The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112)
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Tìm lỗi của người khác rất dễ, tự thấy lỗi của mình rất khó. Kinh Pháp cú
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Cái hại của sự nóng giận là phá hoại các pháp lành, làm mất danh tiếng tốt, khiến cho đời này và đời sau chẳng ai muốn gặp gỡ mình.Kinh Lời dạy cuối cùng
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Nên biết rằng tâm nóng giận còn hơn cả lửa dữ, phải thường phòng hộ không để cho nhập vào. Giặc cướp công đức không gì hơn tâm nóng giận.Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Citralakṣaṇam »»
citralakṣaṇam
atha bhāratīyabhāṣāyāṁ citralakṣaṇam |
prathamaḥ parivarttaḥ
brahmāṇaṁ ca mahādevaṁ nārāyaṇaṁ sarasvatīm |
varadāṁ ca mayā natvā kriyate jayamaṁgalam ||1
prajāpatestathā śambhoḥ padmāsyāyāstathā giram |
pārvatyā anusṛtyaiva jāyatāṁ kila paṇḍitāḥ ||2
tadanantaraṁ citralakṣaṇamucyate |
maṁgalamastu |
mahādevāya devāya sarvavidyavijānate |
namo namo mayā samyagucyate citralakṣaṇam ||3
ādau candramasaṁ vande haraṁ ca candraśekharaṁ |
viṣṇūvindrau sūryamagniṁ ca varuṇaṁ marutaṁ tathā ||4
namaskaromyahaṁ caiva viśvakarmaprajāpatī |
nagnajitaṁ namaskṛtya tvācāryāṁśca punaḥ punaḥ ||5
varṇaṁ ca citrakarmātha śāstrānusāratastathā |
yathājñānaṁ yathāśakti saṁkṣepeṇa mayocyate ||6
viśvakṛnnagnajiddevaprahlādasāramujjvalam |
lakṣaṇamanusṛtyaica viduṣāṁ sudhiyāṁ punaḥ ||7
saṁgṛhya mativṛddhaye nānāśāstrasamuddhṛtam |
ucyate citralakṣaṇaṁ śṛṇvantu tadvidā janāḥ ||8
puredaṁ lakṣaṇaṁ śrutvā nararājo mahodharaḥ |
dharmajñaḥ satyaniṣṭhaśca buddhimāṁśca yaśo'nvitaḥ |
viśruto bhayajinnāmnā tathābhūt dharaṇītale ||9
guṇottamasya bhūpasya dhārmikasya praśāsane |
śatasahasravarṣāṇi cāyuḥ prajāḥ prapedire ||10
nīrogā na ca hantāro manorogavivarjitāḥ |
akālamṛtyuhīnāstāḥ kutaḥ krodhāḥ kuto malāḥ ||11
vāyuḥ supravahaścaiva śakraḥ suvarṣakastathā |
varṇrasasametāni vījamūlaphalāni ca || 12
varṇāśramā hi catvāro na cyutā dharmatatparāḥ |
ṛddhiguṇasamāyuktaṁ śrīmad vikasitaṁ jagat || 13
evambhūte sthite rāṣṭre sukhaśāntisamanvite |
bhayajito manaḥ śuddhaṁ pravṛttaṁ tapasi drutam || 14
suduṣkaraṁ tapaḥ kṛtvā rājñātiśuddhacetasā |
varā bahuvidhā prāptā devāllokapitāmahāt || 15
viṣayastasya śatrubhirdevāstrairapi durjayaḥ |
uttamāpratirodhyā ca sarvaśāstre matistvatha || 16
sarvaguṇairupetasya parākrāntasya dhīmataḥ |
mahābhāgasya devānāṁ prabhāvaiḥ prāptaviśruteḥ || 17
sarvavidyāśrayasyāsya mūrttadharmasya bodhinaḥ |
maṇiputrasamākhyaspa etādṛśasya bhūpateḥ || 18
savidhe tvāgataḥ kaścid rudan vipro'tiduḥkhitaḥ |
kathaṁ rodiṣ bho vipra cetyapṛcchad dvijaṁ nṛpaḥ || 19
kruddhena tena vipreṇa kathito nṛpatistadā |
tava śāsanakāle'smin deśe'kālamṛtiyataḥ || 20
tato'dharmeṇa rājyaṁ taṁ śāssīdaṁ nṛpa niścitam |
viṣmayo ya itaḥ pūrvaṁ na jāto'sau pravartate || 21
madīyavaṁśarakṣākṛt lakṣaṇākṛtisundaraḥ |
akālamṛtyunā kasmāt kroṛato'pahṛtaḥ sutaḥ || 22
bramha priyau hi rājan tvaṁ sarva jānāsi bhūtale |
prāṇatulyaṁ sutaṁ mahyaṁ dehi svāmin kṛpānvitaḥ ||23
dayāṁ yadi na kuryāstvaṁ śaktiman guṇavan nṛpa |
tṛṇakhaṇḍāṇiva prāṇān tvatsavidhe tyajāmyaham || 24
bhāṣite tu dvijenaivaṁ buddhimān puraṣottamaḥ |
ākarṣaṇe sutaṁ tasya matiṁ cakre nṛpālakaḥ || 25
sāntvitastu nṛvākyena " āgaccha mama dāsa hi" |
sūryavarcodharaṁ yamamuditaṁ tatra dṛṣṭavān || 26
dharmarājaṁ jagadbandyaṁ praṇamya bhayajinnṛpaḥ |
brāhmaṇasya hitārthāya sādaraṁ vākyamabravīt || 27
pratyupakṛddvijātestu prāṇebhyo'pi sutaḥ priyaḥ |
cākāle'pahṛto yo'sau tava dūtena durdhiyā || 28
prabho tribhuvanasyāpi dīyatāṁ tanayaḥ priyaḥ |
viśvakarman dvijanmane asmai prītyā ca dhīmate || 29
śrutvā pretādhipo vākyaṁ pūjanīyaṁ hasan nṛpam |
dadau pratyuttaraṁ mṛdu tejasā pūritaṁ vacaḥ || 30
svakīyakarmavaśād jīvāḥ sarve madvaśagā dhruvam |
kasyāpyākarṣaṇe tyāge svecchāśaktiḥ kuto mama || 31
sukhaṁ vā yadi vā duḥkhaṁ sarvaṁ karmavaśaṁ sadā |
tasmāt rājan vijānīyān mayā naiva pragṛhyate || 32
madgṛhaṁ pratipadyātha śarīrī na nivartate |
kālena mahatākṛṣṭo dvijaputro balīyasā || 33
kuśalaṁ cākuśalaṁ vā sarvamihānubhūyate |
karmānusāriṇī bhūmirvijñeyā ca sadā nṛṇām ||34
evamuktaḥ punarbhūpaḥ prāha vaivasvataṁ yamam |
matprārthanāvaśād deva dehyasmai putramuttamam || 35
na śakyate na śakyate yama āha punaḥ punaḥ |
dehi dehi sutaṁ deva rājñāpi prārthitaḥ punaḥ || 36
āgrahasyātiśayyaṁ ca tayoritthaṁ babhūva ha |
vyākulau tī mahāyuddhe tadā liptau babhūvatuḥ || 37
tiṣṭha tiṣṭheti ta rājā bahuśaḥ prāha vīrahā |
sthito'smīti raṇe rājan tamavocad nṛpaṁ yamaḥ || 38
asaṁkhyānāṁ ca vāṇānāṁ tīkṣṇānāṁ parivarṣaṇam |
akarod bhayajid rājā yamasyopari sarvataḥ || 39
śrutaghnaṁ sarvato divyaṁ meghato vārivarṣavat |
apratirodharupaṁ tadastraṁ vavarṣa dharmarāṭ || 40
tena rājā mahākruddho mahāprabhāvaśālibhiḥ |
yamadūtāṁścadevāstraiḥ prapīḍya mumude bhṛśam || 41
śūlāsiprāsamudgarā yamadūtavinirgatāḥ |
bhūpena sarvathā naṣṭā bhayapravartakā ime || 42
preto dāruṇarupī ca pratidiśamadhāvata |
naṣṭaḥ senāpatiścaiva āgamadāhavād drutam ||43
tataḥ pretādhipo devo dṛṣṭvā taṁ tu parājitam |
yathājñākāriṇaṁ daṇḍaṁ jagrāha pratihiṁsayā || 44
kālāgnisadṛśaṁ dṛṣṭvā utkṣiptaṁ pṛthivīpatiḥ |
brahmaśiro'ṅkita cāstramātmahaste gṛhītavān || 45
sarve bhūtā bhayatrastā mahābhūto'pi sarvataḥ |
babhūvurāturā sarve tena durlakṣaṇena vai || 46
duḥkhitāṁ sakalāṁ pṛthvīṁ dṛsṭvā brahmā tathā suraiḥ |
ājagāma svayaṁ tatra tasmin deśe raṇākule || 47
brahmāṇaṁ svāgata dṛṣṭvā bhayajinnṛpasattamaḥ |
sāñjaliḥ pūjayitvā taṁ prāha yathāyathaṁ vacaḥ || 48
yamo'pi praṇipatyātha sarvāmakathayat kathām |
vaiklavyakāraṇani ca śrutvā śeṣāṇi sṛṣṭikṛt |
pratyāvṛtya raṇād devaḥ kathayāmāsa tau tadā || 49
na doṣo bhavatāṁ nātha mṛtyupatermahātmanaḥ |
satyanarādhipasyaiva kālasya na tu karmaṇaḥ || 50
purā śubhāśubhaṁ karma tathā ca śiśunā kṛtam |
labdhañca maraṇaṁ śīghra janma prāpya ca mānuṣam ||51
sāphalyameti te śramo brāhmaṇasyāsya pūjanāt |
tasminnupāyavidyeyaṁ matprasādāt prapūjyatām || 52
varṇādīnāṁ samāyogaiḥ etaddvijasutākṛtim |
rupamālikha bho rājan sarvalokahitāya vaṁ || 53
āvirbhūtena brahmaṇā itthamukte suvuddhimān |
jīvayituṁ lilekha taṁ dvijaputraṁ mahopatiḥ |
brahmā taccitramādāya yojayāmāsa jīvitam || 54
vikacotpalacakṣuṣmān sukumāraśarīradhṛk |
cakṣurunmīlya sānandaṁ punarjīvanamāpede || 55
jīvitaṁ putramāsādya hṛṣṭo brāhmaṇasattamaḥ |
bramhāṇamabhivandyātha svīyaputraṁ gṛhitavān || 56
brahmābravīt tato bhūpaṁ brāhmaṇaprītaye ime |
yamadutā jitāḥ śaktyā sādhu sādhu kṛtaṁ tvayā || 57
brahmāṇā kathite tvevaṁ sa rājā harṣamāptavām |
sarvadamankārī tu daurmanasyaṁ yamo gataḥ || 58
aprasannaṁ yamaṁ dṛṣṭvā vacobhirmadhurairbhṛśam |
brahmā svayaṁ samāśvāsya bhūpatiṁ prāha sattamaḥ || 59
dharmanītiḥ suvijñāya na nindet kāmapi prajām |
sadānandapradobhavyastvabhimānaṁ ca varjayet || 60
yatra sevā satāṁ nāsti tatra nindā bhaved dhruvam |
nālpamapi sukhaṁ kiñcidānpoti nindukaḥ sadā || 61
dveṣiṇo'pi budhāḥ svargād bhavanti vicyutāstahā |
ahaṅkānarayuta bhūtaṁ tyajanti sarvamānavāḥ || 62
nirahaṅkāriṇā tasmāt bhavitavyaṁ sadā khalu |
jātyā balena dānena naipuṇyena ca vidyayā ||63
devatānāñca viprāṇāṁ viśeṣaṇa samādaraḥ |
prakartavyo na kartavyo nindopāyaḥ kathañcana || 64
avirodhena satkāraḥ karaṇīyaḥ sadā nṛpaiḥ |
kṣamāvalambanīyā syāt nindā tyājyā tathaiva ca |
sarvajño nirahaṁkaro guṇine na dviṣennṛpaḥ ||65
puruṣaṁ vacanaṁ tyājyamāghātaṁ visṛjet sadā |
pratyakṣaṁ prāpyate yattu sārthakyaṁ tasya cintayet || 66
devavipravirodhināṁ kutrāpi na sukhaṁ bhavet |
vidhiyaṁ naiva kāryaṁ hi yamasyāpi tato nṛpa || 67
brahmaṇetthaṁ sa bhūpālo hyupadiṣṭo dvijapryaḥ |
namaskṛtya yamasvārthe kṛtavān supriyaṁ tathā | 68
yamo'pi prītimāpanno brahmā prasannatāṁ gataḥ |
aśokaṁ prītimāpede jagadetañcarācaram || 69
atha brahmā nṛpaṁ prāha nagnaṁ pretaṁ nivāraya |
yamadāsaiḥ sadā viśvaṁ na pātayed bhavān khalu || 70
balena tejasā cāpi tapasemaṁ guṇaṁ nṛpāḥ |
anukuryurna karttavyo'kuśala iha bhāvini || 71
bhavān mahāyaśasvī ca karaṇīyo mayā kṣitau |
nivartasva kumārgebhyastvaṁ sadā pṛthivīpate || 72
pretaparyāyakaṁ nagnamajaiṣīstvaṁ yato balāt |
mama prasādād rājendra brāhmaṇānugrahāttathā |
prajāpatitulaḥ pṛthvāṁ yaśasvī tvaṁ bhaviṣyasi || 74
vedajño vrataniṣṭhaśca tapasā śuddhamānasaḥ |
prajāḥ pālaya niṣpāpaḥ anumatistathā mama || 75
asya brāhmaṇaputrasya citrasya lekhanena ca |
tādṛśeṇa kṣitāvādicitrāviṣkārako bhava || 76
lokānāṁ hitasādhanāt pūjanīyo bhaviṣyasi |
adya prabhṛti taccitra jagadvandyaṁ bhavet sadā || 77
pāpaghnaṁ ca manohāri protisukhapradaṁ nṛṇām |
maṅgalaśropradāyakaṁ rakṣoghnaṁ śatrunāśanam || 78
tavādau lekhakakhyātiḥ mameyaṁ vacanena ca |
citramiti prasiddhaṁ tat sarvatraiva bhaviṣyati || 79
brahmaṇetthaṁ vacasyukte yamo vipraśca nagnajit |
sarve nemuśca bhaktyā taṁ brahmāṇaṁ lokapālakam || 80
sarveṣāṁ maṅgalaṁ kṛtvā trilokeśaḥ prajāpatiḥ |
sarvadevagaṇaiḥ sārdhaṁ jagām svagṛhaṁ mudā ||81
rājātha dharmarājaṁ taṁ pūjayitvā prayantataḥ |
svasthānamāgato dhīmān prīṇayitvā yamaṁ tathā || 82
athāsau brāhmaṇastuṣṭaḥ prapayau nagaraṁ drutam |
yasmād deśāt samāpannastatraiva praviveśa ca || 83
hṛṣṭo rājā samitraśca citrasaṁracanāya vai |
udyato'bhūt sadaivāsau saputre prasthite dvije || 84
sarvarūpānukūlaṁ tat mānaṁ vā kīdṛśaṁ bhavet |
tat praṣṭuṁ sṛṣṭikattariṁ brahmalokaṁ jagāma saḥ ||85
kṛpayā brūhi me brahman citrasaṁlekhanakramam |
citrasya lakṣaṇāni me nānāvidhāni santi ca || 86
parimāṇaṁ kimasya syāt vidhinā kīdṛśena vā |
utpādanīyametaddhi sāñjaliḥ pṛṣṭhavān nṛpaḥ ||87
brahmātha prāha bhūpendraṁ śṛṇu rājan samāhitaḥ |
atiguhyaṁ mahad vākyaṁ paramaṁ kathayāmi te || 88
sṛṣṭerādau samāyātā vedā yajñāśca bhūpate |
tataḥ prajā mayā sṛṣṭā upadiṣṭāśca tā mayā || 89
caityānāṁ karaṇāyaiva citraṁ saṁlikhyate yataḥ |
vedāccitraṁ prajātaṁ vai tasmād jñeyaṁ tathaiva tat || 90
ādau saṁlikhitatvācca citramityucyate tataḥ |
carācarayutā vṛkṣā jaṅgamāśca yathāsthitāḥ |
tathā pralikhanātteṣāṁ taccitramiti kathyate || 91
girīṇāṁ sumeruḥ śreṣṭhaḥ aṇḍajānāṁ khagādhipaḥ |
yathā nareṣu bhūpendrastathā citraṁ kalāsu vai || 92
patanti sāgare nadyaḥ samudrā ratnamāśritāḥ |
nakṣatraiścāśritaḥ sūryo bramhā ṝṣyāśrayo yathā |
tathaiva citrakarmaṇi kalāḥ sarvāḥ samāśritāḥ || 93
himālayo yathā śreṣṭho nageṣu sakaleṣu ca |
gaṅgā nadiṣu śreṣṭhaiva graheṣu somabhāskarau || 94
sameṣu vainateyaśca mahendro devavṛndake |
tathā śreṣṭhaṁ bhaveccitraṁ sarvāsu hi kalāsu ca || 95
nagnajid gaccha tasmāt tvaṁ viśvakarma samīpataḥ |
lakṣaṇavidhimānaṁ ca tubhyaṁ sa upadekṣyati || 96
upadeśamanusṛtya brahmaṇo bhūpatistataḥ |
viśvakarmasamīpe tu prasanno hyagamad drutam || 97
dṛṣṭo'sau viśvakarmā ca rājñā namaskṛtastathā |
ātithyaṁ vidhivat kṛtvā rājñe so'dadadāsanam || 98
rājāha viśvakarman bho brahmajñayā hyupasthitaḥ |
citrsya lakṣaṇaṁ karma upadiśatu me prabho || 99
vidhirvā parimāṇaṁ vā kīdṛśaṁ vā bhavettathā |
upadiśatu kārtsnyena rahasyaṁ saprakārakam || 100
evamukte narendreṇa viśvakarmā mudānvitaḥ |
citraśilpasya śāstraṁ tu tasmai rājñe hyupādiśat | 101
ekāgramanasā tattu śrūyatāṁ yad madbhāṣitaṁ |
parimāṇaṁ tathāsthānaṁ varṇopāyau yathāyatham || 102
pradāya sarvamīśena devena padmayoninā |
nirdiṣṭaṁ citralakṣaṇaṁ buddhimantaḥ kṛte śṛṇu || 103
sarvavastusamākīrṇā ākṛtīrlakṣaṇānvitāḥ |
lokaśraddhāspadaṁ mahyaṁ likhitvādau hyupāharat || 104
kena mānena śobhanāḥ sthānopāyaiśca kīdṛśaiḥ |
brahmaṇaḥ kṛpayā labdhāḥ sarve śilpā mayā kṛtāḥ || 105
ākāreṇedṛśenaiva prajā mayā vinirmitāḥ |
devaiścitraṁ vivarddhitaṁ vividhaṁ lakṣaṇānvitam || 106
jñeyaṁ mattastvathā rājan lakṣaṇamākṛti tathā |
sādṛśyaṁ veśasaundaryaṁ parimāṇaṁ kalānvitaṁ || 107
citramīdṛśaṁ saṁlekhyaṁ yatnād buddhimatā tvayā |
darśanīyaṁ manuṣyebhyo vidvabhyo guṇayuktebhyaḥ |
citrasandarśane tāvadutsāhamatiyuktebhyaḥ || 108
munināgāsurāṇāṁ ca pretānāṁ yakṣarakṣasām |
gandharvāṇāṁ ca rājendra vidhivat kakṣaṇādikam |
likhitvā vividhaṁ samyak tubhyaṁ mayā pradaśryate || 109
||iti nagnajiccitralakṣaṇanirdeśe nagnajayo nāma prathamaḥ parivarttaḥ ||
dvitīyaḥ parivarttaḥ
yathoktaṁ brahmaṇā pūrvamācaṣṭe bhūpatiṁ tathā |
likhanādividhiṁ samyak citrasya parinirmito || 1
sthāvare jaṁgame naṣṭe pralayānte ca vai purā |
prādurabhūt suvarṇāṇḍaṁ tamo hatvā jalāt kila || 2
tasmādaṇḍāt prādurabhūt lokapitāmahaḥ svayam |
omityekākṣaraṁ tasmād vedavidyāśca kalpanā || 3
catasraśca prajāstāsāṁ rupasaṁjñādayastadā |
āyuṣā sahitasyaiva brahmaṇo jātireva ca || 4
sthānaṁ caryā ca dharmaśca nyāyaśca prābhavan tadā |
evaṁ kṛte sati brahmācintayat jagato hitam || 5
evaṁ cintayatastasya matiritthaṁ babhūva ha |
kathaṁ janāśca jānīyuḥ saṁjñāṁ devamahībhūjām |
apramādena cādaraḥ sadā teṣu kathaṁ bhavet || 6
brahmetthaṁ cintayitvā tu viṣṇoḥ śivasya cātmanaḥ |
śakrasya sarvadevānāṁ parimāṇaṁ guṇaṁ tathā || 7
savastraṁ vividhasthitamalaṁkārāstrasaṁyutaṁ |
manoramaṁ surupaṁ ca atyantasradṛśaṁ tathā || 8
sasavibhaktasarvāṅgaṁ pratyaṅgaṁ ca yathāyatham |
miśritena ca varṇena citrākāraṁ vinirmame|| 9
vilokya tāni citrāṇi netramūlāt pramoditāḥ |
sādhu sādhviti saṁpūjya praśaṁśasurvidhiṁ surāḥ || 10
ime devāḥ prasannāśca svaptākāraṁ ca lebhire |
adhiṣṭhānaṁ prabhāvaṁ ca kṛtavantastathā ime || 11
prāha saptasurān brahmā astu puṇyaṁ samāśritam |
adya prabhṛti sarvatra yuṣmākaṁ pratimāsu ca ||
nātra śaṅkā kṛthā naraḥ pūjayiṣyati vaḥ sadā || 12
śūddhayā dānena vidhivat tatparāyaṇamānasaḥ |
manuṣyeṣu ca yo nām bhavantaṁ pūjayiṣyati |
tasmai kāmasya siddhaye nairujyaṁ saṁpradāsyati || 13
nānā prakāraduḥsvapnāt dveṣagrastebhya eva ca |
sarveṣā rakṣaṇa kṛtvā pāpān nāśayati dhruvam || 14
dharmaśca sadṛśo bhāvyaḥ rakṣohānirbhaved dhruvam |
yaśovṛddhirbhaved viśve yuṣmākaṁ paripūjanāt || 15
lokapūjāvyavasthāyai pratimānāṁ yathāyatham |
nāmādikīrtanaṁ kārya stavapūjādikaṁ tathā || 16
pratimāṁ yāṁ pratidinaṁ puṇyātmā pūjayiṣyati |
tayaiva dīyate śāntistasmai bhaktāya sarvataḥ ||17
evaṁ vavatviti prāhurdevāḥ prasannamānasāḥ |
svīyaveṣaiḥ svacetasā svādhiṣṭhānaṁ samāgatāḥ |
itthaṁ pūjābhavad viśvavāsibhiste prapūjitāḥ || 18
parimāṇādikaṁ teṣāṁ mattaḥ śrutvā ca lakṣaṇam |
adya manuṣyalokeṣu pracāraya prayatnataḥ || 19
brahmaṇaśca mayā prāptaṁ vidyottamā ca lakṣaṇam |
aśeṣaṁ parimāṇaṁ ca tubhyamadya pradīyate || 20
trilokeṣu ca pūjyānāṁ sarveṣāṁ dehināṁ tathā |
pāpahānikaraṁ bhītenaśikam netramodakaṁ || 22
ādyutpannañca doṣeṇa hīnaṁ nānāśrayaṁ param |
vijānīhi kṣitīndra tvaṁ yaśorāśivivardhakam || 23
||iti citralakṣaṇe pūjotpattirnām dvitīyaḥ parivarttaḥ ||
tṛtīyaḥ parivarttaḥ
lokasya kāyamānaṁ māṁ svayambhūrupadiṣṭavān |
tat tathaiva pravakṣyāmi mānaṁ brūhi prajāsu ca || 1
devarākṣasagandharva siddhanartakakinnarāḥ |
vidyādharāśca nāgendrāḥ piśācapretakāyikāḥ || 2
ye bhavanti ca teṣāṁ vai bhūpatonāṁ tatastathā |
sarveṣāṁ prāṇijātānāṁ mānamidaṁ pravartate || 3
paramāṇuśca vālāgraṁ likṣā yūko yavo'ṅguliḥ |
aṣṭāṣṭaguṇavṛddhayā vai jñātavyamiti niścitam || 4
paramāṇubhiraṣṭābhirekaṁ vālāgramucyate |
vālāgrāṣṭau ca likṣā sā parimāṇajñakīrtitā ||
aṣṭalikṣā bhaved yūkaḥ aṣṭayūkā yavaḥ smṛtaḥ || 5
dvayaṅguloddharyaṅgulaṁ mānamaṅguliḥ syād yavāṣṭakam |
ardhāṅguliścaturyavā iti mānaṁ nigadyate || 6
vistārasya yathaivārtha āyāmena prakāśitaḥ |
tathārohasamucchrāyau paryāyavācinau matau ||
parimāṇānusareṇa varṇanoyāḥ kṣitau narāḥ ||7
ucchrāyaśca tathāyāmo rājñāṁ nyagrodhavṛkṣavat |
vistṛtaścakravartināṁ śruyatāṁ varṇyate mayā || 8
ucchrāyaścakravartināṁ svāṅguleḥ parimāṇataḥ |
aṣṭottaraśataṁ jñeyaṁ kadācinna parāṅguleḥ || 9
cakravartimahīpānāmucchrāyaparimāṇakam |
sākṣāt savarṇyate cātra purvoktaṁ vistareṇa ca || 10
mukhādīnāṁ parimāṇaṁ śruyatāmucyate mayā |
tribhāgena vibhaktaṁ ca samānena tathā budhaiḥ ||
civunāsālalāṭaṁ vā caturaṅgulamānakam || 11
āyāmo mukhabhāgasya bhaveccaturdaśāṅguliḥ |
urddhabhāge tvadhībhāge āyamo dvādaśāṅguliḥ ||
āroho vadanasyātra dvādaśāṅgulimānakaḥ || 12
ārohaścaturaṁgulamuṣṇīṣasya bhaved dhruvaṁ |
āyāmaśca tathaivāsya ṣaṛhaṅgulasamāyutaḥ || 13
śīrṣaṁ chatrasamākāramāyāmo dvādaśāṅgulaḥ |
dvātriṁśat tasya maṇdalamaṅgulīnāṁ hi mānataḥ || 14
karṇadeśasya cāyamo dvayaṅguliparimāṇakaḥ |
caturaṅgalisamucchrāyo randhramardhāṅgalaṁ matam |
karṇārandhrasya cāroha ekāṅgulo bhaved dhruvam || 15
samānatalavijñeyaṁ bhrupṛṣṭhakarṇayostathā |
akṣikoṣasya vistāraḥ karṇarandhrasamānakaḥ || 16
karṇasya luṭikāmānaṁ niścayena na kīrtyate |
bhruvorucchrāya āroho dvau yavau caturaṁguliḥ || 17
sarveṣāmeva śāntānāṁ bhruḥsyānnavaśaśāṅkavat |
narttane rodane krodhe cāpākārā bhavet sadā || 18
bhaye śoke ca bhruprāntāvunnatau kramikau smṛtau |
nāsākośāt samutthāya ardhalalāṭagāminau || 19
ekāṅgulistathā madhyaḥ romakoṣasamāvṛtaḥ |
bhrūmadhyāt keśaparyantaṁ mānaṁ dvayardhāṅgulaṁ matam || 20
bhrūvaḥ prabhṛti bhālāntaṁ mānaṁ syāccaturaṅgulam |
dvayaṅgulau hyakṣikoṣaḥ syānnetramadhyaṁ tathaiva tu || 21
cakṣuṣodvaryaṅgulāroha āyāmaścaikakāṅguliḥ |
tribhāgastārakā hyasya mukhamānasusammatā || 22
cakṣuvat tārakocchrāyo nayanaṁ cāpasannibham |
yad bhavettasya mānaṁ syād yavatrayapramāṇakam || 23
utpalapatranetrasya pramāṇaṁṣaṛyavaṁ smṛtam |
matsyodarasunetrasya mānamaṣṭayavaṁ bhavet ||24
padmapatranibhaṁ netraṁ navayavaiḥ susaṁnitam |
varāṭakābhanetrasya mānaṁ daśayavaṁ bhavet ||25
ucchrāyaśca tathāyāmo netrāṇāṁ varṇito mayā |
nirvikalpaṁ bhaveccakṣuryogināṁ cāpasannibhaṁ ||26
kāmināṁ ca tathā strīṇāṁ netraṁ matsyodaraṁ bhavet |
sāmānyānaṁ tu karttavyamutpaladalasannibham ||27
trastasya rudataścaiva padmapatranibhaṁ varam |
kruddhasya duḥkhitasyaiva varāṭakanibhaṁ sadā || 28
utpaladalavannetraṁ raktāntaṁ kṛṣṇatārakam |
dīrdhāgrasundaraṁ pakṣma śuvarṇaṁ sarlaṁ mṛdu || 29
gokṣīravarṇavatsnigdhaṁ prajāhitakaraṁ bhavet |
rājannetat vijānīyād yathā syāt netralakṣaṇam || 30
prasannapadmavannetrāṁ nīlavalkalasundaraṁ |
antarākhacitaṁ kṛṣṇaṁ tārakaṁ śrīsukhapradam ||
vilikhayet tathā dhīmān citraśāstreṣu dīkṣitaḥ || 31
netramānamidaṁ jñeyaṁ yathāśāstramudīritam |
ṣaṭtriṁśaddṛṣṭiniyamalakṣaṇamagra ucyate ||32
nāsāyāḥ punarārohaścaturaṅgulimātrakaḥ |
māsāgrasya samucchrāyau dvayaṅguliparimāṇakaḥ | 33
vakratāyāḥ puṭasyāpi āyāmaḥ svāṅgulidvayam |
nāsārandhrāgradeśasya mānavaṁ syāccaturyavam ||
ucchrāyaśca tathaivāsya yavadvayasamāyutaḥ || 34
deśasturandhrayormadhye dviyavaparimāṇakaḥ |
ārohaḥ ṣaṛyavastasya oṣṭha ekāṅguliḥ smṛtaḥ || 35
adharo'rdhāṅgulistasya gojī cārdhāṅgulistathā |
adharoṣṭhasya cārohaścaturaṅgulimānakaḥ || 36
oṣṭhāntau vimbavad raktau tathā cāpānukārakau |
alpocco mukhakoṇaḥ syāt sadāsusmitasaṁyutaḥ || 37
ucchrāye dvayaṅgulirhanurāyāme tryaṅgulistathā |
kaṇṭhasya tu samucchāyaścaturaṅgulakaṁ smṛtam |
utkṣiptakaṇṭhamānaṁ hi jñeyametanna cānyathā ||38
adhādhaḥ kaṇṭhadeśaya cāyamaḥ syād daśāṅguliḥ |
kaśo'ṣṭāṅgulakaṁ mānaṁ tataḥ sthūlastrimānataḥ || 39
kaṇṭhastribalibhiryuktaḥ karttavyaḥ kambuvat sadā |
unnataḥ pṛṣṭhabhāga syāt parimaṇḍalasaṁyutaḥ || 40
pañcāṅgulaṁ tu gaṇḍodhvaṁ adhaḥ syāt caturaṅgulam |
civukasya tathā mānaṁ caturaṅgulakaṁ matam || 41
āyāmo mukhagāgasya tathauṣṭhasya vivarṇitaḥ |
caturasraṁ mukhaṁ pūrṇaṁ prasannaṁ cārulakṣaṇam || 42
trikoṇā kuṭilā vṛttā naiva kāryā mukhākṛtiḥ |
krodhayuk roṣayuk caiva na mukhaṁ syāt kadācana || 43
īdṛśairlakṣaṇairyuktaṁ mukhaṁ vilikhayed yadi |
susampanno bhaviṣyati nara iha ca sarvadā || 44
śāntikāmi mukhaṁ yat syād dīrghaṁ ravartaṁ ca vartulam |
trikoṇaṁ vā prajānāñca sāmānyānāṁ bhaviṣyati || 45
taditarañca yad bhavet pūrvalakṣaṇasaṁyutaṁ |
tad vijñeyaṁ ca devānāṁ mukhasya mānamīdṛśam || 46
ata ūdhrvaṁ pravakṣyāmi kāyamāna vicārataḥ |
avikṣiptena gṛhyatāṁ manasā ca mahipate ||47
yat sthānaṁ kaṭideśasya udarasya tathāntarā |
jñeyaṁ tad dvayaṅgulaṁ nūnaṁ skandhāyāmaḥ ṣaṛaṅgulaḥ ||
daighrye tvaṣṭāṅgulo jñeyo vakṣastu dviguṇaṁ smṛtam || 48
ārohaḥ syāttu meṭrasya ṣaṛaṅgulapramāṇakaḥ |
aṣṭādaśāṅgulā śroṇī ārohe kathitā budhaiḥ || 49
jatruto hṛdayaṁ yāvanna kuṭilaḥ pradeśakaḥ |
hṛdayān nābhirandhrakaḥ bandhuraḥ syānna saṁśayaḥ |
nābhito meṭraparyantaṁ samānaṁ ca bhaved dhruvam || 50
caturdaśāṅgulaṁ kaṭyā nābherardhāṅgulaṁ matam |
mānaṁ ca dahiṇāvarttaṁ yavaikaṁ cucukaṁ smṛtam || 51
maṇḍalo dvayaṅgulo vāsaḥ punardeyaṁ cucūkayoḥ |
bandhanaṁ ca pradātavyaṁ kaṭideśasya śobhanam ||
kaṭideśastathā nābheradhastāccaturaṅguliḥ || 52
āyāme dvayaṅgulaṁ meḍhraṁ vāsteyastu ṣaṛaṅgulaḥ |
bṛṣaṇau nātilambau hi sthūlatve saptakāṅgulau ||
parivṛtiḥ samānaiva ucchrāye caturaṅgulau || 53
medaṁ ṣaṛaṅgulaṁ proktamantaraṁ svodarānnanu |
ṣaṛaṅgulaṁ bhavet mānaṁ lakṣaṇajñairudāhṛtam || 54
āyāmo jaṅghayoḥ kāryaḥ pañcaviṁśatiraṅgulaḥ |
ūrborgulphayoścaiva mānaṁ syāccaturaṅgulam || 55
prāntadvayaṁ ca jaṅghāyā vikhyātaṁ citrakarmaṇi |
gulphalagnapradeśasya āyāmaścaturaṅgulaḥ |
tathaiva madhyadeśī hi āroheṇa ṣaṛaṅguliḥ || 56
ñyaṅgulaṁ jānubhāgasya āyāme na tathārohe |
jaṅghādvayasya tasyordhaṁ mānamaṣṭāṅgulaṁ matam |
jaṅghayoḥ sthūlatāmānaṁ bhaved dvādaśakāṅgulam || 57
jaṅghāgramunnataṁ kuryāt puṣṭamasina saṁyutam |
mṛdu karikarākāraṁ na kāryaṁ viṣamaṁ kvacit || 58
gulphādeśastathā nāṛī pragacchannaiva dṛṣṭitām |
jaṅghāyāḥ paścimo bhāgaḥ suvṛtto'lponnatau bhavet || 59
ucchrāyeṇa tu pārṣṇīnāṁ mānaṁ pañcāṅgulaṁ matam |
āyāmastryaṅgula proktaḥ pādau caturdaśāṅgulau || 60
caturaṅguliko'ṅguṣṭo raktaṁ pādatalaṁ smṛtam |
raktapadmāgrasādṛśyaṁ lākṣārasasamāyutam || 61
cakrādilakṣaṇairyuktaṁ parasparasamīpagam |
pādasya bandhanaṁ syāttu dvayuṅgulaṁ bhūpadeśagam || 62
cakravartimahīpasya haṁsavaccaraṇau matau |
bhūsparśau jālavṛddhau ca aṣṭāṅgulipramāṇakau || 63
kūrmapṛṣṭasamākārau sundaracinhasaṁyutau |
pañcāṅgulisamāyāmau darśane sumanoharau || 64
kaniṣṭikāttayārohaḥ ṣaṛaṅgulisusaṁyataḥ |
aṅguṣṭasya tathāyāmo dvayaṅgulaḥ sādhuniścitaḥ ||
parivṛtiḥ ṣaṛaṅguliḥ ārohe caturaṅguliḥ || 65
agre samunnatā kāryā dīrghā aṅgulayastathā |
aṅguṣṭhāpekṣayā sthūlā ārohe tryaṅgulā matāḥ || 66
ekaikāṅgulito nyūnāḥ sarvāḥ syuḥ kramikāgatāḥ |
kaniṣṭhikāsamucchrāyaparīivṛttirdviraṅguli || 67
aṅgulīnāṁ tu jālāśca sannaddhāḥ sundarāstathā |
nāḍyaviṣamasaṁpuṣṭā asthi cādarśanaṁ gatam || 68
nakhāścārdhaśaśāṅkavat raktimāḥ snigdhavarṇakāḥ |
sinduraliptasarvāṅgāḥ pradiptāgniśikhā yathā || 69
candrakāntasamujjvalāstathā suspaṣṭasaṁyutāḥ |
avraṇā mṛdavaḥ pūrṇāḥ yavamānena pūritāḥ || 70
aṅgulistu tribhāgaḥ syāt spaṣṭā vṛddhāṅgulistathā |
tasyāḥ pārśvāṅgulermadhye sthānamardhāṅgulaṁ matam || 71
gulphādeśādadhobhāgaścaraṇamitisaṁjñitam |
taccaraṇasamucchrāyaḥ caturaṅgulako mataḥ |
itthaṁ caraṇamānaṁ syān mayā proktaṁ sucintitam || 72
hastasya lakṣaṇānyatra śruyantāṁ kathayāmyaham |
talaṁ saptāṅgulaṁ dīrghaṁ vistāraḥ pañcakāṅguliḥ || 73
madhyāṅguleḥ samucchrāyaḥ pañcāṅgulaṁ prakīrtitam |
tarjanyā nyūnatā bodhyā parvārdhena susaṁmatā || 74
anāmikāṅgulīmānaṁ tadūvadeva bhaved dhruvam |
kaniṣṭhikāpyadīrghā syāt pārśvāṅgulikramādanu ||75
aṅguṣṭhasya sadorahoścaturaṅgulako mataḥ |
aṅguṣṭhe dve tu parvaṇī samenaika yavo bhavet || 76
tasyādho māṁsapiṇḍaśca tryaṅgulisammito bhavet |
aṅguṣṭhasya pramāṇaṁ tu navayavakasammatam ||
āyāmo'ṣṭayavaḥ kārya ārohastu yavā nava || 77
aṅguṣṭhāttu caturbhāgā naddhā jālakramādanu |
nakhā raktāstathā svacchāḥ śuktivaccārutānvitā || 78
aṅguṣṭhapārśvamāṁsaṁ tvāyāme aṅgulakaṁ matam |
aṅguṣṭhāntaṁ tu karabhāt saptāṅgulamānakam || 79
āyāmaśca tathārohaḥ kramādaṅguṣṭhayormithaḥ |
yathāśāstramupanyastaḥ śubhaṁ kāryaṁ vicārayan || 80
parvārdhena mitāḥ kāryā nakhāḥ sūkṣmāṁ nakhāgrakāḥ |
sṛṣyante ca yavādṛśaḥ parvatarekhā tvadoṣabhāk || 81
parvaṁ dīrghaṁ ca vṛtaṁ ca karatalasuśobhanam |
talau padmasamau raktau karasyaivaṁ vidhānataḥ || 82
akuṭilamavakraṁ ca gambhīraṁ sūkṣmakaṁ tathā |
rekhātrayaṁ kare proktaṁ raktavarṇaṁ suśobhanam || 83
śrīvatsacakracinhasvastilakṣaṇa samanvitam |
kārpāsasparśakomalaṁ kṣaumasūtramanoharam |
sukhadaṁ cāru susparśaṁ kuryāt karatalaṁ śubham || 84
samantān māṁsapūrṇaṁ vai nāṛī dṛśyā kadāpi na |
hastapṛṣṭhaṁ sadā snigdhamunnataṁ ca bhaved dhruvam |
sūkṣmā aṅgulijālā hi sundaraṁ ca tanustathā || 85
utpalābhaḥ sadā rakto nāgendrābhogasannibhaḥ |
nakhodarastanuḥ snigdha unnataḥ karaśobhakaḥ || 86
ārohāyāmamānaṁ tu hastasya gaditaṁ mayā |
bāhūnāṁ mānamārohaṁ dhīman śṛṇu vadāni te || 87
ubhayostu tathā bāhvīrmānaṁ kuryād yathāvidhi |
ṣaṭtriśakaṁ pramāṇaṁ vai aṅgulīnāṁ vidhānataḥ |
aṣṭādaśa prabāhośca bāhoścāpi tathaiva ca || 88
skandhāgrasya bhaven mānaṁ ṣaṛaṅgulisusammatam |
āyāmo bāhubhāgasya jñeyaṁ pañcāṅgulaṁ sadā || 89
aṅgulirmaṇibandhaḥ syāt pravāhū caturaṅgulī |
viśālo varttulākāraḥ suspaṣṭoraṁśo bhavet punaḥ || 90
āroho bhujayoryastu bhavedaṣṭādaśāṅguliḥ |
ākarādaṣṭacatvāriśat nāṛiparva tvadṛśyakam || 91
hastau na jānuparyantau dīrdhau sūkṣrmau ca sundarau |
samantān māṁsapūrṇau ca bhavetāmānapūrṇyataḥ || 92
gopucchāgrasamau tāvat krameṇoccāvacau punaḥ |
bāhū daṇḍāyamānasya jānuparyantagāminau || 93
tasmād rājendra hastena jānuprāpta udīryate |
bāhuprabāhumānāni āyāmārohaḥ kīrttitaḥ || 94
punaragre pravakṣyāmi lakṣaṇāni śubhāni vai |
yāni purvaṁ na coktāni tāni tubhyaṁ vadāmyaham || 95
keśānāṁ prāntabhāgāttu sthānaṁ kaṭyāsthivistṛtam |
parimāṇaṁ ṣaṛaṅgulaṁ jñeyaṁ sadā mahīpate |
skandhasthalasya mānaṁ hi ṣoṛaśāṅgulisammitam || 96
ārohastasya madhyasya daśāṅgulaṁ bhaved dhruvam |
āyāme cāṅgulīnāṁ hī saṁkhyā yāyād navānvitā || 97
skandhadeśasya madhyāṁśa ārohāyāmaśobhitaḥ |
pṛṣṭhamadhyaḥ ṣaṛaṅgulirurdhve tu viṁśatirmatā || 98
madhyasya dvayaṅgulāyāmaḥ pṛṣṭhaṁ bhāgena sundaram |
puruṣāṇāmidaṁ mānaṁ strīṇāṁ bhāgaḥ sa eva hi |
māṁsapeśyalpasaṁyutaḥ sarvaśarīraśobhanaḥ || 99
nitambapārśvamānaṁ syāt ṣaṛaṅgulisamanvitam |
caturasraṁ ca vijñeyaṁ maṇḍalānvitanimnagam || 100
sthānāt tasmāt samārabhya śroṇīsīmāsamīpagam |
caturaṅgulaṁ sthānaṁ syāt pāyustu dvayuṅgulaṁ matam || 101
nitambadeśa ārohe cāṣṭāṅgulisamanvitaḥ |
nātisaṁkocamāpanna āyāmaḥ saptakāṅguliḥ |
cārumaṇḍalayuktaśca nātiprasārito bhavet || 102
ārohāyāmayoḥ sarvaṁ lakṣaṇaṁ śāstrasammatam |
nirdiṣṭaṁ cāvabodhārthaṁ punaratra pravakṣyate |
avikṣiptena cittena gṛhyatāṁ lokahetave || 103
dantaśirasya lobhānāṁ vyavasthā kramaśo yathā |
varṇasya lakṣaṇaṁ caiva devamukhe na dīyate || 104
sugrathitāḥ samādantāḥ snigdhavarṇāḥ sutīkṣṇakāḥ |
dadhimuktābjavacchuklāḥ svacchāḥ śvetā himā iva || 105
catvāriśacchubhā dantāḥ śvadantaiśca suśobhitāḥ |
ārohe triyavā jñeyā āyāme yavayugmakāḥ || 106
dantamūlaṁ tathā tālu jihvāsīmā ca lohitam |
jātīkusumasaṁkāśaṁ śvadantābhaṁ suśobhanaṁ || 107
śvadantānāṁ yavārdhena vṛddhiḥ kāryā vicārayan |
tīkṣṇāgraparimaṇḍalaṁ mṛdu mṛṇālatantuvat || 108
padmapatrapratīkāśaḥ komalaṣca sulakṣaṇaḥ |
sthirataḍīnnibho jihvādeśaḥ spaṣṭaṣca raktimaḥ |
navārdhaparṇavaccāruḥ mukhe vai vitato bhavet || 109
airāvatasya vṛṁhatī hayarājasya nādavt |
megharavasya gambhīrā vāṇī proktā sulakṣaṇā || 110
jālarekhānibhā keśāḥ śiro'laṁkaraṇaṁ gatāḥ |
indranīlasabhāḥ kṛṣṇā bhramarāñjanasannibhāḥ || 111
mayūrakaṇṭharomābhāḥ kokilābhāḥ śiroruhāḥ |
nīlā dedīpyamānāśca pṛṣṭamūlasamāgatāḥ || 112
sundarā dakṣiṇāvarttāḥ keśariṇaḥ saṭāprabhāḥ |
jālarekhāṅkitāḥ koṇāḥ keśacūṛā manoharāḥ || 113
bāhumūlopajaṅghāsu nāsākarṇamukheṣū ca |
jaṅghāsu kaṇṭhagaṇḍeṣu keśā na syurmahātmanām || 114
mṛdusūkṣmaistathā snigdhairjālarekhaiḥ suśobhanaiḥ |
keśānāṁ parimaṇḍalairnīlāñjanasamaprabhaiḥ |
vakṣasthalaṁ nṛpāṇāṁ ca śobhitaṁ syāt sulakṣaṇam || 115
devabhūtamanuṣyāṇāṁ mukhe śmaśru na roma ca || 116
eteṣāṁ devadehastu romabhiḥ parivarjitaḥ |
ṣoṛaśavarṣapūrakaṁ śarīraṁ taddhi kathyate || 117
surāṇāṁ keśajālaṁ tu sūkṣmalateva saṁgatam |
nīlaṁ cakṣurmanogrāhi sarvasattvasukhapradam || 118
jambunadasamāhṛtataptakāñcanavarṇakaḥ |
dediṣyate ca deho'sya pātacampakapuṣpavat || 119
kamaladalakoṣasya prākāra iva tṛptidaḥ |
uttamaḥ puruṣo jñeyaḥ lakṣmaṇaṁ cakravarttinaḥ || 120
gajarājagatiryasya vṛṣarājapadonnatiḥ |
mṛgarājagatisthairyaṁ lakṣmaṇaṁ cakravarttinaḥ || 121
gajavat sabalau pādau vṛṣavadānanaṁ kharam |
vadanaṁ siṁhavad rājahaṁsatejaḥ samāyutaḥ || 122
veśadṛśāṁ gatiṁ cātha atikramya ca sarveṣām |
dṛśyavannāṭakasyeva bhūtānāṁ śikṣako ca manoramā || 123
sugandhastvak kṛśaḥ snigdhī darpaṇasparśakomalaḥ |
dhūlimalena nirliptaḥ lakṣaṇaṁ cakravarttinaḥ || 124
pradīptamaṇisaṁkāśaḥ shvetavastrasuśobhitaḥ |
samantāt kiraṇāvṛtaḥ rājā lekhyaḥ kṛśaḥ sadā || 125
nirmedhaśaśiccāru prabhāmaṇḍalamaṇḍitam |
śarīraṁ yasya rājendra lakṣaṇaṁ cakravarttinaḥ || 126
mukhaṁ candradṛśaṁ shvetaṁ sugnigdhaścāparaḥ śaśī |
dharāpṛṣṭe samāyāta ittthaṁ mādhuryamaṇḍitaḥ |
bhrūvoḥ kaṇṭhasya bhālasya saundaryaṁ hi mukhasya ca || 127
ākuñcitamṛdusnigdha cārukeśaḥ sunāsikaḥ |
cārvoṣṭaṁ raktimāpūrṇaṁ svacchā dantā nabho yathā || 128
dīrdhottama ca pakṣma hi snigdhavarṇaṁ bhavettathā |
nīlaṁ kṛṣṇaṁ dīrghaṁ ca cakṣuḥ syāt sumanoharam |
bhrūvau dīptau sadā jñeyau netrānandavidhāyakau || 129
phullāravindakoṣasya karṇayorākṛtiḥ samā |
īṣadromau manoharau śarīrāṅgavibhūṣaṇau || 130
karṇayorluṭike tasya kramike śaṅkhasannibhau |
baddhaskandhau supūrṇāṁśau śobhanamaṅgamaṇḍalam || 131
māṁsapurṇaṁ bhaved vakṣaḥ tasyāroho yathākraman |
āyāmaśca yathāyathaṁ cānupūrvyeṇa saṁgatā || 132
siṁhodaravad vijñeyā kaṭirāvartitā bhavet |
dakṣiṇāvartino nābhiḥ gabhīrā syād yathāyatham || 133
airāvatasamānau hi liṅgakoṣaśca sundaraḥ |
samantāt maṇḍalākāraḥ ābhādṛśyā bhaved dhruvam || 134
gajaśuṇḍasamā jaṅghā anukrameṇa vistṛtā |
mukheṣu connatā jñeyā gulpho'dṛśpo bhavet tathā || 135
subaddhāṅgulisundarau kūrmavat māṁsalau tathā |
ardhacandraprabhāyuktāṅgulicakrapadāṅkitau |
pādapṛṣṭomṛdū syātāṁ komalau haritau smṛtau || 136
vṛṣapucchānupūrviyau dīrghāṅguliyutau karau |
nakhaprabhāsamujjvalau prasāre dīrghakau yathā |
parimaṇḍalasampannau cakrarekhāsvalaṅakṛtau || 137
campakadāmaśobhitaḥ marālagātasaṁyutaḥ |
susaṁsthānasamāpannaḥ sarvāṅgeṇa manoharaḥ || 138
tejasvī vīryavān rājan cakravarttī sadā bhavet |
āyāmārohamānaṁ ca lakṣaṇaṁ tadudāhṛtam || 139
dehe jaṅghopajaṅghā ca bhṛśaṁ vikaśitā bhavet |
suhastau caraṇau syātāṁ tathā parva ca dṛśyate || 140
kukṣipṛṣṭe suśobhite mukhaṁ cāru manoharam |
śobhitau ca bhujau syātāṁ deho mānānvito bhavet || 141
aṅgāni māṁsapūrṇāni śarīraṁ snigdhavarṇakam |
priyaudāryaguṇā yatra rājahaṁsagatistathā |
cārudeho mahīpateḥ cakravartī sa ucyate || 142
prasiddhaiḥ śilpibhiḥ kāryaṁ mānavāṅgeṣu yatnataḥ |
śīrṣakaṣṭabhujadvandaṁ jaṅkhopajaṅkhasundaram || 143
upayukteṣu sarveṣu parimāṇaṁ tu yatra ca |
tatra svāṅgulinā kāryaṁ mānaṁ sarvatra karmaṇi || 144
ārohāyāmapīnatve pratyaṅgaṁ samatāṁ bhajet |
vidhinā parimāṇena sammpannaṁ śobhitaṁ bhavet || 145
atī jñeyañca paṇḍitaiḥ parimāṇaṁ suyatnataḥ |
parimāṇapratiṣṭānopāyādibhirvihīnā yā |
pratimā sā parityaktā suradevaiḥ sadā khalu || 146
piśācā rākṣasā bhūtā vasanti tvarita tathā |
śobhitān nāśayanti ca amaṅgalaṁ bhayaṁ bhavet || 147
ārohāyāmayoḥ rājan lakṣaṇaṁ kathitaṁ mayā |
yathecchaṁ vai vibhaktavyaṁ caturbhāgena mukhyataḥ || 148
valiḥ sūryo dāśarathiḥ rāmo manusutastathā |
parimāṇānusāreṇa kāryo bhinno vīcakṣaṇaiḥ || 149
bhadrau dvayaṅgulinā nyūno mālavyaścaturaṅguliḥ |
rucako'ṣṭāṅgulinyūnaḥ śaśakaśca daśāṅguliḥ || 150
apriyo na yathā yāyāt tathā mānaṁ vicārayet |
kiṁ bhavet parimāṇena śarīraṁ cedasundaram || 151
caturṇāṁ ca tathā rājñāṁ parimāṇasya lakṣaṇam |
brahmaṇā tu pradarśitaṁ vistaraṁ bravīmi te || 152
sarvasya lekhane granthe vistāro bhavati dhruvam |
tena trasyanti cālpajñā aśrutikāraṇān nanu || 153
nārīpuruṣayoḥ satsu lakṣaṇeṣu prajāpatiḥ |
dvādaśeṣu sahasreṣu pañcaśa upadiṣṭavān || 154
naralakṣaṇayukteṣu tathānirdiṣṭapañcadhā |
tubhyaṁ pradarśayāmi ced gacched grantho viśālatām || 155
cakravarttinarendrasya lakṣaṇaṁ kathitaṁ mayā |
vidhivat parimāṇañca anyapradarśanena kim |
uttamapuruṣādīnāṁ tena mānaṁ dhruvaṁ bhavet || 156
ato buddhayā suniścitya bhadro lekhyo vicārayan |
sa ca bhavet samucchrāye ṣaḍuttaraśatāṅgulam || 157
rucakasya samucchrāyaḥ śatasaṁkhyānvito bhavet |
mālavasya tathocchrāyaścatuḥśatamitāṅgulam || 158
śaśakasya samucchrāye saṁkhyāṣṭanavatiḥ sadā |
aṅgulīnāṁ vidhātavyā citraśāstraviśāradaiḥ || 159
ato'nyomānaniyamo na bhūto na bhaviṣyati |
uttamādhamamadhyamapradhānānāñca bhūbhṛtām |
ārohāthāmamānaṁ tu ālocyātra pradarśinam || 160
ucchrāyo navarat strīṇā jñeya ekāṅguliḥ kṛśaḥ |
ekāṅgulistathā rājñā puṣṭirjñeyā mahāmate || 161
nābhijaṅkhopajaṅkhānāṁ laṭikaṇṭhopajānunām |
śīrṣadeśasya vakṣasastathā caraṇayornṛpa |
āroho nāpriyo yāyāt tathā mānaṁ vidhīyatām || 162
uttamamadhyamādhamamānaṁ tu kramikaṁ matam |
ārohaśca tathāyāmaḥ teṣāmatra pradarśitaḥ |
nārīṇāṁ parimāṇaṁ ca sarvaṁ śṛṇu krameṇa hi || 163
rājñāṁ yathā pradarśitaṁ mānena ca tathāyutam |
samyag vicārya śemuṣyā bahusthānapratiṣṭhitam || 164
samadvibhāgasampannaṁ niṣkuṭilaṁ sukomalam |
lekhyaṁ citramaninditaṁ netraprītivivarddhanaṁ || 165
iti citralakṣaṇe parimāṇo nāmstṛtīyaḥ parivartaḥ |
yāvat brahmaṇaḥ parimāṇalekhayaḥ samāptaḥ |
Links:
[1] http://dsbc.uwest.edu/node/7722
[2] http://dsbc.uwest.edu/node/5984
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.222.188.218 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập