The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112)
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Nếu người có lỗi mà tự biết sai lầm, bỏ dữ làm lành thì tội tự tiêu diệt, như bệnh toát ra mồ hôi, dần dần được thuyên giảm.Kinh Bốn mươi hai chương
Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Bodhisattvādikarmika-mārgāvatāra-deśanā »»
bodhisattvādikarmika-mārgāvatāra-deśanā
paramagurave namaḥ|
saṁsāre durgatighnaṁ ca niryāṇābhyudayapradam|
daśadiksarvaratnaṁ ca gurupādaṁ namāmi ca||1||
iha yaḥ svabhāvato mahākaruṇāprajñāvān mahāyānagotrīyaḥ, yaśca pūrvajanmasu mahāyānabhāvukaḥ puruṣaḥ saṁsārasunirviṇṇacittaḥ maraṇānusmṛtikaśca samastabāhyādhyātmika-vastusvalpābhiniveśaḥ, 'ekasatkalyāṇamitrata ekāviparyastamārgaśravaṇe kiṁ na syāt? ahamekaṁ santaṁ anveṣyāmi' - evaṁ cintayan saḥ kalyāṇamitrānurupaṁ gurumanviṣya anyatra nirdiṣṭavat triśaraṇagamanaviśiṣṭaḥ, anantagatīḥ viṣayīkṛtya, sadāśayaḥ, anuttaramahābodhāvasādhāraṇacittotpādaḥ, sadadhyāśayaḥ, māyāśāṭhyarahitabodhiprasthānamahācittoḥ bodhisattvaśīlasya triśikṣāṁ suṣṭhu gṛhṇīyāt| tataḥ śvaśvapacadāsasaṁjñakasya māyāśāṭhyarahitasya tasya bodhisattvasya saṁbhāramārgīyatvād ahorātraṁ kāya-vāk-cittasamastakarmāṇi na vyarthāni bhavanti|
evaṁ tena cittena bhojanamātrājñānam, indriyadvārasaṁvaraṇam, aṇumātre'pyavadye bhayadarśanam, aharniśaṁ yogañca āpādayet| tataḥ śvāsapraśvāsamapi parārtham abhilaṣitukāmaḥ saḥ pañcamaprahara utthāya, uccāraprasrāvatyāgādicaryā sunirvartya madhyadeśapratyantajanapadaviśeṣe snātvā, samastagatīḥ avalambya caturapramāṇairbodhau cittamutpādya, triratnapratimāsamakṣaṁ sulipya sugandhapuṣpaprakaraṁ suvikīrya tadagrato bhūmau jānunī saṁsthāpya, kṛtāñjaliḥ daśadiglokadhāta-samastabuddha-samastadharmamahāyānasaṁghasamakṣaṁ ca asaṁkhyānirvācyakāyavyūhān nirmāya teṣāñcaikaikam caraṇayoḥ supraṇamet| tān aparimitavipulāprameyāmiṣapūjayā pūjayet|
tataḥ pratikāyaṁ anirvacanīyamukhāni pratimukhaṁ cānirvacanīyajihvā nirmāya, svaparapāpān aśeṣān diśet| svaparapuṇyāni cānumodayet| aciram abhisambodhiprāptān buddhān bhagavato dharmacakrapravartanāya adhyeṣayet| ye dharmacakraṁ pravartya āyuḥ saṁskārān parijihīrṣante, ( tān) āsaṁsāram aparinirvāṇāya prārthayeta| teṣāṁ samastakuśalānām anuttarasamyaksambodhau pariṇāmanāṁ kuryāt| yathā sūtre āgatāni tathā pratyaṅgapadāni savistaraṁ paṭhet|
tataḥ saptapūjānantaraṁ sarvasattvān avalambya triśaraṇagamanapadāni triḥ paṭhet| tataḥ bodhicittamutpādayet, yathā vidhau prāpyate tathā ca kuryāt| antaśaśca evam-
buddhaṁ ca dharmañca gaṇottamaṁ ca
yāvaddhi bodhiṁ śaraṇaṁ gato'smi|
dānādi-kṛtyaiśca kṛtairmayaibhiḥ
buddho bhaveyaṁ jagato hitāya||2|| iti triḥ paṭhet|
tataḥ svakāyārpaṇaṁ, tataḥ mahāpuruṣāṇāṁ dharmanaye mahārathināṁ ca mārge avasthānāya pratijānīyāt| tataḥ svaśayyāyāṁ paryaṅkamābhujya gurubhaṭṭāraka-śrī-bodhibhadrakṛta-samādhi-(sambhāra) parivarttoktāninavāṅgāni jñātvā śamathavipaśyanāyogaṁ bhāvayet| so'pi layauddhatyādisamastadoṣān prahāya bhāvanīyaḥ|
tataḥ cakṣurunmīlya, niḥśvasya, bāhyābhyantaravastudarśane-'aho! āścaryam, aho! āścaryam| ākāśopamānutpādataḥ pratītyasamutpādabalena nānābhāseyamavasthitiḥ ayam ' aho! āścaryam' iti vicintya aṣṭamāyopamarupeṇa jānīyāt| tato mahākaruṇacittena samastādṛśyasattvebhyo dharmadeśanārtha yathābodhi mahāyāna-sūtrapāṭhaṁ kuryāt|
tataḥ bhojanāvasare-'ṣaṭtriṁśadaśuciparipūrṇena asāreṇa nāśaparyavasitena kāyenānena tadbuddhadharmakāya-sāramanveṣayāmi' iti vicintya na puṣṭyartha, nāpi rasāsaktayā yānadhiyā bhoktavyam| bhojanamātrāpi jñātavyā| aṣṭāṅgacikitsātantre-
annena kukṣerdvāvaṁśau pānenaikaṁ prapūrayet|
āśrayaṁ pavanādīnāṁ caturthamavaśeṣayet||3|| iti|
tadbhojanaṁ caturbhāgeṣu vibhājyam| prathamo bhāgastriratnebhyo gurave cārpaṇīyaḥ| ekaṁ bhāgaṁ svayameva bhuñjīt| eko bhāgo bālebhyo'nāthebhyaśca deyaḥ| ekaśca bhāgaḥ kukkurakākāditiryagbhyo deyaḥ| kaiściccaryāsaṅgraho'nyathāpi kathitaḥ| anyo nayastu caryāsaṅgrahapradīpoktavat|
tataḥ pūrvāhṇayāmeṣvapi pañcamaprahare yathoktavat sarvaṁ kāryam| madhyāhne sandhyāyāṁ rātreḥ prathame madhye ca yāme sarvathā yathoktāḥ sarve vidhayaḥ pūrayitavyāḥ| 'tādṛgyoginastasya nidrāśayanakālaniyamo nāsti' evaṁ guravo vadanti| tādṛgyoginaḥ sambhāramārgīyāḥ, mokṣamārgīyakuśalamūlotpādakāmaādikārmikā ahorātraṁ vyarthamanavasthitāḥ, tādṛgbhya āpattidoṣaḥ kathaṁ bhavet| yadi durvāsanābalād āpattirbhavet, evaṁ śīghram pratikuryāt|
evaṁ teṣāṁ ṣaḍyāmānām aṣṭādaśadhā vibhāge kṛte sati catuḥpañcāśatkṣaṇā bhaviṣyanti| bodhisattvā api uttamamadhyamā ( 'dhamāḥ) nava syuḥ|gurupadeśataḥ pratipattyupāyān jānīyāt|
śreṣṭhaiḥ samākhyātatamaṁ sumārga bodhiprabhādyaiḥ kalitaśca śiṣyaiḥ|
gattvā mahāyānakulābhijātaiḥ prāpyaṁ padaṁ tad dvipadendrakasya||4||
gururhi bhaṭṭārakabodhisattvaḥ bodhiprabhairbhikṣuvaraiḥ praṇunnaḥ|
anūditā śīlajayena bhikṣuṇā caren mahāyānapathānuyāyī||5||
'bodhisattvādikarmikamārgāvatāradeśanā' ācāryadīpaṅkaraśrījñānaviracitā samāptā||
tenaiva paṇḍitena lokacakṣuṣā ca jayaśīlena anūditā||
Links:
[1] http://dsbc.uwest.edu/node/7690
[2] http://dsbc.uwest.edu/node/3808
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.167 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập