṇakāle tathā[gatada]rśanaṁ bhaviṣyati| na cāpāyepūpapatsyate| na [viṣamā]parihāreṇa kālaṁ kariṣyati| itścyutaḥ sukhāvatyāṁ lokadhātāvupapatsyate|
smarāmyahaṁ bhagavanniti daśānāṁ gaṅgānadīvālukāsamānāṁ kalpānāṁ tataḥ pareṇa paratareṇa mandāravagandho nāma tathāgato'bhūt| tatra mayā gṛhaparibhūtenāyamudgṛhītam| cattvāriṁśat kalpasahastrāṇi saṁsārāḥ paścānmukhīkṛtāḥ| eṣa ca mayā hṛdayaṁ pravartitvā sa[rvasmi]n karuṇāyanajñānagarbhabodhisattvavimokṣaṁ prati[la]bdham| ye bandhanabaddhā ye badhyaprāptā ye udakāgnivividhaduḥkhābhyāhatāḥ tadanenāhaṁ sarvasattvānāṁ layanaṁ trāṇaṁ śaraṇaṁ parāyaṇaṁ bhavāmi| yat sarvaduṣṭayakṣarākṣasānāmanena hṛdayena karṣitvā maitracittā[n] dayācittān kṛtvānuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpayāmi| evaṁ mahardhiko'yaṁ mama bhagavan [hṛdayam] ekavelāṁ prakāśitvā cattvāro mūlāpattayaḥ kṣa[yaṁ] gacchanti pacānantaryāṇi karmāṇi niravayavaṁ tanvīkariṣyanti| kaḥ punarvādo yathābhāṣitaṁ pratipatsyanti| anekabuddhaśatasahastrāvaropitakuśalamūlaṁ bhaviṣyati| ye śroṣyanti prāgeva japasādhanādibhiḥ| sarvamanorathaṁ paripūrayiṣyāmi yaśca caturdaśīpaṁcadaśī māmuddiśya upavasati| cattvāriṁśat kalpasahastrāṇi saṁsārān paścānmukhīkarisyanti| tena nā[madhe]yamapi grahaṇena bhagavan saha so'yaṁ buddhakoṭīniyut[śatasa]hasrātirekasamam| mama nāmadheyagrahaṇena [sa]rvasattvā avaivartikatvaṁ prasavanti| sarvavyādhibhiḥ [pa]rimucyate| sarvāvaraṇebhyaḥ sarvabhayebhyaḥ sarvakāyavāṅmanoduścaritebhyaḥ parimokṣyante| teṣāmeva karatalagatā buddhabodhirbhaviṣyati| bhagavānāha| sādhu sādhu kulaputra yat sarvasattvānāmantike evaṁrūpā mahākaruṇā| śakṣyasi tvaṁ kulaputraḥ anenopāyena sarvasattvānā[manuttarā]yāṁ samyaksaṁbodhau pratiṣṭhāpayitum| udgṛhītaṁ ca [mayā] hṛdayamanumoditam| bhāṣadhvaṁ kulaputra| tataḥ khalvāryāvalokiteśvaro bodhisattva utthāyasanādekāṁsamuttarāsaṅga kṛtvā bhagavataścaraṇayoḥ praṇipatya idaṁ hṛdayamāvartayati sma|
namo ratnatrayāya| namo vairocanāya tathāgatāya| nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya| namaḥ atītānāgatapratyutpa[nnebhyaḥ] sarvatathāgatebhyo'rhad bhyaḥ samyaksaṁbuddhebhyaḥ|
om [dhara dhara| dhiri dhiri]| dhuru dhuru| iṭṭe viṭṭe| cale cale| pracale pracale| [kusume] kusumavare| ili mili viṭi svāhā| evaṁ mūlamantraḥ||
namo ratnatrayāya| nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya| tad yathā hā [hā hā] hā| ime tile cile bhile khile svāhā| snānopasparśanavastrābhyukṣipaṇamantraḥ saptajāpena|
namo ratnatrayāya| nama āryāvalokiteśvarāya bodhisattvā[yama]hāsattvāya| tadyathā ṭuru ṭuru hā hā hā hā svāhā| dhū[padīpanivedanamantraḥ|
namo ratnatrayāya| nama āryāvalokiteśvarāya bodhisattvāyā mahāsattvāyā| tadyathā thiri thiri dhiri dhiri svāhā| gandhapuṣpopanivedanamantraḥ|
namo ratnatrayāya| nama āryāvalokiteśvaraya bodhisattvāya mahāsattvāya mahākāruṇikāya| tadyathā sāde sāde sidi sidi sudu sudu svāhā| balinivedanamantra ekaviṁśatijāpena|
namo ratnatrayāya| nama āryāvalokiteśvarāya [bodhisattvāya mahāsattvāya| mahākāruṇikāya| tadyathā yasi ddhasi cari huru icuruḥ suruḥ muruḥ svāhā| homamantraḥ| anena mantreṇa jñātīnāṣṭai(?) ragniṁ prajvālya dadhimadhudhṛtābhyaktānāmahorātrauṣikena ekena triṁśatā homaḥ kāryaḥ| tataḥ karma samārabhet|
namo ratnatrayāya nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya| tadyathā ili mili tili tili hili svāhā| dīpābaddha udakena [+ +] [rvā] bhasmanā vā saptajāpena|
namo ratnatrayāya| nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya| tadyathā piṭi piṭi tiṭi tiṭi viṭi viṭi gaccha gaccha bhagavānāryāvalokiteśvara svabhavanaṁ svabhavanaṁ svāhā| udake saptavārān parijapya caturdiśaṁ kṣipet| āryāvalokiteśvara gaccha svabhavanam|
Links:
[1] http://dsbc.uwest.edu/node/7602
[2] http://dsbc.uwest.edu/node/3948
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.222.188.218 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập