The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Bodhisattvādikarmika-mārgāvatāra-deśanā »»
bodhisattvādikarmika-mārgāvatāra-deśanā
paramagurave namaḥ|
saṁsāre durgatighnaṁ ca niryāṇābhyudayapradam|
daśadiksarvaratnaṁ ca gurupādaṁ namāmi ca||1||
iha yaḥ svabhāvato mahākaruṇāprajñāvān mahāyānagotrīyaḥ, yaśca pūrvajanmasu mahāyānabhāvukaḥ puruṣaḥ saṁsārasunirviṇṇacittaḥ maraṇānusmṛtikaśca samastabāhyādhyātmika-vastusvalpābhiniveśaḥ, 'ekasatkalyāṇamitrata ekāviparyastamārgaśravaṇe kiṁ na syāt? ahamekaṁ santaṁ anveṣyāmi' - evaṁ cintayan saḥ kalyāṇamitrānurupaṁ gurumanviṣya anyatra nirdiṣṭavat triśaraṇagamanaviśiṣṭaḥ, anantagatīḥ viṣayīkṛtya, sadāśayaḥ, anuttaramahābodhāvasādhāraṇacittotpādaḥ, sadadhyāśayaḥ, māyāśāṭhyarahitabodhiprasthānamahācittoḥ bodhisattvaśīlasya triśikṣāṁ suṣṭhu gṛhṇīyāt| tataḥ śvaśvapacadāsasaṁjñakasya māyāśāṭhyarahitasya tasya bodhisattvasya saṁbhāramārgīyatvād ahorātraṁ kāya-vāk-cittasamastakarmāṇi na vyarthāni bhavanti|
evaṁ tena cittena bhojanamātrājñānam, indriyadvārasaṁvaraṇam, aṇumātre'pyavadye bhayadarśanam, aharniśaṁ yogañca āpādayet| tataḥ śvāsapraśvāsamapi parārtham abhilaṣitukāmaḥ saḥ pañcamaprahara utthāya, uccāraprasrāvatyāgādicaryā sunirvartya madhyadeśapratyantajanapadaviśeṣe snātvā, samastagatīḥ avalambya caturapramāṇairbodhau cittamutpādya, triratnapratimāsamakṣaṁ sulipya sugandhapuṣpaprakaraṁ suvikīrya tadagrato bhūmau jānunī saṁsthāpya, kṛtāñjaliḥ daśadiglokadhāta-samastabuddha-samastadharmamahāyānasaṁghasamakṣaṁ ca asaṁkhyānirvācyakāyavyūhān nirmāya teṣāñcaikaikam caraṇayoḥ supraṇamet| tān aparimitavipulāprameyāmiṣapūjayā pūjayet|
tataḥ pratikāyaṁ anirvacanīyamukhāni pratimukhaṁ cānirvacanīyajihvā nirmāya, svaparapāpān aśeṣān diśet| svaparapuṇyāni cānumodayet| aciram abhisambodhiprāptān buddhān bhagavato dharmacakrapravartanāya adhyeṣayet| ye dharmacakraṁ pravartya āyuḥ saṁskārān parijihīrṣante, ( tān) āsaṁsāram aparinirvāṇāya prārthayeta| teṣāṁ samastakuśalānām anuttarasamyaksambodhau pariṇāmanāṁ kuryāt| yathā sūtre āgatāni tathā pratyaṅgapadāni savistaraṁ paṭhet|
tataḥ saptapūjānantaraṁ sarvasattvān avalambya triśaraṇagamanapadāni triḥ paṭhet| tataḥ bodhicittamutpādayet, yathā vidhau prāpyate tathā ca kuryāt| antaśaśca evam-
buddhaṁ ca dharmañca gaṇottamaṁ ca
yāvaddhi bodhiṁ śaraṇaṁ gato'smi|
dānādi-kṛtyaiśca kṛtairmayaibhiḥ
buddho bhaveyaṁ jagato hitāya||2|| iti triḥ paṭhet|
tataḥ svakāyārpaṇaṁ, tataḥ mahāpuruṣāṇāṁ dharmanaye mahārathināṁ ca mārge avasthānāya pratijānīyāt| tataḥ svaśayyāyāṁ paryaṅkamābhujya gurubhaṭṭāraka-śrī-bodhibhadrakṛta-samādhi-(sambhāra) parivarttoktāninavāṅgāni jñātvā śamathavipaśyanāyogaṁ bhāvayet| so'pi layauddhatyādisamastadoṣān prahāya bhāvanīyaḥ|
tataḥ cakṣurunmīlya, niḥśvasya, bāhyābhyantaravastudarśane-'aho! āścaryam, aho! āścaryam| ākāśopamānutpādataḥ pratītyasamutpādabalena nānābhāseyamavasthitiḥ ayam ' aho! āścaryam' iti vicintya aṣṭamāyopamarupeṇa jānīyāt| tato mahākaruṇacittena samastādṛśyasattvebhyo dharmadeśanārtha yathābodhi mahāyāna-sūtrapāṭhaṁ kuryāt|
tataḥ bhojanāvasare-'ṣaṭtriṁśadaśuciparipūrṇena asāreṇa nāśaparyavasitena kāyenānena tadbuddhadharmakāya-sāramanveṣayāmi' iti vicintya na puṣṭyartha, nāpi rasāsaktayā yānadhiyā bhoktavyam| bhojanamātrāpi jñātavyā| aṣṭāṅgacikitsātantre-
annena kukṣerdvāvaṁśau pānenaikaṁ prapūrayet|
āśrayaṁ pavanādīnāṁ caturthamavaśeṣayet||3|| iti|
tadbhojanaṁ caturbhāgeṣu vibhājyam| prathamo bhāgastriratnebhyo gurave cārpaṇīyaḥ| ekaṁ bhāgaṁ svayameva bhuñjīt| eko bhāgo bālebhyo'nāthebhyaśca deyaḥ| ekaśca bhāgaḥ kukkurakākāditiryagbhyo deyaḥ| kaiściccaryāsaṅgraho'nyathāpi kathitaḥ| anyo nayastu caryāsaṅgrahapradīpoktavat|
tataḥ pūrvāhṇayāmeṣvapi pañcamaprahare yathoktavat sarvaṁ kāryam| madhyāhne sandhyāyāṁ rātreḥ prathame madhye ca yāme sarvathā yathoktāḥ sarve vidhayaḥ pūrayitavyāḥ| 'tādṛgyoginastasya nidrāśayanakālaniyamo nāsti' evaṁ guravo vadanti| tādṛgyoginaḥ sambhāramārgīyāḥ, mokṣamārgīyakuśalamūlotpādakāmaādikārmikā ahorātraṁ vyarthamanavasthitāḥ, tādṛgbhya āpattidoṣaḥ kathaṁ bhavet| yadi durvāsanābalād āpattirbhavet, evaṁ śīghram pratikuryāt|
evaṁ teṣāṁ ṣaḍyāmānām aṣṭādaśadhā vibhāge kṛte sati catuḥpañcāśatkṣaṇā bhaviṣyanti| bodhisattvā api uttamamadhyamā ( 'dhamāḥ) nava syuḥ|gurupadeśataḥ pratipattyupāyān jānīyāt|
śreṣṭhaiḥ samākhyātatamaṁ sumārga bodhiprabhādyaiḥ kalitaśca śiṣyaiḥ|
gattvā mahāyānakulābhijātaiḥ prāpyaṁ padaṁ tad dvipadendrakasya||4||
gururhi bhaṭṭārakabodhisattvaḥ bodhiprabhairbhikṣuvaraiḥ praṇunnaḥ|
anūditā śīlajayena bhikṣuṇā caren mahāyānapathānuyāyī||5||
'bodhisattvādikarmikamārgāvatāradeśanā' ācāryadīpaṅkaraśrījñānaviracitā samāptā||
tenaiva paṇḍitena lokacakṣuṣā ca jayaśīlena anūditā||
Links:
[1] http://dsbc.uwest.edu/node/7690
[2] http://dsbc.uwest.edu/node/3808
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.29 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập