The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Người nhiều lòng tham giống như cầm đuốc đi ngược gió, thế nào cũng bị lửa táp vào tay. Kinh Bốn mươi hai chương
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29)
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Nhẫn nhục có nhiều sức mạnh vì chẳng mang lòng hung dữ, lại thêm được an lành, khỏe mạnh.Kinh Bốn mươi hai chương
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Catuḥṣaṣṭisaṁvarastotram »»
catuḥṣaṣṭisaṁvarastotram
śrīherukaṁ mahāvīraṁ viśuddhaṁ kuliśeśvaram|
namāmi sarvabhāvena ḍākinīgaṇabhūṣitam|| 1||
saṁvarāya namastubhyaṁ dvayākārāya namo namaḥ|
cakrasthitāya devāya cakrasaṁvara te namaḥ|| 2||
meṣavaktra namaste'stu śivaśaktisvarūpiṇe|
mahākrodhasvarūpāya meṣasaṁvara te namaḥ|| 3||
aśvānanāya devāya ratikarmaratāya ca|
bhuktimuktipradātre ca aśvasaṁvara te namaḥ|| 4||
vyāghrāsyāya namastubhyaṁ śaktiyuktāya vai namaḥ|
surāmāṁsarato nityaṁ vyāghrasaṁvara te namaḥ|| 5||
kūrmāsyāya namastubhyaṁ surate saṁratāya ca|
namo devādhidevāya kūrmasaṁvara te namaḥ|| 6||
namāmi matsyavaktrāya mānavānāṁ hitāya vai|
namo namaste deveśa matsyasaṁvara te namaḥ|| 7||
makarākāravaktrāya mahāśaktidharāya ca|
manovāñchāpradātre ca makarasaṁvara te namaḥ|| 8||
saṁvarāyoṣṭravaktrāya śaktikāliṅgaṇāya ca|
maithune tatparāyātha uṣṭrasaṁvara te namaḥ|| 9||
namāmi gajavaktrāya yonau liṅgapradāya ca|
namo bhagavate tubhyaṁ gajasaṁvara te namaḥ|| 10||
maṇḍūkānananāthāya trailokyeśāya te namaḥ|
namo devādhidevāya maṇḍūkasaṁvarāya ca|| 11||
namāmi cāvivaktrāya nityaṁ ratiratāya ca|
namaste devadeveśa ahisaṁvara te namaḥ|| 12||
śukānanāya devāya dvayākārākāraśobhine|
namo namaste bhīmāṅga śukasaṁvara te namaḥ|| 13||
saṁvarāya namaste'stu śaktiyuktāya vai namaḥ|
siṁhānanāya vai nityaṁ siṁhasaṁvara te namaḥ|| 14||
markaṭānanadevāya śakticumbanaratāya ca|
namaste'stu namaste'stu harisaṁvara te namaḥ|| 15||
śvānavaktra namaste'stu śakticumbanakāriṇe|
namaste bhagavan deva śvānasaṁvara te namaḥ|| 16||
varāhāsyavarevāna bhagakrīḍanakāraka|
namāmi śaktiyuktāya ghṛṣṭisaṁvara te namaḥ|| 17||
jambukāsyāya devāya śaktikāliṅgaṇāya ca|
sarvapāpaharāyaiva śivāsaṁvara te namaḥ|| 18||
namāmi gṛdhravaktrāya duḥkhanāśāya te namaḥ|
dvayākārasiddhidevāya gṛdhrasaṁvara te namaḥ|| 19||
kākānanāya śuddhayakṣa śṛṅgārarūpadhāriṇe|
namo bhagavate tubhyaṁ kākasaṁvara te namaḥ|| 20||
ulūkavaktriṇe tubhyaṁ mahāsaukhyapradāya ca|
yonimaithunakṛddevolūkasaṁvara te namaḥ|| 21||
tārkṣyānanāya devāya tāriṇe bhavasāgarāt|
namastubhyaṁ namastubhyaṁ namo garuḍasaṁvara|| 22||
govaktrāya namastubhyaṁ gohatyāpāpahāriṇe|
gotravṛddhipradātre ca dhenusaṁvara te namaḥ|| 23||
gardabhākāravaktrāya gatāgatakṣayāya te|
gaṇeśvarāya devāya kharasaṁvara te namaḥ|| 24||
mahiṣāsyāya devāya mahāpralayakāriṇe|
śaktiyuktāya devāya namao mahiṣasaṁvara|| 25||
viḍālāsya namastubhyaṁ mūtrakūṇḍaprakrīḍine|
śreṣṭhāya parameśāya namo mārjārasaṁvara|| 26||
namāmi śālvavaktrāya dvayaṅgamekeva śobhitam|
namāmi devadeveśa namaḥ śarabhasaṁvara|| 27||
siddhāya siddharūpāya guṇāya guṇavartine|
krauñcāsyāya namastubhyaṁ krauñcasaṁvara te namaḥ|| 28||
ulkānanāya śuddhāya uttamāya namo namaḥ|
ugrāya bhīmarūpāya ulkasaṁvara te namaḥ|| 29||
haṁsavaktra namaste'stu haṁsasvarasvarūpiṇe|
haṁsaḥso'haṁsvarūpāya haṁsasaṁvara te namaḥ|| 30||
mṛgavaktrāya devāya namāmi parameśvara|
ṛddhisiddhipradātre ca mṛgasaṁvara te namaḥ|| 31||
śaktiyukta namaste'stu cakravākānanāya ca|
namaste cakavākākhyasaṁvarāya namo namaḥ|| 32||
ajānanāya vīrāya avidyānāśine namaḥ|
apavargaphalāptyarthamajasaṁvara te namaḥ|| 33||
kukkuṭāsyāya devāya kulavṛddhikarāya ca|
namaste kauṭukeśāya tubhyaṁ kukkuṭasaṁvara|| 34||
kṛṣṇasārasavaktrāya namaste karmasambhava|
kālanāśāya devāya eṇasaṁvara te namaḥ|| 35||
mūṣānanāya pūrṇāya jñānadāya namo namaḥ|
sarvadaityavināśaya mūṣasaṁvara te namaḥ|| 36||
sālūkāsya namaste'stu mānādivaradāya ca|
siddhibuddhipradātre ca namaḥ sālūkasaṁvara|| 37||
namaḥ kapolavaktrāya prajñopāyātmarūpiṇe|
namaste'stu mahāvīra kapotasaṁvarāya ca|| 38||
namāmi grāhavaktrāya bhuktimuktipradāya ca|
namo'stu sarvabhūteśa grāhasaṁvara te namaḥ|| 39||
namaste cihlavaktrāya namaste maithune rata|
namaste bhagavan deva cihlasaṁvara te namaḥ|| 40||
caṭakāsyāya devāya namaste'stu jagadguro|
namaste'stu guṇādhīśa caṭakasaṁvara te namaḥ|| 41||
sārasāsya namastubhyaṁ namaste guṇasāgara|
namo bhagavate tubhyaṁ sārasasaṁvarāya ca|| 42||
khañjanāsyāya devāya mahādevāya te namaḥ|
nirvāṇapadadātre khañjarīṭasaṁvarāya ca || 43||
namaste kṣemakaryāsya bhuktimuktipradāya ca|
namo bhagavate deva kṣemakarisaṁvarāya te|| 44||
śaśakāsya namastubhyaṁ namaste bhuvaneśvara|
karmapradāya te nityaṁ namaḥ śaśakasaṁvara|| 45||
namo bhallūkavaktrāya ratikrīḍāparāya ca|
kāryasiddhipradātre ca namo bhallūkasaṁvara|| 46||
pikāsyāya namastubhyaṁ mantrasiddhikarāya ca|
trilokeśāya sarvāya pikasaṁvara te namaḥ|| 47||
namāmi vakavaktrāya śaktiyuktagaṇādhipa|
namāmi devadeveśa vakasaṁvara te namaḥ|| 48||
khaṅgivaktrāya devāya sarvadā śirasā namaḥ|
namo'stu parameśāya khaṅgisaṁvara te namaḥ|| 49||
karkaṭāsya namastubhyaṁ namaḥ saṁsārahetave|
pāpapuñjavināśāya namaḥ karkaṭasaṁvara|| 50||
namaḥ śallakivaktrāya sarvadoṣanivāriṇe|
saṁsārapāśanāśāya namaḥ śallakisaṁvara|| 51||
vṛścikāsya namastubhyaṁ balakalyāṇadāya ca|
namo namaste devāya namo vṛścikasaṁvara|| 52||
alivaktrāya devāya alimodāya te namaḥ|
alilokavināśāya alisaṁvara te namaḥ|| 53||
jāhakāsya namaste'stu janamohakṛtāya vai|
jayakalyāṇadātre ca namo jāhakasaṁvara|| 54||
camarīvaktra te nityaṁ cāturyaphaladāyine|
caturvargapradātre ca namaścamarisaṁvara|| 55||
sīmnivaktranamastubhyaṁ siddhitvaphaladāyine|
namo bhagavate nityaṁ sīmnisaṁvara te namaḥ|| 56||
namāmi godhavaktrāya namaste bhīmavikrama|
namaste divyanetrāya godhāsaṁvara te namaḥ|| 57||
cakorāsya namastubhyaṁ cāñcalyadoṣanāśaka|
namo bhagavate tubhyaṁ cakorasaṁvarāya ca|| 58||
godhikāsyāya satataṁ sṛṣṭisaṁhārakariṇe|
namaste paramānanda godhikāsaṁvarāya ca|| 59||
madhumākṣikavaktrāya namaste mānadāyaka|
sarvajñāya pareśāya namo mākṣikasaṁvara|| 60||
pataṅgavaktra te nityaṁ parameśa namaḥ sadā|
divyāya divaseśāya namaḥ pataṅgasaṁvara|| 61||
naravaktrāya devāya narakadhnāya te namaḥ|
nānārūpadadhānāya narasaṁvara te namaḥ|| 62||
sṛṣṭirūpa jagaddhāma sṛjate sarvabhūtakam|
namo namaste satataṁ sṛṣṭisaṁvara te namaḥ|| 63||
sthitirūpāya devāya guṇāya guṇavartine|
namaḥ sāravināśāya sthitisaṁvara te namaḥ|| 64||
sarvalokasya saṁhārakartre te parameśvara|
tasmādahaṁ namasyāmi namaḥ pralayasaṁvara|| 65||
jyotirvaktra paraṁ dhāma namaste jagadīśvara|
parātparataraṁ sūkṣma jyotiḥsaṁvara te namaḥ|| 66||
itīdaṁ saṁvarastotraṁ triṣu lokeṣu durlabham|
parātparataraṁ stotraṁ catuḥṣaṣṭipramāṇakam|| 67||
catuḥṣaṣṭipramāṇeṣu ādyamādyaṁ tu vaktritam|
bhūyo granthamayāccātra ādyamātraṁ pracoditam|| 68||
kanyārthī labhate kanyāṁ dhanārthī labhate dhanam|
vidyārthī labhate vidyāṁ mokṣārthī mokṣamāpnuyāt|| 69||
vaśīkaraṇamuccāṭaṁ māramohanastambhanam|
ākarṣaṇaṁ ca vidveṣaṁ dhātuvādaṁ rasāyanam|| 70||
guṭikāṁ pādukāsiddhiṁ khaṅgasiddhiṁ tathaiva ca|
khecarīsiddhi vaidyāṅgaṁ mantrasiddhiṁ ca vākpaṭuḥ|| 71||
parakāyapraveśaṁ ca dravyākarṣaṇameva ca|
labhate stotrarājena satyaṁ satyaṁ mayoditam|| 72||
durbhikṣaṁ cāpadi pāṭhaṁ kurute śubhamāpnuyāt|
ativṛṣṭāvanāvṛṣṭau mahāmārīsamudbhave|| 73||
rājyabhraṁśe jñānabhraṁśe strībhraṁśe ca dhanakṣaye|
kalahe ca vivāde ca paṭhate stotramuttamam|| 74||
bhikṣukebhyaḥ sahasrebhyaḥ tulyaṁ dānakṛtaṁ phalam|
bahunātra kimuktena brahmāṇḍadānajaṁ phalam|| 75||
śrīsaṁvarāgame mahātantre amitābhavairocanasaṁvāde
śrīcakrasaṁvarādicatuḥṣaṣṭisaṁvarastotraṁ samāptam|
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3860
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.229.13 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập