The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186)
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Tìm lỗi của người khác rất dễ, tự thấy lỗi của mình rất khó. Kinh Pháp cú
Khó thay được làm người, khó thay được sống còn. Khó thay nghe diệu pháp, khó thay Phật ra đời!Kinh Pháp Cú (Kệ số 182)
Người nhiều lòng tham giống như cầm đuốc đi ngược gió, thế nào cũng bị lửa táp vào tay. Kinh Bốn mươi hai chương
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Dharmasamuccayaḥ »»
bhikṣuṇā avalokitasiṁhena samudbhāvitaḥ
dharmasamuccayaḥ
prathamam udānam
(jita-dharma-kāyavargāḥ parivarto hyanityatā |
apramādaḥ kāma-tṛṣṇe strī ca madyena te daśa ||)
(1) jitavargaḥ
maṅgalācaraṇam
||om namo buddhāya ||
prahīṇasarvāsrava nirmalaśrīryaḥ kleśajambālanimagnalokam |
kṛpāguṇenodaharatsamena praṇamyate'smai tribhavottamāya ||1||
granthakārapratijñā
saddharma smṛtyupasthānasūtra-vaipulyasāgarāt |
gāthāḥ samuddhariṣyāmi lokalocanatatparāḥ ||2||
mokṣasyāyatanāni ṣaṭ
apramādastathā śraddhā vīryārambhastathā dhṛtiḥ |
jñānābhyāsaḥ saṁtāśleṣo mokṣasyāyatanāni ṣaṭ ||3||
nava śāntisamprāptihetavaḥ
dānaṁ śīlaṁ damaḥ kṣāntirmaitrībhūteṣvahiṁsatā |
karuṇāmuditopekṣā śāntisamprāptihetavaḥ ||4||
narakasyāgrahetavaḥ
cāpalyaṁ pāpasaṁśleṣaḥ krūratā vitathaṁ vacaḥ |
mithyādṛṣṭiḥ pramādaśca narakasyāgrahetavaḥ ||5||
preteṣu ṣaṭ udbhavakāraṇāni
mātsaryamīrṣyā kaṭuvākyatā hi pramādasevā viratiḥ śubhācca |
tattveṣvabhidroharataṁ manaśca preteṣu panthāna ihodbhavanti ||6||
tiryagyonau udbhavasādhanāni
ajñānasevā jaḍa (tā) ca buddheḥ saddharmanāśaḥ priyamaithunatvam |
āhāraśaktiḥ prabalā ca nidrā tiryaggatau ca pravadanti hetum ||7||
karmaphalam
aśubhaṁ trividhaṁ kṛtvā kāyavāṅmanasāṁ mahat |
uttarottarasambaddhaṁ karmaṇā sampradṛśyate ||8||
bālānāmapi sambaddhamuttarottarameva tat |
śubhañca trividhaṁ kṛtvā sādhavo yānti nirvṛtim ||9||
tasmāt karmaphalaṁ matvā pramādasya ca varjanam |
śreyase kriyate buddheretat sukhamanuttamam ||10||
dānaśīlavato nityaṁ sarvasattvānukampinaḥ |
siddhayanti sarvaśastulyāstasmācchīlaparo bhavet ||11||
kasya kāryasiddhiḥ bhavati?
maitrīkaruṇāyuktasya gatākāṁkṣasya dehinaḥ |
parānugrahayuktasya kāryasiddhirdhruvaṁ sthitā ||12||
santuṣṭasyāpramattasya sarvasattvahitaiṣiṇaḥ |
rāgadveṣavimuktasya kāryasiddhirdhruvaṁ sthitā ||13||
mitrāmitraprahīṇasya samacittasya dehinaḥ |
apāyagatibhinnasya kāryasiddhirdhruvaṁ sthitā ||14||
evaṁ ca tasya dhīrasya dharmadānaratasya ca |
mātsaryerṣyāpramuktasya kāryasiddhirdhruvaṁ sthitā ||15||
saṁvarasthasya śāntasya gurupūjāratasya ca |
kāryākāryavidhijñasya kāryasiddhirdhruvaṁ sthitā ||16||
aśaṭhasyātidakṣasya priyavākyasya nityaśaḥ |
dhyānādhyayanaśaktasya kāryasiddhirdhruvaṁ sthitā || 17||
deśakālavidhijñasya sādhyāsādhyaṁ vijānataḥ |
śakyopāyavidhijñasya kāryasiddhirdhruvaṁ sthitā ||18||
krodhādivijayasādhanamukhena dharmatāsvarūpanirūpaṇam
akrodhena hataḥ krodhaḥ kṣamayā krūratā jitā |
dharmeṇa nirjito'dharmaḥ prabhayā vijitaṁ tamaḥ ||19||
satyādeḥ praśaṁsā
mṛṣāvākyaṁ satyahataṁ paiśunyaṁ ca samādhinā |
pārūṣyaṁ mārdava jitaṁ abaddhaṁ bandhanā jitam ||20||
prāṇātipāto maitryā ca steyaṁ dānaiḥ sadā jitam |
ayoniśomanaskāro yonijena sadā jitaḥ || 21||
avidyā vidyayā jitā divasena tathā kṣapā |
śuklapakṣeṇa ca kṛṣṇapakṣo (hi) sarvaśo jitaḥ ||22||
mithyākāmeṣvavijito buddhayā tattvavicārayā |
āryāṣṭāṅgena mārgeṇa yonijena sadā jitaḥ ||23||
vaiśāradyaiścaturbhiśca kadarya jitameva tat |
vismṛtiśca hatā smṛtyā kṣaṇenātmānameva ca ||24||
araṇyavāsaniyatairjitā rāgavaśā narāḥ |
meruṇā parvatā jitā (vṛkṣeṇa) vanamālikā ||25||
samudreṇa jitā sarve tīrthā (hi) jalasambhavāḥ |
ādityatejovijitā sarve ca grahatārakāḥ ||26||
nityā jitā anityena dāridrayaṁ dānasampadā |
śāṭhyaṁ na mārdava jitaṁ satyenānṛtiko hataḥ ||27||
bhūtena nirjito'bhūto vahninā tarusampadaḥ |
pipāsā vijitā toyairjighitsā bhojanaistathā ||28||
vīryapraśaṁsā
siṁhena vijitāḥ sarve mṛgāḥ sattvādhikāśca ye |
santāpena mahecchā ca jitā nityaṁ prakīrtyate || 29||
dayā praśasyate nityamadayā naiva śasyate |
vīryeṇa nirjitaṁ sarva kausīdyaṁ mohavardhanam ||30||
tattvadarśipuruṣapraśaṁsā
jñānādhikaiḥ sadā dāntaiḥ puruṣaistattvada(rśi)bhiḥ |
vijitāḥ krūrakarmāṇo mithyāvādādhikā narāḥ ||31||
buddhena nirjitāḥ sarve tīrthyāḥ kuṭilavādinaḥ |
asurā vijitā devairdharmateyaṁ vyavasthitā ||32||
||iti jitavargaḥ prathamaḥ ||
(2) dharmopadeśavargaḥ
guruḥ kīdṛgbhavet?
yo hi deśayate dharma kṣemaṁ nirvāṇagāminam |
sa sarvabandhanacchettā gururbhavati dehinām ||1||
chittvā mohamayaṁ pāśaṁ yo hi deśayate śivam |
sanmārgadeśakaḥ prokto durmārgavinivārakaḥ ||2||
dharmasya pravaratvam
yena dharmeṇa manujāstaranti bhavasāgaram |
saddharmaprabaraḥ prokto na dharmo laukiko hi saḥ ||3||
kṣetrāṇīmāni catvāri vidyante yasya dehinaḥ |
tasyedaṁ saphalaṁ janma kathitaṁ mārgadeśakaiḥ ||4||
sakalendriyatāṁ prāpya labdhvā buddhasya śāsanam |
yo na dharmarato martyaḥ sa paścādanutapyate ||5||
yamasāyujyam
vyāsaktamanasāṁ nityaṁ nityaṁ kāmagaveṣiṇām |
putradāraprasaktānāmantako'bhyeti dehinām ||6||
cittasya vaśīkaraṇam
saṅkalpadoṣamanasaṁ taistairdoṣaiḥ samākulam |
cittaṁ nayatyupāyena cittabaddhā hi dehinaḥ ||7||
durdamasyāticaṇḍasya siddhiprepsorviśeṣataḥ |
na cittasya vaśaṁ gacchet śatrubhūtaṁ hi tannṛṇām ||8||
saśrutena sudiṣṭena bhāvitenāpyanekaśaḥ |
dharmeṇa śāmyate cittaṁ jālineva yathā hayaḥ ||9||
saddharmaśravaṇaphalam
saddharmaśravaṇaṁ kṛtvā pāpād viramate pumān |
śreyase pratipattiṁ ca nityamevopapadyate ||10||
saddharmaśravaṇaṁ kṛtvā manaḥ prahalādamṛcchati |
kuśalaṁ cāsya sumahat sandhāne sampratīkṣate ||11||
śrutvā bhavati dharmātmā śrutvā pāpaṁ na kurvate |
śrutvā karmaphalaṁ jñātvā nirvāṇamadhigacchati ||12||
śrutvā vedayate dharma śrutvā buddhaḥ prasīdati |
śrutvā dharmaṁ vimokṣāya yatate paṇḍito naraḥ ||13||
dharmalakṣaṇatattvajñaḥ śrutvā bhavati mānavaḥ |
tasmācchrutvā prayatnena buddhiḥ kāryā prayatnataḥ ||14||
śrutvā saṁsāravimukhāṁ kathāṁ sugatadeśitām |
prahāya tṛṣṇāṁ vividhāṁ prayāti padamavyayam ||15||
caturvidhāṁ pratyayitāṁ dharmāṇāṁ codamavyayau |
śrutvā tāṁ jñāyate sarvā pumān śraddhāvibhāvitaḥ ||16||
skandhāyatanadhātūnāṁ yadetallakṣaṇadvayam |
śrutvā tajjñāyate sarva tasmāt dharmaparo bhavet ||17||
prabalā ye trayo doṣāḥ sarvasaṁsārabandhanāḥ |
te praṇaśyantyaśeṣeṇa saddharmaśravaṇena vai ||18||
pravṛtterlakṣaṇaṁ kṛtsnaṁ nivṛtteścāpyaśeṣataḥ |
śrutimāṁstat prajānāti tasmācchrutamanuttamam ||19||
mṛtyukālopapannasya vedanārtasya dehinaḥ |
na vyathā śrutamālambya svalpāpi hṛdi jāyate ||20||
samyagjñānena ye dagdhāḥ kleśavṛkṣāḥ samantataḥ |
na teṣāmudbhavo bhūyaḥ kadācidupalabhyate |21||
apramādavidagdhaṁ hi śrutaṁ sarva sukhodayam |
śreyasaśva śrutaṁ mūlaṁ tasmācchrutaparo bhavet ||22||
saddharmaśravaṇaṁ śrutvā vṛddhāṁścopāsya paṇḍitaḥ |
prayātyanuttamaṁ sthānaṁ jarāmaraṇavarjitam ||23||
dharmeṇa vartate śrutvā duḥkhānmucyeta vai yathā |
śrutvā bhavati maitryātmā tasmācchreyaḥ paraṁ śrutam ||24||
kāyavāṅmanasāṁ buddhiḥ śrutvā bhavati dehinām |
tasmāt sadbuddhikāmo yastena śrotavyamādarāt ||25||
śrutvā bhāvaṁ samāśritya dṛḍhavīryaparākramam |
taranti puruṣāstūrṇa tribhava vipulaṁ mahat ||26||
śrutvā yaḥ puruṣaḥ sarvairdhanavānabhijāyate |
aśrutārthadhanairyuktaṁ daridraṁ prāhustaṁ budhāḥ |27||
saddharmanāśaphalam
saddharmadhananaṣṭasya guruṇā varjitasya ca |
viphalaṁ jīvitaṁ ceṣṭaṁ pāpairupahatasya ca ||28||
pramādādīnāmaniṣṭaphalasādhanatvam
pramādinaḥ kusīdastha pāpamitrasya dehinaḥ |
jīvitaṁ niṣphalaṁ dṛṣṭaṁ bījamuptaṁ yathosare ||29||
śāstraprāmāṇyam
śrutadṛṣṭivinirmuktamarthamāhurvicakṣaṇāḥ |
na cakṣurbhyāṁ vinirmuktamarthamityabhidhīyate ||30||
dharmasevanāgrahaḥ
yo hi dharma parityajya adharmamanutiṣṭhati |
sa bhaiṣajyaṁ parityajya vyādhimevopasevate ||31||
sevatāṁ sevatāṁ puṁsāṁ dharmo bhavatyanekaśaḥ |
varṣāṇāṁ samavāyena yathodyānaṁ pravardhate ||32||
iha vajrāsane bhūmirna saṁsāre'nyathā bhavet |
bodhicittasamutthānaṁ bodhiprāptistathottamā ||33||
dharmacārī praśāntātmā kāyotthāyī samāhitaḥ |
avaśyaṁ śubhabhāgīsyāt sa pramādena vañcitaḥ ||34||
jñānasevanāgrahaḥ
tasmājjñānaguṇānmatvā jñānaṁ seveta paṇḍitaḥ |
nahyajñānena saṁyuktaṁ pumān kaścit pratibhavet ||35||
dharmānusāriṇī śraddhā
dharmānusāriṇī śraddhā yathā yāti sukhāvahā |
sātidurgatisanyaktā vyasaneṣu mahad balam ||36||
pradīpakalpā tamasi vyādhitānāmivauṣadham |
arthānāṁ netra bhūtā sā daridrāṇāṁ mahadbalam ||37||
bhavādyairhriyamāṇānāṁ pūrvabhūtā sukhāvahā |
pramādamadamattānāṁ sā pramādavighātikā ||38||
śāntapadaprāpteḥ phalam
sa hi yattatpadaṁ śāntaṁ nirvāṇamunibhirvṛtam |
tat prāpayatyakhedena samyagjñānapuraḥsaram ||39||
||iti dharmopadeśavargaḥ dvitīyaḥ ||
(3) kāyajugutsāvargaḥ
kāyasya svarūpanirūpaṇam
satkārairvṛhaṇairmāsairapi śayyāsanādibhiḥ |
na svīkartumayaṁ kāyaḥ kadācit kenacit kṛtaḥ ||1||
kāyasya riputvam
kṛtaghnasyāvidakṣasya nityaṁ randhraprahāriṇaḥ |
kaḥ kāyasya riporartha pāpaṁ kuryād vicakṣaṇaḥ ||2||
rogānī tamanarthānāṁ bahūnā bhājanaṁ tathā |
aśucyaṅgasya nikaraṁ kāyamityabhidhīyate ||3||
avijñeyaṁ maraṇaṁ jīvitañca kṣaṇikam
upasthitamavijñeyaṁ maraṇaṁ tattvacintakaiḥ |
jīvitaṁ ca kṣaṇādūrdhvaṁ na gacchati nirūpyate ||4||
kāyasya heyatvam
āyuṣkarmārthanirmāṇametaṁ kāyaṁ tyajyayam |
api viddhastathā śete kāṣṭhaloṣṭhasamo bhuvi ||5||
kṣaṇe kṣaṇe'pi kāyo'yaṁ jīryate na nivartate |
tathā yauvanamadairbālā muhayante (mugdhacetasaḥ) ||6||
dhanadhānyamadairmattāḥ kurvantyahitamātmanaḥ |
tannāśamupayātyevaṁ sa ca pāpena dahayate ||7||
adhārmikanindā
na manuṣyā manuṣyāste yebhyo dharmo na rocate |
na mārge ca sthitāstattve nirvāṇapuragāmike ||8||
manuṣyayoneḥ bhavasāgarataraṇopāyaḥ
kathaṁ prāpya hi mānuṣyaṁ śreyasāmālayaṁ mahat |
na jñānaplavamārūhaya taranti bhavasāgarāt ||9||
jīvanasya kṣaṇikatā
vidyudālātasadṛśaṁ gandharvanagaropamam |
sadā tad yāti rabhasaṁ jīvitaṁ sarvadehinām ||10||
śarīre na madaṁ kuryāt kṣaṇike bhaṅgure sadā |
itvare capale'sāre jarāmaraṇabhīruke ||11||
dhyāyinānnagataṁ hyetat śokānāmālayo mahān |
śubhāśubhānāṁ kṣetraṁ ca śarīramavadhīyate ||12||
saphalajīvanarahasyam
jñānaśīladayādānairyasya gātraṁ vibhūṣitam |
tasya sattvaikasārasya śarīraṁ saphalaṁ matam ||13||
dhātujñānāt mokṣaḥ
dhātūnāṁ mārakāt sarvamidaṁ muktaṁ kalevaram |
śarīradhātu vicayāt sākṣād bhavati netarāt ||14||
śarīradhātuṁ yo muktvā dhātuṣvanyeṣu rajyate |
sa dhātukatvaśikṣāto duḥkhenaiva pramucyate ||15||
hiraṇyadhāturna tathā duḥkhaśāntyai hi vartate |
śarīradhātutattvajño yathā duḥkhāt pramucyate ||16||
duḥkhād duḥkhodayastena duḥkhī na parirakṣyate |
pravīṇo rājacaurādibhayaiḥ sarvairūpadrutam ||17||
tasmādanarthakaṁ nityaṁ dūratastaṁ vivarjayet |
varjanāt sukhito duṣṭasaṅgrahād duḥkhitaḥ pumān ||18||
śarīradhātutattvajño dhātulakṣaṇatattvavit |
dhyānādhyayanasaṁsakto dahati kleśaparvatān ||19||
tasmāccharīrajān dhātūn paṇḍitaḥ pratyavekṣate |
teṣāṁ svalakṣaṇaṁ jñātvā mokṣo bhavati dehinām ||20||
||iti kāyajugupsāvargastṛtīyaḥ ||
(4) parivartavargaḥ
kasya kālaḥ parivartate
kāmairevāvitṛṣṇasya tṛṣṇayā tṛṣitasya ca |
cañcalendriyacittasya kālo'yaṁ parivartate ||1||
anityadhyeyatā yasya sukhasaktasya dehinaḥ |
strīdarśanena mattasya kālo'yaṁ parivartate ||2||
jātimaraṇavaśyasya mohitasya ca tṛṣṇayā |
bālasya tu janasyāsya kālo'yaṁ parivartate ||3||
gaticārakabaddhasya udvegavaśagasya ca |
pramādaviṣamūḍhasya kālo'yaṁ parivartate ||4||
auddhatyādiprasaktasya gātraśobhāratasya ca |
lābhairatṛptamanasaḥ kālo'yaṁ parivartate ||5||
pañcabandhanabaddhasya ṣaḍbhirvyāmohitasya ca |
trailokyavidhimūḍhasya kālo'yaṁ parivartate ||6||
vinipātānabhijñasya vitarkopahatasya ca |
janasya saktamanasaḥ kālo'yaṁ parivartate ||7||
tatkālaramaṇīyeṣu pariṇāmahiteṣu ca |
kāmeṣu saktamanasaḥ kālo'yaṁ parivartate ||8||
pūrvaduḥkhānabhijñasya divyasaukhyaratasya ca |
viprayogānabhijñasya kālo'yaṁ parivartate ||9||
karmajālena baddhasya manasyeva viceṣṭinaḥ |
satpathāt paribhraṣṭasya kālo'yaṁ parivartate ||10||
bhavadoṣānabhijñasya tṛṣṇayā mūḍhacetasaḥ |
mohāndhakāramagnasya kālo'yaṁ parivartate ||11||
kāmaikapāśabaddhasya niḥsahāyasya dehinaḥ |
devīgaṇavimūḍhasyaṁ kālo'yaṁ parivartate ||12||
indriyād vyapakṛṣṭasya satpathabhrāmitasya ca |
traidhātukarasajñasya kālo'yaṁ parivartate ||13||
saṁvarāsaṁvarajñasya vyāpādabahulasya ca |
naṣṭasambuddhamārgasya kālo'yaṁ parivartate ||14||
hitāhitavahirgasya kāryākāryajaḍasya ca |
krīḍābāla sadṛśasya kālo'yaṁ parivartate ||15||
nadīprastravaṇocceṣu vanopavanabhūmiṣu |
(saṁ)krīḍātatparasyāsya kālo'yaṁ parivartate ||16||
vimānagiripṛṣṭheṣu dharmākaravaneṣu ca |
ramataḥ kāmabhogeṣu kālo'yaṁ parivartate ||17||
karmadharma vipākeṣu nirāsaktasya dehinaḥ |
kevalāhārasaktasya kālo'yaṁ parivartate ||18||
śarīrasthitasyā'pi śarīrānabhijñatā
karmaṇāyuḥ pariśrāntaṁ traidhātukamidaṁ sadā |
bhramanti cakravannityaṁ na ca vindanti bāliśāḥ ||19||
jagataḥ doṣānabhijñatā
vinipātocchru yamayaṁ yo nāmārohate jagat |
na ca doṣāvadheyatvaṁ prakurvanti vimohitāḥ ||20||
dhīrasya kāmaparivarjanaṁ saukhyahetuḥ
etat (tu) paramaṁ saukhyaṁ yat kāmaparivarjanam |
vītakāṁkṣasya dhīrasya gataśokasya tāpinaḥ ||21||
munīnāṁ caramapadaprāptiphalam
tadādimadhyanidhane kalyāṇaṁ kṣemamuttamam |
yad prāpyamunayaḥ śrāntāścaranti vigatajvarāḥ ||22||
duḥkhahetavaḥ kāmāḥ
satkāmajaṁ bhavet saukhyaṁ vinipātagataṁ tu tat |
na hi kāmaviśeṣaṁ ca kiñcid duḥkhavipākajam ||23||
tasmāt kāmeṣu matimān na lubhyet kathañcana |
te hi saṁsāraduḥkhānāṁ hetubhūtāḥ sudāruṇāḥ ||24||
vanopavanaśaileṣu padmākaravaneṣu ca |
vibhrāntāstṛṣṇayā bālāḥ patanti saha daivataiḥ ||25||
śubhakarmāsakteḥ upadeśaḥ
kāñcaneṣu (ca) śaileṣu vaidūryaśikhareṣu ca |
kṣīyate hi śubhaṁ karma yatasva saha daivataiḥ ||26||
kalpavṛkṣeṣu ramyeṣu nadīprastravaṇeṣu ca |
caratastaiḥ śubhaṁ kṣīṇaṁ yatasva saha daivataiḥ ||27||
bhūmibhāgeṣu ramyeṣu ratnākaravaneṣu ca |
na śubhaṁ te sadā cīrṇa yatasva saha daivataiḥ ||28||
pañcātmakena vīryeṇa manaḥprahalādakāriṇā |
hatasya gatakālasya yatasva saha daivataiḥ ||29||
devānāṁ hitānabhijñatā
kāmaṁ saṁsakta manasairnityaṁ viṣayatatparaiḥ |
na jñāyate hitaṁ devairyadamantrāhitaṁ bhavet ||30||
devanindā
alpaśiṣṭamidaṁ puṇyaṁ cyavanaṁ samupasthitam |
gantavyamanyatra suraiḥ sukarmaphalabhojibhiḥ ||31||
ye nityaṁ śubhasaṁsaktāḥ kurvanti vā śubhaṁ sadā |
teṣāṁ visadṛśo heturmūrkhāṇāṁ hi vivartate ||32||
ke mṛtyuṁ pratīkṣante
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
śubhaśīlatamo'jñānāḥ sarvadā na parāyaṇāḥ ||33||
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
ye na karmavipākasya jñānaṁ roṣavadhe ratāḥ ||34||
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
prajñāpayanti na samā stṛṣṇāgniparivāritāḥ ||35||
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
viprayogakṛtaṁ duḥkhaṁ ye na paśyanti dāruṇam ||36||
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
strījanāsaktahṛdayā na vindanti punarbhavam |37||
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
vipattivyādhiśokebhyo nodvijanti kathañcana ||38||
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
ye pāpamitrasaṁsarga prakurvanti mahārūṣam ||39||
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
bhāvitaṁ cetasā yairna na ca tattvapraveśitā ||40||
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
yena sarvāsvavasthāsu saṁsārabhayabhīravaḥ ||41||
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
kāryākāryeṣu ye nityaṁ na subhāṣitacetasaḥ ||42||
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
ye na tattvadhiyo nityaṁ sarvabhūtahite ratāḥ ||43||
bhuktvā mṛtyuṁ pratīkṣante te janāḥ kāmamohitāḥ |
ye śarīra sukhārthena dharma hiṁsanti mohitāḥ ||44||
paṇḍitalakṣaṇam
ekāntamanasā nityaṁ śubhaṁ kāryaṁ prayatnataḥ |
aśubhaṁ ca sadā varjyametat paṇḍitalakṣaṇam ||45||
vinipātasādhanāni
kṣayaṁ yātaṁ ca yat śīlaṁ spṛṣṭvā yaḥ samupāgataḥ |
pramādāvañcito'vaśyaṁ vinipāto bhaviṣyati ||46||
viṣayiṇaḥ parivartanaśīlatā na tu viṣayāṇām
gatā gacchanti yāsyanti deveśāścaiva sarvataḥ |
tiṣṭhanti śikhare ramye nānāratnavibhūṣite ||47||
vaidūryaśikharā ramyāstathānye vanamālinaḥ |
viṣayāstādṛśā eva janastu parivartate ||48||
vanopavanaramyāṇi bhūmibhāgāni sarvaśaḥ |
tiṣṭhantyavikalānyeva janastu parivartate ||49||
vaidūryamayanālāni kāñcanāni viśeṣataḥ |
padmākarāṇi tānyeva janastu parivartate ||50||
sarāṁsi sarito ramyāḥ pakṣisaṅghairnirantaram |
tathaivāvikalā hyete janastu parivartate ||51||
vimānāni rathāścaiva harmyāṇi ca tathaiva ca |
tiṣṭhantyavikalā hyete janastu parivartate ||52||
parivartanaṁ lokasya viṣayairvañcitasya ca |
tathāpi nāmalokasya nodvego hṛdi jāyate ||53||
abhyāsena kharī bhūtaṁ cittaṁ saṁsāracāriṇam |
yena manye mahad duḥkhaṁ hṛdaye naiva vartate ||54||
śūlikena yathā baddhāḥ paśavo gṛhapañjare |
ekaikaśo vinaśyanti śeṣāṇāṁ nāsti sambhramaḥ ||55||
sukhāya kāmināmeva iyaṁ bhūmiravasthitā |
cyutāścaivopapannāśca tathāmī bāliśāḥ surāḥ ||56||
viṣayonmukhānāṁ maraṇānabhijñatvam
pramādāya hatāḥ sattvā mṛtyuḥ kṣaṇikaduḥkhadaḥ |
nāvabuddhayanti maraṇaṁ paśuvad vītasambhramāḥ ||57||
te paścād dīrghamanasaḥ kālasya vaśamāgatāḥ |
paścāttāpamayo vahnirdhakṣyate niṣpratikṣayaḥ ||58||
dāruṇaṁ niṣpratīkāramavaśyaṁ rūpadehinām |
maraṇaṁ kālavaśagaṁ tad viditvā''gamaṁ caret ||59||
viprayogāntāḥ sarve saṁyogāḥ
samāgamāḥ priyāloke viyogāścāpriyāḥ sadā |
saṁyogo viprayogānto dharmateyaṁ sanātanā ||60||
kṣaṇe lave muhūrte ca divārātrau tathā'dhvani |
maraṇaṁ cintayed dhīrastasya nāsti pratikriyā ||61||
gatakalmaṣā eva śāntimadhigacchanti
smṛtimagnyāṁ praśaṁsanti yeṣāṁ maraṇasaṁbhavā |
śreyasaikaparāṁ śānti prayāntiṁ gatakalmaṣāḥ ||62||
mṛtyorarthamanusmṛtya doṣo'yaṁ kasya sammataḥ |
nirdoṣaṁ hi manaḥ sarvaṁ śāntaṁ bhavati nityaśaḥ ||63||
tathāgataiḥ apramādaparaṁ śreṣṭhamuktam
apramādaparaṁ śreṣṭhamidamuktaṁ tathāgataiḥ |
yanmṛtyoḥ smaraṇaṁ nityamaśubhānāṁ ca varjanam ||64||
||iti parivartavargaścaturthaḥ ||
(5) anityatāvargaḥ
sukhaṁ kṣayāntam
kṣayāntaṁ hi sukhaṁ sarva na sukhaṁ vidyate dhruvam |
saṁsṛjenna sukhaṁ tasmāt yadīcchet sukhamātmanaḥ ||1||
mṛtyuḥ sarvānapi ākarṣati
gacchatāṁ tiṣṭhatāṁ caiva hasatāṁ krīḍatāmapi |
avisahyo mahāvego mṛtyurnaśyati dāruṇaḥ ||2||
na tatstha mihāmutra yatrāsau pratipadyate |
tathāpi nāma saṁmūḍhā janayitvā vaśaṁgataḥ ||3||
(na bālaṁ na yuvānaṁ vā) na sthavirameva vā |
gṛhasthamagṛhasthaṁ vā yadā'sau nāpakarṣati ||4||
sukhitaṁ duḥkhitaṁ vāpi guṇavantaṁ tathaiva ca |
vratasthamavratasthaṁ vā yadā'sau nāpakarṣati ||5||
duḥśīlaṁ śīlavantaṁ ca (dāninaṁ ca tathottamam ) |
rājānaṁ cottamaṁ cāpi yadā'sau nāpakarṣati ||6||
daivaṁ vā nārakaṁ vāpi tiryañca pratajaṁ tathā |
pramattamapramattaṁ vā yadā'sau nāpakarṣati ||7||
kāmadhātūpapannaṁ vā rūpadhātau sthitañca yaḥ |
ārupyadhātūpapannaṁ vā yadā'sau nāpakarṣati ||8||
karmapāśo jarādaṇḍo vyādhidaṇḍo mahāvanam |
raktopamo mṛtyurayaṁ sattvānādāya gacchati ||9||
evaṁvidhe pratibhaye mṛtyau paramadāruṇe |
(upasthite pravartante) surāḥ kāmavimohitāḥ ||10||
patanāntaṁ sarvasukhaṁ santyajet
yad duḥkhaṁ cyavamānasya devalokāt surasya ca |
narake yadbhavaṁ duḥkhaṁ viprayogapuraḥsaram ||11||
viṣamākṣikasaṁyuktaṁ yathānnaṁ cāpi (śobhanam) |
(tato) devagataṁ saukhyaṁ patanāntaṁ visarjayet ||12||
kṣīṇapuṇyasya dīnasya svadārairvarjitasya ca |
yad duḥkhaṁ cyavamānasya tasyaupamyaṁ na vidyate ||13||
sukṛtakṣīṇamandasya dvipasyeva gatattviṣaḥ |
śāmyati devasya yadduḥkhaṁ mahadduḥkhaṁ prajāyate ||14||
devasyāpi cyavanam
tṛṣṇāviṣayavṛddhasya śokopahatacetasaḥ |
mandavāgdehaceṣṭasya devasya cyavanād bhayam ||15||
duḥkhasya viṣayataratvam
yathā yathā sukhāsvādāḥ kāmā paramavañcakāḥ |
(tathā) tathā bhavatyeva teṣāṁ duḥkhaṁ mahattaram ||16||
yatamānasya yad duḥkhaṁ devalokān prajāyate |
tasyāntareṇa narakaṁ kalāṁ nārhati ṣoḍaśīm ||17||
cyavanāntaṁ devalokaṁ maraṇāntaṁ tadā bhuvi |
dṛṣṭvā duḥkhaṁ ( bhavatyeva śreyase kriyatāṁ manaḥ) ||18||
saukhyaṁ patanāntam
patanāntaṁ sadā saukhyaṁ nāsti lokasya nityajāḥ |
tad buddhvā kāraṇaṁ sarva śreyase kriyatāṁ manaḥ ||19||
sarva duḥkhāntam
sarve kṣayāntā nicayā patanāntā samucchrayāḥ |
saṁyogā viprayogāntā maraṇāntaṁ hi jīvitam ||20||
jātasya maraṇaṁ nityaṁ na tasyāstīti nityatā |
na bhūtārāvitānena triṣu dhātuṣu dṛśyate ||21||
garbhameke vinaśyanti tathaike sūtikāgṛhe |
parisarpaṇakāścaike tathaiva ( ca vinaśvarāḥ) ||22||
maraṇaṁ dhruvam
udayāstaṁ ca gamanaṁ bhāskarasya pradṛśyate |
tathā jātasya sarvasya sthitaṁ maraṇamagrataḥ ||23||
sarva sukhaṁ kṣayāntam
kṣayāntaṁ hi sukhaṁ sarva yo na vindati mohadhīḥ |
sa paścānmaraṇe prāpte (duḥkhāya janibhāgbhavet ) ||24||
kuśalaṁ kārya- (karaṇaṁ kuśalī ca) priyaḥ sadā |
sukhaṁ hi dharmācaraṇaṁ kathayanti manīṣiṇaḥ ||25||
anityamadhruvaṁ sarva pariṇāme kaṭuḥ sadā |
saṁsāraḥ kathito buddherhetustattvavicāraṇe ||26||
devāḥ sukhapramattā ye teṣāṁ sukhamaśāśvatam |
cyavamānasya ca yadduḥkhaṁ devalokāt surasya hi ||27||
tasyopamānaṁ naivāsti narakānnarakaṁ hi tat |
kimete nāvabudhyante patanāntaṁ sadā sukham ||28||
ajarāmaravallokaṁ paśyanti sukhamohitāḥ |
cyutyupapattimallokaḥ saṁkhyā tasya na vidyate |
na codvijanti puruṣāstṛṣṇayā parivañcitāḥ ||29||
abhiyāti sadā janma tvaritaṁ yāti yauvanam |
saṁyogo viprayogaśca sahajaḥ paridṛśyate |
vimūḍhā nānupaśyanti viṣayaiḥ parivañcitāḥ ||30||
tṛṣṇāvivaśā devāḥ cyavanti
cyavanti devāḥ vivaśāstṛṣṇayā parimohitāḥ |
sā bhūmistāni padmāni vanāni vividhāni ca ||31||
sarvapadārthānāmāpātaramaṇīyatvam
śikharāgrāṇi ramyāṇi ratnavanti mahānti ca |
sarāṁsi nadyo vividhā ratnapāṣāṇabhūṣitāḥ ||32||
vṛkṣā vicitrakusumāḥ paṅktibhirvividhaiḥ sthitāḥ |
harmyāgrāṇi ca ramyāṇi ratnavanti mahānti ca ||33||
kalpavṛkṣā hemamayā kecidvaidūrya nirmalāḥ |
rājatāstapanīyāśca vimiśrā vararohiṇaḥ ||34||
bhramarairūpagītāśca vibhānti kamalākarāḥ |
vibhūṣaṇāni ramyāṇi devārhāṇi ca sarvataḥ ||35||
sarva kṣaṇikam
sarvametat tathaivāsti janastu parivartate |
māyābudbudaphenābhaṁ gandharvanagaropamam ||36||
sukhaṁ sarvasya devasya tṛṣṇayā vañcitasya hi |
sa vināśya janaṁ sarva bhrāmayitvā bhavārṇave ||37||
tṛṣṇaiva duḥkhamūlam
tṛṣṇā viṣāgnisadṛśā lokānāmatra tiṣṭhati |
avitṛptā kāmabhogairapi taptā sukhodbhavā ||38||
kālānalena nirdagdhā kva te devagaṇāḥ gatāḥ |
sarvathādhigatā yeyaṁ tṛṣṇā lokavitanvinī ||39||
yayā vimohitā devāḥ kālasya vaśamāgatāḥ |
devāsurā narā yakṣā narake yānti jaṅgamāḥ ||40||
kālapāśayojitaṁ traidhātukamidam
gacchanti vivaśāḥ sarve kālapāśaṁ durāsadam |
traidhātukamidaṁ sarva kālapāśena yojitam ||41||
tṛṣṇāvimohitāḥ maraṇaṁ na paśyanti
na ca paśyanti vivaśāstṛṣṇāmohena mohitāḥ |
anena hi yathā devāḥ śataśo'tha sahastraśaḥ ||42||
gatāḥ kālāgninirdagdhā viṣayairdhanasaṁbhavaiḥ |
parasya dṛśyate maraṇamātmano naiva dṛśyate ||43||
paścātte vyasane prāpte vindante duḥkhamātmanaḥ |
pramādakaluṣaṁ ceto viṣayābhirataṁ sadā ||44||
na vindanti dhruvaṁ mṛtyuṁ dehināṁ sahajasthitam |
sukhottaramanāśasya pramādābhiratasya ca ||45||
mṛtyusainyamupaitīdaṁ pramāthi viṣasannibham |
na mantrauṣadhakarmāṇi na devā nāsurāstathā ||46||
kālapāśabaddhasya na ko'pi trātā
kālapāśena baddhasya trātāro na bhavanti te |
rajasā guṇṭhitaṁ vaktraṁ ātmano naiva vindati ||47||
tṛṣṇāyā heyatve hetuḥ
prāpteścyavanabhūto'yaṁ mṛtyuḥ paścād bhaviṣyati |
lolupasya sadā yatnairavitṛptasya tṛṣṇayā ||48||
sahasā'bhyeti maraṇaṁ yannadṛṣṭaṁ sukhārthinām |
ayaṁ tavāgraho duḥkhaṁ mṛtyunā preṣito mahān ||49||
asmādanantaraṁ mṛtyurbhaviṣyati sudāruṇaḥ |
mahāgirivarādasmāt vanopavanabhūṣitāt ||50||
baddhānarā viṣayagā svakarmaphalabhoginaḥ |
krīḍāvihāriṇastāvat kvacit tṛṣṇāsukhaṁ na hi |
tarṣyayā tṛṣṇayā mūḍhāḥ patanti vivaśā bhuvi ||51||
dhūmasyānantaraṁ vahniryathā bhavati nityaśaḥ |
tathā cyavanaliṅgasya pṛṣṭhataścyavanaṁ sthitam ||52||
jātyā jātyā dhruvaṁ mṛtyuścārogye sati ruk sthitā |
sampattau vyasanaprāptiyauvane sahajā jarā |
sarvaiḥ priyairviyogaśca na saṁyogo dhruvaṁ sthitaḥ ||53||
dharmatāyāḥ mahattvam
dharmateyaṁ sadāloke samyagbuddhena deśitā |
ubhayasya kṣayo nāśo janasyo parivartate ||54||
jātau satyāṁ yathā mṛtyuravaśyaṁ sthita eva hi |
kṣīyate sukṛtaṁ karma āyūṁṣi kṣaṇikāni hi ||55||
saṁvarādikaṁ bhajadhvam
saṁvara dharmavinaye bhajadhvaṁ puruṣottamāḥ |
abhyeti yauvanaṁ sarvaṁ jīvitaṁ cānugacchati ||56||
sarvasya nāśaśālitvam
naśyanti sarvadā sarvā mā pramāde manaḥkṛthā |
na nityaṁ labhyate svargo na nityaṁ kṣaṇasampadā ||57||
yasya yāvannābhipatanaṁ tāvat kṣipraṁ (pra)yujyatām|
(tasya jāte hi patane tat prayogo vṛthā bhavet ) ||58||
ayaṁ sa hi drumavano nānāratnavibhūṣitaḥ |
latāgahvarasaṁcchannaḥ padmākaravibhūṣitaḥ ||59||
jāmbūnadamayaiśśuddhaiḥ prāsādaiḥ ratnacitritaiḥ |
nānāvidhaiḥ prastravaṇairlatābhirupaśobhitaḥ ||60||
karmasākṣījanasyāsya bhitvā gaganamucchritaḥ |
kalpāgnivirato meruḥ sarvathā na bhaviṣyati ||61||
kiṁ punarye surāstatra phenabudbudasannibhāḥ |
utpadyante vinaśyanti pramādamadamohitāḥ ||62||
sukhaduḥkhamanantaṁ ca svecchākāmaphalodbhavam |
devalokād yathā devāḥ patanti narake punaḥ ||63||
tad duḥkhaṁ paramaṁ kaṭu
śarīramānasaiduḥkhairvidyamāneṣu sarvataḥ |
na tacchakyaṁ pramatte syāt tadduḥkhaṁ paramaṁ kaṭu ||64||
viyogaduḥkhaṁ duḥkhanāmagrataḥ paripaṭhyate |
taccadevagatau nityamagrataḥ sampravartate ||65||
sarvapriyairmanāpaiśca viprayogo bhaviṣyati |
na ca devāḥ prapaśyadhvaṁ maraṇāntaṁ hi jīvitam ||66||
cyutikāle tu samprāpte vihvalendriyacetasā |
jānīdhvaṁ tatparaṁ duḥkhaṁ yadavaśyaṁ bhaviṣyati ||67||
sarvaṁ kṣaṇikam
akālacakrapratimaṁ gandharvanagaropamam |
tribhave saṁbhavaṁ sarva phenabudbudasannibham ||68||
yaḥ phenarāśau saṁmūḍhaḥ kuryācchādanasaṁstaram |
sa mūḍhaḥ saṁskṛte kuryādabhisvādaṁ bhramātmakam ||69||
mṛtyumahimā
na devā na narā yakṣā nāsurā garuḍāstathā |
trāyante mṛtyusamaye karmaṇā paritapyatām ||70||
yāvannāyāti samaye mṛtyurājaḥ sudāruṇaḥ |
tāvattu sukṛtaṁ kārya mā paścāt paritapyatha ||71||
yadbhūtakāmajaṁ saukhyaṁ prākṛtaṁ viṣayodbhavam |
mṛtyukāle samutpanne tiṣṭhanti na budharṣamā ||72||
kiṁ kariṣyanti saukhyāni kiṁ striyaḥ kiñcabāndhavāḥ |
mṛtyunā hriyamāṇasya devalokāt samantataḥ ||73||
sthirāstā bhūmayaḥ sarvā vanopavanabhūṣitāḥ |
mṛtyurajjvā vibaddhaśca tvantu kālena nīyase ||74||
ākāśe jaladā yadvada vāyunā samudīritāḥ |
saṁśliṣṭāśca viyujyante saṁsāre prāṇinastathā ||75||
ṛtau ṛtau yathā puṣpamāgatairdṛśyate naraiḥ |
vyatīte tu ṛtau sarve pratiyānti yathāgatāḥ ||76||
yathā kāle samutpanne modante sukṛtaiḥ surāḥ |
vyatīte tu śubhe kāle pratiyānti yathāgatāḥ ||77||
ṛtau ṛtau yathā vṛkṣe parṇajāyate'nekaśaḥ |
vyatīte tu śubhe kāle śīryate tat samantataḥ ||78||
yathā parṇopamādetanna saukhyamabhayaṁ bhave |
śīryate satataṁ saukhyaṁ nāsaukhyaṁ vidyate dhruvam ||79||
prābṛṭkāle yathā varṣamākāśe na nivartate |
tathā saukhyamidaṁ sarva gacchati na nivartate ||80||
barhiṇāṁ ca yathā nādo vāyunā samudīritaḥ |
śrūyate tatpraṇāśāya tathā saukhyamidaṁ smṛtam ||81||
yathā hi jvalane kṣiptaṁ dhruvaṁ kālaṁ pradahayate |
tathā vahanyupamaḥ kālaḥ kāṣṭhavaccaratāṁ smṛtaḥ ||82||
āgatāśca gatāścaike śataśo'tha sahastraśaḥ |
saṁvego na bhavatyeṣā tṛṣṇayā mohitāstathā ||83||
yathā yathā mahāsaukhyaṁ svayaṁ bhogo yathā yathā |
tathā tathā mahad duḥkhaṁ patanāntodbhavaṁ dhruvam ||84||
jātyādi duḥkhaparamparā
jātirduḥkhā jarā duḥkhā maraṇaṁ duḥkhameva ca |
priyaiśca saha viśleṣo duḥkhasyaiṣā paramparā ||85||
mṛtyunā na bibhet
ekasya patanaṁ dṛṣṭvā kathaṁ nodvijate janaḥ |
mamāpi patanaṁ hyetat sarvapāpairbhaviṣyati ||86||
yaḥ paśyati bhayaṁ dūrāt pratipattau ca vartate |
(sa)mprāpte mṛtyusamaye na vibheti gatavyathaḥ ||87||
vibhujyamāno daunaiśca mṛtyuḥ svajanabāndhavaiḥ |
yadduḥkhaṁ mṛtyusamaye tanna śakyaṁ prabhāṣitum ||88||
patanāntaṁ hi maraṇaṁ patamāno yathā giriḥ |
niṣpratyanīkaṁ balavat puruṣānapakarṣati |
saṁśliṣyate mahāvegaḥ samprahārī ca sarvadā ||89||
taṁ jñātvā mā pramādeṣu stubadhvaṁ devasattamāḥ |
saṁśleṣayati viśleṣaṁ yauvane ca sadā jarā ||90||
jīvite ca sadā mṛtyuḥ padametat sadā sthitam |
anityenā'gninā'vaśyaṁ dagdhabyo yatra gocaraḥ ||91||
kalpānte kiṁ punardevā ye phenakadalīsamāḥ |
na tadasti bhavet kiñcid yad jñānaṁ saṁskṛtaṁ calam ||92||
yannityaṁ (ca) sukhaṁ vā syādetatsthānaṁ na vidyate |
upasthitamiva jñeyaṁ maraṇaṁ sarvajantubhiḥ ||93||
yasmāt tasya pratīkāraḥ sarvopāyairna śakyate |
rūpaṁ kṣaṇikameteṣāṁ vayo'pi kṣaṇikaṁ tathā ||94||
kṣīyate ca tathā saukhyaṁ na ca buddhayantyamedhasaḥ |
yadā tat sarvameteṣāmanekaṁ śubhalakṣaṇam ||95||
janmataḥ kālacakreṇa paripāṭayā vināśitam |
tathaivaitat purā naṣṭamanekaśatalakṣaṇam ||96||
tathaitadapi janmaiṣāṁ mṛtyurājo hariṣyati |
pramādamanasāṁ hyeṣāṁ nityaṁ sukhavihāriṇām ||97||
nidhanāya kālapāśo'yamabhyeti sukhanāśakaḥ |
sukhārogyabalaprāṇapriyaviśleṣakārakaḥ ||98||
balavanmṛtyurājo'sau samīpamupasarpati |
yaḥ samīpagato hyeṣāṁ pramattānāmanekaśaḥ ||99||
sukhanāśaḥ suniścitaḥ
jīvitaṁ saha saukhyena tvaritaṁ nāśayiṣyati |
dīrghakālamidaṁ dhvastaṁ pramādāpahatāḥ surāḥ ||100||
nāvabuddhayanti mohāndhāḥ saukhyena pratibodhitāḥ |
yadā hīnaprabhāhyete vihvalendriyacetasaḥ ||101||
yamalokaṁ patiṣyanti tadā jñānasya tatphalam |
jīyate bata kālo'yaṁ kṣaṇikaṁ ca yathā sukham ||102||
tathāpi raktamanaso nāvabuddhayantyacakṣuṣaḥ |
ramyād ramyataraṁ yānti nityaṁ sukhavihāriṇaḥ ||103||
prayāsyanti yathā hayete mṛtyurājo hariṣyati |
jarā jātivipattīnāṁ yo na mūḍho viṣīdati ||104||
sa paścāt mṛtyusamaye tapyate (hīnacetasā) |
sukhaṁ deveṣu samprāpya (tadetad) guṇasammatam ||105||
kṛtahutaṁ vināśāntaṁ kṣaṇikaṁ jīvitaṁ calam |
yathā hi yad vināśāntaṁ tathaiṣāmapi jīvitam ||106||
acireṇāpi kālena bhaviṣyati na saṁśayaḥ |
yāvannāyāti maraṇaṁ yāvad buddhiranāvilā ||107||
manasā dharmaratiḥ kāryā
tāvaddharmarataṁ dhārya manobalena dhīmatā |
sarvajīvitanāśāya sarvasaukhyakṣayāya ca ||108||
priyaviyogaḥ niścitaḥ
sarvapriyaviyogāya mṛtyurāśrayameti ca |
tasminnāpte mahādhyāne mṛtyuḥ paramadāruṇaḥ ||109||
nānyat trāṇamṛte dharmāt tasmād dharmarato bhavet |
upapannasya devasya yā prītirupapadyate ||110||
nāsau cyavanaduḥkhasya kalāmarhati ṣoḍaśīm |
mṛtyukāle samutpanne na kaścit kasyacit tathā ||111||
sarvasya nāśatvam
na ca gacchantimapyekaṁ padamekaṁ hi gacchati |
yadā jātaṁ tadāramya naro mṛtyuparāyaṇaḥ ||112||
nānāmohaparītastu bhayametanna vidyate |
yadā te cyavanaṁ prāpte bhavabhogakaraṁ param ||113||
tadā vindati mūḍhātmā yad bhayaṁ mṛtyujaṁ mahat |
viṣayoragasandaṣṭā tṛṣṇā viṣavimohitā ||114||
na vindanti sadā devāścyavanānte mahad bhayam |
cyavanti ca tathā duḥkhamutpādayanti dehinām ||115||
yathopapattiścyavanaṁ devānāṁ samprajāyate |
karmavāyusamudbhrāntaṁ prayogeṇa ca duḥkhitam ||116||
puruṣaṁ nayate mṛtyuravaśaṁ (sukhavañcitam ) |
na mātaro na pitaro na mitrāṇi na bāndhavāḥ ||117||
sahāyatāṁ vrajantīyaṁ puruṣaṁ kālacoditam |
asahāyo janaścāyaṁ janaḥ prakṛtivañcitaḥ ||118||
mana eva pāśabandhanam
kevalaṁ tu manaḥpāśairbandhanairbadhyate janaḥ |
na janaḥ svajanaśceha trātā bhavati kasyacita ||119||
gṛhīta iva keśeṣu mṛtyunā dharmamācaret
mṛtyukāle samutpanne svajano'pi yathā janaḥ |
yastvaṁ paśyasi devānāṁ sukhametanmahodayam ||120||
tat prasahyamahādevo mṛtyurājo hariṣyati |
tvaritaṁ yāti janmedaṁ na ca vindati bāliśaḥ ||121||
paścāttu vyasane prāpte prativindanti duḥkhinaḥ |
yadi duḥkhādbhayaṁ tvaritaṁ yadi mṛtyubhayaśca yaḥ ||122||
dharme hi kriyatāṁ buddhirevaṁ sukhamavāpsyatha |
vināśāntaṁ sadā saukhyamanityaṁ sarvataścalam ||123||
devatvaṁ patanāntam
sarvadevakṛtaṁ saukhyaṁ na ca vindanti mohitāḥ |
abhūtvā ca cyavantyete bhūtvā'vaśyaṁ hi cañcalāḥ ||124||
devāḥ patanabhāvāya dharmateyaṁ vyavasthitā |
pramattāḥ kāmabhogeṣu ye devāścalamānasāḥ ||125||
na paśyanti surāstīvraṁ vyasanāntaṁ hi jīvitam |
yadaiva jāyate devastadaiva maraṇāya saḥ ||126||
śreyase matiḥ karttavyā
divasānte yathā rātriravaśyaṁ pratipadyate |
divasaṁ jīvitaṁ proktaṁ rātriḥ sthānmaraṇopamā ||127||
tasmāt tadubhayaṁ jñātvā śreyase kriyatāṁ manaḥ |
tadetadartha nṛṇāṁ hi strīrāgavaśavartinām ||128||
tadiṣṭaṁ mṛtyusainyena prasahayamavamarditam |
bhāvābhāvādibhirmūḍhān vañcayitvā striyo narān ||129||
prayānti mṛtyusamaye svakarmaphalabhoginaḥ |
padmopavanaśaileṣu nadīnāṁ nirjhareṣu ca ||130||
bahuśaḥ krīḍanaṁ kṛtvā kūpāyā'bhigatāḥ priyāḥ |
avaśyambhāvi maraṇamavaśyaṁ ca viyogitā ||131||
tathāpi nāma puruṣā nityaṁ rāgavaśānugāḥ |
sukhitaṁ duḥkhitaṁ vā(pi) jīrṇamanyatra yauvanam ||132||
mṛtyurājo'vamardati
duṣkulīnaṁ kulīnaṁ vā mṛtyurājo'vamardati |
surūpaṁ vā virūpaṁ vā balavantaṁ tathā'balam ||133||
sanāthaṁ naṣṭanāthaṁ vā mṛtyurājo'vamardati |
rājānaṁ vā tathā mṛtyuḥ gṛhiṇaṁ vā tathā yatim ||134||
krūraṁ vā mṛdukaṁ vāpi mṛtyurājo'vamardati |
nirdhanaṁ vā daridraṁ vā saguṇaṁ nirguṇaṁ tathā ||135||
striyaṁ vā puruṣaṁ vāpi mṛtyurājo'vamardati |
pravāsinaṁ gṛhasthaṁ vā jale vāpi sthalesthitam ||136||
sthitaṁ vā giriśṛṅgeṣu mṛtyurājo'vamardati |
jāgarantaṁ tathā suptaṁ bhuñjānaṁ vā tathā sthitam ||137||
pramāthī sarvalokasya mṛtyurājo'vamardati |
bhūmisthaṁ (vā) vimānasthaṁ videśasthaṁ tathā gṛhe ||138||
krakacaḥ kālacakro'yaṁ mṛtyurājo'vamardati |
bhāgyavantaṁ tathā dhanya nistriśaṁ (caiva) dharmikam ||139||
rogiṇaṁ svasthadehaṁ vā mṛtyurājo'vamardati |
caṇḍaṁ suśīlinaṁ cāpi kadarya dhaninaṁ tathā ||140||
pramattamapramattaṁ vā mṛtyurājo'vamardati |
nārakeyaṁ tathā pretaṁ tiryañco manujaṁ tathā ||141||
anivṛttabalotsāho mṛtyurājo'vamardati |
kāmadhātau ca ye devā rūpadhātau ca ye sthitāḥ ||142||
tān sarvān hi pratibalān mṛtyurājo'vamardati |
ārūpyeṣu ca ye devāḥ samāpattiniveśakāḥ |
tān sarvānapi vai devān mṛtyurājo'vamardati ||143||
sarva vināśāntam
yad jātaṁ saṁskṛtaṁ kiñcid tad vināśāntameva hi |
tannāsti saṁskṛtaṁ kiñcid yasya nāśo ca vidyate |
mṛtyorbalamidaṁ jñātvā kāmadoṣaṁ ca sarvataḥ ||144||
tṛṣṇayā vañcanaṁ cāpi viramadhvaṁ bhavārṇavāt |
tadaitad vyasanaṁ matvā mṛtyorapi calācalam ||145||
sudāntaṁ kriyatāṁ cittam
sudāntaṁ kriyatāṁ cittaṁ yenedaṁ bhrāmyate jagat |
vanopavanaśailebhyo vimānebhyaśca sarvataḥ ||146||
sarvadevāḥ paciṣyanti kālāgnivinipātitāḥ |
pramādamanaso mūḍhā bhūyo viṣayajihimatāḥ ||147||
tṛṣṇāpāśena sambaddhā devāḥ yāsyanti durgatim |
rabhasaṁ jīvitaṁ saukhyaṁ prayāti khalu dehinām ||148||
na ca vindanti vibudhā jātyandhā iva satpatham |
jalabudbudasaṁkāśaṁ jīvitaṁ sarvadehinām ||149||
nadītaraṅgacapalaṁ yauvanaṁ vyativartate |
anityā (hi)kaṭākṣekṣāpraduḥkhāstuṣitāḥ surāḥ ||150||
rāgasya heyatvam
nirvāyatyavaśo dīno dīpaḥ snehakṣayādiva |
karmakṣayaparikṣipto dvādaśāro mahābalaḥ ||151||
dharmacakro bhavatyeṣa nipātī syānna cañcalaḥ |
vicitraviṣayāramyā anekasukhamaṇḍitāḥ ||152||
kālagrāsāḥ sarve bhavanti
tuṣitāḥ patanti vivaśāḥ kālasya vaśamāgatāḥ |
kālasya vaśamāpannā yathā rohanti pādapāḥ ||153||
te punaḥ kālamāsādya bhavanti vigatatviṣaḥ |
yathā kālaṁ samāpadya bhavanti sukhitāḥ surāḥ ||154||
punastamaiva saṁsṛtya patanti vivaśā hi te |
karmakālaṁ samāsādya loko'yaṁ parivartate ||155||
sukhaṁ vrajati duḥkhaṁ hi kālasya vaśamāgataḥ |
yadvṛttaṁ prākśubhaṁ karma tacca duṣṭamahodayam ||156||
tadidaṁ bhuñjate svargaṁ kṣīyate ca tataḥ punaḥ |
sahetukasya sarvasya kṣaṇikasya viśeṣataḥ ||157||
anityatāparāmarśo nāsau bhavati sarvataḥ |
ye bhāvāḥ saṁskṛtā nityāḥ sarve te vipralobhinaḥ ||158||
vipralobhya janaṁ yāti dharmateyaṁ vyavasthitā |
śīghrasrotā yathā nadyastathā saukhyaṁ śarīriṇām ||159||
kṣaṇikaṁ jīvitaṁ sarva na ca vindanti bāliśāḥ |
jarā vyādhiśca mṛtyuśca vipattiḥ karmasaṁkṣaye ||160||
bhavantyetāni devānāṁ nityānāṁ kāmacāriṇām |
nāyurdhruvaṁ bhavatyeva na saukhyaṁ triṣu dhātuṣu ||161||
na (ca) vindanti vivaśā devāḥ kāmena mohitāḥ |
varṣadhārā yathā''kāśe duḥsthā bhavati sarvataḥ ||162||
tathā saukhyamidaṁ sarva varṣadhāropamaṁ sadā |
vāyunā pāṁsavo yānti anyonya parighaṭṭitāḥ ||163||
bhrāmyate gagane 'vaśyastathā śleṣaḥ śarīriṇām |
suciramapi saṁramyaṁ nityatā nāsti dehinām ||164||
acintyārthe saukhyamidaṁ na ca vindanti bāliśāḥ |
vāteritaṁ tu yat saukhyaṁ vināśāntaṁ bhaviṣyati ||165||
sukhasya duḥkhamiśritatvam
vināśaṁ naiva budhyanti kāminaścittavañcitāḥ |
duḥkhamiśraṁ sukhamidaṁ pracchannamiva vidyate ||166||
padmamālāparicchinno viṣapūrṇo yathā ghaṭaḥ |
odanaṁ viṣasammiśraṁ maraṇāntaṁ (hi) tat tathā ||167||
tathā saukhyamidaṁ sarva tasmāt tat parivarjayet |
ādau madhye tathā cānte narakāya bhaviṣyati ||168||
utpādasthitibhaṅgāni sarvāṇi vastūni
utpādasthitabhṅgāntaṁ sarva saṁskṛtamucyate |
sarva ca saṁskṛtaṁ saukhyaṁ nanu bhaṭṭārameva tat ||169||
bhaṭṭārañca vilāsaśca (su)vyayakṣaṇikaṁ tathā |
sukhaṁ ca jīvitaṁ sarva tasmāt tat parivarjayet ||170||
ādau madhye tathā cānte śreyasyeva manaḥ sadā |
sudāntaḥ śuddhacitasya mṛtyukāle na sīdati ||171||
maraṇasyāvaśyambhāvitvam
avaśyambhāvi maraṇaṁ priyasya ca viyogatā |
na ca cintayataḥ kāle viṣaye vipralobhinaḥ ||172||
jarāmaraṇacakraṁ tamaviṣahyaṁ sudāruṇam |
pādapān devagān sattvān na ca buddhayantyacakṣuṣaḥ ||173||
sarvasya jātasya cyavanaṁ bhavati
cyavamānasya devasya vikalendriyacetasaḥ |
yad duḥkhaṁ sukaraṁ tasya naupamyamiha vidyate ||174||
yathā yathā mahat saukhyaṁ tṛṣṇopahatacetasaḥ |
tathā tathā mahad duḥkhaṁ cyavamānasya duḥsaham ||175||
kṛtvā hi saṁskṛtaṁ karma na jñātvā karmaṇaḥ sthitiḥ |
mṛtyukāle samutpanne paścāttāpena dahayate ||176||
mṛtyoḥ pūrvameva svahitamādheyam
yāvannāpyeti maraṇaṁ yāvacca kṣaṇasampadaḥ |
tāvat svahitamādheyameṣa mārgaḥ sukhāvahaḥ ||177||
cyavanaṁ devalokeṣu maraṇaṁ narabhūmiṣu |
viditvā kaḥ pumān āsthāṁ kuryātsopadrave bhave ||178||
sarva vināśi
tailavartipraṇāśena dīpanāśo yathā dhruvam |
karmakriyā tathā kasya vinipātaḥ surālayāt |
bhittināśo yathā'vaśyaṁ cittanāśo dhruvaṁsthitaḥ ||179||
karmanāśāttathā saukhyamavaśyaṁ vinipadyate |
kṣīṇapuṇyāḥ nipatyante devāḥ sarve surālayāt ||180||
anityataiṣāṁ sarveṣāṁ sattvānāṁ vinipātikā |
mṛtyuḥ pivati bhūtāni jarā pivati yauvanam ||181||
vyādhiḥ pivati cārogyaṁ na ca loko'vabudhyate |
upapannāḥ subahuśaḥ pratītāścāpyanekaśaḥ ||182||
jāyate jīryate cāyaṁ cyavane copapadyate |
na kṣaṇo'sti muhūrto vā parivartastathāpi vā ||183||
yatra mṛtyurvilambena na ca loko'vabudhyate |
upapannāstu bahuśaḥ pratītāścāpyanekaśaḥ ||184||
yanna mṛtyuvilambaḥ syānna ca loko'vabudhyate |
anityaṁ jīvitaṁ sarva na vilambi ca yauvanam ||185||
sarvabhūtānyanityāni na ca loko'vabudhyate |
ante krameṇa naśyanti bhāvāḥ kṣaṇavilamvinaḥ ||186||
sambaddhāḥ karmasūtreṇa na ca loko'vabudhyate |
devakoṭisahastrāṇi vanopavanasevinām ||187||
nimīlitāni kālena na ca loko'vabudhyate |
paṅkābhāvacarā devāḥ pramattā bhogatṛṣṇayā ||188||
yāsyanti vilayaṁ sarve na ca loko'vabudhyate |
phenabudbudasaṅkāśaṁ svapnadravyopamaṁ sukham ||189||
kṣayaṁ prayāti śīghraṁ ca na ca loko'vabudhyate |
sarvasya sarvathā sarvo vināśo niyato bhave ||190 ||
na ca bālasya saṁsārānnirvedamupapadyate |
na sarvaḥ sarvathā sarva sarvopāyaiḥ prayatnaśaḥ |
saṁtrātā bhavane prāpte mṛtyukāle sudāruṇe ||191||
mṛtyurityabhidhīyate
vyucchettā sarvasaukhyānāṁ duḥkhanāmākaro mahān |
viśleṣaḥ sarvabandhānāṁ mṛtyurityabhidhīyate ||192||
bhayopanetā bhūtānāṁ duḥkhānāmudadhiḥ samaḥ |
vyāmohakarttā buddhīnāṁ mṛtyurityabhidhīyate ||193||
sañchettā jīvitānāmindriyāṇāṁ ca nāśakaḥ |
amṛśyaḥ sarvabhūtānāṁ mṛtyurityabhidhīyate ||194||
adhṛṣyaḥ sarvabhūtānāmajeyaḥ sarvakarmaṇām |
vināśaḥ sarvasattvānāṁ mṛtyurityabhidhīyate ||195||
avaśyambhāvi tattvānāmantakaṁ sarvadehinām |
nikāyabhāganāśo'yaṁ mṛtyurityabhidhīyate ||196||
sadeva yakṣagandharva-piśācoraga-rakṣasām |
kālacakravināśī (ca) mṛtyurityabhidhīyate ||197||
asaṁyamī pramāthī ca bahnivat sarvadehinām |
krūraścāvinivarttyaśca mṛtyurityabhidhīyate ||198||
skandhāyatananāśaśca ārupyasyātha cetasaḥ |
kāladharmo mahāveśo mṛtyurityabhidhīyate ||199||
śreyase matiḥ karaṇīyā na tu pramāde
sa eva dhā(ta)ve śīghraṁ vinipātāya dehinām |
śreyase kriyatāṁ yatno mā pramādeḥ manaḥ kṛthāḥ ||200||
gataṁ jīvanaṁ nāyāti
yathā (hi śīghra) gamanaṁ pakṣiṇāṁ pavanasya vā |
tathā śīghrataraṁ yāti jīvitaṁ sarvadehinām ||201||
gato nivartate vāyurnivartante ca pakṣiṇaḥ |
jīvitaṁ yanniruddhaṁ tu tasya nāgamanaṁ punaḥ ||202||
drutaṁ kṣīyanti karmāṇi drutamabhyeti cāntakaḥ |
avaśyambhāvi viśleṣaṁ na ca vindanti devatāḥ ||203||
anirvāyo mahāvegaścatuḥsatyanivarhaṇaḥ |
avaśyambhāvi balavāneṣa mṛtyurupaiti ca ||204||
śruti pramādino devāḥ sukhena parivañcitāḥ |
na vindanti mahad duḥkhaṁ yadavaśyaṁ bhaviṣyati ||205||
saṁskṛtasya hi sarvasya samayasya viśeṣataḥ |
vināśo bhavati (cā)sau dharmateyaṁ bhave bhave ||206||
jarāyauvananāśāya prāṇanāśāya cāntakaḥ |
vipattibhūtanāśāya sthitā (vai) nāśahetavaḥ ||207||
evaṁvidhe mahāghore vyasane (vai) mahad bhaye |
pramādino hi yad devāḥ nūnamete ca cetanāḥ ||208||
anāgatabhayaṁ yo hi paśyati jñānacakṣuṣā |
sa paṇḍita iti jñeyo viparītastu bāliśaḥ ||209||
karmakṣaye sukhasya nāśaḥ
vimūḍhamanasaḥ sarve vañcitāḥ svena cetasā |
karmakṣaye tu naśyanti dīpā snehavaśādiva ||210||
anekaviṣayāṇāṁ ca idaṁ saukhyamanuttamam |
bhuktvā karmakṣayo bhūta vinipāto bhaviṣyati ||211||
anityatvānavagamādadharmaratiḥ
jalataraṅgacapalaṁ jīvitaṁ yāti dehinām |
na ca budbudaniḥsāramavagacchanti bāliśāḥ ||212||
phenarāśiściraṁ tiṣṭhed upāyaiḥ katibhirnanu |
na tu devāściraṁ tiṣṭhantyanityo bhāvanamiti ||213||
lobhavaśādeva mṛtyorupekṣā
kṛṣyate bhūriyaṁ sarvā manujaiḥ phalakāṁkṣibhiḥ |
na ca saṁdṛśyate mṛtyurlābhasaktairapaṇḍitaiḥ ||214||
kṣaṇe kṣaṇe vivardhante lobhāśā mohite jane |
na ca vindanti saṁsārāḥ kṣīyamāṇāḥ kṣaṇe kṣaṇe ||215||
daṇḍatrayamupasaṁharati
jarādaṇḍo'yamabhyeti yauvanāntakaro nṛṇām |
ārogyaśaktināśāya vyādhidaṇḍo'yamāgataḥ |
daṇḍatrayamidaṁ ghoraṁ sasurā'suranāśakam ||216||
abhyeti na ca mūḍho'yaṁ lokaṁ paśyati bāliśaḥ |
parasparaṁ pralobhācca svajanaṁ snehacañcalam ||217||
mohabaddhāḥ mṛtyuṁ viyogaṁ ca nāvagacchanti
gacchatyanyonyasaṁśliṣṭo mohabaddhe jane janaḥ |
putrapautraprapautrāṇāṁ vaśagāścāpi ye narāḥ ||218||
karmaskandhasya duḥkhāvahatvam
sarve tena bhaviṣyanti tvaṁ tu saṅgena bādhyase |
jīvitāntakaraḥ śatrurna viśaṅko mahābalaḥ ||219||
so'vilambī mahāvego mṛtyureṣo'bhyupaiti ca |
calācalavidhirjñeyaḥ karmaskandhairnidarśitaḥ ||220||
devādīnāṁ kṣayo bhavati
devanāgāḥ (sa)gandharvā piśācoragarākṣasāḥ |
na śaktāścyavane kṣāntaṁ balaṁ tasya tathāgatam ||221||
tattvadarśako durgatiṁ nādhigacchati
calācalavidhirjñeyaḥ karmaṇā tattvadarśakaḥ |
aliptaḥ pāpakairdharmairna sa gacchati durgatim ||222||
iti anityatāvargaḥ pañcamaḥ
(6) apramādavargaḥ
pramādaratasya na mokṣaḥ
yaḥ pramādarato janturnāsau mokṣāya kalpate |
pramādaviṣamūḍhasya nirvāṇaṁ dūrameva tat ||1||
na pramāde manaḥ kāryam
na pramādeṣu badhyet pramādaḥ śatruruttamaḥ |
pramādaparamā devāḥ patanti narake punaḥ ||2||
svabhāvatāmimāṁ jñātvā dharmāṇāmudayavyayam |
na pramāde manaḥ kārya pramādaviṣamuttamam ||3||
pramādāpramādayoḥ parasparavirodhitvam
apramādo'mṛtapadaṁ pramādo mṛtyunaḥ padam |
apramattā na bhriyante pramattāstu sadātmṛtāḥ ||4||
yathā viṣaṁ tathā vahniḥ pramādaḥ prāṇināṁ tathā |
pramādonmāditāḥ satvāḥ duḥkhād duḥkhaṁ prayānti te ||5||
apramattāḥ sadāmartyāḥ sarva prakramasaṁskṛtāḥ |
prayānti paramāṁ śānti pramādo yatra nāsti hi ||6||
yaḥ pramāde rato janturna śubhānyanuceṣṭate |
tasya dharmavimūḍhasya kutaḥ svargo bhaviṣyati? ||7||
pramādaṁ varjayed yasmāt pramādaṁ viṣamuttamam |
apramattā na bhriyante pramattāstu sadātmṛtāḥ ||8||
saubhāgyaṁ prāpya yo martyaḥ pramādeṣu ca vartate |
na paṇḍita itikhyāto viparītastu nānyathā ||9||
na pramādasya kālo hi harṣasya na kathañcana |
vyāmohajananācceto mṛtyukāle mahābale ||10||
pramādamukhena pramādavarṇanam
harṣo dhūmaḥ pramādo'gnirdevān dahati naikaśaḥ |
viṣayairmohitā mūḍhā na ca vindantyacakṣuṣaḥ ||11||
avyucchinnāni paśyanti saṁskārāṇi ca dehinām |
yathā hi viṣayairmūḍhā nāvagacchanti yaddviṣaḥ ||12||
tasmāt pramādaṁ viṣavat kathayanti manīṣiṇaḥ |
sukhaṁ na dṛśyate pūrva pramādomandabuddhibhiḥ ||13||
(yathā) pramādopakṛtāḥ prayānti narakaṁ punaḥ |
phale prāpte pramādo'yaṁ paścāt santapyate vyathā ||14||
pramādo'narthakaraḥ
sarvānarthakaro dṛṣṭaḥ pramādaḥ paṇḍitaiḥ naraiḥ |
tathā ca kuśalaṁ prāyo yaḥ pramādaṁ na sevate ||15||
duḥkhaṁ yasya bhavediṣṭaṁ sa pramādaṁ niṣevatām |
na pramādaparaḥ kaścit kadācit sukhamāpnuyāt ||16||
pramādaśūnyānāmacyutapadaprāptiḥ
pramādaviratāḥ santo gacchanti padamacyutam |
nā pramādaparaḥ kaścinnarake duḥkhitānnayet ||17||
yadi devāḥ sahantīmaṁ ramante mandamedhasaḥ |
tiraścāṁ hi surāṇāṁ ca viśeṣo naiva vidyate ||18||
pramādavaśāt devalokād patanti
pratyekaṁ karmavaicitryaṁ pramādaparamāḥ surāḥ |
nāvagacchanti patanaṁ devalokād bhaviṣyati ||19||
sannikṛṣṭaṁ sadā duḥkhaṁ patanaṁ vā bhaviṣyati |
devalokottarā devā yathā syāt sukhamātmanaḥ ||20||
devalokaṁ samāsādya yaḥ pramādeṣu rakṣate |
sa kṣīṇaśubhakarmāntaṁ cyavanānte vibudhyate ||21||
mā pramādaparobhūyāḥ pramādo nocitaḥ suraiḥ |
pramādairdoṣavihatāścyavanti tridaśālayāt ||22||
pramādavaśagaḥ puruṣaḥ nāśameti
dahyate puruṣaḥ sarvaḥ pramādena vimohitaḥ |
sa paścād vigate tasmin pratyādeśena rakṣyate ||23||
doṣodbhavāmimāṁ bhūmiṁ pramādāvṛttaśādvalam |
vicaranti sadā mūḍhāḥ surāḥ satkṛtamohitāḥ ||24||
cañcalā viṣamāstīvrā pramādāḥ kāmahetavaḥ |
na teṣāṁ viśvased vīro yasmāt svapnopamā hi te ||25||
kāmaḥ nārakasya heturiti
na svapno narake hetuḥ kāmāḥ svapnasya hetukāḥ |
tasmāt kāmamimaṁ muktvā nityaṁ sucaritaṁ caret ||26||
apramādātsarva prāptuṁ śaknoti
yatrāvāptaṁ padaṁ kṛtsnaṁ suraiḥ kāmavimohitaiḥ |
tat prāpyate padaṁ vīrairapramādaparairnaraiḥ ||27||
pramādamūlasaṁsāraḥ
pramādamūlasaṁsāro devānāmālayastathā |
ye pramādaviṣairmattāste magnā bhavasaṅkaṭe ||28||
tamaḥ pramādamūlañca avidyā hayapakārikā |
andhakāreṇa ye mūḍhāsteṣāṁ cakṣurna vidyate ||29||
pramādaḥ mohātmakaḥ
tejasā hi tathā mūlairagninā na ca kathyate |
mohānāṁ pravarastadvat pramādaḥ parikīrtyate ||30||
pramādānalataptena manasā tad viceṣṭate |
muhayante yena te bālāḥ prayānti narakaṁ punaḥ ||31||
pramādonmāditaḥ sukhamevānubhavati
pramādonmāditā devāstrividhā ye calātmakāḥ |
viyogaduḥkhaṁ vismṛtya saṁyoge sukhakāṁkṣiṇaḥ ||32||
patanāntameva jīvanam
upasthite mahāduḥkhe patanānte hi jīvite |
paścād vahanti virasaṁ patanāntaṁ sukhaṁ calam ||33||
saṁyogo viprayogāntaḥ patanāntaḥ sukhaṁ sadā |
jarāntaṁ yauvanaṁ sarva karmāntaḥ sarvadehinām ||34||
saṁsāraḥ karmanāṭakasambaddhaḥ
śubhāśubhena baddhā hi karmaṇā sarvadehinaḥ |
naṭavannaṭayantyete gatyāṁ gatyāṁ pṛthak pṛthak ||35||
karmanāṭakasambaddhaḥ saṁsāro bhramate sadā |
na tatra viśvaseddhīmānanityā karmaṇāṁ gatiḥ ||36||
pramādaḥ paramodoṣaḥ
sarvapāpāni viṣavat pramādaḥ paribarjyatām |
pramādena tu ye muktā (ste) tīrṇāsti bhavārṇavāt ||37||
prapātapatito doṣī kadācidapi jīvati |
na pramādaprapatitaḥ kadāpi sukhavān bhavet ||38||
pramādaḥ paramo doṣaḥ kadācit sarvakarmasu |
na rātrau na divā tasya śubhaṁ bhavati karhicit ||39||
yat sukhaṁ laukikaṁ kiñcid yacca lokottaraṁ matam |
naśyate tat pramādena tasmāt tat parivarjayet ||40||
apramādo'mṛtapadam
apramādo'mṛtapadaṁ pramādo mṛtyunaḥ padam |
apramādena te devāḥ devānāṁ śreṣṭhatāṁ gatāḥ ||41||
pramādamūlaḥ saṁsāraḥ apramādaśca (sad) gatiḥ |
tasmād pramādavirataḥ sukhī bhavati sarvadā ||42||
duḥkhād vibheti cet pramādaṁ parityajet
icchate yatsukhaṁ nityaṁ yaśca duḥkhād vibheti (vai) |
sa (hi) pramādād viramet pramādo viṣavannṛṇām ||43||
pramādanidrāvihatā pramādaviṣamohitāḥ |
prapātaṁ hi prapadyante janāḥ śukla kṛtātmakāḥ ||44||
apramādaḥ paraṁ śreyaḥ
apramādaḥ paraṁ śreyo na pramādaḥ kathañcanaḥ |
apramādena sukhinaḥ pramādena (su)duḥkhitāḥ ||45||
pramādamūḍhāḥ narakaṁ vrajanti
pramādamūḍhā hi narā bhūyo madyena mohitā |
dhik pramādavimūḍhāste caranti narakaṁ punaḥ ||46||
pramādavāgurābaddhā viṣayārṇavasaṁsthitāḥ |
tṛṣṇāviṣayasambaddho devaḥ krīḍatyanekaśaḥ ||47||
jātamātrasya devasya tat kṣaṇaṁ kṣīyate sukham |
na vindanti vivaśāḥ pramādāvṛttacetasaḥ ||48||
pramādavaśaḥ kāmavaśago'tṛpta eva tiṣṭhati
pramādod bhrāntamanaso nityaṁ viṣayatatparāḥ |
atṛptāḥ kāmabhogeṣu sukhena sukhitā hi ca ||49||
kāmānalena sandagdhāḥ vipramādena mohitāḥ |
na vindanti balaṁ sarva vināśāntaṁ hi jīvitam ||50||
anekāni sahastrāṇi surāṇāṁ niyutāni ca |
kāmānalena sandagdhāḥ pramādena vimohitāḥ ||51||
pramādayutāḥ patanti
hriyate puruṣaḥ sarvaḥ pramādena vimohitaḥ |
sa paścād vyasane prāpte budhyate tasya tatphalam ||52||
viṣavat prāṇahṛd dṛṣṭaḥ pramādastattvadarśibhiḥ |
agnivad dahyate nityaṁ śastravacca nikṛntatiḥ ||53||
mitravad dṛśyate pūrva paścād bhavati śatruvat |
vahiśaḥ sarvadevānāṁ pramādaḥ sampravartate ||54||
devāsuramanuṣyāṇāṁ nāgānāṁ ca viśeṣataḥ |
pramādaḥ kāraṇaṁ dṛṣṭaṁ sarvānnarthān karoti saḥ ||55||
yaḥ pramādahato nityaṁ nāsau kalyāṇamarhati |
kalyāṇavarjitaḥ puruṣo narakānupakarṣati ||56||
vividhā kṛtayastiryag pramādaparivañcitāḥ |
maithune bhojane caiva yeṣāṁ buddhiḥ sadāratāḥ ||57||
yadā sucaritaṁ karma cāntībhūtaṁ divaukasām |
bhaviṣyati tadābhūyaḥ kva yāsyanti pramādinaḥ ||58||
pramādavāriṇāṁ duḥṣṭāḥ karmavāyubhirāhatāḥ |
patanti vṛkṣavad devā gatyāṁ gatyāṁ pṛthak pṛthak ||59||
surāṇāmapi saṁvegajanitaḥ śoko jāyate
śataśo na hutaścaiva divi jātā divaukasaḥ |
na ca saṁvegajanito hṛdi śokaḥ prajāyate ||60||
pramādakaluṣaṁ pītvā mohātpānaṁ divaukasaḥ |
patanti narakaṁ tīvraṁ vahninā parivāritam ||61||
sudurlabhasya mānuṣasya janmanaḥ sāphalya-vaiphalye
sulabdhaṁ mānuṣaṁ janma ye labdhvā apramādinaḥ |
kurvanti sukṛtaṁ karma devalokopagāminaḥ ||62||
durlabhaṁ mānuṣaṁ karma labdhvāpi ye pramādinaḥ |
te pramādāt paribhrāntāḥ patanti narake narāḥ ||63||
mṛtyusamaye pramādī tapatyeva
pramādaratasattvo yaḥ kṛpayā parivartate |
sa paścānmṛtyusamaye tapyate svenacetasā ||64||
pramādasya dāhakatvam
na tathā dahyate vahnirna ca śastraṁ vikṛntati |
pañcendriyasamudbhūtaṁ pramādo dahyate tathā ||65||
sukharūpaṁ tathā duḥkhaṁ mitrarūpaṁ tathā ripuḥ |
pramādināṁ hi tannityaṁ tasmāttaṁ parivarjayet ||66||
pramādatṛṣṇayā miśro rāgastadanuvardhakaḥ |
trayaste ripavaḥ kruṣṭāḥ nāśayanti sukhaṁ nṛṇām ||67||
ye pramādaratā nityaṁ na ca dharmaratā budhāḥ |
te mṛtyusamaye prāpte yamadūtaiḥ parākṛtāḥ ||68||
viṣavatpramādaṁ matvā tatparityāginaḥdhanyā
pramādaṁ viṣavad ye tu parirakṣanti paṇḍitāḥ |
te mṛtyusamaye prāpte bhavanti sukhabhāginaḥ ||69||
pramādaḥ paramo mṛtyurapramādaḥ paraṁ sukham |
tasmāt sukhārthināḥ nityaṁ mā pramāde matiṁ kṛthāḥ ||70||
dhātvāyatana sammohaḥ śreyasāṁ vidhna
dhātvāyatanasammohaḥ śreyasāṁ vighnakārakaḥ |
sanyāsaḥ sarvakarmāṇāṁ pramādaḥ sampravartate ||71||
doṣayantravilagnāya māyādvārasya dūtakaḥ |
sammohasyāgraṇī pāpaḥ pramādaḥ sampravartate ||72||
pramādaratāḥ mṛtyumukhaṁ prati gacchanti
ye pramādaratā bālāste mṛtyorhastamāsthitāḥ |
pramādasevakā ye tu te sarve nidhanaṁgatā ||73||
pramādino devā api kṣīṇapuṇyāḥ bhavanti
puṇyakṣayāya devānāṁ pramādena vihiṁsitāḥ |
patanti sukhasaṁmūḍhāstrāṇaṁ teṣāṁ tadā kutaḥ ||74||
saddharmācaraṇaṁ bhūtadayaiva
eko dharmastathāśreyaḥ kṛpayā saṁyataḥ pṛthuḥ |
kṣāntiścāpi sadā yuktā dayā bhūteṣu sarvadā ||75||
balabhūtā bhavantyete mṛtyukāle mahābhaye |
tasmāt pramādarahitaiḥ sevanīyāḥ prayatnataḥ ||76||
vidyāvidhijñasyaiva prāṇinaḥ śāntirjāyate
avidyāvartanaṁ śreyo vidyāyā rakṣaṇaṁ sadā |
vidyāvidhijño yaḥ (satvaḥ) pramādastasya śāmyati |
puruṣārtho niyato (hyatra) yat pramādasya varjanam ||77||
apramādaratasyaiva puruṣārthasiddhirbhavati
apramādaratasyaiva puruṣārthaḥ satāṁ mataḥ |
pramādo bandhanaṁ prāyo muktistasyāpramādataḥ ||78||
pramādasevanād bandhanam
mokṣabandhanayoretallakṣaṇaṁ syāt satāṁ matam
evaṁ matvā sadā devo yaḥ pramādena rakṣati |
sa paścānmṛtyusamaye jñāsyate tasya tatphalam ||79||
santoṣa eva nirvāṇasādhanam
yathā yathā hi santoṣaḥ sevyate yatibhiḥ sadā |
tathā tathā hi nirvāṇamanike tasya vartate ||80||
virāgaḥ sarvakāmeṣu nirvāṇe ca pravartatām |
nāsau mārasya viṣayaḥ kadācit sampravartate ||81||
jñānenaiva duḥkhaprahāṇam
narāṇāṁ paśya manaso nityaṁ vyāpārameva ca |
udyogaśca sadājñānaṁ sa kathaṁ duḥkhameṣyati ||82||
kaḥ bandhanamukto bhavati?
atītabhayasampannaḥ pratyutpanne ca buddhimān |
anāgatavidhijño yaḥ sa muktaḥ kleśabandhanāt ||83||
apramādarato nityamaviśvāse ca kātaraḥ |
saṁjñānasevī vimalo nirvāṇasyāntike sthitaḥ ||84||
mahatsukhaṁ pramādena naśyati
pramādenāpi naśyanti devāḥ prāpyamahatsukham |
kiṁ punaryena vā mūḍhāḥ pramādavaśasevinaḥ ||85||
mṛtaḥ sa naro bhavati yaḥ pramādavihāravān |
jīvite ca pramatto'yaṁ satataṁ jñānadhāraṇe ||86||
pramādāpramādayorantaram
apramādapramādābhyāmidamantaramiṣyate |
mṛtyuṁ ca varjayed doṣaṁ pramādaṁ duḥkhamūlakam ||87||
nityaṁ pramuditā devāḥ nityaṁ pramuditā vayam |
pakṣiṇāṁ ca surāṇāṁ ca viśeṣo nopalabhyate ||88||
na dharmācaraṇaṁ dṛṣṭaṁ mokṣacaryā na yātyasau |
tathaiva yadi devānāṁ te gatāḥ pakṣibhiḥ samā ||89||
ye pramādavinirmuktā ye ca dharmaratāḥ sadā |
te devāḥ satpathā loke na pramādavihāriṇaḥ ||90||
yadi krīḍāratā devāḥ pramādacaritāḥ sadā |
devānāṁ ca khagānāṁ ca viśeṣo nopalabhyate ||91||
dharmapatitaḥ jātyā na śobhate
karmaṇāṁ tu viśeṣeṇa jātirdharmairviśiṣyate |
na dharmapatitaḥ kaścid jātyā bhavati śobhanaḥ ||92||
yena nindanti saṁsāramimaṁ sarvakṣayātmakam |
te surāpisamā nityaṁ pakṣibhirmūḍhabuddhibhiḥ ||93||
yeṣāmevasthitā buddhiramatā dharmagocare |
te devāḥ sammattā loke na pramādavicāriṇaḥ ||94||
ye janmahetuprabhavaṁ duḥkhaṁ budhyanti śobhanam |
te devā na tu ye saktāḥ kāmeṣu hitakāriṣu ||95||
viyujyamānā bahuśo bhṛtyasvajanabāndhavaiḥ |
ye nodvijanti saṁsāre te devāḥ pakṣibhiḥ samāḥ ||96||
madyapānādhikaḥ pramādaḥ
madyapānādhiko dṛṣṭaḥ pramādastattvadarśibhiḥ |
jīryate madyapānaṁ hi pramādo naiva jīryate ||97||
pramādamatto gatipañcake bhramate
pramādopahatoloko bhramate gatipañcake |
tasmāt pramādamatto hi sarvopāyairviśiṣyate ||98||
pramādaḥ madyādapi hīnataraḥ
ekāhaṁ paramaṁ madyaṁ pramādayati dehinaḥ |
pramādaḥ kalpakoṭibhirbhramato'pi na jīryate ||99||
ye pramādairvirahitāste gatāḥ padamavyayam |
ye tu pramādavaśagāste bhavanti khagā narāḥ ||100||
hitārthinā manuṣyeṇa pramādovarjya eva hi |
yasmāt pramādavaśagāḥ kleśā buddhena deśitāḥ ||101||
devānāṁ kṛte'pi pramādo heya eva
khagā yadi pramādena kurvanti laghucetasaḥ |
kasmāddevāḥ pramādaṁ(taṁ ) na jahaṁti viśeṣataḥ ||102||
yastu dūrāt pramādena bhayaṁ nāvaiti durmatiḥ |
so'vaśyaṁ vyasane prāpte paścāttāpena dahyate ||103||
patanaṁ devalokāt te dānai rakṣanti dāruṇam |
tad vicintya pramādaste na saṁsevyaḥ kathañcana ||104||
ye pramādaratā nityaṁ na te saukhyasya bhāginaḥ |
pramādo duḥkhamūlaśca mūlamekaṁ sudāruṇam ||105||
padmakoṭisahastrāṇi niyutānyarbudāni ca |
asaṁkhyāni ca devānāṁ pramādena vitanvitāḥ ||106||
apramādaḥ paraṁ mitraṁ pramādaśca śatruḥ
apramādaḥ paraṁ(mitraṁ) nityaṁ hitakaraṁ nṛṇām |
pramādastu paraṁ śatrustasyanmitraparo bhavet ||107||
śubhasyāntakaro hayeṣa viṣavad dāruṇaṁ param |
durgatīnāṁ paraṁ mārgaḥ pramāda iti kathyate ||108||
pramādena pramattā ye viṣayaiścāpi rañjitāḥ |
narāste mūḍhamanaso nityaṁ duḥkhasya bhoginaḥ ||109||
jñānaśūnyāḥ bhayaduḥkhamavigaṇya paśubhiḥ samāḥ bhavanti
yeṣāṁ bhayaṁ na duḥkhaṁ ( ca) na ca jñānāvalokanam |
paśubhiste samāviṣṭā na purā sukhakāṁkṣiṇaḥ ||110||
āhāramaithunaratiḥ paśūnāṁ hṛdi vartate |
sā ratiryadi devānāṁ te gatāḥ paśubhiḥ samāḥ ||111||
pramādaḥ mṛtyoḥ paryāya eva
krīḍantyatiśayaṁ hyete mṛtyorgamye puraḥsthitā |
samprāpte mṛtyusamaye phalaṁ dāsyanti (dāruṇam ) ||112||
viṣavat pariheyo('yaṁ) sarvairapi (suduḥsahaḥ) |
mṛtyoḥ paryāyanāmaiṣa pramādo hṛdi dehinām ||113||
pramādena hatān pūrvaṁ paścānmṛtyuḥ pramardati |
dharmajīvitasaukhyānāṁ tamekāṁśaṁ prakathyate ||114||
apramāda eva svargamārgaḥ
apramāda iti khyātaḥ svargamārga pradeśakaḥ |
arthānathau samāvetau paścānmokṣastathaiva (ca) ||115||
apramādaḥ guṇaḥ pramāda eva doṣaḥ
apramādaḥ pramādaśca guṇadoṣasamāvibhau |
tatraiva mūḍhamanaso vijānanti ca dehinaḥ |116||
śatruṇā saha rakṣanti jñāne pariharanti ca |
pramādaviṣavṛkṣasya śākhāstistraḥ pratiṣṭhitāḥ ||117||
jarā vyādhiśca mṛtyuñca nityaṁ tasyoparisthitāḥ |
jarādayo na bādhyante puruṣaṁ satkriyānvitam ||118||
apramādī sadā bhayanirmuktaḥ san sukhītiṣṭhati
saṁsāre tiṣṭhate dhīmānapramādarataḥ sadā |
nikṛntanti sadā doṣā na pramādaṁ pariṣvajet ||119||
sadā bhayavinirmuktaḥ sukhaṁ prāpnotyanuttamam |
(a) pramādācca yat saukhyaṁ śāśvataṁ sa bhayaṁ hi tat ||120||
yattu tasmād vinirmuktaṁ tat saukhyaṁ dhruvamacyutam |
śataśo manujā (hayatra) pramādena vimohitāḥ ||121||
tathāpi nāma vaśagāste pramāde pratiṣṭhitāḥ |
catvāro hi viparyāsāḥ pramādasyoparisthitāḥ ||122||
pramādavirahāttepi naśyanti lokaśatravaḥ |
yadanekavikalpo'yamanekabhayasaṅkaṭaḥ ||123||
pramādarahitāḥ devāḥ santo'cyutaṁ sukhamaśnute
saṁsāro bhramate duḥkhe tat pramādasya ceṣṭitam |
ekaḥ pramādavirahāt prāpyate sukhamacyutam ||124||
pramādena vinaśyanti sarvadharmā hatāstravāḥ |
devānāṁ ca pramādo'yamuparyupari vartate ||125||
kathaṁ pramādasammūḍhāḥ devā yāsyanti nirvṛtim |
tade(ta)t saumyamanasā cintayitvā vikalpayet ||126||
tathā me hita māstheyaṁ yathā yat syāt (sukhāvaham ) |
ye devā yacca tatsaukhyaṁ paśyan yadapikiñcana ||127||
saṁskṛtasyaiva dhruvapadaprāptirbhavati
tat sarva (hi) dhruvaṁ gatvā saṁskṛtasyaiṣa sambhavaḥ |
avaśyaṁ te vinaśyanti ye bhāvāḥ saṁskṛtāścalāḥ ||128||
pramādavaśād devā api duḥkhabhāginaḥ bhavanti
pramādaniratā (devā)nityaṁ duḥkhasya bhāginaḥ |
pramādāpahatajano yasteṣāṁ kurute matiḥ ||129||
saṁviyoge samutpanne duḥkhena paritapyate |
viṣayeṣu sakāmeṣu tṛṣṇāvanagateṣu ca ||130||
tena te vañcitā devāḥ pramādavaśavartinaḥ |
mūlametadanarthānāṁ yatpramādānusevanam ||131||
pramādavarjanaṁ kṣemakaram
tasyaitad varjanaṁ dhanyaṁ sarvakṣemakaraṁ mahat |
satvā naivāpannasukhā duḥkhaiścāpi samanvitāḥ ||132||
tathā buddhiranuṣṭheyā yathā matsyā jalānugāḥ |
svarge pramādavaśagā strīvidheyāśca te surāḥ ||133||
pramādino duḥkhabhāgino bhavanti
te strīvahnivinirdagdhā nityaṁ duḥkhasya bhāginaḥ |
tasmāt prayatnaśo devairaṅganā parivarjanam ||134||
karttavyaṁ kāmalolasya manasā dhṛtivardhanam |
kāryākāryevimūḍhasya dharmādharme tathaiva ca ||135||
puruṣasyātmabhaṅgasya nirvāṇaṁ dūrameva tat |
gurutābhāvatattvajño nipuṇo dharmagocaraḥ ||136||
dharmiṇa eva sukhamāpnuvanti
dharmākāṁkṣī phalākāṁkṣī tādṛśaṁ labhate sukham |
nidhautamaghakalmāṣāḥ nityaṁ dharmānuvartinaḥ ||137||
pramādavimohitā eva duḥkhamāpnuvanti
sukhinaste sadā dṛṣṭā na pramādavihāriṇaḥ |
pramādāpahataḥ pūrva pramādena vimohitaḥ ||138||
madyena devo'pi pramādameti
devo vā puruṣaścāpi na sukhasyāntike hi saḥ |
mṛtaḥ sa puruṣo nityaṁ yo madyena pramādyati ||139||
madyadoṣādhṛtāḥ sarve bhavanti narake narāḥ |
asaṁsargacaro doṣo madyamityabhidhīyate ||140||
madyena mohitā nityaṁ devāḥ narakagāminaḥ |
asambhūteṣu rakṣante na sambhūte kathañcanaḥ ||141||
madātsvākāramalinā devāḥ kāmairvimohitāḥ |
kāmena mohitā devā madyenāpi tathaiva ca ||142||
pramādī tattvaṁ na paśyati
na tattvamatra paśyanti jātyandhā iva satpatham |
pramādākulitaṁ cittaṁ na tattvamanupaśyati ||143||
pramādaścāgnivattasmāt parivarjyaḥ samantataḥ |
pramādena vinaśyanti kuśalā dharmayonayaḥ ||144||
pramādaviṣasevanaṁ nāśāyaiva jāyate
mārga ca viṣasaṁspṛṣṭaṁ sarvathā naiva paśyati |
daśadharmā vinaśyanti pramādaviṣasevinām ||145||
dhyānāni caiva catvāri praṇaśyanti pramādinaḥ |
apramādaṁ praśaṁsanti buddhāḥ kāmavivarjitāḥ ||146||
apramattā jarāmuktā bhavanti
pramādañca jugupsanti jarāmaraṇapañjaram |
apramattā jarāmuktā pramattā duḥkhabhoginaḥ ||147||
pramāda eva bandhanam |
pramādo bandhanaṁ hayetad duḥkhitaṁ mandabuddhinām |
apramādena kuśalā devānāṁ samitiṅgatāḥ ||148||
tasmāt te patitā bhūyo ye pramādānusevinaḥ |
pramattapuruṣaḥ sarva saṁsārānnaiva mucyate ||149||
pramādapāśapāśena yena baddhā hi dehinaḥ |
akārya kāryasadṛśaṁ kārya kurvanti sarvadā ||150||
apramādinaḥ kalyāṇaparamparāmāpnuvanti
apramādānnaraḥ sarva viparītaṁ (hi) paśyati |
na laukikeṣu kāryeṣu kuto na śraiyaseṣu ca ||151||
pramādaṁ na praśaṁsanti paṇḍitā buddhipāragāḥ |
yathā śubhaṁ parikṣīṇaṁ bhaviṣyati divaukasām ||152||
pramādaphalaṁ hānikaram
tadā pramādasya phalaṁ jñāsyanti kaṭukaṁ hi tat |
kāmasaṁsaktamanasāṁ tasyānte sukhasevinām ||153||
bhaviṣyati sukhaṁ tasmād vinipātodayo mahān |
viṣayābhimukhepsūnāṁ nityamāśāgatātmanām ||154||
strīdarśanasumattānāṁ vinipāto bhaviṣyati |
(nityaṁ kāmān) niṣevante pramādarāgasevinaḥ ||155||
tāḥ sarvā mṛtyusamaye parityakṣyanti yoṣitaḥ |
cyavamānaṁ suraṁ sarve na kaścidanugacchati ||156||
mokṣābhilāṣiṇaḥ duṣkṛtaṁ tyajanti
karmaṇā pṛṣṭhataḥ sarva gacchantamanuyāti ca |
yuktaṁ ca (hi) sadā sevyaṁ varjanīyaṁ ca duṣkṛtam ||157||
pramādaṁ ca madaṁ jahayāt pramāda (vi)rato bhavet |
pramādo bhavamūlo'yaṁ pramādastu na śāntaye ||158||
pramādāpramādau vicintya dhīraḥ sukhamedhate
apramādapramādābhyāmidamuktaṁ svalakṣaṇam |
tad vicintya sadā dhīraḥ sukhaṁ sucaritaṁ caret ||159||
dharmacārī kadāpi duḥkhaṁ nāpnoti
na dharmacārī puruṣaḥ kadācid duḥkhamṛcchaiti |
saṁsarantyatha saṁsāre prāṇinaḥ svena karmaṇā ||160 ||
pramādo vinipātāya
kimarthamihaloko'yaṁ pramādena vihanyate |
pramādaḥ śreyasāṁ nāśaḥ pramādo bandhanaṁ param ||161||
pramādo vinipātāya pramādo narakāya ca |
duḥkhasya heturevaikaḥ pramādaḥ parikīrtitaḥ ||162||
apramādarato nirvāṇamadhigacchati
tasmāt sukhārthī puruṣaḥ pramādaṁ parivarjayet |
yaiḥ pramādaḥ parityaktaḥ prāptaṁ taiḥ padamacyutam ||163||
apramādarato yo hi nirvāṇasyaiva so'ntike |
apramādapadaṁ hayetannirvāṇasyāgrataḥ padam ||164||
pramattaḥ sadaiva duḥkhito bhavati
pramādo vinipātāya hetureṣaḥ prakīrtitaḥ |
pramattaḥ puruṣaḥ sarvaḥ sonmāda iva lakṣyate ||165||
laghutvaṁ yāti loke'smin pratyavāyeṣu pacyate |
pramattaḥ puruṣaḥ śakto viparīteṣu vartate ||166||
hetau karmavipāke ca mṛtyūtpattau tathaiva ca |
pramādāgniśca yaṁ tīkṣṇo narakānupakarṣati |
tasmānnarakamokṣārtha pramādaṁ vinivarjayet ||167||
ye pramādaṁ vinirjitya nityaṁ jñānaratā narāḥ |
te kleśabandhanaṁ chitvā padaṁ yātāḥ sukhodayam ||168||
karmasūtrairnibaddhāśca cittadolāṁ samāśritāḥ |
bhramanti vibhave sattvā mā pramādeṣu rakṣathaḥ ||169||
sukhī bhavati duḥkhī vai duḥkhitaścāpi sukhitaḥ |
bhartāpi tṛpto bhavati mā pramādeṣu rakṣathaḥ ||170||
mātā pitā vā bhavati bhāryā mātṛtvameva ca |
parivarto mahāneṣu mā pramādeṣu rakṣathaḥ ||171||
pramādājjāyate rāgo rāgād dveṣaḥ prapadyate |
sa doṣapathamāpanno narakānupadhāvati ||172||
prajñāruḍhaḥ pramādaśūnyaḥ san śivaṁ panthānamāpnoti
prajñā-prāsādamāroha yogakṣemamanuttamam |
eṣa panthāḥ śivaḥ śreṣṭho yaḥ pramādavivarjitaḥ |
tena mārgeṇa satataṁ nirvāṇaṁ yānti paṇḍitāḥ ||173||
virodho mārgasampattau cittasantānadūṣakaḥ |
āchettā dharmasetūnāṁ pramādaḥ parikīrtitaḥ ||174||
pramādopahatāḥ nāśaṁ yānti
smṛti sandūṣakaṁ dṛṣṭaṁ mokṣāya vṛttināśakaḥ |
durgatīnāṁ paraṁ netā pramādaḥ sampravartate ||175||
aneka puruṣaḥ kṣipto nātmano vindate hitam |
nāvācyaṁ na ca kāryāṇāṁ vindate'mṛtakopamaḥ ||176||
ta ete paśubhistulyā devavigrahadhāriṇaḥ |
pramādopahatā mūḍhā nṛtyanti ca hasanti ca ||177||
utpannāvicyutāḥ mārgāt kṣāntiṁ ye nāśayanti ca |
nṛbhavārṇavabhūtā ye te pramādānudhāvinaḥ ||178||
janakaḥ sarvadoṣāṇāṁ bandhanaṁ pāpakarmaṇām |
pramoṣaḥ sarvadharmāṇāṁ pramādāriḥ pravartate ||179||
sarveṣāṁ śubhakarmāṇāṁ pramādaḥ śatrureva
nādhyātmikāni karmāṇi na bāhayāni kathañcana |
pramādopahato janturjānīte naṣṭamāsanaḥ ||180||
krīḍāyāṁ vyagramanaso nṛtyagāndharvalālasāḥ |
atṛṣṇārviṣayairdivyairnakṣyanti vibudhālayāḥ ||181||
bhayasthāne hasantyete pramādena vimohitāḥ |
mārgāmārga na vindanti jātyandhena surāḥ samāḥ ||182||
kāmadhātāveva pramattāḥ bhramanti
kāmadhātau bhramanyete cakravadgati pañcake |
dhyānebhyo yaddhi patanaṁ tat pramādasya ceṣṭitam ||183||
pramādaceṣṭitaṁ karmapatanāya jāyate
ārūpyebhyaśca yatsthānaṁ caturthaṁ prāpyalaukikāt |
bhramanti bhramadolāyāṁ tat pramādasya ceṣṭitam || 184||
pramādabandhanairbaddhaṁ tṛṣṇāpāśaiśca yantritam |
traidhātukamidaṁ kṛtsnaṁ na ca buddhayantya cetasaḥ ||185||
yat prayānti dharmasthānaṁ tṛṣṇābhayadarśitāḥ |
na bhūyaḥ khedamāyāti tat pramādasya ceṣṭitam ||186||
pramādavaśāt duḥkhamevāpnoti janaḥ
priyaviśleṣajaṁ nṛṇāṁ yadduḥkhaṁ hṛdi jāyate |
sevanād yat pramādasya kathayanti tathāgatā ||187||
anarthā hi trayo loke yairidaṁ naśyate jagat |
vyādhirjarā ca mṛtyuśca pramādālasya sambhavāḥ ||188||
prarohanti yathā bhūmau savauṣadhitṛṇādayaḥ |
tathā pramādināṁ kleṣāḥ pravartante pṛthagvidhāḥ ||189||
pramādasya viṣāṅkuraḥ
strīśleṣo madyapānaṁ ca krīḍā ca viṣayaiḥ saha |
cāpalyamayakausīdyaṁ pramādasya viṣāṅkuraḥ ||190||
pramādāpramādayorlakṣaṇam
pramādaḥ paramaṁ duḥkhapramādaḥ paraṁ sukham |
samāsāllakṣaṇaṁ proktamapramādapramādayoḥ ||191||
ataḥ pramādo na sevyaḥ
tasmāt pramādo na nareṇa sevyaḥ,
sa durgatīnāṁ prathamāgrameva |
vihāya taṁ duḥkhasahastrayoniṁ,
prayānti buddhā bhavapāragrayam ||192||
||iti apramādavargaḥ ṣaṣṭhaḥ ||
(7) kāmajugupsāvargaḥ
kāmasya narakahetutvam
na kāmeṣu ratiṁ kuryāt kāmāḥ paramavañcakāḥ |
saṁsārabandhanā ghorāḥ sarve narakahetavaḥ ||1||
yaḥ saṁrakṣati kāmeṣu tasya duḥkhamanantakam |
na kāmoragadaṣṭasya sukhamasti kathañcana ||2||
rāgādivaśagānāṁ ceṣṭitam
varaṁ niśitadhāreṇa kṣureṇa svayamātmanaḥ |
saṁkṣoditā bhavejjihvā na coktaṁ kāmagaṁva(caḥ) ||3||
rāgeṇa vañcitāḥ sattvā dveṣeṇa paripīḍitāḥ |
mohasya vaśamāpannā bhāṣante'madhuraṁ vacaḥ ||4||
rāgavaśagaḥ sadā duḥkhatamamanubhavati
alparāgānniruddho yaḥ kurute duṣkṛtaṁ bahu |
sa rāgavaśago mūḍho duḥkhād duḥkhamavāpnuyāt ||5||
kāmapariṇatimāha
atṛptirasmāt kāmāste na sukhā nāpi śāśvatāḥ |
pariṇāme mahātīvrāstasmāt tān parivarjayet ||6||
rāgābhibhūtāḥ puruṣā narakālayavartinaḥ |
na rāgavaśagā ye tu na teṣāṁ narakād bhayam ||7||
kāmaviṣaṁ parityājyam
caṇḍācaṇḍisamutthāśca caṇḍāśca pariṇāmataḥ |
kāmā viṣāgnipratimāḥ parivarjyāḥ prayatnataḥ ||8||
parivarjitakāmasya nityaṁ mokṣaratasya ca |
naśyantyakuśalā dharmāstamaḥ sūryodaye tathā ||9||
kāmānalaḥ narake pātayati
indriyāṇīndriyārthajño mohayitvā pṛthagvidhāḥ |
narake pātayantyete kāmāḥ bālamanoharāḥ ||10||
rāgāgneḥ mahimā
pañcendriyaprasaktasya viṣayaiḥ pañcabhistathā |
muhūrtamapi rāgāgnirviṣayairnaiva tṛpyati ||11||
saṁśleṣājjāyate vahnirviśleṣānnaiva jāyate |
saṁśleṣādapi viśleṣo (rāgā) gnirjīryate nṛṇām ||12||
dūrānna dāhako vahnirviṣayastasya nāsti saḥ |
dūrāntikasamo ghoro rāgāgniratidāhakaḥ ||13||
saṅkalpakāṣṭhaprabhavaḥ spṛhākuṭilavegavān |
tṛṣṇā ghṛtaprasakto'yaṁ rāgāgnirapi dāhakaḥ ||14||
dagdhvā śarīrametaddhi jvalanaḥ sampraśāmyate |
nāmarūpavinirmukto rāgāgnirnaiva śāmyate ||15||
udvejayati bhūtāni vahniḥ paramadāhakaḥ |
rāgāgniratitīkṣṇo'pi nodvegaṁ kurute nṛṇām ||16||
pañcendriyasamuttho'yaṁ viṣayaiḥ pañcabhirvṛtaḥ |
tṛṣṇāsamīraṇabalād rāgāgni(rdahati) prajāḥ ||17||
vitarkāraṇisambhūto viṣayaiḥ parivardhitaḥ |
kāṣṭhavad dahyate tena na ca dṛśyo janasya saḥ ||18||
yathā yathā hi prabalo rāgāgnistapyate mahān |
tathā tathā (ca) rāgāndhaiḥ svasukhaṁ parisevyate ||19||
agniḥ prakāśako bhavati rāgāgnistamasāvṛtaḥ |
tasmācchiśiravad dhīmān rāgāgniṁ parivarjayet ||20||
viṣayapariṇāmamāha
viṣayābhirato janturna sukhī syāt kathañcana |
viṣayāḥ viṣayairdaṣṭāḥ pariṇāme ca dāruṇāḥ ||21||
nādye nānte na madhye ca nāsmiṁlloke na cāpare |
sukhadā viṣayā kāmaṁ bhavantīha kathañcana ||22||
bāliśasya hi sarvasya tṛṣṇākrīḍanasaṁbhavaiḥ |
na tṛpto viṣayairagnirjvalanasya yathendhanaiḥ ||23||
atṛptoḥ viṣayaiḥ sarvo jano'yaṁ parivañcitaḥ |
mṛtyunā'bhyāsanirata etairdoṣairvidahyate ||24||
kāmamohāndhānāṁ sthitimāha
sukhānāṁ kāmacārāṇāṁ mohasya khalu ceṣṭitam |
tadeva yadi devānāṁ khagaiḥ syuste samāḥ surāḥ ||25||
kalpānteṣvabhisantaptaḥ śasyate saritāṁ patiḥ |
na dṛṣṭistṛpyate rūpaiḥ kalpakoṭiśatairapi ||26||
syāt samudrasya caryāptiḥ salilairvaśagādibhiḥ |
na tu dṛṣṭiḥ samudrasya rūpārthaistṛptirasti hi ||27||
avitṛptasya kāmebhyaḥ kiṁ sukhaṁ parikalpyate |
tṛptiryāsti vitṛṣṇasya gataśokasya dehinaḥ ||28||
mādyante bahumohāndhā na ca buddhayanti bāliśāḥ |
mandena kṣaṇikā yadvat malayendhanapādapāḥ ||29||
kāmā asārāḥ vañcakāśca bhavanti
svapnapramoṣadharmāṇo gandharvanagaropamāḥ |
riktāstucchā asārāśca kāmāḥ paramavañcakāḥ ||30||
(kā) mā mohena ( ca) samāḥ kiṁ pākasadṛśopamāḥ |
kāmā lokahitakarā vahnivat parikīrtitāḥ ||31||
kāmasyādīnavaṁ jñātvā yena tatphalamohitāḥ |
tena taddarśakāḥ prītā gatakāṁkṣasya (dehinaḥ) ||32||
(a)nyathā cintyamānānāṁ yathā prāptā punastathā |
sarvataḥ pāpakartāraḥ kāmā loke viṣopamāḥ ||33||
kāmairatṛptamanasaste te devāścyutāḥ punaḥ |
patanti narake mūḍhāḥ kāmena parivañcitāḥ ||34||
nārīṁ nindayati
nadītaraṅgacapalā vidyullekhasamāśca te |
mīnāvartabalā nāryaḥ kāmalokaviṣāspadāḥ ||35||
vicintitā vivardhante varddhitā vahnisannibhāḥ |
ādau cānte tathā kāmāstasmāt kāmān vivarjayet ||36||
kāmasevanaphalam
yathā yathā hi sevyante vivardhante tathā tathā |
vahnijvālāsamāsṛṣṭāḥ kāmāḥ kaṭuvipākinaḥ ||37||
kāmavarjanaphalam āha
evaṁ doṣaṁ sadā jñātvā dhīraḥ kāmān vivarjayet |
parivartitakāmasya sukhaṁ bhavati naiṣṭhikam ||38||
kāmāgniḥ devānnapi pātayati
asaṅkhyāni sahasrāṇi devānāṁ niyutāni ca |
patanti kāmadahanaṁ narakaṁ vahnibhairavam ||39||
yathāgniviṣaśastrāṇi varjayanti sukhārthinaḥ |
tathā kāmāḥ sadā varjyā hetavo narakasya te ||40||
na dṛṣṭo na śrutaḥ kaścid yaḥ kāmavaśagaḥ pumān |
na kāmairvipralabdhaḥ syānna ca duḥkhena pīḍitaḥ ||41||
tasmādalamalaṁ kāmairmā caiteṣu manaḥ kṛthāḥ |
sarve sarvāsvavasthāsu kāmā vahniviṣopamāḥ ||42||
anādirmati saṁsāre śatravaścittasambhavāḥ |
ahantvāttu bhavet prītirna sā kāmaiḥ kathañcana ||43||
sakalmaṣā kaṭuphalā duḥkhāt kāmodbhavā ratiḥ |
yā tu kāmavinirmuktā sā ratiḥ pari(bhāṣitā) ||44||
yoginaḥ paramā gatiḥ
tāṁ samāśritya gacchanti yoginaḥ paramāṁ gatim |
na tu kāmakṛtā prītirnayate padamacyutam ||45||
kāmajaratiṁ nindati
āpātamadhurā ramyā vipāke jvalanopamā |
ratirbhavati kāmāgnijanyā narakagāminī ||46||
āpātaramyā madhurā madhye ramyā ca sarvadā |
śāntamante ca vimalaṁ nayate padamacyutam ||47||
ādyantamadhyakalyāṇī nityaṁ māteva śobhanā |
tāṁ vyudasya kathaṁ bālā rakṣante (kāmajāṁ ratim ) ||48||
kāmakṛtā ratiḥ nirataṁ tapati
madhyādinidhane duḥkhā nityaṁ doṣādibhirvṛtā |
kathaṁ sā sevyate bālairyā na dṛṣṭā sukhāvahā ||49||
viṣamañjarivad ramyā sparśe jvalanasambhavā |
tathā kāmakṛtā prītiḥ pariṇāme viṣopamā ||50||
hūyamāno yathā vahnirjvalanena praśāmyati |
dāhena ca prarohaḥ syāt tadvat kāmakṛtā ratiḥ ||51||
pataṅgaḥ paśyati hyagni dāhadoṣaṁ na paśyati |
tathā kāmakṛtāṁ prītiṁ paśyantyakṛtabuddhayaḥ ||52||
yastu rāgakṛto dāhaḥ pacyate kāmināṁ sadā |
pataṅgasadṛśaṁ dāhaṁ sarvathā nai(va) paśyati ||53||
kāmapramādāt patanaṁ dhruvameva
tasmāt kāma(viṣaṁ) tyaktvā nityaṁ jīvatha he surāḥ |
bhavantu mā vṛthā janmapramādena prapātanam ||54||
saṁkṣīṇaśubhakarmāṇo nityaṁ kāmairvimohitāḥ |
taṁ hitvā narakaṁ yānti kāmamohena vañcitāḥ ||55||
kāmamohitaḥ viṣavṛkṣamayaṁ puṣpaṁ pibati
viṣavṛkṣamayaṁ puṣpaṁ pīyate bhramarairyathā |
tathā viṣātmakamidaṁ sukhaṁ bhuṅkte hi mohitaḥ ||56||
jīveyuḥ pāmarāḥ kecit viṣaṁ pītvā'pi durbhagāḥ |
na kāmaviṣapītasya jīvitaṁ durlabhaṁ bhavet ||57||
yathā hi narake vahnirjvalayatya vicāriṇam |
tathā kāmamayo vahnirdahatīha divaukasaḥ ||58||
kāmāgniḥ hiṁsaka eva
śrutipāśamayo vahniḥ pretāneṣa dahatyati |
dahane hiṁsako vahnirnṛṇāṁ paryeṣaṇātmakaḥ ||59||
evamagnisamaṁ tāvat parihārya samantataḥ |
sarvalokamaśeṣeṇa dahyate kāmamohitaḥ ||60||
viṣayāsaktaṁ manaḥ vyasane pātayati
viṣayeṣu sadācittaṁ dhāvantaṁ cañcalaṁ mahat |
na tyājyaṁ vyasane mūḍha yad paśyasi bhaviṣyati ||61||
kāmeṣu rakṣa te cittaṁ vyasanenāvabudhyate |
vyasanaughe samutpanne tat paścāt paritapyate ||62||
kāmamohitāḥ mahadbhayamapi na paśyanti
vṛthā kāmamadairmattā devāḥ prakṛtidurbalāḥ |
bhramanti bhramitāḥ kāmairna paśyanti mahad bhayam ||63||
viśvasanti hi ye devāḥ kāmeṣvahitakāriṣu |
vyatirekeṣu te paścāt pratibudhyantyamedhasaḥ ||64||
kāmāḥ paramavañcakā bhavanti
na ca paśyanti (vi)budhāścittena parivañcitāḥ |
kṣaṇikā madhurā jātāḥ kāmāḥ paramavañcakāḥ ||65||
kāma prati na viśvaset
śataśaśca sahastraiśca koṭiśaḥ padmaśastathā |
labdhā naṣṭā punaḥ kāmā na teṣāṁ viścaset pumān ||66||
kāmairmohitaḥ pataṅgasamo narakāgninā dahyate
viṣayād bandhanaṁ tīvraṁ sarve narakahetavaḥ |
tasmādatyantatastyaktvā śreyase kriyatāṁ manaḥ ||67||
rāgeṇa rañjitāḥ pūrvaṁ dveṣeṇa ca tiraskṛtāḥ |
mohena mohitāścaiva te'śrutā'kṛtakāriṇaḥ ||68||
kāmārthaireṣyate bālaḥ punaḥ kāmairvimohitaḥ |
sa pataṅgasamo mūḍhaḥ dahyate narakāgninā ||69||
kāmavaśagāḥ suralokādapi patanti
avaśyambhāvi patanaṁ suralokāt samantataḥ |
na jñātvā kāmavaśago syādiha kathañcana ||70||
kāmena vañcitāḥ sattvāḥ kāmena ca vimohitāḥ |
kāmapāśāpakṛṣṭāste patanti narake sadā ||71||
kāmaṁ tyaktva svahite manaḥ karttavyam
tadetad vyasanaṁ sattvāḥ svahite kriyatāṁ manaḥ |
manasāpi svadāntena nānutapyanti dehinaḥ ||72||
manoviṣeṇa ye daṣṭāḥ kāmavegena sarvadā |
te mūḍhā mṛtyuvaśagāḥ kāmānalahatā narāḥ ||73||
na tṛptirasti kāmānāṁ tṛṣṇayā hitakāriṇām |
tṛṣṇāpi tṛptijanikā mano naiva hi tṛpyati ||74||
jñānadīpenaijendriyāṇāṁ viṣayebhyastṛptirjāyate
na jātu viṣayaistṛptirindriyāṇāṁ bhaviṣyati |
yadi na jñānadīpena kṣapayiṣyanti (te narāḥ) ||75||
nārīsevanena nāśaḥ suniścitaḥ
yoṣitaḥ sevyamānā hi vitarkaśatamālikāḥ |
pravardhati yathā vahnirvāyunā samudīritaḥ ||76||
kāmāgnidīptāḥ kadāpi śāntiṁ nāpnuvanti
taṁ matvā vegarabhasā nityaṁ kāmo'gnidīpitaḥ |
kāmān hāpayati jñānī buddhatattvavicintakaḥ ||77||
ye nityaṁ bhrāntamanaso nityaṁ viṣayatatparāḥ |
ramante vibudhāḥ sarve tat sarvaṁ mohaceṣṭitam ||78||
sevyamāno hi vibudhairviṣayāgnirvivardhate |
pāśenānena saṁyukto vahnirvāyusamīritaḥ ||79||
rāgavivaśā amarā api patanti
amarāḥ rāgavivaśā nityaṁ viṣayatatparāḥ |
devalokāt patantyete moharāgeṇa vañcitāḥ ||80||
ramante viṣayairete tatra tallīnamānasāḥ |
na ca vindanti yad duḥkhaṁ viprayogo bhaviṣyati ||81||
viyogajaṁ duḥkhaṁ kaṣṭapradameva
yadetat sukhamevādau divyaṁ pañcaguṇānvitam |
viyogajasya duḥkhasya kalāṁ nārhatiṣoḍaśīm ||82||
kāmānāṁ tadvighāto hi janenaivopayujyate |
satṛṣṇasya tathā tṛptiḥ kāmebhyo naiva jāyate ||83||
kāmānusevinaḥ duḥkhaṁ kadāpi śāntiṁ nādhigacchati
anapekṣitacittasya nityaṁ kāmānusevinaḥ |
dīrgharātrānuśayikaṁ duḥkhaṁ naiva praśāmyate ||84||
tvaritaṁ rakṣyate mūḍho vyasanenaiva budhyate |
paścāttu vyasane prāpte jānīte yasya tat phalam ||85||
āsvādabhadrakā hyete kāmāḥ paramadāruṇāḥ |
dūtakān narakasyaitān carantyahitakāriṇaḥ ||86||
viṣayāgnidagdhāḥ narakaṁ yānti
yasteṣāṁ viśvaset martyo jñānacakṣurvigarhitaḥ |
viṣayāgnirabhratulyaḥ sa yāti narakaṁ naraḥ ||87||
alpāsvādālpahṛdayā nityaṁ puruṣavañcakāḥ |
gandharvanagaraprakhyāḥ kāmā āsvādabhadrakāḥ ||88||
viṣayamohitāḥ devā api durgati yānti
(yathā) dīpaprabhā(bhasma) sañchanneva punaḥ punaḥ |
na ca bindatyamanaso devā viṣayamohitāḥ ||89||
viṣayeṇātirabhasā nityaṁ kāmavaśānugāḥ |
na vidanti mahad duḥkhaṁ yadavaśyaṁ bhaviṣyati ||90||
ramaṇīyāni kāmāni yasyaivaṁ jāyate matiḥ |
sa paścād vyasane prāpte mūḍho'sau vipralapyate ||91||
na kāmena madāndhasya viṣayairmohitasya ca |
naityikaṁ bhavati śarmma yatsukhānāmanuttamam ||92||
ādhyātmikasukhāpekṣayā kāmasukhaṁ hīnatamam
yacca kāmasukhaṁ loke yacca tṛṣṇodbhavaṁ sukham |
ekasyādhyātmikasyedaṁ kalāṁ nārhatiṣoḍaśīm ||93||
kāmī kadāpi sukhaṁ nāśnute
na sukhī vartate tāvadya yasya kāmo hṛdi sthitaḥ |
sa sarvaduḥkhabhāgārho narakānupadhāvati ||94||
na tṛptirvidyate kāmairapi (bhogaḥ) śataṁ nṛṇām |
yatra saukhyaṁ na tatrāsti tṛptirviṣayasevinām ||95||
sevyamānāḥ sadā kāmā vardhante ca muhurmuhuḥ |
te vardhitā viṣasamā bhavanti vinipātinaḥ ||96||
vipattikuśalā ghorā nityaṁ patanahetavaḥ |
na ca teṣāṁ parityāgaṁ kurvanti viṣayotsavāḥ ||97||
yasya dṛṣṭisamudrasya rūpaistṛptirna vidyate |
tathā śarmamanojñaiśca rasatṛptirna vidyate ||98||
gandhairapi sadā ghrāṇaṁ na tṛptimadhigacchati |
sparśāḥ sammukhasaṁsparśāḥ sevyante naiva tṛpyate ||99||
śabdaiḥ kāntaiḥ sumadhuraiḥ śrotrameti na tarpaṇam |
mano'pi tṛptiviśvastaṁ vardhamānaṁ na tṛpyati ||100||
indriyāṇi kāmabhūmiṣu pātayanti
ṣaḍendriyāṇi capalānyādhṛtāni ratau punaḥ |
bhramanti muṣitā nityaṁ kāmabhūmiṣvanekaśaḥ ||101||
na tṛptirasti devānāṁ gajānāṁ vai tṛṇairyathā |
analasya svabhāvo'yaṁ tasya tṛptirna vidyate ||102||
ṣaḍete vahnayastīvrā vitarkānilamūrchitāḥ |
bhramanti muṣitā nityaṁ kāmabhūmiṣvanekaśaḥ ||103||
indriyadagdhā narakaṁ yānti
tairayaṁ dahyate loko na ca vindatyabuddhimān |
āsvādabhadrakā hayete narakasya ca hetavaḥ ||104||
kāmamohitaḥ sukhavañcito bhavati
kāmā viṣayalobhāste lelihānā yathoragāḥ |
vilocanavaro hayeṣa na ca kāmairvimohitaḥ ||105||
kāmavaśīnaraḥ netrahīnā mūḍhataraḥ
sukhānusāriṇaḥ kāmo narakānupadhāvati |
na netrahīno narake pātyate satkriyānvitaḥ ||106||
tasmād varaṁ vicakṣuḥ syānna tu kāmavaśo naraḥ |
aśakyavañcitā mūḍhāḥ kāmairahitakāribhiḥ ||107||
kāmacāriṇāṁ jñānādikaṁ durlabham
anirvidyanti kāmebhyo mohitāḥ svena cetasā |
na jñānaṁ nāpi vijñānaṁ vidyate kāmacāriṇām ||108||
kāmaḥ mṛtyubhavanaṁ nayati
yad duḥkhakāmajaṁ hatvā punaḥ kāmavaśānugāḥ |
mitrarūpā ca ye kāmāḥ kimpākaphalasannibhāḥ |
nayanti mṛtyubhavanaṁ durgatīśca punaḥ punaḥ ||109||
anivarttya yathā toyamāpagānāmanekaśaḥ |
tathā saukhyagataṁ nṛṇāṁ sarvathā na vivartate ||110||
vanopavanabhogeṣu sukhaprāpteṣvanekaśaḥ |
yo na tṛpyati kāmeṣu sa naro'dhamagāmikaḥ ||111||
pramādo pahato jantuḥ kāmāsvādeṣu tatparaḥ |
rūpeṣu rakṣyate nityaṁ pariṇāme ca vidyate ||112||
ghanacchāyāsvarūpāṇi karmamiśrāṇi yāni vai |
tāni caiva kathaṁ devāḥ śakṣyante kāmagocare ||113||
kāmāḥ kadāpi na sevyāḥ
yadi nityā bhaveyurna kāmāste syurviṣopamāḥ ||114||
kāmatṛṣṇāduḥkhakarī
tathāpi kāmatṛṣṇā yā na sā jāti vilakṣaṇā |
prāgeva nityaṁ duḥkhāya śūnyamātmānameva ca ||115||
teṣu duḥkhavipākeṣu kathaṁ rakṣantyabuddhayaḥ |
kāmāsvādeṣu rakṣyante bāliśāḥ mandabuddhayaḥ |
ādīnavaṁ na buddhayante kimpākaphalasannibham ||116||
rūpaśabdādibaddho'yaṁ tṛṣṇāviprakṛto janaḥ |
dīpyate vivaśo nityaṁ, kukarmaphalamohitam ||117||
āsvādayitvā puruṣāḥ kāmān viṣaphalopamān |
tṛṣṇayā tṛptamanasaḥ patanti narake punaḥ ||118||
yathābhivarṣate toyaṁ vardhante sarito yathā |
tathā kāmābhivarṣeṇa devānāṁ vardhate'nalaḥ ||119||
kāmasukhasya nānto vidyate
jalasambhavamīno'pi dṛśyate tṛṣṇayā''turaḥ |
evaṁ sukhābhivṛddhā ca na vitṛpyati devatā ||120||
ākāśasya yathā nānto vidyate nāpi saṁśayaḥ |
evaṁ kāmeṣu nāstyantaḥ kāmināṁ nāsti saṁkṣayaḥ ||121||
salilādibhiratṛptasya sāgarasyormimālinaḥ |
na tu kāmairatṛptasya tṛptirasti kathañcana ||122||
aprāptairviṣayairdevā na vitṛpyanti bāliśāḥ |
viṣayairnaiva tṛpyanti sukhalālasatatparāḥ ||123||
kāmastāpāya, na tu śāntyai
saṁprāpte vyasane tīvre cyavamānepyanekaśaḥ |
tapyate viṣaye tasmāt paraṁ kāmo na śakyate ||124||
vilokya puruṣānete kāmaviśvāsaghātinaḥ |
tyajanti vyasane prāptā vipadyante hi te narāḥ ||125||
atṛptasya sukhaṁ nāsti viṣayaiścāpi tṛpyate |
ye vā tṛiptikarā dṛṣṭāstān buddhvā (tu) vivarjayet ||126||
viṣayānparityajya śāntiḥ sevyā
sukhamūlā sadā śāntirasukhā viṣayā matāḥ |
tasmācchāntisukhā devā varjayitvā viṣayoragān ||127||
badhabandhanarogādi viṣayebhyo mahadbhayam |
sambhrāntiriha saṁsāre viṣayaireva jāyate ||128||
saṁyogā viprayogāntāḥ śataśo'tha sahastraśaḥ |
jātau jātau sadā dṛṣṭāḥ saugataistattvadarśibhiḥ ||129||
aneka sukhasaṁsāraḥ viṣayātmaka eva
anekasukhasaṁsāro viṣayeṣu hi vidyate |
viṣayaiśca bhavet sarva jātau jātau prajāyate ||130||
kaṣṭairyairanakāmairna śakyate'mūḍhacetasā |
punastāneva mohāndhāḥ sevante'kṛtabuddhayaḥ ||131||
viṣayaśatrusevinaḥ bāliśāḥ bhavanti
varjate hi sadā śatruvañcanāśaṅkayā naraḥ |
viṣayāḥ śatrubhūtā hi na vaśyante kathañcana ||132||
kāmabaddhāḥ sadā mohabāliśā vā bhavanti te |
na tyajanti kathaṁ mūḍhā mohitāḥ svena karmaṇā ||133||
yathā bahnibhayāt kaścid vahnimevopasevate |
tathā viṣayasaṁmūḍho viṣayānupasevate ||134||
snāyusaṅgrathitaḥ pāśo dṛṣṭiramyo yathā bhavet |
tathā viṣayaramyo'yaṁ pāśaḥ paramadāruṇaḥ ||135||
kāmasukhaṁ nāśāya bhavati
kiṁpākasya yathā''svādo madhurāgro mahodayaḥ |
paścād bhavati nāśāya sukhaṁ tadvadidaṁ nṛṇām ||136||
pradīpasya śikhāṁ yāvat pataṅgo mohamūrchitaḥ |
patate dahyate caiva tathedaṁ sukhamiṣyate ||137||
ajñātvā hi tathā bālā ramyadehasukhecchayā |
spṛśanti jvalanaṁ tadvat sukhametad bhaviṣyati ||138||
tṛṣṇāvighāta eva sukhāya jāyate
yathā ramyo vanamṛgastṛṣṇārta upadhāvati |
na ca tṛṣṇāvighāto'sya tadidaṁ sukhamiṣyate ||139||
na tṛptā na ca tṛpyanti na ca tṛptirbhaviṣyati |
viṣayaiḥ sarvadevānāṁ tasmāt kāmo na śāntaye ||140||
viṣayaiḥ pramattāḥ duḥkhamanubhavanti
pratyutpannasukhāḥ kāmā nāntakalyāṇakārakāḥ |
rañjitā viṣayairdevā vikṣiptamanasaḥ sadā ||141||
nānāsaukhyapramattasya viṣayairvañcitasya ca |
samprāpte mṛtyukāle ca na śamāyāsya vidyate ||142||
anukrameṇa maraṇamabhyeti tacca vidyate |
viṣayāpahatairdevaiḥ kāmavyāsaktabuddhibhiḥ ||143||
kāmā ahitakāriṇo bhavanti
jānīyādadya me devā yad duḥkhaṁ viprayogajam |
muhūrtamapi kāmeṣu na kuryāt tatra saṁsthitim ||144||
rāgāgninā dagdho vimohito jāyate
anityātmabhayāḥ kāmā nityaṁ cāhitakāriṇaḥ |
tathā vimohitān kālaḥ punastānanusevate ||145||
rāgāgninā pradahayante nityaṁ devāḥ pramohitāḥ |
dahyamānāḥ punastattvaṁ praśaṁsanti punaḥ punaḥ ||146||
rathacakravatsadā bhrāntā viṣayavimohitāḥ bhavanti
viṣayeṣu na rakṣyante teṣāṁ duḥkhamiva sthitam |
traidhātukamidaṁ sarva bhrāmyate rathacakravat ||147||
gandharvanagarasadṛśāḥ kāmāḥ bhavanti
sattvā avidyayā mugdhā nityaṁ duḥkhasya bhoginaḥ |
vidyudālātacakreṇa samāḥ kāmāḥ prakīrtitāḥ |
svapne gandharvanagarasadṛśā vipralambhinaḥ ||148||
pañcaskandhamatirduḥkhitastiṣṭhati
anityaduḥkhaśūnyeṣu na kuryānmatimātmavān |
pañcaskandhāsuraiḥ proktaḥ śubhai riktaḥ svabhāvataḥ ||149||
anyathā viṣavad vijñaḥ kāmeṣu ca prasahyate |
sa budhaḥ pāragaḥ śāntaḥ sattvānāmanukampakaḥ ||150||
nirvāṇonmukha eva doṣācchāntimadhigacchati
hitvā kleśamayaṁ pāśaṁ nirvāṇasyāntike sthitaḥ ||151||
kāmavibhrāntasya śāntikathā vṛthā
prabhavenna ca doṣeṣu kāmacaryāratasya ca |
vibhrāntamanasastasya kutaḥ śāntirbhaviṣyati ? ||152||
vibhrāntaṁ paśyatu mano viṣayeṣu pradhāvati |
saddharmapathavibhrānto narakeṣūpapadyate ||153||
aśaktaprāptavibhraṣṭe kiṁ kāmairvidyutopamaiḥ |
kiṁpākaviṣaśastrāgnisannibhairduḥkhahetubhiḥ? ||154||
kāmāgniḥ viṣayasevanena vardhate
yathā yathā hi sevyante vardhante te tathā tathā |
avitṛptikarā hyete vahnidāhasya hetavaḥ ||155||
kāmān varjayitvaiva sukhamaśnuvate janāḥ
dāhadoṣeṇa sambhrāntāḥ ye surāḥ sukhakāṅkṣiṇaḥ |
varjayitvā'śivān kāmāstataḥ saukhyaṁ bhaviṣyati ||156||
kāmāḥ vidyud guṇopamāḥ cañcalāḥ
vañcayitvā janaṁ mūḍhaṁ śāṭī kṛtyeva bandhanam |
pratyayo netracapalaḥ kāmā vidyud guṇopamāḥ || 157||
uparyupari kāmā yaiḥ sevyante kāmatṛṣṇayā |
te rāgavahninā dagdhā dāhād dāhamavāpnuyāt ||158||
atimūḍhatamā hyete ye surāḥ kāmamohitāḥ |
athavā ye na gacchanti yatsukhāt sukhamuttamam ||159||
nirvāṇagāmino nāsti vinā muktyā kutaḥ sukham? |
tasmāt kāmānna seveta kaṣṭaḥ kāmasamāgamaḥ ||160||
indriyāṇi na tṛpyante viṣayai rāgasevinaḥ |
atṛptau ca kutaḥ śarma sarvathā sampraveśate ||161||
tasyāgramubhayād vetti saṁsārād duḥkhasāgarāt |
kāmān tṛṣṇāviṣayagān parityajati pāpakān ||162||
kāmodayavyayau samyagavadheyau
etāni girikūṭāni ramyāṇi vividhairdrumaiḥ |
dhyāyante tāni saṁśritya kāmānāmudayavyayau ||163||
śīlena śraddhayā ca iṣṭasādhanaṁ karttavyam
na kāmabandhanestṛptāḥ kāmajaṁ nidhanaṁ hi tat |
na śīlaśraddhe yeneṣṭe labhyate'śivakāraṇam |
kāmajaṁ nidhanaṁ hyetat saṁsārāṭavideśakam ||164||
pāpāni parityajya sukhāvahaḥ śāntimārgaḥ sevanīyaḥ
yatra kāmavisaṁyuktaṁ bandhanaṁ vanamucyate |
yatra bhāsayate pāpād yatra śāntiḥ sukhāvahā |
tat kevalaṁ mahājñānaṁ kathyate nidhanaṁ dhanam ||165||
kāmatṛṣṇābhyāṁ vimuktaḥ śivamāpnoti
ye prasaktā na kāmeṣu tṛṣṇayā na pralobhitāḥ |
te śivaṁ sthānamāpannā na kāmāgnipraveśakāḥ ||166||
avitṛptāḥ narāḥ naśyantyeva
tṛptirnāsti sadā kāmairna kāmāḥ śāntaye smṛtāḥ |
tṛṣṇāsahāyasaṁyuktā jvalanti jvalanopamāḥ ||167||
avitṛptā vinaśyanti narā devāstathoragāḥ |
te kevalaṁ praṇaṣṭā hi narakāgni pradarśakāḥ ||168||
tṛṣṇāmohitasya mṛtyuradhipatiḥ
vitarkāpahatasyāsya viṣayairvañcitasya ca |
tṛṣṇayā mohitasyaiṣa mṛtyū rājā bhaviṣyati ||169||
kāmāsaktāḥ pathyāpathyaṁ na vijānanti
saṁsaktakāmabhogeṣu pathyāpathyaṁ na vidyate |
janā vimohitāḥ sarvaiviṣayaiḥ kāmasaṁjñakaiḥ ||170||
kāmavaśānugāḥ viṣayaireva badhyante
viṣayaireva kṛṣyante ye surā mūḍhacetasaḥ |
ye (tu) buddhaguṇairyuktā na te kāmavaśānugāḥ ||171||
'dhīra' paribhāṣā
pratyutpanneṣu kāmeṣu sadoṣeṣu viśeṣataḥ |
yo na muhyati saukhyeṣu sa 'dhīra' iti kathyate ||172||
kāmapatitānāṁ surāṇāṁ sthitimāha
svapnakāyavicitreṣu jvālāmālopameṣu ca |
gandharvapuratulyeṣu kāmeṣu patitāḥ surāḥ ||173||
tṛṣṇājanakabhūteṣu vināśāntakareṣu ca |
kāntāreṣu viśāleṣu kāmeṣu patitāḥ surāḥ ||174||
ittvareṣu trichidreṣu nadīvegopameṣu ca |
cañcaleṣvatidurgeṣu (kāmeṣu) patitāḥ surāḥ ||175||
pavanoddhṛtavegormijalacandre caleṣu ca |
atātacakralokeṣu kāmeṣu patitāḥ surāḥ ||176||
samaṁ vidyullatā-cakra-mṛgatṛṣṇopameṣu ca |
phenavaccāpyasāreṣu kāmeṣu patitāḥ surāḥ ||177||
kadalīgarbhatulyeṣu gajakarṇopameṣu ca |
nadītaraṅgavegeṣu kāmeṣu patitāḥ surāḥ ||178||
kiṁpākaphalatulyeṣu vahnisannibhajātiṣu |
māyāraśminibheṣveṣu kāmeṣu patitāḥ surāḥ ||179||
jñānāṅkuśena kāmo varjanīyaḥ
jñānāṅkuśena vāryante viṣayāstattvadarśibhiḥ |
ye'muktāścapalāstīvrāḥ sarvānarthakarā matāḥ ||180||
viṣayā eva narakapātahetavaḥ
viṣayāśā ca mūḍhānāṁ saṅkalpahṛtacetasām |
mṛtyupāśo'yamabhyeti jīvitāśā(vi)bandhakaḥ ||181||
pacanti niraye kāmāḥ prāṇinaṁ laghucetasam |
na ca vindanti mūḍhā ye mohena parivañcitāḥ ||182||
viṣayāścapalāḥ sarve gandharvanagaropamāḥ |
duḥkhasaṁvartakā hyete narakāḥ pañcahetavaḥ ||183||
saṅkalpajo rāgaḥ narakaṁ pātayati
saṅkalpājjāyate rāgaḥ rāgāt krodhaḥ pravartate |
krodhābhibhūtaḥ puruṣo narakānupasevate ||184||
kāmaparityāgapūrvakaṁ nirvāṇaprāptaye yateta
tasmāt kāmaṁ parityajya krodhaṁ nirvāsya paṇḍitaḥ |
mohaṁ cāpi parityajya nirvāṇābhimukho bhavet ||185||
nirvāṇapathikānāṁ kṛte śatruvadeva kāmaḥ parivarjanīyaḥ
śatruvad viṣayā jñeyā nirvāṇaṁ caiva mitravat |
pumān viśrāntaviṣayo nirvāṇamadhigacchati ||186||
kāmamalairalipta eva vimalaprakāśamāpnoti
alolupaḥ kāmamalairaliptaḥ prahīṇadoṣo hatavāṇatṛṣṇaḥ |
saṁkṣīṇadoṣo vimalaprakāśaḥ prayāti śāntiṁ svaphalopabhogī ||187||
sukhārthī kāmaṁ parityajyaiva śāntimadhigacchati
yaḥ kāmapaṅkoddhṛtavānadoṣaḥ
sarveṣu sattveṣu sadā sukhārthī |
sa nirmalo'śāntamanovimuktaḥ
prāpnoti nirvāṇasukhaṁ prasahya ||188||
iti kāmajugupsāvargaḥ saptamaḥ |
(8) tṛṣṇāvargaḥ
tṛṣṇāgnireva narakabhūtaḥ
bhavotārāya tṛṣṇāgnirjvalanaḥ śīta ucyate |
narake nārake yo'gnistṛṣṇāgnistriṣu dhātuṣu ||1||
kalpabhūto hyayaṁ vahniḥ yo'yaṁ narakasambhavaḥ |
bahujvālākulo vahniḥ tṛṣṇāhetusamudbhavaḥ ||2||
karmakṣayād vimucyante narakāt pāpakāriṇaḥ |
triṣu dhātuṣu dahyante narāstṛṣṇāvaśānugāḥ ||3||
anādimati saṁsāre tṛṣṇāgniratibandhakaḥ |
tṛṣṇāgnirnarakaṁ tasmānnāgnirnarakasambhavaḥ ||4||
tṛṣṇāgniḥ śarīraṁ manaśca dahati
gātradāhaṁ paraṁ kuryānnārakeyo hutāśanaḥ |
śārīraṁ mānasaṁ dāhaṁ tṛṣṇāgniḥ kurute nṛṇām ||5||
tṛṣṇāgniḥ sāmānyāgninā viśiṣyate
tasmād viśiṣyate vahniḥ tṛṣṇāhetusamudbhavaḥ |
nārakeyo'samaścaiva tṛṣṇāgnirnitarāṁ smṛtaḥ ||6||
ayamagniḥ trikālasambhavaḥ
tristhānagaḥ trihetuśca trikarmaparidīpakaḥ |
trikālasambhavo jñeyastṛṣṇā'gniparakastathā ||7||
tṛṣṇāgniḥ sadaiva sarvatra dāhakaḥ
rāgāgnirdahyate svarge dveṣāgnistiryage tathā |
mohāgnirdahyate pāpe tṛṣṇāgniḥ sarvadā sthitaḥ ||8||
tṛṣṇāgneḥ svarūpa-nirūpaṇam
mānerṣyādhūmaviśikhaḥ saṅkalpe dhanasambhavaḥ |
lobhāgnirdahate lokaṁ nāgniḥ kāmasamudbhavaḥ ||9||
tṛṣṇāgnirviṣayasevanenaiva vardhate
lobhāśīviṣadaṣṭā ye teṣāṁ śarma na vidyate |
sevito bhāvito lobho bhūya evābhivardhate ||10||
lobhasamo ripurbhuvi nāsti
yathā yathendhanaṁ prāpyānalo vardhatyanekaśaḥ |
śakyaḥ pālayituṁ(vahni) rlobhavahnirna(śakyate) ||11||
cakravad bhramate loko lobhena parivañcitaḥ |
anādinidhane loke nāsti lobhasamo ripuḥ ||12||
viśanti sāgarajale lobhena parivañcitāḥ |
śastrasaṅghātagahanaṁ yuddhaṁ saṁpraviśanti ca ||13||
lobhahetorhi bhūpālā nāśayanti parasparam |
śastrāsibhairavaprotā yuddhayante dhanatṛṣṇayā ||14||
tṛṣṇāviṣavinirmuktā lobhāṅgāravivarjitā |
samaloṣṭakāñcanā ye nirvāṇasyāntike hi te ||15||
lobhāgniḥ sarvāpekṣayā viṣamaḥ
atīvānupapannasya dhanalobhena dahyate |
na vahnirviṣamastatra lobhāgniryatra vartate ||16||
lobhaśāntiṁ vinā nirvāṇakathā vṛthā
lobhādhāraprayatnena hanyāt tān rabhasā budhaḥ |
anirvāpitalobhasya nirvāṇaṁ dūrataḥ sthitam ||17||
bhavasukhaparityāgī bhavajaṁ duḥkhaṁ nāpnoti
bhavābhilāṣiṇīṁ nāndīṁ nābhinandanti ye narāḥ |
na teṣāṁ bhavajaṁ duḥkhaṁ svapne samupavidyate ||18||
tṛṣṇābaddhān janān mṛtyuḥ śambūka iva karṣati
matsyān yathā jālabaddhān śambūkaḥ parikarṣati |
tṛṣṇābaddhāṁstathā sattvānmṛtyuḥ samupakarṣati ||19
tṛṣṇāviṣaṁ kutrāpi na muñcati
saviṣaiḥ sāyakairviddho mṛgo yatra (pra)dhāvati |
tatra tatra viṣaṁ yāti tathā tṛṣṇāviṣaṁ nṛṇām ||20||
pravāhapravahannadyā gatirgatya'nudhāvinī |
yathā nirdahate bālān śuṣkendhanamivānalaḥ ||21||
āpātaramyā(viṣayā) vipākajvalanopamāḥ |
tasmāt tṛṣṇā vimoktavyā yadi saukhyaṁ hi rocate ||22||
yathā hi vaḍiśagrastā mīnā mṛtyuvaśānugāḥ |
tathā prataptā viṣayān paridhāvanti duḥkhitāḥ ||23||
tṛṣṇāgniḥ narakādapi mahān
narakaṁ nārakeyaṁ ca tṛṣṇānihitaṁ mahat |
patanti nidhanā martyāḥ paradāropajīvinaḥ ||24||
tṛṣṇāprerito munirapi duḥkhamanubhavati
na ceṣṭitamanopāpatṛṣṇayā prerito muniḥ |
ṣaḍindriyasamudbhūto viṣayendhanadāhakaḥ ||25||
devānapi tṛṣṇāgnirdahatyeva
tṛṣṇāgnirdahate devaṁ kāyāgnirna kathañcana |
sukhāvṛtāḥ sukharatāḥ sukhe(na) parivañcitāḥ ||26||
tṛṣṇāparivañcitaḥ patanamapi nāvagacchati
patanaṁ nāvagacchanti tṛṣṇayā parivañcitāḥ |
jvālāmālākulaḥ sarvaḥ saṁsārastṛṣṇayā''vṛtaḥ ||27||
tṛṣṇāgninā vaśībhūtā janā gacchanti durgatim |
tṛṣṇāgnibhiḥ parivṛtaḥ suralokaḥ samantataḥ ||28||
tṛṣṇāgniḥ sadaiva vardhate
dahyate vivaśo raktaḥ kāmabhogavaśīkṛtaḥ |
yathā yathendhanaṁ prāpya jvalanaṁ saṁpravardhate ||29||
tathā tathā sukhaṁ prāpya tṛṣṇāgnirvardhate nṛṇām |
parivartayate puṁsaḥ kāṣṭhāgnirdāhadīpakaḥ ||30||
tṛṣṇāgnirdahate lokaṁ parihātuṁ na śakyate|
ye viśālāṁ nadīṁ tīrṇā saṅkalpakṛtabhairavīm ||31||
tṛṣṇāpāśaśūnyaḥ paramāṁ śāntimāpnoti
te gatāḥ paramāṁ śāntiṁ yān hi tṛṣṇā na bādhate |
tṛṣṇāpāśavimuktā ye saṅgadoṣavivarjitāḥ ||32||
nirmuktapāpakalmāṣā vītaśokā hi te budhāḥ |
kalpakoṭisahasrāṇi tṛṣṇayā vañcitā narāḥ ||33||
tṛṣṇayā vañcito lokastṛṣṇāmevopāste
(na)te tyajanti(viṣayān) māyāmohavaśaṁgatāḥ |
tṛṣṇayā vañcito lokastṛṣṇāmevopasevate ||34||
lavaṇodaṁ tṛṣātoyaṁ yathā pibati nārikaḥ |
na tena (tuṣyati) janturmuhuśca pariśuṣyati ||35||
duḥkhakarīṁ tṛṣṇāṁ na seveta
viṣayeṣveva tṛṣṇārtaśceṣṭate puruṣo'dhamaḥ |
tasmāt tṛṣṇāṁ na seveta sā hi tṛṣṇā durāsadā ||36||
tṛṣṇāvaśo naiva pramucyate
tṛṣṇāvaśo hi puruṣaḥ saṁsārānnaiva mucyate ||
anuttamāni saukhyāni bhuktvā deveṣu jantavaḥ ||37||
tṛṣṇāpāśavikṛṣṭāḥ narakaṁ patanti
tṛṣṇāpāśavikṛṣṭāste patanti narakaṁ punaḥ |
asvatantrādikalyāṇaṁ nityaduḥkhamayaṁ kaṭu ||38||
tṛṣṇayā kadāpi tuṣṭirna bhavati
tṛṣṇāyāḥ sevanānmuktaḥ sanmārgamadhigacchati |
satṛṣṇasya kutastuṣṭirviṣayeṣu bhaviṣyati ||39||
sā tṛptiryā vitṛṣṇasya vītaśokasya dehinaḥ |
evaṁ vitarkavihitāḥ pramādena ca vañcitāḥ ||40||
tṛṣṇayā devānapi narakaṁ yānti
tṛṣṇayāḥ toṣitā devāḥ patanti narakaṁ punaḥ |
viḍambaneyaṁ paramā yatsurā narakaṁ gatāḥ ||41||
krīḍakāḥ paramā bhūtvā kāmasya vaśamāgatāḥ |
na codvijanti saṁsārān prāṇinaścittamohitāḥ ||42||
tṛṣṇayā duḥkhataraṁ padamāpnoti
duḥkhād duḥkhataraṁ yānti tṛṣṇayā parivañcitāḥ |
yathā yathā sukhasyāptirvardhate jālinī tathā ||43||
jālinīvahnidagdhasya narakānupakarṣati |
satṛṣṇasya vitarkā ye teṣāṁ saṁkhyā na vidyate ||44||
viṣayagāminaḥ tṛṣṇayā mṛtyumukhameva praviśanti
avitarkavitarkantu mṛtyurājo vikarṣati |
vitarkakāmavaśagāstṛṣṇāviṣayagāminaḥ ||45||
kāmāsvādapramattāḥ viṣayiṇo duḥkhinastiṣṭhanti
sukhasya bhoginaṁ dṛṣṭvā na vidvadbhistatheṣyate |
kāmāsvādapramattānāṁ prāṇināṁ viṣayārthinām ||46||
dehinaḥ tṛṣṇayā dahayante
jālinī bādhate nityaṁ yathā badhnanti dehinaḥ |
pañcālambanametattu tṛṣṇayā naiva dahayate ||47||
tṛṣṇāvimuktā vimalā bhavanti
tṛṣṇāvimuktavimalā na pāpapuragāminaḥ |
saṅkalpadoṣā kuṭilā tridoṣarajasodbhavāḥ ||48||
tṛṣṇayā saṁsārasāgare parivarte patanti janāḥ
pramādajalagambhīrāḥ strīrāgakṛtasevanāḥ |
gītatūryasvarāḥ śīghraṁ surāpānācca cañcalāḥ ||49||
sañchannaviṣayā sarve manaḥ kṣiptataraṅgiṇaḥ |
tṛṣṇānadīṣu viṣame vahanti na ca gocare ||50||
gāhante te ca sammūḍhāḥ surā rāgeṇa vañcitāḥ |
tridoṣakāṣṭhasaṁbhūtāḥ pramādānilavegataḥ ||51||
tṛṣṇānalaḥ suragaṇān dahate na ca te viduḥ |
na kṣaṇo nāpi hi lavo na muhūrta kathañcana ||52||
yā na tṛṣṇāvaśagataiḥ suraiḥ samupabhujyate |
tṛṣṇābhūmiriyaṁ kāṣṭhā vitarkajalasambhṛtā ||53||
tṛṣṇāsarpadagdhaḥ kālavaśīkṛto bhavati
yasmin krīḍanti vivaśāḥ devāḥ kāmavaśānugāḥ |
cittādinā pracaṇḍena tṛṣṇāviṣavisarpiṇā ||54||
daṣṭānupañcaśīrṣeṇa kiṁ vṛthā vilapasyatha |
tṛṣṇānadī viśāleyaṁ pañcatīrthasamudbhavā ||55||
tṛṣṇāmohendrajālena viprakīrṇena sarvadā |
tathā prapañcitā devā yathā na śubhabhāginaḥ ||56||
tṛṣṇāviṣayaghṛtasikto vardhata eva
nendriyāṇi sadā kāmaistṛpyanti hi kathañcana |
saṁvardhate tathā tṛṣṇā ghṛtasikto yathā'nalaḥ ||57||
tṛṣṇayā vividhāsu yoniṣu janāḥ bhramanti
nānāvidhaiḥ sukhaireṣā jālinī lokanāśinī |
narakapretatiryakṣu bhrāmayantī narān sadā ||58||
vītatṛṣṇaḥ nirmuktabandhanaḥ paramāṁ gatimāpnoti
mṛtyūpapattidolāyāṁ śliṣyante bāliśāḥ janāḥ |
suśīlāvītatṛṣṇāśca gatāste paramāṁ gatim ||59||
nirmuktabandhanā dhīrā gataśokā gatavyathāḥ |
sukhaṁ prāpnuvanti nityaṁ ye na tṛṣṇāvaśānugāḥ |
janmaduḥkhamayaiḥ pāśairna te vidhyanti sūrayaḥ ||60||
tṛṣṇāvisṛṣṭiḥ jñānāya pravartayati
yeṣāṁ sarvāsvavasthāsu jñāneṣu vihitaṁ manaḥ |
animitte mano yeṣāṁ visṛṣṭā ye ca tṛṣṇayā |
te vītamalakāntārāḥ pāraṁ prāptāḥ sukhodayam ||61||
tṛṣṇāmohapramattāḥ bhave bhave bhramanti
tṛṣṇāmohapramattā ye ratisaukhyāstathaiva ca |
mohitāste devagaṇā bhramiṣyanti bhave bhave ||62||
aharniśaṁ tṛṣṇā tāpayati
kuṭṭanavyavahārā ye paricittāpahāriṇaḥ |
avidyābahulā ye vā nityaṁ dāhābhikāṅkṣiṇaḥ |
na rātrau na divā teṣāṁ hṛdayaṁ suprasīdati ||63||
lobhābhibhūtāḥ tuṣāgnikalpā bhavanti
lobhābhibhūtamanasāṁ parivittābhikāṅkṣiṇām |
teṣāṁ tuṣāgnikalpānāṁ viśvasenna svabhāvataḥ ||64||
viṣayendhana sarpād bhayamevocitam
bibheti hi naraḥ sarvaḥ sarpādiva viṣendhanāt |
lobhena viṣayeṇaivā'bhibhūtāste narā bhṛśam ||65||
tṛṣṇāvaśagāḥ vividhāṁ yoniṁ labhante
te mṛtā narakaṁ yānti pretayoniṁ tathaiva ca |
tasmādapi vinirmuktā narakād vahnisammukhāt ||66||
ākāṅkṣiṇaḥ nityaṁ duḥkhabhāgino bhavanti
pañcajanmaśatānyete bhavanti parikāṅkṣiṇaḥ |
vivarṇā dīnavadanā nityaṁ duḥkhasya bhāginaḥ |
bhavanti manujāḥ sarve lobhopahatacetasaḥ ||67||
vivekasampannāḥ paramāṁ gatiṁ labhante
prahīṇalobhā ye santi nityaṁ jñānābhikāṅkṣiṇaḥ |
buddhimantaḥ sadā santaḥ te gatāḥ paramāṁ gatim |
nirvāṇahṛdayā vītalobhamohāḥ sadā narāḥ ||68||
lobhākṛṣṭasya vinipātaḥ
lobhāśīviṣadaṣṭasya vinipāto dhruvaṁ sthitaḥ |
kriyamāṇo dhruvaṁ loko vardhate sa muhurmuhuḥ ||69||
śuṣkendhanaṁ samādāya yathā vahniḥ pravardhate |
dhanatṛṣṇāratāḥ sattvāḥ dhanopārjanatatparāḥ ||70||
mṛtyukāle samutpanne tyajanti vivaśā dhanam |
yacca tatsambhavaṁ yogāt tat sarva na vinaśyati ||71||
lobhātmā ghoraṁ narakaṁ yāti
tena vittena lobhātmā nīyate narakaṁ bhṛśam |
anyaistadbhujyate vittaṁ sa tu pāpena lipyate ||72||
prayānti narakaṁ ghoraṁ paścāttāpena dahyate |
anartho hyartharūpeṇa sukharūpeṇa vā sukham ||73||
lobhatyāgaṁ prājñaḥ kuryāt
amitraṁ mitrarūpeṇa lobho'yaṁ hṛdi vartate |
na lobhaṁ saṁśrayet prājño lobhāgnirdahyate sadā ||74||
lobhadagdhāḥ narakagāmino bhavanti
tena dagdhā bhṛśaṁ sattvāḥ paścānnarakagāminaḥ |
lokasādhāraṇā hyete vibhavāḥ sukhavarjitāḥ ||75||
tṛṣṇābhayavimuktireva śreyaskarī
teṣāmarthe kathaṁ pāpa kriyate mandabuddhibhiḥ |
tṛṣṇābhayavimuktasya nirāśasya hi sarvataḥ ||76||
vītakāṅkṣasya dhīrasya nityaṁ padamavasthitam |
sampattau dhābate loko vipattau nāvabudhyate ||77||
sampattiḥ kṣayāntā
vipadantā hi sampattiḥ kṣayāntaṁ divasaṁ yathā |
yathā tiṣṭhati sampattiḥ vipattiḥ pāpikā tathā ||78||
kāmabhogairdevā api narakaṁ yānti
avitṛptasya kāmebhyastṛṣṇayā paridahyate |
yasyeṣṭāḥ sampado nityaṁ sukhaṁ cābhimataṁ sadā ||79||
jani nāśayate tāsāṁ tṛṣṇā naṣṭā sukhāvahā |
te devā narakaṁ yānti kāmabhogaistathārpitāḥ ||80||
analāceṣṭitaṁ sarva tad vadanti tathāgatāḥ |
manuṣyā yacca narakaṁ prayā(nti) śataśastathā ||81||
vimugdhāḥ yati jīvanaṁ nāvagacchanti
ceṣṭitaṁ tad viśālāyāḥ yoṣikāyā vidurbudhāḥ |
vimohitā na vindanti tvaritaṁ svalpajīvitam |82||
tṛṣṇayā sukṛtāni vinaśyanti
sukṛtāni ca naśyanti tṛṣṇā naiva vinaśyati |
bhave bhave gatā satvāḥ na vindanti śubhāśubham ||83||
śubhasya phalameveṣṭaṁ yat surāḥ paribhuñjate |
aśubhasya tathā dṛṣṭamasukhaṁ vinipātajam ||84||
śubhāśubhaprahīṇā eva jarāmaraṇarahitā bhavanti
śubhāśubhaprahīṇā ye saṅgadoṣavivarjitāḥ |
te gatāḥ paramaṁ sthānaṁ jarāmaraṇavarjitam ||85||
tṛṣṇānadīparikṣiptaḥ janaḥ kimapi nāvagacchati
pañcāraṁ bhavacakraṁ tat tṛṣṇānābhipuraḥsaram |
nadīrāgaparikṣiptaṁ na ca loko'vabudhyate ||86||
doṣāvartatarā jñeyā saṅkalpamakarākulāḥ |
tṛṣṇānadī viśāleyaṁ na ca loko'vabudhyate ||87||
tṛṣṇā triṣu kāleṣu vañcikā
trikāle vañcanī tṛṣṇā nityamajñānakāriṇī |
na tasyāṁ viśvased dhīmān saṁsārabandhanā hi sā ||88||
tṛṣṇā lokabandhanabhūtā
mitravad dṛśyate kāle śatruvacca nikṛntati |
na tasyāṁ viśvaset prājñaḥ sā hi lokasya bandhanam ||89||
śakyaṁ hi bandhanaṁ chettumāyasaṁ dāruvattathā |
na tṛṣṇābandhanaṁ chettuṁ nityaṁ kāmagaveṣibhiḥ ||90||
yasyeṣṭo bandhabhedo'yaṁ yasyeṣṭaṁ sukhamavyayam |
sa tṛṣṇayā vimuktaḥ (syāt)prajñāśo (dhanakṛd) bhavet ||91||
jñānena tṛṣṇāvṛkṣasya chedanaṁ karttavyam
jñānālokaḥ sukhāloko duḥkhaṁ tṛṣṇātamaḥsmṛtam |
tasmādālokamāsthāya tamo nudati paṇḍitaḥ ||92||
jñānakhaḍgena tīkṣṇena tṛṣṇāvṛkṣaṁ nikṛntati |
nikṛttavṛkṣaḥ (sa) naraḥ sukhaṁ prāpnotyanuttamam ||93||
doṣeṇa bahulā hyeṣā nadī prasravaṇākulā |
doṣā netānahitvā ( na) bhavānmuñcati paṇḍitaḥ ||94||
prajñānāvamāśritya tṛṣṇānadyāḥ pāraṁ gacchati
tṛṣṇānadīṁ tripathagāṁ pramādāvartadustarām |
prajñānāvaṁ samāśritya pāraṁ gacchantyanāmayam ||95||
mahecchatāmahacchatraṁ yena cāyānti bāliśāḥ |
tasmānmahecchatā badhyā tvayeyaṁ jñānacakṣuṣā ||96||
mahecchaiva hṛdayavraṇabhūtā
mahecchatāvraṇastīvro hṛdaye yasya jāyate |
na rātrau na divā tasya sukhaṁ bhavati lobhinaḥ ||97||
saṅkalpe tu na sambhūtaḥ tṛṣṇāvāyusamīritaḥ |
mahecchatāmayo vahnirdahate hṛdayaṁ nṛṇām ||98||
lobhenātmano'hitaṁ kurvanti janāḥ
lobhenāveṣṭitamanāḥ puruṣo laghucetasā |
jīvitānyapi sārāṇi jahāti dhanatṛṣṇayā ||99||
pāpāni hi ca karmāṇi kurvanti puruṣāḥ kṣitau |
dhanalābhena tat sarva pravadanti manīṣiṇaḥ ||100||
ye sāhasaṁ na kurvanti viśanti jvalanaṁ ca yat |
tat sarva lobhadoṣeṇa kurvantyahitamātmanaḥ ||101||
śastrānilāni duḥkhāni vividhāni ca (sarvataḥ) |
viśanti (vai) narā mūḍhā lobhastatra hi kāraṇam ||102||
hṛdayastho manovahnirnityaṁ bahvicchatāṁ nṛṇām |
alpecchatayā (hi) hṛcchāntirbhavatilābhinaḥ ||103||
yathāgnirindhanenaiva praśāntimadhigacchati |
tathā vahvicchatāṁ nṛṇāṁ dhanairvṛddhiḥ prajāyate ||104||
alpecchataiva sukham
bhūpālā (hi) dhanaistṛptāḥ koṭiśo nidhanaṁ gatāḥ |
yāsyanti cānye nidhanaṁ tasmādalpecchatā sukham ||105||
tṛṣṇāvihīna eva sukhamāpnoti
duḥkhaṁ vahvicchatā nṛṇāṁ lakṣaṇaṁ sukhaduḥkhayoḥ |
(heyā sarvaprayatnena ) idamuktaṁ parīkṣakaiḥ |
eṣa panthāḥ śivaḥ śreṣṭho yena tṛṣṇā vaśīkṛtā ||106||
||iti tṛṣṇāvargo'ṣṭamaḥ ||
(9) strījugupsāvargaḥ
striya evānarthamūlam
striyo mūlaṁ (hi) pāpasya dhananāśasya sarvathā |
svahite ye na niratāḥ kutasteṣāṁ bhavet sukham ||1||
anarthakarmaratayaḥ śāṭhyerṣyābahulāstriyaḥ |
lokadvayavināśāya puruṣāṇāmavasthitāḥ ||2||
nityaṁ sarāgakuśalā nityaṁ tadvacanāḥ parāḥ |
anyacca hṛdaye tāsāṁ kathayantyanyadeva vā ||3||
āpātamadhurāḥ sūkṣmāḥ vipāke vajracetasaḥ |
nopakāreṇa satkāraṁ smaranti laghucetasaḥ ||4||
striyo vidyutsvabhāvahṛdayā aticañcalāḥ
nāśayitvā priyaśataṁ smarantyekaṁ hi vipriyam |
vidyutsvabhāvahṛdayāḥ striyaḥ pāpasya bhūmayaḥ ||5||
strīṇāṁ nāśasādhakatvapradarśanam
strīhetunāśamicchanti puruṣā vakracetasaḥ |
strīvināśo vināśo drāgiha loke paratra ca ||6||
strīdarśanamevāgnivaddahati
evaṁ tu sarvaviṣayāḥ strīdarśanamihaikajam |
abhibhūya sarvaviṣayān nāryagnijvalanaṁ mahat ||7||
strīdoṣapradarśanapūrvakaṁ nārījugupsāsamīkṣaṇam
saṁśleṣādapi viśleṣaḥ smaraṇāt kathanādapi |
strīṇāṁ dāhasamuttho'yaṁ vahnirantarjahāsakaḥ ||8||
rāgeṇa saha jāyante nityaṁ vai dāruṇāḥ striyaḥ |
dānena saha jāyante yathā loke hutāśanāḥ ||9||
na bhavet tādṛśo dāho yo'yaṁ vahnisamudbhavaḥ |
yādṛśaḥ strīmado hyasti dehināṁ hṛdayodbhavaḥ ||10||
sarvalokavināśāya sarvadharmakṣayāya ca |
hetavo narakasyaitāḥ striyaḥ proktā maharṣibhiḥ ||11||
mukhato madhurāmarṣā hṛdayena viṣopamāḥ |
anavasthitasauhārdā nāsāṁ kaścit priyo naraḥ ||12||
muhūrtena priyastāsāṁ muhūrtena tathā'priyaḥ |
anavasthitasauhārdāścañcalā kṣaṇikopamāḥ ||13||
vañcanāhetukuśalā nityaṁ kāryaparāyaṇāḥ |
nityaṁ saṁyogamanaso nityaṁ mānaparāyaṇāḥ ||14||
devānāṁ ca manuṣyāṇāṁ piśācoragarākṣasāḥ |
na bandhabhūtā yādṛśyaḥ striyaḥ kālaviṣopamāḥ ||15||
nopakāraṁ smarantyetā na kuśalaṁ nāpi vikramam |
anavasthitacittāśca vāyuvegasamāḥ striyaḥ ||16||
bhavanti sampado yatra rakṣyante yatra yoṣitaḥ |
vyasaneṣu viraktāstu tyajanti puruṣaṁ dhruvam ||17||
yaṁ yaṁ gacchanti puruṣaṁ rakṣyante tatra yoṣitaḥ |
śīghraṁ śīghraṁ naraṁ hyetāstyajanti puruṣaṁ sthitam ||18||
yathā hi bhramarī puṣpaṁ śuṣkaṁ tyajati sarvadā |
tathā vittena rahitaṁ puruṣaṁ tyajati priyā ||19||
nistriṁśahṛdayāḥ krūrāścañcalāstamasāvṛtāḥ |
striyaḥ puruṣanāśāya jātāḥ kenāpi hetunā ||20||
devānāṁ bandhanaṁ nāma yathā strībandhanaṁ matam |
strībandhananibaddhāstu patanti narakaṁ punaḥ ||21||
etadagraṁ hi rāgāṇāṁ yo rāgaḥ strīsamudbhavaḥ |
strīrāgadagdhamanasaṁ paścād dahati pāvakaḥ ||22||
pratyakṣāṇyapi karmāṇi rāgaiścāpahataḥ pumān |
na vetti mūḍhahṛdayaḥ strīrāgeṇa vimohitaḥ ||23||
viśvāsya viṣaye puruṣaṁ bad dhvā priyamanekaśaḥ |
tyajanti vittanāśena tvacaṁ yadvadbhujaṅgamāḥ ||24||
sarvopāyabhṛtā nāryaḥ sarvaśaḥ paripālitāḥ |
na śakyāḥ svavaśīkarttuṁ striyaḥ paramadāruṇāḥ ||25||
āsāṁ sarvasvabhāvānāṁ nārīṇāṁ calacetasām |
na yāyājjātu viśvāsaṁ pumān dhīreṇa cetasā ||26||
strīvidheyāstu ye martyā nityaṁ kāmagaveṣiṇaḥ |
paścimadarśanaṁ teṣāṁ suraloke bhaviṣyati ||27||
pañcāṅgikena tūryeṇa vipralubdhāḥ samantataḥ |
vindanti vyasane duḥkhaṁ yadavaśyaṁ bhaviṣyati ||28||
imāstāścañcalā nāryo yāsāṁ rāgaḥ kṛtastvayā |
tā bhavantaṁ parityajya punaranyaṁ tato gatāḥ ||29||
dvidhā hi prakṛtiryāsāṁ (yoṣitāṁ) sahacāriṇī |
bhūyo'bhiyanti puruṣaṁ vyasaneṣu tyajanti ca ||30||
mṛgavanmohayantyetāḥ puruṣaṁ rāgamohitam |
paścāt (tu) vyasane prāpte tyajanti laghucetasaḥ ||31||
nopakāraṁ na satkāraṁ na priyāṇi na santatim |
smaranti yoṣitastīvrā vyasane samupasthite ||32||
mlānaṁ puṣpaṁ yathā tyaktvā bhramaro'nyatra dhāvati |
tathā hi vyasane prāpte tyajanti khalu yoṣitaḥ ||33||
anapekṣitasauhārdāścañcalāśca raṇapriyāḥ |
bhavanti yoṣitaḥ sarvā viṣamiśraṁ yathā madhu ||34||
mohayanti narān kāmairvākyaiścāpi viśeṣataḥ |
na teṣāṁ viśvaseddhīmān puruṣo dhīramānasaḥ ||35||
ābhirvimohitāḥ kiṁ vā raṁjitāḥ puruṣāḥ svataḥ |
na kurvanti hitaṁ vākyaṁ yathā muṣṇikagāmikam ||36||
devāsuranarān yakṣān piśācoragarākṣasān |
indrajālamayā nāryo vañcayanti viśeṣataḥ ||37||
etadagrañca pāśānāṁ yadidaṁ strīmayaṁ dṛḍham |
anena baddhāḥ puruṣā bhramanti bhavacārake ||38||
na kaścit pāśapāśo'yaṁ hṛtpāśo yoṣitaḥ param |
hṛtpāśabandhanairbaddhāḥ puruṣā duḥkhamohitāḥ ||39||
dahayate chidyate pāśasstrīmayastu na dahayate |
naraka -preta-tiryakṣu gacchantamanugacchati ||40||
mūrtimān badhyate kāyaḥ pāśena mahatā tathā |
amūrtigaṁ cittamidaṁ strīpāśena tu badhyate ||41||
(na) dṛśyate pāśamanyaṁ yena badhnanti yoṣitaḥ |
abhijñeyamapramāṇaṁ strīmayaṁ bandhanaṁ mahat ||42||
anenāpātaramyeṇa (duḥkha) mokṣeṇa sarvadā |
pāśena baddhāḥ puruṣā na mucyante bhavārṇavāt ||43||
ṣaḍindriyāṇi badhnāti pāśo yaḥ strīmayo mahān |
pāśastu kāyamevaikaṁ kaścit badhnāti vā na vā ||44||
bandhanaṁ na dṛḍhaṁ hīdaṁ mokṣavārya ṣaḍāyasam |
saṁraktacittabhoge hi mandabuddhernarasya ca ||45||
snāyuyantreṇa baddhāsu vistṛtakarmabhūmiṣu |
tīkṣṇaraktāsinā yukto maraṇārthamihāgataḥ ||46||
strīṇāṁ daurguṇyam
vañcanācchalakūṭāsu rabhasā nu viśeṣataḥ |
cañcalo bhrāntacittāsu bhrāntastvaṅgakṣaṇāriṣu ||47||
vibhrānto bhrāntakathitairbhūṣaṇānāṁ tathā svanaiḥ |
haranti puruṣaṁ kṣipraṁ vañcanākuśalāḥ striyaḥ ||48||
nānāvidheṣu puṣpeṣu yathā carati ṣaṭ padaḥ |
nānāvidheṣu martyeṣu tathemāścañcalāḥ striyaḥ ||49||
yathā madhurikā pītvā puṣpamanyatra gacchati |
tathā puruṣamāpīyaḥ prayānti rabhasaṁ striyaḥ ||50||
arthādāneṣu kuśalāḥ kruddhā nityaṁ durāsadāḥ |
vañcayitvā naraṁ śīghramanyatra saṁprayānti tāḥ ||51||
sādhyamāyāpraharaṇāḥ kālakūṭaviṣopamāḥ |
striyaḥ puruṣaghātinyaścāturyeṣu vyavasthitāḥ ||52||
vāyvākāśānalā yadvan na śaktā grathituṁ naraiḥ |
tathopāyaśatairnāryo (na) śaktā rakṣituṁ naraiḥ ||53||
anarthavyādhimṛtyūnāṁ duṣkṛtānāñca karmaṇām |
hetubhūtāḥ paraṁ nāryo mokṣacaryābadhasya ca ||54||
yadanekaprakāreṣu śaṭheṣu pāpakarmasu |
(patanti ) manujā loke tatra hetuḥ parastriyaḥ ||55||
na bālayauvanenaiva vārdhakyenaiva śāmyati |
cāpalyaṁ sahajaṁ strīṇāṁ bhāskarasya yathā prabhā ||56||
anityaṁ sauhṛdaṁ tāsāṁ dīptānāmarciṣāṁ kaṇaiḥ |
vairañca śāśvataṁ tāsāmaśmanāṁ ca yathā vraṇaiḥ ||57||
dhanahīne virajyante dhanayuktā bhavanti ca |
yāvadartha striyastāvadarthahīne kutaḥ striyaḥ? ||58||
na sevābhiścadānena nopakāraiḥ pṛthagvidhaiḥ |
svīkarttuṁ na striyaḥ śakyāḥ jvalanopamacetasaḥ ||59||
yathā naro'nukūlaśca chandakarttā yathā yathā |
tathā tathā striyastasya vañcanākuśalāḥ param ||60||
puṣpacchatro yathā sarpo bhasmacchatro yathā nalaḥ |
rūpacchannaṁ tathā cittamāsāṁ bhavati yoṣitām ||61||
viṣavṛkṣe yathā puṣpaṁ dṛṣṭiramyaṁ na śāntaye |
viṣavṛkṣa (samā) nāryaḥ parivarjyāḥ samantataḥ ||62||
nārīṇāṁ darśanākāṁkṣī viṣayesu ca tatparaḥ |
naro na sukhabhogāya (haya) smilloke na cāpare ||63||
nāgninā na ca śastreṇa na balena na jantubhiḥ |
strīmayaṁ bandhanaṁ hetuḥ śakyate na durāsadam ||64||
doṣajālamidaṁ (sūtraṁ)strīmayaṁ carate bhuvi |
yastrīvivarjito dhīmān asmilloke mahīyate ||65||
yathā bhūtairmanuṣyāṇāṁ svakarmotthāpane na ca |
tathā striyo hi rakṣanti viṣamārtha tyajanti ca ||66||
gatārthavibhavaṁ bhūyo varjitaṁ svena karmaṇā |
devaṁ samīkṣya capalāḥ striyo naiva prabhāvikāḥ ||67||
strīsukhaṁ kṣaṇabhaṅguram
kṣaṇabhaṅgamidaṁ saukhyamadhigatamavasthitam |
catvāryetāni duḥkhāni sevitāni nṛbhiḥ sadā ||68||
strī viṣāgnisadṛśā
tasmāt tāni vivarjyāni viṣāgnisadṛśāni hi |
yaḥ kaściccapalo janturyaśca doṣodbhavaḥ sadā ||69||
tasmāt parisamāviṣṭāḥ striyaḥ kāraṇavatsalāḥ |
na sūryastamaso heturnāgniḥ śītasya kāraṇam ||70||
na strīṇāṁ sauhṛdaṁ citte svalpamapyavatiṣṭhate |
yathā sthirā bhūmiriyaṁ yathā vāyuḥ sadā calaḥ ||71||
striyaḥ doṣameva smaranti
tathā strīṇāṁ kṛtaṁ nāsti doṣamayyaḥ sadā smṛtāḥ |
ciraprayatnāḥ puruṣaiḥ lobhitā bahuśaḥ striyaḥ ||72||
tyajanti vyasane prāpte śuṣkaṁ sara ivāśugāḥ |
nordhvagāḥ sarito dṛṣṭā nāśmano gatiriṣyate ||73||
girīṇāṁ gamanaṁ nāsti strīṇāṁ naivāsti sauhṛdam |
vapukarti sadā nṛṇāṁ dharmārthayaśasāṁ tathā ||74||
yoniścānarthajālasya doṣāṇāmudbhavasya ca |
bhaved vajramayī mṛdvī tyajed (rātrau yathā) ravim ||75||
na strī tyajedasādhyāni janmāpekṣā viśeṣataḥ |
nopacārakriyā dānapriyavākyāpalāpanaiḥ ||76||
svīkartuṁ na striyaḥ śakyā jvalanopamacetasaḥ |
sukheṣu samatāṁ yānti vyasaneṣu tyajanti ca ||77||
upakārāṁśca vismṛtya doṣamekaṁ smaranti tāḥ |
vanopavanaśaileṣu bhuktvā sukhamanekaśaḥ ||78||
strī lokasya bandhanam
saṁprāpte vyasane tīvre striya paribhavanti hi |
lokasya bandhanaṁ nāryo vañcanākṛtivardhikāḥ ||79||
adhamāḥ vinipātānāṁ doṣāṇāṁ cāspadaṁ (bahu) |
sarvalokavināśāya vaśīkurvanti tṛṣṇayā ||80||
yathā strībandhanamidaṁ durviṣahyaṁ kṛtaṁ mahat ||
yadidaṁ bandhanaṁ loke kāmarāgamayaṁ mahat ||81||
strīvarjanameva śreyaṣkaram
tathā cānyaprayatnena vicārya upalabhyate |
vaśīkurvanti tā (nāryaḥ) kāmavāṇairanekaśaḥ ||82||
svalpaiḥ parājitaṁ kṛtvā kāmasya vaśagāḥ striyaḥ |
rāgerṣyāśāṭhyabhūmīnāṁ vidyuccañcalacetasām ||83||
lobhāhaṅkārayonīnāṁ na viśvāsyāḥ kathañcana |
śastrāgnisadṛśāstīkṣṇāḥ kāmapāśaparātmanaḥ ||84||
svabhraprapātaviṣamaṁ gaṁbhīrasamacetasām |
parābhidrohamāyendrajālatadgatamānasān ||85||
akālamṛtyu-vajrāgni- kālakūṭasamātmanām |
anekadoṣasambhārananditānāmanekaśaḥ ||86||
yadi śīlalavaḥ kaścit strīṇāṁ manasi vartate |
cireṇa dahate vahniḥ sa spṛṣṭāḥ pavaneritaḥ ||87||
strīdarśanasamucchreyamātraṁ dahati pāvakaḥ |
tasmāt striyo vivarjyāḥ syuḥ yadicchet sukhamuttamam ||88||
etat sarva paraṁ loke nārīṇāṁ varjanaṁ sadā |
yadṛcchājālinīhetuṁ yaḥ icched bhūtimātmanaḥ ||89||
ya icchati nivṛttiṁ tu sa naraḥ strīṁ vivarjayet |
sukhāsaktastathārtho ( ca) kusīdaścañcalaḥ śaṭhaḥ ||90||
pāpasevī sumṛṣṭāśī naro bhadraṁ na paśyati |
udyukto vīryavān dhīro dhārmikaḥ strīṁ vivarjayet |
dakṣo hetuphalaśraddho naraḥ kalyāṇavān bhavet ||91||
||iti strījugupsāvargo navamaḥ ||
10) madyajugupsāvargaḥ
madyapānavarṇanasādhanapradarśanam
madyapānaṁ na seveta madyaṁ hi viṣamuttamam |
naśyanti kuśalā dharmā madyapānaniṣevaṇāt ||1||
yaḥ sevate sadā madyaṁ tasya buddhirasaṁsthitā |
balabuddhī na dharmo'sti tasmānmadyaṁ vivarjayet ||2||
nāśānāmuttamaṁ nāśaṁ madyamuktaṁ manīṣibhiḥ |
tasmānmadyaṁ na seveta (madyaṁ) nāśayate naram ||3||
aniṣṭāḥ pāpakā dharmā madyapānaniṣevaṇāt |
bhavanti tasmād viṣavanmadyapānaṁ vivarjayet ||4||
dhanakṣayaṁ pāpakaraṁ kausīdyakaramuttamam |
madyapānasthitā doṣāḥ tasmāt tat parivarjayet ||5||
rāgasyoddīpanaṁ madyaṁ krodhasyāpi tathaiva ca |
mohasyoddīpakaṁ bhūyastasmānmadyaṁ vivarjayet ||6||
madyamūlamanarthasya hāsasya narakasya ca |
sarvendriyavināśānāṁ hetubhūtaṁ hyanarthakam ||7||
atiharṣābhidhānasya śokasya ca bhayasya ca |
vāgdoṣasyā'tidamyasya pāruṣyasyā''spadaṁ hi tat ||8||
madyenā''kṣiptamanasaḥ puruṣāḥ paśubhiḥ samāḥ |
kāryākārya na vindanti tasmānmadyaṁ vivarjayet ||9||
madyakṣipto hi puruṣo jīvannapi mṛto mataḥ |
ya icchejjīvitaṁ saukhyaṁ sa madyaṁ varjayet sadā ||10||
madyaṁ sarvadoṣāspadam
sarvadoṣāspadaṁ madyaṁ sarvānarthakaraṁ sadā |
sarvapāpeṣu sopānaṁ tamasāmālayo mahān ||11||
madyena pretaloke narake vā patanam
madyena narakaṁ yānti pretalokaṁ tathaiva ca |
tiryakṣu yānti puruṣā madyadoṣeṇa vañcitāḥ ||12||
viṣādapi viṣaṁ madyaṁ narakānnarakaṁ tathā |
vyādhīnāṁ ca paraṁ vyādhirmadyamuktaṁ manīṣibhiḥ ||13||
madyena hānipradarśanam
buddhīndriyavināśāya dharmaratnaṁ kṣayāya ca |
yo'tirekaparaṁ madyaṁ brahmacaryabadhāya ca ||14||
madyena laghutāṁ yānti pārthivā śāstracakṣuṣaḥ |
kiṁ punaḥ prākṛtā martyā madyapānavilambitāḥ ||15||
madyasya vināśakaratvam
kuṭhāraḥ sarvadharmāṇāṁ hrīvināśakaraṁ param |
madyaṁ niṣevitaṁ martyairvināśāyopakalpyate ||16||
madyena jñānājñānavivekaśūnyapradarśanam
na jñānaṁ nāpi vijñānaṁ na kāryāṇi na ca kriyām |
jānīte puruṣaḥ sarva madyena hṛtacetasā ||17||
madyasevanasya paritāpasādhanam
akasmāt tapyate janturakasmāt paritapyate |
bhavatyakasmāt pāpī (ca) yo madyamanusevate ||18||
madyasya buddhisammohajanakatvam
buddhisammohajanakaṁ lokadvayavināśakam |
vahniśca mokṣadharmāṇāṁ madyamekaṁ vyavasthitam ||19||
madyasya kimpākatvam
abhyāse madhuraṁ madyaṁ vipāke paramaṁ kaṭu |
kimpākādapi kimpākaṁ madyamuktaṁ parīkṣakaiḥ ||20||
narakasya sādhanaṁ madyam
na madye viśvaseddhīmān naraṁ vakṣyati māmiti |
śītasparśa vipākoṣṇaṁ madyaṁ narakagāmikam ||21||
sampattau vyasanaṁ madyaṁ devānāṁ tu viśeṣataḥ |
yathā yathā sukhā prītistannāśe vyasanaṁ tathā ||22||
madyapānamadonmattāḥ sattvā mohavaśānugāḥ |
sākṣyamohamayaṁ pānaṁ pibanti rasatṛṣṇayā ||23||
madyaṁ mohamayaṁ pāna pītvā kālena coditāḥ |
nākāt pratyakṣanarakaṁ tasmāt madyaṁ na saṁspṛśet ||24||
darśanātpānācca madyapānaṁ mohajanakam
darśanāt sparśanāt pānāta madyaṁ mohayate naram |
tasmāt sa madyapānaṁ ca dūrataḥ parivarjayet ||25||
darśanājjāyate lobhaḥ sparśanād gandhasambhavaḥ |
gandhād rasābhilāṣaśca rasanādadhamā matiḥ ||26||
manīṣiṇaḥ madyasevanātpatanti
naikasarvādhamaṁ nyāsaṁ kathayanti manīṣiṇaḥ |
nāmarūpaniṣedhāya yathā madyaṁ niṣevitam ||27||
madyapānaphalasūcanam
vāgbhrāmayati mastiṣkaṁ cakṣuṣīdhvanireva ca |
sambhrāntivimatirmūḍho na kiñcit pratipadyate ||28||
striyo'pi madyapāyinamupahasanti
striyo'pyupahasantīmaṁ puruṣaṁ patitaṁ bhuvi |
niśceṣṭaṁ kāṣṭhasadṛśaṁ niścalaṁ patitaṁ bhuvi ||29||
madyapānaṁ maraṇādapi nikṛṣṭataram
sambhāvitasya maraṇaṁ madyapānaṁ prakīrtyate |
hālāhalādabhyadhikaṁ kārāvāsādhikaṁ ca tat ||30||
madyapānavarjanaṁ śreyaskaram
ādīnavāśca ṣaṭ triṁśanmadyapānādavasthitāḥ |
tasmādādīnavo jñeyaḥ sa hi tad varjayet sadā ||31||
madyapānaṁ viduṣo'pi jantoḥ malinīkaraṇāya bhavati
atijātasya viduṣo malinīkaraṇaṁ mahat |
kāśapuṣpasamaṁ jantuṁ kurute laghusattvaram ||32||
viṣayānaladagdhaḥ kāryākāryaśūnyo bhavati
pramādauhyati magnānāṁ viṣayairapahṛṣyate |
madyapānena bhūyaśca manovyāmohakāriṇā ||33||
viṣayānaladagdhasya kāryākāryamajānataḥ |
vanopavanalabdhasya madyapānasya kiṁ punaḥ ||34||
madyapānaṁ mohāya pāpāya jāyate
rasena śobhanaṁ madyaṁ pariṇāmena dāruṇam |
pariṇāmaphalaṁ pāpaṁ narakeṣūpapadyate ||35||
pītaṁ janayate mohaṁ mohāt pāpeṣu rakṣyate |
saṁraktahṛdayo bālo narakānupadhāvati ||36||
madyapānamadhamatvasādhanam
prakarṣa janayatyādau vipāke dainyamuttamam |
tṛṭ chedaṁ kurute cāsau paścāddāhaṁ sudāruṇam ||37||
tad buddhiṁ nāśayatyādau paścānnāśayate sukham |
tasmāt sa puruṣo dhīro yo madyaṁ nānusevate ||38||
madyaniṣeviṇo vihagasadṛśā bhavanti
vihagaiḥ sadṛśaṁ yānti puruṣā madyasevinaḥ |
tulyaṁ vyāmohajanakaṁ madyaṁ mohamahāviṣam ||39||
vimohitā durgatimadhigacchanti
yairmadyaṁ viṣavad dṛṣṭaṁ tairdṛṣṭaṁ padamuttamam |
yaistu tad virasaṁ pītaṁ pītaṁ tāmra (ka) lohitam ||40||
niṣpratīkārakarmāṇi yaḥ karoti vimohitaḥ |
madyapānasamāviṣṭaḥ so'nte gacchati durgatim ||41||
madyapānasevināṁ nāśo bhavati
ekatra sarvapāpāni madyapāna (niṣevaṇam) |
yasmānnāśayate (madyaṁ) cittamūlaśca saṁvaraḥ ||42||
madyapāyī naṣṭadharmo bhavati
naikāṅgitā hi cittasya na dharmāṇāṁ vicāraṇā |
yaḥ pā(pa)nirato bhikṣurbhavenmadyaniṣevaṇāt ||43||
madyenākṣiptamanaso kuśalasya ca ghātakaḥ |
naṣṭadharmasya sattvasya nāyaṁ loko na cāparaḥ ||44||
īryyāpathaṁ na jānāti na kālaṁ nāpi deśanām |
saddharmato viruddhaśca tucchaṁ kimapi bhāṣate ||45||
svayaṁ tāvanna jānāti kimidaṁ kathyate mayā |
vākpāruṣyaṁ kathaṁ cānyaṁ parijñāsyatyaśobhanam ||46||
lāghavaṁ yāti lokasya dharmācca parihīyate |
nidhana puruṣairdṛṣṭaṁ madyajvalanasevanāt ||47||
madyapānaṁ kutsāṁ sampādayati
nāśo bhavatyatīte hi vartamāne suhṛjjane |
anāgate kutsitānāṁ madyaṁ traikālyanāśakam ||48||
madyaṁ dharmapradūṣakameva
nāmarūpavināśāya cittanāśāya dehinām |
utpannadoṣajanakaṁ madyaṁ dharmapradūṣakam ||49||
madyavarjanaṁ dharmāya pānañca mṛtyurna bhavati
samāhitā dharmaśīlāḥ puruṣā madyavarjakāḥ |
te yānti paramaṁ sthānaṁ yatra mṛtyurna vidyate ||50||
||iti madyajugupsāvargo daśamaḥ ||
atha dvitīyam udānam
(cittañca vāk tathā karma saṁyojanantu pāpakam |
naraka-preta-tiryak-kṣutkausīdyāni vidurdaśa || )
(11) cittavargaḥ
cittaṁ rājavat pravartate
agādhaṁ viṣamaṁ tīvraṁ sarvasattvagataṁ mahat |
cittaṁ sarvasya jagato rājavat sampravartate ||1||
cittadhāriṇastajjñāḥ paramāṁ gatiṁ prāpnuvanti
adṛśyaṁ samprati bhayaṁ karma nārakacañcalāḥ |
ye cittadhāriṇastajjñāste gatāḥ paramāṁ gatim ||2||
etannayati vyutthānametannayati durgatim |
tadevādyantamamalaṁ nirvāṇamadhigacchati ||3||
manaḥ pūrvamaṅgamā dharmā manaḥ śreṣṭhā manomayāḥ |
manasā suprasannena bhāṣate vā karoti vā ||4||
cittavaśagasya cittamanudhāvati
yo na cittasya vaśagaścittaṁ tasyāntagaṁ sadā |
sa nirṇāśayati kleśān tamaḥ sūryodayo yathā ||5||
cittadagdhāḥ nāśaṁ yānti
cittaṁ śatruḥ paraṁ śatrurna śatruraparaḥ smṛtaḥ |
cittadagdhāḥ sadā sattvāḥ kāladagdhā yathā jaḍāḥ ||6||
yaścittavaśamāpanno bālo mūḍho'jitendriyaḥ |
tena duḥkhe samo nāsti nirvāṇaṁ tasya dūrataḥ ||7||
cittavaśagaḥ naraḥ narakamadhigacchati
āvarjyaḥ śatruraparo na cittāni (nigūhate) |
eṣa badhnāti puruṣo nṛpateryamaśāsane ||8||
viṣayeṣu ratā nityaṁ na sa dharmaḥ kathañcana |
saddharmapathasammūḍho narakaṁ nayate mahat ||9||
durdamānāṁ paraṁ cittamanīnāmagniruttamaḥ |
durdāntaṁ śīghragantṛ ca narakaṁ nayate dhruvam ||10||
ye cittasya vaśaṁ yātā yātāste narakaṁ purā |
yaistu tad vāryate śīghraṁ na te duḥkhānugāminaḥ ||11||
cittānurūpaṁ sukhaṁ duḥkhañca bhavati
yathā yathā (nṛṇāṁ) cittaṁ pariṇāmastathā tathā |
kalpānāṁ śubhakarttuśca pāpakarttuśca pāpakam ||12||
cittāyattaṁ bhavet karma karmāyattaṁ mano bhavet |
cittakarma samutthāya saṁsāraḥ parikīrtitaḥ ||13||
duṣṭena cetasā karma yaḥ karoti pumāniha |
pacyate-narake tena jālinyā sa viḍambitaḥ ||14||
cittakarma evaṁ saṁsāraḥ
cittādhīnaṁ bhavet pāpaṁ saṁsāraḥ parikīrtitaḥ |
cittapratyayajaṁ hyetat hetupratyayasambhavam ||15||
cittena vañcitāḥ sattvā pāpasya vaśamāgatāḥ |
gacchanti narakaṁ pāpāt kāraṇāgramahābhayā(t) ||16||
na bhavet cittavaśago'pi tu dharmavaśo bhavet
na gacchet cittavaśatāṁ gacched dharmavaśe sadā |
dharmacārī sukhī nityaṁ pāpacārī na śarmabhāk ||17||
cittāyattaṁ sarva phalam
cittāyattā kriyā sarvā cittāyattaṁ phalaṁ smṛtam |
vicittaṁ hi phalaṁ cittaṁ tathā phalamadhismṛtam ||18||
cittena cintitaṁ sarva lokaścittabhavānugaḥ |
na hi tad vidyate sthānaṁ yanna cittavaśānugam ||19||
śubhasya nirvāṇasādhanatvam
mokṣa bandhanayormūlaṁ hetubhūtaṁ paraṁ matam |
śubhena mucyate janturaśubhenāśu badhyate ||20||
cittavaśagāḥ kadāpi nirvāṇaṁ nādhigacchanti
jālinyā mohitāḥ sattvāścittasya vaśamāgatāḥ |
nirvāṇaṁ nāpi gacchanti jātyandhā iva satpatham ||21||
pañcendriyāṇi jitavān pāpaṁ bhuṅkte na karhicit |
ekacittaṁ tathā karma kurute vividhe bhave ||22||
pañcaraṅgojjvalaṁ cittaṁ yathā dṛśyaṁ praśasyate |
pañcendriyavicitraṁ hi tathā karma bhave bhavet ||23||
cittakarttā'nekadhā bhavati
cittakartā hi puruṣo dṛśyairbhavati naikadhā |
cittaṁ cittakaraṁ śūnyaṁ sarvathā naiva dṛśyate ||24||
cittaṁ śobhanamaśobhanaṁ ca karma karoti
śobhanā'śobhanaṁ citraṁ yathā bhittiḥ kṛtistathā |
śobhanā'śobhanaṁ karma tathā cittaṁ karoti hi ||25||
cittānugaṁ karma
divārātrau yathā cittaṁ sthitaṁ bhavati citragam |
divārātrau tathā karma bhave samanuvartate ||26||
akṛtvā sukṛtaṁ karma cittavṛttyanugā narāḥ |
patanti vivaśāḥ pāpe cittāriparivañcitāḥ ||27||
karmacittakaro hyeṣa yatra yatra niyujyate |
caracittena mahatā taccittaṁ ca karotyayam ||28||
pariṇāmaviśeṣeṇa yatra yatra niyokṣyate |
preṣyante tatra cittena tridhā tu gaticāriṇaḥ ||29||
cittasya damanaṁ sukhāvaham
cittādhināni vartante sarvakarmāṇi dehinām |
tasmāccittaṁ sadā dāntaṁ nayate padamacyutam ||30||
durviṣahyasya laghunā yatra yatra nipātinaḥ |
cittasya damanaṁ sādhu cittaṁ dāntaṁ sukhāvaham ||31||
yena cittaṁ sadā dāntaṁ tena doṣāḥ sadā jitāḥ |
jitadoṣasya dhīrasya duḥkhaṁ naiva prapadyate ||32||
cittasya laghuceṣṭitameva duḥkham
yacca svakaṁ bhaved duḥkhaṁ yacca duḥkhaṁ paratra ca |
tat sarvamaviṣahyasya cittasya laghuceṣṭitam ||33||
cittameva sarveṣāṁ prabhuḥ
sasurāsuranāgānāṁ piśācoragarakṣasām |
prabhurekaḥ paraṁ cittaṁ rājā(hi)tribhavasya tat ||34||
cittabhrāntaduḥkhamaśnute
cittaṁ nayati deveṣu cittañca narabhūmiṣu |
cittaṁ nayatyapāye(ṣu) cittaṁ bhrāmayati prajāḥ ||35||
cittād bhrāntasya naṣṭasya viṣayairmohitasya ca |
tṛṣṇayā dahyamānasya sthitaṁ duḥkhamanuttamam ||36||
cittasya damanāt sukhānubhūtirbhavati
ekacāri sadāmūḍhaṁ durviṣahyaṁ mahābalam |
sampradāri sadādṛśyaṁ capalaṁ śīghragāminam ||37||
evaṁ vidhaṁ hi ye cittaṁ damayanti manīṣiṇaḥ |
te mārabandhanātītāḥ pāraṁ prāptāḥ sukhodayam ||38||
capalaṁ cittaṁ narakāyopakalpyate
saṅkalpakuṭilaṁ tīvramagādhaṁ capalaṁ hi tat |
cittaṁ tamaḥśritaṁ śubhraṁ narakāyopakalpyate ||39||
doṣanirmukto'cyutaṁ padaṁ prāpnoti
tadevaṁ doṣanirmuktaṁ nendriyārthavaśānugam |
aliptaṁ pāpakairdharmairnayate padamacyutam ||40||
śuddhaṁ cittaṁ śuddhe karmaṇi pravartate
hetupratyayajaṁ cittaṁ yogavāhi paraṁ ca tat |
pariṇāmavaśācchīghraṁ tathā tat sampravartate ||41||
cittānadhīnatve karma cañcalaṁ bhavati
ekaṁ karoti karmāṇi vividhāni calaṁ ca tat |
ekānekaṁ caraṁ sūkṣmaṁ kṣaṇādūrdhva na tiṣṭhati ||42||
saṁsārasya māyopamatvapratipādanam
durvijñeyaḥ sadā tasya niḥśarīrasya sarvadā |
ko'sau nayati lokāntamatha kena ca gacchati ||43||
gataśca tiṣṭhati kutra śarīrakarmakārakam |
dṛśyāni tasya karmāṇi sañcayo na ca dṛśyate ||44||
damanaṁ duṣkaraṁ tasya yasya bhūtirna vidyate |
sarvasattvagataṁ ghoraṁ laghukāri ca cākṣuṣam ||45||
pāpāt pāpataraṁ dṛṣṭaṁ māyopamamidaṁ bhavet |
puṇyāt puṇyataraṁ dṛṣṭaṁ samyagmārgasamāśritam ||46||
māyopamatvasamarthanam
na gatirjñāyate tasya gamanaṁ naiva dṛśyate |
nīyate ca kṣataṁ sarva jātyuttarasamāni ca |||47||
śastreṇa chidyate nedaṁ jvalanena ca dahayate |
chidyate dahyate caiva janaḥ sarvamacakṣuṣā ||48||
dṛḍhaṁ yat karmarajjvādi naraṁ badhnāti duḥkhitam |
jātyantarasahastrāṇi nayate na ca dṛśyate ||49||
dāntameva cittaṁ sukhāvaham
muhūrtena śubhaṁ bhūtaṁ muhūrtenāśubhaṁ ca tat |
śubhāśubhābhyāṁ racitaṁ(cittaṁ) dāntaṁ sukhāvaham ||50||
ṣaḍ bhirdvāraiḥ prasūteṣu viṣayeṣvatilolupam |
cittaṁ nayati lokāntaṁ vyasanaṁ na ca budhyate ||51||
viprasannacittasya śreyaskaratve'nuttamaṁ sukhaṁ bhavati
viprasannaṁ yathā toyaṁ viprasannaṁ yathā nabhaḥ |
viprasannaṁ tathā cittaṁ nīyate sukhamuttamam ||52||
janāḥ sātiśayā (dṛṣṭā) vitarkaviṣayodbhavāt |
pauravāścittarājñaste bhavanti sahacāriṇaḥ ||53||
cañcalaṁ manaḥ saṁsāre gatiṁ kārayati
dhāvati yatra ca manastatra dhāvantyajñāninaḥ |
parasparabalānnī (tā) bhramanti tribhavārṇa(va)m ||54||
viśeṣacittenottamā gatirbhavati
cittavaiśadya bhāvānāṁ viśeṣaḥ karmaṇāstathā |
na karmaguṇahīnasya viśeṣa upalabhyate ||55||
susamāhitacittasya praśaṁsā
susamāhitacittaḥ sa nityaṁ dharmānudarśakaḥ |
na doṣavaśamāyāti yathā divyastamonudaḥ ||56||
gṛhasthasya samyagdṛṣṭitve nirvāṇaprāptirbhavati
samyagdṛṣṭeścādhimātrā yasya cetasi vartate |
gṛhastho'pi sa me jñeyo muktaḥ saṁsārabandhanāt ||57||
vijñā devalokaṁ gacchanti
kalyāṇanirmalaṁ yacca tato doṣeṇa bādhyate |
vijño (na) malamāpnoti devaloke sa jāyate ||58||
vinītacittāḥ sukhagāmino bhavanti
viṣayadvāracapalaṁ nadīkuṭilagāminam |
yairvinītamidaṁ cittaṁ te surāḥ śubhabhāginaḥ ||59||
adharmamārgaḥ kalyāṇāya na bhavati
adharmapathamāśritya janāḥ pāpavaśānugāḥ |
ciraṁ bhramanti saṁsāre cittena parikheditāḥ ||60||
cittaṁ kṣaṇe kṣaṇe parivartate
kṣaṇe kṣaṇe cittamidaṁ naikaśaḥ parivartate |
laghusvabhāvacapalaṁ māyāgandharvasannibham ||61||
cañcalacitto baddho bhavati
tasya bandhanameveṣṭaṁ jñānavijñānasammatam |
dūravṛttirmahāvegaḥ paridhāvatyanekadhā ||62||
dhṛtyā cittadhāriṇaḥ sukhamaśnute
hriyamāṇaṁ sadā cittamindriyārthe durāsadam |
sandhārayati yo dhṛtyā sa dhīraḥ pāragāmikaḥ ||63||
dhṛtimajñānamohaṁ ca viṣayottānamānasam |
sandhārayati yo dhīmān sa loke paṇḍito naraḥ ||64||
śubhacittaṁ kāmāvarodhakaṁ bhavati
yo yathā kurute cittaṁ tathā kāmān sa paśyati |
śubhena kāmaśamanaṁ nāśubhena pravardhanam ||65||
apraśāntamatirduḥkhamāpnoti
śāntacittaṁmanāḥ kāmānasyatīha viṣāstravat |
apraśāntamatiḥ sarpamaṇivat tān sa paśyati ||66||
cittavaśago na śubhāṁ gatimāpnoti
indriyāṇīndriyārthāśca cittādhīnā bhavantyamī |
citta saṁśleṣayogena pariṇāmaḥ pravartate ||67||
dhīra-praśaṁsā
tasyaiva vyavadhānena dhīraśca pratibudhyate |
rūpasāmānyato dṛṣṭaṁ pariṇāmaḥ kathaṁ pṛthak ||68||
cittasvarūpa-nirūpaṇam
yathā rūpaṁ tathā sarva viṣayāścittahetavaḥ |
cittaṁ dāntaṁ sadā śāntaṁ doṣamiśravigarhitam ||69||
ekamekaṁ yathā śāli gandharūpe pṛthagvidhe |
saṁśleṣo yāti nānātvaṁ tathācittaṁ pravartate ||70||
kriyāṁ hi tatra kurute yatra (cittaṁ) pradhāvati |
cittasaṁvāhanaṁ tadvākyaṁ loko'yaṁ sampravartate ||71||
viṣayād bhrāntamanasaś(cā)tivego mahābalaḥ |
cittaṁ(śānta)karaṁ dāntaṁ śivaṁ bhavati dehinām ||72||
dāntena cetasā tattvadarśanaṁ bhavati
tenādāntena śīghreṇa sarvapāpavihāriṇā |
bhrāmyate tribhavaḥ sarvaḥ na ca tattvaṁ sa paśyati ||73||
samīraṇaraṇodbhrānto lokaḥ saṁsāre bhramati
samīraṇaraṇodbhrānto yathā bhramati sāgaraḥ |
citteśvarasamāyukto loko'yaṁ bhrāmyate sadā ||74||
cittaṁ śubhaṁ sukhamedhīta
śubhopanītaṁ cittaṁ(hi) śubheṣvevāpanīyate |
tathā śubhānucaritamaśnute teṣu dhāvati ||75||
yogavāhicittaṁ pratyayaṁ labhate
yogavāhi nṛṇāṁ cittaṁ vāyvambusamameva ca |
pratyayaśca yathā labhyastathā tat paridhāvati ||76||
cittaṁ pradhāvati parivartate ca
śīghraṁ pradhāvate cittaṁ śīghrañca parivartate |
śīghraṁ nayati deveśa (bhuvane) dāyabhūmiṣu ||77||
cittasya karttṛtvam
karttṛtvaṁ sarvadharmāṇāṁ bharttṛtvaṁ sarvakarmaṇām |
netṛtvaṁ sarvakarmāṇāṁ cittatvamiti lakṣyate ||78||
cittaṁ na viśvaset
na viśvaseddhi cittasya nityaṁ chidraprahāriṇaḥ |
durlabhasyāpi vaśyasya capalasya viśeṣataḥ ||79||
cittagativarṇanam
muhūrtena śubhaṁ yāti muhūrtena tathā'śubham |
bhavatyavyākṛtaṁ śīghraṁ gatirasya na vidyate ||80||
nāyatirjñāyate tasya gamanaṁ naiva vidyate |
abhūtaḥ sambhavastasya bhūtvā ca pratigacchati ||81||
rūparahitaṁ cittam
nākāro vidyate tasya sañcayo'pi na vidyate |
grahaṇaṁ tasya naivāsti niḥśarīrasya sarvataḥ ||82||
pratyayasādhanavarṇanam
hetupratyayasāmagrayā prāptaḥ sañjāyate punaḥ |
maṇi-somapratyayo (hi) pratyayo jñāyate'nalaḥ ||83||
cittamindriyarūpādīn prati dhāvati
tathaivendriyarūpādīn prativijñānasambhavaḥ |
naikasya jñāyate cittaṁ samavāyyanulakṣyate ||84||
cittaṁ durnivāryam
tadevaṁ viṣayaṁ matvā durnivārya ca sarvataḥ |
saddharmamatirāstheyā na kāmeṣu kathañcana ||85||
cittamati capalam
caṇḍāticapalaṁ tīvramaviṣahyaṁ mahāvalam |
cittaṁ karoti karmāṇi yanna paśyanti bāliśāḥ ||86||
duḥkhapravartakaṁ cittam
sarvasya karmaṇaścittaṁ hetubhūtaṁ bhave bhave |
bhavet pravartakaṁ duḥkhaṁ yena dhāvati bāliśaḥ ||87||
cittadoṣo mahādoṣa eva
vātādayo na doṣāḥ syurdoṣā rāgādayo matāḥ |
vātādibhirapāyeṣu mānavo nopapadyate ||88||
cittadoṣo mahādoṣo nityaṁ(pāpa) vidarśakaḥ |
tasmātteṣāṁ samāśreyo na vātādigamādiha ||89||
rāgānugaṁ cittaṁ duṣṭaṁ bhavati
vātādayaḥ praṇaśyanti dehanāśāccharīriṇām |
(rāgādayo) na tasya syurjanmāntaraśatairapi ||90||
tasmād rāgasya vaśagaṁ na vidheyaṁ kadācana |
ābhyantikaṁ paraṁ śreyaḥ prāpyate rāgasaṅkramāt ||91||
mana eva cikitsako bhavati
yaścittavaidyaḥ sa bhiṣag na śarīrabhiṣag bhṛśam |
manaścikitsako jñeyo na tathā laukiko mataḥ ||92||
svacittakarmaṇā dagdho narake patati
karmacintyaṁ samaṁ cintyaṁ na cittena prapadyate |
svacittakarmaṇā dagdho narakānupadhāvati ||93||
dhyānādeva cittaṁ śuddhaṁ bhavati
yacchreyaḥ samacittasya na tat (kvāpyupa)padyate |
saṁrakṣyaṁ hṛdayaṁ mūḍhaḥ prayātamanudhāvati ||94||
cittavaśago duḥkhamāpnoti
dhyānād dhyeyena kūṭena yaḥ pumān vanamāśritaḥ |
taṁ muktvā cittakaḥ so'yaṁ saṁprahṛṣyati bāliśaḥ ||95||
ye bālāścittapāśena cittakarmavicāriṇaḥ |
nīyante hyavaśā ghoraṁ narakaṁ karmamohitā ||96||
cittavaividhyanirūpaṇam
sucittamapi yaccitaṁ na taccittaṁ satāṁ matam |
karmacittaṁ mahācittaṁ tridhātugatacitritam ||97||
sattvā citrairupāyairhi bhramanti gatipañcake |
tat sarva karmasācivyaṁ citrakartṛ vicitritam ||98||
cittavaśago baddho bhavati
cittacitrakareṇedaṁ karmajātaṁ vicitritam |
yena sarvamidaṁ baddhaṁ jagad bhramati mohitam ||99||
varṣātaparajodhūmaiścittaṁ naśyati bhūbhujaiḥ |
kalpakoṭisahastreṇa citraṁ cittaṁ vinaśyati ||100||
nāśaṁ prayāti basudhā sāgaraścāpi śuṣyati |
cittenāpi kṛtaṁ citraṁ tasyānubhavane sthite ||101||
pramatte citte nānāgatirbhavati
nānāgatisamāvṛttā nānākarmasamānugāḥ |
nānācittavaśāḥ sattvā bhramanti gatipañcake ||102||
bāliśā (nāṁ)nṛṇāṁ cittaṁ viṣayaṁ(prati)dhāvati |
na cinotyaśubhaṁ karma yena dhāvati durgatim ||103||
cañcalaṁ cittaṁ sadā viṣamaṁ bhavati
tasmāccittaṁ sadā rakṣyaṁ cañcalaṁ viṣamaṁ kharam |
nityaṁ viṣayasaṁsaktaṁ tṛṣṇāviṣasamāvṛttam ||104||
viṣayānuraktaṁ cittaṁ vyasane pātayati
dhāvate viṣayaṁ caitad vyasanaṁ nāvabudhyate |
paścāttu vyasane prāpte phalaṁ vindati karmaṇaḥ ||105||
samāhitacittaḥ sukhamaśnute
apāyabhīrutā tasya tasya cittaṁ samāhitam |
samāhitena cittena sukhāt sukhamavāpnute ||106||
nirjitacittaḥ sukhamāpnoti
viṣamaṁ capalaṁ tīvramaviṣahyaṁ mahābalam |
yaiścittaṁ nirjitaṁ dhīraiste loke sukhino matāḥ ||107||
||iti cittavarga ekādaśaḥ ||
(12) vāgvargaḥ
nirvāṇābhilāṣukaḥ pāruṣyaṁ varjayet
pāruṣyaṁ varjayet dhīmān samyagvāg bhīrato bhavet |
mādhuryābhirato jarntunirvāṇasyāntike sthitaḥ ||1||
vācaṁ paśyan sadābhāṣenmalināṁ ca vivarjayet |
vāṅmanenā'bhibhūtā ye te yānti narakaṁ narāḥ ||2||
ekadharmavyatītasya mṛṣāvādasya dehinaḥ |
pratīrṇapratilokasya nākārya pāpamastiha ||3||
mṛṣāvāg na prayoktavyā
mṛṣāvācaṁ na bhāṣeta sarvā pratyayakārikām |
yathā badhyati saṁsāre sugatiṁ naiva paśyati ||4||
sādhupratyayatenīhā sarvavidveṣakārikā |
kāntāraḥ sarvādharmāṇāṁ mṛṣāvāca pravartate ||5||
jātamātrasya martyasya kaṭhārī jāyate mukhe |
paścāt chinattyātmānaṁ vācā durbhāṣitaṁ vadan ||6||
sarvā kāryapatākā sā sarvapāpaprasūtikā |
tamasāṁ yonirekā sā yāṁ vācaṁ bhāṣate mṛṣā ||7||
satyena hīnāḥ puruṣāḥ sarvasādhuvivarjitāḥ |
tṛṇavad yānti loke'smin pratyapāyeṣu duḥkhitāḥ ||8||
na vadedanṛtaṁ dhīraḥ kaṣṭā hyanṛtavāditā |
pūtigandhyasukhī cāpi paścāttāpena tapyate ||9||
satyamahimā
satyaṁ ca na vivarjeta tasya dharmo na vidyate |
vinivartitadharmasya sthitaṁ duḥkhamanekajam ||10||
satyaṁ sarvadharmāṇāṁ pradīpabhūtam
pradīpaḥ sarvadharmāṇāṁ sādhūnāṁ ratnavat priyam |
svargasya ca paraṁ vartma satyamuktaṁ gatajvaraiḥ ||11||
satyaṁ na hi divaṁ yāti mokṣasyā'satyavādinaḥ |
satyahīnā hi puruṣāḥ paśutulyāḥ prakīrtitāḥ ||12||
jaghanyānāṁ jaghānyāste yeṣāṁ na vidyate |
satyaṁ dharmasya sopānaṁ jyotiṣāmākaro mahān ||13||
panthāśca mokṣadharmāṇāṁ dhanānāṁ dhanamuttamam |
pāpakaiśca (pari)trāṇāṁ satyamuktaṁ manīṣibhiḥ ||14||
satyabhūṣitaṁ vāg bhūṣaṇasyāpi bhūṣaṇam
jyotiṣāṁ paramaṁ jyotiścakṣuścakṣuṣmatāmapi |
draviṇena vinā satyaṁ bhūṣaṇasyāpi bhūṣaṇam ||15||
nidhānamatulaṁ satyamahārya (sarvasādhakam) |
gacchanti (satyā yiṇaḥ) puruṣāḥ paramāṁ gatim ||16||
na tathā bhāsate rājā nānālaṅkārabhūṣitaḥ |
satyena bhūṣito dhīmān śobhate devavad yathā ||17||
na mātā na pitā cātha mitrāṇi na ca bāndhavāḥ |
trāṇamevaṁ yathā śrutvā tasmāt satyaparo bhavet ||18||
anṛtanindā
vahnīnāṁ paramo vahnirviṣāṇāṁ paramaṁ viṣam |
durgatīnāṁ ca sopānamanṛtaṁ parikīrtitam ||19||
viṣāgnitulyasaṁsparśa vartayedanṛtaṁ pumān |
anṛtena hi yo deva dagdhaityabhidhīyate ||20||
satyāsatyayoḥ parasparavirodhitvam
tasmāt sarvābhisāreṇa (na vadeda) nṛtaṁ pumān |
sarva bhayādikaṁ kaṣṭamanṛtaṁ kīrtitaṁ budhaiḥ ||21||
vahnīnāṁ paramo vahnirnirdahedapi sāgaram |
kiṁ punaryo mṛṣāvādī kāṣṭhaloṣṭhasamākṛtiḥ ||22||
satyaṁ tyaktvā mṛṣāvādaṁ yo naraḥ pratipadyate |
ratnaṁ tyaktvā sa pāpātmā pāṣāṇaṁ pratipadyate ||23||
yasyātmā na bhavet dviṣṭo yasya vā narakaṁ priyam |
mṛṣāvādaṁ svadehāgnim abuddhiḥ sa niṣevate ||24||
sadedaṁ satyavacanaṁ bhūṣaṇaṁ sarvadehinām |
satyaṁ tyaktvā mṛṣāvāde kasmād yānti kubuddhayaḥ ||25||
satyaṁ guṇānāmagryaṁ vai doṣāṇāmanṛtaṁ smṛtam |
guṇāṁstyaktvā kathaṁ mūḍho doṣeṣu paridhāvati ||26||
bījaṁ sarvasya duḥkhasya mṛṣāvādaḥ prakīrtitaḥ |
tathā satyaṁ sukhasyaiva tasmānnānṛtako bhavet ||27||
satyavādī hi puruṣaḥ priyaḥ sarvasya dehinaḥ |
cakṣurdoṣaimṛṣāvādī tasmānnānṛtako bhavet ||28||
devakalpāḥ sadā kṛṣṭāḥ puruṣāḥ satyavādinaḥ |
nārakeyāstathā mūḍhā janā hyanṛtacetasaḥ ||29||
kalyāṇānāṁ paraṁ satyaṁ doṣāṇāmanṛtaṁ tathā |
doṣavarjī guṇadveṣī puruṣaḥ puruṣottamaḥ ||30||
sukhodayaṁ sukhodarkaṁ sukhena paripacyate |
sukhena labhate satyaṁ(satyaṁ) nirvāṇagāmikam ||31||
duḥkhodayaṁ kaṭuphalaṁ duḥkhena saha pacyate |
anṛtaṁ sarvaduḥkhāntaṁ kaḥ pumān na vivarjayet ||32||
nānyadeśāgataṁ satyaṁ nānyasmāt prārthyate hi tat |
sarvatīrthottamaṁ satyaṁ na tīrthasalilāvṛtam ||33||
dīpānāṁ ca paro dīpaḥ satyaṁ buddhena deśitam |
auṣadhānāṁ paraṁ tacca sadā duḥkhaniṣūdanam ||34||
amṛtañca viṣañcaiva jihvāpāśe sthitaṁ nṛṇām |
amṛtaṁ satyamityuktaṁ viṣaṁ tūktaṁ mṛṣāvacaḥ ||35||
yasyānṛtamabhipretaṁ tasya satyaṁ dhruvaṁ sthitam |
viṣantu yasyābhimataṁ tasyeṣṭaṁ syānmṛṣāvacaḥ ||36||
viṣeṇa niścitaṁ nāśo mṛṣāvādena niścitaḥ |
mṛtavat sa pumānasti yo mithyātvabhibhāṣate ||37||
nātmano hi hitaṁ pathyaṁ ( para)sya na kathañcana |
paścāttu paraduḥkhāya tat kathaṁ sevyate nṛbhiḥ ||38||
deśe deśe mayā dṛṣṭaṁ janmamṛtyusahasrakam |
paraḥ sahastraṁ janayennāśayedanṛtaṁ vacaḥ ||39||
abhijātasa niṣkarṣo dvijātīnāṁ ca bhūṣaṇam |
darśanaṁ mokṣamārgasya satyamityabhidhīyate ||40||
tṛṣṇānadī hayamārāṇāṁ satāṁ satyena karmaṇām |
pūrvavat satyamityuktaṁ paraṁ sugatadeśikam ||41||
anādinidhane loke tṛṣṇāpāraṅgatā (narāḥ) |
nāstyatrāṇaṁ yathā satyamiti dharmavido viduḥ ||42||
abhidhyāpāśo na sevanīyaḥ
satyavadhyā sadā kleśā vajravadhyā yathā nagāḥ |
hatā(ste) puruṣā (jñeyā ye ') bhidhyā parivañcitāḥ ||43||
paracittasamenedaṁ rūpādyaiḥ parivañcyate |
abhidhyāmānasaṁ pāśaṁ sevitaṁ na vicakṣaṇaiḥ ||44||
dahyate'vikṛta ātmā tailadīptirivānalaḥ |
abhidhyādagdhamanasaḥ kāraṇaṁ nopalabhyate ||45||
vyāpādaḥ sattvān mohayatyeva
yasmāt tat sarvadā varjyaṁ kaṭukāśāviṣodayam |
vyāpādamohitāḥ sattvā nityaṁ tadgatamānasāḥ ||46||
na śāntimadhigacchanti sarpā iva bileśayāḥ |
atha kūrasvabhāvā ye vyāpādaparamā narāḥ ||47||
na teṣāṁ vidyate saukhyamādityena yathā tamaḥ |
na dharme nārthanikaro na dharmā na ca bāndhavāḥ ||48||
rakṣanti puruṣān sarvān vyāpādāhatacetasaḥ |
tamasāmākaro hyeṣa vyāpāda iha kathyate ||49||
vyāpādayati janakaṁ vyāpādaḥ parikīrtitaḥ |
avyāpādaḥ paraṁ śreyo na vyāpādaḥ kathañcana ||50||
avyāpādaparā ye tu te yānti padamacyutam |
niyatātathavādī yo'dharmavādī na dhārmikaḥ ||51||
sa cauraḥ sarvalokasya na cauraḥ prākṛtaḥ smṛtaḥ |
dharmavādī naro yastu carate dharmameva yaḥ ||52||
sa yāti śāśvataṁ sthānaṁ yatra gatvā na śocyate |
mithyāvacohata (pumān) laukikaḥ samprakīrtyate ||53||
lokottaraiḥ kalpaśataiḥ kadācit kathyate na vā |
tasmāt lokottaraṁ vākyaṁ laukikaṁ na kathañcana ||54||
saṁsārabandhanaṁ dṛṣṭaṁ laukikaṁ viṣavad vacaḥ |
tṛṣṇārataḥ sadā puṇyānmucyateti suniścitam ||55||
lokottaro (naro) dhanyo vidvadbhiḥ samudāhṛtaḥ |
hitaṁ tattvaṁ ca yo mūḍho na gṛhṇāti gurorvacaḥ ||56||
satyavādī sadā devatābhiḥ puraskṛtaḥ
sa paścād vyasane prāpte tapyate svena cetasā |
satyavādī sadā dānto devatābhiḥ puraskṛtaḥ ||57||
priyo bhavati lokasya paścād deveṣu modati |
priyo bhavati lokasya paścād svāntena(vardhate ) |
darśanīyaṁ mukhaṁ cāsya devalokeṣu jāyate ||58||
abhūtavādī puruṣaḥ sarvasattvopapātakaḥ |
tamonicayasaṅkāśo jīvannapi mṛtaḥ samaḥ ||59||
kathaṁ na jihvā patitā vākyasaṁstutikattṛkā |
mṛṣā vadati yo vācaṁ sadbhūtaguṇanāśikām ||60||
mukhe sannihito byālo mukhe sannihito'phalaḥ |
(mukhe)sañjvalito vahniryo vācā bhāṣate mṛṣā ||61||
jihvā saṅgrathitaiḥ pāśaiḥ narakasyāgrahetukaiḥ |
chettā ca dharmahetūnāṁ mṛṣāvādaḥ pravartate ||62||
na tasya mātā na pitā buddho nāpi samvaraḥ |
yaḥ pāpabuddhiḥ patito mṛṣāvādaṁ prabhāṣateḥ ||63||
akasmāllaghutāṁ yāti ṣaḍbhiśca parivartate |
mucyate devatābhiśca yo vācaṁ bhāṣate mṛṣā ||64||
asaṅgṛhītavākyasyā'vicārya krodhanasya ca |
capalasyā'lpabhāgyasya sthitaṁ duḥkhamanantakam ||65||
parasya duḥkhaṁ dṛṣṭvāpi sattvaḥ sattvopapātakaḥ |
paravyasanavat tajjñaḥ pumān narakagāmikaḥ ||66||
ye yathāvādino marttyā na ca tatkāriṇaḥ sadā ||67||
satyameva svargasya nirvāṇasya ca sopānam
satyaṁ svargasya sopānaṁ nirvāṇadvārameva tat |
tasmāt satyaparo nityaṁ nityaṁ dharmagatiḥ smṛtiḥ ||
68||
anṛtaṁ na vadet
aśokamajaraṁ sthānaṁ prayāti puruṣottamaḥ |
varjayedanṛtaṁ dhīmān ninditaṁ tattvadarśibhiḥ ||69||
||iti vāgvargo dvādaśaḥ ||
(13) karmavargaḥ
śubhāśubhakarmaṇāṁ phalabhogaḥ
śubhānāmaśubhānāṁ ca karmaṇāṁ phalaniścayaḥ |
bhujyate sukṛtaṁ sarva karmabaddhā hi dehinaḥ ||1||
(yadaṅgī)kriyate karma tatkṛdbhiranubhūyate |
cittamānena mūḍhena tṛṣṇānagaravāsinā ||2||
svayameva phalaṁ bhuṅkte
sahāyairbahubhiḥ sārdha kurute karma duṣkṛtam |
ekākī karmaṇastasya phalaṁ bhuṅkte bhave bhave ||3||
karmaṇāmavisaṁyogaḥ sarvaiḥ svajanabāndhavaiḥ |
śubhāśubhaṁ paraṁ loke gacchantamanugacchati ||4||
yatra prayānti puṇyāni gandhastatrānudhāvati |
tathā śubhāśubhaṁ karma gacchantamanugacchati |
svakarmaphaladāyādā prāṇena karmayojinaḥ ||5||
sukṛtaiḥ suralokaṁ gacchanti
sukṛtaiḥ suralokeṣu duṣkṛtaiśca tathāpyadhaḥ |
yadduḥkhaṁ karmaphalajaṁ jāyate kaṭukodayam ||6||
tasyopamānamasuraṁ triṣu dhātuṣu jāyate |
tridoṣajaṁ tricittotthaṁ triṣu dhātuṣu pacyate ||7||
tasya karmavipākasya triṣu dhātuṣu lakṣyate |
hetupratyayasāmagrīsamutthaṁ ca prameva tat ||8||
anyakṛtakarmaṇaḥ phalaṁ nānyo bhuṅkte
na hyanyena kṛtaṁ pāpamanyena paripacyate |
sukarmaphaladāyādaḥ prāṇināṁ sarva eva hi ||9||
pūrvoktānāṁ trividhānāṁ svasya kṛta eva vipāko bhavati
karmaṇastrividhasyāsya na cāpyanyasya pacyate |
catvāriṁśadvipākasya ghoraṁ bhavati ceṣṭitam ||10||
karmaphalavarṇanam
ekaḥ karoti karmāṇi ekaśca phalamaśnute |
ekastarati durgāṇi sahāyo jāyate'paraḥ ||11||
jalāpekṣī jano yastu kurute karma duṣkṛtam |
na jano janaśatānāṁ bhuṅkte hi vyañjanaṁ (kvacit) ||12||
na hyanyena kṛtaṁ karma saṅkrāmatyaparasya tat |
na manye'nādinidhanamasmiṁlloke na cāparaiḥ ||13||
duḥkhāsvādaṁ sukhodbhūtaṁ yena duścaritaṁ kṛtam |
tena carati saṁsāre prerite karmavāyunā ||14||
kasya dharmo vardhate?
anapekṣitatattvasya vyākulīkṛtacetasaḥ |
vardhate sakalo (dharmaḥ) dharmāvṛtamanoharaḥ ||15||
ke narakaṁ gacchanti?
manasā vañcitāḥ sattvā manasā vipramohitāḥ |
gacchanti narakaṁ pāpāstamastamaparāyaṇāḥ ||16||
tamovṛte hi saṁsāre durlabhaṁ buddhaśāsanam |
duḥkhād duḥkhataraṁ yānti yebhyaḥ dharmo na rocate ||17||
anādimati saṁsāre karmajālāvṛtā prajā |
jāyate bhriyate cai(va) svakarmaphalahetunā ||18||
jāyante narake devā nārakeyāstathāvidhāḥ |
manuṣyāḥ pretaviṣaye narakaṁ vā prayānti hi ||19||
sukarmaṇaiva sukham
anyonyaprabhavaṁ dṛṣṭaṁ duḥkhaṁ vā yadi vā sukham |
kleśadharmodbhave janmanyaparādikṛtaṁ ca tat ||20||
asaṅkhyeyakṛtaṁ karma saṁsāre prāṇibhiḥ sadā |
tatra śakyaṁ budhairgantuṁ varjayitvā tathāgataiḥ ||21||
nādharmasya phalaṁ sādhu viparītaṁ na pacyate |
hetoḥ sadṛśatā dṛṣṭā jalasya vividhasya vai ||22||
sādṛśyasya hetuphalaṁ viparītaṁ na jātu hi |
saṁskṛtānāmarūpāṇāṁ hetuḥ pratyayasambhavaḥ ||23||
sahetukaṁ sarva karmaphalam
nāhetukaṁ phalaṁ dṛṣṭaṁ narake tu viśeṣataḥ |
hetusaṅghātasaṁsaktaṁ narakeṣu vipacyate ||24||
kṛtoparatagāḍhānāṁ niyataṁ pāpagāminām |
karmaṇā phalasambandho narakeṣu vipacyate ||25||
deśānāṁ prati kālaṁ tu yat karma (vi)nivartate |
tasya neṣṭaṁ phalaṁ dṛṣṭaṁ tattvamārgavidarśakaiḥ ||26||
udāharaṇapradarśanapūrvakaṁ phalasya karmādhīnatvameveti
dīpādhīnā prabhā yadvat karmādhīnaṁ phalaṁ tathā |
anyo'nyaphalasambhūtaḥ saṁskṛtaḥ sarva eva hi ||27||
pratītyasamutpādasamarthanam
anyonyahetukā dṛṣṭā hyanyonyavaśavartinaḥ |
sādṛśyasyānubandhena dṛśyante tattvadarśakaiḥ ||28||
nāhetuphalasandhānamīśvarādibhirāsthitam |
bhavanti saṁskṛtā dharmā deśitāstattvadarśibhiḥ ||29||
anādimatisaṁsāre hetupratyayasambhave |
sādṛśyaṁ karmaṇā dṛṣṭaṁ viparītaṁ na kalpyate ||30||
buddhasya svarūpam
tatstheṣu karmavaśagāḥ prāṇinaḥ karmahetujāḥ |
sa karmaphalatattvajño (buddha) ityabhidhīyate ||31||
keṣāṁ śāntiḥ na vidyate?
mārgāmārgaviruddhā ye mūḍhā buddhasya śāsane |
(na) teṣāṁ vidyate śāntirādityasya tamo yathā ||32||
karmāyattaṁ sukham
karmāyattaṁ sukhaṁ dṛṣṭaṁ sukhāyattaṁ manastathā |
mano'vaboddhayā(ste)dharmā ye vyutpattivicāriṇaḥ ||33||
sucaritasya karmaṇaḥ phalam
anityāḥ sarvasaṁskārā jalabud budasannibhāḥ |
tasmāt sucaritaṁ karma loke martya paratra ca ||34||
dṛṣṭaṁ karmaphalaṁ loke dṛṣṭā eva vicitratā |
yaḥ pramādaparaḥ puṁsāstasyātmā dhruvamapriyaḥ ||35||
karmarajjvātidṛḍhayā duṣpramokṣasugāḍhayā |
baddhā bālā na gacchanti nirvāṇapuramuttamam ||36||
||iti karmavargastrayodaśaḥ ||
(14) saṁyojanavargaḥ
jñānena nirvāṇādhigamaḥ
jñānaśastre(ṇa)tāṁ chitvā nirmuktā vigatajvarā |
prayānti nirvṛttiṁ dhanyā yatra jñānyeva vidyate ||1||
sadṛśaṁ hi phalaṁ hetoḥ kathayanti manīṣiṇaḥ |
hetorasadṛśaṁ naiva phalaṁ pacati dehinām ||2||
hetupratyayasambaddhajanmapratyayasaṅgatāḥ |
yathā baddhā hi saṁsāre pramucyante (na)dehinaḥ ||3||
paramaśānterūpāyaḥ
tāṁ viśliṣya susambaddhāṁ gāḍhāṁ durviṣehāṁ parām |
gacchanti paramāṁ śānti yatra duḥkhaṁ na vidyate ||4||
karmaṇā niyataṁ jantuḥ karmaṇā paripacyate |
sūpagaṁ (nanu) saṁsāre sukhaṁ naivopalabhyate ||5||
duḥkhe duḥkhābhiṣaktānāṁ jantūnāṁ mūḍhacetasām |
sanmārgadeśiko nāsti yo'smād duḥkhāt pramocayet ||6||
ye na dharmaparā nityaṁ ye na satyaparāḥ sadā |
ye ca yoniratā nityaṁ teṣāṁ duḥkhaṁ na hīyate ||7||
dharma iha paratra ca sukhāvahaḥ
mātṛvat pitṛvaccaiva (mitravad) bandhuvat sadā |
dharmo vai deśito buddhairiha loke paratra ca ||8||
trigatyavasthitāḥ sattvāstridoṣavaśamāgatāḥ |
tridhātugatikā nityaṁ trilokyāṁ patitāḥ (janāḥ) ||9||
trikarmopāntavaśagāḥ strīpānādiparāśca ye |
na bhavānmuktigatikāḥ syurbhūmau vicaranti te ||10||
keṣāṁ duḥkhaṁ na vidyate?
triratne (na) pramādyanti tribodhivaśagāśca ye |
tridṛṣṭivarjakā ye tu teṣāṁ duḥkhaṁ na vidyate ||11||
trikālasthitisaṁlagnā vijvarāstattvadarśinaḥ |
tribhāgakṛtisantuṣṭā vītaśokā nivṛttigāḥ ||12||
trirāśisamavetā ye trikarmapravicāriṇaḥ |
na te vatsyanti saṁsāre vītadoṣā gatajvarāḥ ||13||
mārgāmārgavidhijñā ye bhāvābhāvavicintakāḥ |
maitrībhāvaviviktā ye te yānti paramāṁ gatim ||14||
naraḥ kān bhajet?
anāvilena(manasā) viprasannena (cetasā) |
sarvadā dharmavaśagān dhīrān viprān bhajennaraḥ ||15||
satyameva prapannā ye smṛtyā (hitvā) manomalam |
bhāvābhilāṣād viratā muktā niḥsaṁśayaṁ hi te ||16||
nityaṁ duḥkhasukhairbaddhā vipralabdhā hyanekaśaḥ |
narā nidhanatāṁ yānti prāṇino mohavañcitāḥ ||17||
kairdurguṇaiḥ svargo na labhyate?
nāhrīkyamanapatrāpyaṁ kausīdyaṁ pāpamitratā |
naitāni nākabījāni tebhyo rajyenna paṇḍitaḥ ||18||
āhrīkyamanapatrāpyaṁ nityaṁ pāpānucāriṇaḥ |
naraḥ prapātāt patati sa paścāt pratibudhyate ||19||
krodherṣyādibhayagrastāḥ svarga na gacchanti
krodherṣyāstyānamiddhaṁ hi tvaśraddhaṁ yanmanastathā |
mohaśokabhayagrastā na svarga prabhavanti te ||20||
amṛtaṁ madyapānaṁ ca mithyādṛṣṭiśca lubdhatā |
kāraṇāni karaṇasya vyāpādakrūrakarmatā ||21||
kudṛṣṭeḥ kuphalam
adarśanaṁ paraṁ śreyo na kudṛṣṭiḥ kathañcana |
kudarśanena saṁmūḍhāḥ prayānti narakaṁ narāḥ ||22||
ahetuṁ hetumāpaśyantya (nityaṁ) nityavannarāḥ |
prayānti narakaṁ tīvraṁ mithyāvādena vañcitāḥ ||23||
kaṣṭena tejasā teṣāṁ mithyādarśanatatparāḥ |
prajñābhimānino bhūtā mohayantyaparān janān ||24||
mohāndhakāragahane patantyeva mahārṇave |
loke prakṛtiduḥkhe'smin hetubhūtā hi te janāḥ ||25||
śarāṇāṁ tāpanaṁ kṣepaṁ kathayanti manīṣiṇaḥ |
cittatā yā tudatyante sarvataḥ kleśaparvataḥ ||26||
kleśanāgād vimokṣo yo yasya jñānapuraḥ saraḥ |
prāpyate vītakai rūpaiḥ puruṣaistattvadarśibhiḥ ||27||
anyo'nyamatibhiḥ sarvā loko'yaṁ vipralobhitaḥ |
na yāti paramāṁ śāntiṁ yatra mithyā na kathyate ||28||
narakahetavaḥ
auddhatyapāpasaṁsargaḥ kausīdyaṁ lubdhatā tathā |
hetavo narakasyaite śīlasya hi vivarjanam ||29||
madyapānaṁ sadā hiṁsā paradārābhidarśanam |
lobhaḥ kūrā matiścaiva hetavo narakasya te ||30||
nāśahetavaḥ
paiśunyaṁ pāpasaṁsargo mithyādṛṣṭirasaṁyamaḥ |
cāpalyaṁ manasaścaiva nāśayanti naraṁ sadā ||31||
avidyayā saha pāruṣyaiḥ mithyāvāgabhimānitā |
na sukhāya bhavantyete asmiṁlloke na cāpare ||32||
ke parivarjanīyāḥ?
yadyasau bhramati prāyo lokesmin kinna cāpare |
yadyasambhrāmite loke ye ca duḥkhe nimajjati ||33||
tacceṣṭitamavidyāyāḥ kathayanti tathāgatāḥ |
mithyāmāno'timānī ca sarvathā (parivarjyatām) |
parivarjyāḥ sadā hyete duḥkhavṛkṣasya hetavaḥ ||34||
jñāninaḥ paramodārā nityaṁ kleśavadhe ratāḥ |
chitvā (tad) bandhanaṁ sarva gacchanti padamacyutam |
ādimadhyāntakalyāṇamasmiṁlloke na cāpare ||35||
doṣasevanaiḥ nāśo bhavati
doṣāṇāṁ sevanaṁ dṛṣṭamavidyāsampravartakam |
varjanīyāḥ sadā kleśāḥ sevyaṁ jñānamanuttamam ||36||
jñānena muktirbhavati
jñānena muktirbhavati na ca kleśairihocyate |
jñānāgninā hi dahayante kleśakāṣṭhā na śeṣataḥ ||37||
kāmamayajñānaṁ kleśajanakam
kleśaiḥ kimartha saṁruddhā jālinī viṣa(yai) ratā |
punaḥ kāmamayaṁ jñānaṁ cakṣuḥpaṭalabādhakam ||38||
rāganindā
nirvāṇayati sambuddhavākyabhaiṣajyabhojanaiḥ |
saddharmasenāpatinā rāgasenā vigarhitāḥ ||39||
śubhā vāṇī prayoktavyā
udīritā śubhā vāṇī niścetavyā prayatnataḥ |
catvāro hi viparyāsā budbudavaccakāsate |
lokadharmāstathā cāṣṭau nāśayantyakhilaṁ jagat ||40||
jñānaplavaḥ santaraṇasamarthaḥ
jālinīprabhavā nadyo vitarkaśatadustarāḥ |
jñānaplavaṁ samāruhya taranti munayaḥ śivāḥ ||41||
keṣāṁ muktirna vidyate?
mūḍhā ye bhūtamanaso narāḥ kāmasya sevinaḥ |
sadā ca pañcabhiḥ sthānairmuktisteṣāṁ na vidyate ||42||
ayoniśomanaskārairyo vahniḥ samudīryate |
sa yoniśomanaskāravarṣaṇaiḥ pratikalpate ||43||
avidyāsaṁbhavam andhatvaṁ kathaṁ dūrībhavet?
andhatvaṁ cirakālotthamavidyāsambhavaṁ nṛṇām |
tadalpakāle jātena pradīpena na paśyati ||44||
jñānalokena trayo doṣāḥ vinaśyanti
rāgamūḍhā vipacyante narake mandamedhasaḥ |
jñāninastu na naśyanti nirvāṇagamanā yathā |
trayo do(ṣā) vinaśyanti jñānalokena dehinām ||45||
tasmādaśeṣavijñānaśīlakṣāntirato bhavet |
amūḍhānāṁ praṇaśyanti trayo doṣāḥ śarīriṇām ||46||
jñānānalena mandaśca kleśendhana mahāttviṣaḥ |
vyādhinirmagnatanavaḥ śayyāveṣṭanagocarāḥ ||47||
yatra yāti paraṁ vedaṁ manomohamayaṁ phalam |
yāni duḥkhānyanekānyanekā bhujyate gatiḥ ||48||
pañcakaiḥ prāṇibhinityametanmohasya ceṣṭitam |
trayo vā nirjitā doṣā yairidaṁ dahyate jagat ||49||
jñānayogena sukhaṁ bhavati
tamagniṁ jñānayogena nirvāpya sukhito bhavet |
tasmājjñānāgninā nityaṁ nirdahet kleśaparvatam |
kleśaparvatadagdhasya sukhaṁ padamavasthitam ||50||
||iti saṁyojanavargaścaturdaśaḥ ||
(15) pāpavargaḥ
pāpaphalasya ajñātā paritāpaṁ labhate
kriyamāṇasya pāpasya vijñeyaṁ kaṭukaṁ phalam |
yo na jānāti mūḍhātmā paścāt sa paritapyate ||1||
(phalaṁ ca) labhate puruṣaḥ sarvapāpasya karmaṇaḥ |
tasmāt pāpaṁ na seveta yadīcchet sukhamātmanaḥ ||2||
alpādapi mahāghorāt narakāt pāpacetasaḥ |
muktyartha (tāni) pāpāni bhūyo mohavaśaṁ gatāḥ ||3||
na viśvaseddhi pāpasyā(lpatāṁ) narakagāmikām |
alpena vahninā śaile dahayante sarvato drumāḥ ||4||
nāsti pāpasamo śatruḥ
pāpena narakaṁ yāti pāpena paridahyate |
pāpena naiti nirvāṇaṁ nāsti pāpasamo ripuḥ ||5||
pāpācāro hi puruṣo na kvacit sukhamedhate |
(pāpaṁ) tasmānna seveta yadīcchet sukhamātmanaḥ ||6||
sādhukāraṁ ca sādhūnāṁ pāpamārgasya duṣkaram |
kurvantaḥ pāpakān sattvā modante(laghucetasaḥ) ||7||
vipākakaṭukaḥ paścāt paritāpo'lpacetasaḥ |
kuto'pacitagātrasya karmaṇo dṛśyate phalam ||8||
tasmāt pāpaṁ na kurvīta kaṣṭā pāpasya vedanā |
pāpaṁ pāpavipākaṁ ca pāpināṁ pacyate dhruvam ||9||
na hi pāpaṁ na pāpasya tasmāt pāpaṁ vivarjayet |
parivarjitapāpasya na pāpād bhayamasti hi ||10||
svakṛtaṁ bādhate pāpaṁ parīkṣyaṁ naiva bhujyate |
kalyāṇasya phalaṁ sādhu kaṣṭaṁ pāpasya pacyate ||11||
kṛtvā tu puruṣaḥ pāpaṁ kalyāṇaṁ nānusevate |
na śastrāgniprapātebhyo duḥkhaṁ syāt tādṛśaṁ nṛṇām ||12||
yathā niṣevitaṁ mithyāpāpaṁ pāpeṣu kalpyate |
vinivarjitapāpasya nityaṁ ca śubhacetasaḥ ||13||
śāntasya bhikṣornirvāṇaṁ nātidūram
(dehino) śāntavaktrasya nirvāṇaṁ nātidūrataḥ |
tīvrāt tīvrataraṁ yānti narāḥ kukṛtakāriṇaḥ ||14||
sukhāt sukhataraṁ yānti narāḥ sukṛtakāriṇaḥ |
na hi tīvrasya pāpasya sukhaṁ phalamavāpyate ||15||
sukhasya vā phala tīvraṁ viparītaṁ na pacyate |
anādimati saṁsāre sukṛtānāṁ phalaṁ sukham ||16||
karmaṇāṁ sukṛtānāṁ ca tathā duḥkhaphalaṁ smṛtam |
pāpaṁ pāpānugaṁ dṛṣṭaṁ śubhasya ca śubhaṁ tathā ||17||
pāpī narakeṣupapadyate
pāpācāraḥ śubhadveṣī narakeṣūpapadyate |
parivarjitapāpasya nityaṁ ca śubhacetasaḥ ||18||
hastāvalambi nirvāṇamadṛṣṭaṁ tadanāvilam |
ādimadhyāntakalyāṇā dharmā nityaṁ sukhodayāḥ ||19||
tasmāt pāpaṁ vivarjayet
ādimadhyāntakaṭukaṁ phalaṁ pāpasya karmaṇaḥ |
tasmāt pāpaṁ sadā varjyamālambyañca śubhaṁ sadā ||20||
parivarjitapāpasya nityaṁ sukhamavasthitam |
anādimati saṁsāre dagdhāḥ pāpaiḥ punarnarāḥ |
khedaṁ kasmānna gacchanti bālā mohavaśānugāḥ ||21||
āpātamadhuraṁ pāpaṁ pariṇāme'gnisannibham |
pāpakārī tu puruṣaḥ sarvaloke vigarhitaḥ |
śubhakārī sadā śāntastasmāt pāpaṁ vivarjayet ||22||
dhīraistattvanidarśakaiḥ pāpavivarjanam
aniṣṭamahitaṁ dṛṣṭaṁ vipāke kaṭuvedanam |
pāpaṁ pāpavipākaṁ ca tasmād dhīmān vivarjayet ||23||
asti pāpaṁ dhruvaṁ pāpe pāpamasti na pātakam |
pāpāceṣṭā kṣayāpekṣā kṛpā cittasugāmitā ||24||
pāpaṁ pāpāśritaṁ nityaṁ dharmo dharmāśritastathā |
unnayatyuktametaddhi dhīraistattvanidarśakaiḥ ||25||
pāpavirahitāḥ paramaṁ sukhaṁ prāpnuvanti
acetanā dhruvaṁ bālā yeṣāṁ duścaritaṁ priyam |
vinivarjitapāpāstu gacchanti paramāṁ gatim ||26||
atīva vañcanāghorā niyatā pāpagāminī |
mānuṣyaṁ durlabhaṁ prāpya yasya pāpaṁ priyaṁ bahu ||27||
śubhāśubhaphalayoḥ pariṇāmabhedaḥ
pāpād virajyate yastu śubhe vā'tīva rajyate |
sa sukhāt sukhamāpnoti nivṛttiṁ vā prayāti hi ||28||
naro bhavati dhanyo'yaṁ yaḥ śubhānyupasevate |
sa tvadhanyatamo loke yaḥ pāpamupasevate ||29||
ādimadhyāntanidhanaṁ sadbhireva vigarhitam |
pāpaṁ pāpānugaṁ dṛṣṭaṁ narakāyopakalpyate ||30||
śubhakarmā sukhamāpnoti devalokaṁ ca gacchati
atīva śobhate loke śubhakarmā jitendriyaḥ |
kāyasya bhedāt satataṁ devaloke sa jāyate ||31||
pāpasya pariṇāmaḥ sudāruṇaḥ
duṣkṛtasyānubaddhaṁ hi duṣkṛtaṁ phalamucyate
sukṛtasya tathā dṛṣṭaṁ phalaṁ sukhavipākajam |
bījasyāśuvibhītasya pariṇāmaḥ sudāruṇaḥ ||32||
nimittaṁ sadṛśaṁ dṛṣṭaṁ phalaṁ pāpasya karmaṇaḥ |
pāpenākṛṣyate jantuḥ durgatau baḍiśairiva ||33||
baḍiśairmucyate mīnaḥ pāpaṁ pāpānna mucyate |
dina pīḍāpi pāpasya sarvathā duḥkhakārikā ||34||
amedhyasya yathā gandhaḥ pratikūlo hi dehinām |
śubhasya vāsanā ramyā vipraṇaṣṭasya durgatau ||35||
vileṣu vāsanaṁ yadvat puṣpe naṣṭe pradṛśyate |
calatyayaṁ pāpakārī nityaṁ kāmavaśānugaḥ ||36||
ke śubhacāriṇaḥ?
ālasyānṛtiko nityaṁ nāsau kalyāṇamarhati |
anantā rajanī teṣāṁ (yeṣāṁ) pāpe sthitaṁ manaḥ ||37||
prabhātaṁ rajanī teṣāṁ yeṣāṁ pāpe sthirā matiḥ |
anīrṣyakāḥ sakalyāṇāḥ puruṣāḥ śubhacāriṇaḥ ||38||
alpapāpī sukhamāpnute
ye na pāpātmano bhūtāste nityaṁ koṭacāriṇaḥ |
alpabhārā yathā nāvā plavate na nimajjati ||39||
pāpīmitreṇa duḥkhaṁ bhavati
tathālpapāpapuruṣaḥ plavate na nimajjati |
na pāpamitrasaṁsargāt puruṣaḥ sukhavān bhavet ||40||
pāpamitraṁ samāsādya sarvānalaparo bhavet |
karmārambha vidhijño yo nityaṁ sūkṣmārtha (darśakaḥ)||41||
nāsau limpati pāpena paṅkena gaganaṁ yathā |
aśrutaṁ puruṣaḥ śṛṇvan śrutañcāpi bhaved dṛḍham ||42||
paṇḍitalakṣaṇam
pāpaṁ ca varjayed dhīmān pretya deveṣu jāyate |
guṇadoṣaparijñānammetat paṇḍitalakṣaṇam ||43||
mūḍhalakṣaṇam
guṇadoṣāparijñānametanmūḍhasya lakṣaṇam |
guṇeṣu guṇasañcāro doṣeṣu ca tathaiva ca ||44||
mūḍhāmūḍhayorlakṣaṇam
sadoṣaguṇatattvajño nityaṁ bhavati śokabhāk |
pāpakarttā (tu) puruṣaḥ śatruvaccātmanaḥ sthitaḥ ||45||
śubhakarttā tathā puṁso mitravat pratipadyate |
tamonirayabhūmiṣvamṛto'yaṁ pratipadyate ||46||
yasya pāparatā buddhirnityaṁ viṣayatatparā |
viṣayārāmacapalā nityaṁ rāgānucāriṇī ||47||
yasya buddhirna dharmeṣu narasya duḥkhabhāginaḥ |
hetutaśca mahāduḥkhāntahetorvahnisaṁyutāt ||48||
kṣīṇapāpā vayaṁ sarve bhūyo lokamihāgatāḥ |
sukṛtasya phalaṁ sādhu hyanekaguṇamaṇḍitam ||49||
duṣkṛtasya phalaṁ duḥkhaṁ visaṁvādakamiṣyate |
te vayaṁ sukhaduḥkhābhyāṁ bhūyāma bhavasaṅkaṭe ||50||
karmavāyusamudbhrāntāḥ samudrasya yathormayaḥ |
kṛtaṁ pāpeṣvamanasaḥ pāpaiḥ rakṣanti ye janāḥ ||51||
te tasya hetornarakaṁ prayāntyaśubhacāriṇaḥ |
tasmāttu narakānmuktāḥ te gacchanti triviṣṭapam ||52||
te hi duḥkhaṁ (na)saṁsmṛtya punaḥ kāmavaśānugāḥ |
kharībhūtamidaṁ cittaṁ dolādolaiḥ sukhāsukhaiḥ ||53||
viyogo'yaṁ parīghāto na ca duḥkhairna vidyate |
apāradārasaṁyukta indriyaiḥ parivañcitaḥ ||54||
tṛṣṇāpāśavaśagaḥ saṁsāre bhramati
jano bhramati saṁsāre tṛṣṇāpāśavaśānugaḥ |
narakāt pretabhuvanaṁ tiryagyoniṣu pretataḥ ||55||
tiryagbhyo nākabhuvanaṁ nākād bhūyo nṛjātiṣu |
ekakarmaparibhrānto jagad bhramati cakravat ||56||
sarva duḥkham
na ca khedavaśaṁ yānti(hyabhyāsa) vaśamāgatāḥ |
rakṣanti nākabhuvanaṁ virajyante tathā sukhaiḥ ||57||
sukhāt sukhaparibhrāntā bhramanti bhramacāriṇaḥ |
duḥkhaṁ padmasahasrāṇi padmakoṭiśatāni ca ||58||
(tāni) duḥkhāni bhuṅktāni na ca kliśyanti bāliśāḥ |
na sukhaṁ vidyate loke sarvaduḥkhaiḥ pariplutam ||59||
duḥkhasya hetuḥ bhavati
udvegaṁ naiva gacchanti prāṇino mohapīḍitāḥ |
duḥkhena khidyate bālo duḥkhahetau ca vartate ||60||
hetau śataphalaṁ dṛṣṭaṁ bījaṁ prati yathā phalaiḥ |
sukhaduḥkhakaśābaddhāḥ prāṇinastribhavānugāḥ ||61||
na yānti paramaṁ kṣemaṁ sarvaduḥkhavivarjitam |
smaryate (hi) yadā duḥkhaṁ tadā vidhyati dehinam ||62||
vismṛte ca punarduḥkhe caranti vigatajvarāḥ |
nārakaṁ tu sadā duḥkhaṁ smṛtaṁ bhavati dehibhiḥ ||63||
tadā kṛṣṇamidaṁ saukhyamanumānena tiṣṭhati |
tadeva viditaṁ matvā jagat sarva samanvitam ||64||
śreyasi kriyatāṁ buddhirdoṣebhyo vinivāryate |
kṣaṇādhikāracapalaṁ jīvitaṁ veti vartate ||65||
kṣīyante cāpi karmāṇi tasmācchreyaḥparo bhavet |
cittavegaṁ manaḥ sarva jīvitaṁ veti vartate ||66||
anāgatād duḥkhāt jñānī na bibheti
tasmānna jīvikāhetau pāpaṁ kuryādvicakṣaṇaḥ |
anāgatasya duḥkhasya na vibheti mahājanaḥ ||67||
yenā(sya) pacyate pāpaṁ mohapāpavaśaṅgatam |
mohitaḥ pāpakairdhamairaśubhaiḥ śuklavarjitaiḥ ||68||
mūḍhaḥ pāpavaśād narakaṁ gacchati
nīyate narakaṁ mūḍho yatra pāpaṁ vipacyate |
yasya pāpād bhayaṁ nāsti sa pāpaṁ kurute bahu ||69||
sa pāpānantasandagdhaḥ paścānnarakamāpnute |
(api) sūkṣmāgnikaṇikā yathā dāhāya kalpate ||70||
pāpavirahitāḥ sukhamicchanti
anyairapi tathā pāpairnarakaṁ yāntyabuddhayaḥ |
apāpabhīrutā tasmāt kartavyā sukhamicchatā ||71||
hiṁsā mithyāvaco'brahmacarya bhūyaḥ sukhodayam |
āhrīkyamanapatrāpyamauddhatyaṁ pāpamitratā ||72||
viṣāgnisadṛśaṁ pāpam
viṣāgnisadṛśā hayete tebhyo rakṣet prayatnataḥ |
duḥkhaṁ hi māradharmo'yaṁ sukhaṁ dharmasamantataḥ ||73||
sukhaduḥkhayorlakṣaṇam
lakṣaṇaṁ(sukha) duḥkhānāṁ vidustattvavido janāḥ |
satyaṁ dānaṁ tathā kṣāntiḥ sadā cāpāpamitratā |
maitrī sadābhibhūteṣu prasthānaṁ tridivasya (hi) ||74||
||iti pāpavargaḥ pañcadaśaḥ ||
(16)narakavargaḥ
aṣṭau narakāgnayaḥ
kṛtvā duṣkṛtakarmāṇi sattvā viṣamajīvinaḥ |
yā gatiḥ pretya gacchantī tānapāyān (hi me) śṛṇu ||1||
sañjīvaṁ kāmasūtraṁ ca sampātaṁ dvau ca rauravau |
tamoparaṁ mahācitrapatanaṁ ca pratāpanam ||2||
ityete narakā aṣṭāvākhyātā duratikramāḥ |
raudrakarmābhisaṅkīrṇāḥ pratyekaṁ kṣobhadā (matāḥ) ||3||
narakāgnīnāṁ bhayānakatvam
catuḥskandhāścaturdvārā vibhaktā bhāgaśo mitāḥ |
ayaḥ prākāraparyantā ayasā pratiduḥkhitāḥ ||4||
taptāyomayasaṁ bhūmirjvalantī tejasodgatā |
anekayojanaśataṁ dahati svaciṁṣā(bhṛśam) ||5||
kandarpadamanā ghorā arciṣmanto durāsadāḥ |
romaharṣaṇarūpāste'pyāhurduḥkhā bhayānakāḥ ||6||
narake patitā bhṛśaṁ tapyante
ete patanti narake ūrdhvapādā avāṅmukhāḥ |
ṛṣīṇāmativaktāraḥ saṁyatānāṁ tapasvinām ||7||
te punastatra pacyante taptāmbhasi kṛtā iva |
krandamānā divārātrau, nagā vāteritā iva ||8||
praṇadanti mahānādaṁ tīvraduḥkhaiḥ pratāpitāḥ |
sarvā diśaśca dhāvanti nārakaiḥ puruṣairdrutāḥ ||9||
kudṛṣṭyā mohayitvārthe mohapāśāvṛto janaḥ |
prāpnoti narakaṁ ghoraṁ kāraṇodadhisaṁvṛtaḥ ||10||
kudṛṣṭyā dagdhasarvasvo manuṣyaḥ puruṣādhamaḥ |
tathā baddho'sti narake mānināṁ ghorakāraṇam ||11||
ye mithyāvaśamāpannāḥ puruṣā mandamedhasaḥ |
te sarve narakaṁ yānti cittairhi parivañcitāḥ ||12||
kukṛtaphalam
yastvayā duṣkṛtaṁ pūrva kṛtaṁ cittānuvartinā |
tasya bhuṅktaphalaṁ mūḍha vipākottama (māpsyasi) ||13||
hāryāṇi paricittāni, saṁsevyāḥ parayoṣitaḥ |
hrasvā (hi) jantavo nityaṁ svacittaparivañcitāḥ ||14||
tasya karmavipākasya vaśa eva tvamāgataḥ |
kiṁ krandasi svayaṁ kṛtvā kukarma puruṣādhama! ||15||
ye narāḥ kukṛtaṁ kṛtvā pañcatvaṁ yāntyamedhasaḥ |
yeṣāṁ tu niṣphalaṁ janma bījamuptaṁ yathoṣare ||16||
alpamādhuryasaṁyuktān kāmān kaṭuvipākinaḥ |
sevate yastvasau mūḍhaḥ sa yāti tamaso tamaḥ ||17||
kiṁ kṛtaṁ mūḍha bhavatā putradārasukhārthinā |
dahasye narake caikaḥ svakarmaphalavañcitaḥ ||18||
keṣāṁ duṣkaraṁ jīvanam?
yaḥ putradāravaśagaḥ sevate duṣkaraṁ naraḥ |
sa yāti narakatvaṁ (ca) pāpaṁ tadanubhūyate ||19||
na dārā na sutā nārtha na mitrāṇi kathañcana |
mṛtyukāle samutpanne rakṣanti samupasthitāḥ ||20||
yeṣāṁ sāṁkleśikaṁ cittaṁ tṛṣṇayā parivañcitam |
sahāyatā kutasteṣāṁ kasmāt (tvaṁ) paritapyase? ||21||
hṛto'si pūrvaviṣayaistṛṣṇayā parivañcitaḥ |
kiṁ krandasi svayaṁ kṛtvā kukṛtaṁ mūḍhacetanaḥ ||22||
na tathāgnirna śastrāṇi na viṣaṁ nārayaḥ sthitāḥ |
bādhate puruṣaṁ loke yathā duṣkṛtyamātmajam ||23||
pakṣiṇāṁ nīḍavāsavat bhavacakram
digbhāge hi yathā gatvā saṁśrayante vanaspatīn |
vihagāḥ kālamutthāya tathā prāṇisamāgamaḥ ||24||
nāśayitvā paraṁ dravyaṁ kṛtvā lokavyatikramaṁ |
kiṁ karotyaśubhaṁ karma mohena parivañcitaḥ ||25||
yena yāti parāṁ śāntiṁ yena yātyasurālayam |
tatra hetuḥ paraṁ mohastamasāmapi yat tamaḥ ||26||
kuṭumbāya kṛtaṁ pāpaṁ narake pātayati
putradāramayaiḥ pāśaiścānītā narakālayam |
yadartha kriyate pāpaṁ yuṣmābhiścittavañcitaiḥ ||27||
mitrāṇi putrāḥ (pitarau kiṁ ) bandhujana-bāndhavāḥ |
yeṣāmarthe kṛtaṁ pāpaṁ bhavadbhirmandabuddhibhiḥ ||28||
nūnamātmā na te kānto babhūva narabhūmiṣu |
yena tvayā kṛtaṁ pāpaṁ putrārthena narādhamaḥ ||29||
yena pūrvakṛtaṁ pāpaṁ paścānna paritapyate |
sa yāti narakaṁ ghoraṁ putrakāraṇavañcitaḥ ||30||
pāpakarma-phalam
kiṁ kariṣyanti putrāste kiṁ dārāḥ kiṁ ca bāndhavāḥ |
dahasyanādinarake vahniḥ karma dunotyasau ||31||
svayaṁ kṛtvā'śubhaṁ karmāsukhodayamaninditaḥ |
tapyase'pi vṛthādhānaḥ paścānmohena vañcikaḥ ||32||
rāgadveṣānugāḥ pāpaṁ mohena parivañcitāḥ |
aghaṁ prayānti te sarve putradārasukhārthinaḥ ||33||
antargatena ca punarbahiḥsthena ca vahninā |
dahyamāno(hi)duḥkhena narake pāpakarmaṇā ||34||
vaśaṁ prāptāḥ svacittasya sarva eva viḍambitāḥ |
kiṁ krandasi vṛthā nāde vahninā paritāpitaḥ ||35||
pāpānugaphalaṁ dṛṣṭam
atha pāpāni karmāṇi kṛtavānasi manyase |
durmate tatra mā kranda kiṁ vṛthā paridevase ||36||
pāpeṣu rakṣyate mūḍhaḥ kāraṇāśuci rakṣyate |
pāpānugaphalaṁ dṛṣṭaṁ hetupratyayasambhavam ||37||
kasmānna sevito dharmaḥ pāpañca nahi varjitam |
pāpād bahiśca puruṣo narakaṁ naiva paśyati ||38||
yo na vindanti mūḍhātmā phalaṁ pāpasya karttṛkam |
so'vaśyaṁ labhate doṣān kathaṁ bhokṣyasi durmate ||39||
pāpena vañcita pūrvaṁ pāpena paridahyate |
na kariṣyasi pāpāni tvaduḥkhenaiva yāsyasi ||40||
kṛtavānasi pāpāni śubhāni na kathañcana |
pāpena dahyate tasmādaśubhe na manaḥ kṛthāḥ ||41||
kiṁ duḥkhādapi duḥkham?
nāsti duḥkhādato duḥkhaṁ yaḥ pāpamanusevate |
tasmāt pāpaṁ na seveta yadi duḥkhaṁ na vāñchasi ||42||
kuṭumbijanānāṁ spaṣṭoktiḥ
tasyāntarhṛdaye bimbaṁ kintu śāntirna vidyate |
kāruṇyāspadabhūtāḥ smo nāsmākaṁ karuṇāhṛdi ||43||
yathā kṛtaṁ bhavadbhiśca pāpaṁ mohāvṛtairbahu |
tad vaḥ pradhāvate gāḍhaṁ na ca ye tatra hetavaḥ ||44||
śīlaṁ na rakṣitaṁ mūḍha pāpaṁ ca bahu sañcitam |
sambhūtasya ca pāpasya phalametadupasthitam ||45||
na vayaṁ kāraṇaṁ tatra yūyameva hi kāraṇam |
yaḥ pāpaṁ kurute karma sa hetustasya karmaṇaḥ ||46||
bhavadbhiryat kṛtaṁ pāpaṁ tṛṣṇāśāpaviḍambitaiḥ |
tad vo prapadyate ghoraṁ kimasmān paribhāṣata ||47||
nākṛtaṁ pacyate pāpaṁ na pāpaṁ syādahetukam |
yena yaddhi kṛtaṁ pāpaṁ tasya tat paripacyate ||48||
pāpī narakaṁ yāti
tad bhavantaḥ kriyāhīnā madyapānena vañcitāḥ |
patitā narake tīvre kiṁ vṛthā paritapyatha ||49||
te yūyaṁ kāmaparamāḥ ghoraṁ narakamāgatāḥ |
kāraṇeṣvapi tīvreṣu kiṁ tathā paritapyatha ||50||
yadā kṛtāni pāpāni bhavadbhiḥ kāmamohitaiḥ |
tadā kasmānna nikṛṣṭaṁ kimadya paritapyatha ||51||
hetubhūto hi narako mṛṣāvādasya deśitaḥ |
heturvai sevitaṁ pūrva niṣphalaṁ paridevatha ||52||
nārthena labhate satyaṁ na kṛcchreṇopapadyate |
tasmāt satyaṁ parityajya mṛṣāvādeṣu rajyase ||53||
pūrveṣu pāpamahitaṁ bhavatā mūḍhacetasā |
kṛtaṁ bhavadbhiḥ kukṛtaṁ (duṣkṛtyaṁ ) paripacyate ||54||
pāpakṣayād vinirmukto narakaṁ nopalabhyate |
nākrandamānāḥ puruṣāḥ vimucyante kathañcana ||55||
pāpakartṛ phalaṁ svayameva bhuṅkte
kiṁ krandatha vṛthā mūḍhā vañcitāḥ svena karmaṇā |
muñcitā vañcitā bālā vṛthā krandantyabuddhayaḥ ||56||
ahitairhitarūpaistvaṁ mitrarūpaiśca śatrubhiḥ |
vipralabdho'si bho martya! gacchannasi mahat tamaḥ ||57||
nānyaḥ śatruryathā karma duṣkṛtaṁ tava pāpakam |
karmaṇā trividhenā'tha nīyase yamasādhanam ||58||
kasmādasi tato mūḍha, vañcitaḥ putrasaṁjñakaiḥ |
na dānādiṣu buddhistaiḥ kṛtā (te) mohavañcitā ||59||
asmāṁllokātparaṁ lokaṁ śatrupṛṣṭhorago yathā |
śatrūṇāṁ prathamaḥ śatruḥ sarvapāpanidarśakaḥ ||60||
viṣāgniśastrapratima! svayaṁ hi duṣkṛtaṁ kṛtam |
tvayā kṛtāni karmāṇi tvamevamanubhokṣyase ||61||
yasya śāntaṁ sadā cittaṁ viṣayairyo na hanyate |
na hyavasthāmimāṁ yānti tathātvamanupaśyasi ||62||
narakasya dhvaniṁ śrutvā kathaṁ krandasi durmate! |
kiṁ punaryatra vahnistvāṁ dhakṣyati śuṣkakāṣṭhavat ||63||
na dagdhā vahninā ye ca dagdhāste kukṛtaiḥ svakaiḥ |
vahnistu śāmyate kvāpi duṣkṛtāgnirna śāmyati ||64||
nāgnirniryāti lokāntaṁ nāgnispṛṣṭo naro (mṛtaḥ) |
kukṛtāgnimayaṁ pāpaṁ yad dhakṣyati hi tattvataḥ ||65||
kukṛtāgnividagdhā ye te dagdhā narake narāḥ |
pāpāgnivarjitā ye tu na teṣāṁ narakodayaḥ |
yadyātmanaḥ priyo nityaṁ vibheṣi narakād yadi ||66||
vivarjaya svapāpāni tato duḥkhaṁ na yāsyasi |
yānti pāpamaye nityaṁ(narā) mohavaśānugāḥ ||67||
prāpnoṣi narakaṁ ghoraṁ kimaśrūṇi vimuñcasi ? |
duḥkhaṁ duḥkhavipākaṁ ca duḥkhāntagamanaṁ tathā ||68||
sukṛtaṁ nādimadhyāntaśobhanaṁ paripacyate |
nātra loke tvayā'pāpaṁ yatkṛtaṁ sukṛtaṁ (muhuḥ) ||69||
tasya tīvravipākasya phalamadyopabhokṣyase |
hetupratyayasādṛśyaṁ viparītaṁ na kalpyate ||70||
hetuḥ kṛto yathā pūrva tathā phalamavāpsyasi |
yathā tava tathā'nyeṣāṁ prāṇarakṣā prayatnataḥ ||71||
kasmāt prāṇātipātāste kṛtāḥ pāpānuvartinā |
prāṇatyāgena puruṣairyad dhanaṁ samupārjitam ||72||
karmodayakṛtaṁ tatte yattvayā samupārjitam |
sarveṣāṁ dayitā dārāḥ prāṇebhyo'pi garīyasaḥ ||73||
tattvayā rāgaraktena kasmādapakṛtā'vanāt |
buddhervyāmohajanakaṁ dharmāṇāṁ dūṣaṇaṁ param ||74||
dharmapānaṁ tvayā kārya karmānuparivarjitam |
jihvāviṣasamutthaṁ yat sarvāpratyayakārakam ||75||
mṛṣāvādaṁ tvayā pāpaṁ karmā'nuparivarjitam |
evaṁ pañca-vidheyeṣu yasmāt tvamanuraktavān ||76||
tasmāt saṁmukṣya mā rodi kiṁ vṛthā paridevase |
viṣayaṁ pāpakā dharmā yasmānnu parivañcitaḥ ||77||
tasmāt prāpnoṣi narakaṁ jvālāmālākulaṁ mahat |
etat tṛṣṇāgninā sarva pradīptaṁ bhuvanatrayam ||78||
dharmācaraṇe sāvahitena bhavitavyam
dṛṣṭvā nācarito dharmaḥ kimadya paritapyase |
(śrutvā) te madhuraṁ cittaṁ kāmamandirakaṁ vacaḥ ||79||
udīrite mahāpāpe tasmai tatphalamāgatam |
sa kṛtvā pāpakaṁ karma niyatā pāpavedanā ||80||
karuṇaṁ vikalaṁ dīnaṁ kimadya paritapyase |
karmakṣayeṇa narakāt mucyante pāpakāriṇaḥ ||81||
vikrośamagnā bahuśo na mucyante kathañcana |
aniṣṭaṁ pāpakaṁ karma kṛtvā rogavaśe sthitāḥ ||82||
ajñānino'śubhamācaranti
paridevati yo mūḍho vṛthā sa paridevati |
anāgataphalajño yaḥ pratyutpannaśubhe rataḥ ||83||
krośate narake nāsau yathā tvamanutapyase |
mayā kṛtāni karmāṇi phaladāni mamaiva hi ||84||
rogeṇa śatruṇā dagdhaḥ paścānnarakamāgataḥ |
pramādabhūmiraśubhā rāgadagdhasya dehinaḥ ||85||
tena pāśena baddho'haṁ gato'vasthāmimāṁ bhṛśam |
durācāraratānāṁ tu nṛṇāmasya phalaṁ kaṭu ||86||
ajñānabādhito'smīti svakṛtaṁ bhujyate mayā |
nirdayānāṁ sughorāṇāṁ pāpānāṁ vaśamāgataḥ ||87||
muktiḥ kathaṁ syāt?
muktirasmāt kathaṁ syādvai duḥkhasaṁsārasāgarāt |
duḥkhād duḥkhataraṁ karma mayedaṁ paripacyate ||88||
sukhāvāptiṁ na paśyāmi kṣemaṁ vā narakasya me |
jīvalokādahaṁ bhraṣṭo abuddha iva mārgataḥ ||89||
jīvo'yaṁ vivaśo bhūtvā vikṛtaiḥ parivāritaḥ |
jvālāmālākulaṁ sarvamantarikṣaṁ nirantaram ||90||
diśaśca tridiśaścaiva pṛthi(vī) ca nirantarā |
kṛpaṇo'jñānago duḥkhī nivāsaṁ nopalakṣaye ||91||
kṣuradhārāvitaptasya nṛpasyāsyātibhīṣaṇam |
kāntāre bāhyamānasya niḥ sahāyasya sarvataḥ |
trātāraṁ nāvagacchāmi yo'smād duḥkhāt pramocayet ||92||
niḥśaktiravaśo duḥkhī vahninā paritāpitaḥ |
nīye'haṁ vivaśaḥ kvāpi bāhubandhanayantritaḥ ||93||
na vā'rthā nāpi mitrāṇi na putrā na ca yoṣitaḥ |
trāyante vyasanādasmāt kṛtaghnā bata te mama ||94||
adharmacāriṇo na kvāpi śaraṇam
nirānandasya na sukhaṁ duḥkhaṁ (gṛhṇāmi sarvaśaḥ) |
mṛtyupāśena baddhasya śaraṇaṁ nopalakṣyate ||95||
saṁkruddhā iva te, krūrā bhaviṣyanti samantataḥ |
nirānandā diśaḥ sarvā vyālaiśca parivāritā ||96||
narakaṁ pātakasyaiva pateyaṁ dhṛtibhāvataḥ |
yacca yaccehaṁ paśyāmi jaṅgamaṁ sthāvaraṁ tathā |
tat sarva vyākulaṁ caiva vahninā paridīpitam ||97||
nādhigacchāmi śaraṇaṁ niḥsahāyo'smi sarvataḥ |
ghore tamasi majjāsi sāgare ca hṛtaplavaḥ ||98||
gaganaṁ naiva paśyāmi nakṣatragrahatārakam |
viparītamidaṁ sarva tamasā parivāritam ||99||
pañcendriyāṇi sarvāṇi viratāni hi sarvataḥ |
krakacaistu tadā sarva śarīraṁ paripāṭayate ||100||
nādhigacchāmi śaraṇaṁ kāmaṁ bandho bhaviṣyati |
vardhante duḥkhanikarā sarvataḥ parivārataḥ ||101||
muhurmuhuśca vardhante vedanāñcitadehajāḥ |
duḥkhaiśca (parivardhante) nissahāyaṁ ca sarvataḥ ||102||
samīkṣya karmajaṁ nityaṁ dhyeyo hetuḥ punaḥ punaḥ |
kathayanti sukhaṁ vṛddhāḥ svakarmaphalajairdṛḍham ||103||
yat pūrva karaṇīyaṁ te tatpaścāt paricintyase |
mohena vañcitaḥ pūrvaṁ kimadya paritapyase |
kiṁ punaḥ pāpakartturyaḥ kaṭukaṁ paripacyate ||104||
anekaduḥkhahetūtthaṁ tava duḥkhaṁ bhaviṣyati |
trāṇaṁ naiva (ca) yatrāsti vinā karmaparikṣayāt ||105||
evaṁ satyasya nāśena yamadūtairanekaśaḥ |
nīyate narakaṁ ghoraṁ karmapāśavaśaṅgataḥ ||106||
catuṣkoṇaścaturdvāro vibhakto bhāgaśo mitaḥ |
pacyate yatra vivaśā nārakeyā hyanekaśaḥ ||107||
bhedaprāyeṇa bahuśo yattvayā kathitaṁ bahu |
kalmaṣaṁ bhūtadharmāṇāṁ tasyaitat phalamāgatam ||108||
paiśunyasevino narakaṁ yānti
bhasmībhavanti te nityaṁ mitrasvajanabāndhavaiḥ |
eṣāmabhimataṁ duṣṭaṁ paiśunyaṁ sadvigarhitam ||109||
tasmānna carito dharmaḥ paiśunyaṁ ca na varjitam |
paiśunyaṁ saphalaṁ bhuktvā kimadya paritapyase ||110||
jihvādhanavinirmuktaṁ tīkṣṇaṁ viṣamamucchritam |
pāruṣyamiti sandṛṣṭamaho! tatphalamīdṛśam ||111||
sattvaṁ pāruṣyaparamaṁ ghoraṁ narakamāgatam |
jihvāyātaṁ tavākṛtyai kimadya paridevase ||112||
sahastraguṇaparyantaḥ svato hṛdayasambhavaḥ |
kṣutpipāsāmayo vahniḥ samādahati mārutam ||113||
paruṣavāco narakasya cāntaram
yadantaraṁ himāgnyorhi merusarṣapayośca yat |
tadantaraṁ jihvayoktyā narake jvalanasya ca ||114||
narakaprabhavo vahnirna kvā'pyanyatra prāpyate |
kṣutpipāsāmayo vahnirdeveṣvapyupalabhyate ||115||
yo hyataḥ kāraṇāttīkṣṇo vahnirbhavati nārakaḥ |
na tathā sa prabhavati yathā vahnistadudbhavaḥ ||116||
pūrvottarā baddhapadaṁ nirarthakamasaṅgatam |
vistrabdha yattvayā proktaṁ tasyaitatphalamāgatam ||117||
pareṣāṁ sampadaṁ dṛṣṭvā mama syāditi cintitam |
tamo'bhikhyāsamutthasya viṣasya phalamāgatam ||118||
vyāpārānaladagdho'si mānuṣyaṁ puruṣādhama! |
dahanād dahanaṁ prāpto tapyase ca vikatthyase ||119||
vyāpāraparamohe tu narakāyopapattaye |
rajjvaitayaiva baddho'si puruṣaḥ parikrandase ||120||
vyāpādenākṛṣṭo'si ghoraṁ narakamāgataḥ |
karmakṣayād bhavenmokṣo narakācca vimokṣyase ||121||
adharmakathanaṁ dahatyeva
adharmo dharmarūpeṇa sādhurūpeṇa pāpakam |
yat tvayā kathitaṁ pūrva tat tvāṁ dahati nānalaḥ ||122||
kathaṁ tattvavinaṣṭānāṁ dharmādharmanicchatām |
deśitaṁ vivaraṁ pāpaṁ niyataṁ pāpagāmikam ||123||
(yas)tvayā varjito dharmaḥ sādhavaścāpi ninditāḥ |
yattvayopārjitaṁ kṛṣṭaṁ tattvayā'dya vipacyate ||124||
tṛṣṇāviṣayayuktena mohavegena sarvadā |
yataḥ sadharmavinayaiḥ kiṁ tathā paridevase ||125||
sa bhavet pāpakṛnnityaṁ mohapāśavaśaṅgataḥ |
ki tapyase rodiṣi ca karma kṛtvā sudāruṇam ||126||
hetupratyayamūḍhasya dharmādharmeṣu sarvadā |
prāpto'si narakaṁ ghoraṁ nārakāgraṁ sudāruṇam ||127||
kāmavaśānugā narakaṁ yānti
kāmaiḥ kramati saṁyuktairyanna bhavati ceṣṭitam |
sukṛtaṁ karmavirasaṁ phalametadupasthitam ||128||
kṣapayitvā pramādena sukhāsaktena cetasā |
sukṛta narakaṁ yānti devāḥ kāmavaśānugāḥ ||129||
āryāpavādakā narakaṁ yānti
āryāpavādakā ye ca ye ca karmaphaladviṣaḥ |
te mṛtvā narakaṁ yānti ye ca mithyāvinītakāḥ ||130||
dharmavañcakā eva narakagāminaḥ
jananīgṛhapāpīyā ye cānye dharmavañcakāḥ |
teṣāmiṣṭakarā loke narakasya ca gāminaḥ ||131||
pāparatā duḥkhamanubhavanti
ye cānye sukhasaṁsaktā nityaṁ pāparatā narāḥ |
duḥkhād duḥkhaṁ tu te yānti cittena parivañcitāḥ ||132||
avadyakāryāṇi narake pātayanti
tasmādavadyakārye na matiṁ (kuryāt kathañcana) |
hīnānyavadyakāryāṇi narake pātayanti ca ||133||
ataḥ kuśalakarmāṇi karttavyāni
(karmāṇi) kuryāt kuśalāni nityaṁ
parārthabaddhena manorathena |
(hitaḥ sadaivaṁ narakasya rodhī) |
sevyo'pavargo daśadharma eṣaḥ ||134||
||iti narakavargaḥ ṣoḍaśaḥ ||
17) pretavargaḥ
adānasya kutaḥ sukham?
adāntasya kutaḥ śāntiranuptasya kutaḥ phalam?
adīpikā prabhā nāsti adānasya kutaḥ sukham ||1||
hṛcchāntirhi tathā nāsti nayanārthasya dehinaḥ |
dānena virahāt tadvat sukhaṁ pretairna labhyate ||2||
kukarmī pretalokaṁ gacchati
yaṁ pretya pretalokasya triloke ca yathā'dhamāḥ |
bhrameṇa paramodvignāstanmātsaryakṛtaṁ phalam ||3||
na dātrā labhyate kiñcit kṛtanāśo na vidyate |
svakarmaphalabhoktāraḥ prāṇinaḥ karmabhoginaḥ ||4||
tava yatkukṛtaṁ dagdhāḥ pretyalokeṣvavasthitāḥ |
kṣutpipāsāmayeneha vahninā paridīpitāḥ ||5||
kadā tu viṣayo'smākaṁ bhaviṣyati sukhodayaḥ |
paridāhāt kadā cāsmāt parimokṣo bhaviṣyati ||6||
mārgāmārgavihīno duḥkhita eva jīvati
mārgāmārgavivikto'haṁ na jñātaṁ karmaṇaḥ phalam |
kṣutpipāsāmayo vahnirajñātaḥ prakaṭodayaḥ ||7||
kleśāndhakāravadanā nirāśāstyaktajīvikāḥ |
tvaksnāyujālabaddhāḥ sma jīvāmo bata duḥkhitāḥ ||8||
na trātā sarvato'smākaṁ hanta kṛcchragatā vayam |
utpanneṣu manuṣyeṣu khaṇḍitāḥ svena karmaṇā ||9||
kasmānna carito dharmo ratnadīpeṣu sañcitaḥ |
yaḥ karoti śubhaṁ nityamaśubhaṁ na ca sarvadā ||10||
samadṛṣṭipathenaiti svargasopānamāśritaḥ |
yeṣāmarthe kṛtaṁ pāpaṁ kleśayan mānasaṁ bahu ||11||
anena te gatāḥ sarve bhavānāṁ trāsane sthitaḥ |
baddho'si bandhanaistīvrairyamadattairadhiṣṭhitaḥ ||12||
pāparajjvā''kṛṣyamāṇaḥ svakṛtaṁ bhunakti
prāpto'si tamaso ghoraṁ yamalokaṁ durāsadam |
ihopabhokṣyase karma yattvayā kukṛtaṁ kṛtam ||13||
svakṛtaṁ bhujyate bāla! pareṣāṁ naiva bhujyate |
ākṛṣyamāṇa eṣo'tra pāparajjvā sughorayā ||14||
analaḥ pretalokasya kṣutpipāsāmayo mahān
nāgniśastraviṣāṇāṁ hi nipātastādṛśaḥ kaṭuḥ ||15||
kṣutpipāsāmayāgneśca nipāto yādṛśaḥ (kaṭuḥ) |
na kṣaṇo nāpi hi lavo na muhūrto na śarvarī ||16||
duḥkhānvitā vayam
yatra saukhyaṁ bhavenmṛtyurnityaṁ duḥkhāvṛtā vayam |
duḥkhād duḥkhataraṁ prāpto duḥkhaheturniṣevitaḥ ||17||
duḥkhāt kadācinmokṣaḥ syād bhaviṣyati sukhodayaḥ |
notsave dṛśyate toyaṁ taḍāgeṣu ca śuṣyati ||18||
karmaphalasvarūpanirūpaṇam
sarito nāśamāyāsuḥ kathaṁ dhāvāmahe cayam |
te vayaṁ śuṣkasalilāḥ saśailavanakānanāḥ ||19||
paridhāvāmahe bhūmau nityaṁ salilakāṁkṣiṇaḥ |
te vayaṁ dagdhatanavaḥ kṣutpipāsāhatā narāḥ ||20||
śaraṇaṁ nādhigacchāmaḥ kaṣṭaṁ vyasanamāgatāḥ |
vajradaṁṣṭrairmahātīkṣṇaiḥ kākolūkaiśca sammataḥ ||21||
abhidruto na paśyāmi śaraṇaṁ saukhyadāyakam |
pratibimbamidaṁ tasya karmaṇaḥ samupasthitam ||22||
kṛtaṁ karma yathā'smābhistathedaṁ phalamāgatam |
karmavāyuragā baddhāḥ karmasūtreṇa pācitāḥ ||23||
karmakṣayādṛte na muktiḥ
palāyanaṁ na paśyāma ṛte karmakṣayāditi |
yasya pāpānyaniṣṭāni vahnivat tāni paśyati ||24||
kīdṛśaṁ pretabhavanam?
sa naiti pretabhavanaṁ kṣutpipāsānalāvṛtam |
muhurmuhuḥ pravardhante vedanā narakodbhavāḥ ||25||
jvālāmālākulasyaiva śailasya sadṛśā vayam |
jvalitaḥ śāmyate śailaḥ salilenaiva sarvathā ||26||
sa samudropamo vahnirammākaṁ naiva śāmyati |
kasmin kṣaṇe samudbhūtastṛṣṇāvāyusahāyavān ||27||
karmāgnirnirdahatyasmān parivāryasamantataḥ |
te vayaṁ pāpakarmāṇaḥ śukladharmavivarjitāḥ ||28||
pretalokamimaṁ prāptāḥ svargasya phalamohitāḥ |
kṣutpipāsāmayo vahnirdvitīyaścāgnisambhavaḥ ||29||
kukarmaṇaiva mudgarāśimayā janāḥ pretabhavanaṁ gacchanti
mudgarāśimayā(dārāḥ) na putrāḥ na ca bāndhavāḥ |
vañcito'smi svacittena karmaṇā parivañcitā ||30||
prāpto'smi pretabhavanaṁ mitrajñātinirākṛtaḥ |
na dārāḥ nāpi mitrāṇi na putrāḥ nāpi bāndhavāḥ ||31||
kukṛtaphalanirūpaṇam
trāyate karmapāśena nīyamānaṁ balīyasā |
nānyastrātā yathā karma trividhaṁ bhujyate mayā ||32||
dānaṁ śīlaṁ śrutaṁ cāpi trividhaṁ parikīrtitam |
mohajālavṛteneha yanmayā kukṛtaṁ kṛtam ||33||
śubhakarmaṇaiva pretalokāt muktirbhavati
karmaṇo hetubhūtasya yatkṛtaṁ phalamāgatam |
yadi mucyāmahe pāpāt pretalokād durāsadāt ||34||
aśubhāni kukarmāṇi vivarjayet
na bhūyaḥ pāpakaṁ karma kariṣyāmi kathañcana |
uṣṇānyuṣṇavipākāni mahāpīḍākarāṇi ca |
kukarmāṇyaśubhānīha tasmāttāni vivarjayet ||35||
||iti pretavargaḥ saptadaśaḥ ||
(18) tiryagvargaḥ
paradrohaṁ kadāpi na kuryāt
bhakṣaṇaṁ bhavadanyonyavadhabandhāvarodhanam |
tiryagyoniṁ samāsādya tasmād drohaṁ vivarjayet ||1||
mohopahatacittāśca śīladānavivarjitāḥ |
tiryagyonau va jāyante bālāstṛṣṇāviḍambitāḥ ||2||
gamyāgamyaṁ na vindanti bhakṣyābhakṣyaṁ tathaiva ca |
kāryākāryabahirbhūtā dharmādharmatiraskṛtāḥ ||3||
pañcendriyajarāmūḍhāstṛṣṇāpāśavaśānugāḥ |
krodherṣyāmatisaṁgrastāstiryagyonyupagā narāḥ ||4||
paryeṣṭyupahatā martyāḥ pramādopahatāḥ surāḥ |
kṣuttarṣavyasanāḥ pretāḥ kāraṇātte ca nārakāḥ ||5||
ke tiryagyoniparāyaṇāḥ?
parasparabadhātyuktāstiryagyoniparāyaṇāḥ
evaṁ bahuvidhaistaistairvyasanairākulaṁ jagat ||6||
mātsaryopahato duṣkṛta na kuryāt
na kuryāda duṣkṛtaṁ karma mātsaryopahataḥ param |
mātsaryopahatā yānti pretāstiryakṣu jantavaḥ ||7||
keṣāṁ saphalaṁ janma?
teṣāṁ hi saphalaṁ janma teṣāṁ buddhiravañcitā |
te ca pūjyāḥ sadā sadbhiryeṣāṁ dharme sadā matiḥ ||8||
jñānarathāvarūḍhairmuktirbhavati
evaṁ tridoṣākṛtakarmasāraṁ
jagad bhramatyeva durāvagādham |
karoti yastasya ca śuddhasattvo'-
vamānanāṁ jñānarathāvarūḍhaḥ ||9||
||iti tiryagvargo'ṣṭādaśaḥ ||
(19) kṣadhāvargaḥ
kṣudhāpīḍitā narā aśubhaṁ kurvanti
saṁsāre prāyaśo duḥkhaṁ traidhātukakṣudhāmayam |
yeneme pīḍitāḥ sattvāḥ kurvantyaśubhamātmanaḥ ||1||
svadehe yuktito vahnirbubhukṣetyadhīyate |
śeṣo dahati lokān vai kalpānala iva drumān ||2||
lokottaramimaṁ vahniṁ gacchantamanugacchati |
nātmanirvāṇasandṛṣṭaṁ kalpāntaraśatairapi ||3||
nā'nalasya hi tadvīrya kṣudhāyā yādṛśaṁ balam |
traidhātukamidaṁ kṛtsnamāhāraṁ prati vartate ||4||
mohayed vividhā cintā loke manujasambhavāḥ |
tāḥ sarvā bhojanārthāya bhavanti tribhavārṇave ||5||
duḥkhamanirvacanīyam
antarābhavasaṁsthasya kṛṣyamāṇasya karmabhiḥ |
dīrghāgamasya yad duḥkhaṁ na tad varṇayituṁ kṣamam ||6||
avidyendhanamagnasya dahyamānasya coṣmaṇā |
garbhasthasya hi yad duḥkha na tad varṇayituṁ kṣamam ||7||
āhārarasagṛddhasya nityaṁ tadgatacetasaḥ |
yad duḥkhaṁ paragṛddhasya na ca varṇayituṁ kṣamam ||8||
dṛḍhā vidagdhamanasaḥ kāme vā taptacetasaḥ |
yad bhavatyadhikaṁ duḥkhaṁ na tad varṇayituṁ kṣamam ||9||
apriyaiḥ saha saṁsargo viṣayāstasya nityaśaḥ |
praṇaṣṭe hṛdi yad duḥkhaṁ na tad varṇayituṁ kṣamam ||10||
tṛṣṇāviṣavidagdhasya nityaṁ paryeṣaṇātmakam |
āmṛtyu yad bhave duḥkhaṁ na tad varṇayituṁ kṣamam ||11||
avyucchinnaṁ bahuvidhaṁ yad duḥkhaṁ pāpamitrajam |
apāyajanakaṁ yasya na tad varṇayituṁ kṣamam ||12||
vyasanaṁ putradārāṇāṁ yad dṛṣṭ(vā) hṛdi jāyate |
narakāṇāṁ mahāmārgo na tad varṇayituṁ kṣamam ||13||
kṣutpipāsāvidagdhasya dīpyamānasya vahninā |
yad duḥkhaṁ naṣṭamanaso na tad varṇayituṁ kṣamam ||14||
ajastraṁ paribhūtasya mitrajñātisuhṛjjanaiḥ |
yad bhavecchokajaṁ duḥkhaṁ na tad varṇayituṁ kṣamam ||15||
dārapralambanagataṁ duścalaṁ priyacetasaḥ |
yad duḥkhaṁ jīrṇakāyasya na tad varṇayituṁ kṣamam ||16||
mṛtyunā hriyamāṇasya tasmāṁllokātmano rasāt |
yad duḥkhaṁ jāyate vṛttau na tad varṇayituṁ kṣamam ||17||
dānairaśubhanāśaḥ
yat kurvantyaśubhaṁ bālā yacca gacchati durgatim |
tadāharati dānena kathayanti manīṣiṇaḥ ||18||
ataḥ sukṛteṣu manaḥ kāryam
pratiduṣkṛtakarmāṇi varjanīyāni sarvadā |
sukṛteṣu manaḥ kārya dānaśīlavibhūṣitam ||19||
||iti kṣudhāvarga ekonaviṁśaḥ ||
(20) kausīdyavargaḥ
kausīdyena jñānahāniḥ
kausīdyamatimāyā ca dambhaḥ pāruṣyameva ca |
niyātabhūmayo dṛṣṭā jñānasya ca vivarjanam ||1||
saṁśleṣaścāpyasādhūnāṁ sādhūnāṁ varjanaṁ tathā |
nāśasya hetavaḥ śaktā mithyādarśanameva ca ||2||
adeśakālasaṁraṁbho vācyāvācyamajānataḥ |
anarthabhūmayo hyetā visrambhaścāpi tanmayaḥ ||3||
anarthabhūmayaḥ
yena tena ca samprītiḥ yatra tatra ca bhojanam |
lāghavaṁ janayatyante'praśaṁsā cātmanastathā ||4||
dhairyanāśaḥ smṛtibhraṁśo virodhaḥ pārthivena ca |
akrāntamṛtyavo hyete krūratā manasi sthitā ||5||
akarmāphalatattvajño dharmādharmavahiṣkṛtaḥ |
puruṣaḥ sādhunirmuktaḥ prapātagamanāśayaḥ ||6||
kausīdyamatinidrā ca rasanā gṛhyate tathā |
puṁdveṣayonayaḥ proktāḥ pāruṣyavacanaṁ tathā ||7||
lobho'pamānasya kāraṇam
atilobho'pamānaśca atimānaśca cāpalam |
dharmavarjyā kāmasevā mohasya paridīpikāḥ ||8||
doṣāṇāṁ mūlaṁ kausīdyam
trayāṇāmiha doṣāṇāṁ kausīdyaṁ mūlamucyate |
vīryārambheṇa duṣyante doṣā manasi sambhavāḥ ||9||
vīryārambheṇa hi phalaṁ hyavaśyamupabhujyate |
nyāyenārabdhatattvasya karmaṇo dṛśyate phalam ||10||
karmaṇastrividhasyāsya phalaṁ trividhamucyate |
trirāśiniyataṁ tacca triśūlaṁ tribhavānugam ||11||
kausīdyasevino durgatiḥ
pāpasevī pracaṇḍo yaḥ kausīdyamapi sevate |
dharmavidveṣakaḥ krūro'nutpathānupadhāvati ||12||
yasya tasya ca santuṣṭo yasya tasya prakupyati |
yatra tatra ca saṁsakto sa mūḍha iti kathyate ||13||
kausīdyaṁ (yat) svamanasaḥ pramādaviṣamūrcchitam |
prapātaṁ taṁ ca saṁrabdhamavisaṁvādakaṁ param ||14||
vīryārambhe mahāpāpakausīdyamalavarjitāḥ |
vimukterupabhoktāraste janāḥ sukhabhāginaḥ ||15||
kausīdyaṁ sarvadharmāṇāmajarāmarakārakam |
tena doṣeṇa mahatā narā duḥkhasya bhāginaḥ ||16||
sahāyaśca sukhāveśī tasmāt tat parivarjayet |
tena viddho hi puruṣaḥ svadhistutyaḥ samantataḥ ||17||
kusīdasyālpabhāgasya mohāpahṛtacetasaḥ |
kutsitaḥ svajanaiḥ sarvairna gatirvidyate śivā ||18||
kausīdyarataḥ pāpībhavati
kausīdyapāpasaṁsargīstyānamiddhaṁ tathaiva ca |
mokṣadvāravighātāya bhavantyete mahābhayāḥ ||19||
duḥkhasyaitāni harmyāṇi
āhrīkyamanapatrāpyamauddhatyaṁ pāpamitratā |
duḥkhasyaitāni harmyāṇi tebhyo rakṣennu paṇḍitaḥ ||20||
kausīdyenābhibhūtā ye nirārambhā gatitviṣaḥ |
socchvāsamaraṇaṁ teṣāṁ jīvitaṁ cāpi niṣphalam ||21||
jīvamānā na jīvanti kausīdyopahatā narāḥ |
mṛtyoratyadhikaṁ hyetat kausīdyamiti manyate ||22||
ārabdhavīryā eva bhavasāgaraṁ taranti
kausīdyapaṅkamagnā ye magnāste duḥkhasaṁstare |
ārabdhavīryā ye puṁsaste tīrṇā bhavasāgarāt ||23||
kausīdyānmandavīryo yaḥ sadā pāparataśca yaḥ |
sa jīvamāno'pi mṛto mṛtastu narakāya saḥ ||24||
mānavānāṁ nirdhanatve kausīdyaṁ kāraṇam
nirdhanāḥ paśubhistulyāste narā duḥkhabhāginaḥ |
parapiṇḍāśino dīnāḥ kausīdyaṁ tatra kāraṇam ||25||
prāyaśastu kusīdānāṁ paradāropajīvinām |
ratābhilāṣo'tyadhiko maithune ca sadā ratiḥ ||26||
te tattvakārikā riktāḥ kevalāhāratatparāḥ |
mṛtyukāle samutpanne dahyante svena cetasā ||27||
śītoṣṇaṁ ca sahantyete kṣutpipāse tathaiva ca |
gātrāntā ca kriyā kāryā yātrā dharmāya sarvadā ||28||
ataḥ kausīdye na matiḥ kāryā
na kausīdye matiṁ kuryāt kuśīle śīlakāmukaḥ |
saṁsāre sīdati nityaṁ na ca duḥkhāt pramucyate ||29||
kudīdānvitaḥ lokavañcito bhavati
paribhūya satāṁ madhye kusīdāllokavañcitaḥ |
vañcitaśca bhavatyante śarmaṇo vā vimucyate ||30||
dharmeṇa vimuktirbhavati
vīryavān smṛtisaṁlabdha ekāntanirataḥ sadā |
vimuktapāpakaidharmairmokṣaṁ prāpnoti yatnataḥ ||31||
kukarmeṣu matiḥ na kāryā
evaṁvidhā duḥkhaparamparā hi,
sattvaḥ kukarmeṣu (matiṁ) na kuryāt |
loke tridoṣānalasampradīpte,
kuryāt parāṁ śāntikṛpā mṛte na ||32||
||iti kausīdyavargo viṁśaḥ ||
cittañca vāk tathā karma saṁyojanantu pāpakam |
naraka-preta-tiryak-kṣut-kausīdyāni vidurdaśa ||
||iti dvitīyam udānam ||
atha tṛtīyam udānam
(karuṇā-dāna-śīlāni kṣāntirvīryamathāpi ca |
dhyānaṁ prajñā'tha nirvāṇo mano bhikṣuśca te daśa || )
(21) karuṇāvargaḥ
karuṇā māteva hitakāriṇī bhavati
kṛpā sarveṣu bhūteṣu māteva hitakāriṇī |
yāṁ samāśritya puruṣāḥ prayānti sukhamuttamam ||1||
dayānveṣīha puruṣaḥ sarvasattvahite rataḥ |
pūjanīyaḥ satāṁ yāti pretya svarge ca modate ||2||
dayāvantaḥ sadāvarta sarvabhūtahite ratam |
tamevaṁ puruṣaṁ nityaṁ praṇamanti divaukasaḥ ||3||
karuṇānvito devalokaṁ gacchati
prayāti devalokaṁ ca śīlavān karuṇānvitaḥ |
kṛpānvitaḥ sa puruṣo candramā iva śobhate ||4||
sukhārthinā karuṇā sevitavyā
āśrayanti ca bhūtāni gataśokā gatavyathā |
tasmād dayāprayatnena sevitavyā sukhārthinā ||5||
kāruṇyena yaśavṛddhirbhavati
yasya vāk kāyacitte (ca) kāruṇyena vibhūṣite |
tasya mitramayā lokā bhavanti yaśasā vṛtāḥ ||6||
kāruṇyārdrasya viduṣo nirvāṇaṁ yāti
kāruṇyārdrasya viduṣo nityaṁ mṛdvindriyasya ca |
samyagdṛṣṭiprayatnasya nirvāṇaṁ nāti dūrataḥ ||7||
kāruṇyavibhūṣitā manuṣyalokaṁ devavad bhūṣayanti
manuṣyaloke te devā ye kāruṇyena vibhūṣitāḥ |
kāruṇyena daridrā ye te daridrāḥ satāṁ matāḥ ||8||
mṛdvāśayā martyāḥ sādhavaḥ
mṛdvāśayā hi ye martyāḥ sādhuvat kāñcanopamāḥ |
kāruṇyamakṣayaṁ yeṣāṁ sadā manasi vartate ||9||
ke dharmaparāyaṇā bhavanti?
te ca sattvāḥ sadodyuktā nityaṁ dharmaparāyaṇāḥ |
yeṣāṁ kāruṇyadīpena hṛdayaṁ samprakāśitam ||10||
na rātrau na divā teṣāṁ dharmo hi vinivartate |
yeṣāṁ sarvāsvavasthāsu karuṇābhirataṁ matam ||11||
kāruṇyaṁ śītalaṁ cittam
kāruṇyaśītalaṁ cittaṁ sarvasattvahite ratam |
bhuktvā saukhyaṁ nirupamaṁ paścād gacchati nirvṛtim ||12||
kāruṇyamavināśi dhanam
kāruṇyaṁ munibhiḥ śastaṁ kāruṇyaṁ nirmalaṁ saraḥ |
kāruṇyaṁ doṣanirghāti kāruṇyaṁ dhanamavyayam ||13||
guṇānāṁ bhūṣaṇaṁ cāgraṁ sarvadoṣavighātakam |
kāruṇyārdrā hi paramaṁ prayānti dhanamacyutam ||14||
kāruṇyaṁ (vai) dhanaṁ yasmānmādhuryapayasā yutam |
na dāhaḥ krodhajastasya hṛdaye sampravartate ||15||
kāruṇyanāvamāruhya janā bhavasāgaraṁ taranti
kāruṇyanāvamāruhya prītirdhairyaparāyaṇaḥ |
tridoṣormimahāvege bhrāmyate bhavasāgare ||16||
karuṇāyāḥ paribhāṣā
guṇānāmadvayaṁ śreṣṭhaṁ vinā cittena bhūṣaṇam |
sādhūnāṁ dayitaṁ nityaṁ kāruṇyamiti kathyate ||17||
mārdavaṁ yasya hṛdaye vilīnamiva kāñcanam |
sa jano hi tu kalpānte duḥkhādāśu vimucyate ||18||
dayāloḥ śreyāṁsi rohanti
yasya pātrīkṛtaṁ cittaṁ mārdaveṇa samantataḥ |
śreyāṁsi tasya rohanti kedāra iva śālayaḥ ||19||
cetogṛhe nidhānaṁ tadavyayaṁ (sarva) dehinaḥ |
nirvāsayati dāridrayaṁ nṛṇāmadhyāśayaṁ mahat ||20||
tīkṣṇendriyasyāśāntasya nidhyānasya vicāriṇaḥ |
viṣayeṣu pramattasya duḥkhaṁ naiva pradhāvati ||21||
maitreṇa cetasā nityamanukampā-dayā parāḥ |
te hetuphalatattvajñā duḥkhapāśād vinirgatāḥ ||22||
na saṅkalpe mano yeṣāṁ ramate doṣavarjitam |
te doṣabhayanirmuktāḥ padaṁ gacchantyanuttaram ||23||
kṣāntikriyāsamāyukte mitravānakutobhayaḥ |
priyo bhavati loke'smin paścād deveṣu modate ||24||
dayāratnaṁ sadā sevyam
mātṛvat pitṛvaccaiva sarvalokasya te janāḥ |
dayāratnaṁ sadā yeṣāṁ manasi sthitamuttamam ||25||
kṛpaiva sukhasya mūlamasti
sukhasya ca paraṁ mūlaṁ kṛpaiva parikīrtitā |
(hṛdi ) yasya kṛpā nāsti sa duḥkhī parikīrtyate ||26||
maitrī eva sukhāvahā
ekasatyottaraṁ brahma ekasyānuttaraṁ śivam |
ekavidyā paraṁ mātā maitrī caikā sukhāvahā ||27||
ahiṁsakā eva dhanyāḥ
ahiṁsakāḥ sadā dhanyāḥ saddṛṣṭiḥ paramā śubhā |
etad ṛju sadā satyaṁ pāpānāṁ cāpi varjanam ||28||
karuṇāyā māhātmyam
karttavyaḥ puruṣaistasmāt kṛpāsaṁvegamānasaiḥ |
dāna-śīla-kṣamā-maitrī-jñānābhyāsaśca nirmalaḥ ||29||
||iti karuṇāvarga ekaviṁśaḥ ||
(22)dānavargaḥ
śuddhāśuddhadānaparibhāṣā
guṇadvādaśasaṁyuktaṁ malairdvādaśabhirvinā |
dānaṁ bhavati śuddhaṁ tad viparītaṁ sakalmaṣam ||1||
dānarahitā eva puruṣādhamāḥ
devānāmatha (vā) nṛṇāṁ dhanasya balamuttamam |
dānena rahitā pāde patanti puruṣādhamāḥ ||2||
lobhamātsaryamalināḥ putradāravaśānugāḥ |
manujā nidhanaṁ yānti kevalāhārakāṁkṣiṇaḥ ||3||
lobhagranthivimokṣāya yāñcāvṛkṣakṣayāya ca |
tamonicayanāśāya pradānamiha dīyate ||4||
dātā paralokaṁ gacchati
aghatāṁ carate dānaṁ dātāpi tadanantaram |
mārgasandarśavad dānaṁ paralokaṁ samṛcchati ||5||
dānāmbhasi narāḥ snātvā śīlormiparibhāvite |
jñānavistīrṇa(vimalaṁ) pāraṁ duḥkhasya yānti vai ||6||
doṣanāśakāḥ trayo dīpāḥ
puruṣeṇa trayo dīpāḥ prajvālyā hitamicchatā |
dānaṁ śīlaṁ tathā jñānamete doṣavināśakāḥ ||7||
tṛṣṇāvivarṇā durgandhivitarkormijhaṣākule |
duḥkhārṇave plutā hyete jñānaśīleṣu rakṣitāḥ ||8||
kleśasya bheṣajaṁ dānaṁ, śīlaṁ, jñānam
kleśavyādhinihantārastrayo vai bheṣajāḥ smṛtāḥ |
dānaṁ śīlaṁ tathā jñānamete nityaṁ sukhāvahāḥ ||9||
pramādaviṣamaṁ (cittaṁ) saṁkalpakuṭilaṁ laghu |
vadhyate bandhanairetaistribhirjñānādibhirnṛṇām ||10||
doṣāgnibhiḥ (sadā) pluṣṭo yairidaṁ dahyate tadā |
dānādijñānayogena hatvā gacchati nirvṛtim ||11||
na dāna-jñāna śīleṣu yeṣāṁ sammiśritā matiḥ |
te nityaduḥkhitāḥ sattvāḥ sukhaṁ teṣāṁ na vidyate ||12||
dātāro mātsaryamalavarjitā bhavanti
adānavrīḍitasukhāścittadoṣeṇa vañcitāḥ |
bhavanti vibudhāḥ hitvā tasmād dānaparo bhavet ||13||
dānotkarṣakramairyuktāḥ mātsaryamalavarjitāḥ |
bhavanti hṛṣṭamanaso devāḥ krīḍāparāyaṇāḥ ||14||
kṣutpipāsāmayo vahnirya pradhānaṁ pradhāvati |
mātsarya vai phalaṁ sarva taduktaṁ tattvabuddhibhiḥ ||15||
dānapraśaṁsā
yo dadāti sukhaṁ tasya nīyate jāyate sukham |
sukhaṁ bhavati dānāddhi tasmād dānaṁ praśasyate ||16||
lokālokakaraṁ dānaṁ gacchantamanugacchati |
gataṁ ca mantradānena yujyate bhadravatsalaiḥ ||17||
avisaṁvādakaṁ sthānametaduktaṁ tathāgataiḥ |
avisaṁvādakatvācca nityaṁ dānaparo bhavet ||18||
dānī bhavārṇavaṁ tarati
mātsaryāriṁ vinirjitya kṛtvā cittaṁ śubhānvitam |
ye prayacchanti dānāni te taranti bhavārṇavam ||19||
kṣayaistu trividhairdānaṁ triṣukāraṁ tridhā'rjitam |
tasya kṣatānvitasyaivaṁ phalaṁ dṛṣṭaṁ tricakṣuṣā ||20||
kaḥ mārgaḥ sukhāvahaḥ?
dānamādau sadā deyaṁ śīlaṁ labhyaṁ prayatnataḥ |
tṛṣṇā jñānena hantavyā mārga eṣa sukhāvahaḥ ||21||
anityā pāpikā tṛṣṇā lokasyāhitakārikā |
na śakyaṁ tadvinā śreyaḥ prāptuṁ padamanuttamam ||22||
adānasya pariṇāmaḥ
adāne na manaḥ kārya nityaṁ dānarato bhavet |
adānāt kṣutpipāsābhyāṁ dahyate pretabhūmiṣu ||23||
dānena śīlarakṣā sadā kāryā
rājā bhavati dānena cakravartī sudhārmikaḥ |
dānabhūmiṁ samāśritya śīlaṁ rakṣanti paṇḍitāḥ ||24||
śīlavānapi kālajño'jñānād (vai) parimucyate |
duḥkhanairyāṇiko mārgaḥ śasto'yaṁ munipuṁgavaiḥ ||25||
taṁ viditvā mahāvīro nityaṁ dānarato bhavet |
adā(nā)dapi deveṣu devā hi na sukhā matāḥ ||26||
dānī yatra kutrāpi vasan sukhī bhavati
ājanmavipine martyā bhavanti sukhabhāginaḥ |
dānasya tatphalaṁ sarvacetanābhāvitasya hi ||27||
tiryakṣvapi samutpannā bhavanti sukhabhāginaḥ |
tatsarva dānajaṁ saukhyaṁ kathayanti manīṣiṇaḥ ||28||
yat pretāḥ pretabhavane bhavatyākārabhojinaḥ |
svayaṁ kṛtasya dānasya phalaṁ bhavati tādṛśam ||29||
dānavirahitasya durdaśā bhavati
(na)dadyāt kṣutpipāse ca dahyante yena dehinaḥ |
sarvadā na tapastābhyāṁ phalaṁ bhavati śītalam ||30||
pramādī mṛtyusamaye dāhaṁ prāpnoti
pūrva pramādacārī yo na dānādiṣu vartate |
sa paścānmṛtyusamaye dahyate svena cetasā ||31||
dānasya phalam
priyo bhavati dānena cetasāmapi tuṣyati |
paścād bhavati sa śrīmān dānasya phalamīdṛśam ||32||
yatra dānādi cittasyāstyupabhogāya sarvadā |
tatra nirdhanataiṣā vā dayayā parirakṣitam ||33||
yad bhujyate sadā cittaṁ gurubhyaścāpi dīyate |
yad vanaṁ śobhanaṁ dṛṣṭaṁ viparītaṁ yathā tṛṇam ||34||
durbalānāṁ sadārtānāṁ sattvānāṁ cakṣuranvitam |
dānaṁ niḥkalpasaṁyantramasmiṁlloke paratra ca ||35||
manuṣyabhūmau dānasya phalam
manuṣyabhūmau dānāni dattvā yānti śubhāṁ gatim |
na devā dānapatayaḥ phalabhūmirasau matā ||36||
karmamāhātmyam
karmabhūmirmanuṣyāṇāṁ phalabhūmiḥ surālayaḥ |
karmāyattaṁ phalaṁ sarva na phalaṁ syādahetukam ||37||
ko mṛtaiḥ samaḥ?
dhyānādhyayananirmukto dānaśīlavivarjitaḥ |
suvarṇakaṁkaṇairyukto jīvannapi mṛtaiḥ samaḥ ||38||
sa jīvati hi loke'smin yo dharmamanuvartate |
dharmamūḍhaḥ sadā mūḍho jīvannapi mṛtaiḥ samaḥ ||39||
ajñānī tu bāliśa eva
manuṣyacarmaṇā channastiryag bhavati bāliśaḥ |
yasya jñānapradīpena hṛdayaṁ nāvabhāsitam ||40||
bhavatyetāvatā puruṣaḥ yaḥ śīlamanuvartate |
śīlabhraṣṭaḥ pumān sarvaścābhistutyo'parākramaḥ ||41||
dānahīnaḥ pretavigrahavān
dānahīnaḥ pramādī (ca) pāpacārī calendriyaḥ |
nāsau martya iti jñeyaḥ preto vigrahavānayam ||42||
jñānena hīno mṛta eva
jñānaśīlavinirmukto dānaratnavivarjitaḥ |
jīvamāno'pi puruṣo mṛta ityabhidhīyate ||43||
ko devaḥ?
dānaśīlatapodhyānād vīryasmṛtisamādhimān |
puruṣaḥ puruṣaireje devairapi sa vandyate ||44||
guṇavāṁstu naro vandyaḥ nirguṇaḥ paśubhiḥ samaḥ |
guṇāguṇavidhijño yaḥ sa deva iti kathyate ||45||
keṣāṁ saphalaṁ jīvanam?
sujīvitaṁ bhavettasya yasya tyāge sthitaṁ manaḥ |
nahi tyāgavinirmuktaṁ jīvitaṁ jīvanaṁ matam ||46||
dānaṁ nityaṁ sukhāvaham
pañcagatyupapannānāṁ sattvānāṁ svena karmaṇā |
mātṛvat pitṛvad dṛṣṭaṁ dānaṁ nityaṁ sukhāvaham ||47||
dānaratā bhavasaṅkaṭānmucyante
etāṁ bhūmimavasthāpya sattvo dānarato bhavet |
dānaśīlaratā nityaṁ mucyante bhavasaṅkaṭāt ||48||
||iti dānavargo dvāviṁśaḥ ||
23) śīlavargaḥ
śīlaṁ sūrya iva śobhate
dhanānāmuttamaṁ śīlaṁ sūryo jyotiṣmatāmiva |
vihāya gacchati dhanaṁ śīlaṁ sthitamivāgrataḥ ||1||
śīlena tridaśān yāti dhyānagocarameva vā |
nāsti śīlasamaṁ jyotirasmiṁlloke paratra ca ||2||
alpena hetunā svarga prāpnoti svargakāmikaḥ |
tasmād duścaritaṁ hitvā nityaṁ sucarito bhavet ||3||
cetanābhāvitaṁ dānaṁ śīlaṁ ca parirakṣitam |
nīyate devasandattaṁ pañcakāmaguṇānvitam ||4||
surakṣitena śīlenaiva sukhaṁ prāptuṁ śakyate
na mātā na pitā nārthā dayitā nāpi bāndhavāḥ |
na sukhā (ste) tathā dṛṣṭā yathā śīlaṁ surakṣitam ||5||
śīlavān puruṣo sukhamavāpnute
śīlaṁ trāṇamihāmutra śīlaṁ gatirihottamam |
śīlavān puruṣo nityaṁ sukhāt sukhamavāpnute ||6||
dānaśīlasamācārā ye narā śubhacāriṇaḥ |
te yānti devasadanaṁ racitāḥ svena karmaṇā ||7||
nidhānamavyayaṁ śīlaṁ śīlasaukhyamatarkitam |
śīlādhikā hi puruṣā nityaṁ sukhavihāriṇaḥ ||8||
śīlaṁ rakṣatu medhāvī yathā yānaṁ sukhatrayam |
praśaṁsāvṛttalābhaṁ ca pretya svarge ca modate ||9||
śīlavān nirvāṇaṁ prāpnoti
śīlavān yo hi puruṣaḥ śīlamevāti sevate |
sasukho nirvṛttiṁ yāti yatra mṛtyurna vidyate ||10||
anādimati saṁsāre tṛṣṇāmohādibhirvṛte |
jyotirbhūta sadāśīlaṁ tasmācchīlamanāvilam ||11||
śīlaṁ dhanamasaṁhārya rājacaurodakādibhiḥ |
tasmācchīlaṁ sadā sevyaṁ dauḥśīlyaṁ ca vigarhitam ||12||
śīlābhiratapuruṣaḥ nirvāṇaṁ hyantike sthitam |
śīlavān puruṣo dhanyaḥ śīlavāṁścāpi sevyate ||13||
ravivad bhrājate śīlaṁ dauḥśīlyaṁ caiva garhitam |
nirmalaṁ vītakāntāraṁ nirjvaraṁ vītakāṅkṣi ca ||14||
śīlapraśastasambuddhairnirvāṇapuragāmikam |
āyuryāti dhruvaṁ dhīmān nityaṁ śīlenaṁ vṛṁhitam ||15||
śīlarahitāḥ paśubhiḥ samāḥ
na bibhenmṛtyukāle ca śīlena parirakṣitaḥ |
śīlamādyantakalyāṇaṁ sarvasaukhyapravartakam |
śīlavān puruṣo dhanyo dauḥśīlyābhirataḥ paśuḥ ||16||
tīraṁ naiva samāyānti puruṣāḥ śīlavarjitāḥ |
kāryākārya na vindanti tasmācchīlaṁ samācaret ||17||
śīlavastreṇa ye channāste channāḥ puruṣā matāḥ |
śīlena varjitā ye tu nagnāste paśubhiḥ samāḥ ||18||
śīlavān puruṣaḥ svarga gacchati
śīlavān puruṣaḥ svagamudyānamiva gacchati |
bandhuvanmanyate tatra śīlavān (su) pramāgataḥ ||19||
śuciśīlasamācārāḥ śubhadharmasamanvitāḥ |
devalokopagāsteṣu janāḥ sukṛtakāriṇaḥ ||20||
śīlena paribṛṁhitā guṇā vardhante
yo na prārthayate kāmān śīlavān puruṣaḥ sadā |
guṇāstasya pravardhante śīlena paribṛṁhitāḥ ||21||
śīlaṁ svargasya sopānam
mahārghamuttamaṁ śīlamasmiṁlloke paratra ca |
tasmāt prahāya traiguṇyaṁ śīlameva sadā caret ||22||
devebhyo rocate taddhi trāṇaṁ śīlaṁ śubhānvitam |
bhāvitaṁ paramaṁ dhanyaṁ paralokopagāmikam ||23||
śīlavān yadi jānīyāt phalaṁ śīlasya yādṛśam ||24||
śastraṁ sutīkṣṇamādāya vāṇaṁ chindyādihātmanaḥ |
astropamasya nindyasya abhisaukhyasamanvitam ||25||
śīlasya phalaṁ sugatena pradarśitam
phalaṁ śīlasya vimalaṁ sugatena pradarśitam |
ādau śastaṁ tathā madhye nidhane śastameva tat ||26||
phalaṁ śīlasya vipulaṁ sukhāt sukhamuttamam |
śīlacaryā paraṁ saukhyaṁ dhanacaryā na tādṛśī ||27||
narā dhanena hīyante śīlena na kathañcana |
śocate puruṣastena pṛthak vā tadvirājate ||28||
śubhaṁ tasmānmunivaraiḥ praśastaṁ sārvagāmikam |
udyānamiva gacchanti puruṣāḥ śubhacāriṇaḥ |
devalokasamaṁ teṣāṁ saukhyānāmākaraṁ (param) ||29||
svargagamanārtha śīlaṁ samācaret
suśīlitasya śīlasya bhakṣitasyāpyanekaśaḥ |
phalaṁ vipacyate svargastasmācchīlaṁ samācaret ||30||
śīlaṁ svargasya sopānamākaraṁ sukhanirvṛte |
śīlavarjī hi puruṣo na kvacit sukhamedhate ||31||
śīlavān asaṁkhyāni saukhyāni labhate
śīlāmbhasā prasannena viprakīrṇena sarvadā |
snātvā gacchanti puruṣā devaloke ca nirvṛte |
yaddivyamālyābharaṇairdivyaiḥ saukhyaiḥ samanvitāḥ ||32||
ramate devabhavane tat sarva śubhahetukam |
asaṁkhyāni ca saukhyāni vardhamānāni sarvadā ||33||
labhate puruṣaḥ sarva yaḥ śīlamanuvartate |
śubhacārī sadā satyaḥ pūjyate so'parājitaḥ ||34||
anekasaukhyadāyakaṁ śīlamācaraṇīyam
śubhena śobhate martyaḥ pūjyate rājabhiḥ sadā |
śubhena śobhate martyastasmācchīlaṁ samācaret ||35||
anekasaukhyajanakaṁ sarvamāśvāsakārakam |
śīlaṁ sucaritaṁ kārya duṣkṛtaṁ ca vivarjayet ||36||
ye dānaśīlakarttāraḥ svargatadgatamānasāḥ |
teṣāṁ sakalmaṣaṁ śīlaṁ viṣamiśraṁ yathaudanam ||37||
nānāvidhasya śīlasya rakṣitasyāpyanekaśaḥ |
śubhakāryavipākāya deveṣu paripacyate ||38||
śīlāmbhasā prasanneṣu saṅkīrṇeṣu ca sarvadā |
snātvā gacchanti manujā devāṁścātyantikaṁ sukham ||39||
dānaśīlāḥ sadā dāntāḥ sarvabhūtahite ratāḥ |
jñānayuktā maitracitā gatāste devasammitim ||40||
hatadoṣāḥ kriyāvantaḥ śīlaratnena bhūṣitāḥ |
sarvasattvadayāvantaḥ suralokeṣu te budhāḥ ||41||
viśuddhakāñcanaprakhyā nirdhmātamalakalmaṣāḥ |
samyak karma susaṁlagnā devalokeṣu te budhāḥ ||42||
sarvasattvadayāvantaḥ sarvasattvahitaiṣiṇaḥ |
sarvapāpaviraktā ye teṣāṁ vāsaḥ surālaye ||43||
ahanyahani ye śīlaṁ rakṣanti suparīkṣakāḥ |
ahanyahani teṣāṁ hi sukhaṁ bhavati naikaśaḥ ||44||
śīlavājinamārūḍhā devabhavanaṁ prayānti
śīlavājinamārūḍhāḥ puruṣāstattvacintakāḥ |
prayānti devabhavanaṁ krīḍāyuktamanekaśaḥ ||45||
yā krīḍā devabhavane yacca saukhyamanuttamam |
tat samagrasya śīlasya phalamuktaṁ tathāgataiḥ ||46||
devasukhaṁ śīlajameva
yaddivyamālyābharaṇā divyāmbaravibhūṣitāḥ |
krīḍanti vibudhāḥ sarve tatsarva śubhahetukam ||47||
padmotpalavane ramye vanopavanabhūṣite |
svarge ramanti ye devāstat sarva śubhajaṁ phalam ||48||
yadākāśa ivātasthurdivyaratnavibhūṣitāḥ |
virājante'malā devāstacchīlasya mahat phalam ||49||
yatkānaneṣu ramyeṣu citreṣu puṣpiteṣu ca |
ramanti giripṛṣṭheṣu surāstacchīlajaṁ phalam ||50||
svagṛhaṁ hi yathā martyāḥ praviśanti gatavyathāḥ |
tathā śīlasamācārāḥ prayānti tridivaṁ narāḥ ||51||
etat sujīvitaṁ śreṣṭhaṁ yacchīlaparirakṣaṇam |
maraṇānāṁ paraṁ mṛtyuḥ yacchīlaparivarjanam ||52||
śīlamanupamaṁ kāryam
etān guṇān sadā matvā priyatvamapi cātmanaḥ |
śīlaṁ surakṣitaṁ kārya dauḥśīlyaṁ ca vivarjayet ||53||
śīlacārī sadā dāntaḥ kṣamāvāṁśca sudarśanaḥ |
sopānamiva cārūḍhaṁ prayātyānandasannidhim ||54||
śīlena plavabhūtena saṁsārottaraṇam
phalaṁ śīlasya tu sukhaṁ devalokeṣu pacyate |
śīlena plavabhūtena saṁsārāduttaranti ca ||55||
śīlāmbhasā viśuddhā ye svāyattā dhīracetasaḥ |
jāmbūnadamayaiḥ puṣpaiste'trārcanti divaukasaḥ ||56||
ye navādātamanaso nityaṁ śīlena bhūṣitāḥ |
te yānti devasadanaṁ yatra saukhyamanantakam ||57||
saukhyāt saukhyataraṁ yānti narāḥ sukṛtakāriṇaḥ |
krīḍanti devasadane śīlena paribṛṁhitāḥ ||58||
śīlasopānamārūḍhāḥ sugatiṁ prayānti
śīlasopānamāruhya jñānena paribṛṁhitāḥ |
narāḥ prayānti sugatiṁ jñānena ca parāyaṇā ||59||
suprasannena manasāśīlaṁ yadabhirakṣitam |
tasya śīlasya śītasva sukhametadupasthitam ||60||
śīlasya pariṇāmo sukhadāyakaḥ
surakṣitasya śīlasya bhāvitasyāpyanekaśaḥ |
pariṇāme sukhībhūtvā nirvāṇaṁ cādhigacchati ||61||
śīlaṁ rakṣatyupāyena śīlaṁ nayati saṅgatim |
tasmācchīlaṁ sadā rakṣyaṁ pariṇāmo'sya śītalaḥ ||62||
mṛtyukāle samutpanne śīlavānakutobhayaḥ |
na me durgatinā trāṇaṁ śīlaṁ hi trāṇamuttamam ||63||
kutsitaśīlasya kutsitaḥ pariṇāmaḥ
kācābhrapaṭalaṁ yasya śīlaṁ bhavati kutsitam |
sa kutsitena śīlena kutsito jāyate naraḥ ||64||
śīlavirahitaḥ mūḍho bhavati svargamapi na yāti
śīlamūlena labdhvedaṁ sukhaṁ svargeṣu dehibhiḥ |
tṛṣṇākṣayo na bhavati sa paścāt paritapyate ||65||
tasmācchīlavatā nityaṁ śīlameva viśiṣyate |
niḥśīlaḥ puruṣo mūḍho na svargamadhirohati ||66||
pañcakāmopamaṁ divyaṁ yadidaṁ bhujyate sukham |
tacchīlasya viśuddhasya prāpyate hi phalaṁ mahat ||67||
yattejaḥ kāñcanasyāsya meruparvataśālinaḥ |
tacchīlatejasastejaḥ kalāṁ nārhati ṣoḍaśīm ||68||
dīpyamānaiḥ sadā śīlaiḥ nirdhātukanakatviṣā |
saṁyuktāstridivaṁ yānti paṇḍitā svena karmaṇā ||69||
trividhaśīlasya trividhaṁ phalam
hīnamadhyaviśiṣṭasya śīlasya trividhasya vai |
phalaṁ hi trividhaṁ dṛṣṭaṁ hīnamadhyottamaṁ tathā ||70||
pramādarahitaṁ śīlamapramādopabṛṁhitam |
nityaṁ tat sukhadaṁ dṛṣṭaṁ dharmateyaṁ vyavasthitā ||71||
śīlaprabhayā sūryasahastrasyādi parābhavaḥ
śīlodbhavā yā vimalā prabhā bhavati dehinām |
na sā sūryasahastrasya saṁyuktasya bhaviṣyati ||72||
śīlaṁ saptavidhaṁ ramyaṁ yo rakṣati narottamaḥ |
sa kāmaṁ bhuñjati phalaṁ sugatena ca deśitam ||73||
śīlacaryā vinā svarga na yānti
śīlacaryā samāśritya samyagdarśanatatparaḥ |
martyalokād divaṁ yānti na kaṣṭaṁ tapacāriṇaḥ ||74||
yacchīlaṁ śīlasaṁsparśa pariṇāme'pi śītalam |
niṣevate sadāmūḍhaḥ sa paścāt paritapyate ||75||
saptavidhena śīlena devasānnidhyaṁ prāpyate
śīlaṁ saptavidhaṁ dhanyamavisaṁvādakaṁ padam |
śīlena rakṣitaḥ puruṣo devānāmantikaṁ gataḥ ||76||
śīlena śobhanaṁ phalaṁ milati
yathā pakṣairdṛḍhaiḥ pakṣī svedacchatraṁ nihanti (vai) |
tathā naro dṛḍhaḥ śīlairdevalokāya kalpyate ||77||
śrutimātraṁ ca (tacchīlaṁ) ramyād ramyataraṁ ca tat |
labhate puruṣaḥ kartā phalaṁ śīlasya śobhanam ||78||
dāna-śīla-taporatnaṁ hṛdayaiśca samāśritam |
devatā vā manuṣyo vā labhate paramaṁ padam ||79||
antarbahiśca niḥsārāḥ puruṣā dharmavarjitāḥ |
saṁsārāt phalakāṅkṣibhyaḥ saddharmo na (ca) rocate ||80||
antarbahiśca ye sārāste narā vastuto dṛḍhāḥ |
ye dharmacāriṇaḥ śāntāḥ parasattvahitaiṣiṇaḥ ||81||
anuttaraḥ śīlavatāṁ sugandhaḥ
na ketakī campaka-puṣpagandhā,
tamālake nāgarucaśca gandhaḥ |
prayānti gandhā hiṁ yathā sureṇa,
anuttaraḥ śīlavatāṁ sugandhaḥ ||82||
dauḥśīlyaṁ sadā varjyam
tasmācchīlaṁ sadā kārya dānajñānatapodhanaiḥ |
dauḥśīlyaṁ ca sadā varjyaviṣaśastrānalopanam ||83||
śīlena eva sukhamavāpnute
evaṁ surakṣitaṁ śīlaṁ narān nayati saṅgatim |
na hi śīlādṛte kaścit padaṁ sukhamavāpnute ||84||
devaguṇasadṛśaṁ śīlaṁ sadā''caret
tasmād devaguṇaṁ matvā śīlameva sadā''caret |
na śīlasadṛśaṁ kiñcidanyat trāṇamihāsti vai ||85||
||iti śīlavargastrayoviṁśaḥ ||
(24) kṣāntivargaḥ
kṣamābhūṣaṇenaiva bhūṣito bhavati pumān
kṣāntyā vibhūṣitaḥ jīva bhūṣito netarairdhanaiḥ |
dhanaṁ vinā samāyāti kṣāntiṁ naiva kathañcana ||1||
kṣamāvān puruṣaḥ sarvapriyo bhavati dehinām |
pūjyate daivatairnityaṁ tasmāt kṣāntiḥ parantapa ! ||2||
kṣamāvān puruṣaḥ sarvatra pūjyate
kṣamāvān puruṣaḥ sarvaiḥ krodhadoṣairvivarjitaḥ |
yaśasā pūjyate nityamiha loke paratra ca ||3||
kṣāntidhanaṁ sarvottamam
kṣāntirdhanaṁ dhanaṁ śīlaprajñāvardhanameva ca |
dhanānyanyāni śastāni na hitasya kathañcana ||4||
sadbhiḥ kṣamāvāneva pūjyate
pūjyate satataṁ sadbhiryaśasā caiva pūjyate |
kṣamāvān puruṣaḥ sarvastamāt kṣāntiparo bhavet ||5||
krodhaviṣasya kṣamaiva bheṣajam
kṣāntiḥ krodhaviṣasyāsya bheṣajaṁ paramaṁ matam |
kṣāntyā'vināśitaḥ krodho'narthāyopajāyate ||6||
jñānaśīlābhibhūtānāṁ bāliśānāṁ viśeṣataḥ |
pratīpakārya kurute kṣāntirmārganidarśikā ||7||
kṣamāvanta eva loke dhaninaḥ
sa dharmadhanahīnānāṁ bhramatāṁ gatipañcake |
yeṣāṁ kṣāntimayaṁ dravyaṁ te loke dhaninaḥ smṛtāḥ ||8||
tamonicayakāntāre dṛḍhakrodhena dustare |
kṣāntyā yathā smṛtāḥ sadbhistaranti khula mānavāḥ ||9||
saddharmapāṭhanaṣṭānāṁ deśikā kṣāntiruttamā |
apāyabhayabhītānāṁ na bhayaṁ kṣāntirucyate ||10||
nṛṇāṁ kṣāntiḥ sukhāvahā
sukhāvahā sadā nṛṇāṁ duḥkhasya ca vighātikā |
kṣemasamprāpikā nityaṁ viśvāsaguṇakārikā ||11||
śubhāsti nāyikā dhanyā hyaśubhebhyo vivarjitā |
mokṣasaṁdeśikā puṁsāṁ saṁsārabhayanāśikā ||12||
kṣāntiḥ narakāgnivināśikā svargasopānabhūtā ca
svargasopānabhūtā sā narakāgnivināśikā |
trāyate pretalokātsā tiryagyonau tathaiva ca ||13||
kṣāntiḥ sanmārgāmṛtadīpikā
sā guṇaudhaiḥ sadā pūrṇā śivā bhavati dehinām |
sā praśaste sukhe prāpte kṣāntiḥ kāryā prayatnataḥ |
sarvalokasya māteva sanmārgāmṛtadīpikā ||14||
||iti kṣāntivargaścaturviṁśaḥ ||
(25) vīryavargaḥ
deśakriyāyuktāni kāryāṇi siddhayanti
deśakālopapannasya kriyātithyocitasya ca |
nyāyenārabhyamāṇasya vīryasya sakalaṁ phalam ||1||
nyāyadeśakriyāhīnā adharmeṇa vivarjitāḥ |
sīdanti kāryanikarā vīryeṇa parivarjitāḥ ||2||
ārabdhavīryā mokṣaṁ prāpnuvanti
dhyānenārabdhavīryeṇa mokṣaṁ gacchanti paṇḍitāḥ |
bhavakṣipta ivākāro devaloke prayānti ca ||3||
yānyārabdhāni kāryāṇi vīryavad balinā nṛṇā |
tāni tāni prasiddhāni vipulāni bhavanti ca ||4||
ye'rthā lokottare siddhā ye ca lokeṣu sammatāḥ |
te vīryeṇa prasādhyante vīryahīnā na jātu vai ||5||
mandavīrya cirotsāhaṁ saddharmeṇa vivarjitam |
naro viśati lokaṁ (ca) śaśāṅkamiva kalmaṣam ||6||
vīryavattā paramāṁ gatiṁ pradadāti
āryāṣṭāṅgena mārgeṇa na jñānaparipālitaḥ |
vīryavattāmahotsāho prayāti paramāṁ gatim ||7||
bodhiḥ vīryeṇāvāpyate
vīryaṇāvāpyate bodhiḥ svavīryeṇa tathā mahī |
arhattvaṁ vīryavadbhiśca tasmānnāgnisamā gatiḥ ||8||
uttamasthānaprāptyartha vīryārambhe matiḥ kāryā
tasmād devān guṇān matvā vīryavān niyatendriyaḥ |
vīryārambhe matiṁ kuryārnnāsti vīryasamarthanam ||9||
vīryārthī smṛtimān yaśca naro jñānaparāyaṇaḥ |
prayātyanuttamaṁ sthānaṁ jarāmaraṇavarjitam ||10||
||iti vīryavargaḥ pañcaviṁśaḥ ||
(26) dhyānavargaḥ
svasthaḥ kaḥ?
asaṁsaktamaternityaṁ nityaṁ dhyānavihāriṇaḥ |
viśuddhamanaso nityamekāgrabhiratasya ca ||1||
yasyaikāgrakaraṁ cittaṁ tasya doṣā na bādhakāḥ |
sa doṣabhayanirmuktaḥ svastha ityabhidhīyate ||2||
ekāgrābhiratañceto vivekamanudhāvati |
sarvatarkavinirmuktaḥ svastha ityabhidhīyate ||3||
cittasyaikāgratāṁ varṇayati
yasya cittaṁ dhruvaṁ śāntaṁ nirvāṇābhirataṁ sadā |
na tasyendriyajā doṣā bhavasya śubhahetavaḥ ||4||
yacca dhyānakṛtaṁ saukhyaṁ yacca (cittaṁ) samādhijam |
cittaṁ tatsarvamekāgramate bhavati dehinaḥ ||5||
yatiḥ alaukikaṁ sukhaṁ bhuṅkte
ekārāmasya yatino yat sukhaṁ jāyate hṛdi |
yat saukhyamativijñeyaṁ na saukhyaṁ laukikaṁ matam ||6||
kīdṛśaṁ cittaṁ śāntiṁ samadhigacchati?
ekāgrābhirataṁ cittaṁ viśuddhākṛtameva ca |
doṣajālavinirmuktaṁ śāntiṁ samadhigacchati ||7||
jñānāmbhasā tṛṣṇāgniṁ hanti
ekāntamanasā nityaṁ saṁkṣiptendriyapañcakaiḥ |
tṛṣṇāgninātivṛddhaṁ ca hanti jñānāmbhasā budhaḥ ||8||
tasya tṛṣṇāvimuktasya viśuddhasya sukhaiṣiṇaḥ |
akṣayaṁ cāvyayaṁ caiva padaṁ hi sthitamagrataḥ ||9||
nirvāṇapuragāmi vartma
vitarkakuṭilaṁ ceto yatra yatropapadyate |
ekālambanayuktena dhārya tena samādhinā |
tasmādetat paraṁ vartma nirvāṇapuragāmikam ||10||
manonigrahaphalam
etadagraṁ manaḥ kṣutvā hanyādarisamūhakam |
mano hīdaṁ vinirgṛhya (sa) vetti dhyānajairdṛḍhaiḥ ||11||
nirupamaṁ dhyānajaṁ sukham
(tatra sthitāḥ narāḥ śreṣṭhāḥ śraddhāvanto manīṣiṇaḥ) |
prayānti paramaṁ sthānamaśokaṁ hatakilviṣam ||12||
nirviṣaskasya tuṣṭasya nirāgasyāpi dhīmataḥ
yat sukhaṁ dhyānajaṁ bhāti kutastasyopamā parā ||13||
dhyānaiḥ paramaṁ padaṁ prāpyate
etatsāraṁ sudhīrāṇāṁ yogināṁ pāragāminām |
yadevedaṁ manaḥ śrutvā prayānti padamacyutam ||14||
||iti dhyānavargaḥ ṣaḍviṁśaḥ ||
(27) prajñāvargaḥ
prajñā māteva hitakāriṇī
dharmānusāriṇī prajñā vīryeṇa parivṛṁhitā |
samādhibalasaṁyuktā māteva hitakāriṇī ||1||
prajñā gatipañcakāt trāyate
sā hi santrāyate sarvān puruṣān gatipañcakāt |
na mātā na pitā tatra gacchantamanugacchati ||2||
prajñāśikharamāruhya śīlakandaraśobhanam |
bhavadoṣamidaṁ sarva paśyati (jñāna) bhūṣaṇaḥ ||3||
samādhinā bhavārṇavaṁ tarati
indriyāṇīndriyārthebhyo yadā vindanti tatpadam |
tadā samādhinā jñāna bhavasāgaramuttaret ||4||
dāna-śīla-tapo-dhyānai-rjñānamevāgramucyate |
apavargād yadā jñānaṁ jñānaśīle sukhāvahe ||5||
prajñā aṣṭamo mārgastathāgatenopadiṣṭaḥ
cakṣuṣāṁ ca parā dṛṣṭā prajñoktā (yā)sunirmalā |
mārgāṇāṁ cāṣṭamo mārgaḥ śivaḥ proktastathāgataiḥ ||6||
prajñābalaṁ sarvottamam
caturṇā caiva satyānāmagre dve tu prakīrtite |
bālānāṁ ca sadā dṛṣṭaṁ prajñābalamihottamam ||7||
janmapadvatirjñānaśastreṇa chettavyā
jñānaśastreṇa tikṣṇena latā chedyā durāsadā |
hantavyā doṣanivahāśchettavyā janmapaddhatiḥ ||8||
na jñānātparo bandhuḥ
amṛtānāṁ paraṁ jñānaṁ śreyasāṁ nidhiruttamam |
na jñānācca paraṁ bandhurna jñānāddhanamuttamam ||9||
jñānaśīlayutā prajñā sevitavyā
jñānaśīlayutāvṛddhā vītarāgā gataspṛhāḥ |
sevitavyāḥ sadā santastattvamārganidarśakāḥ ||10||
kleśādīn prajñāśastreṇa vidārayet
prajñāvajreṇa tīkṣṇena mahodayavasena ca |
mahāyogarathārūḍhaḥ kleśādīn pravidārayet ||11||
||iti prajñāvargaḥ saptaviṁśaḥ ||
(28) nirvāṇavargaḥ
kleśakṣaya eva nirvāṇamārgaḥ
kleśakṣayāt paraṁ saukhyaṁ kathayanti manīṣiṇaḥ |
eṣa nirvāṇago mārgaḥ kathitastattvadarśakaiḥ ||1||
tatpadaṁ śāśvataṁ juṣṭaṁ kathayanti tathāgatāḥ |
yatra janma na mṛtyurna vidyate duḥkhasambhavaḥ ||2||
vibhūtasyāpramattasya śāntasya vanacāriṇaḥ |
alolupasya vīrasya nirvāṇasya vibhūtayaḥ ||3||
viṣayeṣvapramatto nirvāṇaṁ nāticiraṁ prāpnoti
mitrāmitraprahīṇasya bhavarāgavivarjinaḥ |
viṣayeṣvapramattasya nirvāṇaṁ nātidūrataḥ ||4||
śubhakarttṛ nirvāṇaṁ prāpnoti
śubhakāryeṣu saktasya maitrīkāruṇyabhāvinaḥ |
saṁsārabhayabhītasya nirvāṇaṁ nātidūrataḥ ||5||
kausīdyavirahitaḥ tvaritaṁ nirvāṇaṁ yāti
kleśakṣayavidhijñasya nairātmyasyāpi tasya ca |
kausīdyāccaiva muktasya nirvāṇaṁ nātidūrataḥ ||6||
vaśyendriyasya śāntasya nirvāṇaṁ samīpataram
catuḥsatyavidhijñasya tridoṣavadhasevinaḥ |
vaśyendriyasya śāntasya nirvāṇaṁ nātidūrataḥ ||7||
sukhaduḥkhapāśairmukto muniḥ pāraga ucyate
sukhaduḥkhamayaiḥ pāśairyasya ceto na hanyate |
sa doṣabhayanirmuktaḥ pārago munirucyate ||8||
śubhānveṣī nirvāṇamadhigacchati
puruṣo'pāyabhīruśca pramādabalavarjakaḥ |
śubhakārī śubhānveṣī nirvāṇamadhigacchati ||9||
||iti nirvāṇavargo'ṣṭāviṁśaḥ ||
(29) mārgavargaḥ
āryacatuṣṭayopāsakaḥ pāraṁ gacchati
satyāni catvāri śivāni tāni,
subhāvitānyeva samīkṣya vidvān|
sucintako jāti-jarā-bhayebhyaḥ,
pramucyaye pāramupaiti śāntaḥ ||1||
kāmeṣu saktaḥ bhavabhogabaddhaḥ bhavati
acintako yastu vibhūtabuddhiḥ
kāmeṣu sakto bhavabhogabaddhaḥ |
sa bandhanaiḥ kāmamayairnibaddho,
na mucyate jāti-jarā-bhayebhyaḥ ||2||
bhavārṇave sukhadraṣṭā ante narakaṁ yāti
vicintya yo duḥkhamidaṁ viśālaṁ,
na khedamāyāti bhavārṇavebhyaḥ |
sa kāmavāṇairnihato hi mūḍhaḥ,
kaṣṭāmavasthāṁ narake'pi yāti ||3||
ābhyantaraṁ kṣemasukhaṁ ca hitvā,
kiṁ kāmabhogābhiratā hi bālāḥ |
naite bijānanti bhayaṁ ca tīvra-
mabhyeti mṛtyurjvalanaprakāśaḥ ||4||
tattvamārgapradarśakaiḥ kimuktam?
anityaduḥkhaśūnyo'yamātmā kārakavarjitaḥ |
saṁsāraḥ kathito buddhaiḥ tattvamārgapradarśakaiḥ ||5||
tena sarvamidaṁ tattvajñānaṁ jñeyaṁ samāsataḥ |
jñānajñeyavinirmuktaṁ tṛtīyaṁ nopalabhyate ||6||
kaḥ tattvavidhijñaḥ?
antapāravidhijño yaḥ ṣoḍaśākāratattvavit |
ūrdhvagatividhijño hi kṣāntitattvavicakṣaṇaḥ ||7||
tattvavideva dharmatāmanuviśati
agralokaikadharmajñaḥ samanantaratattvavit |
sa dharmatāmanuviśed yathā (ca) na vikampate ||8||
dvayopāyavinirmukto naṣṭān nāśayate muhuḥ |
naṣṭapāpagatirvīraḥ strotāpanno nirucyate ||9||
srotāṁsya kuśalā dharmā jīryante pāpagāminaḥ |
mokṣāgninā pratapyante srotāpanno bhavatyataḥ ||10||
prasrabdhijaṁ mahodarkamuktaṁ saṁsāramokṣakam |
tṛṣṇākṣayasukhaṁ dṛṣṭaṁ satyataḥ sukhakārakam ||11||
kaḥ sadaiva sukhī bhavati?
nāvabadhnāti yaṁ tṛṣṇā na vitarkairvihasyate |
samprāptabhavapārastu sukhī bhavati sarvadā ||12||
ārya mārgacatuṣṭayam anyonyaphalasambhūtam
anyonyaphalasambhūta sarvataḥ sampravartate |
tadeva kāraṇaṁ jñeyamāryamārgacatuṣṭayam ||13||
āryasatyeṣu viditaḥ puruṣo vidyate dhruvam |
viṣayeṣu hi saṁghuṣṭaṁ jagad bhramati cakravat ||14||
kaḥ śreṣṭho mārgaḥ?
sa mārgo deśakaḥ śreṣṭho yo mārgo bhāṣitaḥ śivaḥ |
yena mārgeṇa prācīnā (dhruvaṁ) yātā manīṣiṇaḥ ||15||
triśaraṇagata eva sukhaṁ jīvati
sujīvitaṁ bhavet tasya yasya buddhau sthitaṁ manaḥ |
nahi buddhivinirmuktaṁ jīvitaṁ jīvitaṁ bhavet ||16||
sujīvitaṁ bhavet tasya yasya dharme sthitaṁ manaḥ |
nahi dharmavinirmuktaṁ jīvitaṁ jīvitaṁ bhavet ||17||
sujīvitaṁ bhavet tasya yasya saṅghe sthitaṁ manaḥ |
nahi saṅghavinirmuktaṁ jīvitaṁ jīvitaṁ bhavet ||18||
keṣāṁ sujīvitaṁ jīvanam?
sujīvitaṁ bhavet tasya yasya satye sthitaṁ manaḥ |
nahi satyavinirmuktaṁ jīvitaṁ jīvitaṁ bhavet ||19||
sujīvitaṁ bhavet tasya yasya mārge sthitaṁ manaḥ |
nahi mārgavinirmuktaṁ jīvitaṁ jīvitaṁ bhavet ||20||
nirvāṇagamane yasya nityaṁ buddhiravasthitā |
sa doṣādeva nirmukto na devaḥ krīḍati svayam ||21||
kīdṛśī krīḍā sukhodbhāvikā?
yā bhavavyāpinī krīḍā nityamekāgracetasaḥ |
sā sukhodbhāvikā krīḍā na krīḍā rāgakārikā ||22||
kena mārgeṇa śivaṁ sthānaṁ milati?
sukhādīniha satyāni yathā dāntena vindati |
tadā kṣemaṁ śivaṁ sthānaṁ prāpnoti puruṣottamaḥ ||23||
||iti mārgavarga ekonatriṁśaḥ ||
(30) bhikṣuvargaḥ
ādarśo bhikṣuḥ lokamārgadarśakaḥ
yo hinasti na bhūtāni mitravettā sadā'kṣayaḥ |
pitṛvat sarvabhūtāni lokastamanupaśyati ||1||
adattādānavirato nityaṁ jñānī jitendriyaḥ |
praśāntadehakarmā (ca) tīrṇasambhavasaṅkramaḥ ||2||
nāpyālekhyagatā nāpi cakṣuṣā sā nirīkṣyate |
hatakāmo dṛṣṭasatyo muktastādṛśa ucyate ||3||
samaloṣṭāśmakanakaḥ vītaśokaḥ samāhitaḥ |
na kleśoragasampṛktaḥ sa saukhyaṁ dhruvamāpnuyāt ||4||
kaḥ bhikṣurvidyate?
arthānarthasamo yasya lābhālābhau tathaiva ca |
sukhaduḥkhasamāyuktaḥ bhikṣuḥ sa khalu kathyate ||5||
mitrāmitraprahīṇo yaḥ samacetā jitendriyaḥ |
vibheti yo na viṣayaiḥ vijñeyastādṛśo yatiḥ ||6||
viṣayadveṣī nirvāṇamadhigacchati
viṣamatvāddhi viṣayān dveṣṭi dhīro gatavyathaḥ |
na tasya dūre nirvāṇaṁ samyaksambuddhadeśitam ||7||
udaya-vyayatattvajñaḥ samyagdṛṣṭiralolupaḥ |
himavāniva niṣkramya saṁsārānmuktahetukaḥ ||8||
tṛṇacandanatulyo hi samatṛṣṇāmbarāśinaḥ |
sa kauśeyasaṅghaṭitatṛṣṇayā naiva bādhate ||9||
lābhasatkārasantuṣṭaḥ santuṣṭastṛṇasaṁstaraiḥ |
vahnivallābhasatkāraṁ yaḥ paśyati sa paśyati ||10||
buddhadeśitāḥ bhikṣudharmāḥ
vāhyate yo na viṣayaistṛṇanadyā na vāhayate |
svakarmaphalatattvajñaḥ sa bhikṣurbuddhadeśitaḥ ||11||
nātītaṁ śocate yo hi buddhayā (caiva) gataspṛhaḥ |
pratyutpannakriyāyogī na buddhistasya lipyate ||12||
nirvāṇe (ca) matiryasya dharme nityaṁ sthitā bhavet |
na vartate sa saṁsāre śukladharmasamāvṛtaḥ ||13||
nāvilaṁ kriyate yasya cittaṁ vidyāgnikalpayā |
dāruvadviṣayā yasya tasya duḥkhaṁ na vidyate ||14||
indriyāṇi vaśe yasya cendriyeṣu vaśānugaḥ |
hriyate yaḥ pumarthaino nikaṣastādṛśo muniḥ ||15||
sādhuvaddhimano yasya kṣamāvān priyadarśanaḥ |
prahlādayati cetāṁsi sa nṛṇāṁ śaśivanmuniḥ ||16||
aruṇābhirato yastu harmyāgreṣu na rajyati |
santuṣṭaḥ pāṁśukūlena bhikṣurbhikṣārato bhavet ||17||
śānto dāntaḥ sudhīrarthāt tattvavit sukhaduḥkhayoḥ |
sa yātyuttamamadhvānaṁ yatra gatvā na śocati ||18||
ṛjumatpātakānyasya nityaṁ dhyānaparāyaṇaḥ |
prākṛtaiśca malai(rhīnaḥ) sa yogī satyavartmani ||19||
sarvendriyavighātī yaḥ sarvabhūtahite rataḥ |
śānto dāntendriyaḥ svastho bhikṣurbhavati tādṛśaḥ ||20||
ṣaḍindriyarathārūḍho rāgaśatrunivārakaḥ |
prajñādhīraḥ kriyāvān yaḥ sa śāntipadamaśnute ||21||
araṇyavāsī santuṣṭo bhūmivāsī samāhitaḥ |
dhunāti pāpako dharmaścāyurmeghānivāmbaraḥ ||22||
śubhaṁ vā dehakarmāntaḥ śubhacaryāsu saṁrataḥ |
tattvadṛṣṭiḥ kriyādakṣo nāśayanmārasādhanam ||23||
dayālurbhikṣurnirvāṇamārge sthito bhavati
rāgātyaye na bādheta śubhacittaṁ gatālayam |
maitryā kāruṇyabahulo bhikṣurnairyyāṇike sthitaḥ ||24||
yasya rūpādayo neṣṭā viṣayā bandhahetave |
sa yāti paramāṁ śāntiṁ yatra gatvā na śocyate ||25||
hetupratyayatattvajñaḥ sūkṣmārthe kṛtaniścayaḥ |
mokṣasrotasyabhiratastṛṣṇayā naiva rajyate ||26||
yo nādatte'śubhaṁ karma śubhakarmarataḥ sadā |
candrāṁśunirmalagatiryogī bhavati tādṛśaḥ ||27||
pradahan pāpakān dharmān śuṣkendhanamivānalaḥ |
vibhrājate tribhuvane muktapāyo gatavyathaḥ ||28||
mokṣe'sti yasya tu mano na saṁsāre kathañcana |
nāsau badhnāti saṁsāre muktaḥ pakṣī yathāmbare ||29||
vedanodayatattvajño vedanāphalaniścayaḥ |
sa mukta iti vijñeyastattvavid ṛtavāṁśca saḥ ||30||
tathāpyete sukhaduḥkhe mṛṣṭāmṛṣṭairna lipyate |
dīptaṁ paśyati saṁsāraṁ yaḥ sa yogī satāṁ mataḥ ||31||
bhikṣurbhavati kīdṛśaḥ?
athāmūḍhamatirnityaṁ nityaṁ dharmaparāyaṇaḥ |
bhikṣuvṛttāvabhirato bhikṣurbhavati tādṛśaḥ ||32||
na tṛptirdarśanārāmaiḥ sādhūnāṁ darśane ratiḥ |
niṣkrāntagṛhakalmāṣo bhikṣurbhavati tādṛśaḥ ||33||
na nṛtyagītasandarśī (satyaṁ) ca punarīkṣate |
saṁrakṣito śmaśāneṣu bhikṣurbhavati tādṛśaḥ ||34||
ekāhaṁ paramaṁ piṇḍamādatte'nyatra kāṅkṣati |
tribhāgakukṣisantuṣṭo bhikṣurbhavati tādṛśaḥ ||35||
vastrottamavivarjī yaḥ pāṁsukūleṣu rajyate |
muktāhāravihāro yo bhikṣurbhavati tādṛśaḥ ||36||
karmāṇyārabhate yo na nirāśaḥ sa ca karmasu |
niruddhako noparato bhikṣurbhavati tādṛśaḥ ||37||
kāyakoṭivinirmukto mohadhvāntavivarjitaḥ |
aliptaḥ pāpakairdharmaibhikṣurbhavati tādṛśaḥ ||38||
sarvāśayajanānītaḥ sarvāśayavivarjitaḥ |
sarvāśayavinirmukto bhikṣurbhavati tādṛśaḥ ||39||
āryāṣṭāṅgena mārgeṇa nirvāṇapurataḥ sthitaḥ |
sarvārthadharmatā hyeṣā bhikṣurbhavati tādṛśaḥ ||40||
śāntendriyo dṛḍhamatiḥ kāmapākavivarjitaḥ |
ekāgrasaṁsthitamanā bhikṣurbhavati tādṛśaḥ ||41||
bhūmisaṅkramaṇajño yo bhūmitattvanidarśakaḥ |
bhūmeḥ parāparajño yo bhikṣurbhavati tādṛśaḥ ||42||
sambhavāsambhavān dharmān hetupratyayasambhavān |
jānīte vidhivat sarvān bhikṣurbhavati tādṛśaḥ ||43||
brahmacārī ṛtujñānī styānamiddhavivarjitaḥ |
kalpodagro'vanau dakṣo bhikṣurbhavati tādṛśaḥ ||44||
śamasthovipaśyanāśca caturdhyānarataśca yaḥ |
ālaye muditārāmo bhikṣurbhavati tādṛśaḥ ||45||
pakṣiṇo gaganasthasya chāyevānugataḥ sadā |
saddharmasyānujīvī sa bhikṣurbhavati tādṛśaḥ ||46||
kleśopakleśabadhakaḥ samadarśī śubhānvitaḥ |
anāpānavidhijño yo bhikṣurbhavati tādṛśaḥ ||47||
anukramavidhijño yo yogavit tattvadarśakaḥ |
pārāpāravidhijño yo bhikṣurbhavati tādṛśaḥ ||48||
yo na hṛṣyati harṣeṣu bhayeṣu na bibheti ca |
mukto harṣabhayodvegairbhikṣurbhavati tādṛśaḥ ||49||
janmamaraṇatattvajñaḥ surāsuranamaskṛtaḥ |
parāvarajñaḥ sattvānāṁ bhikṣurbhavati tādṛśaḥ ||50||
saṅghāṭimātrasaṁhṛṣṭaḥ sañcayeṣu na rajyate |
alpeccho brahmacārī yo bhikṣurbhavati tādṛśaḥ ||51||
ekāśī vṛkṣamūle yaḥ sadā dhyānaṁ samīhate |
lābhasatkāravirato bhikṣurbhavati tādṛśaḥ ||52||
upekṣākaruṇārāgo mokṣadoṣavivarjitaḥ |
nirdagdhadoṣasarvasvo bhikṣurbhavati tādṛśaḥ ||53||
mandavīryakusīdānāṁ bhikṣūṇāṁ darśanāya ca |
nānyayogābhirakto yo bhikṣurbhavati tādṛśaḥ ||54||
kausīdyābhirato bhikṣuḥ nahi kalyāṇamarhati
na śayyāsanasambhogī bhikṣurbuddhena bhāṣitaḥ |
kausīdyabhirato yastu nāsau kalyāṇamarhati ||55||
kleśānāṁ mūlapākaṁ hi kausīdyaṁ yasya vidyate |
tasya duḥkhaṁ mahāghoraṁ saṁsāre sampravartate ||56||
kausīdyameva yasyāsti tasya dharmo na vidyate |
kevalaṁ vastramātreṇa 'bhikṣuḥ' sa iti kathyate ||57||
bhikṣurbhavati na tādṛśaḥ
nādhyāpane ratiryasya na dhyānenāśu rakṣati |
kevalaṁ vastumātreṇa bhikṣurbhavati tādṛśaḥ ||58||
vihārābhirato yastu na rato dharmagocare |
strī-madyalolupamatibhikṣurasti na tādṛśaḥ ||59||
(bhavenmatiryasya nityaṁ vividhe) pāpakarmaṇi |
sa bhikṣurdeśito buddhaiḥ na bhoktā svakagocare ||60||
varamāśīviṣaviṣaṁ kathitaṁ tāmrameva ca |
bhuktasyātyantaduḥśīlairadhikaṁ pāpabhojanam ||61||
yo hi nārhati piṇḍāya nāsau piṇḍāya kalpate |
yasya piṇḍikṛtāḥ kleśāḥ sarpā iva vileśayāḥ ||62||
sa bhikṣuḥ piṇḍabhojī syānna strīdarśanatatparaḥ |
bandhakaṁ yadi cātmānaṁ kṛtvā paraśubhakṣatim ||63||
bhikṣurdurguṇānāṁ svarūpam
kathaṁ sa bhikṣurvijñeyaḥ saṅgharatnapradūṣakaḥ |
yasyeṣṭā lābhasatkārā viṣayā yasya sammatāḥ ||64||
nāridarśanasākāṅkṣī na bhikṣurna gṛhīva saḥ |
rājaseviṣu sṛṣṭāśo madyapaḥ krodhanastathā ||65||
sadā bhikṣurbañcayate dāyakānnanu cetasā |
upāyanānyupādāya rājadvārāśritā hi ye |
saṁrabdhā gṛhibhiḥ sārdha yathā nāgā vanāśritāḥ ||66||
tasmāt tāneva puṣṇanti vāterṣyāste samāgatāḥ |
putradārān parityajya ye śāntā ratnamāśritāḥ ||67||
bhikṣorguṇānāṁ māhātmyam
prahāya doṣān yo bhikṣurasti darśanatattvavit |
rūpādiskandhatattvajño mokṣāya yatate sadā ||68||
dharmāvabodhābhirato dhyānārāmavihāravān
tattvalakṣaṇasambodhāt prāpnuyāt padamavyayam ||69||
maitryārāmo hi satatamudyukto dharmagocare |
tattvalakṣaṇatattvajño bhikṣurbhavati tādṛśaḥ ||70||
yoniśastu matiryasya kāmakrodhairna hanyate |
sa bhikṣuriti vijñeyo viparītastato'nyathā ||71||
sarvabhūtadṛḍhaḥ śāntaḥ sarvasaṅgativarjitaḥ |
sarvabandhananirmukto bhikṣurbhavati tattvavit ||72||
karmaṇi yasya vijñānaviṣayairyo na hanyate |
nirmalaḥ syāt kanakavat santuṣṭo bhikṣurucyate ||73||
priyāpriye mano yasya na lepamanugacchati |
saṅkalpānāṁ vidhijño yaḥ sarvapāpavivarjitaḥ ||74||
anyasaṁduṣṭacarito dharmaśīlo jitendriyaḥ |
ahīnasatvo matimān bhikṣurbhavati tādṛśaḥ ||75||
śāstre śāstrārthavijñāne matiryasya sadā ratā |
na pānabhojanarataḥ sa bhikṣuḥ śāntamānasaḥ ||76||
bhikṣoḥ svarūpanirūpaṇam
vanāraṇyavihāreṣu śmaśāne tṛṇasaṁstare |
ramate yasya tu mano bhikṣurbhavati tādṛśaḥ ||77||
doṣāṇāṁ karmatattvajñaḥ phalavit pariśeṣataḥ |
hetupratyayatattvajño bhikṣuḥ syād vītakalmaṣaḥ ||78||
(hata) kilviṣakāntāro hatadoṣo jitendriyaḥ |
punarbhavavidhijño yo bhikṣuḥ śāntamanāḥ (smṛta) ||79||
notkarṣo hṛṣṭahṛdaye nindayā naiva rūṣyati |
samudratulyagāmbhīryo yogavān bhikṣurucyate ||80||
āveṇiko dṛḍhamatiḥ sūkṣmavādī na lolupaḥ |
kāmavādī samo dakṣaḥ sa bhikṣuḥ śānta ucyate ||81||
kāmadhātūpagān hetūn rūpadhātau tathaiva ca |
āruṣyeṣu ca tattvajñaḥ śāstrā bhikṣuḥ sa ucyate ||82||
na laukikakathāsaktaḥ śatrudoṣabadhe sadā |
viṣavad yasya viṣayāḥ sa bhikṣurdeśito budhaiḥ ||83|
śuddhā yasya (hi)kāmeṣu matirbhavati nityaśaḥ |
sa nirmuktamatirbhikṣurmuktaḥ saṁsārabandhanāt ||84||
dhyānādhyayanakarmaṇyaḥ kausīdyaṁ yasya dūrataḥ |
hitakārī ca sattvānām āraṇyo bhikṣurucyate ||85||
praśnottaramatiryasya pratibhāvan jitendriyaḥ |
sa dharmaḥ kathito jñeyo viparītastṛṇaiḥ samaḥ ||86||
buddhaśāsane kīdṛg bhikṣuḥ śastaḥ?
kāyamānasabhīryasya sarvadā naiva khidyate |
sarvakṛtyakaro jñeyo yaḥ saṅghāya ca tatparaḥ ||87||
na parārtha na lobhārtha yaśo'rtha kurute na tu |
saṅghakārye matiryasya sa muktaḥ sarvabandhanaiḥ ||88||
na svargārtha matiryasya lābhārtha yaśase na vā |
nirvāṇārtha kriyā sarvā sa bhikṣuḥ srota ucyate ||89||
pāpebhyo nityavirataḥ satkṛtyeṣu rataḥ sadā |
na pāpamitrasaṁsargī bhikṣuḥ syād buddhaśāsane ||90||
maitryā bhāvitacittasya dakṣasya ṛjucetasaḥ |
śikṣāpadeṣu raktasya nirvāṇaṁ nātidūrataḥ ||91||
jarāmaraṇaśīlasya saṁsāravimukhasya ca |
dhyāne'pi na pramattasya nirvāṇaṁ nātidūrataḥ ||92||
anityatāvidhijñasya śūnyatāvatkriyāvataḥ |
dhyānotkarṣavidhijñasya nirvāṇaṁ nātidūrataḥ ||93||
dhīro'yamagracoro'yaṁ yo'yaṁ bhikṣurasaṁvṛtaḥ |
antaḥpurīvarasrāvī bahiścīvarasaṁvṛtaḥ ||94||
dharmavinayād rikto bhikṣurduḥkhabhāgī bhavedeva
yathā yatnamayo rāśiḥ sarvo'sāraśca durbalaḥ |
evaṁ sañcarati rikto vitatho bhikṣuvādikaḥ ||95||
sa nārakeyo duḥśīlaḥ saṅgharatnabahiṣkṛtaḥ |
kāyasya bhedānnarakaṁ nīyate cittavañcitaḥ ||96||
vañcito dharmavinayād yāti tat svena karmaṇā |
malinastamasā baddho duḥkhabhāgī bhaviṣyati ||97||
aprāvṛtaḥ śubhadhaman nagnaḥ sādhujugupsitaḥ |
nayate narakaṁ ghoraṁ yathā dharmabahiṣkṛtaḥ ||98||
aśobhanasya nicayo duḥkhadvāramanāvṛtam |
saṁsārabandhanaṁ tīvraṁ dauḥśīlyamiti kathyate ||99||
asaṁvareṇa yo dagdhaḥ sa dagdho vahninā bhṛśam |
tasya saṁvarakṣīṇasya vinipāto dhruvaṁ sthitaḥ ||100||
kukartṛbhikṣurapi narakaṁ yāti
manasā saṁvarasthena svācāraiḥ saṁvarāyate |
samūḍhacaryāmāruhya narakāyopakalpate ||101||
aśubhaṁ vardhate tasya divārātrau ca sarvataḥ |
yasya śīlamayaṁ ratnaṁ dauḥśīlyena nivāritam ||102||
dharmaśūnyasya riktasya tamasā saṁvṛtasya ca |
vidyate'saṁvarastasya yo na śaucāya kalpate ||103||
asaṁvaramayaḥ pāśo malinaḥ sādhuvarjitaḥ |
ākarṣati sa duḥśīlān pāpiṣṭhān śīlavarjitān ||104||
asaṁvaraiśca dauḥśīlyaiḥ pāpaiśca saha saṅgatiḥ |
dūtakā narakasyaite kāmānāmapi sevakāḥ ||105||
asaṁvṛtaprasūtasya capalasya viśeṣataḥ |
pāpakarmābhiyuktasya narakaṁ nātidūrataḥ ||106||
kimete nāvagacchanti karmaṇāṁ sadṛśaṁ phalam |
akṣipātāya mūḍhāya durmatau (ye) vimohitāḥ ||107||
ahanyahani vardhante pāpanadyo durāsadāḥ |
duḥkhormimālāścapalāḥ pāpiṣṭhajanahāriṇaḥ ||108||
na teṣāṁ sukaraṁ janma na teṣāṁ sukaraṁ manaḥ |
aśīlāḥ puruṣā ye vā śukladharmavivarjitāḥ ||109||
dharmo'tyuccaḥ śubho mārgaḥ
atyuccaśca śubho mārgaḥ sa 'dharma' iti kathyate |
taṁ prāpyamanujaḥ śīghraṁ prayāti padamacyutam ||110||
tato'pavādāḥ sādhyante śaktimantaḥ sukhāstu ye |
saṁvarasya sadā dāsāsteṣāṁ duḥkhaṁ na vidyate |
dauḥśīlyaparamo hyeṣa malinīkurute nṛṇām ||111||
ye śaikṣyapadavibhraṣṭā bhāgino narakasya te |
evaṁ jñātvā naraḥ sarva saṁvaraṁ pratipadyate ||112||
śubhadharmī bhikṣurnirvāṇaṁ nāticiraṁ prāpnoti
bhavārṇasya sarvasya setubhūto hi saṁvaraḥ |
śuddhājīvaviśuddhasya śāntavaktrasya karmaṇaḥ ||113||
dhyāyino vipramuktasya nirvāṇaṁ nātidūrataḥ |
dhūrdharasyāpramattasya śmaśānavanasevinaḥ ||114||
śāyino bhūtale nityaṁ nirvāṇaṁ nātidūrataḥ |
pāṁśuśayyāvalambāṁsapātamekaṁ sajarjaram ||115||
santoṣaḥ phalamūlaiśca sa sukhī buddhasambhavaḥ |
vipramuktasya kāmebhyaḥ santoṣo hītarasya ca ||116||
savimuktakacittasya nirvāṇaṁ nātidūrataḥ |
kuhakāmalamuktasya rajo vā tasya tāyinaḥ ||117||
ākāśasamacittasya nirvāṇaṁ nātidūrataḥ |
bahubaddhapadairyuktā vijñeyā (bhava)cārikā ||118||
nāśikā brahmacaryasya nirvāṇagatiduḥkhikā |
sevyate yā janairnityaṁ prākṛtaiḥ śīlavarjitaiḥ ||119||
ajastraṁ parivarjyā sā dhyāyibhistattvadarśibhiḥ |
daurbalyamūlamekā sā manaskārapraṇāśikā ||120||
nāśinī brahmacaryasya narakasya pradarśikā |
bhraṁśikā svargamārgasya duḥkhasāgaraśoṣikā ||121||
dūtikā pretalokasya tiryagyoninipātikā |
nāmnā saṅgaṇikā sevā saṁsāre bandhamātṛkā ||122||
dhyānādhyayanaśaktaiva varjyā nityaṁ hi bhikṣubhiḥ |
dhyānādhyayananirmukto nimittābhirataḥ sadā ||123||
paradharmo bhayāvahaḥ
vivarjitaḥ śubhairdharmairapāpagamanāya saḥ |
svadharma yaḥ parityajya paradharmeṣu rajyate ||124||
dharmadvayaparibhraṣṭo vinipātāya kalpate |
svagṛhaṁ yaḥ parityajya paraveśyāni tiṣṭhati ||125||
sadā'yaṁ lāghavaṁ yāti nidhanaṁ cāśu gacchati |
tathā yo vimatirbhūto vidvanmānī janecchayā ||126||
svadharmaviratiṁ kṛtvā paradharmeṣu vartate |
adharme cāśayastasya paraliṅgopajīvinaḥ |||127||
tṛṇavidyābhilipto'yaṁ pretaḥ pāpeṣu pacyate |
yaśo'ntaṁ padamāsthāya pāpakarmaṇi vartate ||128||
nāsau bhikṣurihocyate
śaśvat sa patito dṛṣṭaḥ śāsanāntāt pravartate |
nispṛhaḥ kāmacaryāsu nirāmodaḥ pravarjitaḥ ||
ārabdhavīryaḥ santuṣṭo dhyāyī bhikṣurihocyate ||129||
na ca kāmeṣu saṁsakto nityāhāravihāravān |
kāṣāyasaṁvṛtaḥ kṣauro nāsau bhikṣurihocyate ||130||
nimittabodhako ( yastu) nakṣatragaticintakaḥ |
rājasevāpramattaśca na sa bhikṣurihocyate ||131||
vaidyakarmāṇi kurvaśca śruti saṅgrathanaṁ tathā |
saṅkīrṇā dinacaryā ca kurvan bhikṣuḥ praṇaśyati ||132||
dhyānādhyayanavidveṣī rataḥ saṅgaṇikāsu ca |
lobhasatkāralābhaṁ ca kurvan bhikṣuḥ praṇaśyati ||133||
suvarṇadhātusaṁsakto bahumitraratiśca yaḥ |
anyalābhābhilāṣito bhikṣuḥ patati śāsanāt ||134||
tapasaḥ saṅganirmukto na pāpagaṇasevakaḥ |
saktūdakena santuṣṭaḥ sa bhikṣurniṣṭhuraḥ smṛtaḥ ||135||
kaḥ śuddho bhikṣuḥ?
āgatān viṣayān sarvān tyajati jvalanopamān |
viśuddhadoṣo maṇivacchuddho bhikṣurihocyate ||136||
antarbahirviśuddhātmā jñānādibhiralaṅkṛtaḥ |
śraddhayā śīlavastreṇa kriyāvān bhikṣurucyate ||137||
lobhadharmavyatīto yaḥ sthito merurivācalaḥ |
sarvalokapriyaḥ śāntaḥ pārago bhikṣurucyate ||138||
trirātrivāsī kutrāpi kuśāsanavidhārakaḥ |
girigahvarasevī ca vimukto bhikṣurucyate ||139||
pāpabhīrurasaṁsparśī saṁvṛtaḥ ca susaṁvṛtaḥ |
jñānasevī sthiraḥ śānta ekākī bhikṣurucyate ||140||
acalaḥ priyavādī ca pāpamitravivarjitaḥ |
aśaktaḥ sarvakṛtyeṣu mukto bhikṣurihocyate ||141||
rājasevā kukaṣāyoktisevā
rājasevā vigarhyāsti bhikṣoścāraṇyavāsinaḥ |
kukaṣāyoktisevā'sau mṛtyutaskarajīvikā ||142||
na hi rājasevako bhikṣuryaḥ sevyo devatairapi |
na hiṁsāsavasaṁsṛṣṭo mahate'śucisevakaḥ ||143||
bhikṣoḥ rājasevā na śobhate
nirmalasya nirāmasya nispṛhasya ca dehinaḥ |
saṁsārabhayabhītasya rājasevā na śobhate ||144||
vanāraṇyaśmaśāneṣu palvalo giribhūmiṣu |
prāntabhūmiṣu grāmasya sthitaḥ bhikṣuḥ praśobhate ||145||
vanāraṇyaśmaśāneṣu bhikṣurna rājasevayā |
dhyānādhyayananirmuktaḥ kavalāhārabhojitā |
na bhikṣuriti vijñeyaḥ piśācasamamānasaḥ ||146||
dhyānāddhi vimalaṁ saukhyaṁ pravadanti manīṣiṇaḥ |
na tatsukhātsukhaṁ cānyadasti loke kathañcana ||147||
taduttamadhyānasukhaṁ muktvā yaḥ puruṣādhamaḥ |
raseṣu ramate bālastena mūḍho vihanyate ||148||
viṣayairbhrāmitasyāsya nityaṁ tadgatacetasaḥ |
vardhante'kuśalā dharmāḥ paralokāpakarṣakāḥ ||149||
ātmajño bhikṣurnirvāṇamadhigacchati
ātmano yānahīnaśca gurupṛcchanakastathā |
bhikṣurudyuktavīryaśca nirvāṇamadhigacchati ||150||
śrutaṁ yāvad bhavatyeva tāvadeva prabhāṣate |
ātmajño mānahīnaśca bhikṣurbhavati tattvavid ||151||
mānāpamānahīno yo mārgāmārgavicakṣaṇaḥ |
svaparārthavidhijño yaḥ sa tuṣṭo bhikṣurucyate ||152||
māninaḥ kutaḥ śāntiḥ?
māninaḥ krūramanasaścapalasyālpamedhasaḥ |
lābhasatkārayātasya kutaḥ śāntirbhaviṣyati? ||153||
prasannācārayuktasya jñānagocarasevinaḥ |
saṁsāradoṣabhītasya pravrajyā saphalā matā ||154||
svabhāvaparabhāveṣu yasya buddhirnamuñcati |
na karmaṇyavipāke ca mārgāmārge tathaiva ca ||155||
nivāsopahato bhikṣuḥ sukhaṁ na vindati
sadācāraviyuktasya sukhaduḥkhābhayasya ca |
nivāsopahato bhikṣurbālavad dṛśyate paraiḥ ||156||
tṛṇavallaghutāṁ yāti svārthācca parihīyate |
nivāsopahato bhikṣuḥ parihīṇavane sthitaḥ ||157||
dhyānādhyayanakṛtyeṣu mano naiva pravartate |
nivāsopahato bhikṣurjanasañcayatatparaḥ ||158||
sañcayavyagramanasā jīvitaṁ parihīyate |
kṣiṇoti retasaṁ svasya jīvitaṁ naiva gacchati ||159||
kaḥ durgatiṁ yāti ?
na ca vindati yat kṛtvā sukhamanyatra bhujyate |
nivāsopahato bhikṣurjanasañcayatatparaḥ |
pāpāni yāti nityaṁ sa tena gacchati durgatim ||160||
śrāmaṇyadharmasya mahattvam
anabhipretamanaso nirāśasya ca dehinaḥ |
sarvasaṅgavimuktasya śrāmaṇyaṁ saphalaṁ matam ||161||
girigahvaravṛkṣeṣu nityaṁ dhyānavihāriṇaḥ |
prasīdati śubhaṁ jñānaṁ dauḥśīlyaparivarjitam ||162||
keṣāṁ saphalaṁ jīvanam?
sarvasaṅgavinirmukto viṣayairna ca vañcitaḥ |
(sa) bhikṣu niṣphalo jñeyaḥ śuṣkendhanamivānalaḥ ||163||
nirvāṇābhiratasya bhikṣoḥ praśaṁsā
nirvāṇābhirato yo hi bhītasya vibhavārṇavāt |
bhikṣurbhavati śuddhātmā na nivāsena karhicit ||164||
tṛṣṇā eva anarthakarī
lobhamoheṣu ye śaktāste śaktā tṛṣṇayā sadā |
tṛṣṇābandhanabaddhānāṁ nāyaṁ loko na cāparaḥ ||165||
dharmajño durgati na labhate
asaṁśaktā matiryasya mithyākarmasu sarvadā |
apakṣapātī dharmajño na sa gacchati durgatim ||166||
kaḥ munirucyate?
doṣapaṅkemano yasya na limpati kathañcana |
ekārāmavihārīyo nirāśo munirucyate ||167||
nirmukto vimalācāro nivṛttamalakalmaṣaḥ |
mukto yo viṣayaiḥ sarvairāraṇyo munirucyate ||168||
lokadharmairna nirvedaṁ samāyāti kathañcana |
sukhaduḥkhasamaprajño nirmalo munirucyate ||169||
santoṣaḥ paramo(dharmo) nityaṁ kāmavivarjitaḥ |
nirāmayaḥ kṛcchrajīvī śucirmunirihocyate ||170||
nayenna tena saṁśleṣaṁ yatra yatrānugacchati |
ekacārī dṛḍhamatiḥ kriyāvān munirucyate ||171||
śubhāśubhānāṁ sarveṣāṁ karmaṇāṁ phalatattvavit |
śubhāśubhaparityāgī loke'sau munirucyate ||172||
udyukto doṣanāśāya nityakāmagatiḥ smṛtaḥ |
udayavyayatattvajño buddhimān munirucyate ||173||
deśakālavidāṁ śreṣṭho'dvayavādī jitendriyaḥ |
saṁsārabhayabhīto'yaṁ praśānto munirucyate ||174||
kaḥ bhikṣuḥ nirvāṇamadhigacchati?
ekārāmagato bhikṣuḥ saṁkṣiptendriyapañcakaḥ |
dehalakṣaṇatattvajño nirvāṇamadhigacchati ||175||
vīryavān ( satyavāk) bhikṣurnityaṁ doṣavivarjitaḥ |
udyānamiva krīḍāyā nirvāṇamadhigacchati ||176||
kalyāṇadharmī bhava
dagdhe kleśe vayaṁ dagdhā vanaṁ dagdhaṁ yathāgninā |
kalyāṇadharme saṁraktā na raktā kāmabhojane ||177||
māyayā janāḥ vañcakāḥ bhavanti
nityaṁ prāptyutsukā ye (hi) nityaṁ svajanasaṁratāḥ |
māyayā vañcakā (ye tu ) mūḍhāste dharmavartmani ||178||
śubhakarmaṇi manaḥ kāryaḥ
ramaṇīyānyaraṇyāni tatraiva ramate manaḥ |
ramante vītarāgāste na tu kāmagaveṣiṇaḥ ||179||
sa kathābhirato yastu rato viṣayatṛṣṇayoḥ |
na yāsyati puraṁ śāntaṁ yo ca mṛtyuṁ na vindati ||180||
advayavādī bhava
yo'tyantaśāntamanasā nityaṁ dhyānaparāyaṇaḥ |
ādimadhyāntakalyāṇo nityamadvayagocaraḥ ||181||
||iti bhikṣuvargastriṁśaḥ ||
karuṇā-dāna-śīlāni-kṣāntirvīryamathāpi ca |
dhyānaṁ prajñā'tha nirvāṇo mano bhikṣuśca te daśa ||
||iti tṛtīyam udānam ||
atha caturtham udānam
(puṇya-deva-sukhairmitra-rāja-stutibhiranvitāḥ |
saddharmasmṛtivaipulyai gṛhīto'yaṁ samuccayaḥ ||)
(31) puṇyavargaḥ
puṇyapraśaṁsā
ramaṇīyāni puṇyāni phalaṁ teṣāṁ paraṁ śubham |
tasmāt kuruta puṇyāni nāsti puṇyasamaṁ dhanam ||1||
puṇyaṁ nidhānamakṣayyaṁ puṇyaṁ ratnamanuttamam |
pradīpasadṛśaṁ puṇyaṁ mātṛvat pitṛvat sadā ||2||
puṇyaṁ kṛtvā gatā devāḥ puṇyaṁ nayati sadgatim |
puṇyaṁ kṛtvā narā loke modante tridive hi (te) ||3||
puṇyaṁ paraṁ sukham
puṇyādhikā hi puruṣā bhavanti sukhinaḥ sadā |
tasmāt kuruta puṇyāni nāsti puṇyasamaṁ sukham ||4||
puṇyaṁ kṛtvā gatā devāḥ puṇyapriyadhanasya ca |
hetubhūtaṁ sadā dṛṣṭaṁ tasmāt puṇyaṁ paraṁ sukham ||5||
puṇyādṛte sukhamasaṁbhavam
puṇyaṁ nityottamaṁ dṛṣṭaṁ chāyāvadanugāmikam |
tasmāt sukhaṁ paraṁ puṇyaṁ nāsti puṇyādṛte sukham ||6||
puṇyāpuṇyaphalayorantaram
puṇyottīrṇāḥ punardevā patanti sukṛtānugāḥ |
puṇyāpuṇyaphalo lokastasmāt puṇyaṁ samācaret ||7||
apuṇyanindā
ye puṇyahīnā durdāntā nityaṁ kugatigāminaḥ |
kutasteṣāṁ sukhaṁ dṛṣṭaṁ sikatāsu yathā ghṛtam ||8||
vittena vañcitā mūḍhāḥ puṇyena parivañcitāḥ |
na teṣāṁ vidyate śarma duḥkhaṁ teṣāmanuttaram ||9||
puṇyavaśād devalokaṁ gacchati
mānuṣyaṁ sukṛtaṁ hyetat kṛte bhavati dehinaḥ |
tena karmavipākena svargalokeṣu jāyate ||10||
priyo bhavati yasyātmā yasya saukhye sthitā matiḥ |
sa karotu mahatpuṇyaṁ devalokopapattaye ||11||
dharmacārī puruṣa eva sukhamavāpnute
dharmacārī hi puruṣaḥ sukhāt sukhamavāpnute |
nirmalaśca parāṁ śāntiṁ kṣipramevādhigacchati |
tasmāt kuruta puṇyāni (yannityaṁ) sāṁpracāyikam ||12||
puṇyakarttṛ avyayaṁ sukhamaśnute
puṇyakārī sadā dānto padaṁ gacchati cāvyayam |
ramaṇīyāni puṇyāni karaṇīyānyanekaśaḥ ||13||
puṇyasya vaicitryaṁ dharmasya upādeyatā ca
vicitraṁ hi kṛtaṁ puṇyaṁ vicitraṁ paripacyate |
dharmādharmapradhānasya jīvalokasya sarvataḥ |
śamatrāṇo yathā dharmastasmād dharmarato bhavet ||14||
adharmī duḥkhaṁ prāpnoti
yo (hi) dharma parityajya ramate kukṛte naraḥ |
tasya duṣkṛtadagdhasya duḥkhaṁ bhavati nityaśaḥ ||15||
dharme eva manaḥ kāryam
yāvannābhyeti maraṇaṁ yāvat sakalacintanam |
tāvad dharme manaḥ kāryamupaśāntirbhaviṣyati ||16||
paropakartṛ nirvāṇapuraṁ yāti
yo hi deśayate dharma pareṣāṁ hitakāṅkṣayā |
sa mātā sa pitā caiva nirvāṇapuradeśakaḥ ||17||
śāstuḥ subhāṣitamamūlyam
śubhādhikaparaścaikaḥ yo deśayati deśikaḥ |
sa gatyantaramārgajño nātho bhavati dehinām |
na mūlyaṁ vidyate śāstuḥ subhāṣitapadasya vai ||18||
sādhāraṇadravyād dharmadravyasya vailakṣaṇyam
na padaṁ labhate śāntaṁ yad dhanairupalabhyate |
dravyaṁ sādhāraṇaṁ dṛṣṭaṁ na dharmo buddhibandhanam ||19||
dharmadravyamakṣuṇṇamasti
dravyaṁ vinaśyati nṛṇāṁ dharmadravyaṁ na jātu vai |
ābhyantarasahastrāṇi dharma eko'nugacchati ||20||
na dhanaṁ padamapyekaṁ gacchantamanugacchati |
hīyate draviṇaṁ teṣāṁ rājacaurokāgnibhiḥ |
dharmavittaṁ na tacchakyamapahartu kathañcana ||21||
ato dharmaparo bhavet
acireṇāpi kālena bhuktvā saukhyamanekaśaḥ |
bhavatyavaśyaṁ patanaṁ tasmād dharmaparo bhavet ||22||
dharma ekaḥ paraṁ trāṇaṁ dharma ekaḥ parā gatiḥ |
dharmeṇa pūrvavartyeṣa maraṇaṁ cāpyadharmataḥ ||23||
dharmacāriṇaḥ praśaṁsā
varaṁ dharmo dharmacārī dharmameva niṣevate |
sa sukhāt sukhamāpnoti na duḥkhamanupaśyati ||24||
adharmacāriṇo nindā
adharmacārī puruṣo yadā'dharma niṣevate |
sa tadā duḥkhamāpnoti narakeṣu punaḥ punaḥ ||25||
nirvāṇamahattvam
ratnatrayaprasādasya bhāvitasyāpyanekaśaḥ |
phalaṁ bhavati nirvāṇaṁ pūrvasvargopajīvinaḥ ||26||
ātmanaiva puṇyamācaraṇīyam
ātmanā kriyate puṇyamātmanā pratipadyate |
sukhaṁ vā yadi vā duḥkhamātmanaivopabhujyate ||27||
śīlavataḥ puṇyaprabhāvo vipulaḥ
nadīstrota ivājastraṁ puruṣasya pravartate |
puṇyaprabhāvo vipulo yasya śīle rataṁ manaḥ ||28||
bhavajanyaṁ phalaṁ yasya (yasmai) dharmo na rocate |
dharmo hi nayati svarga dharmacārī sukhānvitaḥ ||29||
dharmādṛte puruṣaḥ narakaṁ yāti
etadeva hi paryāptaṁ yad dharmaparipālanam |
dharmādṛte hi puruṣo narakānupadhāvati ||30||
dharmavigarhaṇānmaraṇaṁ śreyaḥ
śreyo bhaveddhi maraṇaṁ na tu dharmavigarhaṇam |
dharmeṇa varjito lokaḥ saṁsāre sarvadā bhramet ||31||
dharmavirahitasya duḥkhamayaṁ jīvanam
dharmacakṣurvimuktasya mohenākrāntacetasaḥ |
vṛthā saukhyamidaṁ dṛṣṭaṁ dṛṣṭvā yāto yathā'paraḥ ||32||
dharmāṅkuro manaḥ kṣetre naiva rohatyacetasaḥ |
yasya śīlapradā buddhiḥ dharmācaraṇatatparā ||33||
śubhena saviśuddhena bhāvitena prayatnataḥ |
prayānti tat padaṁ śāntaṁ yatra duḥkhaṁ na vidyate ||34||
indriyavaśī māraṁ nātivartate
indriyāṇāṁ vaśe yastu viṣayeṣu tathaiva ca |
sa sarvabandhanairbaddhaḥ sa māraṁ nātivartate ||35||
pāpakairdharmairalipta eva svasthaḥ
aliptapāpakairdharmaiḥ nirdhanāt kanakadyutiḥ |
sa muktabhavakāntāraḥ svastho bhavati sarvataḥ ||36||
buddhādīnāṁ pūjayā nirvāṇalābhaḥ
buddho yeṣāṁ bahumato nityaṁ dharmaśca gocaraḥ |
śuśrūṣā''cāryapādānāṁ śraddadhānaśca karmaṇām ||37||
triratnapūjayā nityaṁ sadbuddhiśca (su) nirmalā |
mātāpitṛṇāṁ pūjātaḥ nirvāṇapuragāminām ||38||
pravrajyābhāvadharmāśca sameṣāṁ samprakīrtitāḥ |
brahmacaryāttacaryāṇāṁ sarvasaukhyāgrakārakāḥ ||39||
dharmadānaṁ sarvottamam
dānānāmuttamaṁ dānaṁ dharmadānaṁ prakathyate |
udyogānāṁ sadā dhyānaṁ yena gacchati nirvṛtim ||40||
agrayastathāgataḥ proktaḥ
ūrdhvādhastiryaguktasya lokasyānekakarmaṇaḥ |
agrayastathāgataḥ prokto dharmāṇāṁ tattvadarśakaḥ ||41||
vargāṇāṁ cārthasaṅghore pravaraḥ śānta ucyate |
kṣetrāṇāṁ trividhaṁ puṇyaṁ guṇaduḥkhobhayaṁ tataḥ ||42||
mātā pitṛsamaḥ pūjya upādhyāyaḥ sadā bhavet |
sa unmīlayate cakṣurvaśagocaratāṁ prati ||43||
niḥsukhā viṣayā matāḥ
agrāhyā vā sadā dṛṣṭā muninā tattvadarśinā |
sukhasya bhūmayo hyetā niḥsukhā viṣayā matāḥ ||44||
yadyevaṁ kurute dharma nirmalaṁ mārgadarśinam |
saukhyaṁ tasya bhavennityaṁ na saukhyaṁ devabhūmiṣu ||45||
bhavāntareṣu sukṛtaṁ pṛṣṭhato dehināṁ sthitam |
sa āhūya prayatnena sevitavyaḥ sadā naraiḥ ||46||
anāgate bhayaṁ yo hi paśyati buddhacakṣuṣā |
sa paṇḍitaḥ sadā dhīro mūrkhatvādatibhīrukaḥ ||47||
vipattijaṁ bhayaṁ dṛṣṭvā (mārga) paśyati buddhimān |
sa hi vighne tu samprāpte na viṣādena bādhyate ||48||
atha mūḍhamatirnityaṁ viṣayāneva sevate |
vimohitaḥ sa viṣayaiḥ paścāttāpena dahyate ||49||
samagraṁ janma puṇyāni karaṇīyāni
yāvat samagraṁ janmedaṁ jñānaṁ yāti vināvilam |
tāvat kuruta puṇyāni duḥkhaṁ hayakṛtapuṇyatā ||50||
kṣayaṁ prayānti puṇyāni tvaritaṁ yāti jīvitam |
dharmasaṅgrahaṇe yatnaḥ karttavyastuṣite suraiḥ ||51||
yo hi dharma parityajya pramādopahato naraḥ |
na sañcinoti puṇyāni sa paścādapi tapyate ||52||
na yāvadāyāti jarā na vyādhiḥ saha mṛtyunā |
tāvat kāryāṇi puṇyāni mā paścāt paritapyatha ||53||
asaṅgṛhītapuṇyasya pramādopahatasya ca |
narake kāraṇaṁ duḥkhaṁ pramādastvāṁ haniṣyati ||54||
kiṁ tasya jīvitenārthaḥ kiṁ bhāgyaiḥ kiṁ ca bāndhavaiḥ |
sabalendriyatāṁ prāpya yo na dharmarataḥ sadā ||55||
ahanyahani karttavyaṁ dharmasaṅgrahaṇe manaḥ |
viratiścāpi pāpebhyaḥ sādhūnāṁ darśane na ca ||56||
śīlena yaḥ suro janma labdhvedaṁ kāmamohitaḥ |
na sañcinoti puṇyāni sa bhavaṁ nātivartate ||57||
dharmaratāḥ sadā vandyāḥ
jñānārambhābhiratayaḥ śīlaratnavibhūṣitāḥ |
kāmarāgāddhi ye bhītā devānāṁ devasammatāḥ ||58||
devāste hi sadā vandyā ye dharme niratāḥ sadā |
ye tu nityaṁ bhavāsaktāste sarve nidhanaṁ gatāḥ ||59||
dharmasetumimaṁ prāpya pārāvāragataṁ mahat |
na sañcarati yastūrṇa bhavānnaiva pramucyate ||60||
śubhaṁ naiva praṇaśyati
śubhānucāridharmaiśca śubhaṁ bhavati sarvadā |
kalpakoṭisahastreṇa śubhaṁ naiva praṇaśyati ||61||
puṇyaprāptyarthe karaṇīyāni karttavyāni
saṅgṛhītaṁ sadā śīlaṁ jñānaṁ ca parivartitam |
dānaṁ cābhikṣayā dattaṁ bhavati svarasātmakam ||62||
sadaiva guṇāḥ sevyāḥ
doṣāstrayaḥ praṇaśyanti tribhirdānādibhirnṛṇām |
tasmād doṣān parityajya guṇāḥ sevyāḥ prayatnataḥ ||63||
jñānena laukikaṁ duḥkhaṁ naśyati
saṁsargo dharmaśīlānāṁ jñānārambhaḥ prayatnataḥ |
naśyati bhavajaṁ duḥkhamarkapādairyathā tamaḥ ||64||
abhyupeyo devarato devatābhiśca vandyate |
prāpya janmāntara cāpi nirvṛtiṁ cāśu gacchati ||65||
||iti puṇyavarga ekatriṁśaḥ ||
(32) devavargaḥ
saugatamārge carantaḥ puruṣā devatulyāḥ
panthāno muninā śāstre uktā ye tattvadarśinā |
taistu samprasthitāste (hi) puruṣā devasammatāḥ ||1||
sugatokto mārgaḥ
satyaṁ hi dānaṁ ca tathaiva maitrī
sattveṣu rakṣā priyavāditā ca |
samyaktvadṛṣṭirvimalaṁ manaśca
panthānamāhustridivasya buddhāḥ ||2||
śukladharmasamāyuktaḥ śuklacittasamanvitaḥ |
sukhāt sukhataraṁ yāti jyotirjyotiḥparāyaṇaḥ ||3||
jyoti(hi)rjyotiṣā pūrṇa dīpo dīpāntarād yathā |
tasmāddhi paramāṁllokān prayātā samprapadyate ||4||
ācāravān devānāmantikaṁ vrajet
yasya śuddhaṁ sadā cittaṁ nirmalaṁ maṇivat sadā |
sa śānto nirmamo dhīmān devānāmantikaṁ vrajet ||5||
dhyānaśīlasamādhibhyo yasya cittaṁ śubhānvitam |
sa dhīmān kāñcanaprakhyo devānāmantikaṁ vrajet ||6||
prāṇātipātād virataḥ sarvasattvadayāparaḥ |
ṛtusroto'nukampāśca devānāmantikaṁ vrajet ||7||
śrutavān sarvalokasya krūrakarmavivarjitaḥ |
aliptaḥ pāpakairdharmairdevānāmantikaṁ vrajet ||8||
tṛṇavat kāñcanaṁ yasya kāmā yasya viṣopamāḥ |
sa kāmavarjako dhīmān devānāmantikaṁ vrajet ||9||
nākṛṣyate manaḥ kāmairviṣayai rāgahetubhiḥ |
samantātbhavakāntārairdevānāmantikaṁ vrajet ||10||
bhinnāḥ paramparā ādau mitravān dhanabāndhavaḥ |
yaḥ karoti susaṁśliṣṭā devānāmantikaṁ vrajet ||11||
yasya buddhisthitaṁ veśma na buddhiḥ kvāpi rāgiṇī |
sa jitārirviśuddhātmā devānāmantikaṁ vrajet ||12||
praśastakāyakarmānto yaḥ pāpavirataḥ sukhī |
sa kāmavirato dhyāyī devānāmantikaṁ vrajet ||13||
pāpamitravinirmuktastṛṣṇāviṣavivarjitaḥ |
na baddhaḥ strībhayaiḥ pāśairdevānāmantikaṁ vrajet ||14||
prayatnavādī yo dharme dānaśīlasamādhimān |
nityodyukto dṛḍhamatirdevānāmantikaṁ vrajet ||15||
samyagbandhano yena pāśaśchinno yathā'sinā |
sacchinnapāśaḥ svavaśī devānāmantikaṁ vrajet ||16||
śubhakarmavipākena devaloke udbhavaḥ
manuṣyabhūtā ye sattvāścaranti sukṛtāvahāḥ |
tena karmavipākena suraloke prasūyate ||17||
dharmapathāśritā eva balinaḥ
manuṣyāṇāṁ balād devā devānāṁ balino narāḥ |
anyonyabalino te ye saddharmapathamāsthitāḥ ||18||
tistro'pāyabhūmayaḥ
devānāṁ sugatirmartyāḥ martyānāṁ sugatiḥ surāḥ |
apāyabhūmayastisraḥ śubhakarmavivarjitāḥ ||19||
sarva sukhaṁ dharmādhīnam
dharmādhīnaṁ sukhaṁ sarva dharmādhīnā hi nirvṛtiḥ |
dharmaḥ supteṣu jāgarti dharmo hi paramā gatiḥ ||20||
devairasurā jitāḥ
dharmeṇa nirjito'dharmaḥ satyenānṛtiko jitaḥ |
jñānena varjito moho devaistu hyasurā jitāḥ ||21||
devalokaṁ sukhodayam
sopānabhūtā ye tāni karmāṇi tridivasya hi |
yoniṁ tyaktvā narā yānti devalokaṁ sukhodayam ||22||
vāksaṁyamena budhāstridivaṁ sukhaṁ bhuñjanti
caturvidho vāṅniyamaḥ ko'pi trividhapañcadhā |
saptasopānamārūpyaṁ gacchanti tridivaṁ budhāḥ ||23||
prabhayā te ca divyantaḥ svaśarīreṇa jātayā |
ramante svargabhuvane rañjitāḥ svena karmaṇā ||24||
śīlameva śubhasya kāraṇam
nityāmodavihārā(ye) nityaṁ saukhyavihāriṇaḥ |
yad devā devabhavane śīlaṁ tatra hi kāraṇam ||25||
yadapsaraḥ parivṛtā yat sūryaśaśisannibhāḥ |
devāḥ samantād deveṣu tatsarvaśubhahetukam ||26||
yadīpsitaṁ sambhavati sambhūtaṁ ca na hīyate |
vartate ca śubhaṁ nityaṁ tat sarva śubhahetukam ||27||
śubhacārī devānāṁ samatāṁ vrajet
śubhacārī sadā dānī sarvabhūtadayārataḥ |
dānamaitryā sadā yukto devānāṁ samatāṁ vrajet ||28||
prāṇātipātād virataḥ sarvasattvadayāparaḥ |
samyagājīvakarmānto devānāṁ saṅgatiṁ vrajet ||29||
adatte na ratiḥ kiñcid dāne cāsya sadāmatiḥ |
śāntendriyamatirdhīmān devasaṅgatimaśnute ||30||
mithyākāmairvimukto yaḥ satpathābhirataḥ sadā |
nirvāṇakāṁkṣī vimalo devānāmantikaṁ vrajet ||31||
vimanaskaṁ hi yat prīte puruṣe kurute laghu |
madyavarjī paraṁ dhīro devānāmantikaṁ vrajet ||32||
pramādavirahitaḥ sukhamāpnoti
sukha (prāṇo) hi yo devaḥ pramādaṁ nānusevate |
sukhāt sukhamavāpnoti nirvṛttiṁ cādhigacchati ||33||
kṣayāvasānaṁ tat saukhyaṁ nirvāṇamiti śāśvatam |
tat saprāpyavimāneṣu rājante puruṣottamāḥ ||34||
uccāduccaro merustasmāduccaṁ sadā sukham |
śubhena niyato janturakaniṣṭhān surān (jayet) ||35||
niravadye kutastṛptirdevaloke viśeṣataḥ |
atīva saukhyaṁ labhate kasmād deveṣu sarvadā ||36||
kaḥ saukhyamupalabhyate?
tṛṣṇāgniparidagdhena na saukhyamupalabhyate |
evaṁ sukṛtadagdhena na saukhyamupalabhyate ||37||
trividhaṁ sukṛtaṁ kṛtvā triprakāraṁ trihetukam |
etadagryaṁ tribhūmiṣṭhaṁ (triguṇaṁ ca) phalaṁ mahat ||38||
ahiṁsādānaparamā ye saddharmaparāyaṇāḥ |
satyakṣāntidamairyuktāḥ tridivaṁ(te) samāgatāḥ ||39||
divyābharaṇasampannā divyamālyavibhūṣitāḥ |
yad devā divyamatayaḥ (kurvanti) śubhameva tat ||40||
devānāṁ yanmahatsaukhyaṁ(na)nyūnādhikyamāsthitam |
nyūna-madhyaṁ tu yasyaitat phalaṁ puṇyasya dṛśyate ||41||
puṇyakartā devalokaṁ gacchati
yena yāvaddhi yat puṇyaṁ kṛtaṁ bhavati dehinā |
tasya tāvaddhi tat saukhyaṁ devalokeṣu pacyate ||42||
śīlasaṁrakṣaṇamāvaśyakam
svāgataṁ tava bho bhadra! sukṛtaṁ kṛtavānasi |
saptadhā rakṣitaṁ śīlaṁ tasyaitat phalamāgatam ||43||
ramasva saha daivataiḥ
vanopavanaśaileṣu padmākaravaneṣu ca |
harmyāgreṣu ramasva (tvaṁ kāñcaneṣu) sadaivataḥ ||44||
vanopavanaśaileṣu vaidūryaśikhareṣu ca |
vanādriṣu ca naikeṣu ramasva saha daivataiḥ ||45||
kalpavṛkṣeṣu ramyeṣu nadīprastravaṇeṣu ca |
saritsu ca viśālāsu (ramasva) saha daivataiḥ ||46||
strotasvinyādiyukteṣu parvateṣu nadīṣu ca |
nagareṣu mahārtheṣu ramasva saha daivataiḥ ||47||
madagandhipraroheṣu nīlotpalavaneṣu ca |
yakṣasadmasu ramyeṣu ramasva saha daivataiḥ ||48||
bhūmibhāgeṣu cānteṣu ratnākaravaneṣu ca |
vimāneṣu ca ramyeṣu ramasva saha daivataiḥ ||49||
pañcāṅgikena tūryeṇa manaḥprahlādakāriṇā |
nṛtyamānaḥ sukhī nityaṁ ramasva saha daivataiḥ ||50||
śīlabījaṁ śodhayitvā śīleṣu vividheṣu ca |
krīḍa tvaṁ vividhairdivyairyathārthamanusevase ||51||
yatprabhāmālino devā ramante vividhaiḥ sukhaiḥ |
tacchubhasya phalaṁ dṛṣṭaṁ nirmalasya viśeṣataḥ ||52||
yadetairvividhaiḥ saukhyairdevāḥ krīḍantyanekaśaḥ |
na vayaṁ hetavastatra (tatra hetuḥ) purākṛtam ||53||
kūṭāgārāṇi sarvāṇi karmacitrāṇi sarvadā |
bhunakti devo deveṣu satkṛtenopabṛṁhitaḥ ||54||
pāśatrayavimuktasya pañcabhiḥ pālitasya vai |
ekadharmavyatītasya devaloko mahīyate ||55||
pramudyaccetasāṁ puṁsāṁ spaṣṭaceṣṭā samāhitā |
āgatā devasadanaṁ svakarmaphalasākṣiṇī ||56||
sukṛtaphalam
uparyupari saukhyāni (tathā ca) sukṛtasya vai |
bhuñjanti vibudhāḥ svarga yaddhi pūrvakṛtānugam ||57||
sākṣibhūtā ime sarvakarmaṇāṁ vividhā drumāḥ |
nirantaraṁ susadṛśaṁ kathayanti manīṣiṇaḥ ||58||
bhāgyaṁ phalati sarvatra
yena yena vipākena yatra yatropapadyate |
puruṣo labhate svasya prārabdhasya śubhāśubham ||59||
śubhakarmaṇā prāṇī nityaṁ deveṣu jāyate
śubhena karmaṇā janturnityaṁ deveṣu jāyate |
tathā'śubhena narake patanti puruṣādhamāḥ ||60||
kāmino maraṇaṁ nāvagacchanti
śubhāśubhābhyāṁ saṁraktāḥ kāminaḥ kāmamohitāḥ |
nāvagacchanti maraṇaṁ yadavaśyaṁ bhaviṣyati ||61||
śubhāśubhavipāko'yaṁ yo vṛkṣeṣūpalabhyate |
na saukhyād viramantyete manaḥ saukhyena mohitāḥ ||62||
sukṛtaṁ kṛtvā mānavāḥ deveṣu yānti
trividhaṁ sukṛtaṁ kṛtvā bhāvayitvā ca saptadhā |
trisaṁkhyākān ripūn hatvā yānti deveṣu mānavāḥ ||63||
kaḥ devānāmantikaṁ vrajet?
nāsūyati kriyākleśān na ca nandīmasūyati |
sa nandyasūyakaḥ śuddho devānāmantikaṁ gataḥ ||64||
vinindya mātsaryamidaṁ duḥkhasyāyatanaṁ mahat |
samaṁ ca trividhaṁ dattvā devānāmantikaṁ gataḥ ||65||
prāṇināṁ praṇayaṁ nityaṁ rakṣayitvā'nukampayā |
maitracittaḥ sadā dānto devānāmantikaṁ gataḥ ||66||
adattaṁ ca dhanaṁ dattvā dattvā''nandaṁ ca sarvataḥ |
cetanābhāvitamatirdevānāmantikaṁ vrajet ||67||
mātṛvat paradārāṁśca dṛṣṭvā tattvārthacintakaḥ |
alipto pāpakairdharmairdevānāmantikaṁ vrajet ||68||
(kṛtaḥ) svacittaprītyartha jihvāraṇisamudbhavaḥ |
kathyate sa mṛṣāvādastaṁ hitvā sugatiṁ vrajet ||69||
paiśūnyaṁ ca sadā hitvā maitryanarthakaraṁ padam |
ślakṣṇaprabhaḥ ślakṣṇamatiḥ devānāmantikaṁ vrajet ||70||
pāruṣyaṁ śatruvaddhīro varjayatyeva sarvadā |
ślakṣṇaprabhāmatirnityaṁ sarveṣu gatigāmikaḥ ||71||
adharmo yasya jihvāgre na bhūto na bhaviṣyati |
sadā duṣkālatattvajño devānāmantikaṁ vrajet ||72||
yenedaṁ rakṣitaṁ śīlaṁ saptadhā buddhadeśitam |
sa dhīraḥ śīlatattvajño devānāmantikaṁ vrajet ||73||
kaḥ saphalaḥ dharmajñaḥ?
vividhakarmavaśagaṁ janmedaṁ labhate suraiḥ |
tatprāpya yo na dharmajñaḥ sa paścāt paritapyate ||74||
sukarmaṇā śubhajaṁ phalam
vanopavanaramyo'yaṁ latāvedikamaṇḍapaḥ |
yadvicitramayo lokastat sarva śubhajaṁ phalam ||75||
yena yena yathā karma kṛtaṁ bhavati śobhanam |
tasya tasya tathā dṛṣṭaṁ phalaṁ tadanugāmikam ||76||
pratyakṣaṁ dṛśyate devairhīnamadhyottamaṁ sukham |
yena yena yathā cīrṇaṁ tasya tasya tathā phalam ||77||
kukarmaṇā duḥkhajaṁ phalam
vicitraveṣāḥ saṁmūḍhā devā mohavaśānugāḥ |
tannāśānmanasā mūḍhā na paśyanti mahadbhayam ||78||
vicitrakāmaratayo vicitraphalakāṅkṣiṇaḥ |
na vā kurvanti karmāṇi te'surā mūḍhacetasaḥ ||79||
ke premaparāyaṇāḥ?
phalaṁ yeṣāṁ priyaṁ cittaṁ na ca śīle ratā matiḥ |
te pradīpaṁ parityajya premālokaparāyaṇāḥ ||80||
hetuphalatattvajñāḥ sukhino bhavanti
ye hetuphalasādṛśyenecchanti surasattamān |
te hetuphalatattvajñā bhavanti sukhabhāginaḥ ||81||
jñānādeva muktiḥ
vinābījaṁ phalaṁ nāsti vinā dīpaṁ kutaḥ prabhā? |
vinā śīlaiḥ kutaḥ svargo muktirjñānaṁ vinā kutaḥ ? ||82||
kaḥ dhīmataḥ ?
tatsukhaṁ tadvimuktasya gatakāṅkṣasya tāyinaḥ |
vimuktakāmatṛṣṇasya nirmamasya ca dhīmataḥ ||83||
sukarmaiḥ sukhaṁ bhavatyeva
yadidaṁ karmajaṁ saukhyaṁ sarva (tajjñeya) kalmaṣam |
yaṁ neṣṭakaṁ bhavatyeva tat sarvamamalaṁ smṛtam ||84||
devalokasya varṇanam
yo manorathakṛtsnasya bahirantaśca (sarvataḥ) |
sarvālokaḥ sadāloko devatāgaṇasevitaḥ ||85||
virājate girivaro ratnamāṇikyasannibhaḥ |
prabhūtasalilo yaśca padminībhiḥ samāvṛtaḥ ||86||
vanopavanaramyo'yaṁ mṛgapakṣiniṣevitaḥ |
kandarodarasaṁrambho bhitvā gaganamutthitaḥ ||87||
kutra devataiḥ sevyate?
sevyate devatairnityaṁ divyamālyavibhūṣitaiḥ |
nṛtyagītaprakṛṣṭābhirdevatābhiśca sarvataḥ ||88||
pañcāṅgikena tūryeṇa prerita iva lakṣyate |
śirobhūto mahāramyaḥ prabhāmālī samantataḥ ||89||
sukṛtena śubhenāyaṁ karmaṇādhiguṇena vai |
yaṁ samāśritya krīḍanti devavṛndāni sarvataḥ ||90||
ke svarga gacchanti?
dānaśīlayutā vṛddhā nityaṁ tadgatamānasāḥ |
ye bhavanti sadā dāntāste janāḥsvargagāminaḥ ||91||
saṁkṣiptamanasaḥ śāntāste janāḥ svargagāminaḥ |
vairiṇāṁ viṣayo nityaṁ praśāntamanasastu ye ||92||
(vītarāgā vītamohāste janāḥ) svargagāminaḥ |
bhavābhavena tīvreṇa bādhate ( yatra) sādhanam |
sudāntamānasāṁ dhīrāste janāḥ svargagāminaḥ ||93||
satyamārgavilambena hayatīva sukhabhāginaḥ |
sārāsāravidhijñāśca te janāḥ svargagāminaḥ ||94||
saṁsāre ye na rakṣanti svamano (nanu ) dehinaḥ |
nirvāṇābhiratā nityaṁ te janāḥ svargagāminaḥ ||95||
vṛkṣamūle śmaśāne vā tathā ca girikandare |
dhyāyinaḥ sattvamanasaste janāḥ svargagāminaḥ ||96||
mātrajñā deśakālajñāḥ pāpamitra(vi)varjitāḥ |
maitreṇa cetasā ye tu te janāḥ svargagāminaḥ ||97||
na snānadarśanaratā narāḥ manmathavāriṇā |
ekāntagāminaḥ śāntāste janāḥ svargagāminaḥ ||98||
kṣaṇe kṣaṇe sadā kāyaṁ paśyantyaśucisambhavam |
kāryākāryavidhijñā ye te janāḥ svargagāminaḥ ||99||
dharmāṇāṁ dharmatāṁ ye ca paśyanti vividhā samāḥ |
na ca rakṣanti saṁsāre te janāḥ svargagāminaḥ ||100||
vedanā madhyatattvāntamanekavidhasambhavam |
paśyanti ca na rakṣanti te janāḥ svargagāminaḥ ||101||
māyopamaṁ ca kṣaṇikaṁ gandharvanagaropamam |
ye jānanti (sadā) cittāḥ te janāḥ svargagāminaḥ ||102||
ekalakṣaṇatattvajñā vilakṣaṇavidaḥ svayam |
nirvāṇarāgamanasaste janāḥ svargagāminaḥ ||103||
mātṛvat paradārān ye pitṛvat sarvadehinaḥ |
paśyanti ye bhayaṁ loke te janāḥ svargagāminaḥ ||104||
śūnyavargagato nityaṁ sattvānāṁ priyavādinaḥ |
akrūrā ṛddhimanasaste janāḥ svargagāminaḥ ||105||
kāṣṭhavalloṣṭhavat sarva paravittasamīkṣakāḥ |
saṁtuṣṭāḥ svena cittena te janāḥ svargagāminaḥ ||106||
na rātrau na divā yeṣāṁ kausīdyadyutiriṣyate |
nityodyuktavihārā ye te janāḥ svargagāminaḥ ||107||
kaukṛtyaṁ styānamiddhaṁ ca kausīdyaṁ ca viśeṣataḥ |
varjayanti sadā dhanyāste janāḥ svargagāminaḥ ||108||
dauḥśīlyaṁ pañcarandhrebhyaḥ pariśuddhamanekadhā |
saṁkṣipanti sadā duḥkhaṁ te janāḥ svargagāminaḥ ||109||
upādānacatuṣṭvajñāḥ satyāni ca tathaiva ca |
ye paśyanti budhāḥ prajñāṁ te janāḥ svargagāminaḥ ||110||
duḥkhaṁ duḥkhavipākaśca duḥkheṣu ca manaśca yat |
paśyanti ye sadā tattvaṁ te janāḥ svargagāminaḥ ||111||
tīvravyasanamāpannā ye (ca) dharmāvimuñcakāḥ |
śāntāśca dharmamatayaste janāḥ svargagāminaḥ ||112||
śuklāvadātaṁ ye vastraṁ pāṁsukūlaṁ tathaiva ca |
piṇḍapātaratā nityaṁ te janāḥ svargagāminaḥ ||113||
adaṇḍāḥ śāntamanaso nityaṁ dhyānavihāriṇaḥ |
naiṣkarmyaniratāḥ sarve te janāḥ svargagāminaḥ ||114||
mṛṣṭaṁ ca yadi vāṅmṛṣṭaṁ yathecchāvidhimāgatam |
santuṣyanti na kupyanti te janāḥ svargagāminaḥ ||115||
śuklāvadātaṁ ye vastraṁ pāṁsukūlaṁ tathaiva ca |
saṁvṛtau caiva saṁtuṣṭāste janāḥ svargagāminaḥ ||116||
śayyātale yathā bhūmau harmyāgre vā tathā'pare |
na duṣyanti (na hṛṣyanti) te janāḥ svargagāminaḥ ||117||
cakṣurviṣayamāpannaṁ yatkarma sāmparāyikam |
tattvato ye prapaśyanti te janāḥ svargagāminaḥ ||118||
apriyaṁ vā priyaṁ vāpi ye śrutvā tīvrasambhramāt |
akṣubdhamatayo muktāste janāḥ svargagāminaḥ ||119||
ṣaḍindriyāṇi sarvāṇi viṣayāstu tathaiva ca |
saṁkṣipanti na rakṣanti te janāḥ svargagāminaḥ ||120||
yathā karma kṛtaṁ sarvamaviśeṣeṇa tattvataḥ |
paśyantyamanaso dhanyāste janāḥ svargagāminaḥ ||121||
karmaṇāṁ ca vipākaṁ ca kṛtaṁ (ye dhīracetasā) |
bibhyatīha sadā duḥkhete janāḥ svargagāminaḥ ||122||
ityetāni mahārthāni nityaṁ duḥkhakarāṇi ca |
kurvanti vidhivat sarva te janāḥ svargagāminaḥ ||123||
||iti devavargo dvātriṁśaḥ ||
(33) sukhavargaḥ
sukhasvarūpanirūpaṇam
anuttareṣu saukhyeṣu dhyānopātteṣu ye ratāḥ |
teṣāṁ sukhaṁ yathāvat syāt nirvāṇapuradarśakam ||1||
navena sukhaduḥkhena purāṇamabhihanyate |
devasyaitannavenaiva purāṇamabhihanyate ||2||
dhū(ma) miśraṁ yathā kāṣṭhaṁ vi(ṣṭhā) miśraṁ yathodanam |
tathā sukhamidaṁ sarvamasvatvaṁ nāvagamyate ||3||
nirvāṇapuragāmināṁ sukham
tat sukhaṁ yad vitṛṣṇānāmekāntasukhacāriṇām |
nirmohiṇāmarāgāṇāṁ nirvāṇapuragāminām ||4||
teṣāṁ vimalamādyantaṁ saukhyānāmapi tat sukham |
yeṣāṁ tṛṣṇānugā cāśā sarvathā naiva cetasi ||5||
saṅgṛhītasya cittasya nirātmasya ca sarvataḥ |
kāryākāryeṣu mūḍhasya sukhaṁ nityamupasthitam ||6||
kaḥ śreṣṭhaḥ sukhī?
sā bahirnihatā yena nandisaṁsārahetukī |
sa dhīraḥ pāragaḥ śreṣṭhaḥ sukhī nirvāṇamāśritaḥ ||7||
naitat sukhena tṛṣṇānāṁ yad rāgadveṣasaṁyutam |
yatra rāgādinirmuktaṁ tat sukhaṁ nirmalaṁ matam ||8||
kutra tṛṣṇā na bādhate?
devaloke samāsādya yaḥ suro nāvamanyate |
sa sukhāt sukhatāṁ yāti yatra tṛṣṇā na bādhate ||9||
tadantyasukhi śreyo yatra mṛtyurna vidyate |
mṛtyupāśairna baddhasya na sukhaṁ vidyate kvacit |
yat sukhaṁ kāmajanakaṁ na tat saukhyaṁ satāṁ matam ||10||
yatra kāmavinirmuktastatsukhāt sukhamuttamam |
yat sukhaṁ janayet śreyaḥ (payomiśraṁ) yathodanam ||11||
yatra tṛṣṇāvinirmuktiḥ payomiśraṁ yathodanam |
yathā padmavane gṛddhā yānti(te) kravyabhakṣiṇaḥ ||12||
evaṁ śānteṣvaraṇyeṣu na bhāntyaśubhacāriṇaḥ |
kvacicchāntaṁ vanaṁ ramyaṁ kvacid devāḥ pramādinaḥ ||13||
kaḥ paramaṁ sukhaṁ prāpnoti?
viparītaṁ na sadṛśaṁ bhānoḥ śītā yathā prabhā |
gatatṛṣṇasya yat saukhyaṁ muktaduḥkhasya tāyinaḥ ||14||
tasyāntareṇa saukhyasya sukhametanna gaṇyate |
dhyāyinastvapramattasya muktapāpasya sarvadā ||15||
tat sukhaṁ tat paraṁ saukhyaṁ nedaṁ tṛṣṇāvidāṁ matam |
munisevyaṁ vanamidaṁ sevitaṁ ca subhāṣitaiḥ ||16||
nārhā (yūyaṁ) rāgagaṇaṁ sevituṁ bho surottamāḥ |
yadetad bhavatāṁ saukhyametanna khalu śāśvatam ||17||
tat sukhaṁ paramaṁ śāntaṁ vītatṛṣṇai niṣevyate |
niḥsevitaṁ vanamidaṁ ye gatāḥ paramaṁ padam ||18||
yat prāpya sarvaduḥkhasyacchedo bhavati sarvathā |
brahmacaryādanirmuṣṭāḥ śīlālāpena vañcitāḥ ||19||
bhikṣūṇāṁ vane vāsa eva sukhāvahaḥ
nārhanti sevituṁ ramyaṁ vanaṁ śāntaṁ subhāṣitam |
śāntaṁ ca bhāvitaṁ (caiva) ramate śubhagocare ||20||
na rāgacāriṇāṁ cittaṁ ramate vanagocare |
na rāgavyākulaṁ cittaṁ vaneṣu labhate dhṛtim ||21||
kaḥ puruṣottamaḥ?
śravyā'mūḍhā matiryasya nityaṁ tribhuvanaṁ kare |
sa ratiṁ labhate śāntiṁ vane puruṣasattamaḥ ||22||
sukhāya vanaṁ sevyam
sa kalparāgakuṭilo nityaṁ rāgādibhirvṛtaḥ |
sa śāntiṁ naiva labhate vane śānte sukhāvahe ||23||
yeṣāṁ tu manasā nityaṁ vane dhyānaniyoginām |
vanaṁ teṣāṁ sadāramyaṁ na tu rāgagaveṣiṇām ||24||
vaneṣu bhāvitaṁ cittaṁ nagareṣu na kupyate |
tasmād vanaṁ sadā sevyaṁ nagaraṁ naiva śasyate ||25||
vikṣipyate hi nagare nṛṇāṁ rāgādibhirvṛtaḥ |
vikṣipta mohakuṭilaṁ vanaṁ bhūyaḥ prasīdati ||26||
tasmād vanaṁ paraṁ śāntaṁ yogināmālayaṁ mahat |
saṁsevyaṁ vītamanasā yasya tad vītakalmaṣam ||27||
ratiṁ mā kṛthā
praśāntendriyacittasya yā ratiryogino hṛdi |
nāsau śaktiḥ sahasrasya (mānavānāṁ) bhaviṣyati ||28||
yā dhyāyino ratirdṛṣṭā vyavadānāya sarvadā |
na yāmeṣvapi sā dṛṣṭā nityaṁ rāgānurāgiṇī ||29||
ratiryā kāmavaśagā sā nityaṁ duḥkhasambhavā |
yā tu kleśavaśāt prītiḥ (sā prītiḥ) śāśvatā nahi ||30||
kaḥ śreyaspadaṁ prāpnoti?
śreyo vaneṣu caritaṁ tattaduccaritaṁ nṛbhiḥ |
yasmāt tat pratibaddhaṁ hi śreyasāṁ padamucyate ||31||
susambhṛtena dharmeṇa rakṣiteneva cetasā |
sudṛṣṭaṁ labhate sthānaṁ yatra doṣo na vidyate ||32||
yaḥ kṣiptamanasā nityaṁ na ca dharmaparāyaṇaḥ |
teṣāṁ vṛthā sukhamidaṁ gacchati na nivartate ||33||
tattvajñā duḥkhaṁ na paśyanti
ye tu tattvavido dhīrāḥ paśyanti jagataḥ sthitim |
anityaduḥkhaśūnyānāṁ teṣāṁ duḥkhaṁ na vidyate ||34||
sukhadharmasya caraṇaṁ jñānasya ca niṣevaṇam |
ahiṁsā satyavacanaṁ tadapyekāntataḥ sthitam ||35||
kaḥ svarga yāti?
ekadharmavyatītā ye ye'dharmaparivañcakāḥ |
tristhānalakṣaṇāviṣṭāste janāḥ svargagāminaḥ ||36||
sukhasya svarūpam
udayavyayadharmāṇāmanityaṁ karmajaṁ hi tat |
tat sukhaṁ sāstravaṁ nityaṁ na bhūtaṁ na bhaviṣyati ||37||
tat sukhaṁ tadvitṛṣṇasya nīrāgasya hi dehinaḥ |
muktirbhavati doṣasya pārasthasya hi tāpinaḥ ||38||
tat kiñcit sāsravaṁ saukhyaṁ tat sarva kṣaṇikaṁ matam |
rāgabandhād vinirmuktaṁ tat sarva niścalaṁ sukham ||39||
ye na kṣipanti duḥkhena sukhe yeṣāṁ na saṅgatiḥ |
te duḥkhasukhanirmuktā nirvāṇasukhagāminaḥ ||40||
anupāyena ye mūḍhāḥ prārthayanti sukhaṁ sadā |
bālukābhiryathā tailaṁ yallabhyaṁ nityameva tat ||41||
na cetasā naraḥ prājño manorathaśatairapi |
śakro'pi tat sukhaṁ kartu yathā karma kṛtaṁ mahat ||42||
sukhāya dharmamācaret
sasukhaṁ yasya tu manaḥ saddharmānucaro bhavet |
duḥkhairmuktyabhilāṣo'yaṁ sa dharme kurute matim ||43||
nāhetukaṁ sukhaṁ dṛṣṭaṁ duḥkhaṁ vā trividhātmakam |
sukhe duḥkhe pṛthagbhāve tasmānnu sukṛta caret ||44||
nedaṁ saukhyaṁ sadā śastamadhruvaṁ vipralopi ca |
tṛṣṇāviṣeṇa sammiśraṁ viṣamiśraṁ yathodanam ||45||
tat saukhyaṁ (hi)satāṁ śastaṁ yatra mṛtyurna vidyate |
na ca priyeṇa viśleṣo nāpriyeṇa samāgamaḥ ||46||
kīdṛśaṁ sukhaṁ duḥkhajanakam ?
yadetat strīmayaṁ saukhyametad duḥkhāya kalpyate |
tadbījavartakā dṛṣṭā narakeṣūpapattaye ||47||
yat sukhaṁ duḥkhajanakaṁ kathaṁ tat sukhamiṣyate?
duḥkhād duḥkhataraṁ jñeyaṁ pariṇāmavaśena tat ||48||
yadetad bhujyate saukhyametat kālena naśyati |
sūryastāstaṅgatasyaivaṁ raśmayaḥ saha cāriṇaḥ ||49||
vikṛtiṁ yasya (ca ) manaḥ sukhaduḥkhairna gacchati |
sa dhīmān suraloke ca gatvānyallabhate sukham ||50||
bhuktaṁ sukhaṁ purāṇaṁ tu hīnakarma karoti ca |
purāṇaṁ sukṛtaṁ śīrṇa mṛtyukāle na budhyate ||51||
sarva sukhamanityaṁ bhavati
yadidaṁ dṛśyate saukhyaṁ manovākkāmajaṁbhṛśam |
anityaṁ tad vināśatvamacireṇa bhaviṣyati ||52||
phenabudbudasaṅkāśaṁ marīcyudakasannibham |
cañcalormi sukhaṁ sarva vinipāto bhavārṇave ||53||
niṣpratīkāraviṣamaḥ sarvabhūtabhayāvahaḥ |
cakravātapravego (vai) mṛtyurājaiṣa dhāvati ||54||
nāśayitvā sukhaṁ sarva nāśayitvā ca jīvitam |
karmasaṅkalpavāhyeṣu lokamanyatra neṣyati ||55||
yadatīva sukhaṁ nṛṇāṁ taddhi saukhyāya kalpyate |
yannaiṣyati sukhaṁ kiñcit taddhi naiva vigaṇyate ||56||
vartamānaṁ tu yat saukhyaṁ tṛṣṇāviṣavivarjitam |
sarva hyanātmajaṁ duḥkhamanityaṁ saṁskṛtaṁ balam ||57||
laukikaṁ sukhaṁ na sukham
yad sukhaṁ triṣu lokeṣu na śastaṁ tattvadarśibhiḥ |
tena matvā kathaṁ devā bhavanti vigatajvarāḥ? ||58||
aviṣṭovatakālo'yaṁ bhairavo yāti sattvaram |
yo bhokṣyate surān sarvān śuṣkendhanamivānalaḥ ||59||
atiyāti sukhaṁ sarva kriyatāṁ śraiyasaṁ manaḥ |
mā paścāt saṁbhavo yoge mṛtyukālo bhaviṣyati ||60||
sukhamasthiraṁ bhavati
janmāntarasahasreṣu yad muktaṁ karmajaṁ sukham |
taraṅgasannibhaḥ kvāyaṁ(jānīyād) bāliśo'sthiram ||61||
kaḥ sukhena prasīdati?
na sukhaistṛpyate bālastathā kāṣṭhairyathā'nalaḥ |
tasmānna (sukha) saktasya sukhaṁ bhavati naiṣṭhikam ||62||
viṣasya doṣamuktasya kāmadoṣānudarśinaḥ |
dhyāyinaścāpramatasya tat sukhaṁ yadanāvilam ||63||
sukhī bhavati tat prāpya na sukhaṁ bhavajanmanaḥ |
bandhamiśraṁ viṣaṁ yadvad dharmasaukhyodayastathā ||64||
kāmavirahitaḥ sukhamaśnuvate
tasmāt tatsukhasaktānāṁ nityaṁ kāmagaveṣiṇām |
bhavantyanekasaukhyā(ni)tasmāt kāmo na jāyate ||65||
jñānenaivendriyāṇi svagocare nivartante
nendriyāṇāṁ jayaḥ śakyaḥ karttu viṣayagocare |
jñānena hi nivartante indriyāṇi svagocare ||66||
bālā eva gatipañcake bhramanti
duḥkhe sukhābhisaṁsaktā nityaṁ bālā (haya)medhasaḥ |
viparyayā paribhrāntā bhramanti gatipañcake ||67||
kutra sukhaṁ duḥkhasadṛśaṁ bhavati ?
yadatyantasukhaṁ dṛṣṭaṁ tat sukhaṁ satyamucyate |
yatra duḥkhaṁ vipākaṁ syāt tat sukhaṁ duḥkhameva tat ||68||
pāpasyākaraṇameva sukham
anyāgatasya duḥkhasya pratighātayate budhaḥ |
pāpasya hetujaṁ duḥkhaṁ pāpasyākaraṇaṁ sukham ||69||
||iti sukhavargo trayastriṁśaḥ ||
(34) mitravargaḥ
kaḥ pāpānnivārayati?
tanmitraṁ mitramityuktaṁ yanmitraṁ sāmparāyikam |
nivartayati yaḥ pāpād vyasanāccāpi rakṣati ||1||
praveśayati yannityaṁ taddhitaṁ sāmparāyikam |
mitraṁ bhavati tannṛṇāṁ na mitraṁ pāpakārakam ||2||
saṁsargajā doṣaguṇā bhavanti
apūtiḥ pūtisaṁśleṣāt pūtirevopajāyate |
na pūtiḥ pūtasaṁśleṣamapūtiṁ karttumarhati ||3||
yādṛśena (hi) saṁśleṣaṁ kurute puruṣaḥ sadā |
taddoṣāt sadṛśo dṛṣṭaḥ śubho vā yadi vā'śubhaḥ ||4||
na śubhaṁ duḥkhakārakam
śubhārthī puruṣaḥ sarvānaśubhānnaiva sevate |
tenāsau duḥkhamāpnoti na śubhaṁ duḥkhakāraṇam ||5||
guṇadoṣayorlakṣaṇam
saṁśleṣajā guṇāḥ dṛṣṭā doṣāḥ saṁśleṣajātayaḥ |
lakṣaṇaṁ guṇadoṣāṇāmidamuktaṁ svabhāvajam ||6||
yaśasā yujyate yo hi nityaṁ sādhusamāgamāt |
asādhu'saṅgamācchrīghraṁ prayāti puruṣādhamaḥ ||7||
satsaṅgatiphalam
etat sāraṁ sadā kārya yadasādhuvivarjanam |
sādhubhiśca sadā vāso duṣṭāṇāṁ ca vivarjanam ||8||
doṣān samuddhareddhīmān guṇavṛddhiṁ samācaret |
(sādhu) mitraṁ prakurvīta kausīdyavimukho bhavet ||9||
na māninaṁ kusīdaṁ vā nityaṁ sarvānuśaṅkinam |
liptapāpamatikrūraṁ mitraṁ kuryānna paṇḍitaḥ ||10||
udyuktaṁ mṛdujātīyaṁ dharmiṣṭhaṁ doṣavarjitam |
samyagdṛṣṭiracapalaṁ mitraṁ seveta paṇḍitaḥ ||11||
na pāpakaṁ bhavenmitraṁ bhaveduttamapauruṣaḥ |
uttamaṁ bhajamānasya na doṣebhyo bhayaṁ bhavet ||12||
kaḥ laghutāṁ yāti?
rūpaiśvaryakulādīni bhidyante (yasya) dehinaḥ |
bhayapradaṁ taṁ mātaṅgaḥ prayāntaṁ naiva paśyati ||13||
udvṛttaḥ puruṣo nityaṁ pramādākulitendriyaḥ |
laghutāṁ yāti loke'smin pretyapāpeṣu pacyate ||14||
rūpaiśvaryamadārthā ye te narāḥ pāpakāriṇaḥ |
teṣāṁ na suśamaṁ (karma) pretyapāpeṣu pacyate ||15||
rūpaiśvaryakulārthā ye na te tattvasya bhāginaḥ |
atattvabuddhayo bālā na taranti bhavārṇavam ||16||
jñānaśīlādiyutaṁ kulaṁ śreṣṭham
etatkulaṁ ye vibhavā yaccānyat sukhamiṣyate |
sarvāṇyetānyanityāni tasmātteṣu na viśramet ||17||
na jñānaśīlanirmuktaṁ kuśalaṁ yānti paṇḍitāḥ |
yeṣāṁ jñānaṁ ca śīlaṁ ca te kule mahati sthitāḥ ||18||
carituṁ cāmalaṁ śīlaṁ śīlameva mahādbhutam |
mahākulaprasūtāste (paṇḍitāḥ) vaśamāninaḥ ||19||
dānaśīlatapodhyānasatyaiśvaryaparākramaiḥ |
saṁyuktā ye kulīnāste ye na dharmavivarjitāḥ ||20||
naiśvaryajñānahīnasya na kulaṁ nāpi saṅgatiḥ |
tasmātkulaṁ jñānamayaṁ jñānahīnaṁ na tat kulam ||21||
||iti mitravargaścatustriṁśaḥ ||
(35) rājāvavādavargaḥ
dhārmiko rājā svarga yāti
bhuvaṁ parijano paśyan dharmacārī jitendriyaḥ |
sa rājā dhārmiko dhīmān svargalokopapattaye ||1||
kaḥ lobhanirmukto rājā?
niyataṁ yaḥ karaṁ kāle dharmeṇa paribhujyate |
sa rājā lobhanirmukto yāmānāmadhipo bhavet ||2||
rājñaḥ svarūpam
kṣamāvān priyavākyo yaḥ krodhaharṣādidhārakaḥ |
sa mahīṁ pālayettvenāṁ loke hi śreṣṭhatāṁ gataḥ ||3||
apakṣapātinaḥ śraddhā mitreṇa ca (vi)hanyate |
sa rājanyasabhājetā devalokāya kalpyate ||4||
baddhadarśī mahātmā yo gurupūjaka eva ca |
alolo yo dṛḍhamatirdevānāmantikaṁ vrajet ||5||
pūrve yat pitṛbhirdattaṁ devānupadiśanti ca |
na ca hiṁsati bhūtāni sa deveṣūpapadyate ||6||
dānaśīle sadā dakṣo dharmavādī jitendriyaḥ |
sa matvāryāṁ mahīṁ kṛtsnāṁ devalokaṁ mahīyate ||7||
nādhārmikaṁ dhārayati dhārmikeṣu ca rakṣati |
sa dharmaśīlasaṁśuddho devānāmantikaṁ vrajet ||8||
na strīṇāṁ vaśago rājā sādhūnāṁ ca vaset sadā |
sa nirmalamatirdhīraḥ suralokopapattaye ||9||
na sarvasya vacogrāhī priyaḥ sādhujanasya tu |
so'mṛtastattvadarśīvā nākṛṣṭa iva rohati ||10||
ko yāmānāmadhipo?
yo dharmalobhamāyāti draviṇaṁ naiva lapsyate |
sa lobhamalanirmukto yāmānāmadhipo bhavet ||11||
na mithyādarśanenāpi strītvadarśanatatparaḥ |
sa śuddha eva vimalo yāmānāmadhipo bhavet ||12||
kaḥ rājā devapriyo bhavati?
prājñaḥ śīle sadāyukto dānenābhīkṣṇatāṁ gataḥ |
pravijitya mahīṁ kṛtsnāṁ pretya devapriyo bhavet ||13||
priyasya tu bhaved vākyaṁ stotrotsavakaraṁ param |
āhlādayitvā vasudhāmante devopapattaye ||14||
avisaṁvādakaṁ vākyaṁ yasya merurivācalam |
satyasopānamāruhya devānāmantike gataḥ ||15||
hrāsa-vṛddhī ca bhūtānāmakasmāt kurute hi yaḥ |
sa rājā vai paro devairdevaloke ca tiṣṭhati ||16||
manuṣyāntaratattvajño yo vetti hi balābalam |
sa dhī-balābhyāṁ saṁyukto yāmānāmadhipo bhavet ||17||
traidhātukapadaṁ yacca ratnatrayamihocyate |
yastat pūjayate rājā sa deveṣūpajāyate ||18||
kālaṁ niyatadarśī yaḥ prajānāṁ ca hite rataḥ |
sarvato bhadrakāntāro devānāmadhipaḥ smṛtaḥ ||19||
nindāmalavinirmuktaḥ saṅgadoṣavivarjitaḥ |
jñānagocarasampūjyo niyataṁ deva eva saḥ ||20||
kaḥ svarga yāti ?
kausīdyadoṣarahito nityaṁ dṛḍhaparākramaḥ |
nāśayitvā sa doṣaughān pretya svargeṣu jāyate ||21||
sanmitraiḥ parivārito rājā devādhipo bhavati
hitāni yasya mitrāṇi karmakartṛṇi nityaśaḥ |
sa mitraiḥ samparivṛto nṛpo devādhipo bhavet ||22||
nānuseveta durvṛttān vākkṣepeṇa ca varjitaḥ |
sa sadyo viṣanirmuktaḥ surāṇāmadhipo bhavet ||23||
krodhaharṣavighātāya na ca pāpeṣu rakṣyate |
sa pāpapaṅkanidhautaḥ suralokādhipaḥ sadā ||24||
na śaktaḥ pānabhojyeṣu saṁsaktastu śubhe sadā |
sa śuddhadharmasandarśī vibudho'dhikatāṁ vrajet ||25||
kaḥ padamuttamaṁ prāpnoti?
sucintitaṁ cintayati (yo) dharmeṣu ca vartate |
dharmodayena dṛṣṭena yathā yāti triviṣṭapam ||26||
saṁsārād dīrghasūtrād yastvaritaṁ dharmamācaret |
sa dīrghasūtranirmuktaḥ prayāti padamuttamam ||27||
dharmeṇa prajāpālakaḥ svargasukhaṁ yāti
dharmeṇaiva prajā nityaṁ prapālayati (yo) nṛpaḥ |
sa dhārmikaḥ praśastātmā suraloke mahīyate ||28||
daśeme kuśalā dharmā ihoktāstattvadarśinā |
yaste prakurute dharmān sa surādhipatāṁ vrajet ||29||
hetupratyayasandarśī mārgāmārgau tathaiva ca |
sa dṛṣṭimalanirmukto vibudho'dhikatāṁ gataḥ ||30||
kīdṛśairguṇayutaiḥ rājā devānāmadhipo bhavati
yo devatāṁ pūjayati yathā cāhni mahīpatiḥ |
sa devapūjito bhūyo devānāmadhipo bhavet ||31||
anāvilena manasā prasannaścādhidārakaḥ |
svasvadāraiśca santuṣṭo devānāmadhipo bhavet ||32||
kaḥ śīlavān?
hīyate yo na viṣayaiḥ sarvabālāpahāribhiḥ |
sa śīlavān divaṁ yāti nityaṁ śīlena rakṣitaḥ ||33||
avidyāvarjakān nityaṁ sevate yaḥ sudhārmikān |
saddharmacintakaḥ saukhyaṁ kalpate sura(saṁ)sadi ||34||
(vyāpāraiḥ svasthacitto yaḥ ) pārṣadālāpahāribhiḥ |
sa śīlavān divaṁ yāti nityaṁ śīlena rakṣitaḥ ||35||
saddharmī rājā eva vasudhādhipatiḥ
sadvyāpārāddharmamimaṁ pālayan vasudhādhipaḥ |
praśāsti ca mahīṁ kṛtsnāṁ yāmānāmadhipo bhavet ||36||
satkarmaniratasya rājño bhṛtyo'pi śobhate
satkarmanirato bhṛtyo nṛpe sadguṇaśālini |
jano nirmalatāṁ yāti śaraccandra ivāmbare ||37||
kaḥ rājā devatulyo bhavati?
hetulakṣyavidhijñā ye aviruddhāḥ parasparam |
samyaksvāmyarthakarttāraḥ devānāṁ vaśamāgatāḥ ||38||
||iti rājāvavādavargaḥ pañcatriṁśaḥ ||
36) stutivargaḥ
buddha-stutiḥ
samasattvāgravedāya sarvasattveṣu bandhave |
sanmārgasārthavāhāya bhavabandhanabhedine ||1||
(nā)nādṛṣṭivibhedāya sarvasaṁśayamocine |
samyagdṛṣṭiniveśāya namaḥ sañjñānacakṣuṣe ||2||
sarvasaṅkaṭabhedāya tridoṣamalaśodhine |
namo nakṣatrabhūtāya sarvabījaphaloruhe ||3||
sarvaprajñākarāgrāya sarvadhyānāgravedine |
sarvaratnottamāryāya namo'lānāgradarśine ||4||
iyaṁ sā lokanāśasya viprayuktasya tāpinaḥ |
pratimā dṛśyate śāntā mokṣamudghāṭyakārikā ||5||
samarcatīmāṁ nityaṁ (yaḥ) puruṣaḥ śāntamānasaḥ |
sa mucyate bhavabhayānnivṛttiṁ cādhigacchati ||6||
etacchāntapadaṁ ramyametannaiṣṭhikamucyate |
yadayaṁ bhāṣate dharma nirvāṇapuradeśikaḥ ||7||
asya vākyaṁ samālambya puruṣādhīnavikramāḥ |
ākarṣanti padaṁ nityaṁ yadanantasukhāvaham ||8||
etat pūrva samāruhaya puruṣāstattvacintakāḥ |
trilokaughārṇavaṁ ghoraṁ taranti bhavasāgaram ||9||
ayaṁ sa cakṣurlokasya samantāddhi vicakṣuṣaḥ |
ayaṁ jyotiḥ paraṁ jyotiryajjyotiḥkāṣṭhasambhavam ||10||
kalpāntaṁ prāṇināṁ citte nṛṇāṁ rāgādibhirmalaiḥ |
jñānatoyena mahatā śodhayatyeva vāṅnṛpaḥ ||11||
yanna dṛṣṭaṁ padaṁ sarvaistīrthikairjñānapāṇibhiḥ |
tatpadaṁ vimalairvākyaistvayā nṛṇāṁ pradarśitam ||12||
pramādaparamo'nātho jano'yaṁ tāritastvayā |
tīrṇaḥ pāragato nāthastārayatyaghanāśanāt ||13||
hitārtha sarvajagatastvamevaiko vyavasthitaḥ |
ahitānāṁ hitāyaiva tvameva puruṣottamaḥ ||14||
anādimati saṁsāre nṛṇāṁ kleśāpahārakaiḥ |
tvayā viśodhito vākyaistamaḥ sūryodaye yathā ||15||
akṣayaḥ sarvadharmāṇāṁ jñānalokakaro mahān |
tvamevaiko jagannātha lokottaraguṇārṇavaḥ ||16||
||iti stutivargaḥ ṣaṭtriṁśaḥ ||
puṇya-deva-sukhairmitra-rāja-stutibhiranvitāḥ |
saddharmasmṛtivaipulyai gṛhīto'yaṁ samuccayaḥ ||
||iti caturtham udānam ||
ye ca dharmā hetubhavā teṣāṁ tathāgato'vadat |
teṣāṁ ca yo nirodhaścaivaṁvādīmahāśramaṇaḥ ||
puṇyamavāptamantrakleśaṁ
vibhidyājanavalāśrīkam |
yāvajjagadvyākulaṁ tarkaniṣṭhaiḥ
samākulaṁ vetti satyavacanaiḥ ||
vaipulyamahāgambhīrodadhisūtravarād bhikṣu(ṇā)avalokitasiṁhenoddhṛtamiti |
mohā'śivādirahitasya vākyavidyasya vipulārjanasya 'dharmasamuccayo' nāma
dharmaparyāyaḥ samāptaḥ |
||iti śubham ||
Links:
[1] http://dsbc.uwest.edu/node/7613
[2] http://dsbc.uwest.edu/node/5939
[3] http://dsbc.uwest.edu/node/5940
[4] http://dsbc.uwest.edu/node/5941
[5] http://dsbc.uwest.edu/node/5942
[6] http://dsbc.uwest.edu/node/5943
[7] http://dsbc.uwest.edu/node/5944
[8] http://dsbc.uwest.edu/node/5945
[9] http://dsbc.uwest.edu/node/5946
[10] http://dsbc.uwest.edu/node/5947
[11] http://dsbc.uwest.edu/node/5948
[12] http://dsbc.uwest.edu/node/5949
[13] http://dsbc.uwest.edu/node/5950
[14] http://dsbc.uwest.edu/node/5951
[15] http://dsbc.uwest.edu/node/5952
[16] http://dsbc.uwest.edu/node/5953
[17] http://dsbc.uwest.edu/node/5954
[18] http://dsbc.uwest.edu/node/5955
[19] http://dsbc.uwest.edu/node/5956
[20] http://dsbc.uwest.edu/node/5957
[21] http://dsbc.uwest.edu/node/5958
[22] http://dsbc.uwest.edu/node/5959
[23] http://dsbc.uwest.edu/node/5960
[24] http://dsbc.uwest.edu/node/5961
[25] http://dsbc.uwest.edu/node/5962
[26] http://dsbc.uwest.edu/node/5963
[27] http://dsbc.uwest.edu/node/5964
[28] http://dsbc.uwest.edu/node/5965
[29] http://dsbc.uwest.edu/node/5966
[30] http://dsbc.uwest.edu/node/5967
[31] http://dsbc.uwest.edu/node/5968
[32] http://dsbc.uwest.edu/node/5969
[33] http://dsbc.uwest.edu/node/5970
[34] http://dsbc.uwest.edu/node/5971
[35] http://dsbc.uwest.edu/node/5972
[36] http://dsbc.uwest.edu/node/5973
[37] http://dsbc.uwest.edu/node/5974
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.222.188.218 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập