The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Nếu người nói nhiều kinh, không hành trì, phóng dật; như kẻ chăn bò người, không phần Sa-môn hạnh.Kinh Pháp cú (Kệ số 19)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Buddhacarita »»
buddhacarita
CANTO 1
aikṣvāka ikṣvākusamaprabhāvaḥ
śākyeṣvaśakyeṣu viśuddhavṛttaḥ|
priyaḥ śaraccandra iva prajānāṁ
śuddhodano nāma babhūva rājā||1||
tasyendrakalpasya babhūva patnī
dīptyā narendrasya samaprabhāvā|
padmeva lakṣmīḥ pṛthivīva dhīrā
māyeti nāmnānupameva māyā||2||
sārdha tayāsau vijahāra rājā
nācintayadvaiśravaṇasya lakṣmīm|
tataśca vidheva samādhiyuktā
garbha dadhe pāpavivarjitā sā||3||
prāggarbhadhānnānmanujendrapatnī
sitaṁ dadarśa dviparājamekam|
svapne viśantaṁ vapurātmanaḥ sā
na tannimittaṁ samavāpa tāpam||4||
sā tasya devapratimasya devī
garbheṇa vaṁśaśriyamudvahantī|
śramaṁ na lebhe na śucaṁ na māyāṁ
gantuṁ vanaṁ sā nibhṛtaṁ cakāṅkṣa||5||
sā lumbinī nāma vanāntabhūmiṁ
citradrūmāṁ caitrarathābhirāmām|
dhyānānukūlāṁ vijanāmiyeṣa
tasyāṁ nivāsāya nṛpaṁ babhāṣe||6||
āryāśayāṁ tāṁ pravaṇāṁ ca dharme
vijñāya kautūhalaharṣapūrṇaḥ|
śivāt purād bhūmipatirjagāma
tatprītaye nāpi vihārahetoḥ||7||
tasminvane śrīmati rājapatnī
prasūtikālaṁ samavekṣamāṇā|
śayyāṁ vitānopahitāṁ prapede
nārīsahasrairabhinandyamānā||8||
tataḥ prasannaśca babhūva puṣya-
stasyāśca devyā vratasaṁskṛtāyāḥ|
pārśvātsuto lokahitāya jajñe
nirvedanaṁ caiva nirāmayaṁ ca||9||
ūroryathaurvasya pṛthośca hastā-
nmāndhāturindrapratimasya mūrdhnaḥ|
kakṣīvataścaiva bhujāṁsadeśā-
ttathāvidhaṁ tasya babhūva janma||10||
krameṇa garbhādabhiniḥsṛtaḥ san
babhau cyutaḥ khādiva yonyajātaḥ|
kalpeṣvanekeṣu ca bhāvitātmā
yaḥ saṁprajānansuṣuve na mūḍhaḥ||11||
dīptyā ca dhairyeṇa ca yo rarāja
bālo ravibhūmimivāvatīrṇaḥ|
tathātidīpto'pi nirīkṣyamāṇo
jahāra cakṣūṁṣi yathā śaśāṅkaḥ||12||
sa hi svagātraprabhayojjvalantyā
dīpaprabhāṁ bhāskaravanmumoṣa|
mahārhajāmbūnadacāruvarṇo
vidyotayāmāsa diśaśca sarvāḥ||13||
anākulānyubjasamudgatāni
niṣpeṣavadvyāyatavikramāṇi|
tathaiva dhīrāṇi padāni sapta
saptarṣitārāsadṛśo jagāma||14||
bodhāya jāto'smi jagaddhitārtha-
mantyā bhavotpattiriyaṁ mameti|
caturdiśaṁ siṁhagatirvilokya
vāṇī ca bhavyārthakarīmuvāca||15||
khātprasrūte candramarīciśubhre
dve vāridhāre śiśiroṣṇavīrye|
śarīrasaṁsparśasukhāntarāya
nipetaturmūrdhani tasya saumye||16||
śrīmadvitāne kanakojjvalāṅge
vaiḍūryapāde śayane śayānam|
yadgauravātkāñcanapadmahastā
yakṣādhipāḥ saṁparivārya tasthuḥ||17||
adṛśyabhāvāśca divaukasaḥ khe
yasya prabhāvātpraṇataiḥ śīrobhiḥ|
ādhārayan pāṇḍaramātapatraṁ
bodhāya jepuḥ paramāśiṣaśca||18||
mahoragā dharmaviśeṣatarṣād
buddheṣvatīteṣu kṛtādhikārāḥ|
yamavyajan bhaktiviśiṣṭanetrā
mandārapuṣpaiḥ samavākiraṁśca||19||
tathāgatotpādaguṇena tuṣṭāḥ
śuddhādhivāsāśca viśuddhasattvāḥ|
devā nanandurvigate'pi rāge
magnasya duḥkhe jagato hitāya||20||
yasya prasūtau girirājakīlā
vātāhatā nauriva bhūścacāla|
sacandanā cotpalapadmagarbhā
papāta vṛṣṭirgaganādanabhrāt||21||
vātā vavuḥ sparśasukhā manojñā
divyāni vāsāṁsyavapātayantaḥ|
sūryaḥ sa evābhyadhikaṁ cakāśe
jajvāla saumyārciranīrito'gniḥ||22||
prāguttare cāvasathapradeśe
kūpaḥ svayaṁ prādurabhūtsitāmbuḥ
antaḥpurāṇyāgatavismayāni
yasmin kriyāstīrtha iva pracakruḥ||23||
dharmārthibhirbhūtagaṇaiśca divyai-
staddarśanārtha vanamāpupūre|
kautūhalenaiva ca pādapebhyaḥ
puṣpāṇyakāle'pyavapātayadbhiḥ||24||
bhūtairasaumyaiḥ parityaktahiṁsai-
rnākāri pīḍā svagaṇe pare vā|
loke hi sarvāśca vinā prayāsaṁ
rujo narāṇāṁ śamayāṁbabhūvuḥ||25||
kalaṁ praṇeduḥ mṛgapakṣiṇaśca
śāntāmbuvāhāḥ sarito babhūvuḥ|
diśaḥ prasedurvimale nirabhre
vihāyase dundubhayo nineduḥ||26||
lokasya mokṣāya gurau prasūte
śamaṁ prapede jagadavyavastham|
prāpyeva nāthaṁ khalu nītimantam
eko na māro mudamāpa loke||27||
divyādbhutaṁ janma nirīkṣya tasya
dhīro'pi rājā bahukṣobhametaḥ|
snehādasau bhītipramodajanye
dve vāridhāre mumuce narendraḥ||28||
amānuṣī tasya niśamya śaktiṁ
mātā prakṛtyā karuṇārdracittā|
prītā ca bhītā ca babhūva devī
śītoṣṇamiśreva jalasya dhārā||29||
nirīkṣamāṇā bhayahetumeva
dhyātuṁ na śekuḥ vanitāḥ pravṛddhāḥ|
pūtāśca tā maṅgalakarma cakruḥ
śivaṁ yayācuḥ śiśave suraughān||30||
viprāśca khyātāḥ śrutaśīlavāgbhiḥ
śrutvā nimittāni vicārya samyak|
mukhaiḥ praphullaiścakitaiśca dīptaiḥ|
bhītaprasannaṁ nṛpametya procuḥ||31||
śamepsavo ye bhuvi santi sattvāḥ|
putraṁ vinecchanti guṇaṁ na kañcit|
tvatputra eṣo'sti kulapradīpaḥ|
nṛtyotsavaṁ tvadya vidhehi rājan||32||
vihāya cintāṁ bhava śāntacitto
modasva vaṁśastava vṛddhibhāgī|
lokasya netā tava putrabhūtaḥ
duḥkhārditānāṁ bhuvi eṣa trātā||33||
dīpaprabho'yaṁ kanakojjvalāṅgaḥ
sulakṣaṇairyaistu samanvito'sti|
nidhirguṇānāṁ samaye sa gatāṁ
buddharṣibhāvaṁ paramāṁ śriyaṁ vā||34||
icchedasau vai pṛthivīśriyaṁ cet
nyāyena jitvā pṛthivī samagrām|
bhūpeṣu rājeta yathā prakāśaḥ
graheṣu sarveṣu ravervibhāti||35||
mokṣāya cedvā vanameva gacchet|
tattvena samyak sa vijitya sarvān|
matān pṛthivyāṁ bahumānametaḥ
rājeta śaileṣu yathā sumeruḥ||36||
yathā hiraṇyaṁ śuci dhātumadhye
merurgirīṇāṁ sarasāṁ samudraḥ|
tārāsu candrastapatāṁ ca sūryaḥ
putrastathā te dvipadeṣu varyaḥ||37||
tasyākṣiṇī nirnimiṣe viśāle
snigdhe ca dīpte vimale tathaiva|
niṣkampakṛṣṇāyataśuddhapakṣme
draṣṭuṁ samarthe khalu sarvabhāvān||38||
kasmānnu hetoḥ kathitānbhavadbhiḥ
varānguṇān dhārayate kumāraḥ|
prāpurna pūrve munayo nṛpāśca
rājñeti pṛṣṭā jagadus dvijāstam||39||
khyātāni karmāṇi yaśo matiśca
pūrva na bhūtāni bhavanti paścāt|
guṇā hi sarvāḥ prabhavanti hetoḥ
nidarśanānyatra ca no nibodha||40||
yadrājaśāstraṁ bhṛguraṅgirā vā
na cakraturvaśakarāvṛṣī tau|
tayoḥ sutau saumya sasarjatusta-
tkālena śukraśca bṛhaspatiśca||41||
sārasvataścāpi jagāda naṣṭaṁ
vedaṁ punaryaṁ dadṛśurna pūrve|
vyāsastathainaṁ bahudhā cakāra
na yaṁ vasiṣṭhaḥ kṛtavānaśaktiḥ||42||
vālmīkirādau ca sasarja padyaṁ
jagrantha yanna cyavano maharṣiḥ|
cikitsitaṁ yacca cakāra nātriḥ
paścāttadātreya ṛṣirjagāda||43||
yacca dvijatvaṁ kuśiko na lebhe
tadgādhinaḥ sunūravāpa rājan|
velāṁ samudre sagaraśca dadhre
nekṣvākavo yāṁ prathamaṁ babandhuḥ||44||
ācāryakaṁ yogavidhau dvijānā-
maprāptamanyairjanako jagāma|
khyātāni karmāṇi ca yāni śaureḥ
śūrādayasteṣvabalā babhūvuḥ||45||
tasmātpramāṇaṁ na vayo na vaṁśaḥ
kaścitkvacicchraiṣṭhyamupaiti loke|
rājñāmṛṣīṇāṁ ca hi tāni tāni
kṛtāni putrairakṛtāni pūrvaiḥ||46||
evaṁ nṛpaḥ pratyayitairdvijaistai-
rāśvāsitaścāpyabhinanditaśca|
śaṅkāmaniṣṭāṁ vijahau manastaḥ
praharṣamevādhikamāruroha|| 47||
prītaśca tebhyo dvijasattamebhyaḥ
satkārapūrva pradadau dhanāni|
bhūyādayaṁ bhūmipatiryathokto
yāyājjarāmetya vanāni ceti||48||
atho nimittaiśca tapobalācca
tajjanma janmāntakarasya buddhvā|
śākyeśvarasyālayamājagāma
saddharmatarṣādasito maharṣiḥ||49||
taṁ brahmavidbrahmavidaṁ jvalantaṁ
brāhmyā śriyā caiva tapaḥśriyā ca|
rājño gururgauravasatkriyābhyāṁ
praveśāyāmāsa narendrasadma||50||
sa pārthivāntaḥpurasaṁnikarṣa
kumārajanmāgataharṣavegaḥ|
viveśa dhīro vanasaṁjñayeva
tapaḥprakarṣācca jarāśrayācca||51||
tato nṛpastaṁ munimāsanasthaṁ
pādyārdhyapūrvaṁ pratipūjya samyak|
nimantrayāmāsa yathopacāraṁ
purā vasiṣṭhaṁ sa ivāntidevaḥ||52||
dhanyo'smyanugrāhyamidaṁ kulaṁ me|
yanmāṁ didṛkṣurbhagavānupetaḥ|
ājñāpyatāṁ kiṁ karavāṇi saumya
śiṣyo'smi viśrambhitumarhasīti||53||
evaṁ nṛpeṇopanimantritaḥ sa-
nsarveṇa bhāvena muniryathāvat|
sa vismayotphullaviśāladṛṣṭi-
rgambhīradhīrāṇi vacāṁsyuvāca||54||
mahātmani tvayyupapannameta-
tpriyātithau tyāgini dharmakāme|
sattvānvayajñānavayo'nurūpā
snigdhā yadevaṁ mayi me matiḥ syāt||55||
etacca tadyena nṛparṣayaste|
dharmeṇa sūkṣmeṇa dhanānyavāpya|
nityaṁ tyajanto vidhivadbabhūvu-
stapobhirāḍhyā vibhavairdaridrāḥ||56||
prayojanaṁ yattu mamopayāne
tanme śṛṇu prītimupehi ca tvam|
divyā mayādityapathe śrutā vā-
gbodhāya jātastanayastaveti||57||
śrutvā vacastacca manaśca yuktvā
jñātvā nimittaiśca tato'smyupetaḥ|
didṛkṣayā śākyakuladhvajasya
śakradhvajasyeva samucchritasya||58||
ityetadevaṁ vacanaṁ niśamya
praharṣasaṁbhrāntagatinarendraḥ |
ādāya dhātryaṅkagataṁ kumāraṁ
saṁdarśayāmāsa tapodhanāya||59||
cakrāṅkapādaṁ sa tato maharṣi-
rjālāvanaddhāṅgulipāṇipādam|
sorṇabhruvaṁ vāraṇavastikośaṁ
savismayaṁ rājasutaṁ dadarśa||60||
dhātryaṅkasaṁviṣṭamavekṣya cainaṁ
devyaṅkasaṁviṣṭamivāgnisūnum|
babhūva pakṣmāntavicañcitāśru-
rniśvasya caiva tridivonmukho'bhūt||61||
dṛṣṭvāsitaṁ tvaśrupariplutākṣaṁ|
snehāttanūjasya nṛpaścakampe|
sagadgadaṁ bāṣpakaṣāyakaṇṭhaḥ
papraccha sa prāñjalirānatāṅgaḥ||62||
alpāntaraṁ yasya vapuḥ surebhyo
bavhadbhutaṁ yasya ca janma dīptam|
yasyottamaṁ bhāvinamāttha cārtha
taṁ prekṣya kasmāttava dhīra bāṣpaḥ||63||
api sthirāyurbhagavan kumāraḥ
kaccinna śokāya mama prasūtaḥ|
labdhaḥ kathaṁcitsalilāñjalirme
na khalvimaṁ pātumupaiti kālaḥ||64||
apyakṣayaṁ me yaśaso nidhānaṁ
kacciddhruvo me kulahastasāraḥ|
api prayāsyāmi sukhaṁ paratra
supto'pi putre'nimiṣaikacakṣuḥ||65||
kaccinna me jātamaphullameva
kulapravālaṁ pariśoṣabhāgi|
kṣipraṁ vibho brūhi na me'sti śāntiḥ
snehaṁ sute vetsi hi bāndhavānām||66||
ityāgatāvegamaniṣṭabuddhyā
buddhvā narendraṁ sa munirbabhāṣe|
mā bhūnmatiste nṛpa kācidanyā
niḥsaṁśayaṁ tadyadavocamasmi||67||
nāsyānyathātvaṁ prati vikriyā me
svāṁ vañcanāṁ tu prati viklavo'smi|
kālo hi me yātumayaṁ ca jāto
jātikṣayasyāsulabhasya boddhā||68||
vihāya rājyaṁ viṣayeṣvanāstha-
stīvraiḥ prayatnairadhigamya tattvam|
jagatyayaṁ mohatamo nihantuṁ
jvaliṣyati jñānamayo hi sūryaḥ||69||
duḥkhārṇavādvyādhivikīrṇaphenā-
jjarātaraṅgānmaraṇogravegāt|
uttārayiṣyatyayamuhyamāna-
mārta jagajjñānamahāplavena||70||
prajñāmbuvegāṁ sthiraśīlavaprāṁ
samādhiśītāṁ vratacakravākām|
asyottamāṁ dharmanadī pravṛtāṁ|
tṛṣṇārditaḥ pāsyati jīvalokaḥ||71||
duḥkhārditebhyo viṣayāvṛtebhyaḥ
saṁsārakāntārapathasthitebhyaḥ|
ākhyāsyati hyeṣa vimokṣamārga
mārgapranaṣṭebhya ivādhvagebhyaḥ||72||
vidahyamānāya janāya loke
rāgāgnināyaṁ viṣayendhanena|
pralhādamādhāsyati dharmavṛṣṭyā
vṛṣṭyā mahāmegha ivātapānte||73||
tṛṣṇārgalaṁ mohatamaḥkapāṭaṁ
dvāraṁ prajānāmapayānahetoḥ|
vipāṭayiṣyatyayamuttamena
saddharmatāḍena durāsadena||74||
svairmohapāśaiḥ pariveṣṭitasya
duḥkhābhibhūtasya nirāśrayasya|
lokasya saṁbudhya ca dharmarājaḥ
kariṣyate bandhanamokṣameṣaḥ||75||
tanmā kṛthāḥ śokamimaṁ prati tva-
masminsa śocyo'sti manuṣyaloke|
mohena vā kāmasukhairmadādvā
yo naiṣṭhikaṁ śroṣyati nāsya dharmam||76||
bhraṣṭasya tasmācca guṇādato me
dhyānāni labdhvāpyakṛtārthataiva|
dharmasya tasyāśravaṇādahaṁ hi
manye vipattiṁ tridive'pi vāsam||77||
iti śrutārthaḥ sasuhṛtsadāra-
styaktvā viṣādaṁ mumude narendraḥ|
evaṁvidho'yaṁ tanayo mameti
mene sa hi svāmapi sāravattām||78||
ārṣeṇa mārgeṇa tu yāsyatīti
cintāvidheyaṁ hṛdayaṁ cakāra|
na khalvasau na priyadharmapakṣaḥ|
saṁtānanāśāttu bhayaṁ dadarśa||79||
atha munirasito nivedya tattvaṁ
sutaniyataṁ sutaviklavāya rājñe|
sabahumatumudīkṣyamāṇarūpaḥ
pavanapathena yathāgataṁ jagāma||80||
kṛtamitiranujāsutaṁ ca dṛṣṭvā
munivacanaśravaṇe ca tanmatau ca|
bahuvidhamanukampayā sa sādhuḥ
priyasutavadviniyojayāṁcakāra||81||
narapatirapi putrajanmatuṣṭo
viṣayagatāni vimucya bandhanāni|
kulasadṛśamacīrakaradyathāva-
tpriyatanayastanayasya jātakarma||82||
daśasu pariṇateṣvahaḥsu caiva
prayatamanāḥ parayā mudā parītaḥ|
akuruta japahomamaṅgalādyāḥ
paramabhavāya sutasya devatejyāḥ||83||
api ca śatasahasrapūrṇasaṁkhyāḥ
sthirabalavattanayāḥ sahemaśṛṅgīḥ|
anupagatajarāḥ payasvinīrgāḥ
svayamadadātsutavṛddhaye dvijebhyaḥ||84||
bahuvidhaviṣayāstato yatātmā
svahṛdayatoṣakarīḥ kriyā vidhāya|
guṇavati niyate śive muhūrte
matimakaronmuditaḥ purapraveśe||85||
dviradaradamayīmatho mahārhā
sitasitapuṣpabhṛtāṁ maṇipradīpām|
abhajata śivikāṁ śivāya devī
tanayavatī praṇipatya devatābhyaḥ||86||
puramatha purataḥ praveśya patnīṁ
sthavirajanānugatāmapatyanāthām|
nṛpatirapi jagāma paurasaṁghai-
rdivamamarairmaghavānivārcyamānaḥ||87||
bhavanamatha vigāhya śākyarājo
bhava iva ṣaṇmukhajanmanā pratītaḥ|
idamidamiti harṣapūrṇavaktro
bahuvidhapuṣṭiyaśaskaraṁ vyadhatta||88||
iti narapatiputrajanmavṛddhyā
sajanapadaṁ kapilāvhayaṁ puraṁ tat|
dhanadapuramivāpsaro'vakīrṇa
muditamabhūnnalakūbaraprasūtau||89||
iti buddhacarite mahākāvye
bhagavatprasūtirnāma prathamaḥ sargaḥ||1||
CANTO II
ā janmano janmajarāntakasya
tasyātmajasyātmajitaḥ sa rājā|
ahanyahanyarthagajāśvamitrai-
rvṛddhiṁ yayau sindhurivāmbuvegaiḥ||1||
dhanasya ratnasya ca tasya tasya
kṛtākṛtasyaiva ca kāñcanasya|
tadā hi naikānsa nidhīnavāpa
manorathasyāpyatibhārabhūtān||2||
ye padmakalpairapi ca dvipendrai-
rna maṇḍalaṁ śakyamihābhinetum|
madotkaṭā haimavatā gajāste
vināpi yatnādupatasthurenam||3||
nānāṅkacinhairnavahemabhāṇḍai-
rvibhūṣitairlambasaṭaistathānyaiḥ|
saṁcukṣubhe cāsya puraṁ turaṅgai-
rbalena maitryā ca dhanena cāptaiḥ||4||
puṣṭāśca tuṣṭāśca tathāsya rājye
sādhvyo'rajaskā guṇavatpayaskāḥ|
udagravatsaiḥ sahitā babhūvu-
rbavhyo bahukṣīraduhaśca gāvaḥ||5||
madhyasthatāṁ tasya ripurjagāma
madhyasthabhāvaḥ prayayau suhṛttvam|
viśeṣato dārḍhyamiyāya mitraṁ
dvāvasya pakṣāvaparastu nāsa||6||
tathāsya mandānilameghaśabdaḥ
saudāminīkuṇḍalamaṇḍitābhraḥ|
vināśmavarṣāśanipātadoṣaiḥ
kāle ca deśe pravavarṣa devaḥ||7||
ruroha sasyaṁ phalavadyathartu
tadākṛtenāpi kṛṣiśrameṇa|
tā eva cāsyauṣadhayo rasena
sāreṇa caivābhyadhikā babhūvuḥ||8||
śarīrasaṁdehakare'pi kāle
saṁgrāmasaṁmarda iva pravṛte|
svasthāḥ sukhaṁ caiva nirāmayaṁ ca
prajajñire kālavaśena nāryaḥ||9||
pṛthagvratibhyo vibhave'pi garhye
na prārthayanti sma narāḥ parebhyaḥ|
abhyarthitaḥ sūkṣmadhano'pi cārya-
stadā na kaścidvimukho babhūva||10||
nāgauravo bandhuṣu nāpyadātā
naivāvrato nānṛtiko na hiṁsraḥ|
āsīttadā kaścana tasya rājye
rājño yayāteriva nāhuṣasya||11||
udyānadevāyatanāśramāṇāṁ
kūpaprapāpuṣkariṇīvanānām|
cakruḥ kriyāstatra ca dharmakāmāḥ
pratyakṣataḥ svargīmavopalabhya||12||
muktaśca durbhikṣabhayāmayebhyo
hṛṣṭo janaḥ svarga ivābhireme|
patnīṁ patirvā mahiṣī patiṁ vā
parasparaṁ na vyabhiceratuśca||13||
kaścitsiṣeve rataye na kāmaṁ
kāmārthamarthaṁ na jugopa kaścit|
kaściddhanārthaṁ na cacāra dharma
dharmāya kaścinna cakāra hiṁsām||14||
steyādibhiścāpyaribhiśca naṣṭaṁ
svasthaṁ svacakraṁ paracakramuktam|
kṣemaṁ subhikṣaṁ ca babhūva tasya
purānaraṇyasya yathaiva rāṣṭre||15||
tadā hi tajjanmani tasya rājño
manorivādityasutasya rājye|
cacāra harṣaḥ praṇanāśa pāpmā
jajvāla dharmaḥ kaluṣaḥ śaśāma||16||
evaṁvidhā rājakulasya saṁpa-
tsarvārthasiddhiśca yato babhūva|
tato nṛpastasya sutasya nāma
sarvārthasiddhi'yamiti pracakre||17||
devī tu māyā vibudharṣikalpaṁ
dṛṣṭvā viśālaṁ tanayaprabhāvam|
jātaṁ praharṣa na śaśāka soḍhuṁ
tato nivāsāya divaṁ jagāma||18||
tataḥ kumāraṁ suragarbhakalpaṁ
snehena bhāvena ca nirviśeṣam|
mātṛṣvasā mātṛsamaprabhāvā
saṁvardhayāmātmajavadbabhūva||19||
tataḥ sa bālārka ivodayasthaḥ
samīrito vanhirivānilena|
krameṇa samyagvavṛdhe kumāra-
stārādhipaḥ pakṣa ivātamaske||20||
tato mahārhāṇi ca candanāni
ratnāvalīścauṣadhibhiḥ sagarbhāḥ|
mṛgaprayuktān rathakāṁśca haimā-
nācakrire'smai suhṛdālayebhyaḥ||21||
vayo'nurūpāṇi ca bhūṣaṇāni
hiraṇmayān hastimṛgāśvakāṁśca|
rathāṁśca goputrakasaṁprayuktān
putrīśca cāmīkararūpyacitrāḥ||22||
evaṁ sa taistairviṣayopacārai-
rvayo'nurūpairupacaryamāṇaḥ|
bālo'pyabālapratimo babhūva
dhṛtyā ca śaucena dhiyā śriyā ca||23||
vayaśca kaumāramatītya samyak
saṁprāpya kāle pratipattikarma|
alpairahobhirbahuvarṣagāmyā
jagrāha vidyāḥ svakulānurūpāḥ||24||
naiḥśreyasaṁ tasya tu bhavyamarthaṁ
śrutvā purastādasitānmaharṣeḥ|
kāmeṣu saṅgaṁ janayāṁbabhūva
vanāni yāyāditi śākyarājaḥ||25||
kulāttato'smai sthiraśīlayuktā-
tsādhvīṁ vapurhrīvinayopapannām|
yaśodharāṁ nāma yaśoviśālāṁ
vāmābhidhānāṁ śriyamājuhāva||26||
vidyotamāno vapuṣā pareṇa
sanatkumārapratimaḥ kumāraḥ|
sārdha tayā śākyanarendravadhvā
śacyā sahasrākṣa ivābhireme||27||
kiṁcinmanaḥkṣobhakaraṁ pratīpaṁ
kathaṁ na paśyediti so'nucintya|
vāsaṁ nṛpo vyādiśati sma tasmai
harmyodareṣveva na bhūpracāram||28||
tataḥ śarattoyadapāṇḍareṣu
bhūmau vimāneṣviva rañjiteṣu|
harmyeṣu sarvartusukhāśrayeṣu
strīṇāmudārairvijahāra tūryaiḥ||29||
kalairhi cāmīkarabaddhakakṣai-
rnārīkarāgrābhihatairmṛdaṅgaiḥ|
varāpsaronṛtyasamaiśca nṛtyaiḥ
kailāsavattadbhavanaṁ rarāja||30||
vāgbhiḥ kalābhirlīlataiśca hāvai-
rmadaiḥ sakhelairmadhuraiśca hāsaiḥ|
taṁ tatra nāryo ramayāṁbabhūvu-
rbhūvañcitairardhīnarīkṣitaiśca||31||
tataḥ sa kāmāśrayapaṇḍitābhiḥ
strībhirgṛhīto ratikarkaśābhiḥ|
vimānapṛṣṭhānna mahīṁ jagāma
vimānapṛṣṭhādiva puṇyakarmā||32||
nṛpastu tasyaiva vivṛddhiheto-
stadbhāvinārthena ca codyamānaḥ|
śame'bhireme virarāma pāpā-
dbheje damaṁ saṁvibabhāja sādhūn||33||
nādhīravatkāmasukhe sasañje
na saṁrarañje viṣamaṁ jananyām|
dhṛtyendriyāśvāṁścapalānvijigye
bandhūṁśca paurāṁśca guṇairjigāya||34||
nādhyaiṣṭa duḥkhāya parasya vidyāṁ
jñānaṁ śivaṁ yattu tadadhyagīṣṭa|
svābhyaḥ prajābhyo hi yathā tathaiva
sarvaprajābhyaḥ śivamāśaśaṁse||35||
bhaṁ bhāsuraṁ cāṅgirasādhidevaṁ
yathāvadānarca tadāyuṣe saḥ|
juhāva havyānyakṛśe kṛśānau
dadau dvijebhyaḥ kṛśanaṁ ca gāśca||36||
sasnau śarīraṁ pavituṁ manaśca
tīrthāmbubhiścaiva guṇāmbubhiśca|
vedopadiṣṭaṁ samamātmajaṁ ca
somaṁ papau śāntisukhaṁ ca hārdam||37||
sāntvaṁ babhāṣe na ca nārthavadya-
jjajalpa tattvaṁ na ca vipriyaṁ yat|
sāntvaṁ hyatattvaṁ paruṣaṁ ca tattvaṁ
hriyāśakannātmana eva vaktum||38||
iṣṭeṣvaniṣṭeṣu ca kāryavatsu
na rāgadoṣāśrayatāṁ prapede|
śivaṁ siṣeve vyavahāraśuddhaṁ
yajñaṁ hi mene na tathā yathā tat||39||
āśāvate cāhigatāya sadyo
deyāmbubhistarṣamacecchidiṣṭa|
yuddhādṛte vṛttaparaśvadhena
dviḍdarpamudvṛttamabebhidiṣṭa||40||
ekaṁ vininye sa jugopa sapta
saptaiva tatyāja rarakṣa pañca|
prāpa trivarga bubudhe trivarga
jajñe dvivarga prajahau dvivargam||41||
kṛtāgaso'pi pratipādya vadhyā-
nnājīghanannāpi ruṣā dadarśa|
babandha sāntvena phalena caitāṁ-
styāgo'pi teṣāṁ hyanayāya dṛṣṭaḥ||42||
ārṣāṇyacārītparamavratāni
vairāṇyahāsīccirasaṁbhṛtāni|
yaśāṁsi cāpadguṇagandhavanti
rajāṁsyahārṣīnmalinīkarāṇi||43||
na cājihīrṣidvalimapravṛttaṁ
na cācikīrṣitparavastvabhidhyām|
na cāvivakṣīd dviṣatāmadharma
na cāvivākṣīddhṛdayena manyum||44||
tasmiṁstathā bhūmipatau pravṛtte
bhṛtyāśca paurāśca tathaiva ceruḥ|
śamātmake cetasi viprasanne
prayuktayogasya yathendriyāṇi||45||
kāle tataścārupayodharāyāṁ
yaśodharāyāṁ svayaśodharāyām|
śauddhodane rāhusapatnavaktro
jajñe suto rāhula eva nāmnā||46||
atheṣṭaputraḥ paramapratītaḥ
kulasya vṛddhiṁ prati bhūmipālaḥ|
yathaiva putraprasave nananda
tathaiva pautraprasave nananda||47||
putrasya me putragato mameva
snehaḥ kathaṁ syāditi jātaharṣaḥ|
kāle sa taṁ taṁ vidhimālalambe
putrapriyaḥ svargamivārurukṣan||48||
sthitvā pathi prāthamakalpikānāṁ
rājavarṣabhāṇāṁ yaśasānvitānām|
śuklānyamuktvāpi tapāṁsyatapta
yajñaiśca hiṁsārahitairayaṣṭa||49||
ajājvaliṣṭātha sa puṇyakarmā
nṛpaśriyā caiva tapaḥśriyā ca|
kulena vṛttena dhiyā ca dīpta-
stejaḥ sahasrāṁśurivotsisṛkṣuḥ||50||
svāyaṁbhuvaṁ cārcikamarcayitvā
jajāpa putrasthitaye sthitaśrīḥ|
cakāra karmāṇi ca duṣkarāṇi
prajāḥ sisṛkṣuḥ ka ivādikāle||51||
tatyāja śastraṁ vimamarśa śāstraṁ
śamaṁ siṣeve niyamaṁ viṣehe|
vaśīva kaṁcidviṣayaṁ na bheje
piteva sarvānviṣayāndadarśa||52||
babhāra rājyaṁ sa hi putrahetoḥ
putraṁ kulārthaṁ yaśase kulaṁ tu|
svargāya śabdaṁ divamātmaheto-
rdharmārthamātmasthitimācakāṅkṣa||53||
evaṁ sa dharma vividhaṁ cakāra
sidbhirnipātaṁ śrutitaśca siddham|
dṛṣṭvā kathaṁ putramukhaṁ suto me
vanaṁ na yāyāditi nāthamānaḥ||54||
rirakṣiṣantaḥ śriyamātmasaṁsthāṁ
rakṣanti putrān bhuvi bhūmipālāḥ|
putraṁ narendraḥ sa tu dharmakāmo
rarakṣa dharmādviṣayeṣu muñcan||55||
vanamanupamasattvā bodhisattvāstu sarve
viṣayasukharasajñā jagmurutpannaputrāḥ|
ata upacitakarmā rūḍhamūle'pi hetau
sa ratimupasiṣeve bodhimāpanna yāvat||56||
iti buddhacarite mahākāvye
antaḥpuravihāro nāma dvitīyaḥ sargaḥ||2||
CANTO III
tataḥ kadācinmṛduśādvalāni
puṁskokilonnāditapādapāni|
śuśrāva padmākaramaṇḍitāni
gītairnibaddhāni sa kānanāni||1||
śrutvā tataḥ strījanavallabhānāṁ
manojñabhāvaṁ purakānanānām|
bahiḥprayāṇāya cakāra buddhi-
mantargṛhe nāga ivāvarūddhaḥ||2||
tato nṛpastasya niśamya bhāvaṁ
putrābhidhānasya manorathasya|
snehasya lakṣmyā vayasaśca yogyā-
mājñāpayāmāsa vihārayātrām||3||
nivartayāmāsa ca rājamārge
saṁpātamārtasya pṛthagjanasya|
mā bhūtkumāraḥ sukumāracittaḥ
saṁvignacetā iti manyamānaḥ||4||
pratyaṅgahīnānvikalendriyāṁśca
jīrṇāturādīn kṛpaṇāṁśca dikṣu|
tataḥ samutsārya pareṇa sāmnā
śobhāṁ parāṁ rājapathasya cakuḥ||5||
tataḥ kṛte śrīmati rājamārge
śrīmānvinītānucaraḥ kumāraḥ|
prāsādapṛṣṭhādavatīrya kāle
kṛtābhyanujño nṛpamabhyagacchat||6||
atho narendraḥ sutamāgatāśruḥ
śirasyupāghrāya ciraṁ nirīkṣya|
gaccheti cājñāpayati sma vācā
snehānna cainaṁ manasā mumoca||7||
tataḥ sa jāmbūnadabhāṇḍabhṛdbhi-
ryuktaṁ caturbhirnibhṛtaisturaṅgaiḥ|
aklībavidvacchuciraśmidhāraṁ
hiraṇmayaṁ syandanamāruroha||8||
tataḥ prakīrṇojjvalapuṣpajālaṁ
viṣaktamālyaṁ pracalatpatākam|
mārgaṁ prapede sadṛśānuyātra-
ścandraḥ sanakṣatra ivāntarīkṣam||9||
kautūhalātsphītataraiśca netrai-
rnīlotpalārdhairiva kīryamāṇam|
śanaiḥ śanai rājapathaṁ jagāhe
pauraiḥ samantādabhivīkṣyamāṇaḥ||10||
taṁ tuṣṭuvuḥ saumyaguṇena keci-
dvavandire dīptatayā tathānye|
saumukhyatastu śriyamasya keci-
dvaipulyamāśaṁsiṣurāyuṣaśca||11||
niḥsṛtya kubjāśca mahākulebhyo
vyūhāśca kairātakavāmanānām|
nāryaḥ kṛśebhyaśca niveśanebhyo
devānuyānadhvajavatpraṇemuḥ||12||
tataḥ kumāraḥ khalu gacchatīti
śrutvā striyaḥ preṣyajanātpravṛttim|
didṛkṣayā harmyatalāni jagmu-
rjanena mānyena kṛtābhyanujñāḥ||13||
tāḥ srastakāñcīguṇavighnitāśca
suptaprabuddhākulalocanāśca|
vṛttāntavinyastavibhūṣaṇāśca
kautūhalenānibhṛtāḥ parīyuḥ||14||
prāsādasopānatalapraṇādaiḥ
kāñcīravairnūpuranisvanaiśca|
vitrāsayantyo gṛhapakṣisaṅghā-
nanyonyavegāṁśca samākṣipantyaḥ||15||
kāsāṁcidāsāṁ tu varāṅganānāṁ
jātatvarāṇāmapi sotsukānām|
gatiṁ gurutvājjagṛhurviśālāḥ
śroṇīrathāḥ pīnapayodharāśca||16||
śīghraṁ samarthāpi tu gantumanyā
gatiṁ nijagrāha yayau na tūrṇam|
hriyāpragalbhā vinigūhamānā
rahaḥprayuktāni vibhūṣaṇāni||17||
parasparotpīḍanapiṇḍitānāṁ
saṁmardasaṁkṣobhikuṇḍalānām|
tāsāṁ tadā sasvanabhūṣaṇānāṁ
vātayaneṣvapraśamo babhūva||18||
vātāyanebhyastu viniḥsṛtāni
parasparāyāsitakuṇḍalāni|
strīṇāṁ virejurmukhapaṅkajāni
saktāni harmyeṣviva paṅkajāni||19||
tato vimānairyuvatīkarālaiḥ
kautūhalodghāṭitavātayānaiḥ|
śrīmatsamantānnagaraṁ babhāse
viyadvimānairiva sāpsarobhiḥ||20||
vātāyanānāmaviśālabhāvā-
danyonyagaṇḍārpitakuṇḍalānām|
mukhāni rejuḥ pramodottamānāṁ
baddhāḥ kalāpā iva paṅkajānām||21||
taṁ tāḥ kumāraṁ pathi vīkṣamāṇāḥ
striyo babhurgāmiva gantukāmāḥ|
ūrdhvonmukhāścainamudīkṣamāṇā
narā babhurdyāmiva gantukāmāḥ||22||
dṛṣṭvā ca taṁ rājasutaṁ striyastā
jājvalyamānaṁ vapuṣā śriyā ca|
dhanyāsya bhāryeti śanairavoca-
ñśuddhairmanobhiḥ khalu nānyabhāvāt||23||
ayaṁ kila vyāyatapīnabāhū
rūpeṇa sākṣādiva puṣpaketuḥ|
tyaktvā śriyaṁ dharmamupaiṣyatīti
tasmin hi tā gauravameva cakruḥ||24||
kīrṇa tathā rājapathaṁ kumāraḥ
paurairvinītaiḥ śucidhīraveṣaiḥ|
tatpūrvamālokya jaharṣa kiṁci-
nmene punarbhāvamivātmanaśca||25||
puraṁ tu tatsvargamiva prahṛṣṭaṁ
śuddhādhivāsāḥ samavekṣya devāḥ|
jīrṇaṁ naraṁ nirmamire prayātuṁ
saṁcodanārthaṁ kṣitipātmajasya||26||
tataḥ kumāro jarayābhibhūtaṁ
dṛṣṭvā narebhyaḥ pṛthagākṛtiṁ tam|
uvāca saṁgrāhakamāgatāstha-
statraiva niṣkampaniviṣṭadṛṣṭiḥ||27||
ka eṣa bhoḥ sūta naro'bhyupetaḥ
keśaiḥ sitairyaṣṭiviṣaktahaṣṭaḥ|
bhrūsaṁvṛtākṣaḥ śithilānatāṅgaḥ
kiṁ vikriyaiṣā prakṛtiryadṛcchā||28||
ityevamuktaḥ sa rathapraṇetā
nivedayāmāsa nṛpātmajāya|
saṁrakṣyamapyarthamadoṣadarśī
taireva devaiḥ kṛtabuddhimohaḥ||29||
rūpasya hantrī vyasanaṁ balasya
śokasya yonirnidhana ratīnām|
nāśaḥ smṛtīnāṁ ripurindriyāṇā-
meṣā jarā nāma yayaiṣa bhagnaḥ||30||
pītaṁ hyanenāpi payaḥ śiśutve
kālena bhūyaḥ parisṛptamurvyām|
krameṇa bhūtvā ca yuvā vapuṣmān
krameṇa tenaiva jarāmupetaḥ||31||
ityevamukte calitaḥ sa kiṁci-
drājātmajaḥ sūtamidaṁ babhāṣe|
kimeṣa doṣo bhavitā mamāpī-
tyasmai tataḥ sārathirabhyuvāca||32||
āyuṣmato'pyeṣa vayaḥprakarṣo
niḥsaṁśayaṁ kālavaśena bhāvī|
evaṁ jarāṁ rūpavināśayitrīṁ
jānāti caivecchati caiva lokaḥ||33||
tataḥ sa pūrvāśayaśuddhabuddhi-
rvistīrṇakalpācitapuṇyakarmā|
śrutvā jarāṁ savivije mahātmā
mahāśanerghoṣamivāntike gauḥ||34||
niḥśvasya dīrghaṁ svaśiraḥ prakampya
tasmiṁśca jīrṇe viniveśya cakṣuḥ|
tāṁ caiva dṛṣṭvā janatāṁ saharṣāṁ
vākyaṁ sa saṁvigna idaṁ jagāda||35||
evaṁ jarā hanti ca nirviśeṣaṁ
smṛtiṁ ca rūpaṁ ca parākramaṁ ca|
na caiva saṁvegamupaiti lokaḥ
pratyakṣato'pīdṛśamīkṣamāṇaḥ||36||
evaṁ gate sūta nivartayāśvān
śīghraṁ gṛhāṇyeva bhavānprayātu|
udyānabhūmau hi kuto ratirme
jarābhaye cetasi vartamāne||37||
athājñayā bhartusutasya tasya
nivartayāmāsa rathaṁ niyantā|
tataḥ kumāro bhavanaṁ tadeva
cintāvaśaḥ śūnyamiva prapede||38||
yadā tu tatraiva na śarma lebhe
jarā jareti praparīkṣamāṇaḥ|
tato narendrānumataḥ sa bhūyaḥ
krameṇa tenaiva bahirjagāma||39||
athāparaṁ vyādhiparītadehaṁ
ta eva devāḥ sasṛjurmanuṣyam|
dṛṣṭvā ca taṁ sārathimābabhāṣe
śauddhodanistadgatadṛṣṭireva||40||
sthūlodaraḥ śvāsacalaccharīraḥ
srastāṁsabāhuḥ kṛśapāṇḍugātraḥ|
ambeti vācaṁ karuṇaṁ bruvāṇaḥ
paraṁ samāśritya naraḥ ka eṣaḥ||41||
tato'bravītsārathirasya saumya
dhātuprakopaprabhavaḥ pravṛddhaḥ|
rogābhidhānaḥ sumahānanarthaḥ
śakto'pi yenaiṣa kṛto'svatantraḥ||42||
ityūcivān rājasutaḥ sa bhūya-
staṁ sānukampo naramīkṣamāṇaḥ|
asyaiva jāto pṛthageṣa doṣaḥ
sāmānyato rogabhayaṁ prajānām||43||
tato babhāṣe sa rathapraṇetā
kumāra sādhāraṇa eṣa doṣaḥ|
evaṁ hi rogaiḥ paripīḍyamāno
rujāturo harṣamupaiti lokaḥ||44||
iti śrutārthaḥ sa viṣaṇṇacetāḥ
prāvepatāmbūrmigataḥ śaśīva|
idaṁ ca vākyaṁ karuṇāyamānaḥ
provāca kiṁcinmṛdunā svareṇa||45||
idaṁ ca rogavyasanaṁ prajānāṁ
paśyaṁśca viśrambhamupaiti lokaḥ|
vistīrṇamajñānamaho narāṇāṁ
hasanti ye rogabhayairamuktāḥ||46||
nivartyatāṁ sūta bahiḥprayāṇā-
nnarendrasadmaiva rathaḥ prayātu|
śrutvā ca me rogabhayaṁ ratibhyaḥ
pratyāhataṁ saṁkucatīva cetaḥ||47||
tato nivṛttaḥ sa nivṛttaharṣaḥ
pradhyānayuktaḥ praviveśa veśma|
taṁ dvistathā prekṣya ca saṁnivṛttaṁ
paryeṣaṇaṁ bhūmipatiścakāra||48||
śrutvā nimittaṁ tu nivartanasya
saṁtyaktamātmānamanena mene|
mārgasya śaucādhikṛtāya caiva
cukrośa ruṣṭo'pi ca nogradaṇḍaḥ||49||
bhūyaśca tasmai vidadhe sutāya
viśeṣayuktaṁ viṣayapracāram|
calendriyatvādapi nāma sakto
nāsmānvijahyāditi nāthamānaḥ||50||
yadā ca śabdādibhirindriyārthai-
rantaḥpure naiva suto'sya reme|
tato bahirvyādiśati sma yātrāṁ
rasāntaraṁ syāditi manyamānaḥ||51||
snehācca bhāvaṁ tanayasya buddhvā
sa rāgadoṣānavicintya kāṁścit|
yogyāḥ samājñāpayati sma tatra
kalāsvabhijñā iti vāramukhyāḥ||52||
tato viśeṣeṇa narendramārge
svalaṁkṛte caiva parīkṣite ca|
vyatyasya sūtaṁ ca rathaṁ ca rājā
prasthāpayāmāsa bahiḥ kumāram||53||
tatastathā gacchati rājaputre
taireva devairvihito gatāsuḥ|
taṁ caiva mārge mṛtamuhyamānaṁ
sūtaḥ kumāraśca dadarśa nānyaḥ||54||
athabravīdrājasutaḥ sa sūtaṁ
naraiścaturbhihriyate ka eṣaḥ|
dīnairmanuṣyairanugamyamāno
yo bhūṣitaścāpyavarudyate ca||55||
tataḥ sa śudhdātmabhireva devaiḥ
śuddhādhivāsairabhibhūtacetāḥ|
avācyamapyathīmimaṁ niyantā
pravyājahārārthavadīśvarāya||56||
buddhīndriyaprāṇaguṇairviyuktaḥ
supto visaṁjñastṛṇakāṣṭhabhūtaḥ|
saṁvardhya saṁrakṣya ca yatnavadbhiḥ
priyapriyaistyajyata eṣa ko'pi||57||
iti praṇetuḥ sa niśamya vākyaṁ
saṁcukṣubhe kiṁciduvāca cainam|
kiṁ kevalo'syaiva janasya dharmaḥ
sarvaprajānāmayamīdṛśo'ntaḥ||58||
tataḥ praṇetā vadati sma tasmai
sarvaprajānāmidamantakarma|
hīnasya madhyasya mahātmano vā
sarvasya loke niyato vināśaḥ||59||
tataḥ sa dhīro'pi narendrasūnuḥ
śrutvaiva mṛtyuṁ viṣasāda sadyaḥ|
aṁsena saṁśliṣya ca kūbarāgraṁ
provāca nihrādavatā svareṇa||60||
iyaṁ ca niṣṭhā niyatā prajānāṁ
pramādyati tyaktabhayaśca lokaḥ|
manāṁsi śaṅke kaṭhināni nṝṇāṁ
svasthāstathā hyadhvani vartamānāḥ||61||
tasmādrathaḥ sūta nivartyatā no
vihārabhūmerna hi deśakālaḥ|
jānanvināśaṁ kathamartikāle
sacetanaḥ syādiha hi pramattaḥ||62||
iti bruvāṇe'pi narādhipātmaje
nivartayāmāsa sa naiva taṁ ratham|
viśeṣayuktaṁ tu narendraśāsanā-
tsa padmaṣaṇḍaṁ vanameva niryayau||63||
tataḥ śivaṁ kusumitabālapādapaṁ
paribhramatpramuditamattakokilam|
vimānavatsa kamalacārudīrghikaṁ
dadarśa tadvanamiva nandanaṁ vanam||64||
varāṅganāgaṇakalilaṁ nṛpātmaja-
stato balādvanamatinīyate sma tat|
varāpsarovṛtamalakādhipālayaṁ
navavrato muniriva vighnakātaraḥ||65||
iti buddhacarite mahākāvye
saṁvegotpattirnāma tṛtīyaḥ sargaḥ||3||
CANTO IV
tatastasmātpurodyānā-
tkautūhalacalekṣaṇāḥ|
pratyujjagmurnṛpasutaṁ
prāptaṁ varamiva striyaḥ||1||
abhigamya ca tāstasmai
vismayotphullalocanāḥ|
cakrire samudācāraṁ
padmakośanibhaiḥ karaiḥ||2||
tasthuśca parivāryainaṁ
manmathākṣiptacetasaḥ|
niścalaiḥ prītivikacaiḥ
pibantya iva locanaiḥ||3||
taṁ hi tā menire nāryaḥ
kāmo vigrahavāniti|
śobhitaṁ lakṣaṇairdīptaiḥ
sahajairbhūṣāṇairiva||4||
saumyatvāccaiva dhairyācca
kāścidenaṁ prajajñire|
avatīrṇo mahī sākṣād
guḍhāṁśuścandramā iti||5||
tasya tā vapuṣākṣiptā
nigṛhītaṁ jajṛmbhire|
anyonyaṁ dṛṣṭibhirhatvā
śanaiśca viniśaśvasuḥ||6||
evaṁ tā dṛṣṭimātreṇa
nāryo dadṛśureva tam|
na vyājahurna jahasuḥ
prabhāveṇāsya yantritāḥ||7||
tāstathā nu nirārambhā
dṛṣṭvā praṇayaviklavāḥ|
purohitasuto dhīmā-
nudāyī vākyamabravīt||8||
sarvāḥ sarvakalājñāḥ stha
bhāvagrahaṇapaṇḍitāḥ|
rupacāturyasaṁpannāḥ
svaguṇairmukhyatāṁ gatāḥ||9||
śobhayeta guṇairebhi-
rapi tānuttarān kurūn|
kuberasyāpi cākrīḍaṁ
prāgeva vasudhāmimām||10||
śaktāścaliyituṁ yūyaṁ
vitarāgānuṣīnapi|
apsarobhiśca kalitān
grahītuṁ vibudhānapi||11||
bhāvajñānena hāvena
rūpacāturyasaṁpadā|
strīṇāmeva ca śaktāḥ stha
saṁrāge kiṁ punarnṛṇām||12||
tāsāmevaṁvidhānāṁ vo
viyuktānāṁ svagocare|
iyamevaṁvidhā ceṣṭā
na tuṣṭo'smyārjavena vaḥ||13||
idaṁ navavadhūnāṁ vo
hrīnīkuñcitacakṣuṣām|
sadṛśaṁ ceṣṭitaṁ hi syā-
dapi vā gopāyoṣitām||14||
yadapi syādayaṁ dhīraḥ
śriprabhāvānmahāniti|
strīṇāmapi mahatteja
itaḥ kāryo'tra niścayaḥ||15||
purā hi kāśisundaryā
veśavadhvā mahānṛṣiḥ|
tāḍito'bhūtpadā vyāso
durdharṣo devatairapi ||16||
manthālagautamo bhikṣu-
rjaṅghayā vāramukhyayā|
piprīṣuśca tadarthārthaṁ
vyasūnniraharatpurā||17||
gautamaṁ dīrghatapasaṁ
maharṣi dīrghajīvinam|
yoṣitsaṁtoṣayāmāsa
varṇasthānāvarā satī||18||
ṛṣyaśṛṅgaṁ munisutaṁ
tathaiva strīṣvapaṇḍitam|
upāyairvividhaiḥ śāntā
jagrāha ca jahāra ca||19||
viśvāmitro maharṣiśca
vigāḍho'pi mahattapaḥ|
daśa varṣāṇyaharmene
ghṛtācyāpsarasā hṛtaḥ||20||
evamādīnṛṣīstāṁstā-
nanayanvikriyāṁ striyaḥ|
lalitaṁ pūrvavayasaṁ
kiṁ punarnṛpateḥ sutam||21||
tadevaṁ sati viśrabdhaṁ
prayatadhvaṁ tathā yathā|
iyaṁ nṛpasya vaṁśaśrī-
rito na syātparāṅmukhī||22||
yā hi kāścidyuvatayo
haranti sadṛśaṁ janam|
nikṛṣṭotkṛṣṭayorbhāvaṁ
yā gṛhṇanti tu tāḥ striyaḥ||23||
ityudāyivacaḥ śrutvā
tā viddhā iva yoṣitaḥ|
samāruruhurātmānaṁ
kumāragrahaṇaṁ prati||24||
tā bhrūmiḥ prekṣitairhāvai-
rhasitailīḍitairgataiḥ|
cakrurākṣepikāśceṣṭā
bhītabhītā ivāṅganāḥ||25||
rājñastu viniyogena
kumārasya ca mārdavāt|
jahuḥ kṣipramaviśrambhaṁ
madena madanena ca||26||
atha nārījanavṛtaḥ
kumāro vyacaradvanam|
vāsitāyūthasahitaḥ
karīva himavadvanam||27||
sa tasmin kānane ramye
jajvāla strīpuraḥsaraḥ|
ākrīḍa iva vibhrāje
vivasvānapsarovṛtaḥ||28||
madenāvarjitā nāma
taṁ kāścittatra yiṣitaḥ|
kaṭhinaiḥ paspṛśuḥ pīnaiḥ
saṁhatairvalgubhiḥ stanaiḥ||29||
srastāṁsakomalālamba-
mṛdubāhulatābalā|
anṛtaṁ skhalitaṁ kāci-
tkṛtvainaṁ sasvaje balāt||30||
kācittāmrādharoṣṭhena
mukhenāsavagandhinā|
viniśaśvāsa karṇe'sya
rahasyaṁ śrūyatāmiti||31||
kācidājñāpayantīva
provācārdrānulepanā|
iha bhaktiṁ kuruṣveti
hastasaṁśleṣalipsayā||32||
muhurmuhurmadavyāja-
srastanīlāṁśukāparā|
ālakṣyaraśanā reje
sphuradvidyudiva kṣapā||33||
kāścitkanakakāñcībhi-
rmukharābhiritastataḥ|
babhramurdarśayantyo'sya
śroṇīstanvaṁśukāvṛtāḥ||34||
cūtaśākhāṁ kusumitāṁ
pragṛhyānyā lalambire|
suvarṇakalaśaprakhyā-
ndarśayantyaḥ payodharān||35||
kācitpadmavanādetya
sapadmā padmalocanā|
padmavaktrasya pārśve'sya
padmaśrīriva tasthuṣī||36||
madhuraṁ gītamanvarthaṁ
kācitsābhinayaṁ jagau|
taṁ svasthaṁ codayantīva
vañcito'sītyavekṣitaiḥ||37||
śubhena vadanenānyā
bhrūkārmukavikarṣiṇā|
prāvṛtyānucakārāsya
ceṣṭitaṁ dhīralīlayā||38||
pīnavalgustanī kāci-
ddhāsāghūrṇitakuṇḍalā|
uccairavajahāsainaṁ
samāpnotu bhavāniti||39||
apayāntaṁ tathaivānyā
babandhurmālyadāmabhiḥ|
kāścitsākṣepamadhurai-
rjagṛharvacanāṅkuśaiḥ||40||
pratiyogārthinī kācid
gṛhītvā cūtavallarīm|
idaṁ puṣpaṁ tu kasyeti|
papraccha madaviklavā||41||
kācitpuruṣavatkṛtvā
gatiṁ saṁsthānameva ca|
uvācainaṁ jitaḥ strībhī-
rjaya bho pṛthivīmimām||42||
atha lolekṣaṇā kāci-
jjighrantī nīlamutpalam|
kiṁcinmadakalairvākyai
rnṛpātmajamabhāṣata||43||
paśya bhartīścitaṁ cūtaṁ
kusumairmadhugandhibhiḥ|
hemapañjararuddho vā
kokilo yatra kūjati||44||
aśoko dṛśyatāmeṣa
kāmiśokavivardhanaḥ|
ruvanti bhramarā yatra
dahyamānā ivāgninā||45||
cūtayaṣṭyā samāśliṣṭo
dṛśyatāṁ tilakadrumaḥ|
śuklavāsā iva naraḥ
striyā pītāṅgarāgayā||46||
phullaṁ kurubakaṁ paśya
nirbhuktālaktakaprabham|
yo nakhaprabhayā strīṇāṁ
nirbhīrtsata ivānataḥ||47||
bālāśokaśca nicito
dṛśyatāmeṣa pallavaiḥ|
yo'smākaṁ hastaśobhābhi-
rlajjamāna iva sthitaḥ||48||
dīrghikā prāvṛtāṁ paśya
tīrajaiḥ sinduvārakaiḥ|
pāṇḍurāṁśukasaṁvītāṁ
śayānāṁ pramadāmiva||49||
dṛśyatāṁ strīṣu māhātmyaṁ
cakravāko hyasau jale|
pṛṣṭhataḥ preṣyavadbhāryā-
manuvartyanugacchati||50||
mattasya parapuṣṭasya
ruvataḥ śrūyatāṁ dhvaniḥ|
aparaḥ kokilo'nvakṣaṁ
pratiśrutkeva kūjati||51||
api nāma vihaṅgānāṁ
vasantenāhṛto madaḥ|
na tu cintayato'cintyaṁ
janasya prājñamāninaḥ||52||
ityevaṁ tā yuvatayo
manmathoddāmacetasaḥ|
kumāraṁ vividhaistaistai-
rupacakramire nayaiḥ||53||
evamākṣipyamāṇo'pi|
satu dhairyāvṛtendriyaḥ|
martavyamiti sodvego
na jaharṣa na vivyathe||54||
tāsāṁ tattve'navasthānaṁ
dṛṣṭvā sa puruṣottamaḥ|
samaṁ vignena dhīreṇa
cintayāmāsa cetasā||55||
kiṁ tvimā nāvagacchanti
capalaṁ yauvanaṁ striyaḥ|
yato rūpeṇa saṁmattaṁ
jarā yannāśayiṣyati||56||
nūnametā na paśyanti
kasyacidrogasaṁplavam|
tathā hṛṣṭā bhayaṁ tyaktvā
jagati vyadhidharmiṇi||57||
anabhijñāśca suvyaktaṁ
mṛtyoḥ sarvāpahāriṇaḥ|
tataḥ svasthā nirudvignāḥ
krīḍanti ca hasanti ca||58||
jarāṁ vyādhiṁ ca mṛtyuṁ ca
ko hi jānansacetanaḥ|
svasthastiṣṭhenniṣīdedvā
śayedvā kiṁ punarhaset||59||
yastu dṛṣṭvā paraṁ jīrṇa
vyādhitaṁ mṛtameva ca|
svastho bhavati nodvigno
yathācetāstathaiva saḥ||60||
viyujyamāne hi tarau
puṣpairapi phalairapi|
patati cchidyamāne vā
taruranyo na śocate||61||
iti dhyānaparaṁ dṛṣṭvā
viṣayebhyo gataspṛham|
udāyī nītiśāstrajña-
stamuvāca suhṛttayā||62||
ahaṁ nṛpatinā dattaḥ
sakhā tubhyaṁ kṣamaḥ kila|
yāsmāttvayi vivakṣā me
tayā praṇayavattayā||63||
ahitātpratiṣedhaśca
hite cānupravartanam|
vyasane cāparityāga-
strividhaṁ mitralakṣaṇam||64||
so'haṁ maitrīṁ pratijñāya
puruṣārthātparāṅmukhaḥ|
yadi tvā samupekṣeya
na bhavenmitratā mayi||65||
tadbravīmi suhṛdbhūtvā
taruṇasya vapuṣmataḥ|
idaṁ na pratirūpaṁ te
strīṣvadākṣiṇyamīdṛśam||66||
anṛtenāpi nārīṇāṁ
yuktaṁ samanuvartanam|
tadvrīḍāparihārārtha-
mātmaratyarthameva ca||67||
saṁnatiścānuvṛttiśca
strīṇāṁ hṛdayabandhanam|
snehasya hi guṇā yoni-
rmānakāmāśca yoṣitaḥ||68||
tadarhasi viśālākṣa
hṛdaye'pi parāṅmukhe|
rūpasyāsyānurūpeṇa
dākṣiṇyenānuvartitum||69||
dākṣiṇyamauṣadhaṁ strīṇāṁ
dākṣiṇyaṁ bhūṣaṇaṁ param|
dākṣiṇyarahitaṁ rūpaṁ
niṣpuṣpamiva kānanam||70||
kiṁ vā dākṣiṇyamātreṇa
bhāvenāstu parigrahaḥ|
viṣayāndurlabhāllabdhvā
na hyavajñātumarhasi||71||
kāmaṁ paramiti jñātvā
devo'pi hi puraṁdaraḥ|
gautamasya muneḥ patnī-
mahalyāṁ cakame purā||72||
agastyaḥ prārthayāmāsa
somabhāryā ca rohiṇīm|
tasmāttatsadṛśī lebhe
lopāmudrāmiti śrutiḥ||73||
utathyasya ca bhāryāyāṁ
mamātāyaṁ mahātapaḥ|
mārutyāṁ janayāmāsa
bharadvājaṁ bṛhaspatiḥ||74||
bṛhaspatermahiṣyāṁ ca
juvhatyāṁ juvhatāṁ varaḥ|
budhaṁ vibudhakarmāṇaṁ
janayāmāsa candramāḥ||75||
kālīṁ caiva purā kanyāṁ
jalaprabhavasaṁbhavām|
jagāma yamunātīre
jātarāgaḥ parāśaraḥ||76||
mātaṅgayāmakṣamālāyāṁ
garhitāyāṁ riraṁsayā|
kapiñjalādaṁ tanayaṁ
vasiṣṭho'janayanmuniḥ||77||
yayātiścaiva rājarṣi-
rvayasyapi vinirgate|
viśvācyāpsarasā sārdhaṁ
reme caitrarathe vane||78||
strīsaṁsarga vināśāntaṁ
pāṇḍurjñātvāpi kauravaḥ|
mādrīrūpaguṇākṣiptaḥ
siṣeve kāmajaṁ sukham||79||
karālajanakaścaiva
hṛtvā brāhmaṇakanyakām|
avāpa bhraṁśamapyevaṁ
na tu seje na manmatham||80||
evamādyā mahātmāno
viṣayān garhitānapi|
ratihetorbubhujire
prāgeva guṇasaṁhitān||81||
tvaṁ punarnyāyataḥ prāptān
balavān rūpavānyuvā|
viṣayānavajānāsi
yatra saktamidaṁ jagat||82||
iti śrutvā vacastasya
ślakṣṇamāgamasaṁhitam|
meghastanitanirghoṣaḥ
kumāraḥ pratyabhāṣata||83||
upapannamidaṁ vākyaṁ
sauhārdavyañjakaṁ tvayi|
atra ca tvānuneṣyāmi
yatra mā duṣṭhu manyase||84||
nāvajānāmi viṣayān
jāne lokaṁ tadātmakam|
anityaṁ tu jagamatvā
nātra me ramate manaḥ||85||
jarā vyādhiśca mṛtyuśca
yadi na syādidaṁ trayam|
mamāpi hi manojñeṣu
viṣayeṣu ratirbhavet||86||
nityaṁ yadapi hi strīṇā-
metadeva vapurbhavet|
doṣavatsvapi kāmeṣu
kāmaṁ rajyeta me manaḥ||87||
yadā tu jarayāpītaṁ
rūpamāsāṁ bhaviṣyati|
ātmano'pyanabhipretaṁ
mohāttatra ratirbhavet||88||
mṛtyuvyādhijarādharmā
mṛtyuvyādhijarātmabhiḥ|
ramamāṇo hyasaṁvignaḥ
samāno mṛgapakṣibhiḥ||89||
yadapyāttha mahātmāna-
ste'pi kāmātmakā iti|
saṁvego'traiva kartavyo
yadā teṣāmapi kṣayaḥ||90||
māhātmyaṁ na ca tanmanye
yatra sāmānyataḥ kṣayaḥ|
viṣayeṣu prasaktirvā
yuktirvā nātmavattayā||91||
yadapyātthānṛtenāpi
strījane vartyatāmiti|
anṛtaṁ nāvagacchāmi|
dākṣiṇyenāpi kiṁcana||92||
na cānuvartanaṁ tanme
rucitaṁ yatra nārjavam|
sarvabhāvena saṁparko
yadi nāsti dhigastu tat||93||
adhṛteḥ śraddadhānasya
saktasyādoṣadarśinaḥ|
kiṁ hi vañcayitavyaṁ syā-
jjātarāgasya cetasaḥ||94||
vañcayanti ca yadyevaṁ
jātarāgāḥ parasparam|
nanu naiva kṣamaṁ draṣṭuṁ
narāḥ strīṇāṁ nṛṇāṁ striyaḥ||95||
tadevaṁ sati duḥkhārta
jarāmaraṇabhāginam|
na māṁ kāmeṣvanāryeṣu
pratārayitumarhasi||96||
aho'tidhīraṁ balavacca te mana-
ścaleṣu kāmeṣu ca sāradarśinaḥ|
bhaye'titīvre viṣayeṣu sajjase
nirīkṣamāṇo maraṇādhvani prajāḥ||97||
ahaṁ punarbhīruratīvaviklavo
jarāvipadvyādhibhayaṁ vicintayan|
labhe na śāntiṁ na dhṛtiṁ kuto ratiṁ
niśāmayandīptamivāgninā jagat||98||
asaṁśayaṁ mṛtyuriti prajānato
narasya rāgo hṛdi yasya jāyate|
ayomayīṁ tasya paraimi cetanāṁ
mahābhaye rajyati yo na roditi||99||
atho kumāraśca viniścayātmikāṁ
cakāra kāmāśrayaghātinīṁ kathām|
janasya cakṣurgamanīyamaṇḍalo
mahīdharaṁ cāstamiyāya bhāskaraḥ||100||
tato vṛthādhāritabhūṣaṇasrajaḥ
kalāguṇaiśca praṇayaiśca niṣphalaiḥ|
sva eva bhāve vinigṛhya manmathaṁ
puraṁ yayurbhagnamanorathāḥ striyaḥ||101||
tataḥ purodyānagatāṁ janaśriyaṁ
nirīkṣya sāyaṁ pratisaṁhṛtāṁ punaḥ|
anityatāṁ sarvagatāṁ vicintaya-
nviveśa dhiṣṇayaṁ kṣitipālakātmajaḥ||102||
tataḥ śrutvā rājā
viṣayavimukhaṁ tasya tu mano
na śiśye tāṁ rātriṁ
hṛdayagataśalyo gaja iva|
atha śrānto mantre
bahuvividhamārge sasacivo
na so'nyatkāmebhyo
niyamanamapaśyatsutamateḥ||103||
iti buddhacarite mahākāvye strīvighātano
nāma caturthaḥ sargaḥ||4||
CANTO V
sa tathā viṣayairvilobhyamānaḥ|
paramārhairapi śākyarājasūnuḥ|
na jagāma dhṛtiṁ na śarma lebhe
hṛdaye siṁha ivātidigdhaviddhaḥ||1||
atha mantisutaiḥ kṣamaiḥ kadāci-
tsakhibhiścitrakathaiḥ kṛtānuyātraḥ|
vanabhūmididṛkṣayā śamepsu-
rnaradevānumato bahiḥ pratasthe||2||
navarukmakhalīnakiṅkiṇīkaṁ
pracalaccāramaracāruhemabhāṇḍam|
abhiruhya sa kanthakaṁ sadaśvaṁ
prayayau ketumiva drumābjaketuḥ||3||
sa vikṛṣṭatarāṁ vanāntabhūmiṁ
vanalobhācca yayau mahīguṇācca|
salilormivikārasīramārgāṁ
vasudhāṁ caiva dadarśa kṛṣyamāṇām||4||
halabhinnavikīrṇaśaṣpadarbhā
hatasūkṣmakrimikīṭajantukīrṇām|
samavekṣya rasāṁ tathāvidhāṁ tāṁ
svajanasyeva vadhe bhṛśaṁ śuśoca||5||
kṛṣataḥ puruṣāṁśca vīkṣamāṇaḥ
pavanārkāśurajovibhinnavarṇān|
vahanaklamaviklavāṁśca dhuryān
paramāryaḥ paramāṁ kṛpāṁ cakāra||6||
avatīrya tatasturaṅgapṛṣṭhā-
cchanakairgā vyacaracchucā parītaḥ|
jagato jananavyayaṁ vicinvan
kṛpaṇaṁ khalvidamityuvāca cārtaḥ||7||
manasā ca viviktatāmabhīpsuḥ
suhṛdastānanuyāyino nivārya|
abhitaścalacāruparṇavatyā
vijane mūlamupeyivān sa jambvāḥ||8||
niṣasāda sa yatra śaucavatyāṁ
bhuvi vaidūryanikāśaśādvalāyām|
jagataḥ prabhavavyayau vicinva-
nmanasaśca sthitimārgamālalambe||9||
samavāptamanaḥsthitiśca sadyo
viṣayecchādibhirādhibhiśca muktaḥ|
savitarkavicāramāpa śāntaṁ
prathamaṁ dhyānamanāsravaprakāram||10||
adhigamya tato vivekajaṁ tu
paramaprītisukhaṁ manaḥsamādhim|
idameva tataḥ paraṁ pradadhyau
manasā lokagatiṁ niśāmya samyak||11||
kṛpaṇaṁ bata yajjanaḥ svayaṁ sa-
nnavaśo vyādhijarāvināśadharmā|
jarayārditamāturaṁ mṛtaṁ vā
paramajño vijugupsate madāndhaḥ||12||
iha cedahamīdṛśaḥ svayaṁ sa-
nvijugupseya paraṁ tathāsvabhāvam|
na bhavetsadṛśaṁ hi tatkṣamaṁ vā
paramaṁ dharmamimaṁ vijānato me||13||
iti tasya vipaśyato yathāva-
jjagato vyādhijarāvipattidoṣān|
balayauvanajīvitapravṛtto
vijagāmātmagato madaḥ kṣaṇena||14||
na jaharṣa na cāpi cānutepe
vicikitsāṁ na yayau na tandrinidre|
na ca kāmaguṇeṣu saṁrarañje
na vididveṣa paraṁ na cāvamene||15||
iti buddhiriyaṁ ca nīrajaskā
vavṛdhe tasya mahātmano viśuddhā|
puruṣairaparairadṛśyamānaḥ
puruṣaścopasasarpa bhikṣuveṣaḥ||16||
naradevasutastamabhyapṛccha-
dvada ko'sīti śaśaṁsa so'tha tasmai|
narapuṁgava janmamṛtyubhītaḥ
śramaṇaḥ pravrajito'smi mokṣahetoḥ||17||
jagati kṣayadharmake mumukṣa-
rmṛgaye'haṁ śivamakṣayaṁ padaṁ tat|
svajane'nyajane ca tulyabuddhi-
rviṣayebhyo vinivṛttarāgadoṣaḥ||18||
nivasan kvacideva vṛkṣamūle
vijane vāyatane girau vane vā|
vicarāmyaparigraho nirāśaḥ
paramārthāya yathopapannabhaikṣaḥ||19||
iti paśyata eva rājasūno-
ridamuktvā sa nabhaḥ samutpapāta|
sa hi tadvapuranyabuddhadarśī
smṛtaye tasya sameyivāndivaukāḥ||20||
gaganaṁ khagavadgate ca tasmi-
nṛvaraḥ saṁjahṛṣe visismiye ca|
upalabhya tataśca dharmasaṁjñā-
mabhiniryāṇavidhau matiṁ cakāra||21||
tata indrasamo jitendriyāśvaḥ
pravivikṣuḥ puramaśvamāruroha|
parivārajanaṁ tvavekṣamāṇa-
stata evābhimataṁ vanaṁ na bheje||22||
sa jarāmaraṇakṣayaṁ cikīrṣu-
rvanavāsāya matiṁ smṛtau nidhāya|
praviveśa punaḥ puraṁ na kāmā-
dvanabhūmeriva maṇḍalaṁ dvipendraḥ||23||
sukhitā bata nirvṛtā ca sā strī
patirīdṛkṣa ihāyatākṣa yasyāḥ|
iti taṁ samudīkṣya rājakanyā
praviśantaṁ pathi sāñjalirjagāda||24||
atha ghoṣamimaṁ mahābhraghoṣaḥ
pariśuśrāva śamaṁ paraṁ ca lebhe|
śrutavānsa hi nirvṛteti śabdaṁ
parinirvāṇavidhau matiṁ cakāra||25||
atha kāñcanaśailaśṛṅgavarṣmā
gajamegharṣabhabāhunisvanākṣaḥ|
kṣayamakṣayadharmajātarāgaḥ
śaśisiṁhānanavikramaḥ prapede||26||
mṛgarājagatistato'bhyagaccha-
nnṛpatiṁ mantrigaṇairupāsyamānam|
samitau marutāmiva jvalantaṁ
maghavantaṁ tridive sanatkumāraḥ||27||
praṇipatya ca sāñjalirbabhāṣe
diśa mahyaṁ naradeva sādhvanujñām|
parivivrajiṣāmi mokṣaheto-
rniyato hyasya janasya viprayogaḥ||28||
iti tasya vaco niśamya rājā
kariṇevābhihato drumaścacāla|
kamalapratime'ñjalau gṛhītvā
vacanaṁ cedamuvāca bāṣpakaṇṭhaḥ||29||
pratisaṁhara tāt buddhimetāṁ
na hi kālastava dharmasaṁśrayasya|
vayasi prathame matau calāyāṁ
bahudoṣāṁ hi vadanti dharmacaryām||30||
viṣayeṣu kutūhalendriyasya
vratakhedeṣvasamarthīniścayasya|
taruṇasya manaścalatyaraṇyā-
danabhijñaśca viśeṣato viveke||31||
mama tu priyadharma dharmakāla-
stvayi lakṣmīmavasṛjya lakṣmabhūte|
sthiravikrama vikrameṇa dharma-
stava hitvā tu guruṁ bhavedadharmaḥ||32||
tadimaṁ vyavasāyamutsṛja tvaṁ
bhava tāvannirato gṛhasthadharme|
puruṣasya vayaḥsukhāni bhuktvā
ramaṇīyo hi tapovanapraveśaḥ||33||
iti vākyamidaṁ niśamya rājñaḥ
kalaviṅkasvara uttaraṁ babhāṣe|
yadi me pratibhūtaścaturṣu rājan
bhavasi tvaṁ na tapovanaṁ śrayiṣye||34||
na bhavenmaraṇāya jīvitaṁ me
viharetsvāsthyamidaṁ ca me na rogaḥ|
na ca yauvanamākṣipejjarā me
na ca saṁpattimimāṁ haredvipattiḥ||35||
iti durlabhamarthamūcivāṁsaṁ
tanayaṁ vākyamuvāca śākyarājaḥ|
tyaja buddhimimāmatipravṛttā-
mavahāsyo'timanoratho'kramaśca||36||
atha merugururguruṁ babhāṣe
yadi nāsti krama eṣa nāsmi vāryaḥ|
śaraṇājjvalanena dahyamānā-
nna hi niścikramiṣuḥ kṣamaṁ grahītum||37||
jagataśca yadā dhruvo viyogo
nanu dharmāya varaṁ svayaviyogaḥ|
avaśaṁ nanu viprayojayenmā-
makṛtasvārthamatṛptameva mṛtyuḥ||38||
iti bhūmipatirniśamya tasya
vyavasāyaṁ tanayasya nirmumukṣoḥ|
abhidhāya na yāsyatīti bhūyo
vidadhe rakṣaṇamuttamāṁśca kāmān||39||
sacivaistu nidarśito yathāvad
bahumānātpraṇayācca śāstrapūrvam|
guruṇā ca nivārito'śrupātaiḥ
praviveśāvasathaṁ tataḥ sa śocan||40||
calakuṇḍalacumbitānanābhi-
rghananiśvāsavikampitastanībhiḥ|
vanitābhiradhīralocanābhi-
mṛrgaśāvābhirivābhyudīkṣyamāṇaḥ||41||
sa hi kāñcanaparvatāvadāto
hṛdayenmādakaro varāṅganānām|
śravaṇāṅgavilocanātmabhāvā-
nvacanasparśavapurguṇairjahāra||42||
vigate divase tato vimānaṁ
vapuṣā sūrya iva pradīpyamānaḥ|
timiraṁ vijighāṁsurātmabhāsā
ravirudyanniva merumāruroha||43||
kanakojjvaladīptadīpavṛkṣaṁ
varakālāgurudhūpapūrṇagarbham|
adhiruhya sa vajrabhakticitraṁ
pravaraṁ kāñcanamāsanaṁ siṣeve||44||
tata uttamamuttamāṅganāstaṁ
niśi tūryairupatasthurindrakalpam|
himavacchirasīva candragaure
draviṇendrātmajamapsarogaṇaughāḥ||45||
paramairapi divyatūryakalpaiḥ
sa tu tairnaiva ratiṁ yayau na harṣam|
paramārthasukhāya tasya sādho-
rabhiniścikramiṣā yato na reme||46||
atha tatra suraistapovariṣṭhai-
rakaniṣṭhairvyavasāyamasya buddhvā|
yugapatpramadājanasya nidrā
vihitāsīdvikṛtāśca gātraceṣṭāḥ||47||
abhavacchayitā hi tatra kāci-
dviniveśya pracale kare kapolam|
dayitāmapi rukmapattracitrāṁ
kupitevāṅkagatāṁ vihāya vīṇām||48||
vibabhau karalagnaveṇuranyā
stanavisrastasitāṁśukā śayānā|
ṛjuṣaṭpadapaṅktijuṣṭapadmā
jalaphenaprahasattaṭā nadīva||49||
navapuṣkaragarbhakomalābhyāṁ
tapanīyojjvalasaṁgatāṅgadābhyām|
svapiti sma tathāparā bhujābhyāṁ
parirabhya priyavanmṛdaṅgameva||50||
navahāṭakabhūṣaṇāstathānyā
vasanaṁ pītamanuttamaṁ vasānāḥ|
avaśā ghananidrayā nipetu-
rgajabhagnā iva karṇikāraśākhāḥ||51||
avalambya gavākṣapārśvamanyā
śayitā cāpavibhugnagātrayaṣṭiḥ|
virarāja vilambicāruhārā
racitā toraṇāśālabhañjikeva||52||
maṇikuṇḍaladaṣṭapattralekhaṁ
mukhapadmaṁ vinataṁ tathāparasyāḥ|
śatapattramivārdhavakranāḍaṁ
sthitakāraṇḍavaghaṭṭitaṁ cakāśe||53||
aparāḥ śayitā yathopaviṣṭāḥ
stanabhārairavanamyamānagātrāḥ|
upaguhya parasparaṁ vireju-
rbhujapāśaistapanīyaparihāryaiḥ||54||
mahatī parivādinī ca kāci-
dvanitāliṅgya sakhīmiva prasuptā|
vijughūrṇa calatsuvarṇasūtrā
vadanenākulakarṇikojjvalena||55||
paṇavaṁ yuvatirbhujāṁsadeśā-
davavisraṁsitacārūpāśamanyā|
savilāsaratāntatāntamūrvo-
rvivare kāntamivābhinīya śiśye||56||
aparā babhūvurnimīlitākṣyo
vipulākṣyo'pi śubhabhruvo'pi satyaḥ|
pratisaṁkucitāravindakośāḥ
savitaryastamite yathā nalinyaḥ||57||
śithilākulamūrdhajā tathānyā
jaghanasrastavibhūṣaṇāṁśukāntā|
aśayiṣṭa vikīrṇakaṇṭhasūtrā
gajabhagnā pratiyātanāṅganeva||58||
aparāstvavaśā hriyā viyuktā
dhṛtimatyo'pi vapurguṇairupetāḥ|
viniśaśvasurulbaṇaṁ śayānā
vikṛtāḥ kṣiptabhūjā jajṛmbhire ca||59||
vyapaviddhavibhūṣaṇasrajo'nyā
visṛtāgranthanavāsaso visaṁjñāḥ|
animīlitaśuklaniścalākṣyo
na virejuḥ śayitā gatāsukalpāḥ||60||
vivṛtāsyapuṭā vivṛddhagātrī
prapatadvaktrajalā prakāśaguhyā|
aparā madaghūrṇiteva śiśye
na babhāse vikṛtaṁ vapuḥ pupoṣa||61||
iti sattvakulānvayānurūpaṁ
vividhaṁ sa pramadājanaḥ śayānaḥ|
sarasaḥ sadṛśaṁ babhāra rūpaṁ
pavanāvarjitarugnapuṣkarasya||62||
samavekṣya tathā tathā śayānā
vikṛtāstā yuvatīradhīraceṣṭāḥ|
guṇavadvapuṣo'pi valgubhāṣā
nṛpasūnuḥ sa vigarhayāṁbabhūva||63||
aśucirvikṛtaśca jīvaloke
vanitānāmayamīdṛśaḥ svabhāvaḥ|
vasanābharaṇaistu vañcyamānaḥ
puruṣaḥ strīviṣayeṣu rāgameti||64||
vimṛśedyadi yoṣitāṁ manuṣyaḥ
prakṛtiṁ svapnavikāramīdṛśaṁ ca|
dhruvamatra na vardhayetpramādaṁ
guṇasaṁkalpahatastu rāgameti||65||
iti tasya tadantaraṁ viditvā
niśi niścikramiṣā samudbabhūva|
avagamya manastato'sya devai-
rbhavanadvāramapāvṛtaṁ babhūva||66||
atha so'vatatāra harmyapṛṣṭhā-
dyuvatīstāḥ śayitā vigarhamāṇaḥ|
avatīrya tataśca nirviśaṅko
gṛhakakṣyāṁ prathamāṁ vinirjagāma||67||
turagāvacaraṁ sa bodhayitvā
javinaṁ chandakamitthamityuvāca|
hayamānaya kanthakaṁ tvarāvā-
namṛtaṁ prāptumito'dya me yiyāsā||68||
hṛdi yā mama tuṣṭiradya jātā
vyavasāyaśca yathā matau niviṣṭaḥ|
vijane'pi ca nāthavānivāsmi
dhruvamartho'bhimukhaḥ sameta iṣṭaḥ||69||
hriyameva ca saṁnatiṁ ca hitvā
śayitā matpramukhe yathā yuvatyaḥ|
vivṛte ca yathā svayaṁ kapāṭe
niyataṁ yātumato mamādya kālaḥ||70||
pratigṛhya tataḥ sa bharturājñāṁ
viditārtho'pi narendraśāsanasya|
manasīva pareṇa codyamāna-
sturagasyānayane matiṁ cakāra||71||
atha hemakhalīnapūrṇavaktraṁ
laghuśayyāstaraṇonapūrṇavaktraṁ
laghuśayyāstaraṇopagūḍhapṛṣṭham|
balasattvajavānvayopapannaṁ
sa varāśvaṁ tamupānināya bhartre||72||
pratatrikapucchamūlapārṣṇi
nibhṛtahṛsvatanūjapucchakarṇam|
vinatonnatapṛṣṭhakukṣipārśva
vipulaprothalalāṭakaṭyuraskam||73||
upaguhya sa taṁ viśālavakṣāḥ
kamalābhena ca sāntvayan kareṇa|
madhurākṣarayā girā śaśāsa
dhvajinīmadhyamiva praveṣṭukāmaḥ||74||
bahuśaḥ kila śatravo nirastāḥ
samare tvāmadhiruhya pārthivena|
ahamapyamṛtaṁ padaṁ yathāva-
tturagaśreṣṭha labheya tatkuruṣva||75||
sulabhāḥ khalu saṁyuge sahāyā
viṣayāvāptasukhe dhanārjane vā|
puruṣasya tu durlabhāḥ sahāyāḥ
patitasyāpadi dharmasaṁśraye vā||76||
iha caiva bhavanti ye sahāyaḥ
kaluṣe karmaṇi dharmasaṁśraye vā|
avagacchait me yathāntarātmā
niyataṁ te'pi janāstadaṁśabhājaḥ||77||
tadidaṁ parigamya dharmayuktaṁ
mama niryāṇamito jagaddhitāya|
turagottama vegavikramābhyāṁ
prayatasvātmahite jagaddhite ca||78||
iti suhṛdamivānuśiṣya kṛtye
turagavaraṁ nṛvaro vanaṁ yiyāsuḥ|
sitamasitagatidyutirvapuṣmān
raviriva śāradamabhramāruroha||79||
atha sa pariharanniśīthacaṇḍaṁ
parijanabodhakaraṁ dhvanīṁ sadaśvaḥ|
vigatahanuravaḥ praśāntaheṣa-
ścakitavimuktapadakramo jagāma||80||
kanakavalayabhūṣitaprakoṣṭhaiḥ
kamalanibhaiḥ kamalāniva pravidhya|
avanatatanavastato'sya yakṣā-
ścakitagatairdīdhare khurān karāgraiḥ||81||
guruparighakapāṭasaṁvṛtā yā
na sukhamapi dviradairapāvriyante|
vrajati nṛpasute gatasvanāstāḥ
svayamabhavanvivṛtāḥ puraḥ pratolyaḥ||82||
pitaramabhimukhaṁ sutaṁ ca bālaṁ
janamanuraktamanuttamāṁ ca lakṣmīm|
kṛtamatirapahāya nirvyapekṣaḥ
pitṛnagarātsa tato vinirjagāma||83||
atha sa vimalapaṅkajāyatākṣaḥ
puramavalokya nanāda siṁhanādam|
jananamaraṇayoradṛṣṭapāro
na puramahaṁ kapilāvhayaṁ praveṣṭā||84||
iti vacanamidaṁ niśamya tasya
draviṇapateḥ pariṣadgaṇā nananduḥ|
pramuditamanasaśca devasaṅghā
vyavasitapāraṇamāśaśaṁsire'smai||85||
hutavahavapuṣoḥ divaukaso'nye
vyavasitamasya suduṣkaraṁ viditvā|
akṛṣata tuhine pathi prakāśaṁ
ghanavivaraprasṛtā ivendupādāḥ||86||
harituragaturaṅgavatturaṅgaḥ
sa tu vicaranmanasīva codyamānaḥ|
aruṇaparuṣatāramantarikṣaṁ
sa ca subahūni jagāma yojanāni||87||
iti buddhacarite mahākāvye'bhiniṣkramaṇo
nāma pañcamaḥ sargaḥ||5||
CANTO VI
tato muhūrtābhyudite
jagaccakṣuṣi bhāskare|
bhārgavasyāśramapadaṁ
sa dadarśa nṛṇāṁ varaḥ||1||
suptaviśvastahariṇaṁ
svasthasthitavihaṅgamam|
viśrānta iva yaddṛṣṭvā
kṛtārtha iva cābhavat||2||
sa vismayanivṛttyartha
tapaḥpūjārthameva ca|
svāṁ cānuvartitā rakṣa-
nnaśvapṛṣṭhādavatārat||3||
avatīrya ca pasparśa
nistīrṇamiti vājinam|
chandakaṁ cāvravītprītaḥ
snāpayanniva cakṣuṣā||4||
imaṁ tārkṣyopamajavaṁ
turaṅgamanugacchatā|
darśitā saumya madbhakti-
rvikramaścāyamātmanaḥ||5||
sarvathāsmyanyakāryo'pi
gṛhīto bhavatā hṛdi|
bhartusnehaśca yasyāya-
mīdṛśaḥ śaktireva ca||6||
asnigdho'pi samartho'sti
niḥsāmarthyo'pi bhaktimān|
bhaktimāṁścaiva śaktaśca
durlabhastvadvidho bhuvi||7||
tatprīto'smi tavānena
mahābhāgena karmaṇā|
yasya te mayi bhāvo'yaṁ
phalebhyo'pi parāṅmukhaḥ||8||
ko janasya phalasthasya
na syādabhimukho janaḥ|
janībhavati bhūyiṣṭhaṁ
svajano'pi viparyaye||9||
kulārtha dhāryate putraḥ
poṣārtha sevyate pitā|
āśayācchilaṣyati jaga-
nnāsti niṣkāraṇā svatā||10||
kimuktvā bahu saṁkṣepā-
tkṛtaṁ me sumahatpriyam|
nivartasvāśvamādāya
saṁprāpto'smīpsitaṁ padam||11||
ityuktvā sa mahābāhu-
ranuśaṁsacikīrṣayā|
bhūṣaṇānyavamucyāsmai
saṁtaptamanase dadau||12||
mukuṭāddīpakarmāṇaṁ
maṇīmādāya bhāsvaram|
bruvanvākyamidaṁ tasthau
sāṁditya iva mandaraḥ||13||
anena maṇinā chanda
praṇamya bahuśo nṛpaḥ|
vijñāpyo'muktaviśrambhaṁ
saṁtāpavinivṛttaye||14||
janmamaraṇanāśārtha
praviṣṭo'smi tapovanam|
na khalu svargatarṣeṇa
nāsnehena na manyunā||15||
tadevamabhiniṣkrāntaṁ
na māṁ śocitumarhasi|
bhūtvāpi hi ciraṁ śleṣaḥ
kālena na bhaviṣyati||16||
dhruvo yasmācca viśleṣa-
stasmānmokṣāya me matiḥ|
viprayogaḥ kathaṁ na syād
bhūyo'pi svajanāditi||17||
śokatyāgāya niṣkrāntaṁ
na māṁ śocitumarhasi|
śokahetuṣu kāmeṣu
saktāḥ śocyāstu rāgiṇaḥ||18||
ayaṁ ca kila pūrveṣā-
masmākaṁ niścayaḥ sthiraḥ|
iti dāyādyabhūtena
na śocyo'smi pathā vrajan||19||
bhavanti hyarthadāyādāḥ
puruṣasya viparyaye|
pṛthivyāṁ dharmadāyādāḥ
durlabhāstu na santi vā||20||
yadapi syādasamaye
yāto vanamasāviti|
akālo nāsti dharmasya
jīvite cañcale sati||21||
tasmādadyaiva me śreya-
ścetavyamiti niścayaḥ|
jīvite ko hi viśrambho
mṛtyau pratyarthini sthite||22||
evamādi tvayā saumya
vijñāpyo vasudhādhipaḥ|
prayatethāstathā caiva
yathā māṁ na smaredāpi||23||
api nairguṇyamasmākaṁ
vācyaṁ narapatau tvayā|
nairguṇyāttyajyate snehaḥ
snehatyāgānna śocyate||24||
iti vākyamidaṁ śrutvā
chandaḥ saṁtāpaviklavaḥ|
bāṣpagrathitayā vācā
pratyuvāca kṛtāñjaliḥ||25||
anena ta va bhāvena
bāndhavāyāsadāyinā|
bhartaḥ sīdati me ceto
nadīpaṅka iva dvipaḥ||26||
kasya notpādayedbāṣpaṁ
niścayaste'yamīdṛśaḥ|
ayomaye'pi hṛdaye
kiṁ punaḥ snehaviklave||27||
vimānaśayanārhaṁ hi
saukumāryamidaṁ kva ca|
kharadarbhāṅkuravatī
tapovanamahī kva ca||28||
śrutvā tu vyavasāyaṁ te
yadaśvo'yaṁ mayāhṛtaḥ|
balātkāreṇa tannātha
daivenaivāsmi kāritaḥ||29||
kathaṁ hyātmavaśo jānan
vyavasāyamimaṁ tava|
upānayeyaṁ turagaṁ
śokaṁ kapilavāstunaḥ||30||
tannārhasi mahābāho
vihātuṁ putralālasam|
snigdhaṁ vṛddhaṁ ca rājānaṁ
saddharmamiva nāstikaḥ||31||
saṁvardhanapariśrāntāṁ
dvitīyāṁ tāṁ ca mātaram|
devīṁ nārhasi vismartu
kṛtaghna iva satkriyām||32||
bālaputrāṁ guṇavartī
kulaślādhyāṁ pativratām|
devīmarhasi na tyaktuṁ
klībaḥ prāptāmiva śriyam||33||
putraṁ yāśodharaṁ ślādhyaṁ
yaśodharmabhṛtāṁ varam|
bālamarhasi na tyaktuṁ
vyasanīvottamaṁ yaśaḥ||34||
atha bandhuṁ ca rājyaṁ ca
tyaktumeva kṛtā matiḥ|
māṁ nārhasi vibho tyaktuṁ
tvatpādau hi gatirmama||35||
nāsmi yātuṁ puraṁ śakto
dahyamānena cetasā|
tvāmaraṇye parityajya
sumantra iva rāghavam||36||
kiṁ hi vakṣyati māṁ rājā
tvadṛte nagaraṁ gatam|
vakṣyāmyucitadarśitvā-
tkiṁ tavāntaḥpurāṇi vā||37||
yadapyātthāpi nairguṇyaṁ
vācyaṁ narapatāviti|
kiṁ tadvakṣyāmyabhūtaṁ te
nirdoṣasya muneriva||38||
hṛdayena salajjena
jivhayā sajjamānayā|
ahaṁ yadapi vā brūyāṁ
kastacchraddhātumarhati||39||
yo hi candramasastaikṣṇyaṁ
kathayecchraddadhīta vā|
sa doṣāṁstava doṣajña
kathayecchraddadhīta vā||40||
sānukrośasya satataṁ
nityaṁ karuṇavedinaḥ|
snigdhatyāgo na sadṛśo
nivartasva prasīda me||41||
iti śokābhibhūtasya
śrutvā chandasya bhāṣitam|
svasthaḥ paramayā dhṛtyā
jagāda vadatāṁ varaḥ||42||
madviyogaṁ prati cchanda
saṁtāpastyajyatāmayam|
nānābhāvo hi niyataṁ
pṛthagjātiṣu dehiṣu||43||
svajanaṁ yadyapi snehā-
nna tyajeyamahaṁ svayam|
mṛtyuranyonyamavaśā-
nasmān saṁtyājayiṣyati||44||
mahatyā tṛṣṇayā duḥkhai-
rgarbheṇāsmi yayā dhṛtaḥ|
tasyā niṣphalayatnāyāḥ
kvāhaṁ mātuḥ kva sā mama||45||
vāsavṛkṣe samāgamya
vigacchanti yathāṇḍajāḥ|
niyataṁ viprayogānta-
stathā bhūtasamāgamaḥ||46||
sametya ca yathā bhūyo
vyapayānti balāhakāḥ|
saṁyogo viprayogaśca
tathā me prāṇināṁ mataḥ||47||
yasmādyāti ca loko'yaṁ
vipralabhya paraṁparam|
mamattvaṁ na kṣamaṁ tasmā-
tsvapnabhūte samāgame||48||
sahajena viyujyante
parṇarāgeṇa pādapāḥ|
anyenānyasya viśleṣaḥ
kiṁ punarna bhaviṣyati||49||
tadevaṁ sati saṁtāpaṁ
mā kārṣī saumya gamyatām|
lambate yadi tu sneho
gatvāpi punarāvraja||50||
brūyāścāsmatkṛtāpekṣaṁ
janaṁ kapilavāstuni|
tyajyatāṁ tagdataḥ snehaḥ|
śrūyatāṁ cāsya niścayaḥ||51||
kṣiprameṣyati vā kṛtvā
janmamṛtyukṣayaṁ kila|
akṛtārtho nirārambho
nidhanaṁ yāsyatīti vā||52||
iti tasya vacaḥ śrutvā
kanthakasturagottamaḥ|
jivhayā lilihe pādau
bāṣpamuṣṇaṁ mumoca ca||53||
jālinā svastikāṅkena
cakramadhyena pāṇinā|
āmamarśa kumārastaṁ
babhāṣe ca vayasyavat||54||
muñca kanthaka mā bāṣpaṁ
darśiteyaṁ sadaśvatā|
mṛṣyatāṁ saphalaḥ śīghraṁ
śramaste'yaṁ bhaviṣyati||55||
maṇitsaruṁ chandakahastasaṁsthaṁ
tataḥ sa dhīro niśitaṁ gṛhītvā
kośādasiṁ kañcanabhakticitraṁ
bilādivaśīviṣamudbabarha||56||
niṣkāsya taṁ cotpalapattranīlaṁ
ciccheda citraṁ mukuṭaṁ sakeśam|
vikīryamāṇāṁśukamantarīkṣe
cikṣepa cainaṁ sarasīva haṁsam||57||
pūjābhilāṣeṇa ca bāhumānyā-
ddivaukasastaṁ jagṛhuḥ praviddham|
yathāvadenaṁ divi devasaṅghā
divyairviśeṣairmahayāṁ ca cakruḥ||58||
muktvā tvalaṁkārakalatravattāṁ
śrīvipravāsaṁ śirasaśca kṛtvā|
dṛṣṭvāṁśukaṁ kāñcanahaṁsacinhaṁ
vanyaṁ sa dhīro'bhicakāṅkṣa vāsaḥ||59||
tato mṛgavyādhanapurdivaukā
bhāvaṁ viditvāsya viśuddhabhāvaḥ|
kāṣāyavastro'bhiyayau samīpaṁ
taṁ śākyarājaprabhavo'bhyuvāca||60||
śivaṁ ca kāṣāyamṛṣidhvajaste
na yujyate hiṁsramidaṁ dhanuśca|
tatsaumya yadyasti na saktiratra
mahyaṁ prayacchedamidaṁ gṛhāṇa||61||
vyādho'bravītkāmada kāmamārā-
danena viśvāsya mṛgāgnihanmi|
arthastu śakropama yadyanena
hanta pratīcchānaya śuklametat||62||
pareṇa harṣeṇa tataḥ sa vanyaṁ
jagrāha vāso'śukamutsasarja|
vyādhastu divyaṁ vapureva bibhra-
ttacchuklamādāya divaṁ jagāma||63||
tataḥ kumāraśca sa cāśvagopa-
stasmiṁstathā yāti visismiyāte|
āraṇyake vāsasi caiva bhūya-
stasminnakārṣṭā bahumānamāśu||64||
chandaṁ tataḥ sāśrumukhaṁ visṛjya
kāṣāyasaṁbhṛddhṛtikīrtibhṛtsaḥ|
yenāśramastena yayau mahātmā
saṁdhyābhrasaṁvīta ivoḍurājaḥ||65||
tatastathā bhartari rājyaniḥspṛhe
tapovanaṁ yāti vivarṇavāsasi|
bhujau samutkṣipya tataḥ sa vājibhṛd
bhṛśaṁ vicukrośa papāta ca kṣitau||66||
vilokya bhūyaśca ruroda sasvaraṁ
hayaṁ bhujābhyāmupaguhya kanthakam|
tato nirāśo vilapananmuhurmuhu-
ryayau śarīreṇa puraṁ na cetasā||67||
kvacitpradadhyau vilalāpa ca kvacit
kvacitpracaskhāla papāta ca kvacit|
ato vrajan bhaktivaśena duḥkhita-
ścacāra bavhīravaśaḥ pathi kriyāḥ||68||
iti buddhacarite mahākāvye
chandakanivartano nāma ṣaṣṭhaḥ sargaḥ||6||
CANTO VII
tato visṛjyāśrumukhaṁ rudantaṁ
chandaṁ vanacchandatayā nirāsthaḥ|
sarvārthasiddho vapuṣābhibhūya
tamāśramaṁ siddha iva prapede||1||
sa rājasūnurmṛgarājagāmī
mṛgājiraṁ tanmṛgavatpraviṣṭaḥ|
lakṣmīviyukto'pi śarīralakṣmyā
cakṣūṁṣi sarvāśramiṇāṁ jahāra||2||
sthitā hi hastasthayugāstathaiva
kautūhalāccakradharāḥ sadārāḥ|
tamindrakalpaṁ dadṛśurna jagmu-
rdhuryā ivārdhāvanataiḥ śirobhiḥ||3||
viprāśca gatvā bahiridhmahetoḥ
prāptāḥ samitpuṣpavitrahastāḥ|
tapaḥpradhānāḥ kṛtabuddhayo'pi
taṁ draṣṭumīyurna maṭhānabhīyuḥ||4||
hṛṣṭāśca kekā mumucurmayūrā
dṛṣṭvāmbudaṁ nīlamivonnamantaḥ|
śaṣpāṇi hitvābhimukhāśca tasthu-
rmṛgāścalākṣā mṛgacāriṇaśca||5||
dṛṣṭvā tamikṣvākukulapradīpaṁ
jvalantamudyantamivāṁśumantam|
kṛte'pi dohe janitapramodāḥ
prasusruvurhomaduhaśca gāvaḥ||6||
kaścidvasūnāmayamaṣṭamaḥ syā-
tsyādāviśvanoranyataraścyuto vā|
ucceruruccairiti tatra vāca-
staddarśanādvismayajā munīnām||7||
lekharṣabhasyeva vapurdvitīyaṁ
dhāmeva lokasya carācarasya|
sa dyotayāmāsa vanaṁ hi kṛtsnaṁ
yadṛcchayā sūrya ivāvatīrṇaḥ||8||
tataḥ sa tairāśramibhiryathāva-
dabhyarcitaścopanimantritaśca|
pratyarcayāṁ dharmabhṛto babhūva
svareṇa sāmbho'mbudharopamena||9||
kīrṇaṁ tathā puṇyakṛtā janena|
svargābhikāmena vimokṣakāmaḥ|
tamāśramaṁ so'nucacāra dhira-
stapāṁsi citrāṇi nirīkṣamāṇaḥ||10||
tapovikārāṁśca nirīkṣya saumya-
stapovane tatra tapodhanānām|
tapasvinaṁ kaṁcidanuvrajantaṁ
tattvaṁ vijijñāsuridaṁ babhāṣe||11||
tatpūrvamadyāśramadarśanaṁ me
yāsmādimaṁ dharmavidhiṁ na jāne|
tasmābhdavānarhati bhāṣituṁ me
yo niścayo yatprati vaḥ pravṛttaḥ||12||
tato dvijātiḥ sa tapovihāraḥ
śākyarṣabhāyarṣabhavikramāya|
krameṇa tasmai kathayāṁcakāra
tapoviśeṣāṁstapasaḥ phalaṁ ca||13||
agrāmyamannaṁ salile prarūḍhaṁ
parṇīna toyaṁ phalamūlameva|
yathāgamaṁ vṛttiriyaṁ munīnāṁ
bhinnāstu te te tapasāṁ vikalpāḥ||14||
uñchena jīvanti khagā ivānye
tṛṇāni kecinmṛgavaccaranti|
kecidbhujaṅgaiḥ saha vartayanti
valmīkabhūtā vanamārutena||15||
āśmaprayatnārjitavṛttayo'nye
kecitsvadantāpahatānnabhakṣāḥ|
kṛtvā parārtha śrapaṇaṁ tathānye
kurvanti kāryaṁ yadi śeṣamasti||16||
kecijjalaklinnajaṭākalāpā
dviḥ pāvakaṁ juvhati mantrapūrvam|
mīnaiḥ samaṁ kecidapo vigāhya
vasanti kūrmollikhitaiḥ śarīraiḥ||17||
evaṁvidhaiḥ kālacitaistapobhiḥ
parairdivaṁ yāntyaparairnṛlokam|
duḥkhena mārgeṇa sukhaṁ hyupaiti
sukhaṁ hi dharmasya vadanti mūlam||18||
ityevamādi dvipadendravatsaḥ
śrutvā vacastasya tapodhanasya|
adṛṣṭatattvo'pi na saṁtutoṣa|
śanairidaṁ cātmagataṁ babhāṣe||19||
duḥkhātmakaṁ naikavidhaṁ tapaśca
svargapradhānaṁ tapasaḥ phalaṁ ca|
lokāśca sarve pariṇāmavantaḥ
svalpe śramaḥ khalvayamāśramāṇām||20||
priyāṁśca bandhūnviṣayāṁśca hitvā
ye svargahetorniyamaṁ caranti|
te viprayuktāḥ khalu gantukāmā
mahattaraṁ bandhanameva bhūyaḥ||21||
kāyaklamairyaśca tapo'bhidhānaiḥ
pravṛttimakāṅkṣati kāmahetoḥ|
saṁsāradoṣānaparīkṣamāṇo
duḥkhena so'nvicchati duḥkhameva||22||
trāsaśca nityaṁ maraṇātprajānāṁ
yatnena cecchanti punaḥprasūtim|
satyāṁ pravṛttau niyataśca mṛtyu-
statraiva magnā yata eva bhītāḥ||23||
ihārthameke praviśanti khedaṁ
svargārthamanye śramamāpnuvanti|
sukhārthamāśākṛpaṇo'kṛtārthaḥ
patatyanarthe khalu jīvalokaḥ||24||
na khalvayaṁ garhita eva yatno
yo hīnamṛtsṛjya viśeṣagāmi|
prājñaiḥ samānena pariśrameṇa
kāryaṁ tu tadyatra punarna kāryam||25||
śarīrapīḍā tu yadīha dharmaḥ
sukhaṁ śarīrasya bhavatyadharmaḥ|
dharmeṇa cāpnoti sukhaṁ paratra
tasmādadharma phalatīha dharmaḥ||26||
yataḥ śarīraṁ manaso vaśena
pravartate cāpi nivartate ca|
yukto damaścetasa eva tasmā-
ccittādṛte kāṣṭhasamaṁ śarīram||27||
āhāraśuddhyā yadi puṇyamiṣṭaṁ
tasmānmṛgānāmapi puṇyamasti|
ye cāpi bāhyāḥ puruṣāḥ phalebhyo
bhāgyāparādhena parāṅmukhārthāḥ||28||
duḥkhe'bhisaṁdhistvatha puṇyahetuḥ
sukhe'pi kāryo nanu so'bhisaṁdhiḥ|
atha pramāṇaṁ na sukhe'bhisaṁdhi-
rduḥkhe pramāṇaṁ nanu nābhisaṁdhiḥ||29||
tathaiva ye karmaviśuddhihetoḥ
spṛśantyapastīrthamiti pravṛttāḥ|
tatrāpi toṣo hṛdi kevalo'yaṁ
na pāvayiṣyanti hi pāpamāpaḥ||30||
spṛṣṭaṁ hi yadyadguṇavadbhirambha-
stattatpṛthivyāṁ yadi tīrthamiṣṭam|
tasmādguṇāneva paraimi tīrtha-
māpastu niḥsaṁśayamāpa eva||31||
iti sma tattadbahuyuktiyuktaṁ
jagāda cāstaṁ ca yayau vivasvān|
tato havirdhūmavivarṇavṛkṣaṁ
tapaḥpraśāntaṁ sa vanaṁ viveśa||32||
abhyuddhṛtaprajvalitāgnihotraṁ
kṛtābhiṣekarṣijanāvakirṇam|
jāpyasvanākūjitadevakoṣṭhaṁ
dharmasya karmāntamiva pravṛttam||33||
kāścinniśāstatra niśākarābhaḥ
parīkṣamāṇaśca tapāṁsyuvāsa|
sarva parikṣepya tapaśca matvā
tasmāttapaḥkṣetratalājjagāma||34||
anvavrajannāśramiṇastatastaṁ
tadrūpamāhātmyagatairmanobhiḥ|
deśādanāryairabhibhūyamānā-
nmaharṣayo dharmamivāpayāntam||35||
tato jaṭāvalkalacīrakhelāṁ-
stapodhanāṁścaiva sa tāndadarśa|
tapāṁsi caiṣāmanurudhyamāna-
stasthau śive śrīmati vṛkṣamūle||36||
athopasṛtyāśramavāsinastaṁ
manuṣyavarya parivārya tasthuḥ|
vṛddhaśca teṣāṁ bahumānapūrvaṁ
kalena sāmnā giramityuvāca||37||
tvayyāgate pūrṇa ivāśramo'bhū-
tsaṁpadyate śūnya eva prayāte|
tasmādimaṁ nārhasi tāta hātuṁ
jijīviṣordehamiveṣṭamāyuḥ||38||
brahmarṣirājarṣisurarṣijuṣṭaḥ
puṇyaḥ samīpe himavān hi śailaḥ|
tapāṁsi tānyeva tapodhanānāṁ
yatsaṁnikarṣādbahulībhavanti||39||
tīrthāni puṇyāyānyabhitastathaiva
sopānabhūtāni nabhastalasya
juṣṭāni dharmātmabhirātmavadbhi-
rdevarṣibhiścaiva maharṣibhiśca||40||
itaśca bhūyaḥ kṣamamuttaraiva
diksevituṁ dharmīvaśeṣahetoḥ|
na tu kṣamaṁ dakṣiṇato budhena
padaṁ bhavedekamapi prayātum||41||
tapovane'sminnatha niṣkriyo vā
saṁkīrṇadharmāpatito'śucirvā|
dṛṣṭastvayā yena na te vivatsā
tadbrūhi yāvadrucito'stu vāsaḥ||42||
ime hi vāñchanti tapaḥsahāyaṁ
taponidhānapratīmaṁ bhavantam|
vāsastvayā hīndrasamena sārdha
bṛhaspaterabhyudayāvahaḥ syāt||43||
ityevamukte sa tapasvimadhye
tapasvimukhyena manīṣimukhyaḥ|
bhavapraṇāśāya kṛtapratijñaḥ
svaṁ bhāvāmantargatamācacakṣe||44||
ṛjvātmanāṁ dharmabhṛtāṁ munīnā-
miṣṭātithitvātsvajanopamānām|
evaṁvidhairmā prati bhāvajātaiḥ
prītiḥ parā me janitaśca mānaḥ||45||
snigdhābhirābhirhṛdayaṁgamābhiḥ
samāsataḥ snāta ivāsmi vāgbhiḥ|
ratiśca me dharmanavagrahasya
vispanditā saṁprati bhūya eva||46||
evaṁ pravṛttān bhavataḥ śaraṇyā-
natīva saṁdarśitapakṣapātān|
yāsyāmi hitveti mamāpi duḥkhaṁ
yathaiva bandhūṁstyajatastathaiva||47||
svargāya yuṣmākamayaṁ tu dharmo
mamābhilāṣastvapunarbhavāya|
asminvane yena na me vivatsā
bhinnaḥ pravṛttyā hi nivṛttidharmaḥ||48||
tannāratirme na parāpacāro
vanādito yena parivrajāmi|
dharme sthitāḥ pūrvayugānurūpe
sarve bhavanto hi maharṣikalpāḥ||49||
tato vacaḥ sūnṛtamarthavacca
suślakṣṇamojasvi ca garvita ca|
śrutvā kumārasya tapasvinaste
viśeṣayuktaṁ bahumānamīyuḥ||50||
kaściddvijastatra tu bhasmaśāyī
prāṁśuḥ śikhī dāravacīravāsāḥ|
āpiṅgalākṣastanudīrghaghoṇaḥ
kuṇḍaikahasto giramityuvāca||51||
dhīmannudāraḥ khalu niścayaste
yastvaṁ yuvā janmani dṛṣṭadoṣaḥ|
svargāpavargau hi vicārya samya-
gyasyāpavarge matirasti so'sti||52||
yajñaistapobhirniyamaiśca taistaiḥ
svarga yiyāsanti hi rāgavantaḥ|
rāgeṇa sārdha ripuṇeva yuddhvā
mokṣaṁ parīpsanti tu sattvavantaḥ||53||
tadbuddhireṣā yadi niścitā te
tūrṇaṁ bhavān gacchatu vindhyakoṣṭham|
asau munistatra vasatyarāḍo
yo naiṣṭhike śreyasi labdhacakṣuḥ||54||
tasmādbhavāñcchroṣyati tattvamārga
satyāṁ rucau saṁpratipatsyate ca|
yathā tu paśyāmi matistathaiṣā
tasyāpi yāsyatyavadhūya buddhim||55||
spaṣṭoccaghoṇaṁ vipulāyatākṣaṁ|
tāmrādharauṣṭhaṁ sitatīkṣaṇadaṁṣṭram|
idaṁ hi vaktuṁ tanuraktajivhaṁ
jñeyārṇavaṁ pāsyati kṛtsnameva||56||
gambhīratā yā bhavatastvagādhā
yā dīptatā yāni ca lakṣaṇāni|
ācāryakaṁ prāpsyasi tatpṛthivyāṁ
yannarṣibhiḥ pūrvayuge'pyavāptam||57||
paramamiti tato nṛpātmaja-
stamṛṣijanaṁ pratinandya niryayau|
vidhivadanuvidhāya te'pi taṁ
praviviśurāśramiṇastapovanam||58||
iti buddhacarite mahākāvye
tapovanapraveśo nāma saptamaḥ sargaḥ||7||
CANTO VIII
tatasturaṅgāvacaraḥ sa durmanā-
stathā vanaṁ bhartari nirmame gate|
cakāra yatnaṁ pathi śokanigrahe
tathāpi caivāśru na tasya cikṣiye||1||
yamekarātreṇa tu bharturājñayā
jagāma mārga saha tena vājinā|
iyāya bharturvirahaṁ vicintayaṁ-
stameva panthānamahobhiraṣṭabhiḥ||2||
hayaśca saujā vicacāra kanthaka-
statāma bhāvena babhūva nirmadaḥ|
alaṁkṛtaścāpi tathaiva bhūṣaṇai-
rabhūdgataśrīriva tena varjitaḥ||3||
nivṛtya caivābhimukhastapovanaṁ
bhṛśaṁ jiheṣe karuṇaṁ muhurmuhuḥ|
kṣudhānvito'pyadhvani śaṣpamambu vā
yathā purā nābhinanda nādade||4||
tato vihīnaṁ kapilāvhayaṁ puraṁ
mahātmanā tena jagaddhitātmanā|
krameṇa tau śūnyamivopajagmatu-
rdivākareṇeva vinākṛtaṁ nabhaḥ||5||
sapuṇḍarīkairapi śobhitaṁ jalai-
ralaṁkṛtaṁ puṣpadharairnagairapi|
tadeva tasyopavanaṁ vanopamaṁ
gatapraharṣairna rarāja nāgaraiḥ||6||
tato bhramadbhirdiśi dīnamānasai-
ranujjvalairbāṣpahatekṣaṇairnaraiḥ|
nirvāyamāṇāviva tāvubhau puraṁ
śanairapasnātamivābhijagmatuḥ||7||
niśāmya ca srastaśarīragāminau
vināgatau śākyakularṣabheṇa tau|
mumoca bāṣpaṁ pathi nāgaro janaḥ
pura rathe dāśaratherivāgate||8||
atha bruvantaḥ samupetamanyavo
janāḥ pathi cchandakamāgatāśravaḥ|
kva rājaputraḥ purarāṣṭranandano
hṛtastvayāsāviti pṛṣṭhato'nvayuḥ||9||
tataḥ sa tān bhaktimato'bravījjanā-
nnarendraputraṁ na parityajāmyaham|
rudannahaṁ tena tu nirjane vane
gṛhasthaveśaśca visarjitāviti||10||
idaṁ vacastasya niśamya te janāḥ
suduṣkaraṁ khalviti niścayaṁ yayuḥ|
pataddhi jahruḥ salilaṁ na netrajaṁ
mano nininduśca phalotthamātmanaḥ||11||
athocuradyaiva viśāma tadvanaṁ
gataḥ sa yatra dviparājavikramaḥ|
jijīviṣā nāsti hi tena no vinā
yathendriyāṇāṁ vigame śarīriṇām||12||
idaṁ puraṁ tena vivarjitaṁ vanaṁ
vanaṁ ca tattena samanvitaṁ puram|
na śobhate tena hi no vinā puraṁ
marutvatā vṛtravadhe yathā divam||13||
punaḥ kumāro vinivṛtta ityatho
gavākṣamālāḥ pratipedire'ṅganāḥ|
viviktapṛṣṭhaṁ ca niśāmya vājinaṁ
punargavākṣāṇi pidhāya cukruśuḥ||14||
praviṣṭadīkṣastu sutopalabdhaye
vratena śokena ca khinnamānasaḥ|
jajāpa devāyatane narādhipa-
ścakāra tāstāśca yathāśayāḥ kriyāḥ||15||
tataḥ sa bāṣpapratipūrṇalocana-
sturaṅgamādāya turaṅgamānugaḥ|
viveśa śokābhihato nṛpakṣayaṁ
yudhāpinīte ripuṇeva bhartari||16||
vigāhamānaśca narendramandiraṁ
vilokayannaśruvahena cakṣuṣā|
svareṇa puṣṭena rurāva kanthako
janāya duḥkhaṁ prativedayanniva||17||
tataḥ khagāśca kṣayamadhyagocarāḥ
samīpabaddhāsturagāśca satkṛtāḥ|
hayasya tasya pratisasvanuḥ svanaṁ
narendrasūnorupayānaśaṅkinaḥ||18||
janāśca harṣatiśayena vañcitā
janādhipāntaḥpurasaṁnikarṣagāḥ|
yathā hayaḥ kanthaka eṣa heṣate
dhruvaṁ kumāro viśatīti menire||19||
atipraharṣādatha śokamūrchitāḥ
kumārasaṁdarśanalolalocanāḥ|
gṛhādviniścakramurāśayā striyaḥ
śaratpayodādiva vidyutaścalāḥ||20||
vilambakeśyo malināṁśukāmbarā
nirañjanairbāṣpahatekṣaṇairmukhaiḥ|
striyo na rejurmṛjayā vinākṛtā
divīva tārā rajanīkṣayāruṇāḥ||21||
araktatāmraiścaraṇairanūpurai-
rakuṇḍalairārjavakandharairmukhaiḥ|
svabhāvapīnairjaghanairamekhalai-
rahārayoktrairmuṣitairiva stanaiḥ||22||
nirīkṣya tā bāṣpaparītalocanā
nirāśrayaṁ chandakamaśvameva ca|
viṣaṇṇavaktrā rurudurvarāṅganā
vanāntare gāva ivarṣabhojjhitāḥ||23||
tataḥ sabāṣpā mahīṣī mahīpateḥ
pranaṣṭavatsā mahiṣīva vatsalā|
pragṛhya bāhū nipapāta gautamī
vilolaparṇā kadalīva kāñcanī||24||
hatatviṣo'nyāḥ śithilāṁsabāhavaḥ
striyo viṣādena vicetanā iva|
na cukruśurnāśru jahurna śaśvasu-
rna celurāsurlikhitā iva sthitāḥ||25||
adhīramanyāḥ patiśokamūrcchitā
vilocanaprasravaṇairmukhaiḥ striyaḥ|
siṣiñcire proṣitacandanān stanā-
ndharādharaḥ prasravaṇairivopalān||26||
mukhaiśca tāsāṁ nāyanāmbutāḍitaiṁ
rarāja tadrājaniveśanaṁ tadā|
navāmbukāle'mbudavṛṣṭitāḍitaiḥ
sravajjalaistāmarasairyathā saraḥ||27||
suvṛttapiṇāḍagulibhirnirantarai-
rabhūṣaṇairgūḍhasirairvarāṅganāḥ|
urāṁsi jaghnuḥ kamalopamaiḥ karaiḥ
svapallavairvātacalā latā iva||28||
karaprahārapracalaiśca tā babhu-
stathāpi nāryaḥ sahitonnataiḥ stanaiḥ|
vanānilāghūrṇitapadmakampitai
rathāṅganāmnāṁ mithunairivāpagāḥ||29||
yathā ca vakṣāṁsi karairapīḍayaṁ-
stathaiva vakṣobhirapīḍayan karān|
akārayaṁstatra parasparaṁ vyathāḥ
karāgravakṣāṁsyabalā dayālasāḥ||30||
tatastu roṣapraviraktalocanā
viṣādasaṁbandhikaṣāyagadgadam|
uvāca niśvāsacalatpayodharā
vigāḍhaśokāśrudharā yaśodharā||31||
niśi prasuptāmavaśāṁ vihāya māṁ
gataḥ kva sa chandaka manmanorathaḥ|
upāgate ca tvayi kanthake ca me
samaṁ gateṣu triṣu kampate manaḥ||32||
anāryamasnigdhamamitrakarma me
nṛśaṁsa kṛtvā kimihādya rodiṣi|
niyaccha bāṣpaṁ bhava tuṣṭamānaso
na saṁvadatyaśru ca tacca karma te||33||
priyeṇa vaśyena hitena sādhunā
tvayā sahāyena yathārthakāriṇā|
gato'ryaputro hyapunarnivṛttaye
ramasva diṣṭyā saphalaḥ śramastava||34||
varaṁ manuṣyasya vicakṣaṇo ripu-
rna mitramaprājñamayogapeśalam|
suhṛdbruveṇa hyavipaścitā tvayā
kṛtaḥ kulasyāsya mahānupaplavaḥ||35||
imā hi śocyā vyavamuktabhūṣaṇāḥ
prasaktabāṣpāvilaraktalocanāḥ|
sthite'pi patyau himavanmahīsame
pranaṣṭaśobhā vidhavā iva striyaḥ||36||
imāśca vikṣiptaviṭaṅkabāhavaḥ
prasaktapārāvatadīrghanisvanāḥ|
vinākṛtāstena sahāvarodhanai-
rbhṛśaṁ rudantīva vimānapaṅktayaḥ||37||
anarthakāmo'sya janasya sarvathā
turaṅgamo'pi dhruvameṣa kanthakaḥ|
jahāra sarvasvamitastathā hi me
jane prasupte niśi ratnacauravat||38||
yadā samarthaḥ khalu soḍhumāgatā-
niṣuprahārānapi kiṁ punaḥ kaśāḥ|
gataḥ kaśāpātabhayātkathaṁ nvayaṁ
śriyaṁ gṛhītvā hṛdayaṁ ca me samam||39||
anāryakarmā bhṛśamadya heṣate
narendradhiṣṇyaṁ pratipūrayanniva|
yadā tu nirvāhayati sma me priyaṁ
tadā hi mūkasturagādhamo'bhavat||40||
yadi hyaheṣiṣyata bodhayan janaṁ
khuraiḥ kṣitau vāpyakariṣyata dhvanim|
hanusvanaṁ vājanayiṣyaduttamaṁ
na cābhaviṣyanmama duḥkhamīdṛśam||41||
itīha devyāḥ paridevitāśrayaṁ
niśamya bāṣpagrathitākṣaraṁ vacaḥ|
adhomukhaḥ sāśrukalaḥ kṛtāñjaliḥ
śanairidaṁ chandaka uttaraṁ jagau||42||
vigarhituṁ nārhasi devi kanthakaṁ
na cāpi roṣaṁ mayi kartumarhasi|
anāgasau svaḥ samavehi sarvaśo
gato nṛdevaḥ sa hi devi devavat||43||
ahaṁ hi jānannapi rājaśāsanaṁ
balātkṛtaḥ kairapi daivatairiva|
upānayaṁ tūrṇamimaṁ turaṅgamaṁ
tathānvagacchaṁ vigataśramo'dhvani||44||
vrajannayaṁ vajivaro'pi nāspṛśa-
nmahī khurāgrairvidhṛtairivāntarā|
tathaiva daivādiva saṁyatānano
hanusvanaṁ nākṛta nāpyaheṣata||45||
yato bahirgacchati pārthivātmaje
tadābhavaddvāramapāvṛtaṁ svayam|
tamaśca naiśaṁ raviṇeva pāṭitaṁ
tapo'pi daivo vidhireṣa gṛhyatām||46||
yadapramatto'pi narendraśāsanād
gṛhe pure civa sahasraśo janaḥ|
tadā sa nābudhyata nidrayā hṛta-
stato'pi daivo vidhireṣa gṛhyatām||47||
yataśca vāso vanavāsasaṁmataṁ
nisṛṣṭamasmai samaye divaukasā|
divi praviddhaṁ mukuṭaṁ ca taddhṛtaṁ
tato'pi daivo vidhireṣa gṛhyatām||48||
tadevamāvāṁ naradevi doṣato
na tatprayātaṁ prati gantumarhasi|
na kāmakāro mama nāsya vājinaḥ
kṛtānuyātraḥ sa hi daivatairgataḥ||49||
iti prayāṇaṁ bahudevamadbhūtaṁ
niśamya tāstasya mahātmanaḥ striyaḥ|
pranaṣṭaśokā iva vismayaṁ yayu-
rmanojvaraṁ pravrajanāttu lebhire||50||
viṣādapāriplavalocanā tataḥ
pranaṣṭapotā kurarīva duḥkhitā|
vihāya dhairya virurāva gautamī
tatāma caivāśrumukhī jagāda ca||51||
mahormimanto mṛdavo'sitāḥ śubhāḥ
pṛthakpṛthaṅmūlaruhāḥ samudgatāḥ|
praveritāste bhuvi tasya murdhajā
narendramaulīpariveṣṭanakṣamāḥ||52||
pralambabāhurmṛgarājavikramo
maharṣabhākṣaḥ kanakojjvaladyutiḥ|
viśālavakṣā ghanadundubhisvana-
stathāvidho'pyāśramavāsamarhati||53||
abhāginī nūnamiyaṁ vasuṁdharā
tamāryakarmāṇamanuttamaṁ patim|
gatastato'sau guṇavān hi tādṛśo
nṛpaḥ prajābhāgyaguṇaiḥ prasūyate||54||
sujātajālāvatatāṅgulī mṛdū
nigūḍhagulphau bisapuṣpakomalau|
vanāntabhūmiṁ kaṭhināṁ kathaṁ nu tau
sacakramadhyau caraṇau gamiṣyataḥ||55||
vimānapṛṣṭhe śayanāsanocitaṁ
mahārhavastrāgurucandanārcitam|
kathaṁ nu śītoṣṇajalāgameṣu ta-
ccharīramojasvi vane bhaviṣyati||56||
kulena sattvena balena varcasā
śrutena lakṣmyā vayasā ca garvitaḥ|
pradātumevābhyucito na yācituṁ
kathaṁ sa bhikṣāṁ parataścariṣyati||57||
śucau śayitvā śayane hiraṇmaye
prabodhyamāno niśi tūryanisvanaiḥ|
kathaṁ bata svapsyati so'dya me vratī
paṭaikadeśāntarite mahītale||58||
imaṁ pralāpaṁ karuṇaṁ niśamya tā
bhujaiḥ pariṣvajya parasparaṁ striyaḥ|
vilocanebhyaḥ salilāni tatyaju-
rmadhūni puṣpebhya iveritā latāḥ||59||
tato dharāyāmapatadyaśodharā
vicakravākeva rathāṅgasāvhayā|
śanaiśca tattadvilalāpa viklavā
muhurmuhurgadgadaruddhayā girā||60||
sa māmanāthāṁ sahadharmacāriṇī-
mapāsya dharma yadi kartumicchati|
kuto'sya dharmaḥ sahadharmacāriṇī
vinā tapo yaḥ paribhoktumicchati||61||
śṛṇoti nūnaṁ sa na pūrvapārthivā-
nmahāsudarśaprabhṛtīn pitāmahān|
vanāni patnīsahitānupeyuṣa-
stathā hi dharma madṛte cikīrṣīte||62||
makheṣu vā vedavidhānasaṁskṛtau
na daṁpatī paśyati dīkṣitābubhau|
samaṁ bubhukṣū parato'pi tatphalaṁ
tato'sya jāto mayi dharmamatsaraḥ||63||
dhruvaṁ sa jānanmama dharmavallabho
manaḥ priyerṣyākalahaṁ muhurmithaḥ|
sukhaṁ vibhīrmāmapahāya roṣaṇāṁ
mahendraloke'psaraso jighṛkṣati||64||
iyaṁ tu cintā mama kīdṛśaṁ nu tā
vapurguṇaṁ bibhrati tatra yoṣitaḥ|
vane yadartha sa tapāṁsi tapyate
śriyaṁ ca hitvā mama bhaktimeva ca||65||
na khalviyaṁ svargasukhāya me spṛhā
na tajjanasyātmavato'pi durlabham|
sa tu priyo māmiha vā paratra vā
kathaṁ na jahyāditi me manorathaḥ||66||
abhāginī yadyahamāyatekṣaṇaṁ
śucismitaṁ bharturudīkṣituṁ mukham|
na mandabhāgyo'rhati rāhulo'pyayaṁ
kadācidaṅke parivartituṁ pituḥ||67||
aho nṛśaṁsaṁ sukumāravarcasaḥ
sudāruṇaṁ tasya manasvino manaḥ|
kalapralāpaṁ dviṣato'pi harṣaṇaṁ
śiśuṁ sutaṁ yastyajatīdṛśaṁ bata||68||
mamāpi kāmaṁ hṛdayaṁ sudāruṇaṁ
śilāmayaṁ vāpyayaso'pi vā kṛtam|
anāthavacchrīrahite sukhocite
vanaṁ gate bhartari yanna dīryate||69||
itīha devī patiśokamūrchitā
ruroda dadhyau vilalāpa cāsakṛt|
svabhāvadhīrāpi hi sā satī śucā
dhṛtiṁ na sasmāra cakāra no hriyam||70||
tatastathā śokavilāpaviklavāṁ
yaśodharāṁ prekṣya vasuṁdharāgatām|
mahāravindairiva vṛṣṭitāḍitai-
rmukhaiḥ sabāṣpairvanitā vicukruśuḥ||71||
samāptajāpyaḥ kṛtahomamaṅgalo
nṛpastu devāyatanādviniryayau|
janasya tejārtaraveṇa cāhata-
ścacāla vajradhvanineva vāraṇaḥ||72||
niśāmya ca cchandakakanthakāvubhau
sutasya saṁśrutya ca niścayaṁ sthiram|
papāta śokābhihato mahīpatiḥ
śacīpatervṛtta ivotsave dhvajaḥ||73||
tato muhūrta sutaśokamohito
janena tulyābhijanena dhāritaḥ|
nirīkṣya dṛṣṭyā jalapūrṇayā hayaṁ
mahītalastho vilalāpa pārthivaḥ||74||
bahūni kṛtvā samare priyāṇi me
mahattvayā kanthaka vipriyaṁ kṛtam|
guṇapriyo yena vane sa me priyaḥ
priyo'pi sannapriyavatpraveritaḥ||75||
tadadya māṁ vā naya tatra yatra sa
vraja drutaṁ vā punarenamānaya|
ṛte hi tasmānmama nāsti jīvitaṁ
vigāḍharogasya sadauṣadhādiva||76||
suvarṇaniṣṭhīvini mṛtyunā hṛte
suduṣkaraṁ yanna mamāra saṁjayaḥ|
ahaṁ punardharmaratau sute gate
mumukṣurātmānamanātmavāniva||77||
vibhordaśakṣatrakṛtaḥ prajāpateḥ
parāparajñasya vivasvadātmanaḥ|
priyeṇa putreṇa satā vinākṛtaṁ
kathaṁ na muhyeddhi mano manorapi||78||
ajasya rājñastanayāya dhīmate
narādhipāyendrasakhāya me spṛhā|
gate vanaṁ yastanaye divaṁ gato
na moghabāṣpaḥ kṛpaṇaṁ jijīva ha||79||
pracakṣva me bhadra tadāśramājiraṁ
hṛtastvayā yatra sa me jalāñjaliḥ|
ime parīpsanti hi taṁ pipāsavo
mamāsavaḥ pretagatiṁ yiyāsavaḥ||80||
iti tanayaviyogajātaduḥkha
kṣitisadṛśaṁ sahajaṁ vihāya dhairyam|
daśaratha iva rāmaśokavaśyo
bahu vilalāpa nṛpo visaṁjñakalpaḥ||81||
śrutavinayaguṇānvitastatastaṁ
matisacivaḥ pravayā purohitaśca|
samadhṛtamidamūcaturyathāva-
nna ca pariptamukhau na cāpyaśokau||82||
tyaja naravara śokamehi dhairya
kudhṛtirivārhasi dhīra nāśru moktum|
srajamiva mṛditāmapāsya lakṣmīṁ
bhuvi bahavo hi nṛpā vanānyabhīyuḥ||83||
api ca niyata eṣa tasya bhāvaḥ
smara vacanaṁ tadṛṣeḥ purāsitasya|
na hi sa divi na cakravartirājye
kṣaṇamapi vāsayituṁ sukhena śakyaḥ||84||
yadi tu nṛvara kārya eva yatna-
stvaritamudāhara yāvadatra yāvaḥ|
bahuvidhimiha yuddhamastu tāva-
ttava tanayasya vidheśca tasya tasya||85||
narapatiratha tau śaśāsa tasmād
drutamita eva yuvāmabhiprayātam|
na hi mama hṛdayaṁ prayāti śāntiṁ
vanaśakuneriva putralālasasya||86||
paramamiti narendraśāsanāttau
yayaturamātyapurohitau vanaṁ tat|
kṛtamiti savadhūjanaḥ sadāro
nṛpatirapi pracakāra śeṣakāryam||87||
iti buddhacarite mahākāvye'ntaḥpuravilāpo
nāmāṣṭamaḥ sargaḥ||8||
CANTO IX
tatastadā mantripurohitau tau
bāṣpapratodābhihatau nṛpeṇa|
viddhau sadaśvāviva sarvayatnā-
tsauhārdaśīghraṁ yayaturvanaṁ tat||1||
tamāśramaṁ jātapariśramau tā-
vupetya kāle sadṛśānuyātrau|
rājarddhimutsṛjya vinītaceṣṭā-
vupeyaturbhārgavadhiṣṇyameva||2||
tau nyāyatastaṁ pratipūjya vipraṁ
tenārcitau tāvapi cānurūpam|
kṛtāsanau bhārgavamāsanasthaṁ
chittvā kathāmūcaturātmakṛtyam||3||
śuddhaujasaḥ śuddhaviśālakīrte-
rikṣvākuvaṁśaprabhavasya rājñaḥ|
imaṁ janaṁ vettu bhavānadhītaṁ
śrutagrahe mantraparigrahe ca||4||
tasyendrakalpasya jayantakalpaḥ
putro jarāmṛtyubhayaṁ titīrṣuḥ|
ihābhyutepaḥ kila tasya heto-
rāvāmupetau bhagavānavaitu||5||
tau so'bravīdasti sa dīrghabāhuḥ
prāptaḥ kumāro na tu nāvabuddhaḥ|
dharmo'yamāvartaka ityavetya
yātastvarāḍābhimukho mumukṣuḥ||6||
tasmāttatastāvupalabhya tattvaṁ
taṁ vipramāmantrya tadaiva sadyaḥ|
khinnāvakhinnāviva rājabhaktyā
prasasratustena yataḥ sa yātaḥ||7||
yāntau tatastau mṛjayā vihīna-
mapaśyatāṁ taṁ vapuṣojjvalantam|
upopaviṣṭaṁ pathi vṛkṣamūle
sūrya ghanābhogamiva praviṣṭam||8||
yānaṁ vihāyopayayau tatastaṁ
purohito mantradhareṇa sārdham|
yathā vanasthaṁ sahavāmadevo
rāmaṁ didṛkṣurmunirāvairvaśeyaḥ||9||
tāvarcayāmāsaturarhatastaṁ
divīva śukrāṅgirasau mahendram|
pratyarcayāmāsa sa cārhatastau
divīva śukrāṅgirasau mahendraḥ||10||
kṛtābhyanujñāvabhitastatastau
niṣedatuḥ śākyakuladhvajasya|
virejatustasya ca saṁnikarṣe
punarvasū yogagatāvivendoḥ||11||
taṁ vṛkṣamūlasthamabhijvalantaṁ
purohito rājasutaṁ babhāṣe|
yathopaviṣṭaṁ divi pārijāte
bṛhaspatiḥ śakrasutaṁ jayantam||12||
tvacchokaśalye hṛdayāvagāḍhe
mohaṁ gato bhūmitale muhūrtam|
kumāra rājā nayanāmbuvarṣo
yattvāmavocattadidaṁ nibodha||13||
jānāmi dharma prati niścayaṁ te
paraimi te bhāvinametamartham|
ahaṁ tvakāle vanasaṁśrayātte
śokāgnināgnipratimena dahye||14||
tadehi dharmapriya matpriyārtha
dharmārthameva tyaja buddhimetām|
ayaṁ hi mā śokarayaḥ pravṛddhau
nadīrayaḥ kūlamivābhihanti||15||
meghāmbukakṣādriṣu yā hi vṛttiḥ
samīraṇārkāgnimahāśanīnām|
tāṁ vṛttimasmāsu karoti śoko
vikarṣaṇocchoṣaṇadāhabhedaiḥ||16||
tadbhuṅkṣva tāvadvasudhādhipatyaṁ
kāle vanaṁ yāsyāsi śāstradṛṣṭe|
aniṣṭabandhau kuru mayyapekṣāṁ
sarveṣu bhūteṣu dayā hi dharmaḥ||17||
na caiṣa dharmo vana eva siddhaḥ
pure'pi siddhirniyatā yatīnām|
buddhiśca yatnaśca nimittamatra
vana ca liṅgaṁ ca hi bhīrucinham||18||
maulīdharairasaviṣaktahāraiḥ
keyūraviṣṭabdhabhujairnarendraiḥ|
lakṣbhyaṅkamadhye parivartamānaiḥ
prāpto gṛhasthairapi mokṣadharmaḥ||19||
dhruvānujau yau balivajrabāhū
vaibhrājamāṣāḍhamathāntidevam|
videharājaṁ janakaṁ tathaiva
śālvadrumaṁ senajitaśca rājñaḥ||20||
etān gṛhasthānnṛpatīnavehi
naiḥśreyase dharmavidhau vinītān|
ubhe'pi tasmādyugapadbhajasva
cittādhipatyaṁ ca nṛpaśriyaṁ ca||21||
icchāmi hi tvāmupaguhya gāḍhaṁ
kṛtābhiṣekaṁ salilārdrameva|
dhṛtātapattraṁ samudīkṣamāṇa-
stenaiva harṣeṇa vanaṁ praveṣṭum||22||
ityabravīdbhūmipatirbhavantaṁ
vākyena bāṣpagrathitākṣareṇa|
śrutvā bhavānarhati tatpriyārtha
snehena tasnehamanuprayātum||23||
śokāmbhasi tvatprabhave hyagādhe
duḥkhārṇave majjati śākyarājaḥ|
tasmāttamuttāraya nāthahīnaṁ
nirāśrayaṁ magnamivārṇave nauḥ||24||
bhīṣmeṇa gaṅgodarasaṁbhavena
rāmeṇa rāmeṇa ca bhārgaveṇa|
śrutvā kṛtaṁ karma pituḥ priyārtha
pitustvamaopyarhasi kartumiṣṭam||25||
saṁvardhayitrī samavehi devī-
magastyajuṣṭāṁ diśamaprayātām|
pranaṣṭavatsāmiva vatsalāṁ gā-
majasramārtā karuṇaṁ rudantīm||26||
haṁsena haṁsīmiva viprayuktāṁ
tyaktāṁ gajeneva vane kareṇum|
artā sanāthāmapi nāthahīnāṁ
trātuṁ vadhūmarhasi darśanena||27||
ekaṁ sutaṁ bālamanarhaduḥkhaṁ
saṁtāpamantargatamudvahantam|
taṁ rāhulaṁ mokṣaya bandhuśokā-
drāhūpasargādeva pūrṇacandram||28||
śokāgninā tvadvirahendhanena|
niḥsvāsadhūmena tamaḥśikhena|
tvaddarśanāmbvicchati dahyamāna-
mantaḥpuraṁ caiva puraṁ ca kṛtsnam||29||
sa bodhisattvaḥ paripūrṇasattvaḥ
śrutvā vacastasya purohitasya|
dhyātvā muhūrtaṁ guṇavadguṇajñaḥ
pratyuttaraṁ praśritamityuvāca||30||
avaimi bhāvaṁ tanaye pitṝṇāṁ
viśeṣato yo mayi bhūmipasya|
jānannapi vyādhijarāvipadbhyo
bhītastvagatyā svajanaṁ tyajāmi||31||
draṣṭuṁ priyaṁ kaḥ svajanaṁ hi necche-
nnānte yadi syātpriyaviprayogaḥ|
yadā tu bhūtvāpi ciraṁ viyoga-
stato guruaṁ snindhamapi tyajāmi||32||
maddhetukaṁ yattu narādhipasya
śokaṁ bhavānāha na tatpriyaṁ me|
yatsvapnabhūteṣu samāgameṣu
saṁtapyate bhāvini viprayoge||33||
evaṁ ca te niścayametu buddhi-
rdṛṣṭvā vicitraṁ jagataḥ pracāram|
saṁtāpaheturna suto na bandhu-
rajñānanaimittika eṣa tāpaḥ||34||
yathādhvagānamiha saṁgatānāṁ
kāle viyogo niyataḥ prajānām|
prājño janaḥ ko tu bhajeta śokaṁ
bandhupratijñātajanairvihīnaḥ||35||
ihaiti hitvā svajanaṁ paratra
pralabhya cehāpi punaḥ prayāti|
gatvāpi tatrāpyaparatra gaccha-
tyevaṁ jane tyāgini ko'nurodhaḥ||36||
yadā ca garbhātprabhṛti pravṛttaḥ
sarvāsvavasthāsu vadhāya mṛtyuḥ|
kasmādakāle vanasaṁśrayaṁ me
putrapriyastatrabhavānavocat||37||
bhavatyakālo viṣayābhipattau
kālastathaivārthavidhau pradiṣṭaḥ|
kālo jagatkarṣati sarvakālā-
nnirvāhake śreyasi nāsti kālaḥ||38||
rājyaṁ mumukṣurmayi yacca rājā
tadapyudāraṁ sadṛśaṁ pituśca|
pratigrahītuṁ mama na kṣamaṁ tu
lobhādapathyānnamivāturasya||39||
kathaṁ nu mohāyatanaṁ nṛpatvaṁ
kṣamaṁ prapattuṁ viduṣā nareṇa|
sodvegatā yatra madaḥ śramaśca
parāpacāreṇa ca dharmapīḍā||40||
jāmbūnadaṁ harmyamiva pradīptaṁ
viṣeṇa saṁyuktamivottamānnam|
grāhākulaṁ cāmbviva sāravindaṁ
rājyaṁ hi ramyaṁ vyasanāśrayaṁ ca||41||
itthaṁ ca rājyaṁ na sukhaṁ na dharmaḥ
pūrve yathā jātaghṛṇā narendrāḥ|
vayaḥprakarṣe'parihāryaduḥkhe
rājyāni muktvā vanameva jagmuḥ||42||
varaṁ hi bhuktāni tṛṇānyaraṇye
toṣaṁ paraṁ ratnamivopagṛhya|
sahoṣitaṁ śrīsulabhairna caiva
doṣairadṛśyairiva kṛṣṇasarpaiḥ||43||
ślādhyaṁ hi rājyāni vihāya rājñāṁ
dharmābhilāṣeṇa vanaṁ praveṣṭum|
bhagnapratijñasya na tūpapannaṁ
vanaṁ parityajya gṛhaṁ praveṣṭum||44||
jātaḥ kule ko hi naraḥ sasattvo
dharmābhilāṣeṇa vanaṁ praviṣṭaḥ|
kāṣāyamutsṛjya vimuktalajjaḥ
puraṁdarasyāpi puraṁ śrayeta||45||
lobhāddhi mohādathavā bhayena
yo vāntamannaṁ punarādadīta|
lobhātsa mohādathavā bhayena
saṁtyajya kāmān punarādadīta||46||
yaśca pradīptāccharaṇātkathaṁci-
nniṣkramya bhūyaḥ praviśettadeva|
gārhasthyamutsṛjya sa dṛṣṭadoṣo
mohena bhūyo'bhilaṣedgrahītum||47||
yā ca śrutirmokṣamavāptavanto
nṛpā gṛhasthā iti naitadasti|
śamapradhānaḥ kva ca mokṣadharmo
daṇḍapradhānaḥ kva ca rājadharmaḥ||48||
śame ratiścecchithilaṁ ca rājyaṁ
rājye matiścecchamaviplavaśca|
śamaśca taikṣṇyaṁ ca hi nopapannaṁ
śītoṣṇayoraikyamivodakāgnyoḥ||49||
tanniścayādvā vasudhādhipāste
rājyāni muktvā śamamāptavantaḥ|
rājyāṅgitā vā nibhṛtendriyatvā-
danaiṣṭhike mokṣakṛtābhimānāḥ||50||
teṣāṁ ca rājye'stu śamo yathāva-
tprāpto vanaṁ nāhamaniścayena|
chittvā hi pāśaṁ gṛhabandhusaṁjñaṁ
muktaḥ punarna pravivikṣurasmi||51||
ityātmavijñānaguṇānurūpaṁ
muktaspṛhaṁ hetumadūrjitaṁ ca|
śrutvā narendrātmajamuktavantaṁ
pratyuttaraṁ mantradharo'pyuvāca||52||
yo niścayo dharmavidhau tavāyaṁ
nāyaṁ na yukto na tu kālayuktaḥ|
śokāya dattvā pitaraṁ vayaḥsthaṁ
syāddharmakāmasya hi te na dharmaḥ||53||
nūnaṁ ca buddhistava nātisūkṣmā
dharmārthakāmeṣvavicakṣaṇā vā|
hetoradṛṣṭasya phalasya yastvaṁ
pratyakṣamartha paribhūya yāsi||54||
punarbhavo'stīti ca kecidāhu-
rnāstīti kecinniyatapratijñāḥ|
evaṁ yadā saṁśayito'yamartha-
stasmātkṣamaṁ bhoktumupasthitā śrīḥ||55||
bhūyaḥ pravṛttiryadi kācidasti
raṁsyāmahe tatra yathopapattau|
atha pravṛttiḥ parato na kāci-
tsiddhau'prayatnājjagato'sya mokṣaḥ||56||
astīti kecitparalokamāhu-
rmokṣasya yogaṁ na tu varṇayanti|
agneryathā hyauṣṇyamapāṁ dravatvaṁ
tadvatpravṛttau prakṛtiṁ vadanti||57||
kecitsvabhāvāditi varṇayanti
śubhāśubhaṁ caiva bhavābhavau ca|
svābhāvikaṁ sarvamidaṁ ca yasmā-
dato'pi mogho bhavati prayatnaḥ||58||
yadindriyāṇāṁ niyataḥ pracāraḥ
priyāpriyatvaṁ viṣayeṣu caiva|
saṁyujyate yajjarayārtibhiśca
kastatra yatno nanu sa svabhāvaḥ||59||
adbhirhutāśaḥ śamamabhyupaiti
tejāṁsi cāpo gamayanti śoṣam|
bhinnāni bhūtāni śarīrasaṁsthā-
nyaikyaṁ ca gatvā jagadudvahanti||60||
yatpāṇipādodarapṛṣṭhamūrdhnā
nirvartate garbhagatasya bhāvaḥ|
yadātmanastasya ca tena yogaḥ
svābhāvikaṁ tatkathayanti tajjñāḥ||61||
kaḥ kaṇṭakasya prakaroti taikṣṇyaṁ
vicitrabhāvaṁ mṛgapakṣiṇāṁ vā|
svabhāvataḥ sarvamidaṁ pravṛttaṁ
na kāmakāro'sti kutaḥ prayatnaḥ||62||
sarga vadantīśvaratastathānye
tatra paryatne puruṣasya ko'rthaḥ|
ya eva heturjagataḥ pravṛttau
heturnivṛttau niyataḥ sa eva||63||
kecidvadantyātmanimittameva
prādurbhavaṁ caiva bhavakṣayaṁ ca|
prādurbhavaṁ tu pravadantyayatnā-
dyatnena mokṣādhigamaṁ bruvanti||64||
naraḥ pitṛṇāmanṛṇaḥ prajābhi-
rvedaiṛṣīṇāṁ kratubhiḥ surāṇām|
utpadyate sārdhamṛṇaistribhistai-
ryasyāsti mokṣaḥ kila tasya mokṣaḥ||65||
ityevametena vidhikrameṇa
mokṣaṁ sayatnasya vadanti tajjñāḥ|
prayatnavanto'pi hi vikrameṇa
mumukṣavaḥ khedamavāpnuvanti||66||
tatsaumya mokṣe yadi bhaktirasti
nyāyena sevasva vidhiṁ yathoktam|
evaṁ bhaviṣyatyupapattirasya
saṁtāpanāśaśca narādhipasya||67||
yā ca pravṛttā tava doṣabuddhi-
stapovanebhyo bhavanaṁ praveṣṭum|
tatrāpi cintā tava tāta mā bhūta
pūrve'pi jagmuḥ svagṛhānvanebhyaḥ||68||
tapovanastho'pi vṛtaḥ prajābhi-
rjagāma rājā puramambarīṣaḥ|
tathā mahīṁ viprakṛtāmanāryai-
stapovanādetya rarakṣa rāmaḥ||69||
tathaiva śālvādhipatirdrumākhyo
vanātsasūranurnagaraṁ viveśa|
brahmārṣibhūtaśca munervasiṣṭhā-
ddadhre śriyaṁ sāṁkṛtirantidevaḥ||70||
evaṁvidhā dharmayaśaḥpradīptā
vanāni hitvā bhavanānyatīyuḥ|
tasmānna doṣo'sti gṛhaṁ prayātuṁ
tapovanāddharmanimittameva ||71||
tato vacastasya niśamya mantriṇaḥ
priyaṁ hitaṁ caiva nṛpasya cakṣuṣaḥ|
anūnamavyastamasaktamadrutaṁ
dhṛtau sthito rājasuto'bravīdvacaḥ||72||
ihāsti nāstīti ya eṣa saṁśayaḥ
parasya vākyairna mamātra niścayaḥ|
avetya tattvaṁ tapasā śamena ca
svayaṁ grahīṣyāmi yadatra niścitam||73||
na me kṣamaṁ saṁśayajaṁ hi darśanaṁ
grahītumavyaktaparasparāhatam|
budhaḥ parapratyayato hi ko vraje-
jjano'ndhakāre'ndha ivāndhadeśikaḥ||74||
adṛṣṭatattvasya sato'pi kiṁ tu me
śubhāśubhe saṁśayitu śubhe matiḥ|
vṛthāpi khedo hi varaṁ śubhātmanaḥ
sukhaṁ na tattve'pi vigarhitātmanaḥ||75||
imaṁ tu dṛṣṭvāgamamavyavasthitaṁ
yaduktamāpttaistadavehi sādhviti|
prahīṇadoṣatvamavehi cāptatāṁ
prahīṇadoṣo hyanṛtaṁ na vakṣyati||76||
gṛhapraveśaṁ prati yacca me bhavā-
nuvāca rāmaprabhṛtīnnidarśanam|
na te pramāṇaṁ na hi dharmaniścayai-
ṣvalaṁ pramāṇāya parikṣatavratāḥ||77||
tadevamapyeva ravirmahī pate-
dapi sthiratvaṁ himavān giristyajet|
adṛṣṭatattvo viṣayonmukhendriyaḥ
śrayeya na tveva gṛhān pṛthagjanaḥ||78||
ahaṁ viśeyaṁ jvalitaṁ hutāśanaṁ
na cākṛtārthaḥ praviśeyamālayam|
iti pratijñāṁ sa cakāra garvito
yatheṣṭamutthāya ca nirmamo yayau||79||
tataḥ sabāṣpau sacivadvijābubhau
niśamya tasya sthirameva niścayam|
viṣaṇṇavaktrāvanugamya duḥkhitau
śanairagatyā purameva jagmatuḥ||80||
tatsnehādatha nṛpateśca bhaktitastau
sāpekṣaṁ pratiyayatuśca tasthatuśca|
durdharṣa ravimiva dīptamātmabhāsā
taṁ draṣṭuṁ na hi pathi śekaturna moktum||81||
tau jñātuṁ paramagatergatiṁ tu tasya
pracchannāṁścarapuruṣāñchucīnvidhāya|
rājānaṁ priyasutalālasaṁ nu gatvā
drakṣyāvaḥ kathamiti jagmatuḥ kathaṁcitu||82||
iti buddhacarite mahākāvye
kumārānveṣaṇoṁ nāma navamaḥ sargaḥ||9||
CANTO X
sa rājavatsaḥ pṛthupīnavakṣā-
stau havyamantrādhikṛtau vihāya|
uttīrya gaṅgāṁ pracalattaraṅgāṁ
śrīmadgṛhaṁ rājagṛhaṁ jagāma||1||
śailaiḥ suguptaṁ ca vibhūṣitaṁ ca
dhṛtaṁ ca pūtaṁ ca śivaistapodaiḥ|
pañcācalāṅkaṁ nagaraṁ prapede
śāntaḥ svayaṁbhūriva nākapṛṣṭham||2||
gāmbhīryamojaśca niśāmya tasya
vapuśca dīptaṁ puruṣānatītya|
visismiye tatra janastadānīṁ
sthāṇūvratasyeva vṛṣādhvajāsya||3||
taṁ prekṣya yo'nyena yayau sa tasthau
yastatra tasthau pathi so'nvagacchat|
drutaṁ yayau yaḥ sa jagāma dhīraṁ
yaḥ kaścidāste sma sa cotpapāta||4||
kaścittamānarca janaḥ karābhyāṁ
satkṛtya kaścicchirasā vavande|
snigdhena kaścidvacasābhyananda-
nainaṁ jagāmāpratipūjya kaścit||5||
taṁ jihriyuḥ prekṣya vicitraveṣāḥ
prakīrṇavācaḥ pathi maunamīyuḥ|
dharmasya sākṣādiva saṁnikarṣe
na kaścidanyāyamatirbabhūva||6||
anyakriyāṇāmapi rājamārge
strīṇāṁ nṛṇāṁ vā bahumānapūrvam|
taṁ devakalpaṁ naradevasūnuṁ
nirīkṣamāṇā na tatarpa dṛṣṭiḥ||7||
bhruvau lalāṭaṁ mukhamīkṣaṇe vā
vapuḥ karau vā caraṇau gatiṁ vā|
yadeva yastasya dadarśa tatra
tadeva tasyātha babandha cakṣuḥ||8||
dṛṣṭvā ca sorṇabhruvamāyatākṣaṁ
jvalaccharīraṁ śubhajālahastam|
ta bhikṣuveṣaṁ kṣitipālanārha
saṁcukṣubhe rājagṛhasya lakṣmīḥ||9||
śreṇyo'tha bhartā magadhājirasya
bāhyādvimānādvipulaṁ janaugham|
dadarśa papraccha ca tasya hetuṁ
tatastamasmai puruṣaḥ śaśaṁsa||10||
jñānaṁ paraṁ vā pṛthivīśriyaṁ vā
viprairya ukto'dhigamiṣyatīti|
sa eṣa śākyādhipatestanūjo
nirīkṣyate pravrajito janena||11||
tataḥ śrutārtho manasāgatāstho
rājā babhāṣe puruṣaṁ tameva|
vijñāyatāṁ kva pratigacchatīti
tathetyathainaṁ puruṣo'nvagacchat||12||
alolacakṣuryugamātradarśī
nivṛttavāgyantritamandagāmī|
cacāra bhikṣāṁ sa tu bhikṣuvaryo
nidhāya gātrāṇi calaṁ ca cetaḥ||13||
ādāya bhaikṣaṁ ca yathopapannaṁ
yayau gireḥ prasravaṇaṁ viviktam|
nyāyena tatrābhyavahṛtya caina-
nmahīdharaṁ pāṇḍavamāruroha||14||
tasminnavau lodhravanopagūḍhe
mayūranādapratipurṇakuñje|
kāṣāyavāsāḥ sa babhau nṛsūryo
yathodayasyopari bālasūryaḥ||15||
tatrainamālokya sa rājabhṛtyaḥ
śreṇyāya rājñe kathayāṁcakāra|
saṁśrutya rājā sa ca bāhumānyā-
ttatra pratasthe nibhṛtānuyātraḥ||16||
sa pāṇḍavaṁ pāṇḍavatulyavīryaḥ
śailottamaṁ śailasamānavarṣmā|
maulīdharaḥ siṁhagatirnṛsiṁha-
ścalatsaṭaḥ siṁha ivāruroha||17||
tataḥ sma tasyopari śṛṅgabhūtaṁ
śāntendriyaṁ paśyati bodhisattvam|
paryaṅkamāsthāya virocamānaṁ
śaśāṅkamudyantamivābhrakuñjāt||18||
taṁ rupalakṣmyā ca śamena caiva
dharmasya nirmāṇamivopaviṣṭam|
savismayaḥ praśrayavānnarendraḥ
svayaṁbhūvaṁ śakra ivopatasthe||19||
taṁ nyāyato nyāyavidāṁ variṣṭhaṁ
sametya papraccha ca dhātusāmyam|
sa cāpyavocatsadṛśena sāmnā
nṛpaṁ manaḥsvāsthyamanāmayaṁ ca||20||
tataḥ śucau vāraṇakarṇanīle
śilātale saṁniṣasāda rājā|
upopaviśyānumataśca tasya
bhāvaṁ vijijñāsuridaṁ babhāṣe||21||
prītiḥ parā me bhavataḥ kulena
kramāgatā caiva parīkṣitā ca|
jātā vivakṣā svavayo yato me
tasmādidaṁ snehavaco nibodha||22||
ādityapūrva vipulaṁ kulaṁ te
navaṁ vayo dīptamidaṁ vapuśca|
kasmādiyaṁ te matirakrameṇa
bhaikṣāka evābhiratā na rājye||23||
gātraṁ hi te lohitacandanārhaṁ
kāṣāyasaṁśleṣamanarhametat|
hastaḥ prajāpālanayogya eṣa
bhoktuṁ na cārhaḥ paradattamannam||24||
tatsaumya rājyaṁ yadi paitṛkaṁ tvaṁ
snehātpiturnecchasi vikrameṇa|
na ca kramaṁ marṣayituṁ matiste
bhuṅkṣvārdhamasmādviṣayasya śīghram||25||
evaṁ hi na syātsvajanāvamardaḥ
kālakrameṇāpi śamaśrayā śrīḥ|
tasmātkuruṣva praṇayaṁ mayi tvaṁ
sadbhiḥ sahīyā hi satāṁ samṛddhiḥ||26||
atha tvidānī kulagarvitatvā-
dasmāsu viśrambhaguṇo na te'sti|
vyūḍhānyanīkāni vigāhya bāṇai-
rmayā sahāyena parān jigīṣa||27||
tadbuddhimatrānyatarāṁ vṛṇīṣva
dharmārthakāmānvidhivadbhajasva|
vyatyasya rāgādiha hi trivarga
pretyeha ca bhraṁśamavāpnuvanti||28||
yo hyarthadharmau paripīḍya kāmaḥ
syāddharmakāmau paribhūya cārthaḥ|
kāmārthayoścoparameṇa dharma-
styājyaḥ sa kṛtsno yadi kāṅkṣito'rthaḥ||29||
tasmāttrivargasya niṣevaṇena
tvaṁ rūpametatsaphalaṁ kuruṣva|
dharmārthakāmādhigamaṁ hyanūnaṁ
nṛṇāmanūnaṁ puruṣārthamāhuḥ||30||
tanniṣphalau nārhasi kartumetau
pīnau bhujau cāpavikarṣaṇārhau|
māndhātṛvajjetumimau hi yogyau
lokānapi trīniha kiṁ punargām||31||
snehena khalvetadahaṁ bravīmi
naiśvaryarāgeṇa na vismayena|
imaṁ hi dṛṣṭvā tava bhikṣuveṣaṁ
jātānukampo'smyapi cāgatāśruḥ||32||
yāvatsvavaṁśapratirūpa rūpaṁ
na te jarābhyetyabhibhūya bhūyaḥ|
tadbhuṅkṣva bhikṣāśramakāma kāmān
kāle'si kartā priyadharma dharmam||33||
śaknoti jīrṇaḥ khalu dharmamāptuṁ
kāmopabhogeṣvagatirjarāyāḥ|
ataśca yūnaḥ kathayanti kāmā-
nmadhyasya vittaṁ sthavirasya dharmam||34||
dharmasya cārthasya ca jīvaloke
pratyarthibhutāni hi yauvanāni|
saṁrakṣyamāṇānyapi durgrahāṇi
kāmā yatastena pathā haranti||35||
vayāṁsi jīrṇāni vimarśavanti
dhīrāṇyavasthānaparāyaṇāni|
alpena yatnena śamātmakāni
bhavantyagatyaiva ca lajjayā ca||36||
ataśca lolaṁ viṣayapradhānaṁ
pramattamakṣāntamadīrghadarśi|
bahucchalaṁ yauvanamabhyatītya
nistīrya kāntāramivāśvasanti||37||
tasmādadhīraṁ capalapramādi
navaṁ vayastāvadidaṁ vyapaitu|
kāmasya pūrva hi vayaḥ śaravyaṁ
na śakyate rakṣitumindriyebhyaḥ||38||
atho cikīrṣā tava dharma eva
yajasva yajñaṁ kuladharma eṣaḥ|
yajñairadhiṣṭhāya hi nāgapṛṣṭhaṁ
yayau marutvānapi nākapṛṣṭham||39||
suvarṇakeyūravidaṣṭabāhavo
maṇipradīpojjvalacitramaulayaḥ|
nṛparṣayastāṁ hi gatiṁ gatā makhaiḥ
śrameṇa yāmeva maharṣayo yayuḥ||40||
ityevaṁ magadhapatirvaco babhāṣe
yaḥ samyagvalābhidiva bruvan babhāse|
tacchrutvā na sa vicacāla rājasūnuḥ
kailāso giririva naikacitrasānuḥ||41||
iti buddhacarite mahākāvye'śvaghoṣakṛte
śreṇyābhigamano nāma daśamaḥ sargaḥ||10||
CANTO XI
athaivamukto magadhādhipena
suhṛnmukhena pratikūlamartham|
svastho'vikāraḥ kulaśaucaśuddhaḥ
śauddhodanirvākyamidaṁ jagāda||1||
nāścaryametadbhavato vidhānaṁ
jātasya haryaṅkakule viśāle|
yanmitrapakṣe tava mitrakāma
syādvṛttireṣā pariśuddhavṛtteḥ||2||
asatsu maitrī svakulānuvṛttā
na tiṣṭhati śrīriva viklaveṣu|
pūrvaiḥ kṛtāṁ prītiparaṁparābhi-
stāmeva santastu vivardhayanti||3||
ye cārthakṛccheṣu bhavanti loke
samānakāryāḥ suhṛdāṁ manuṣyāḥ|
mitrāṇiḥ tānīti paraimi buddhyā
svasthasya vṛddhiṣviha ko hi na syāt||4||
evaṁ ca ye dravyamavāpya loke
mitreṣu dharme ca niyojayanti|
avāptasārāṇi dhanāni teṣāṁ
bhraṣṭāni nānte janayanti tāpam||5||
suhṛttayā cāryatayā ca rājan
khalveṣa yo māṁ prati niścayaste|
atrānuneṣyāmi suhṛttayaiva
brūyāmahaṁ nottaramanyadatra||6||
ahaṁ jarāmṛtyubhayaṁ viditvā
mumukṣayā dharmamimaṁ prapannaḥ|
bandhūn priyānaśrumukhānvihāya
prāgeva kāmānuśubhasya hetūn||7||
nāśīviṣebhyo hi tathā bibhemi
naivāśanibhyo gaganāccyutebhyaḥ|
na pāvakebhyo'nilasaṁhitebhyo
yathā bhayaṁ me viṣayebhya eva||8||
kāmā hyanityāḥ kuśalārthacaurā
riktāśca māyāsadṛśāśca loke|
āśāsyamānā api mohayanti
cittaṁ nṛṇāṁ kiṁ punarātmasaṁsthāḥ||9||
kāmābhibhūtā hi na yānti śarma
tripiṣṭape kiṁ bata martyaloke|
kāmaiḥ satṛṣṇasya hi nāsti tṛpti-
ryathendhanairvātasakhasya vanheḥ||10||
jagatyanartho na samo'sti kāmai-
rmohācca teṣveva janaḥ prasaktaḥ|
tattvaṁ viditvaivamanarthabhīruḥ
prājñaḥ svayaṁ ko'bhilaṣedanartham||11||
samudravaktrāmapi gāmavāpya
pāraṁ jigīṣanti mahārṇavasya|
lokasya kāmairna vitṛptirasti
patidbhirambhobhirivārṇavasya||12||
devena vṛṣṭe'pi hiraṇyavarṣe
dvīpānsamagrāṁścaturo'pi jitvā|
śakrasya cārdhāsanamapyavāpya
māndhāturāsīdviṣayeṣvatṛptiḥ||13||
bhuktvāpi rājyaṁ divi devatānāṁ
śatakratau vṛtrabhayātpranaṣṭe|
darpānmaharṣīnapi vāhayitvā
kāmeṣvatṛpto nahuṣaḥ papāta||14||
aiḍaśca rājā tridivaṁ vigāhya
nītvāpi devī vaśamurvaśī tām|
lobhādṛṣibhyaḥ kanakaṁ jihīrṣu-
rjagāma nāśaṁ viṣayeṣvatṛptaḥ||15||
balermahendraṁ nahuṣaṁ mahendrā-
dindraṁ punarye nahuṣādupeyuḥ|
svarge kṣitau vā viṣayeṣu teṣu
ko viśvasedbhāgyakulākuleṣu||16||
cīrāmbarā mūlaphalāmbubhakṣā
jaṭā vahanto'pi bhujaṅgadīrghāḥ|
yairnānyakāryā munayo'pi bhagnāḥ
kaḥ kāmasaṁjñānmṛgayeta śatrūn||17||
ugrāyudhaścogradhṛtāyudho'pi
yeṣāṁ kṛte mṛtyumavāpa bhīṣmāt|
cintāpi teṣāmaśivā vadhāya
sadvṛttināṁ kiṁ punaravratānām||18||
āsvādamalpaṁ viṣayeṣu matvā
saṁyojanotkarṣamatṛptimeva|
sadbhyaśca garhā niyataṁ ca pāpaṁ
kaḥ kāmasaṁjñaṁ viṣamādadīta||19||
kṛṣyādibhiḥ karmabhirarditānāṁ
kāmātmakānāṁ ca niśamya duḥkham|
svāsthyaṁ ca kāmeṣvakutūhalānāṁ
kāmānvihātuṁ kṣamamātmavadbhiḥ||20||
jñeyā vipatkāmini kāmasaṁpa-
tsiddheṣu kāmeṣu madaṁ hyupaiti|
madādakārya kurute na kārya
yena kṣato durgatimabhyupaiti||21||
yatnena labdhvāḥ parirakṣitāśca
ye vipralabhya pratiyānti bhūyaḥ|
teṣvātmavānyācitakopameṣu
kāmeṣu vidvāniha ko rameta||22||
anviṣya cādāya ca jātatarṣā
yānatyajantaḥ pariyānti duḥkham|
loke tṛṇolkāsadṛśeṣu teṣu
kāmeṣu kasyātmavato ratiḥ syāt||23||
anātmavanto hṛdi yairvidaṣṭā
vināśamarchanti na yānti śarma|
kuddhograsarpapratimeṣu teṣu
kāmeṣu kasyātmavato ratiḥ syāt||24||
asthi kṣudhārtā iva sārameyā
bhuktvāpi yānnaiva bhavanti tṛptāḥ|
jīrṇasthikaṅkālasameṣu teṣu
kāmeṣu kasyātmavato ratiḥ syāt||25||
ye rājacaurodakapāvakebhyaḥ
sādhāraṇatvājjanayanti duḥkham|
teṣu praviddhāmiṣasanibheṣu
kāmeṣu kasyātmavato ratiḥ syāt||26||
yatra sthitānāmabhito vipattiḥ
śatroḥ sakāśādapi bāndhavebhyaḥ|
hiṁsreṣu teṣvāyatanopameṣu
kāmeṣu kasyātmavato ratiḥ syāt||27||
girau vane cāpsu ca sāgare ca
yān bhraṁśamarchanti vilaṅghamānāḥ|
teṣu drumaprāgraphalopameṣu
kāmeṣu kasyātmavato ratiḥ syāt||28||
tīvraiḥ prayatnairvividhairavāptāḥ
kṣaṇena ye nāśamiha prayānti|
svapnopabhogapratimeṣu teṣu
kāmeṣu kasyātmavato ratiḥ syāt||29||
yānarjayitvāpi na yānti śarma
vivardhayitvā paripālayitvā|
aṅgārakarṣūpratimeṣu teṣu
kāmeṣu kasyātmavato ratiḥ syāt||30||
vināśamīyuḥ kuravo yadartha
vṛṣṇyandhakā mekhaladaṇḍakāśca|
sūnāsikāṣṭhapratimeṣu teṣu
kāmeṣu kasyātmavato ratiḥ syāt||31||
sundopasundāvasurau yadartha-
manyonyavairaprasṛtau vinaṣṭau|
sauhārdīvaśleṣakareṣu teṣu
kāmeṣu kasyātmavato ratiḥ syāt||32||
yeṣāṁ kṛte vāriṇi pāvake ca|
kravyātsu cātmānamihotsṛjanti|
sapatnabhūteṣvaśiveṣu teṣu
kāmeṣu kasyātmavato ratiḥ syāt||33||
kāmārthamajñaḥ kṛpaṇaṁ karoti
prāpnoti duḥkhaṁ vadhabandhanādi|
kāmārthamāśākṛpaṇastapasvī
mṛtyuṁ śramaṁ cārchati jīvalokaḥ||34||
gītairhiyante hi mṛgā vadhāya
rūpārthamagnau śalabhāḥ patanti|
matsyo giratyāyasamāmiṣārthī
tasmādanartha viṣayāḥ phalanti||35||
kāmāstu bhogā iti yanmatiḥ syā-
dbhogā na kecitparigaṇyamānāḥ
vastrādayo dravyaguṇā hi loke
duḥkhapratīkāra iti pradhāryāḥ||36||
iṣṭaṁ hi tarṣapraśamāya toyaṁ
kṣunnāśahetoraśanaṁ tathaiva|
vātātapāmbvāvaraṇāya veśma
kaupīnaśītāvaraṇāya vāsaḥ||37||
nidrāvighātāya tathaiva śayyā
yānaṁ tathādhvaśramanāśanāya|
tathāsanaṁ sthānavinodanāya
snānaṁ mṛjarogyabalāśrayāya||38||
duḥkhapratīkāranimittabhūtā-
stasmātprajānāṁ viṣayā na bhogāḥ|
aśnāmi bhogāniti ko'bhyupeyā-
tprājñaḥ pratīkāravidhau pravṛttaḥ||39||
yaḥ pittadāhena vidahyamānaḥ
śītakriyāṁ bhoga iti vyavasyet|
duḥkhapratīkāravidhau pravṛttaḥ
kāmeṣu kuryātsa hi bhogasaṁjñām||40||
kāmeṣvanaikāntikatā ca yasmā-
dato'pi me teṣu na bhogasaṁjñā|
ya eva bhāvā hi sukhaṁ diśanti
ta eva duḥkhaṁ punarāvahanti||41||
gurūṇi vāsāṁsyagurūṇi caiva
sukhāya śīte hyusukhāya dharme|
candrāṁśavaścandanameva coṣṇe
sukhāya duḥkhāya bhavanti śīte||42||
dvandvāni sarvasya yataḥ prasaktā-
nyalābhalābhaprabhṛtīni loke|
ato'pi naikāntasukho'sti kaści-
nnaikāntaduḥkha puruṣaḥ pṛthivyām||43||
dṛṣṭvā vimiśrāṁ sukhaduḥkhatāṁ me
rājyaṁ ca dāsyaṁ ca mataṁ samānam|
nityaṁ hasatyeva hi naiva rājā
na cāpi saṁtapyata eva dāsaḥ||44||
ājñā nṛpatve'bhyadhiketi yatsyā-
nmahānti duḥkhānyata eva rājñaḥ|
āsaṅgakāṣṭhapratimo hi rājā
lokasya hetoḥ parikhedameti||45||
rājye nṛpastyāgini bavhamitre
viśvāsamāgacchati cedvipannaḥ|
athāpi viśrambhamupaiti neha
kiṁ nāma saukhyaṁ cakitasya rājñaḥ||46||
yadā ca jitvāpi mahīṁ samagrāṁ
vāsāya dṛṣṭaṁ puramekameva|
tatrāpi caikaṁ bhavanaṁ niṣevyaṁ
śramaḥ parārthe nanu rājabhāvaḥ||47||
rājño'pi vāsoyugamekameva
kṣutsaṁnirodhāya tathānnamātrā|
śayyā tathaikāsanamekameva
śeṣā viśeṣā nṛpatermadāya||48||
tuṣṭyarthametacca phalaṁ yadīṣṭa-
mṛte'pi rājyānmama tuṣṭirasti|
tuṣṭau ca satyāṁ puruṣasya loke
sarve viśeṣā nanu nirviśeṣāḥ||49||
tannāsmi kāmān prati saṁpratāryaḥ
kṣemaṁ śivaṁ mārgamanuprapannaḥ|
smṛtvā suhṛttvaṁ tu punaḥ punarmā
brūhi pratijñāṁ khalu pālayeti||50||
na hyasmyamarṣeṇa vanaṁ praviṣṭo
na śatrubāṇairavadhūtamauliḥ|
kṛtaspṛho nāpi phalādhikebhyo
gṛhṇāmi naitadvacanaṁ yataste||51||
yo dandaśūkaṁ kupitaṁ bhujaṅgaṁ
muktvā vyavasyeddhi punargrahītum|
dāhātmikāṁ vā jvalitāṁ tṛṇolkāṁ
saṁtyajya kāmānsa punarbhajeta||52||
andhāya yaśca spṛhayedanandho
baddhāya mukto vidhanāya cāḍhyaḥ|
unmattacittāya ca kalyacittaḥ
spṛhāṁ sa kuryādviṣayātmakāya||53||
bhaikṣopabhogīti ca nānukampyaḥ
kṛtī jarāmṛtyubhayaṁ titīrṣuḥ|
ihottamaṁ śāntisukhaṁ ca yasya
paratra duḥkhāni ca saṁvṛtāni||54||
lakṣmyāṁ mahatyāmapi vartamāna-
stṛṣṇābhibhūtastvanukampitavyaḥ|
prāpnoti yaḥ śāntisukhaṁ na ceha
paratra duḥkhai pratigṛhyate ca||55||
evaṁ tu vaktuṁ bhavato'nurūpaṁ
sattvasya vṛttasya kulasya caiva|
mamāpi voḍhuṁ sadṛśaṁ pratijñāṁ
sattvasya vṛttasya kulasya caiva||56||
ahaṁ hi saṁsāraśareṇa viddho
viniḥsṛtaḥ śāntimavāptukāmaḥ|
neccheyamāptuṁ tridive'pi rājyaṁ
nirāmayaṁ kiṁ bata mānuṣeṣu||57||
trivargasevāṁ nṛpa yattu kṛtsnataḥ
paro manuṣyārtha iti tvamāttha mām|
anartha ityeva mamātra darśanaṁ
kṣayī trivargo hi na cāpi tarpakaḥ||58||
pade tu yasminna jarā na bhīrna rūṅ
na janma naivoparamo na cādhayaḥ|
tameva manye puruṣārthamuttamaṁ
na vidyate yatra punaḥ punaḥ kriyā||59||
yadapyavoca paripālyatāṁ jarā
nava vayo gacchati vikriyāmiti|
aniścayo'ya capalaṁ hi dṛśyate
jarāpyadhīrā dhṛtimacca yauvanam||60||
svakarmadakṣaśca yadāntako jagad
vayasu sarveṣvavaśa vikarṣati|
vināśakāle kathamavyavasthite
jarā pratīkṣyā viduṣā śamepsunā||61||
jarāyudho vyādhivikīrṇasāyako
yadāntako vyādha ivāśivaḥ sthitaḥ|
prajāmṛgān bhāgyavanāśritāṁstudan
vayaḥprakarṣa prati ko manorathaḥ||62||
ato yuvā vā sthaviro'thavā śiśu-
stathā tvarāvāniha kartumarhati|
yathā bhaveddharmavataḥ kṛtātmanaḥ
pravṛttiriṣṭā vinivṛttireva vā||63||
yadāttha cāpīṣṭaphalāṁ kulocitāṁ
kuruṣva dharmāya makhakriyāmiti|
namo makhebhyo na hi kāmaye sukhaṁ
parasya duḥkhakriyayā yadiṣyate||64||
paraṁ hi hantuṁ vivaśaṁ phalepsayā
na yuktarūpa karuṇātmanaḥ sataḥ|
kratoḥ phalaṁ yadyapi śāśvataṁ bhave-
ttathāpi kṛttvā kimu yatkṣayātmakam||65||
bhavecca dharmo yadi nāparo vidhi-
rvratena śīlena manaḥśamena vā|
tathāpi naivārhati sevituṁ kratuṁ
viśasya yasmin paramucyate phalam||66||
ihāpi tāvatpuruṣasya tiṣṭhataḥ
pravartate yatparahiṁsayā sukham|
tadapyaniṣṭaṁ saghṛṇasya dhīmato
bhavāntare kiṁ bata yanna dṛśyate||67||
na ca pratāryo'smi phalapravṛttaye
bhaveṣu rājan ramate na me manaḥ|
latā ivāmbhodharavṛṣṭitāḍitāḥ
pravṛttayaḥ sarvagatā hi cañcalāḥ||68||
ihāgataścahamito didṛkṣayā
munerarāḍasya vimokṣavādinaḥ|
prayāmi cādyaiva nṛpāstu te śivaṁ
vacaḥ kṣamethā mama tattvaniṣṭhuram||69||
avendravaddivyava śaśvadarkavad
guṇairava śreya ihāva gāmava|
avāyurāryairava satsutānava
śriyaśca rājannava dharmamātmanaḥ||70||
himāriketūdbhavasaṁbhavāntare
yathā dvijo yāti vimokṣayaṁstanum|
himāriśatrukṣayaśatrughātane
tathāntare yāhi vimokṣayanmanaḥ||71||
nṛpo'bravītsāñjalirāgataspṛho
yatheṣṭamāpnotu bhavānavighnataḥ|
avāpya kāle kṛtakṛtyatāmimāṁ
mamāpi kāryo bhavatā tvanugrahaḥ||72||
sthiraṁ pratijñāya tatheti pārthive
tataḥ sa vaiśvaṁtaramāśramaṁ yayau|
parivrajantaṁ tamudīkṣya vismito
nṛpo'pi vavrāja puri girivrajam||73||
iti buddhacarite mahākāvye
kāmavigarhaṇo nāmaikādaśa sargaḥ||11||
CANTO XII
tataḥ śamavihārasya
munerikṣvākucandramāḥ|
arāḍasyāśramaṁ bheje
vapuṣā pūrayanniva||1||
sa kālāmasagotreṇa
tenālokyaiva dūrataḥ|
uccaiḥ svāgatamityuktaḥ
samīpamupajagmivān||2||
tāvubhau nyāyataḥ pṛṣṭvā
dhātusāmyaṁ parasparam|
dāravyormedhyayorvṛṣyoḥ
śucau deśe niṣedatuḥ||3||
tamāsīnaṁ nṛpasutaṁ
so'bravīnmunisattamaḥ|
bahumānaviśālābhyāṁ
darśanābhyāṁ pibanniva||4||
viditaṁ me yathā saumya
niṣkrānto bhavanādasi|
chittvā snehamayaṁ pāśaṁ
pāśaṁ dṛpta iva dvipaḥ||5||
sarvathā dhṛtimaccaiva
prājñaṁ caiva manastava|
yastvaṁ prāptaḥ śriyaṁ tyaktvā
latāṁ viṣaphalāmiva||6||
nāścarya jīrṇavayaso
yajjagmuḥ pārthivā vanam|
apatyebhyaḥ śriyaṁ dattvā
bhuktocchiṣṭāmiva srajam||7||
idaṁ me matamāścaryaṁ
nave vayasi yadbhavān|
abhuktvaiva śriyaṁ prāptaḥ
sthito viṣayagocare||8||
tadvijñātumimaṁ dharma
paramaṁ bhājanaṁ bhavān|
jñānaplamavadhiṣṭhāya
śīghraṁ duḥkhārṇavaṁ tara||9||
śiṣye yadyapi vijñāte
śāstraṁ kālena varṇyate|
gāmbhīryādvyavasāyācca
na parīkṣyo bhavānmama||10||
iti vākyamarāḍasya
vijñāya sa nararṣabhaḥ|
babhūva paramaprītaḥ
provācottarameva ca||11||
viraktasyāpi yadidaṁ
saumukhyaṁ bhavataḥ param|
akṛtārtho'pyanenāsmi
kṛtārtha iva saṁprati||12||
didṛkṣuriva hi jyoti-
ryiyāsuriva daiśikam|
tvaddarśanamahaṁ manye
titīrṣuriva ca plavam||13||
tasmādarhasi tadvaktuṁ
vaktavyaṁ yadi manyase|
jarāmaraṇarogebhyo
yathāyaṁ parimucyate||14||
ityarāḍaḥ kumārasya
māhātmyādeva coditaḥ|
saṁkṣiptaṁ kathayāṁcakre
svasya śāstrasya niścayam||15||
śrūyatāmayamasmākaṁ
siddhāntaḥ śṛṇvatāṁ vara|
yathā bhavati saṁsāro
yathā caiva nivartate||16||
prakṛtiśca vikāraśca
janma mṛtyurjareva ca|
tattāvatsattvamituktaṁ
sthirasattva parehi tat||17||
tatra tu prakṛtiṁ nāma
viddhiṁ prakṛtikovida|
pañca bhūtānyahaṁkāraṁ
buddhimavyaktameva ca||18||
vikāra iti budhyasva
viṣayānindriyāṇi ca|
pāṇipādaṁ ca vādaṁ ca
pāyūpasthaṁ tathā manaḥ||19||
asya kṣetrasya vijñānā-
tkṣetrajña iti saṁjñi ca|
kṣetrajña iti cātmānaṁ
kathayantyātmacintakāḥ||20||
saśiṣyaḥ kapilaśceha
pratibuddha iti smṛtiḥ|
saputro'pratibuddhastu
prajāpatirihocyate||21||
jāyate jīryate caiva
bādhyate mriyate ca yat|
tadvyaktamiti vijñeya-
mavyaktaṁ tu viparyayāt||22||
ajñānaṁ karma tṛṣṇā ca
jñeyāḥ saṁsārahetavaḥ|
sthito'smiṁstritaye jantu-
statsattvaṁ nātivartate||23||
vipratyayādahaṁkārā-
tsaṁdehādabhisaṁplavāt|
aviśeṣānupāyābhyāṁ
saṅgādabhyavapātataḥ||24||
tatra vipratyayo nāma
viparītaṁ pravartate|
anyathā kurute kāryaṁ
mantavyaṁ manyate'nyathā||25||
bravīmyahamahaṁ vedmi
gacchāmyahamahaṁ sthitaḥ|
itīhaivamahaṁkāra-
stvanahaṁkāra vartate||26||
yastu bhāvānasaṁdigdhā-
nekībhāvena paśyati|
mṛtpiṇḍavadasaṁdeha
saṁdehaḥ sa ihocyate||27||
ya evāhaṁ sa evedaṁ
mano buddhiśca karma ca|
yaścaivaiṣa gaṇaḥ so'ha-
miti yaḥ so'bhisaṁplavaḥ||28||
aviśeṣaṁ viśeṣajña
pratibuddhāprabuddhayoḥ|
prakṛtīnāṁ ca yo veda
so'viśeṣa iti smṛtaḥ||29||
namaskāravaṣaṭkārau
prokṣaṇābhyukṣaṇādayaḥ|
anupāya iti prājñai-
rupāyajña praveditaḥ||30||
sajjate yena durmedhā
manovāgbuddhikarmabhiḥ|
viṣayeṣvanabhiṣvaṅga
so'bhiṣvaṅga iti smṛtaḥ||31||
mamedamahamasyeti
yadduḥkhamabhimanyate|
vijñeyo'bhyavapātaḥ sa
saṁsāre yena pātyate||32||
ityavidyāṁ hi vidvānsa
pañcaparvā samīhate|
tamo mohaṁ mahāmohaṁ
tāmisradvayameva ca||33||
tatrālasyaṁ tamo viddhi
mohaṁ mṛtyuṁ ca janma ca|
mahāmohastvasaṁmoha
kāma ityeva gamyatām||34||
yasmādatra ca bhūtāni
pramuhyanti mahāntyapi|
tasmādeṣa mahābāho
mahāmoha iti smṛtaḥ||35||
tāmisramiti cākrodha
krodhamevādhikurvate|
viṣādaṁ cāndhatāmisra-
maviṣāda pracakṣate||36||
anayāvidyayā bālaḥ
saṁyuktaḥ pañcaparvayā|
saṁsāre duḥkhabhūyiṣṭhe
janmasvabhiniṣicyate||37||
draṣṭā śrotā ca mantā ca
kāryakaraṇameva ca|
ahamityevamāgamya
saṁsāre parivartate||38||
ihaibhirhetubhirdhīman
janmastrotaḥ pravartate|
hetvabhāvātphalābhāva
iti vijñātumarhasi||39||
tatra samyaṅmatirvidyā-
nmokṣakāma catuṣṭayam|
pratibuddhāprabuddhau ca
vyaktamavyaktameva ca||40||
yathāvadetadvijñāya
kṣetrajño hi catuṣṭayam|
ājavaṁjavatāṁ hitvā
prāpnoti padamakṣaram||41||
ityartha brāhmaṇā loke
paramabrahmavādinaḥ|
brahmacarya carantīha
brāhmaṇānvāsayanti ca||42||
iti vākyamidaṁ śrutvā
munestasya nṛpātmajaḥ|
abhyupāyaṁ ca papraccha
padameva ca naiṣṭhikam||43||
brahmacaryamidaṁ caryaṁ
yathā yāvacca yatra ca|
dharmasyāsya ca paryantaṁ
bhavānvyākhyātumarhati||44||
ityarāḍo yathāśāstraṁ
vispaṣṭārtha samāsataḥ|
tamevānyena kalpena
dharmamasmai vyabhāṣata||45||
ayamādau gṛhānmuktvā
bhaikṣākaṁ liṅgamāśritaḥ|
samudācāravistīrṇa
śīlamādāya vartate||46||
saṁtoṣaṁ paramāsthāya
yena tena yatastataḥ|
viviktaṁ sevate vāsaṁ
nirdvandvaḥ śāstravitkṛtī||47||
tato rāgādbhayaṁ dṛṣṭvā
vairāgyācca paraṁ śivam|
nigṛhṇannindriyagrāmaṁ
yatate manasaḥ śame||48||
atho viviktaṁ kāmebhyo
vyāpādādibhya eva ca|
vivekajamavāpnoti
pūrvadhyānaṁ vitarkavat||49||
tacca dhyānasukhaṁ prāpya
tattadeva vitarkayān|
apūrvasukhalābhena
hriyate bāliśo janaḥ||50||
śamenaivaṁvidhenāyaṁ
kāmadveṣavigarhiṇā|
brahmalokamavāpnoti
paritoṣeṇa vañcitaḥ||51||
jñātvā vidvānvitarkāstu
manaḥsaṁkṣobhakārakān|
tadviyuktamavāpnoti
dhyānaṁ prītisukhānvitam||52||
hriyamāṇastayā prītyā
yo viśeṣaṁ na paśyati|
sthānaṁ bhāsvaramāpnoti
deveṣvābhāsvareṣu saḥ||53||
yastu prītisukhāttasmā-
dvivecayati mānasam|
tṛtīyaṁ labhate dhyānaṁ
sukhaṁ prītivivarjitam||54||
yastu tasminsukhe magno
na viśeṣāya yatnavān|
śubhakṛtsnaiḥ sa sāmānyaṁ
sukhaṁ prāpnoti daivataiḥ||55||
tādṛśaṁ sukhāmāsādya
yo na rajyatyupekṣakaḥ
caturtha dhyānamāpnoti
sukhaduḥkhavivarjitam||56||
tatra kecidvyavasyanti
mokṣa ityabhimāninaḥ|
sukhaduḥkhaparityāgā-
davyāpārācca cetasaḥ||57||
asya dhyānasya tu phalaṁ
samaṁ devairbṛhatphalaiḥ|
kathayanti bṛhatkālaṁ
bṛhatprajñāparīkṣakāḥ||58||
samādhervyutthitastasmād
dṛṣtvā doṣāṁścharīriṇām|
jñānamārohati prājñaḥ
śarīravinivṛttaye||59||
tatastaddhyānamutsṛjya
viśeṣe kṛtaniścayaḥ|
kāmebhya iva sa prājño
rūpādapi virajyate||60||
śarīre khāni yānyasmi-
ntānyādau parikalpayan|
ghaneṣvapi tato dravye-
ṣvākāśamadhimucyate||61||
ākāśagatamātmānaṁ
saṁkṣipya tvaparo budhaḥ|
tadevānantataḥ paśya-
nviśeṣamadhigacchati||62||
adhyātmakuśalastvanyo
nivartyātmānamātmanā|
kiṁcinnāstīti saṁpaśya-
nnākiṁcanya iti smṛtaḥ||63||
tato muñjādiṣīkeva
śakuniḥ pañjarādiva|
kṣetrajño niḥsṛto dehā-
nmukta ityabhidhīyate||64||
etattatparamaṁ brahma
nirliṅga dhruvamakṣaram|
yanmokṣa iti tattvajñāḥ
kathayanti manīṣiṇaḥ||65||
ityupāyaṁśca mokṣaśca
mayā saṁdarśitastava|
yadi jñātaṁ yadi ruci-
ryathāvatpratipadyatām||66||
jaigīṣavyo'tha janako
vṛddhaścaiva parāśaraḥ|
imaṁ panthānamāsādya
muktā hyanye ca mokṣiṇaḥ||67||
iti tasya sa tadvākyaṁ
gṛhītvā tu vicārya ca|
pūrvahetubalaprāptaḥ
pratyuttaramuvāca ha||68||
śrutaṁ jñānamidaṁ sūkṣmaṁ
parataḥ parataḥ śivam|
kṣetrajñasyāparityāgā-
davaimyetadanaiṣṭhikam||69||
vikāraprakṛtibhyo hi
kṣetrajñaṁ muktamapyaham|
manye prasavadharmāṇaṁ
bījadharmāṇameva ca||70||
viśuddho yadyapi hyātmā
nirmukta iti kalpyate|
bhūyaḥ pratyayasadbhāvā-
damuktaḥ sa bhaviṣyati||71||
ṛtubhūmyambuvirahā-
dyathā bījaṁ na rohati|
rohati pratyayaistaistai-
stadvatso'pi mato mama||72||
yatkarmājñānatṛṣṇānāṁ
tyāgānmokṣaśca kalpyate|
atyantastatparityāgaḥ
satyātmani na vidyate||73||
hitvā hitvā trayamidaṁ
viśeṣastūpalabhyate|
ātmanastu sthitiryatra
tatra sūkṣmamidaṁ trayam||74||
sūkṣmatvāccaiva doṣāṇā-
mavyāpārācca cetasaḥ|
dīrghatvādāyuṣaścaiva
mokṣastu parikalpyate||75||
ahaṁkāraparityāgo
yaścaiṣa parikalpyate|
satyātmani parityāgo
nāhaṁkārasya vidyate||76||
saṁkhyādibhiramuktaśca
nirguṇo na bhavatyayam|
tasmādasati nairguṇye
nāsya mokṣo'bhidhīyate||77||
guṇino hi guṇānāṁ ca
vyatireko na vidyate|
rūpoṣṇābhyāṁ virahito
na hyagnirupalabhyate||78||
prāgdehānna bhaveddehī
prāgguṇebhyastathā guṇī|
tasmādādau vimuktaḥ san
śarīrī badhyate punaḥ||79||
kṣetrajño viśarīraśca
jño vā syādajña eva vā|
yadi jño jñeyamasyāsti
jñeye sati na mucyate||80||
athājña iti siddho vaḥ
kalpitena kimātmanā|
vināpi hyātmanājñānaṁ
prasiddhaṁ kāṣṭhakuḍyavat||81||
parataḥ paratastyāgo
yasmāttu guṇavān smṛtaḥ|
tasmātsarvaparityāgā-
nmanye kṛtsnāṁ kṛtārthatām||82||
iti dharmamarāḍasya
viditvā na tutoṣa saḥ|
akṛtsnamiti vijñāya
tataḥ pratijagāma ha||83||
viśeṣamatha śuśrūṣu-
rudrakasyāśramaṁ yayau|
ātmagrāhācca tasyāpi
jagṛhe na sa darśanam||84||
saṁjñāsaṁjñitvayordoṣaṁ
jñātvā hi munirudrakaḥ|
ākiṁcanyātparaṁ lebhe-
'saṁjñāsaṁjñātmikāṁ gatim||85||
yasmāccālambane sūkṣme
saṁjñāsaṁjñe tataḥ param|
nāsaṁjñī naiva saṁjñīti
tasmāttatragataspṛhaḥ||86||
yataśca buddhistatraiva
sthitānyatrāpracāriṇī|
sūkṣmāpaṭvī tatastatra
nāsaṁjñitvaṁ na saṁjñitā||87||
yasmācca tadapi prāpya
punarāvartate jagat|
bodhisattvaḥ paraṁ prepsu-
stasmādudrakamatyajat||88||
tato hitvāśramaṁ tasya
śreyo'rthī kṛtaniścayaḥ|
bheje gayasya rājarṣe-
rnagarīsaṁjñamāśramam||89||
atha nairañjanātīre
śucau śuciparākramaḥ|
cakāra vāsamekānta-
vihārābhiratirmuniḥ||90||
āgatān tatra tatpūrva
pañcendriyavaśoddhatān|
tapaḥpravṛttān vratino
bhikṣūn pañca niraikṣata||91||
te copatastthurdṛṣṭvātra
bhikṣavastaṁ mumukṣavaḥ|
puṇyārjitadhanārogya-
mindriyārthā iveśvaram||92||
saṁpūjyamānastaiḥ pravhai-
rvinayādanuvartibhiḥ|
tadvaśasthāyibhiḥ śiṣyai-
rlolairmana ivendriyaiḥ||93||
mṛtyujanmāntakaraṇe
syādupāyo'yamityatha|
duṣkarāṇi samārebhe
tapāṁsyanaśanena saḥ||94||
upavāsavidhīnnaikān
kurvannaradurācarān|
varṣāṇi ṣaṭ śamaprepsu-
rakarotkārśyamātmanaḥ||95||
annakāleṣu caikaikaiḥ
sa kolatilataṇḍulaiḥ|
apārapārasaṁsāra-
pāraṁ prepsurapārayat||96||
dehādapacayastena
tapasā tasya yaḥ kṛtaḥ|
sa evopacayo bhūya-
stejasāsya kṛto'bhavat||97||
kṛśo'pyakṛśakīrtiśrī-
rlhādaṁ cakre'nyacakṣuṣām|
kumudānāmiva śara-
cchuklapakṣādicandramāḥ||98||
tvagasthiśeṣo niḥśeṣai-
rmedaḥpiśitaśoṇitaiḥ|
kṣīṇo'pyakṣīṇagāmbhīryaḥ
samudra iva sa vyabhāt||99||
atha kaṣṭatapaḥspaṣṭa-
vyarthakliṣṭatanurmuniḥ|
bhavabhīrurimāṁ cakre
buddhiṁ buddhatvakāṅkṣayā||100||
nāyaṁ dharmo virāgāya
na bodhāya na muktaye|
jambumūle mayā prāpto
yastadā sa vidhirdhruvaḥ||101||
na cāsau durbalenāptuṁ
śakyamityāgatādaraḥ|
śarīrabalavṛddhyartha-
midaṁ bhūyo'nvacintayat||102||
kṣutpipāsāśramaklāntaḥ
śramādasvasthamānasaḥ|
prāpnuyānmanasāvāpyaṁ
phalaṁ kathamanirvṛtaḥ||103||
nirvṛtiḥ prāpyate samyak
satatendriyatarpaṇāt|
saṁtarpitendriyatayā
manaḥsvāsthyamavāpyate ||104||
svasthaprasannamanasaḥ
samādhirupapadyate|
samādhiyuktacittasya
dhyānayogaḥ pravartate||105||
dhyānapravartanāddharmāḥ
prāpyante yairavāpyate|
durlabhaṁ śāntamajaraṁ
paraṁ tadamṛtaṁ padam||106||
tasmādāhāramūlo'ya-
mupāya itiniścayaḥ|
āhārakaraṇe dhīraḥ
kṛtvāmitamatirmatim||107||
snāto nairañjanātīrā-
duttatāra śanaiḥ kṛśaḥ|
bhaktyāvanataśākhāgrai-
rdattahastastaṭadrumaiḥ||108||
atha gopādhipasutā
daivatairabhicoditā|
udbhutahṛdayānandā
tatra nandabalāgamat||109||
sitaśaṅkhojjvalabhujā
nīlakambalavāsinī|
saphenamālānīlāmbu-
ryamuneva saridvarā||110||
sā śraddhāvardhitaprīti-
rvikasallocanotpalā|
śirasā praṇipatyainaṁ
grāhayāmāsa pāyasam||111||
kṛtvā tadupabhogena
prāptajanmaphalāṁ sa tām|
bodhiprāptau samartho'bhū-
tsaṁtarpitaṣaḍindriyaḥ||112||
paryāptāpyānamūrtiśca
sārdha svayaśasā muniḥ|
kāntidhairye babhāraikaḥ
śaśāṅkārṇavayordvayoḥ||113||
āvṛtta iti vijñāya
taṁ jahuḥ pañca bhikṣavaḥ|
manīṣiṇamivātmānaṁ
nirmuktaṁ pañca dhātavaḥ||114||
vyavasāyadvitīyo'tha
śādvalāstīrṇabhūtalam|
so'śvatthamūlaṁ prayayau
bodhāya kṛtaniścayaḥ||115||
tatastadānīṁ gajarājavikramaḥ
padasvanenānupamena bodhitaḥ|
mahāmunerāgatabodhiniścayo
jagāda kālo bhujagottamaḥ stutim||116||
yathā mune tvaccaraṇāvapīḍitā
muhurmuhurniṣṭanatīva medinī|
yathā ca te rājati sūryavatprabhā
dhrūvaṁ tvamiṣṭaṁ phalamadya bhokṣyase||117||
yathā bhramantyo divi cāṣapaṅktayaḥ
pradakṣiṇaṁ tvāṁ kamalākṣa kurvate|
yathā ca saumyā divi vānti vāyava-
stvamadya buddho niyataṁ bhaviṣyasi||118||
tato bhujaṅgapravareṇa saṁstuta-
stṛṇānyupādāya śucīni lāvakāt|
kṛtapratijño niṣasāda bodhaye
mahātarormūlamupāśritaḥ śuceḥ||119||
tataḥ sa paryaṅkamakampyamuttamaṁ
babandha suptoragabhogapiṇḍitam|
bhinadmi tāvadbhuvi naitadāsanaṁ
na yāmi yāvatkutakṛtyatāmiti||120||
tato yayurmadamatulāṁ divaukaso
vavāśire na mṛgagaṇā na pakṣiṇaḥ|
na sasvanurvanataravo'nilāhatāḥ
kṛtāsane bhagavati niścitātmani||121||
iti buddhacarite mahākāvye'rāḍadarśano
nāma dvādaśaḥ sargaḥ||12||
CANTO XIII
tasminvimokṣāya kṛtapratijñe
rājarṣivaṁśaprabhave maharṣau|
tatropaviṣṭe prajaharṣa loka-
statrāsa saddharmaripustu māraḥ||1||
yaṁ kāmadevaṁ pravadanti loke
citrāyudhaṁ puṣpaśaraṁ tathaiva|
kāmapracārādhipatiṁ tameva
mokṣadviṣaṁ māramudāharanti||2||
tasyātmajā vibhramaharṣadarpā-
stisro'ratiprītitṛṣaśca kanyāḥ|
papracchurenaṁ manaso vikāraṁ
sa tāṁśca tāścaiva vaco'bhyuvāca||3||
asau munirniścayavarma bibhra-
tsattvāyudhaṁ buddhiśaraṁ vikṛṣya|
jigīṣurāste viṣayānmadīyā-
ntasmādayaṁ me manaso viṣādaḥ||4||
yadi hyasau māmabhibhūya yāti
lokāya cākhyātyapavargamārgam|
śūnyastato'yaṁ viṣayo mamādya
vṛttāccyutasyeva videhabhartuḥ||5||
tadyāvadevaiṣa na labdhacakṣu-
rmadrocare tiṣṭhati yāvadeva|
yāsyāmi tāvadvratamasya bhettuṁ
setuṁ nadīvega ivātivṛddhaḥ||6||
tato dhanuḥ puṣpamayaṁ gṛhītvā
śarān jaganmohakarāṁśca pañca|
so'śvatthamūlaṁ sasuto'bhyagaccha-
dasvāsthyakārī manasaḥ prajānām||7||
atha praśāntaṁ munimāsanasthaṁ
pāraṁ titīrṣu bhavasāgarasya|
viṣajya savyaṁ karamāyudhāgre
krīḍan śareṇedamuvāca māraḥ||8||
uttiṣṭha bhoḥ kṣatriya mṛtyubhīta
cara svadharma tyaja mokṣadharmam|
bāṇaiśca yajñaiśca vinīya lokaṁ
lokātpadaṁ prāpnuhi vāsavasya||9||
panthā hi niryātumayaṁ yaśasyo
yo vāhitaḥ pūrvatamairnarendraiḥ|
jātasya rājarṣikule viśāle
bhaikṣākamaślādhyamidaṁ prapattum||10||
athādya nottiṣṭhasi niścitātman
bhava sthiro mā vimucaḥ pratijñām|
mayodyato hyeṣa śaraḥ sa eṁva
yaḥ śūrpake mīnaripau vimuktaḥ||11||
spṛṣṭaḥ sa cānena kathaṁcidaiḍaḥ
somasya naptāpyabhavadvicittaḥ|
sa cābhavacchantanurasvatantraḥ
kṣīṇe yuge kiṁ bata durbalo'nyaḥ||12||
tatkṣipramuttiṣṭha labhasva saṁjñāṁ
bāṇo hyayaṁ tiṣṭhati lelihānaḥ|
priyāvidheyeṣu ratipriyeṣu
yaṁ cakravākeṣviva notsṛjāmi||13||
ityevamukto'pi yadā nirāstho
naivāsanaṁ śākyamunirbibheda|
śaraṁ tato'smai visasarja māraḥ
kanyāśca kṛtvā purataḥ sutāṁśca||14||
tasmiṁstu bāṇe'pi sa vipramukte
cakāra nāsthāṁ na dhṛteścacāla|
dṛṣṭvā tathainaṁ viṣasāda māra-
ścintāparītaśca śanairjagāda||15||
śailendraputrīṁ prati yena viddho
devo'pi śambhuścalito babhūva|
na cintayatyeṣa tameva bāṇaṁ
kiṁ syādacitto na śaraḥ sa eṣaḥ||16||
tasmādayaṁ nārhati puṣpabāṇaṁ
na harṣaṇaṁ nāpi raterniyogam|
arhatyayaṁ bhūtagaṇairasaumyaiḥ
saṁtrāsanātarjanatāḍanāni||17||
sasmāra māraśca tataḥ svasainyaṁ
vighnaṁ śame śākyamuneścikīrṣan|
nanāśrayāścānucarāḥ parīyuḥ
śaladrumaprāsagadāsihastāḥ||18||
varāhamīnāśvakharoṣṭravaktrā
vyāghrarkṣasiṁhadviradānanāśca|
ekekṣaṇā naikamukhāstriśīrṣā
lambodarāścaiva pṛṣodarāśca||19||
ajānusakthā ghaṭajānavaśca
daṁṣṭrāyudhāścaiva nakhāyudhāśca|
karaṅkavaktrā bahumūrtayaśca
bhagnārdhavaktrāśca mahāmukhāśca||20||
bhasmāruṇā lohitabinducitrāḥ
khaṭvāṅgahastā haridhūmrakeśāḥ|
lambasrajo vāraṇalambakarṇā-
ścarmāmbarāścaiva nirambarāśca||21||
śvetārdhavaktrā haritārdhakāyā-
stāmrāśca dhrūmrā harayo'sitāśca|
vyālottarāsaṅgabhujāstathaiva
praghuṣṭāghaṇṭākulamekhalāśca||22||
tālapramāṇāśca gṛhītaśūlā
daṁṣṭrākarālāśca śiśupramāṇāḥ|
urabhravaktrāśca vihaṁgamākṣā
mārjāravaktrāśca manuṣyakāyāḥ||23||
prakīrṇakeśāḥ śikhino'rdhamuṇḍā
raktāmbarā vyākulaveṣṭanāśca|
prahṛṣṭavaktrā bhṛkuṭīmukhāśca
tejoharāścaiva manoharāśca||24||
kecidvrajanto bhṛśamāvavalgu-
ranyo'nyamāpupluvire tathānye|
cikrīḍurākāśagatāśca keci-
tkecicca cerustarumastakeṣu||25||
nanarta kaścidbhramayaṁstriśūlaṁ
kaścidvipuṣphūrja gadāṁ vikarṣan|
harṣeṇa kaścidvṛṣavannanarda
kaścicatprajajvāla tanūnaruhebhyaḥ||26||
evaṁvidhā bhūtagaṇāḥ samantā-
ttadbodhimūlaṁ parivārya tasthuḥ|
jighṛkṣavaścaiva jighāṁsavaśca
bharturniyogaṁ paripālayantaḥ||27||
taṁ prekṣya mārasya ca pūrvarātre
śākyarṣabhasyaiva ca yuddhakālam|
na dyauścakāśe pṛthivī cakampe
prajajvaluścaiva diśaḥ saśabdāḥ||28||
viṣvagvavau vāyurudīrṇavega-
stārā na rejurna babhau śaśāṅkaḥ|
tamaśca bhūyo vitatāna rātriḥ
sarve ca saṁcukṣubhire samudrāḥ||29||
mahībhṛto dharmaparāśca nāgā
mahāmunervighnamamṛṣyamāṇāḥ|
māraṁ prati krodhavivṛttanetrā
niḥśaśvasuścaiva jajṛmbhire ca||30||
śuddhādhivāsā vibudharṣayastu
saddharmasiddhyarthamabhipravṛttāḥ|
māre'nukampāṁ manasā pracakru-
rvirāgabhāvāttu na roṣamīyuḥ||31||
tadbodhimūlaṁ samavekṣya kīrṇa
hiṁsātmanā mārabalena tena|
dharmātmabhirlokavimokṣakāmai-
rbabhūva hāhākṛtamantarīkṣe||32||
upaplavaṁ dharmavidhestu tasya
dṛṣṭvā sthitaṁ mārabalaṁ maharṣiḥ|
na cukṣubhe nāpi yayau vikāraṁ
madhye gavāṁ siṁha ivopaviṣṭaḥ||33||
mārastato bhūtacamūmudīrṇā-
mājñāpayāmāsa bhayāya tasya|
svaiḥ svaiḥ prabhāvairatha sāsya senā
taddhairyabhedāya matiṁ cakāra||34||
keciccalannaikavilambijivhā-
stīkṣṇāgradaṁṣṭrā harimaṇḍalākṣāḥ|
vidāritāsyāḥ sthiraśaṅkukarṇāḥ
saṁtrāsayantaḥ kila nāma tasthuḥ||35||
tebhyaḥ sthitebhyaḥ sa tathāvidhebhyaḥ
rūpeṇa bhāvena ca dāruṇebhyaḥ|
na vivyathe nodvivije maharṣiḥ
krīḍatsubālebhya ivoddhatebhyaḥ||36||
kaścittato roṣavivṛttadṛṣṭi-
stasmai gadāmudyamayāṁcakāra|
tastambha bāhuḥ sagadastato'sya
puraṁdarasyeva pura savajraḥ||37||
kecitsamudyamya śilāstarūṁśca
viṣehire naiva munau vimoktum|
petuḥ savṛkṣāḥ saśilāstathaiva
vajrāvabhagnā iva vindhyapādāḥ||38||
kaiścitsamutpatya nabho vimuktāḥ
śilāśca vṛkṣāśca paraśvadhāśca|
tasthurnabhayasyeva na cāvapetuḥ
saṁdhyābhrapādā iva naikavarṇāḥ||39||
cikṣepa tasyopari dīptamanyaḥ
kaḍaṅgaraṁ parvataśṛṅgamātram|
yanmuktapātraṁ gaganasthameva
tasyānubhāvācchatadhā paphāla||40||
kaścijjvalannarka ivoditaḥ khā-
daṅgāravarṣa mahadutsasarja|
cūrṇāni cāmīkarakandarāṇāṁ
kalpātyaye meruriva pradīptaḥ||41||
tadbodhimūle pravikīryamāṇa-
maṅgāravarṣa tu savisphuliṅgam|
maitrīvihārādṛṣisattamasya
babhūva raktotpalapattravarṣaḥ||42||
śarīracittavyasanātapaistai-
revaṁvidhaistaiśca nipātyamānaiḥ|
naivāsanācchākyamuniścacāla
svaniścayaṁ bandhumivopaguhya||43||
athāpare nirjigilurmukhebhyaḥ
sarpānvijīrṇebhya iva drumebhyaḥ|
te mantrabaddhā iva tatsamīpe
na śaśvasurnotsasṛpurna celuḥ||44||
bhūtvāpare vāridharā bṛhantaḥ
savidyutaḥ sāśanicaṇḍaghoṣāḥ|
tasmindrume tatyajuraśmavarṣaṁ
tatpuṣpavarṣaṁ ruciraṁ babhūva||45||
cāpe'tha bāṇo nihito'pareṇa
jajvāla tatraiva na niṣpapāta|
anīśvarasyātmani dhūyamāno
durmarṣaṇasyeva narasya manyuḥ||46||
pañceṣavo'nyena tu vipramuktā-
stasthurnabhasyeva munau na petuḥ|
saṁsārabhīrorviṣayapravṛttau
pañcendriyāṇīva parikṣakasya||47||
jighāsayānyaḥ prasasāra ruṣṭo
gadāṁ gṛhītvābhimukho maharṣeḥ|
so'prāptakāmo vivaśaḥ papāta
doṣeṣvivānarthakareṣu lokaḥ||48||
strī meghakālī tu kapālahastā
kartu maharṣeḥ kila cittamoham|
babhrāma tatrāniyataṁ na tasthau
calātmano buddhirivāgameṣu||49||
kaścitpradīptaṁ praṇidhāya cakṣu-
rnetrāgnināśīviṣavaddidhakṣuḥ|
tatraiva nāsīnamṛṣiṁ dadarśa
kāmātmakaḥ śreya ivopadiṣṭam||50||
gurvī śilāmudyamayaṁstathānyaḥ
śaśrāma moghaṁ vihataprayatnaḥ|
niḥśreyasaṁ jñānasamādhigamyaṁ
kāyaklamairdharmamivāptukāmaḥ||51||
tarakṣusiṁhākṛtayastathānye
praṇeduruccairmahataḥ praṇādān|
sattvāni yaiḥ saṁcukucuḥ samantā-
dvajrāhatā dyauḥ phalatīti mattvā||52||
mṛgā gajāścārtaravān sṛjanto
vidudruvuścaiva nililyire ca|
rātrau ca tasyāmahanīva digbhyaḥ
khagā ruvantaḥ paripeturārtāḥ||53||
teṣāṁ praṇādaistu tathāvidhaistai
sarveṣu bhūteṣvapi kampiteṣu|
munirna tatrāsa na saṁcukoca
ravairgarutmāniva vāyasānām||54||
bhayāvahebhyaḥ pariṣadgaṇebhyo
yathā yathā naiva munirbibhāya|
tathā tathā dharmabhṛtāṁ sapatnaḥ
śokācca roṣācca sasāda māraḥ||55||
bhūtaṁ tataḥ kiṁciddṛśyarūpaṁ
viśiṣṭabhūtaṁ gaganasthameva|
dṛṣṭavarṣaye dugdhamavairaruṣṭaṁ
māraṁ babhāṣe mahatā svareṇa||56||
moghaṁ śramaṁ nārhasi māra kartuṁ
hiṁsrātmatāmutsṛja gaccha śarma|
naiṣa tvayā kampayituṁ hi śakyo
mahāgirirmerurivānilena||57||
apyuṣṇabhāvaṁ jvalanaḥ prajahyā-
dāpo dravatvaṁ prathivī sthiratvam|
anekakalpācitapuṇyakarmā
na tveva jahyādvyavasāyameṣaḥ||58||
yo niścayo hyasya parākramaśca
tejaśca yadyā ca dayā prajāsu|
aprāpya notthāsyati tattvameṣa
tamāṁsyahatveva sahasraraśmiḥ||59||
kāṣṭhaṁ hi mathnan labhate hutāśaṁ
bhūmiṁ khananvindati cāpi toyam|
nirbandhinaḥ kiṁcana nāstyasādhyaṁ
nyāyena yuktaṁ ca kṛtaṁ ca sarvam||60||
tallokamārta karuṇāyamāno
rogeṣu rāgādiṣu vartamānam|
mahābhiṣaṅga nārhati vighnameṣa
jñānauṣadhārtha parikhidyamānaḥ||61||
hṛte ca loke bahubhiḥ kumārgaiḥ
sanmārgamanvicchati yaḥ śrameṇa|
sa daiśikaḥ kṣobhayituṁ na yuktaṁ
sudeśikaḥ sārtha iva pranaṣṭe||62||
sattveṣu naṣṭeṣu mahāndhakāre
jñānapradīpaḥ kriyamāṇa eṣaḥ|
āryasya nirvāpayituṁ na sādhu
prajvālyamānastamasīva dīpaḥ||63||
dṛṣṭvā ca saṁsāramaye mahaughe
magnaṁ jagatpāramavindamānam|
yaścedamuttārayituṁ pravṛttaḥ
kaścintayettasya tu pāpamāryaḥ||64||
kṣamāśipho dhairyavigāḍhamūla-
ścāritrapuṣpaḥ smṛtibuddhiśākhaḥ|
jñānadrumo dharmaphalapradātā
notpāṭanaṁ hyarhati vardhamānaḥ||65||
baddhāṁ dṛḍhaiścetasi mohapāśai-
ryasya prajāṁ mokṣayituṁ manīṣā|
tasmin jighāṁsā tava nopapannā
śrānte jagadbandhanamokṣahetoḥ||66||
bodhāya karmāṇi hi yānyanena
kṛtāni teṣāṁ niyato'dya kālaḥ|
sthāne tathāsminnupaviṣṭa eṣa
yathaiva pūrve munayastathaiva||67||
eṣā hi nābhirvasudhātalasya
kṛtsnena yuktā parameṇa dhāmnā|
bhūmerato'nyo'sti hi na pradeśo
vegaṁ samādherviṣaheta yo'sya||68||
tanmā kṛthā śokamupehi śāntiṁ
mā bhūnmahimnā tava māra mānaḥ|
viśrambhituṁ na kṣamamadhuvā śrī-
ścale pade vismayamabhyupaiṣi||69||
tataḥ sa saṁśrutya ca tasya tadvaco
mahāmuneḥ prekṣya ca niṣprakampatām|
jagāma māro vimano hatodyamaḥ
śarairjagaccetasi yairvihanyate||70||
gatapraharṣā viphalīkṛtaśramā
praviddhapāṣāṇakaḍaṅgaradrumā|
diśaḥ pradudrāva tato'sya sā camū-
rhatāśrayeva dviṣatā dviṣaccamūḥ||71||
dravati saparipakṣe nirjitai puṣpaketau
jayatijitamaske nīrajaske maharṣau|
yuvatiriva sahāsā dyauścakāśe sacandrā
surabhi ca jalagarbha puṣpavarṣa papāta||72||
iti buddhacarite mahākāvye'śvaghoṣakṛte
māravijayo nāma trayodaśaḥ sargaḥ||13||
CANTO XIV
tato mārabalaṁ jitvā
dhairyeṇa ca śamena ca|
paramārtha vijijñāsuḥ
sa dadhyau dhyānakovidaḥ||1||
sarveṣu dhyānavidhiṣu
prāpya caiśvaryamuttamam|
sasmāra prathame yāme
pūrvajanmaparaṁparām||2||
amutrāhamayaṁ nāma
cyutastasmādihāgataḥ|
uiti janmasahastrāṇi
sasmārānubhavanniva||3||
smṛtvā janma ca mṛtyuṁ ca
tāsu tāsūpapattiṣu|
tataḥ sattveṣu kāruṁṇyaṁ
cakāra karuṇātmakaḥ||4||
kṛtveha svajanotsarga
punaranyatra ca kriyāḥ|
atrāṇaḥ khalu loko'yaṁ
paribhramati cakravat||5||
ityevaṁ smaratastasya
babhūva niyatātmanaḥ|
kadalīgarbhaniḥsāraḥ|
saṁsāra iti niścayaḥ||6||
dvitīye tvāgate yāme
so'dvitīyaparākramaḥ|
divyaṁ lebhe paraṁ cakṣuḥ
sarvacakṣuṣmatāṁ varaḥ||7||
tatastena sa divyena
pariśuddhena cakṣuṣā|
dadarśa nikhilaṁ loka-
mādarśa iva nirmale||8||
sattvānāṁ paśyatastasya
nikṛṣṭotkṛṣṭakarmaṇām|
pracyutiṁ copapattiṁ ca
vavṛdhe karuṇātmatā||9||
ime duṣkṛtakarmāṇaḥ
prāṇino yāni durgatim|
ime'nye śubhakarmāṇaḥ
pratiṣṭhante tripiṣṭape||10||
upapannāḥ pratibhaye
narake bhṛśadāruṇe|
amī duḥkhairbahuvidhaiḥ
pīḍyante kṛpaṇaṁ bata||11||
pāyyante kvathitaṁ keci-
dagnivarṇamayorasam|
āropyante ruvānto'nye
niṣṭaptastambhamāyasam||12||
pacyante piṣṭavatkeci-
dayaskumbhīṣvavāṅmukhāḥ|
dahyante karuṇaṁ keci-
ddīpteṣvaṅgārarāśiṣu||13||
kecittīkṣṇairayodaṁṣṭrai-
rbhakṣyante dāruṇaiḥ śvabhiḥ|
keciddhṛṣṭairayastuṇḍai-
rvāyasairāyasairiva||14||
keciddāhapariśrāntāḥ
śītacchāyābhikāṅikṣaṇaḥ|
asipattravanaṁ nīlaṁ
baddhā iva viśantyamī||15||
pāṭyante dāruvatkeci-
tkuṭhārairbaddhabāhavaḥ|
duḥkhe'pi na vipacyante
karmabhirdhāritāsavaḥ||16||
sukhaṁ syāditi yatkarma
kṛtaṁ duḥkhanivṛttaye|
phalaṁ tasyedamavaśai-
rduḥkhamevopabhujyate||17||
sukhārthamaśubhaṁ kṛtvā
ya ete bhṛśaduḥkhitāḥ|
āsvādaḥ sa kimeteṣāṁ
karoti sukhamaṇvapi||18||
hasadbhiryatkṛtaṁ karma
kaluṣaṁ kaluṣātmabhiḥ|
etatpariṇate kāle
krośadbhiranubhūyate||19||
yadyevaṁ pāpakarmāṇaḥ
paśyeyuḥ karmaṇāṁ phalam|
vameyuruṣṇaṁ rudhiraṁ
marmasvabhihatā iva||20||
ime'nye karmabhiścitrai-
ścittavispandasaṁbhavaiḥ|
tiryagyonau vicitrāyāḥ-
mupapannāstapasvinaḥ||21||
māṁsatvagbāladantārtha
vairādapi madādapi|
hanyante kṛpaṇaṁ yatra
bandhūnāṁ paśyatāmapi||22||
aśaknuvanto'pyavaśāḥ
kṣuttarṣaśramapīḍitāḥ|
go'śvabhūtāśca vāhyante
pratodakṣatamūrtayaḥ ||23||
vāhyante gajabhūtāśca
valīyāṁso'pi durbalaiḥ|
aṅkaśakliṣṭamūrdhāna-
stāḍitāḥ pādapāṣṇibhiḥ||24||
satsvapyanyeṣu duḥkheṣu
duḥkhaṁ yatra viśeṣataḥ|
parasparavirodhācca
parādhīnatayaiva ca||25||
khasthāḥ khasthairhi bādhyante
jalasthā jalacāribhiḥ|
sthalasthāḥ sthalasaṁsthaiśca
prāpya caivetaretaraiḥ||26||
upapannāstathā ceme
mātsaryākrāntacetasaḥ|
pitṛloke nirāloke
kṛpaṇaṁ bhuñjate phalam||27||
sūcīchidropamamukhāḥ
parvatopamakukṣayaḥ|
kṣuttarṣajanitairduḥkhai
pīḍyante duḥkhabhāginaḥ||28||
āśayā samatikrāntā
dhāryamāṇāḥ svakarmabhiḥ|
labhante na hyamī bhoktuṁ
praviddhānyaśucīnyapi||29||
puruṣo yadi jānīta
mātsaryasyedṛśaṁ phalam|
sarvathā śibivaddadyā-
ccharīrāvayavānapi||30||
ime'nye narakaprakhye
garbhasaṁjñe'śucihrade|
upapannā manuṣyeṣu
duḥkhamarchanti jantavaḥ||31||
Links:
[1] http://dsbc.uwest.edu/node/7703
[2] http://dsbc.uwest.edu/node/5485
[3] http://dsbc.uwest.edu/node/5486
[4] http://dsbc.uwest.edu/node/5487
[5] http://dsbc.uwest.edu/node/5488
[6] http://dsbc.uwest.edu/node/5489
[7] http://dsbc.uwest.edu/node/5490
[8] http://dsbc.uwest.edu/node/5491
[9] http://dsbc.uwest.edu/node/5492
[10] http://dsbc.uwest.edu/node/5493
[11] http://dsbc.uwest.edu/node/5494
[12] http://dsbc.uwest.edu/node/5495
[13] http://dsbc.uwest.edu/node/5496
[14] http://dsbc.uwest.edu/node/5497
[15] http://dsbc.uwest.edu/node/5498
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.191.28.190 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập