The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Cái hại của sự nóng giận là phá hoại các pháp lành, làm mất danh tiếng tốt, khiến cho đời này và đời sau chẳng ai muốn gặp gỡ mình.Kinh Lời dạy cuối cùng
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Bodhisattvabhūmiḥ »»
yogācārabhūmī
Bodhisattvabhūmiḥ
ādhārayogasthānam
gotra-paṭalam
om namo buddhāya|| daśeme dharmāḥ saphalasya bodhisattvamārgasya mahāyānasya saṁgrahāya saṁvartante| katame daśa| ādhāro liṅgaṁ pakṣo'dhyāśayo vihāra upapattiḥ parigraho bhūmiścaryā pratiṣṭhā ca|
uddānam|
ādhāro liṅga-pakṣādhyāśaya-vihārā upapattiḥ|
parigraho bhūmiścaryā pratiṣṭhā paścimā bhavet||
tatrādhāraḥ katamaḥ| iha bodhisattvasya svagotraṁ prathamaścittotpādaḥ sarve ca bodhipakṣyā dharmā ādhāra ityucyate| tatkasya hetoḥ| iha bodhisattvo gotraṁ niśritya pratiṣṭhāpayitavyo bhavati| pratibalo'nuttarāṁ samyaksaṁbodhimabhisaṁboddhum| tasmāt sabhāgatayā gotramādhāra ityucyate| iha bodhisattvaḥ prathamacittotpādaṁ niśritya pratiṣṭhāya dāne'pi prayujyate śīle kṣāntau vīryeṁ dhyāne prajñāyāmapi prayujyate iti| yadvā pāramitāsu puṇyasaṁbhāre jñānasaṁbhāre sarveṣu ca bodhipakṣyeṣu dharmeṣu prayujyate| tasmātprathamacittotpādasya bodhisattvasya caryāprayogasyādhāra ityucyate| iha bodhisattvastameva bodhisattvacaryāprayogaṁ niśritya pratiṣṭhāyānuttarāṁ samyaksaṁbodhiṁ paripūrayati| tasmātsa bodhisattvacaryāprayogastasya mahābodhiparipūrerādhāra ityucyate| agotrastha pudgalo gotre'sati cittotpāde'pi yatnasamāśraye satyabhavyaścānuttarāyāḥ samyaksaṁbodheḥ paripūraye| tadanena paryāyeṇa veditavyamanutpāditacittasyāpi bodhisattvasya akṛte'pi bodhisattvacaryāprayoge gotramādhāra iti| sa cet punargotrasthaścittaṁ notpādayati bodhicaryāsu na prayujyate na kṣipraṁ bodhimārāgayati tāsvapi viparyayāt kṣipramārāgayatīti veditavyam| tatpunaretadgotramādhāra ityucyate| upastambho heturniśraya upaniṣatpūrvaṅgamo nilaya ityapyucyate| yathāgotramevaṁ prathamaścittotpādaḥ sarvā ca bodhisattvacaryā|
tatra gotraṁ katamat| samāsato gotraṁ dvividham| prakṛtisthaṁ samudānītañca| tatra prakṛtisthaṁ gotraṁ yadbodhisattvānāṁ ṣaḍāyatanaviśeṣaḥ| sa tādṛśaḥ paraṁparāgato'nādikāliko dharmatāpratilabdhaḥ| tatra samudānītaṁ gotraṁ yatpūrvakuśalamūlābhyāsātpratilabdham| tadasminnarthe dvividhamapyabhipretam| tatpunargotraṁ bījamityapyucyate| dhātuḥ prakṛtirityapi| tatpunarasamudāgataphalaṁ sūkṣmaṁ vinā phalena| samudāgataphalamaudārikaṁ saha phalena|
tena khalu gotreṇa samanvāgatānāṁ bodhisattvānāṁ sarvaśrāvakapratyekabuddhānatikramya prāgevānyān sattvānniruttaro viśeṣo veditavyaḥ| tatkasya hetoḥ| dve ime samāsato viśuddhī| kleśāvaraṇaviśuddhirjñeyāvaraṇaviśuddhiśca| tatra sarvaśrāvakapratyekabuddhānāṁ tadgotraṁ kleśāvaraṇaviśuddhyā viśudhyati na tu jñeyāvaraṇaviśuddhyā| bodhisattvagotraṁ punarapi kleśāvaraṇaviśuddhyā api jñeyāvaraṇaviśuddhyā viśudhyati| tasmātsarvaprativiśiṣṭaṁ niruttaramityucyate|
api ca caturbhirākārairbodhisattvasya śrāvakapratyekabuddhebhyo viśeṣo veditavyaḥ| katamaiścaturbhiḥ| indriyakṛtaḥ pratipattikṛtaḥ kauśalyakṛtaḥ phalakṛtaśca| tatrāyamindriyakṛto viśeṣaḥ| prakṛtyaiva bodhisattvastīkṣṇendriyo bhavati| pratyekabuddho madhyendriyaḥ śrāvako mṛdvindriyaḥ| tatrāyaṁ pratipattikṛto viśeṣaḥ| śrāvakapratyekabuddhaścātmahitāya pratipanno bhavati| bodhisattvaḥ apyātma hitāya api parahitāya bahujanahitāya bahujanasukhāya lokānukampāyai arthāya hitāya sukhāya devamanuṣyāṇām| tatrāyaṁ kauśalyakṛto viśeṣaḥ| śrāvakaḥ pratyekabuddhaśca skandhadhātvāyatanapratītyasamutpāda-sthānāsthānasatyakauśalyaṁ karoti bodhisattvastatra cānyeṣu ca sarvavidyāsthāneṣu| tatrāyaṁ phalakṛto viśeṣaḥ| śrāvakaḥ śrāvakabodhiphalamadhigacchati| pratyekabuddhaḥ pratyekabodhimadhigacchati| bodhisattvo'nuttaraṁ samyaksaṁbodhiphalamadhigacchati|
ṣaḍimāni bodhisattvasya pāramitānāṁ gotraliṅgāni saṁpadyante| yairevaṁ pare saṁjānate bodhisattvo'yamiti| dānapāramitāyā gotraliṅgaṁ śīlakṣāntivīryadhyānaprajñāpāramitāyā gotraliṅgam| tatredaṁ bodhisattvasya dānapāramitāyā gotraliṅgam| iha bodhisattvaḥ prakṛtyaiva dānarucirbhavati| satsu ca saṁvidyamāneṣu deyadharmeṣu satatasamitaṁ pareṣāṁ saṁvibhāgaśīlo bhavati pramuditacittaśca dadāti na vimanaskaḥ| alpādapi ca saṁvibhāgasya karttā bhavati| viśadañca dānamanuprayacchati| na hīnam| adānena ca jihreti| pareṣāñca dānasya varṇaṁ bhāṣate| dāne cainānupacchandayati| dātārañca dṛṣṭvā āttamanā bhavati sumanaskaḥ| gurubhyo vṛddhatarakebhyo dakṣiṇīyebhyaḥ satkārārhebhya utthāyāsanamanuprayacchati| pṛṣṭo'pṛṣṭo vā teṣu teṣu sattvakṛtyeṣvanapāyamihaloke paraloke nyāyopadeśamanuprayacchati| rājacaurāmitrāṇyudakādibhayabhītānāñca sattvānāmabhayamanuprayacchati| yathāśaktyā cainān paritrāyate tasmādvicitrāt pratatādugrādbhayāt| nikṣiptañcāsya haste paradhanaṁ nābhidruhyati| ṛṇaṁ gṛhītvā parebhyo na visaṁvādayati nābhidruhyati| svadāyādaṁ na vañcayate na vipralambhayati| maṇimuktāvaidūryaśaṁkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitikādakṣiṇāvartaprabhṛtiṣūpakaraṇajāteṣu mūḍhaṁ viparyasyacittaṁ samyaksaṁbodhayati| yathāsyānyato'pi na vipralambhaḥ syāt| kutaḥ punaḥ svayamenaṁ vipralambhayiṣyati| prakṛtyā codārabhogādhimukto bhavati| udāreṣvasya sarvabhogaparibhogeṣu cittaṁ krāmati| udāreṣu ca karmānteṣvadhimukto bhavati na parīttāyadvāreṣu| santi cemāni loke vyasanāni| tadyathā strīvyasanam| madyavyasanam| dyūtavyasanam| naṭa-nartaka-hāsaka-lāsakādisaṁdarśanavyasanamityevaṁrūpebhyovyasanebhyo laghu ladhveva vairāgyaṁ pratilabhate| hrīvyapatrāpyaṁ prāviṣkaroti vipule'pi ca bhogapratilambhe nādhimātralolupo bhavati prāgevālpe| itimānyevaṁ bhāgīyāni bodhisattvasya dānapāramitāyā gotraliṅgāni veditavyāni|
tatremāni bodhisattvasya śīlapāramitāyā gotraliṅgāni| iha bodhisattvaḥ prakṛtyā mṛdunā kāyavāṅmanaskarmaṇā samanvāgato bhavatyakuśalena nātyartharaudreṇa nātyarthasattvopaghātakena| kṛtvāpi ca pāpakaṁ karma laghu ladhveva vipratisāraṁ pratilabhate| tañca jehrīyamāṇaḥ samācarati na nandījātaḥ| pāṇiloṣṭadaṇḍaśastrādibhiśca sattvānāmaviheṭhanajātīyo bhavati| prakṛtivatsalaśca bhavati sattvapriyaḥ| satkārārheṣu ca kālena kālamabhivādanavandanapratyutthānāñjalisāmīcīkarmaṇā pratyupasthito bhavati| dakṣiṇaśca bhavati| nāgarikaḥ paracittānuvartī| smitapūrvaṅgamaśca bhavatyuttānamukhavarṇavigatabhrūkuṭiḥ pūrvābhibhāṣī| upakāriṣu ca sattveṣu kṛtajño bhavati kṛtavedī| arthikeṣu ca sattveṣu ṛjutāṁ pratipadyate| na māyāśāṭhyenaitān vilobhayati| dharmeṇāsāhasena ca bhogān samudānayati nādharmeṇa| prakṛtyaiva ca puṇyakāmo bhavati| parapuṇya kriyāsvapi vyāpāraṁ gacchati prāgevātmanaḥ| parabādhayā cāttyartha bādhyate yaduta pareṣāṁ vadhabandhanacchedanatāḍanakutsanatarjanādikayā dṛṣṭvā vā śrutvā vā| dharmasamādānagurukaśca bhavati saṁparāyagurukaḥ| aṇumātre'pyavadye bhayadarśī prāgeva prabhūte| parakṛtyeṣu ca parakaraṇīyeṣu sahāyībhāvaṁ gacchati yaduta kṛṣivaṇijyāgorakṣyarājapauruṣyalipigaṇananyasanasaṁkhyāmudrāyāṁ bhartṛprasādane kulaprasādane rājakulaprasādane mitrāmitraprasādane bhogānāmarjane rakṣaṇe sannidhau prayoge visarge āvāhavivāhābhakṣaṇasaṁbhakṣaṇeṣvevaṁbhāgīyeṣu sattvakṛtyeṣu sahāyībhāvaṁ gacchati| na kalahabhaṇḍanavigrahavivādeṣu ca paraviheṭhanakaraṇīyeṣu ye ātmanaḥ pareṣāñcānarthāyāhitāya duḥkhāya saṁvartante| akṛtyāccaitāṁ nivārayati yaduta daśabhyaḥ pāpakebhyo'kuśalebhyaḥ| karmapathebhyaḥ| paravaśyaśca bhavati paravidheyaḥ| samānakṣāntiśīlatayā apahāya svakāryaṁ parairātmakārye yathākāmaṁ niyojyate| ārdracittaśca bhavati peśalacitto na ca ciramāghātacittatāṁ pratighacittatāmudvahati nānyatra tatkṣaṇa evāsya taccittaṁ bhadratāyāṁ parivartate| satyagurukaśca bhavati nābhūtavacanena parān visaṁvādayati| na ca pareṣāṁ mitrabhedaṁ rocayati na karoti|
na cāsambaddhamapārtha nirartha sahasā pralapati| priyaṁvadaśca bhavatyaparakaṭukaḥ api svakasya dāsādiparijanasya prāgeva pareṣām guṇapriyaśca bhavati pareṣāṁ bhūtasya varṇasyāhartā| itīmānyevaṁbhāgīyāni bodhisattvasya śīlapāramitāyā gotraliṅgāni veditavyāni|
tatremāni bodhisattvasya kṣāntipāramitāyā gotraliṅgāni| iha bodhisattvaḥ prakṛtyā pareṣāmantikādapakāraṁ labdhvā nāghātacittatāṁ prāviṣkaroti nāpyapakārāya prapadyate| saṁjñapyamānaścāśu saṁjñaptiṁ pratigṛhṇāti| na ca khilaṁ dhārayati na cirakālikaṁ vairāśayaṁ vahati| itīmānyevaṁbhāgīyāni bodhisattvasya kṣāntipāramitāyā gotraliṅgāni veditavyāni|
tatremāni bodhisattvasya vīryapāramitāyā gotraliṅgāni| iha bodhisattvaḥ prakṛtyā utthānavān bhavati| kālyotthāyī sāyaṁ nipātī na nidrāsukhaṁ śayanasukhaṁ pārśvasukhamatyarthaṁ svīkaroti| pratyupasthite ca kṛtye abhibhūyākartukāmatāmālasyaṁ pratisaṁkhyāya prayujyate tasya kṛtyasyābhiniṣpattaye| sarvakṛtyasamārambheṣu ca dṛḍhaniścayo bhavati nākṛtvā nāpariprāpya sarveṇa sarvaṁ vīryasraṁsayati antarā vā viṣādamāpadyate| udāreṣu ca parameṣvartheṣu na cetasā saṁkocamāpadyate| nāpyātmānaṁ paribhavati| śakto'haṁ pratibalameṣāmadhigamāyetyutsāhajātaḥ| vīraśca bhavati mahāsabhāpraveśe vā paraiḥ sahābhiprayoga pratyabhiyoge vā tadanyatra vā duṣkarakarmaṇi mahāvyavasāyeṣvapi cārthopasaṁhiteṣu nātyarthaṁ khedamāpadyate prāgeva parītteṣu| itīmānyevaṁbhāgīyāni bodhisattvasya vīryapāramitāyā gotraliṅgāni veditavyāni|
tatremāni bodhisattvasya dhyānapāramitāyā gotraliṅgāni| iha bodhisattvaḥ prakṛtyā dharmārthopanidhyāne avikṣepabahulo bhavati| araṇyavanaprasthānāni| ca prāntāni śayanāsanāni manuṣyarahaḥsevitāni vigatapāpakāni pratisaṁlayanasārūpyakāṇi dṛṣṭvā śrutvā sukhaṁ tannaiṣkramyaṁ prāvivekyamiti naiṣkramyaprāvivekye tīvramautsukyamutpādayati| prakṛtyā ca mandakleśo bhavati mandanivaraṇo mandadauṣṭhulyaḥ| pravivekagatasya cāsya svārthaṁ paritulayataḥ pāpakāḥ asadvitarkā nātyarthaṁ cittaṁ kṣobhayanti na paryādāya tiṣṭhanti| [saḥ] amitrapakṣe'pi tvaritaṁ tvaritaṁ maitracittatāmupasthāpayati prāgeva mitrodāsīnapakṣe| vicitraiśca duḥkhairduḥkhitānāṁ sattvānāṁ duḥkhaṁ śrutvā vā dṛṣṭvā vā mahatkāruṇyacittamutpādayati| duḥkhāpanayāya ca teṣāṁ sattvānāṁ yathāśaktyā yathābalaṁ vyāpāraṁ gacchati| prakṛtyā ca sattveṣu hitakāmo bhavati sukhakāmaḥ| dhṛtimāṁśca bhavatyāpatsu jñātivyasane vā bhogavyasane vā vadhe vā bandhane vā pravāse vā ityevaṁbhāgīyāsvāpatsu| medhāvī ca dharmāṇāṁ grahaṇadhāraṇohanasamarthaḥ smṛtibalena ca samanvāgato bhavati| sa cirakṛtacirabhāṣitamapyanusmarttā bhavati pareṣāñcānusmārayitā| itīmānyevaṁbhāgīyāni bodhisattvasya dhyānapāramitāyā gotraliṅgāni veditavyāni|
tatremāni bodhisattvasya prajñāpāramitāyā gotraliṅgāni| iha bodhisattvaḥ sarvavidyāsthānajñeyapraveśāya sahajayā prajñayā samanvāgato bhavati| adhandhaśca bhavatyamandaḥ amomuhajātīyaḥ| tāsu tāsu ca pramādasthānaviratiṣu pratisaṁkhyānabaliko bhavati| itīmānyevaṁbhāgīyāni bodhisattvasya prajñāpāramitāyā gotraliṅgāni veditavyāni|
tānīmāni bodhisattvasya audārikāṇyānumānikāni gotraliṅgāni veditavyāni| bhūtārthaniścaye tu buddhā eva bhagavantaḥ pratyakṣadarśinaḥ|
yasmācca tadgotraṁ bodhisattvānāṁ prakṛtyaiva guṇayuktaṁ bhadraṁ kalyāṇaṁ śukladharmasamanvāgataṁ tasmāttāvad durabhisaṁbhavasya śreṣṭhasyācintyasyācalasyānuttarasya tathāgatasya padasyāvāptaye hetubhāvena yujyate'nyathā na yujyate| tāvacca bodhisattva ebhiḥ śukladharmaiḥ prakṛtyaiva yukto bhavati yāvanna śukladharmavairodhikaiścaturbhirupakleśaiḥ sakalavikalairupakliṣṭo bhavati| yadā copakliṣṭo bhavati sa tadā eṣu ca śukleṣu dharmeṣu na saṁdṛśyate| apāyeṣu caikadā upapadyate| apāyopapattāvapi bodhisattvasya tadanyebhyaḥ apāyopapannebhyaḥ sattvebhyo gotrakṛto mahān viśeṣo veditavyaḥ| iha bodhisattvo dīrgheṇa kālena kadācit karhicidapāyeṣūpapadyate| upapannaścāśu parimucyate apāyebhyaḥ| na ca tathā tīvrāmāpāyikīṁ duḥkhāṁ vedanāṁ vedayate tadyathā'nye'pāyopapannāḥ sattvāḥ| tayā ca tanvyā duḥkhayā vedanayā spṛṣṭo'dhimātraṁ saṁvegamutpādayati| teṣu ca sattveṣu tatropapanneṣu duḥkhiteṣu kāruṇyacittaṁ pratilabhate yaduta tenaiva gotreṇa ca sattveṣu tatropapanneṣu duḥkhiteṣu kārūṇyacittaṁ pratilabhate yaduta tenaiva gotreṇa buddhamahākaruṇāhetunā codyamānaḥ| ityevaṁbhāgīyaḥ apāyopapattau bodhisattvasya tadanyebhyaḥ apāyopapannebhyaḥ sattvebhyo viśeṣo veditavyaḥ|
tatra katame te bodhisattvasya catvāraḥ śukladharmavairodhikā upakleśāḥ|
pūrvaṁ pramattasya kleśābhyāsāttīvrakleśatā āyatakleśatā cāyaṁ prathama upakleśaḥ| mūḍhasyākuśalasya pāpamitrasaṁśrayo'yaṁ dvitīya upakleśaḥ| gurubhartṛrājacaurapratyarthikadyabhibhūtasyāsvātantryaṁ cittavibhramaścāyaṁ tṛtīya upakleśaḥ| upakaraṇavikalasya jīvikāpekṣā ayaṁ caturtha upakleśaḥ|
caturbhiḥ kāraṇairevaṁ gotrasaṁpanno'pi bodhisattvo na śaknotyanuttara samyaksaṁbodhimabhisaṁboddhum| katamaiścaturbhiḥ| iha bodhisattvaḥ ādita eva kalyāṇamitraṁ na labhate aviparītabodhimārgadaiśikaṁ buddhaṁ vā bodhisattvaṁ vā| idaṁ prathamaṁ kāraṇam| punaraparaṁ bodhisattvo labdhvāpi kalyāṇamitraṁ viparītagrāhī viparītaṁ śikṣate bodhisattvaśikṣāsu| idaṁ dvitīyaṁ kāraṇam| punaraparaṁ bodhisattvo labdhvāpi kalyāṇamitramaviparītaṁ śikṣamāṇo bodhisattvaśikṣāsu tasmin prayoga śithilaprayogo bhavati kusīdo nodagrapratatavīryasamanvāgataḥ| idaṁ tṛtīyaṁ kāraṇam| punaraparaṁ bodhisattvo labdhvā kalyāṇamitramaviparītaṁ śikṣamāṇo bodhisattvaśikṣāsu tasmiṁśca prayoge ārabdhavīryaḥ aparipakvendriyo bhavatyaparipūrṇabodhisaṁbhāraḥ dīrghakālāparijayādvodhipakṣya dharmāṇām| idañcaturtha kāraṇam| gotre satyetatkāraṇavaikalyādvodheraprāptiḥ| sānnidhyāttu prāptirbhavati| asati tu gotre sarveṇa sarva sarvathā bodharaprāptireva veditavyā|
bodhisattvabhūmau ādhāre yogasthāne prathamaṁ gotrapaṭalaṁ samāptam||
cittotpādapaṭalam
iha bodhisattvasya prathamaścittotpādaḥ sarvabodhisattvasamyakpraṇidhānānāmādyaṁ samyakpraṇidhānaṁ tadanyasamyakpraṇidhānasaṁgrāhakam| tasmāt sa āditaḥ samyakpraṇidhānasvabhāvaḥ| sa khalu bodhisattvo bodhāya cittaṁ praṇidadhadevaṁ cittamabhisaṁskaroti vācañca bhāṣate| aho batāhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyaṁ sarvasattvānāñcārthakaraḥ syāmatyantaniṣṭhe nirvāṇe pratiṣṭhāpayeyaṁ tathāgatajñāne ca| sa evamātmanaśca bodhiṁ sattvārthañca prārthayamānaścittamutpādayati| tasmātsa cittotpādaḥ prārthanākāraḥ| tāṁ khalu bodhiṁ sattvārthañcālamvya sa cittotpādaḥ prārthayate nānālambya| tasmātsa cittotpādo bodhyālambanaḥ sattvārthālambanaśca| sa ca cittotpādaḥ sarvabodhipakṣyakuśalamūlasaṁgrahāya pūrvaṅgamatvātkuśalaḥ paramakauśalyaguṇayuktaḥ bhadraḥ paramabhadraḥ kalyāṇaḥ paramakalyāṇaḥ sarvasattvādhiṣṭhānakāyavāṅmanoduścaritavairodhikaḥ| yāni ca kānicittadanyāni laukikalokottareṣvartheṣu kuśalāni samyakpraṇidhānāni teṣāṁ sarveṣāmagrya metatsamyakpraṇidhānaṁ niruttaraṁ yaduta bodhisattvasya prathamaścittotpādaḥ| evamayaṁ prathamaścittotpādaḥ svabhāvato'pi veditavyaḥ| ākārato'pyālambanato'pi guṇato'pyutkarṣato'ti pañcalakṣaṇo veditavyaḥ|
tasya ca bodhicittasya sahotpādādevāvatīrṇe bhavati bodhisattvo'nuttare bodhimahāyāne| bodhisattvo bodhisattva iti ca saṁkhyāṁ gacchati yaduta saṁketavyavahāranayena | tasmātsa cittotpādaḥ avatārasaṁgṛhītaḥ| utpādya ca bodhisattvastaccittaṁ krameṇānuttarāṁ samyaksaṁbodhimadhigacchati nānutpādya| tasmādanuttarāyāḥ samyaksaṁbodheḥ sa cittotpādo mūlam| duḥkhiteṣu ca sattveṣu sa kāruṇiko bodhisattvaḥ paritrāṇābhiprāyastaccittamutpādayati| tasmātsa cittautpādaḥ karuṇāniṣyandaḥ| tañca cittotpādaṁ niśritya pratiṣṭhāya bodhisattvo bodhipakṣyeṣu dharmeṣu sattvārtha kriyāyāñca bodhisattvaśikṣāyāṁ prayujyate| tasmātsa cittotpādo bodhisattvaśikṣāyāḥ sanniśrayaḥ| evamasau prathamaścittotpādaḥ saṁgrahato'pi mūlato'pi niṣyandato'pi sanniśrayato'pi veditavyaḥ|
sa ca bodhisattvasya prathamacittotpādaḥ samāsena dvividhaḥ| nairyāṇikaścānairyāṇikaśca| tatra nairyāṇiko ya utpanno'tyantamanuvartate na punarvyāvartate| anairyāṇikaḥ punarya utpanno nātyantamanuvartate punareva vyāvartate| tasya ca cittotpādasya vyāvṛttirapi dvividhā| ātyantikī cānātyantikī ca| tatrātyantikī yatsakṛdvyāvṛttaṁ cittaṁ na punarutpadyate bodhāya| anātyantikī punaḥ yadvyāvṛttaṁ cittaṁ punaḥ punarutpadyate bodhāya|
tasya khalu cittasyotpādaḥ caturbhiḥ pratyayaiścaturbhirhetubhiścaturbhirbalairveditavyaḥ| catvāraḥ pratyayāḥ katame| iha kulaputro vā kuladruhitā vā tathāgatasya vā bodhisattvasya vā acintyamatyadbhutaṁ prātihāryaṁ prabhāvaṁ paśyati saṁpratyayitasya vā'ntikācchṛṇoti| tasya dṛṣṭvā vā śrutvā vā evaṁ bhavati| mahānubhāvā bateyaṁ bodhiryasyāṁ sthitasya vā pratipannasya vā'yamevarūpaḥ prabhā[vaḥ] idamevaṁrūpaṁ prātihāryaṁ dṛśyate ca śrūyate ca sa tadeva prabhāvadarśanaṁ śravaṇaṁ vādhipatiṁ kṛtvā mahābodhyadhimukto mahābodhau cittamutpādayati| ayaṁ prathamaḥ pratyayaścittasyotpattaye| sa na haiva prabhāvaṁ paśyati vā śṛṇoti vā aparitvanuttarāṁ bodhimārabhya saddharmaṁ śṛṇoti bodhisattvapiṭakaṁ deśyamānaṁ śrutvā ca punarabhiprasīdati| abhiprasannaśca saddharmaśravaṇamadhipatiṁ kṛtvā tathāgatajñānādhimuktaḥ tathāgatajñānapratilambhāya cittamutpādayati| ayaṁ dvitīyaḥ pratyayaścittasyotpattaye| sa na haiva dharma śṛṇotyapi tu bodhisattvaḥ saddharmāntardhānimāmukhāmupagatāṁ paśyati| dṛṣṭvā ca punarasyaivaṁ bhavati aprameyāṇāṁ bata sattvānāṁ duḥkhāpagamāya bodhisattvasaddharmasthitiḥ saṁvartate| yannvahaṁ bodhisattva-saddharmacirasthitaye cittamutpādayeyaṁ yaduta eṣāmeva sattvānāṁ duḥkhāpakarṣaṇāya| [sa] saddharmadhāraṇamevādhipatiṁ kṛtvā tathāgatajñānādhimuktastathāgatajñānapratilambhāya cittamutpādayati| ayaṁ tṛtīyaḥ pratyayaścittasyotpattaye| sa na haiva saddharmāntardhāniṁ pratyupasthitāṁ paśyati apitvantayuge'ntakāle pratyavarāntayugikān sattvāśrayān paśyati yaduta daśabhirupakleśairupakliṣṭān| tadyathā mohabahulānāhrīkyānapatrāpyabahulānīrṣyāmātsaryabahulān duḥkhabahulān dauṣṭhulyabahulān kleśabahulān duścaritabahulān pramādabahulān kausīdyabahulān āśraddhyabahulāṁśca| dṛṣṭvā ca punarasyaivaṁ bhavati| mahān batāyaṁ kaṣāyakālaḥ pratyupasthitaḥ| asminnevamupakliṣṭe kāle na sulabho nihīnaḥ śrāvakapratyekabodhāvapi tāvaccittotpādaḥ prāgevānuttarāyāṁ samyaksaṁbodhau| yannvahamapi tāvaccittamutpādayeyam apyeva [nāma ] mamānuśikṣamāṇā anye'pyutpādayeyuriti| so'ntakāle cittotpādadurlabhatāmadhipatiṁ kṛtvā mahābodhāvadhimukto mahābodhau cittamutpādayati| ayaṁ caturthaḥ pratyayaścittasyotpattaye|
catvāro hetavaḥ katame| gotrasaṁpadvodhisattvasya prathamo hetuścittasyotpattaye| buddhabodhisattvakalyāṇamitraparigraho dvitīyo hetuścittasyotpattaye| sattveṣu kāruṇyaṁ bodhisattvasya tṛtīyo hetuścittasyotpattaye| saṁsāraduḥkhād duṣkaracaryāduḥkhādapi dīrghakālikādvicitrāttīvrānnirantarādabhīrutā caturtho hetuścittasyotpattaye|
tatra gotrasaṁpadvodhisattvasya dharmatāpratilabdhaiva veditavyā|
caturbhirākārairbodhisattvasya mitrasaṁpadveditavyā| iha bodhisattvasya mitramādita evājaḍaṁ bhavatyadhandhajātīyaṁ paṇḍitaṁ vilakṣaṇaṁ na ca kudṛṣṭipatitam| iyaṁ prathamā mitrasaṁpat| na cainaṁ pramāde viniyojayati| na pramādasthānamasyopasaṁharati| iyaṁ dvitīyā mitrasaṁpat| na cainaṁ duścirite viniyojayati na duścaritasthānamasyopasaṁharati| iyaṁ tṛtīyā mitrasaṁpat| na cainamutkṛṣṭatarebhyaḥ śraddhācchandasamādānavīryopāyaguṇebhyo vicchandayitvā nihīnatareṣu śraddhācchandasamādānavīryopāyaguṇeṣu samādāpayati| tadyathā mahāyānādvicchandayitvā śrāvakayāne vā pratyekabuddhayāne vā bhāvanāmayād vicchandayitvā cintāmaye cintāmayādvicchandayitvā śrutamaye śrutamayādvicchandayitvā vaiyāvṛttyakarmaṇi śīlamayād vicchandayitvā dānamaye ityevaṁbhāgīyebhya utkṛṣṭatarebhyo guṇebhyo na vicchandayitvā evaṁbhāgīyeṣu nihīnatareṣu guṇeṣu samādāpayati| iyaṁ caturthī mitrasaṁpat|
caturbhirākārai rbodhisattvaḥ karuṇābahulo bhavati sattveṣu| santi te lokadhātavo yeṣu duḥkhaṁ nopalabhyate daśasu dikṣvanantāparyanteṣu lokadhātuṣu| sa ca bodhisattvaḥ saduḥkhe loka dhātau pratyājāto bhavati yatra duḥkhamupalabhyate nāduḥkhe| parañcānyatamena duḥkhena spṛṣṭamupadrutamabhibhūtaṁ paśyati| ātmanā cā'nyatamena duḥkhena spṛṣṭo bhavatyupadruto'bhibhūtaḥ| punaśca paramātmānaṁ vā tadubhayaṁ vā dīrghakālikena vicitreṇa tīvreṇa nirantareṇa duḥkhena spṛṣṭamupadrutamabhibhūtaṁ paśyati| iti tasya bodhisattvasya svagotrasanniśrayeṇa prakṛtibhadratayā ebhiścaturbhirālambanairadhiṣṭhānaiḥ karuṇāmṛdumadhyādhimātrā pravarvate anyatrābhyāsataḥ||
caturbhiḥ kāraṇairbodhisattvaḥ sattveṣu karuṇāṁ saṁpuraskṛtya saṁsāraduḥkhāddīrghakālikādvicitrāttīvrānnirantarādapi na bibheti nottrasyati prāgeva nihīnāt| prakṛtyā sāttviko bhavati dhṛtimān balavān| idaṁ prathamaṁ kāraṇam| paṇḍito bhavati samyagupanidhyānaśīlaḥ pratisaṁkhyānabalikaḥ| idaṁ dvitīyaṁ kāraṇam| anuttarāyāṁ samyaksaṁbodhāvadhimātrayā'dhimuktyā samanvāgato bhavati| idaṁ tṛtīyaṁ kāraṇam| sattveṣu cādhimātrayā karuṇayā samanvāgato bhavati idaṁ caturtha kāraṇam|
catvāribalāni katamāni| adhyātmabalaṁ parabalaṁ hetubalaṁ prayogabalañca| tatra svaśaktipatitā yā ruciranuttarāyāṁ samyaksaṁbodhau idamucyate bodhisattvasyādhyātmabalaṁ cittasyotpattaye| paraśaktisamutpāditā tu ruciranuttarāyāṁ samyaksaṁbodhau bodhisattvasya parabalam ityucyate cittasyotpattaye| pūrvako bodhisattvasya mahāyānapratisaṁyuktakuśaladharmābhyāsa etarhi buddhabodhisattvasandarśana mātrakeṇa tadvarṇaśravaṇamātrakeṇa vā āśu cittasyottpattaye prāgeva saddharmaśravaṇena vā prabhāvadarśanena vā hetubalam ityucyate cittasyottpattaye| dṛṣṭadhārmiko bodhisattvasya satpuruṣasaṁsevā-saddharmaśravaṇacintādiko dirghakālikaḥ kuśaladharmābhyāsaḥ prayogabalam ityucyate cittasyotpattaye|
tatra bodhisattvasya samastavyastāṁścaturaḥ pratyayāṁścaturo hetūnāgamya sacedadhyātmabalena hetubalena ca samastābhyāṁ dvābhyāṁ balābhyāṁ taccittamutpadyate| evantad dṛḍhaṁñca sārañca niścalaṁ cotpadyate| parabalaprayogabalābhyāṁ tu taccittamadṛḍhodayaṁ veditavyam|
catvāri bodhisattvasya cittavyāvṛttikāraṇāni| katamāni catvāri| na gotrasaṁpanno bhavati| pāpamitraparigṛhīto bhavati| sattveṣu mandakaruṇo bhavati| saṁsāraduḥkhācca dīrghakālikādvicitrāttīvrānnirantarād bhīrurbhavati atyartha bibhetyuttasyati saṁtrāsamāpadyate| caturṇāṁ cittotpattihetūnāṁ viparyayeṇa catvāryetāni cittavyāvṛttikāraṇāni vistareṇa pūrvavadveditavyāni|
dvāvimau dṛḍhaprathamacittotpādikasya bodhisattvasya lokāsādhāraṇāvāścaryādbhūtau dharmau| katamau dvau| sarvasattvāṁśca kaḍatrabhāvena parigṛhṇāti| na ca punaḥ kaḍatraparigrahadoṣeṇa lipyate| tatrāyaṁ kaḍatraparigrahadoṣaḥ| kaḍatrasyānugrahopaghātābhyāṁ kliṣṭānurodhavirodhau| tau ca bodhisattvasya na vidyete| dvāvimau dṛḍhaprathamacittotpādikasya bodhisattvasya sattveṣu kalyāṇādhyāśayau pravartete| hitādhyāśayaśca sukhādhyāśayaśca| tatra hitādhyāśayo yā akuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanakāmatā sukhādhyāśayo yā vighātināmanāthānāmapratiśaraṇānāṁ sattvānāṁ kliṣṭavarjitānugrāhakavastūṣasaṁharaṇakāmatā|
dvāvimau dṛḍhaprathamacittotpādikasya bodhisattvasya prayogau| adhyāśayaprayogaḥ pratipattiprayogaśca| tatrādhyāśayaprayogo yā tasyaiva hitasukhādhyāśayasya pratidivasamanubṛṁhaṇā| pratipattiprayogaḥ pratidivasamātmanaśca buddhadharmaparipākaprayogaḥ sattvānāñca yathāśakti yathāvalamadhyāśayaprayogameva niśritya hitasukhopasaṁhāraprayogaḥ|
dve ime dṛḍhaprathamacittotpādikasya bodhisattvasya mahatī kuśaladharmāyadvāre| svārthaprayogaścānuttarāyāḥ samyaksaṁbodheḥ samudāgamāya| parārthaprayogaśca sarvasattvānāṁ sarvaduḥkhanirmokṣāya| yathā dve āyadvāre evaṁ dvau mahāntau kuśaladharmasannicayau dvāvaprameyau kuśaladharmaskandhau| peyālam|
dve ime prathamacittotpādikasya bodhisattvasya prathamaṁ cittotpādamupādāya bodhāya kuśalaparigrahavaiśeṣye tadanyaṁ kuśalaparigrahamupanidhāya| hetuvaiśeṣyaṁ phalavaiśeṣyañca| sa khalu bodhisattvasya kuśalaparigraho'nuttanurāyāḥ samyaksaṁbodherhetuḥ sā ca tasya phalam| na tadanyaḥ sarvaśrāvakapratyekabuddhakuśalaparigrahaḥ prāgeva tadanyeṣāṁ sattvānām| tasmādvodhisattvānāṁ kuśalaparigrahastadanyasmātsarvakuśalaparigrahāddhetubhāvataḥ phalataśca prativiśiṣṭaḥ|
dvāvimau dṛḍhaprathamacittotpādikasya bodhisattvasya cittotpādānuśaṁsau| sahacittotpādācca sarvasattvānāṁ dakṣiṇīyabhūto bhavati gurubhūtaḥ puṇyakṣetraṁ pitṛkalpaḥ prajānāmavyābādhyasya ca puṇyasya parigrahaṁ karoti| tatredamavyābādhyaṁ puṇyam| yena samanvāgato bodhisattvaścakravarti-dviguṇonārakṣeṇārakṣito bhavati| yasminnārakṣe sadā pratyupasthite na śaknuvanti suptamattapramattasyāpi vyāḍā vā yakṣā vā amanuṣyā vā naivāsikā vā viheṭhāṁ kartum| parivṛttajanmā punarayaṁ bodhisattvastena puṇyaparigraheṇālpābādho bhavatyarogajātīyaḥ| na ca dīrgheṇa khareṇa vā ābādhena spṛśyate| sattvārtheṣu ca sattvakaraṇīyeṣvasya vyāyacchamānasya kāyena vācā dharmañca deśayataḥ nātyarthaṁ kāyaḥ krāmyati na smṛtiḥ pramuṣyate na cittamupahanyate| prakṛtyaiva tāvadgotrastho bodhisattvo mandadauṣṭhulyo bhavati| utpādita cittastu bhūyasyā mātrayā mandatara dauṣṭhulyo bhavati yaduta kāyadauṣṭhulyena cittadauṣṭhulyena ca| asiddhānyapi ca tadanya hastagatāni sattvānāmītyupadravopasargasaṁśamakāni mantrapadāni vidyāpadāni taddhastagatāni sidhyanti| kaḥ punarvādaḥ siddhāni| adhikena ca kṣāntisauratyena samanvāgato bhavati| parata-upatāpasahaḥ aparopatāpī ca| pareṇāpi ca paramupatāpyamānamupalabhyātyartha bādhyate| krodherṣyāśāṭhyamrakṣādayaścāsyopakleśāhatavegā mandāyamānāḥ kadācitsamudācarantyāśu ca vigacchanti| yatra ca grāmakṣetre prativasati tasmin bhayabhairavadurbhikṣadoṣā amanuṣyakṛtāścopadravā anutpannāśca notpadyante utpannāśca vyupaśāmyanti| sa cetpunaḥ sa prathamacittotpādiko bodhisattvaḥ ekadā narakeṣvapāyabhūmāvupapadyate sa bhūyasyā mātrayā āśutaraṁ ca mucyate narakebhyaḥ| tanutarāñca duḥkhāṁ vedanāṁ vedayate bhṛśatarañca saṁvegamutpādayati teṣāñca sattvānāmantike karuṇācittatāmavyābādhya puṇyaparigrahahetoḥ| ityevaṁbhāgīyān bahūnanuśaṁsānavyābādhya puṇyaparigrahātprathamacittotpādiko bodhisattvaḥ pratyanubhavati|
bodhisattvabhūmāvādhāre yogasthāne dvitīyaṁ cittotpādapaṭalaṁ [samāptama]||
svaparārthapaṭalam
evamutpāditacittānāṁ bodhisattvānāṁ bodhisattvacaryā katamā| samāsato bodhisattvā yatra śikṣante yathā ca śikṣante yacca śikṣante tat sarvamaikadhyamabhisaṁkṣipya bodhisattvacaryetyucyate|
kutra punarbodhisattvāḥ śikṣante| saptasu sthāneṣu śikṣante| sapta sthānāni katamāni| svārthaḥ parārthaḥ tattvārthaḥ prabhāvaḥ sattvaparipākaḥ ātmano buddhadharmaparipākaḥ anuttarā ca samyaksaṁbodhiḥ saptamaṁ sthānam|
uddhānam|
sva-parārthaśca tattvārthaḥ prabhāvaḥ paripācane|
sattva svabuddhadharmāṇāṁ parā bodhiśca saptamī||
svaparārthaḥ katamaḥ samāsato daśavidhaḥ svaparārtho veditavyaḥ| kevalaṁ parasambaddhaḥ hitānvayaḥ sukhānvayaḥ hetusaṁgṛhītaḥ phalasaṁgṛhītaḥ ehikaḥ āmutrikaḥ ātyantikaḥ anātyantikaśca|
tatra kevalaḥ svārthaḥ parārthaśca bodhisattvena parijñāya prahātavyaḥ bodhisattvavidheḥ samatikrāntatvādananurūpatvācca| pariśiṣṭe ca śikṣitavyaḥ| tatrāyaṁ kevalaḥ svārtho bodhisattvasya yo'nena parijñāya prahātavyo bhavati| ātmanaḥ sukhakāmasya bhogānāṁ paryeṣaṇā upabhogaśca| dharmamatsariṇo vā punaḥ sato dharmāṇāṁ buddhabodhisattvabhāṣitānāṁ paryeṁṣaṇā dhāraṇā ca| svargakāmasya svargārtha śīlaṁ vīryārambhaṁ dhyānaṁ prajñāṁ samādāya vartanā| lokāmiṣaphalābhilāṣiṇo vā punaḥ lokāmiṣanimittaṁ tathāgatacaityapūjā| lābhakāmasya vā lābhanimittaṁ lābhanirvartakaṁ mamārthaṁ pareṣāmutplāvakaṁ vicitrābhūtaguṇākhyānam| ātmanaḥ paricaryāsvīkaraṇakāmasya paricaryāsvīkaraṇārthamadharmeṇa gaṇasaṁgraho na dharmeṇa| parato dāsabhūtān sattvān dāsabhāvāddhi pramokṣayati yāvadevātmano dāsabhāvāya| bandhanabaddhān sattvān bandhanādvimokṣya svayameva badhnāti yāvadevātmanaḥ kṛtyaniṣpattaye| daṇḍādibhayabhītāṁśca sattvān parato daṇḍādibhayādvipramokṣayati yāvadeva svayameva bhayagrahaṇārtham| dṛṣṭadharmasukhavihāraśca bodhisattvasya sattvārthanidhyānavirahitaḥ kevalaḥ svārtho veditavyaḥ| ityevaṁbhāgīyo bodhisattvasya kevalaḥ svārtho vedivtayo yo bodhisattvena parijñāya prahātavyaḥ|
dānaṁ punaḥ bodhisattvasya kṣāntiśca kāruṇyapūrvakaṁ vā bodhipariṇataṁ vā svarganimittaṁ vā nityakālaṁ parasambaddha eva svārtho veditavyaḥ|
ityetān yathānirdiṣṭānākārān sthāpayitvā tadanya etadviparyayātsvārtho bodhisattvānāṁ sarva eva parārthasambaddho veditavyaḥ|
tatrāyaṁ bodhisattvasya kevalaḥ parārtho bodhisattvena parijñāya prahātavyaḥ| vipanna dṛṣṭerdānam anāgamadṛṣṭeraphaladarśinaḥ bhraṣṭaśīlasya pratipattivirahitasya pareṣāṁ dharmadeśanā| adhobhūmisamatikrāntasyādhobhūmikaśukladharmopasaṁhāro dhyānavyāvartanakuśalasya ca bodhisattvasya| tathāhi sa dhyānairvihṛtya dhyānaṁ vyāvarttya praṇidhāya yatra kāmaṁ tatra kāmadhātāvupapadyate| vaśitāprāptasya ca bodhisattvasya daśasu nikṣu vicitrairnirmāṇaiḥ vicitrāṇāṁ sattvānāmarthakriyā| ca svakṛtārthasya munestathāgatasya balavaiśāradyādi-sarvāveṇikabuddhadharmasaṁniśrayeṇāpramāṇeṣu sattveṣvapramāṇārthakriyā| so'pi parārthaḥ kevalo veditavyaḥ| tatra pūrvako dvividhaḥ parārthaḥ kevalo yathā nirdiṣṭo bodhisattvena parijñāya prahātavyaḥ| tadanyatra ca kevale parārthe bhūyasyā mātrayā śikṣitavyam| ityetānākārān sthāpayitvā etadviparyayācca bodhisattvānāṁ sarvaḥ parārthaḥ svārthaḥ sambaddhaḥ| tatrāpi bodhisattvena śikṣitavyam|
hitānvayaḥ svaparārtho bodhisattvasya katamaḥ| samāsataḥ pañcākāro veditavyaḥ| anavadyalakṣaṇaḥ anugrāhakalakṣaṇaḥ aihikaḥ āmutrikaḥ aupaśamikaśca| tatra yatkiṁcid bodhisattvaḥ ātmanā vā parīttaṁ prabhūtaṁ vā kuśalaparigrahaṁ kuśalopacayaṁ karoti paraṁ vā parītte prabhūte vā kuśalaparigrahe kuśalopacaye samādāpayati vinayati niveśayati pratiṣṭhāpayati| ayamanavadyalakṣaṇo bodhisattvasya hitānvayaḥ svaparārtho veditavyaḥ| yatkiṁcidvodhisattvaḥ ātmano vā parasya vā kliṣṭa varjitaṁ sukhamupasaṁharati upakaraṇasukhaṁ vā dhyānasukhaṁ vā ayaṁ bodhisattvasyānugrāhakalakṣaṇo hitānvayaḥ svaparārtho veditavyaḥ| asti bodhisattvasya svaparārtha iha-hito nāmutra| astyamutra neha| astyamutra caiha ca| asti naivāmutra neha-hitaḥ| sa punareṣa caturvidhaḥ svaparārthaḥ caturṣu dharmasamādaneṣvanupūrva yathāyogaṁ dṛṣṭavyaḥ| catvāri dharmasamādānāni katamāni| asti dharmasamādānaṁ pratyutpanna-sukhāmāyatyāṁ duḥkhavipākam| asti pratyutpannaduḥkhamāyatyāṁ sukhavipākam| asti pratyutpannasukhamāyatyāṁ sukhavipākam| asti pratyutpannaduḥkhamāyatyāṁ duḥkhavipākam| vibhaṅgā eṣāṁ yathāsūtrameva veditavyāḥ| tatra nirvāṇaṁ nirvāṇaṁsaṁprāpakaśca nirvāṇapakṣyā laukikalokottarā dharmā ityeṣa samāsato bodhisattvasya hitānvaya aupaśamikaḥ svaparārthaḥ sarvaprativiśiṣṭo niruttaro veditavyaḥ|
sukhānvayo bodhisattvasya svaparārthaḥ katamaḥ| samāsataḥ pañcavidhena sukhena saṁgṛhīto veditavyaḥ| tatredaṁ pañcavidhaṁ sukham| hetusukhaṁ veditasukhaṁ duḥkhaprātipakṣikaṁ sukhaṁ veditopacchedasukhamavyabādhyañca pañcam sukham| tatra sukhapakṣyadvaya mindriyaṁ viṣayaśca| taddhetukaśca yaḥ sparśaḥ sukhavedanīyaḥ yacca kiñcidiṣṭaphalaṁ karma dṛṣṭe dharme abhisaṁparāye vā tatsarvamaikadhyamabhisaṁkṣipya hetusukhamityucyate| nāstyata uttari nāstyato bhūyaḥ| duḥkhapraśamanāpekṣaḥ ebhireva hetusukhasaṁgṛhītaistribhiḥ kāraṇaiḥ saṁbhūtaḥ kāyacittānugrahakaro'nubhavo veditasukhamityucyate| tatpunaḥ samāsato dvividhaṁ sāsravamanāsravañca| tatra yadanāsravaṁ tacchaikṣamaśaikṣañca| sāsravaṁ punaḥ traidhātukaṁ kāmarūpārūpyapratisaṁyuktam| tatpunaḥ sarva traidhātukaṁ yathāyogaṁ ṣaḍvidhamāyatanabhedena cakṣuḥsaṁsparśajaṁ yāvanmanaḥsaṁsparśajam| tatpunaḥ ṣaḍvidhaṁ dvividham| kāyikaṁ caitasikañca| tatra pañcavijñānakāyasaṁprayuktaṁ kāyikaṁ manovijñānasaṁprayuktaṁ caitasikam| śītoṣṇakṣutpipāsādikānāmanekavidhānāṁ duḥkhānāṁ bahunānāprakārāṇāmutpannotpannānāṁ śītoṣṇakṣutpipāsādiduḥkhapratikāreṇa praśamāt tasminneva duḥkhopaśamamātrake yā sukhabuddhirutpadyate idamucyate duḥkhaprātipakṣikaṁ sukham| saṁjñāveditanirodhasamāpattirveditopacchedasukhamityucyate| avyābādhyasukhaṁ punaḥ samāsataścaturākāraṁ veditavyam| naiṣkramyasukhaṁpravivekasukhamupaśamasukhaṁ saṁbodhisukhañca| samyageva śraddhayā agārādanāgārikāṁ pravrajitasya āgārikavicitravyāsaṅgaduḥkhanirmokṣānnaiṣkramyasukhamityucyate| kāmapāpakākuśaladharmaprahāṇavivekātprathame dhyāne vivekajaṁ prītisukhaṁ pravivekasukhamityucyate| dvitīyādiṣu dhyāneṣu vitarkavicāropaśamādu paśamasukhamityucyate|sarvakleśātyantavisaṁyogājjñeyavastuyathābhūtābhisaṁbodhācca yatsukhamidamucyate saṁbodhisukham|
tatra hetusukhaṁ sukhahetutvāt sukhaṁ na svabhāvataḥ| veditasukhaṁ na hetubhāvādapi tu svabhāvata eva| duḥkha-prātipakṣikaṁ sukhaṁ na ca hetubhāvānnāpi svabhāvataḥ api tu duḥkhopaśama-mātrad duḥkhāpakarṣaṇāt sukham| veditopacchedasukhaṁ na hetubhāvānna svābhāvyānna duḥkhāpakarṣaṇādapi tu yatkiṁcidveditam| idamatra duḥkhasyeti kṛtvā pāramārthikasya duḥkhasya tāvatkālikvavihāra-vyupaśamāt sukham| avyābādhya-sukha-saṁgṛhītaṁ paścimaṁ saṁbodhisukhamāyatyāṁ ca tasyaiva pāramārthikasya duḥkhasyātyanta-vyupaśamād dṛṣṭe ca dharme sarva-kleśa-pakṣyasya dauṣṭhulyagyāśrayagatasyātyantoparamāt sukham| tadavaśiṣṭamavyābādhya-sukhaṁ tasyaiva paścimasyānukūlatvāt tatpakṣyatvāt tadāvāhakatvāt avyābādhyasukhaṁ veditavyam|
tatra bodhisattvo yadeva hitapakṣyaṁ sukhaṁ tadeva sattvānāmupasaṁharet natu ahitapakṣyam| ahitapakṣyaṁ punaḥ sukhaṁ yathābhūtaṁ samyakprajñayā parijñāya tasmāt sattvān vicchandayecchaktitaśca tasyāpakarṣāpahārāya vyāyaccheta| duḥkhānugatamapi yaddhitaṁ syāt tadvodhisattvena sahaiva duḥkhena sahaiva daurmanasyenākāmakānāṁ sattvānāmupasaṁhartavyamupāyakauśalya-saṁniśrayeṇa| sukhānugatañcāpi yadahitaṁ syāttadapi sahaiva sukhena saha saumanasyena kāmakānāṁ sattvānāmapahartavyamapakarṣitavya mupāyakauśalya-saṁniśrayeṇa| tatkasya hetauḥ| sukhāyaiva sa āyatyāṁ sattvānāṁ niyato veditavyaḥ| yo'sau duḥkhena saha hitopasaṁhāraḥ sukhena ca sahāhitāpakarṣaḥ| ataeva bodhisattvaḥ sattveṣu yo hitakāmaḥ arthataḥ sukhakāmo'pi sa jñeyaḥ| yo hitapradaḥ sukhaprado'pi sa jñeyaḥ| tathā hi hitaṁ hetusthānīyaṁ sukhaṁ phalasthānīyam| tasmātsukhānugata eva sa sattveṣu veditavyaḥ| yaḥ kaściddhitānugataḥ tatra yacceṣṭaphalaṁ karma dṛṣṭe dharme abhisaṁparāye ca hetusukhasaṁgṛhītaṁ yacca duḥkhaprātipakṣikaṁ yacca vedito pacchedasukhaṁ yaccāvyābādhyasukham etadekāntena nirvimarṣo bodhisattvaḥ sattveṣūpasaṁharet| etaddhyanugrāhakaṁ cānavadyañca| vedita sukhamindriyaviṣayasparśasaṁgṛhītañca hetusukhaṁ yatsaṁkleśāya vā kliṣṭaṁ vā sāvadyamahitamapathyaṁ tannopasaṁharet| yatpunarasaṁkleśāyāsaṁkliṣṭaṁ vā'navadyaṁ hitaṁ pathyaṁ ca tadvodhisattvaḥ sattveṣūpasaṁhared yathāśakti yathābalam| api cātmanā tathaiva samācarecchikṣeta pratyanubhavedityayaṁ bodhisattvānāṁ hitasukhānvayaḥ svaparārtho veditavyaḥ| nāta uttari nāto bhūyaḥ|
tatra katamo bodhisattvasya hetuphalasaṁgṛhītaḥ svaparārthaḥ| samāsatastrividho hetustrividhameva ca phalaṁ veditavyam| vipākahetuḥ vipākaphalaṁ puṇyahetuḥ puṇyaphalaṁ jñānahetuḥ jñānaphalam|
vipākaḥ katamaḥ| samāsato'ṣṭavidho vipākaḥ| āyuḥsaṁpat varṇasaṁpat kulasaṁpat aiśvaryasaṁpat ādeyavākyatā maheśākhyatā manuṣyatvaṁ balameva cāṣṭamam| dīrghāyuṣkaṁ cirasthitikatā bodhisattvasyāyuḥsaṁpat| abhirūpatā darśanīyatā prāsādikatvaṁ varṇasaṁpat| ucceṣu kuleṣu pratyājātiḥ kulasaṁpat| mahābhogatā mahāpakṣatā mahāparivāritā ca aiśvaryasaṁpat| yatpunaḥ śraddheyo bhavati pratyayitaḥ sattvānāmutpannotpanneṣvadhikaraṇeṣu prāmāṇikatvena ratheyaḥ kāṁsakūṭatūlākūṭādibhinirmāyāśāṭhyena| nikṣipyasya ca draviṇasyānabhidroho bhavatyavisaṁvādakaḥ| tannidānañca sattvānāṁ gṛhītavākyo bhavati| iyamucyate ādeyavacanatā| mahadyaśaḥ khyātiścāsya loke prathitā bhavati yaduta śauryaṁ vā vīrya vā dhairyaṁ vā vaicakṣaṇyaṁ vā naipuṇyaṁ vā sauśīlyaṁ vā vicitraśilpakarmasthānātirekataratama-kauśalyaṁ vā ārabhya| tannidānañca gururbhavati mahājanakāyasya satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyaḥ| iyamucyate maheśākhyatā| puruṣabhāvaḥ puruṣendriyeṇa samanvāgato manuṣyatvam| alpābādhatā arogajātīyatā mahotsāhatā ca prakṛtyā balasaṁpat|
vipākahetuḥ katamaḥ ahiṁsā sattveṣvahiṁsāśayaścāyuḥsaṁpado hetuḥ| ālokaśucivastradānaṁ varṇasaṁpado hetuḥ| nihatamānatā sattveṣu kuśalasaṁpado hetuḥ| dānamarthiṣu copakaraṇavikaleṣu caiśvaryasaṁpado hetuḥ| satyavacano'piśunā'paruṣā'saṁbhinnapralāpābhyāsaḥ ādeyavacanatāyā hetuḥ| āyatyāmātmani vicitraguṇādhānapraṇidhānavato ratnatrayapūjā gurupūjā maheśākhyatāyā hetuḥ| manuṣyabhāve cābhiratiḥ strībhāve vidveṣaśca| tatrādīnavadarśinaḥ| pareṣāñca manuṣyatvopasaṁhārau dvābhyāṁ kāraṇābhyām| vicchandanatayā ca strīṇāṁ strībhāvābhiratānāṁ [ca] strībhāvāt| vinirmokṣaṇatayā ca dharmeṇa puruṣendriyavipralopāyopāttānāmupanītānāṁ manuṣyāṇāṁ manuṣyatvasya hetuḥ| kāyena sattvānāṁ vaiyāvṛtya kriyā sahāyakriyā utpannotpanneṣu kṛtyeṣu yathāśakti yathābalaṁ dharmeṇāsāhasena bhakta-tarpaṇa-yavāgupānānāṁ ca vṛṣyāṇāmutsāhakarāṇāmannapānānāṁ sattveṣūpasaṁhāro balasampado hetuḥ| ityaṣṭavidhasya vipākasyāyamaṣṭavidho heturveditavyaḥ|
sa punarayaṁ hetuḥ samāsatastribhiḥ kāraṇaiḥ puṣṭo bhavati paripūrṇasya puṣṭasyodārasya vipākasyābhinirvṛttaye| trīṇi kāraṇāni katamāni| cittaśuddhiḥ prayoga śuddhiḥ kṣetraśuddhiśca| tatra yā ca śuddhāśayatā anuttarāyāṁ samyaksaṁbodhau teṣāṁ kuśalamūlānāṁ pariṇamanād yā ca tīvrāśayatā ghanarasenodāreṇa prasādenādhyācaraṇād yā ca sahadhārmikasya darśanenābhipramodanā yā ca pratidivasaṁ pratikṣaṇaṁ tadanudharmameva bahulamanuvitarkaṇānuvicāraṇā| iyamucyate cittaśuddhiḥ| tatra yo dīrghakālābhyāso nirantarakāritā[ca] nipuṇakāritā ca pareṣāñcāsamātte tasmin kuśale samādāpanāya varṇavāditā samātte vā punaḥ saṁharṣaṇāya varṇavāditā teṣāmeva ca tasmin kuśalamūle sanniveśanā pratiṣṭhāpanā| iyamucyate prayogaśuddhiḥ| tatra samāsataḥ prayogasya samyaksampādanāttasyaiva ca samyakprayogasya phale'vasthāpanā tkṣetraśuddhirveditavyā|
tatra vipākaphalaṁ katamat| āyuḥsaṁpanno bodhisattvo dīrghakālaṁ kuśalapakṣe prayujyate prabhūtañca kuśalamūlopacayaṁ karoti svārtha parārthañcārabhya| idamāyuḥsaṁpadaḥ phalam| varṇasaṁpanno bodhisattvaḥ priyo bhavati mahājanakāyasya| priyatvāccābhigamanīyo bhavati| tayā ca manojñarūpatayā sammukhībhāvopagamanāccāsya mahājanakāyo vacanaṁ śrotavyaṁ kartavyaṁ manyate| idaṁ varṇasaṁpadaḥ phalaṁ bodhisattvasya veditavyam| kulasaṁpanno bodhisattvaḥ sammato bhavati mahājanakāyasya pūjyaśca praśasyaśca| sammatatvācca pūjyatvātpraśasyatvād yatra yatra vastuni sattvān samādāpayati te tejograstāstatra tatrāśu pratipadyante na vivadante na viceṣṭante'kriyāyai| idaṁ kulasaṁpadaḥ phalaṁ bodhisattvasya veditavyam| aiśvaryasaṁpanno bodhisattvo dānena sattvān saṁgṛhṇāti paripācayati| idamaiśvaryasaṁpado bodhisattvasya phalaṁ veditavyam| ādeyavacano bodhisattvaḥ priyavāditayā arthacaryayā samānārthatayā ca sattvān gṛhṇāti paripācayati| idamādeyavacanatāyā bodhisattvasya phalaṁ veditavyam| maheśākhyo bodhisattvaḥ sattvānāṁ vicitraiḥ kṛtyakaraṇīyaiḥ sahāyībhāvaṁ gacchannupakārī bhavati| yenopakāre ṇāvabaddhacittāḥ sattvā asya gauravāt kṛtajñatayā ca laghuladhvevājñāmanuvartante satkṛtyādareṇa| idaṁ maheśākhyatāyā bodhisattvasya phalaṁ veditavyam| manuṣyabhūto bodhisattvaḥ purūṣendriyeṇa samanvāgato bhājanabhūto bhavati sarvaguṇānāṁ sarvavyavasāyānāṁ sarvajñeyapravicayānām| viśāradaśca bhavatyanāvṛtagatiḥ sarvasattvasarvakālopasaṁkramaṇasaṁbhāṣaṇasaṁvāsasaṁbhogaraho vihārāṇam idaṁ puruṣatva phalaṁ bodhisattvasya veditavyam| balasaṁpanno bodhisattvaḥ akhinno bhavati kuśaladharmārjanaprayogeṇa sattvānugrahaprayogeṇa ca| ārabdhavīryaśca bhavati dṛḍhavīryaḥ kṣiprābhijñaśca bhavati| idaṁ balasaṁpado bodhisattvasya phalaṁ veditavyam| itīdaṁ bodhisattvānāmaṣṭavidhasya vipākasyāṣṭavidhaṁ phalaṁ yadbhavati sattvānāṁ copakārāya buddhadharmāṇāścodayāyānukūlamanuguṇam| asmin khalu bodhisattvo vipākaphale vyavasthitaḥ svayañca śakto bhavati pratibalaḥ sattvānāṁ vicitraprabhūtārthakaraṇe| te'pi cāsya vineyā niyojyā bhavanti yathākāmakaraṇīyāya yaduta svārthakriyāmārabhya| svayañcedayaṁ bodhisattvaḥ pratibalaḥ syādvineyāścāsya na niyojyā bhaveyuḥ| evamasya na pracurā syānna pradakṣiṇā parārthakriyā yenāyaṁ na śaknuyāt parārthaṁ kartum| svayañcedayaṁ bodhisattvaḥ aśaktaḥ syādapratibalo vineyāścāsya niyojyāḥ syuḥ svārthakriyāmārabhyaivamapi bodhisattvasya parārthakriyā na pracurā na pradakṣiṇā syād yenāyaṁ na śaknuyāt parārtha kartum| tasmādubhayasānnidhye ubhayasaṁpadiṁ satyāṁ bodhisattvasya sattvārthakriyā pracurā bhavati pradakṣiṇā yena śaknoti parārthaṁ kartum| tathābhūtaścāsau bodhisattvaḥ ātmanaśca buddhadharmān sattvāṁśca triṣu yāneṣu kṣiprameva paripācayati| ātmanā cānuttarāṁ samyaksaṁbodhimadhisaṁbudhyate| paripakvāṁśca sattvān vimocayati| tadanena paryāyeṇa bodhisattvānāṁ yasmādaṣṭavidhaṁ vipākaphalaṁ hitasukhāya sattvānāṁ saṁvartate| tasmād yaḥ sarvasattvānāṁ bandhyo nirarthaḥ saṁsāraḥ sa teṣāmavandhyaśca mahārthaśca bhavati||
tatra katamat puṇyam| katamajjñānam| puṇyamucyate samāsatastisraḥ pāramitāḥ| dānapāramitā śīlapāramitā kṣāntipāramitā ca| jñānaṁ punarekā pāramitā yaduta prajñāpāramitā| vīryapāramitā dhyānapāramitā ca puṇyapakṣyā jñānapakṣyā ca veditavyā| yadvīrya niśritya dānaṁ dadāti śīlaṁ vā samādatte rakṣati maitryādīni cāpramāṇāni bhāvayati| idamevaṁbhāgīyaṁ puṇyapakṣyaṁ vīryam| yatpunarvīryaṁ niśritya śrutacintābhāvanāmayyāṁ prajñāyāṁ yogaṁ karoti skandhakauśalyaṁ vā karoti dhātukauśalyamāyatanakauśalyaṁ pratītyasamutpādakuśalyaṁ sthānāsthānakauśalyaṁ duḥkhaṁ vā duḥkhataḥ samudayaṁ vā samudayato nirodhaṁ vā nirodhato mārgaṁ vā mārgataḥ pratyavekṣate| kuśalākuśalāndharmān sāvadyānanavadyān hīnapraṇītān kṛṣṇaśuklasapravibhāgapratītyasamutpannān dharmān yathābhūtaṁ pravicinoti pratyavekṣate| idamucyate jñānapakṣyaṁ vīryam| yaddhyānaṁ niśrityaṁ dānaṁ vā dadāti śīlaṁ vā samādatte rakṣati maitryādīni cāpramāṇāni bhāvayati| idamevaṁbhāgīyaṁ puṇyapakṣyaṁ dhyānam| yatpunardhyānaṁ niśritya śrutacintābhāvanāyyāṁ prajñāyāṁ yogaṁ karoti skandhakauśalyaṁ vā pūrvavat sarvaṁ vaktavyaṁ tadyathā vīrye| idamucyate jñānapakṣyaṁ dhyānam| taccaitat puṇyajñānaṁ samāsataḥ ṣaḍvidhaṁ bhavati| apramāṇaṁ tvetadekaikaprabhedato veditavyam|
puṇyajñānahetuḥ katamaḥ| samāsatastrayaḥ puṇyajñānahetavo veditavyāḥ| puṇyajñānapratilambhasthānopacayāya yacchandaḥ anukūlo'vidhuraḥ pratyayaḥ pūrvakaśca puṇyajñānābhyāsaḥ| tatrāyamavidhuraḥ pratyayaḥ yā viparītasya ca pratyayasyāpratyupasthānamasannihitatā| aviparītasya ca pratyayasya pratyupasthānaṁ sannihitatā| tatra yā pāpamitramāgamya viparītā puṇyajñānadeśanā viparītena vā manaskāreṇa viparītagrāhitā| idamucyate viparītapratyasānnidhyam| etadviparyayeṇa śuklapakṣeṇa aviparītapratyayasānnidhyaṁ veditavyam| ye ca puṇyajñānapratilambhasthityupacayāya prayuktasyāntarāyāḥ| teṣāñca vivarjanamanutpādaḥ pratyayo'vidhura ityucyate bodhisattvasya puṇyajñānayoḥ| eṣāṁ trayāṇāṁ hetūnāmanyatamavaikalyānnāpi puṇyasya nāpi jñānasya prasūtirveditavyā|
puṇyajñānaphalaṁ katamat| puṇyamāśritya bodhisattvo'kṣataḥ saṁsāre saṁsarati nātyarthaṁ duḥkhairbādhyamānaḥ| yathepsitañca sattvārthaṁ sattvānugrahaṁ śaknoti kartum| jñānamāśritya bodhisattvaḥ samyak puṇyaparigrahaṁ karoti na mithyā vicitrāprameyakauśalyakriyayā ca yāvadanuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| itīdaṁ samāsena puṇyajñānaphalaṁ yathāyogaṁ caturvidhaṁ veditavyam| apramāṇantve tatprakāraprabhedataḥ|
tatra yaśca vipāko yaśca vipākaheturyacca vipākaphalaṁ sarvametatpuṇyāśritaṁ puṇyaprabhavam| puṇyaṁ punarjñānāśritaṁ jñānaprabhavam tasmādubhayametatpradhānamanuttarāyai samyaksaṁbodhaye| puṇyaṁ pradhānaṁ jñānaṁ punarnirūttaram puṇyajñānaṁ tadanyataravaikalyādayaṁ bodhisattvo'nuttarāṁ samyaksaṁbodhiṁ nādhigacchet| ityayaṁ bodhisattvasya hetuphalasaṁgṛhītaḥ svaparārtho veditavyaḥ|
tatra katamo bodhisattvasya dṛṣṭadhārmikaḥ svaparārthaḥ| katamaḥ sāṁparāyikaḥ| yuktena śilpasthānakarmasthānena puruṣakāreṇa yā bhogānāmarjanā| teṣāmeva copārjitānāṁ bhogānāṁ mātrayopabhogaḥ| pūrvakasya ceṣṭaphalasya karmaṇo vipakvavipākasya yo dṛṣṭe dharme phalopabhogaḥ| dhyānavyāvartanakuśalasya ca bodhisattvasya dṛṣṭadharmasukhavihārārthaṁ dṛṣṭa eva ca dharme tatsanniśrayo na parārthaprasādhanārthaṁ dhyānasanniśrayaḥ| yacca dṛṣṭadharmanirvāṇaṁ tathāgatabhūtasya ye ca laukikalokottarā dṛṣṭadharmanirvāṇasaṁprāpakāḥ saṁskṛtā dharmāḥ| ayamucyate bodhisattvasya dṛṣṭadhārmikā eva svārthaḥ| yathā bodhisattvasyaivaṁ pareṣāmapi parārtho veditavyaḥ| ye sattvā bodhisattvavinītāḥ| tatra yā ca kāmadhātau bhogasaṁpatparatra yā cātmabhāvasaṁpat paratra| yā ca paratra dhyānārūpyopapattiḥ tasyāśca paratra bhogātmabhāvasaṁpado dhyānārūpyopapatteśca yā dṛṣṭe dharme sahaiva duḥkhena sahaiva daurmanasyena pratisaṁkhyāya pratisaṁkhyāya hetvāsevanā| ayaṁ sāṁparāyika eva bodhisattvasya svaparārtho veditavyaḥ| yā punardṛṣṭe dharme sahaiva sukhena sahaiva saumanasyena bhogātmabhāvasaṁpado hetvāsevanā| yā cehāhānabhāgīyā dhyānārūpyasamāpattiḥ| dṛṣṭadharmasāṁparāyikaḥ svaparārtho veditavyaḥ|
ātyantikaḥ svaparārthaḥ katamaḥ| katamaścānātyantikaḥ| kāmadhātau bhogātmabhāvasaṁpattiḥ sahetuphalā laukikī ca pṛthagjanānāṁ śuddhiḥ sahetuphalā anātyantikaḥ svaparārthaḥ| sarvātyantakleśaprahāṇamāryāṣṭāṅgaśca mārgaḥ tadāśrayeṇa ca ye laukikāḥ kuśalā dharmāḥ pratilabdhāḥ| ayamucyate ātyantikaḥ svaparārthaḥ|
tatra tribhiḥ kāraṇairātyantikatā anātyantikatā ca veditavyā| svabhāvataḥ parihāṇitaḥ phalopabhoga parikṣayataśca| tatra svabhāvato nirvāṇamātyantikam| saṁskṛtaṁ sarvamevānātyantikam| āryāṣṭāṅgo mārgaḥ aparihāṇīyatvādaphalopa bhogāparikṣayādātyantikaḥ| tadanye kuśalasāstravā dharmāḥ parihāṇitaḥ phalopabhogaparikṣayataścānātyantikāḥ|
ityayaṁ bodhisattvānāṁ daśavidhaḥ svaparārthaḥ samāsavistarataḥ yatra bodhisattvairyathāśakti yathābalaṁ śikṣitavyam nāta ūttari nāto bhūyaḥ| atīte'pyadhvanyanāgate'pi ye svaparārthe śikṣitavantaḥ śikṣiṣyante sarve te'sminneva daśavidhe svaparārthe| nāta uttari nāto bhūyaḥ|
bodhisattvabhūmāvādhāre yogasthāne svaparārthapaṭalaṁ tṛtīyaṁ samāptam|
tattvārtha-paṭalam
tattvārthaḥ katamaḥ| samāsato dvividhaḥ| yathāvadbhāvikatāñca dharmāṇāmārabhya yā dharmāṇāṁ bhūtatā yāvadbhāvikatāñcārabhya yā dharmāṇāṁ sarvatā| iti bhūtatā sarvatā ca dharmāṇāṁ samastastattvārtho veditavyaḥ| sa punareva tattvārthaḥ prakārabhedataścaturvidhaḥ| lokaprasiddho yuktiprasiddhaḥ kleśāvaraṇaviśuddhijñānagocaro jñeyāvaraṇaviśuddhijñānagocaraśca|
tatra laukikānāṁ sarveṣāṁ yasmin vastuni saṁketasaṁvṛtisaṁstavanāgamapraviṣṭayā buddhyā darśanatulyatā bhavati tadyathā pṛthivyāṁ pṛthivyaiveyaṁ nāgniriti| yathā pṛthivyāmevamagnāvapsu vāyau rūpeṣu śabdeṣu gandheṣu raseṣu spraṣṭavyeṣu bhojane pāne yāne vastre alaṅkāropavicāre bhāṇḍopaskare gandhamālyavilepane nṛtyagītavāditre āloke strīpuruṣaparicaryāyāṁ kṣetrāpaṇagṛhavastuni sukhaduḥkhe duḥkhamidaṁ na sukhaṁ sukhamidaṁ na duḥkhamiti| samāsata idamidaṁ nedam| evamidaṁ nānyatheti niścitādhimuktigocaro yadvastu sarveṣāmeva laukikānāṁ paraṁparāgatayā saṁjñayā svavikalpa-prasidvaṁ na cintayitvā tulayitvopaparīkṣyodgṛhītam| idamucyate lokaprasiddhatattvam|
yuktiprasiddhatattvaṁ katamat| satāṁ yuktārthapaṇḍitānāṁ vicakṣaṇānāṁ tārkikāṇāṁ mīmāṁsakānāṁ tarkaparyāpannāyāṁ bhūmau sthitānāṁ svayaṁ prātibhānikyāṁ pārthagjanikyāṁ mīmāṁsānucaritāyāṁ pratyakṣamanumānamāptāgamaṁ pramāṇaṁ niśritya suvidita-suviniścitajñānagocara-jñeyaṁ vastūpapattisādhanayuktyā prasādhitaṁ vyavasthāpitam| idamucyate yuktiprasiddhaṁ tattvam|
kleśāvaraṇaviśuddhijñānagocarastattvaṁ katamat| sarvaśrāvakapratyekabuddhānāmanāsraveṇānāsravāvāhakena cānāsravapṛṣṭalabdhena ca laukikena jñānena yo gocaraviṣayaḥ| idamucyate kleśāvaraṇaviśudvijñānagocarastattvam| tenālambanena kleśāvaraṇājjñānaṁ viśudhyati| anāvaraṇatve cāyatyāṁ santiṣṭhate| tasmātkleśāvaraṇaviśuddhijñānagocarastattvamityucyate|
tatpunastatvaṁ katamat| catvāryāryaisatyāni duḥkhaṁ samudayo nirodho mārgaśca| ityetāni catvāryāryasatyāni pravicinvato'bhisamāgacchato'bhisamāgateṣu ca tajjñānamutpadyate| sa punaḥ satyābhisamayaḥ śrāvakapratyekabuddhānāṁ skandhamātramupalabhamānānāṁ skandhebhyaścānyamarthāntaramātmānamanupalabhamānānāṁ pratītyasamutpannasaṁskārodayavyayapratisaṁyuktayā prajñayā skandhavinirmuktapudgalābhāvadarśanābhyāsādutpadyate|
jñeyāvaraṇaviśuddhijñānagocarastattvaṁ katamat| jñeye jñānasya pratighāta āvaraṇamityucyate| tena jñeyāvaraṇena vimuktasya jñānasya yo gocaraviṣayastajjñeyāvaraṇaviśuddhijñānagocarastattvaṁ veditavyam|
tatpunaḥ katamat| bodhisattvānāṁ buddhānāñca bhagavatāṁ dharmanairātmyapraveśāya praviṣṭena suviśuddhena ca sarvadharmāṇāṁ nirabhilāpyasvabhāvatāmārabhya prajñaptivāda svabhāvanirvikalpajñeyasamena jñānena yo gocaraviṣayaḥ sāsau paramā tathatā niruttarā jñeyaparyantagatā yasyāḥ sarva samyagdharmapravicayā nivartante nābhivartante|
tatpunastattvalakṣaṇaṁ vyavasthānataḥ advayaprabhāvitaṁ veditavyam| dvayamucyate bhāvaścābhāvaśca|
tatra bhāvo yaḥ prajñaptivādasvabhāvo vyavasthāpitaḥ| tathaiva ca dīrghakālamabhiniviṣṭo lokena| sarvavikalpaprapañcamūlaṁ lokasya| tadyathā rūpamiti vā vedanā saṁjñā saṁskārā vijñānamiti vā| cakṣuriti vā srotraṁ ghrāṇaṁ jihvā kāyo mana iti vā| pṛthivīti vā āpastejo vāyuriti vā| rūpamiti vā śabdo gandho rasaḥ spraṣṭavyamiti vā| kuśalamiti vā akuśalamiti vā avyākṛtamiti vā| utpāda iti vā vyaya iti vā pratītyasamutpanna iti vā| atītamiti vā anātagamiti vā pratyutpannamiti vā| saṁskṛtamiti vā [asaṁskṛtamiti vā|] ayaṁ lokaḥ paro lokaḥ| ubhau sūryācandramasau| yadapi dṛṣṭaśrutamatavijñātaṁ prāptaṁ paryeṣitaṁ manasā'nuvitarkitamanuvicāritamiti vā| antato yāvannirvāṇamiti vā| ityevaṁbhāgīyaḥ prajñaptivādanirūḍhaḥ svabhāvo dharmāṇāṁ lokasya bhāva ityucyate|
tatrābhāvo yā asyaiva rūpamiti prajñaptivādasya yāvadantato nirvāṇamiti prajñaptivādasya nirvastukatā nirnimittatā prajñaptivādāśrayasya sarveṇa sarvaṁ nāstikatā asaṁvidyamānatā yāmāśritya prajñaptivādaḥ pravartate| ayamucyate'bhāvaḥ|
yatpunaḥ pūrvakeṇa ca bhāvenānena cābhāvena ubhābhyāṁ bhāvābhāvābhyāṁ vinirmuktaṁ dharmalakṣaṇasaṁgṛhītaṁ vastu| tadadvayaṁm yadadvayam tanmadhyamā-pratipadantadvayavarjitam| niruttaretyucyate| tasmiṁśca tattve buddhānāṁ bhagavatāṁ suviśuddhaṁ jñānaṁ veditavyam| bodhisattvānāṁ punaḥ śikṣāmārgaprabhāvitaṁ tatra jñānaṁ veditavyam|
sā ca prajñā mahānupāyo bodhisattvasyānuttarāyāḥ samyaksaṁbodheḥ prāptaye| taktasya heto| tathā hi bodhisattvastena śūnyatādhimokṣeṇa tāsu tāsu jātiṣu prayujyamānaḥ sattveṣu buddhadharmaparipākāya saṁsāre saṁsaran tañca saṁsāraṁ yathābhūtaṁ parijānāti| na ca punastasmātsaṁsārādanityādibhirākārairmānasamudvejayati| sa cetsaṁsāraṁ yathābhūtaṁ na parijānīyānnaśaknuyādrāgadveṣamohādikāt sarvasaṁkleśāccittamadhyupekṣitum| anadhyupekṣamāṇaścasaṁkliṣṭacittaḥ saṁsāre saṁsaret saṁkliṣṭacittaḥ saṁsarannaiva buddhadharmān paripācayennāpi sattvān| sa cet punaranityādibhirākāraiḥ saṁsārānmānasamudvejayedevaṁ sati bodhisattvo laghu ladhveva parinirvāyāt| laghu ladhveva ca parinirvāyan bodhisattva evamapi naiva buddhadharmānnaiva sattvān paripācayet| kutaḥ punaranuttarāṁ samyaksambodhimabhisaṁbhotsyate| tenaiva ca śūnyatādhimokṣeṇa bodhisattvaḥ prayujyamānaḥ na nirvāṇāduttrasyati nāpi nirvāṇaṁ prārthayate| sa cedvodhisattvo nirvāṇāduttrasyet paratra nirvāṇasaṁbhāro'sya na paripūryeta yathāpi ca taduttrastamānasatvānnirvāṇe'nanuśaṁsadarśinastadgataguṇadarśanaprasādādhimuktivivarjitasya bodhisattvasya| sa cetpunarbodhisattvo nirvāṇo prārthanābahulavihārī bhavedāśveva parinirvāyāt| āśu parinirvāyam naiva buddhadharmānna sattvān paripācayet| tatra yā ca saṁsāraṁ yathābhūtamaparijānataḥ saṁkliṣṭacittasya saṁsārasaṁsṛtiḥ| yā ca saṁsārādudvignamānasasyāśunirvṛtiḥ| yā ca nirvāṇāduttrastamānasasya tatsaṁbhārāparipūriḥ| yā ca nirvāṇaprārthanābahulavihāriṇa āśa parinirvṛtiḥ ayamanupāyo bodhisattvasya veditavyo'nuttarāyāḥ samyaksaṁbodheḥ| yā punaḥ saṁsāraṁ yathābhūtaṁ parijānato'saṁkliṣṭacittasya saṁsārasaṁsṛtiḥ| yā ca saṁsārādanityādibhirākārairanudvignamānasasyānāśunirvṛtiḥ| yā ca nirvāṇādanuttrastamānasasya tatsaṁbhāraparipūriryā ca nirvāṇe guṇānuśaṁsadarśino na cātyarthamutkaṇṭhāprāptasyāśu nirvṛtiḥ| ayaṁ bodhisattvasya mahānupāyo'nuttarāyāḥ samyaksambodheranu prāptaye| sa cāyamupāyastasmin paramaśūnyatādhimokṣe sanniśritaḥ|
tasmātsā paramanśūyatādhimokṣabhāvanā bodhisattvasya śikṣāmārgasaṁgṛhīto mahānupāya ityucyate yaduta tathāgatajñānādhigamāya| sa khalu bodhisattvastena dūrānupraviṣṭe na dharmanairātmyajñānena nirabhilāpyasvabhāvatāṁ sarvadharmāṇāṁ yathābhūtaṁ viditvā na kiñcidvikalpayati nānyatra vastumātraṁ gṛhṇāti tathatāmātram| na cāsyaivaṁ bhavati vastumātraṁ vā etattathatāmātraṁ caiti| arthe tu sa bodhisattvaścarati| arthe parame caran sarvadharmāṁstayā tathatayā samasamān yathābhūtaṁ prajñayā paśyati| sarvatra ca samadarśī samacittaḥ san paramāmupekṣāṁ pratilabhate| yāmāśritya sarvavidyāsthānakauśaleṣu prayujyamāno bodhisattvaḥ sarvapariśramaiḥ sarvaduḥkhopanipātaiḥ na nivartate| kṣiprañcāklāntakāyaḥ aklāntacittaḥ tatkauśalaṁ samudāyanayati| mahāsmṛtibalādhānaprāptaśca bhavati| na ca tena kauśalenonnatiṁ gacchati| na ca pareṣāmācāryamuṣṭiṁ karoti| sarvakauśaleṣu cāsaṁlīnacitto bhavati| utsāhavānavyāhatagatiśca bhavati| dṛḍhasannāhaprayogaḥ yathā yathā saṁsāre saṁsaran duḥkhaviśeṣaṁ labhate tathā tathotsāhaṁ bardhayatyanuttarāyāṁ samyaksaṁbodhau| yathā yathā samucchrayaviśeṣamadhigacchati tathā tathāni-rmānataro bhavati sattvānāmantike| yathā yathā jñānaviśeṣamadhigacchati tathā tathā bhūyasyā mātrayā paropārambhavivādaprakīrṇalapitākleśopakleśebhyaśca vṛttaskha litasamudācārebhyaḥ parijñāya parijñāya cittamadhyupekṣate| yathā yathā guṇairvi[va] rdhatetathā tathā praticchannakalyāṇo bhavati| na parato jñātuṁ samanveṣate na lābha satkāram| imā evaṁbhāgīyā bahavo'nuśaṁsā bhavanti bodhisattvasya bodhipakṣyā bodhyanukūlāstajjñānasanniśritasya| tasmād ye kecidbodhimanuprāptavanto ye ca kecitprāpsyanti ye ca prāpnuvanti sarve ta etadeva jñānaṁ niśritya nānyannyūnaṁ prativiśiṣṭaṁ vā| evaṁ niṣprapañcanayārūḍho bodhisattva evaṁ caṁ bahvanuśaṁsa ātmanaśca buddhadharmaparipākāya pareṣāñca yānatrayadharmaparipākāya samyak pratipanno bhavati| evañca punaḥ samyak pratipanno bhavati| bhogeṣvātmabhāve ca nistṛṣṇo bhavati| nistṛṣṇatāyāñca śikṣate sattveṣu bhogātmabhāvaparityāgāya sattvānāmevārthāya| saṁvṛtaśca bhavati susaṁvṛtaḥ| kāyena vācā sambareṇa ca śikṣate prakṛtyā pāpārucitāyai prakṛtibhadrakalyāṇatāyai ca| kṣamo bhavati parataḥ sarvopatāpakipratipattīnām| kṣamitvaṁ ca śikṣate mandakrodhatāyai ca a-paropatāpanatāyai ca| sarvavidyāsthāneṣu cābhiyukto bhavati kuśalaśca sattvānāṁ vicikitsāprahāṇāyānugrahopasaṁhārāya ca ātmanaśca sarvajñatvahetuparigrahāya| adhyātmasthitacittaśca bhavati susamāhitacittaḥ| cittasthitaye ca śikṣate caturbrāhmavihārapariśodhanatāyai pañcābhijñāvikrīḍanatāyai ca sattvakṛtyānuṣṭhānatāyai sarvakauśalyābhiyogajakleśa-vinodanatāyai ca| vicakṣaṇaśca bhavati paramatattvajñaḥ| paramatattvajñatāyai ca śikṣate mahāyāne cāyatyāmātmanaḥ parinirvāṇāya| sa khalu bodhisattva evaṁ samyakprayukto guṇavatsu sattveṣu pūjālābhasatkāreṇa pratyupasthito bhavati| doṣavatsu sattveṣu parameṇa kāruṇyacittenānukampācittena pratyupasthito bhavati| yathāśaktyā ca yathābalaṁ doṣaprahāṇāyaiṣāṁ prayujyate| apakāriṣu sattveṣu maitracittatayā pratyupasthito bhavati| yathāśaktyā ca yathābalam aśaṭho bhūtvā amāyāvī teṣāṁ hitasukhamupasaṁharati| teṣāmapakāriṇāṁ svenāśayaprayogadoṣeṇa vairacittatāyāḥ prahāṇārthamupakāriṣu sattveṣu kṛtajñatayā tulyādhikena pratyupakāreṇa pratyupasthito bhavati| āśāñca dhārmikī paripūrayatyasya yathāśaktyā yathābalam| apratibalo'pi ca yācitaḥ san teṣu teṣu kṛtyakaraṇīyeṣvādaraṁ vyāyāmamupadarśayati na sakṛdeva nirākaroti| kathamayaṁ saṁjñāpyetā'śakto'haṁ nākarttukāma iti| ityayamevaṁbhāgīyo bodhisattvasya niṣprapañcanayārūḍhasya paramatattvajñāna-sanniśritasya samyakprayogo veditavyaḥ|
tatra kayā yuktyā nirabhilāpyasvabhāvatā sarvadharmāṇāṁ pratyavagantavyā| yeyaṁ svalakṣaṇaprajñaptirdharmāṇāṁ yaduta rūpamiti vā vedaneti vā pūrvavadantato yāvannirvāṇamiti vā prajñaptimātrameva tadveditavyam| na svabhāvo nāpi ca tadvinirmuktastadanyo vāggocaro vāgaviṣayaḥ| evaṁ sati na svabhāvo dharmāṇāṁ tathā vidyate yathābhilapyate| na ca punaḥ sarveṁṇa sarvaṁ na vidyate| sa punarevamavidyamāno na ca sarveṇa sarvamavidyamānaḥ| kathaṁ vidyate| asadbhū tasamāropāsaṁgrāhavivarjitaśca bhūtāpavādāsaṁgrāhavivarjitaśca vidyate| sa punaḥ pāramārthikaḥ svabhāvaḥ sarvadharmāṇāṁ nirvikalpasyaiva jñānasya gocaro veditavyaḥ| sa cetpunaryathaivābhilāpo yeṣu dharmeṣu yasminvastuni pravartate tadātmakāste dharmā vā tadvastu syāt| evaṁ sati bahuvidhā bahavaḥ svabhāvā ekasya dharmasyaikasya vastuno bhaveyuḥ| tat kasya hetoḥ| tathā hyekasmindharme ekasminvastuni bahuvidhā bahavo bahubhirabhilāpaiḥ prajñaptaya upacārāḥ kriyante| na ca bahuvidhānāñca bahūnāṁ prajñaptivādānāṁ niyamaḥ kaścidupalabhyate| yadanyatamena prajñaptivādenaikena tasya dharmasya tasya vastunaḥ tādātmyaṁ tanmayatā tatsvabhāvatā syānnānyairavaśiṣṭaiḥ prajñaptivādaiḥ| tasmātsakalavikalaiḥ sarvaprajñaptivādaiḥ sarvadharmāṇāṁ sarvavastūnāṁ nāsti tādātmyaṁ nāsti tanmayatā nāsti tatsvabhāvatā| api ca sa cedrūpādayo dharmā yathāpūrvanirdiṣṭāḥ prajñaptivādasvabhāvā bhaveyuḥ| evaṁ sati pūrva tāvadvastu paścāttatra chandataḥ prajñaptivādopacāraḥ| prākprajñaptivādopacārādakṛte prajñaptivādopacāre sa dharmastadvastu niḥsvabhāva eva syāt| sati niḥsvabhāvatve nirvastukaḥ prajñaptivādo na yujyate | prajñaptivādopacāre cāsati prajñaptivādasvabhāvatā dharmasya vastuno na yujyeta| sa cetpunaḥ pūrvameva prajñaptivādopacārādakṛte prajñaptivādopacāre sa dharmastadvastu tadātmakaṁ syāt| evaṁ sati vinā tena rūpamiti prajñaptivādopacāreṇa rūpasaṁjñake dharme rūpasaṁjñake vastuni rūpabuddhiḥ pravarteta| na ca pravartate| tadanena kāraṇonānayā yuktyā nirabhilāpyaḥ svabhāvaḥ sarvadharmāṇāṁ pratyavagantavyaḥ| yathārūpamevaṁ vedanādayo yathānirdiṣṭā dharmā antato yāvannirvāṇaparyantā veditavyāḥ|
dvāvimāvasmāddharmavinayātpranaṣṭau veditavyau| yaśca rūpādīnāṁ dharmāṇāṁ rūpādikasya vastunaḥ prajñaptivādasvabhāvaṁ svalakṣaṇamasadbhūtasamāropato'bhiniviśate| yaścāpi prajñaptivādanimittādhiṣṭhānaṁ prajñaptivādanimittasanniśrayaṁ nirabhilāpyātmakatayā paramārthasadbhūtaṁ vastvapadamāno nāśayati sarveṇa sarvaṁ nāstīti| asadbhūtasamārope tāvadye doṣāste pūrvameva nirūpitā uttānā viśaditāḥ prakāśitāḥ| yairdoṣai rūpādike vastunayasadbhūtasamāropātpranaṣṭo bhavatyasmāddharmavinayāditi veditavyaḥ| yathā punā rūpādikeṣu dharmeṣuvastumātramapyapavadamānaḥ sarvavaināśikaḥ pranaṣṭo bhavatyasmāddharmavinayāt tathā vakṣyāmi rūpādīnāṁ dharmānāṁ vastumātramapavadato naiva tattvaṁ nāpi prajñaptistadubhayametanna yujyate| tadyathā satsu rūpādiṣu skandheṣu pudgalaprajñaptiryujyate| nāsatsu| nirvastukāpudgalaprajñaptiḥ| evaṁ sati rūpādīnāṁ dharmāṇāṁ vastumātre [sa] rūpādidharmaprajñaptivādopacāro yujyate| nāsati| nirvastukaḥ prajñaptivādopacāraḥ| tatra prajñaptervastu nāstīti niradhiṣṭhānā prajñaptirapi nāsti| ato ya ekatyā durvijñeyān sūtrāntānmahāyānapratisaṁyuktān gambhīrān śūnyatāpratisaṁyuktānābhiprāyikārthanirūpitān śrutvā yathābhūtaṁ bhāṣitasyārthamavijñāyāyoniśo vikalpyā-yogavihitena tarkamātrakeṇaivaṁ dṛṣṭayo bhavantyevaṁvādinaḥ| prajñaptimātrameva sarvametacca tattvam| yaścaivaṁ paśyati sa samyak paśyatīti| teṣāṁ prajñaptyadhiṣṭhānasya vastumātrasyābhāvātsaiva prajñaptiḥ sarveṇa sarvaṁ na bhavati| kutaḥ punaḥ prajñaptimātraṁ tattvaṁ bhaviṣyatīti| tadanena paryāyeṇa taistattvamapi prajñaptirapi tadubhayamapyapavāditaṁ bhavati| prajñaptitattvāpavādācca pradhāno nāstiko veditavyaḥ| sa evaṁ nāṣṭikaḥ sannakathyo bhavatyasaṁvāsyo bhavati vijñānāṁ sabrahmacāriṇām| sa ātmānamapi vipādayati| loko'pi yo'sya dṛṣṭyanumata āpādyate| idañca sandhāyoktaṁ bhagavatā- varamihaikatyasya pudgaladṛṣṭirna tvevaikatyasya durgṛhītā śūnyateti| taktasya hetoḥ| pudgaladṛṣṭiko janturjñeye kevalaṁ muhyennatu sarva jñeyamapavadeta| na tato nidānamapāyeṣūpapadyeta| nāpi dharmārthikaṁ duḥkhavimokṣārthikañca paraṁ visaṁvādayenna vipralambhayet| dharme satye ca pratiṣṭhāpayet| [na ca śaithiliko bhavecchikṣāpadeṣu| durgṛhītayā punaḥ śūnyatayā jñeye vastuni muhyet| apyapavadet jñeyaṁ sarvam| tannidānaṁ cāpāyeṣūpapadyate| dhārmikaṁ ca duḥkhavimokṣārthikaṁ paraṁ vipādayet| śaithilikaśca syācchikṣāpadeṣu| evaṁbhūtaṁ vastu apavadamānaḥ praṇaṣṭo bhavatyasmād dharmavinayāt|
kathaṁ punardurgṛhītā bhavati śūnyatā| yaḥ kaści] cchramaṇo vā brāhmaṇo vā tacca necchati yena śūnyam| tadapi necchati yat śūnyam| iyamevaṁrūpā durgṛhītā śūnyatetyucyate| taktasya hetoḥ| yena hi śūnyaṁ tadasadbhāvāt| yacca śūnyaṁ tatsadbhāvācchūnyatā yujyeta| sarvābhāvācca kutra kiṁ kena śūnyaṁ bhaviṣyati| na ca tena tasyaiva śūnyatā yujyate| tasmādevaṁ durgṛhītā śūnyatā bhavati|
kathañca punaḥ sugṛhītā śūnyatā bhavati| yataśca yad yatra na bhavati tat tena śūnyamiti samanupaśyati| yatpunaratrāvaśiṣṭaṁ bhavati tatsadihāstīti yathābhūtaṁ prajānāti| iyamucyate śūnyatāvakrāntiryathābhūtā aviparītā| tadyathā rūpādisaṁjñake yathā nirdiṣṭe vastuni rūpamityevamādiprajñaptivādātmako dharmo nāsti| atastadrūpādisaṁjñakaṁ vastu tena rūpamityevamādiprajñaptivādātmanā śūnyam| kiṁ punastatra rūpādisaṁjñake vastunayavaśiṣṭam| yaduta tadeva rūpamityevamādiprajñaptivādāśrayaḥ| taccobhayaṁ yathābhūtaṁ prajānāti yaduta vastamātrañca vidyamānaṁ vastamātre ca prajñaptimātraṁ ca cāsadbhūtaṁ samāropayati| na bhūtamapavadate nādhikaṁ karoti na nyūnīkaroti notkṣipati na pratikṣipati| yathābhūtañca tathatāṁ nirabhilāpyasvabhāvatāṁ yathābhūtaṁ prajānāti| iyamucyate sugṛhītā śūnyatā samyak prajñayā supratividdheti| iyaṁ tāvadupapattisādhanayuktirānulomikī yayā nirabhilāpyasvabhāvatā sarvadharmāṇāṁ pratyavagantavyā|
āptāgamato'pi nirabhilāpyasvabhāvāḥ sarvadharmā veditavyāḥ| yathoktaṁ bhagavatā evamevārthaṁ gāthābhigītena paridīpayatā bhavasaṁkrāntisūtre|
yena yena hi nāmnā vai yo yo dharmo'bhilapyate|
na sa saṁvidyate tatra dharmāṇāṁ sā hi dharmatā||iti|
kathañca punariyaṁ gāthā etamevārthaṁ paridīpayati| rūpādisaṁjñakasya dharmasya yadrūpamityevamādi nāma| yena rūpamityevamādinā nāmnā te rūpādisaṁjñakā dharmā abhilapyante'nuvyavahriyante rūpamiti vā vedaneti vā vistareṇa yāvannirvāṇamiti vā| tatra na ca rūpādisaṁjñakā dharmāḥ svayaṁ rūpādyātmakāḥ| na ca teṣu tadanyo rūpādyātmako dharmo vidyate| yā punasteṣāṁ rūpādisaṁjñakānāṁ dharmāṇāṁ nirabhilāpyenārthena vidyamānatā saiṣā paramārthataḥ svabhāvadharmatā veditavyā| uktañca bhagavatā arthavargīyeṣu|
yāḥ kāñcana saṁvṛtayo hi loke
sarvā hi tā munirno upaiti|
anupago hyasau kena upādadīta
dṛṣṭaśrute kāntimasaṁprakurvan|
kathamiyaṁ gāthā etamevārthaṁ paridīpayati| rūpādisaṁjñake vastuni yā rūpamityevamādyāḥ prajñaptayaḥ| tāḥ saṁvṛtaya ityucyante| tābhiḥ prajñaptibhistasya vastunastādātmyamityevaṁ nopaiti tāḥ saṁvṛtīḥ| tatkasya hetoḥ| samāropāpavādikā dṛṣṭirasya nāsti| ato'sau tasyā viparyāsapratyupasthānāyā dṛṣṭerabhāvādanupaga ityucyate| sa evamanapagaḥ san kenopādadīta| tayā dṛṣṭyā vinā tadvastusamāropato vāpavādato vā anupādadānaḥ samyagdarśī bhavati jñeye tadasya dṛṣṭam| yastasyaiva jñeyasyābhilāpānuśravastadasya śrutam| tasmin dṛṣṭaśrute tṛṣṇāṁ notpādayati na vivardhayati| nānyatra tenāvalambanena prajahātyupekṣakaśca viharati| evaṁ kāntiṁ karoti| panaścoktaṁ bhagavatā saṁthakātyāyanamārabhya-iha saṁtha bhikṣurna pṛthivīṁ niśritya dhyāyati| nāpaḥ| na tejaḥ| na vāyum| nākāśavijñānākiñcanyanaivasaṁjñānāsaṁjñāyatanaṁ nemaṁ lokaṁ na paraṁ lokaṁ nobhau sūryācandramasau na dṛṣṭaśrutamatavijñātaṁ prāptaṁ paryeṣitaṁ manasānuvitarkitamanuvicāritam| tatsarvaṁ na niśritya dhyāyati| kathaṁ dhyāyī| pṛthivīṁ na niśritya dhyāyati vistareṇa yāvat sarvaṁ na niśritya dhyāyati| iha saṁtha bhikṣoryā pṛthivyāṁ pṛthivīsaṁjñā sā vibhūtā bhavati| apsu apsaṁjñā vistareṇa yāvat sarvatra yā saṁjñā sā vibhūtā bhavati| evaṁdhyāyī bhikṣurna pṛthivīṁ niśritya dhyāyati vistareṇa yāvanna sarvaṁ sarvamiti niśritya dhyāyati| evaṁ dhyāyinaṁ bhikṣuṁ sendrā devāḥ seśānāḥ saprajāpataya ārānnamaṣyanti|
namaste puruṣājanya namaste puruṣottama|
yasya te nābhijānīmaḥ kiṁ tvaṁ niśritya dhyāyasi||iti|
kathañca punaretatsūtrapadametamevārthaṁ paridīpayati pṛthivyādisaṁjñake vastuni yā pṛthivītyevamādikā nāmasaṁketaprajñaptiḥ sā pṛthivyādisaṁjñetyucyate| sā punaḥ saṁjñā pṛthivyādisaṁjñake vastuni samāropikā cāpavādikā ca| tanmayasvabhāvavastugrāhikā samāropikā| vastumātraparamārthanāśagrāhikā cāpavādikā saṁjñetyucyate| sā ca saṁjñāsya vibhūtā bhavati| vibhava ucyate prahāṇaṁ tyāgaḥ| tasmādāgamato'pi tathāgatāt paramāptāgamādveditavyaṁ nirabhilāpyasvabhāvāḥ sarvadharmā iti| evaṁ nirabhilāpyasvabhāveṣu sarvadharmeṣu kasmādabhilāpaḥ prayujyate tathā hi vinābhilāpena sā nirabhilāpyadharmatā pareṣāṁ vakta mapi na śakyate śrotumapi| vacane śravaṇe cāsati sā nirabhilāpyasvabhāvatā jñātumapi na śakyate| tasmādabhilāpaḥ prayujyate śravaṇajñānāya|
tasyā eva tathatāyā evamaparijñātatvādvālānāṁ tannidāno'ṣṭavidho vikalpaḥ pravartate trivastujanakaḥ| sarvasattvabhājanalokānāṁ nirvartakaḥ| tadyathā svabhāva vikalpo viśeṣavikalpaḥ piṇḍagrāhavikalpaḥ ahamiti vikalpaḥ mameti vikalpaḥ priyavikalpaḥ apriyavikalpaḥ tadubhayaviparītaśca vikalpaḥ| sa punarayamaṣṭavidho vikalpaḥ katameṣāṁ trayāṇāṁ vastūnāṁ janako bhavati| yaśca svabhāvavikalpo yaśca viśeṣavikalpo yaśca piṇḍagrāhavikalpa itīme trayo vikalpā vikalpaprapañcādhiṣṭhānaṁ vikalpaprapañcālambanaṁ vastu janayanti rūpādisaṁjñakam| yadvastvadhiṣṭhāya sa nāmasaṁjñābhilāpaparigṛhīto nāmasaṁjñābhilāpaparibhāvito vikalpaḥ prapañcayan tasminneva vastuni vicaratyanekavidho bahunānāprakāraḥ| tatra yañcāhamiti vikalpo yaśca mameti vikalpaḥ itīmau dvau vikalpau satkāyadṛṣṭiśca tadanyasarvadṛṣṭi[-mūlaṁ māna-] mūlamasmimānañca tadanyasarvamānamūlaṁ janayataḥ| tatra priyavikalpo'priyavikalpastadubhayaviparītaśca vikalpo yathāyogaṁ rāgadveṣamohān janayanti| evamayamaṣṭavidho vikalpaḥ asya trividhasya vastunaḥ prādurbhāvāya saṁvartate yaduta vikalpādhiṣṭhānasya prapañcavastunaḥ dṛṣṭyasmimānasya rāgadveṣamohānāñca| tatra vikalpaprapañcavastvāśrayā satkāyadṛṣṭirasmimānaśca| satkāyadṛṣṭyasmimānāśritā rāgadveṣamohāḥ| ebhiśca tribhirvastubhiḥ sarvalokānāṁ pravṛttipakṣo niravaśeṣaḥ paridīpito bhavati|
tatra svabhāvavikalpaḥ katamaḥ| rūpādisaṁjñake vastuni rūpamityevamādiryo vikalpaḥ| ayamucyate svabhāvavikalpaḥ|
viśeṣavikalpaḥ katamaḥ| tasminneva rūpādisaṁjñake vastuni ayaṁ rūpī ayamarūpī ayaṁ sanidarśano'yamanidarśana evaṁ sapratigho'pratighaḥ| sāsravo'nāsravaḥ saṁskṛto'saṁskṛtaḥ kuśalo'kuśalo vyākṛto'vyākṛtaḥ atīto'nāgataḥ pratyutpanna ityevaṁbhāgīyenāpramāṇena prabhedanayena yā svabhāvavikalpādhiṣṭhānā tadviśiṣṭārthavikalpanā| ayamucyate viśeṣavikalpaḥ|
piṇḍagrāhavikalpaḥ katamaḥ| yastasminneva rūpādisaṁjñake vastuni ātmasattva jīvajantusaṁjñāsaṁketopasaṁhitaḥ piṇḍiteṣu bahuṣu dharmeṣu piṇḍagrāhahetukaḥ pravartate gṛhasenāvanādiṣu bhojanapānayānavastrādiṣu ca tatsaṁjñāsaṁketopasaṁhitaḥ| ayamucyate piṇḍagrāhavikalpaḥ|
ahamiti mameti ca vikalpaḥ katamaḥ| yadvastu sāsravaṁ sopādānīyaṁ dīrghakālamātmato vā ātmīyato vā saṁstutamabhiniviṣṭaṁ paricitaṁ tasmādasaṁgrāha-saṁstavāt svaṁ dṛṣṭisthānīyaṁ vastu pratītyotpadyate vitatho viakalpaḥ| ayamucyate ahamiti mameti ca vikalpaḥ|
priyavikalpaḥ katamaḥ| yaḥ śubha-manāpa-vastvālambano vikalpaḥ|
apriyavikalpaḥ katamaḥ| yo'śubhāmanāpa-vastvālambano vikalpaḥ|
priyāpriyobhayaviparīto vikalpaḥ katamaḥ| yaḥ śubhāśubha-manāpāmanāpatadubhayavivarjitavastvālambano vikalpaḥ| taccaitad dvayaṁ bhavati samāsataḥ vikalpaśca vikalpādhiṣṭhānaṁ vikalpālambanañca vastu| taccaitadubhayamanādikālikaṁ cānyonyahetukañca veditavyam| pūrvako vikalpaḥ pratyutpannasya vikalpālambanasya vastunaḥ prādurbhāvāya pratyutpannaṁ punarvikalpālambanaṁ vastu prādurbhūtaṁ pratyutpannasya tadālambanasya [vikalpasya] prādurbhāvāya hetuḥ| tatraitarhi vikalpasyāparijñānamāyatyāṁ tadālambanasya vastunaḥ prādurbhāvāya| tatsaṁbhāvācca punarniyataṁ tadadhiṣṭhānasyāpi tadāśritasya vikalpasya prādurbhāvo bhavati|
kathañca punarasya vikalpasya parijñānaṁ bhavati| catasṛbhiḥ paryeṣaṇābhiḥ caturvidhena ca yathābhūtaparijñānena|
catasraḥ paryeṣaṇāḥ katamāḥ| nāmaparyeṣaṇā| vastuparyeṣaṇā| svabhāvaprajñaptiparyeṣaṇā ca| viśeṣaprajñaptiparyeṣaṇā ca|
tatra nāmaparyeṣaṇā yadvodhisattvo nāmni nāmamātraṁ paśyati| evaṁ vastuni vastumātradarśanaṁ [vastu] paryeṣaṇā| svabhāvaprajñaptau svabhāvaprajñaptimātradarśanaṁ svabhāvaprajñaptiparyeṣaṇā| viśeṣaprajñaptau viśeṣaprajñaptimātradarśanaṁ viśeṣaprajñaptiparyeṣaṇā| sa nāmavastuno bhinnañca lakṣaṇaṁ paśyatyanuśliṣṭañca| nāmavastvanuśleṣasanniśritāṁ ca svabhāvaprajñapti viśeṣaprajñaptiñca[prati-] vidhyati|
catvāri yathābhūtaparijñānāni katamāni| nāmaiṣaṇāgataṁ yathābhūtaparijñānaṁ vastveṣaṇāgataṁ svabhāvaprajñaptyeṣaṇāgataṁ viśeṣaprajñaptyeṣaṇāgatañca yathābhūtaparijñānam|
nāmaiṣaṇāgataṁ yathābhūtaparijñānaṁ katamat| sa khalu bodhisattvo nāmni nāmamātratāṁ paryeṣya tannāmaivaṁ yathābhūtaṁ parijānāti itīdaṁ nāma ityarthaṁ vastuni vyavasthāpyate yāvadeva saṁjñārtha dṛṣṭyarthamupacārārtham| yadi rūpādisaṁjñake vastuni rūpamiti nāma na vyavasthāpyeta na kañcittadvastu rūpamitmevaṁ saṁjānīyāt| asaṁjānan samāropato nābhiniveśeta| anabhiniveśaṁ nābhilapet| iti yadevaṁ yathābhūtaṁ prajānāti| idamucyate nāmaiṣaṇāgataṁ yathābhūtaparijñānam|
vastveṣaṇāgataṁ yathābhūtaparijñānaṁ katamat| yataśca bodhisattvo [vastuni] vastumātratāṁ paryeṣya sarvābhilāpaviśliṣṭaṁ nirabhilāpyaṁ tadrūpādisaṁjñakaṁ vastu paśyati| idaṁ dvitīyaṁ yathābhūtaparijñānaṁ vastveṣaṇāgatam|
svabhāvaprajñaptyeṣaṇāgataṁ yathābhūtaparijñānaṁ katamat yataśca bodhisattvaḥ rūpādisaṁjñake vastuni svabhāvaprajñaptau prajñaptimātratāṁ paryeṣya tathā svabhāvaprajñaptyā atatsvabhāvasya vastunaḥ tatsvabhāvābhāsatāṁ yathābhūtaṁ pratividhyati prajānāti| tasya nirmāṇapratibimbapratiśrutkā-pratibhāsodakacandrasvapnamāyopamaṁ tatsvabhāvaṁ paśyataḥ tadābhāsamatanmayam idṁ tṛtīyaṁ yathābhūtaṁ parijñānaṁ sugambhīrārthagocaram|
viśeṣaprajñaptyeṣaṇāgataṁ yathābhūtaparijñānaṁ katamat| yataśca bodhisattvo viśeṣaprajñaptau prajñaptimātratāṁ paryeṣya tasmin rūpādisaṁjñake vastuni viśeṣaprajñaptimadvayārthena paśyati| na tadvastu bhāvo nābhāvaḥ| abhilāpyenātmanā'pariniṣpannatvānna bhāvaḥ| na punarabhāvo nirabhilāpyenātmanā vyavasthitatvāt| evaṁ na rūpī paramārthasatyatayā| nārūpī saṁvṛtisatyena tatra rūpopacāratayā| yathā bhāvaścābhāvaśca rūpī cārūpī ca| tathā sanidarśanānidarśanādayo viśeṣaprajñaptiparyāyāḥ sarve'nena nayenaivaṁ veditavyāḥ| iti yadetāṁ viśeṣaprajñaptimevamadvayārthena yathābhūtaṁ prajānāti| idamucyate viśeṣaprajñaptyeṣaṇāgataṁ yathābhūtaparijñānam|
tatra yo'sāvaṣṭavidho mithyāvikalpo bālānāṁ trivastujanako lokanirvartakaḥ so'sya caturvidhasya yathābhūtaparijñānasya vaikalyādasamavadhānātpravartate| tasmācca punarmithyāvikalpātsaṁkleśaḥ| saṁkleśātsaṁsārasaṁsṛtiḥ saṁsārasaṁsṛteḥ saṁsārānugataṁ jātijarāvyādhimaraṇādikaṁ duḥkhaṁ pravartate| yadā ca bodhisattvena caturvidhaṁ yathābhūtaparijñānaṁ niśritya so'ṣṭavidho vikalpaḥ parijñāto bhavati dṛṣṭe dharme tasya samyak parijñānādāyatyāṁ tadadhiṣṭhānasya tadālambanasya prapañcapatitasya vastunaḥ prādurbhāvo na bhavati| tasyānudayādaprādurbhāvāttadālambanasyāpi vikalpasyāyatyāṁ prādurbhāvo na bhavati| evaṁ tasya savastukasya vikalpasya nirodho yaḥ sa sarvaprapañcanirodho veditavyaḥ| evañca prapañcanirodho bodhisattvasya mahāyānaparinirvāṇamiti veditavyam| dṛṣṭe ca dharme tasya śreṣṭhatattvārtha gocarajñānasya viśuddhatvāt sarvatra vaśitāprāpti labhate sa bodhisattvaḥ| yaduta nirmāṇe'pi vicitre nairmāṇikyā ṛddhyā| pariṇāme ca vicitre pāriṇāmikyā ṛddhyā| sarvajñeyasya ca jñāne yāvadabhipretaṁ cāvasthāne| kāmakārataśca vinopakramaṁ cyutau|
sa evaṁ vaśitāprāptaḥ sarvasattvaśreṣṭho bhavati niruttaraḥ| evañca sarvatra vaśinastasya bodhisattvasya uttamāḥ pañcānuśaṁsā veditavyāḥ| paramāṁ cittaśāntimanuprāpto bhavati vihārapraśāntatayā na kleśapraśāntatayā| sarvavidyāsthāneṣu cāsyāvyāhataṁ pariśuddhaṁ paryavadātaṁ jñānadarśanaṁ pravartate| akhinnaśca bhavati sattvānāmarthe saṁsārasaṁsṛtyā| tathāgatānāñca sarvasandhāyavacanānyanupraviśati| na ca mahāyānādhimukteḥ saṁhāryo bhavatyaparapratyayatayā|
asya khalu pañcavidhasyānuśaṁsasya pañcavidhameva karma veditavyam| paramo dṛṣṭadharmasukhavihāro bodhisattvasya bodhāya prayoganiryātasya kāyikacaitasikasya vyāyāmaklamasya nāśāya cittaśānteranuśaṁsasyaitatkarma veditavyam| sarvabuddhadharmāṇāṁ paripāko bodhisattvasya sarvavidyāsthāneṣvavyāhatajñānatāyā anuśaṁsasyai tatkarma veditavyam| sattvaparipāko bodhisattvasya saṁsārākheditāyā anuśaṁsasyaitatkarma veditavyam| vineyānāmut pannotpannānāṁ saṁśayānāṁ prativinodanaṁ dharmanetryāśca dīrghakālaṁ parikarṣaṇaṁ sandhāraṇaṁ saddharmapratirūpakāṇāṁ śāsanāntardhāyakānāṁ parijñānaprakāśanāpakarṣaṇatayā sarvasandhāyavacanapraveśānuśaṁsasyaitatkarma veditavyam| sarvaparapravādinigraho dṛḍhavīryatā ca prāṇidhānāccācyutiḥ asaṁhāryatā'parapratyayatvānuśaṁsasyaitatkarma veditavyam|
evaṁ hi bodhisattvasya yāvat kiñcidbodhisattvakaraṇīyaṁ tatsarvamebhiḥ pañcabhiranuśaṁsakarmabhiḥ parigṛhītaṁ bhavati| tatpunaḥ karaṇīyaṁ katamat| asaṁkliṣṭañca ātmasukhaṁ buddhadharmaparipākaḥ sattvaparipākaḥ saddharmasya dhāraṇam acalapraṇidhānasyottaptavīryasya paravādavinigrahaśca|
tatra caturṇā tattvārthānāṁ prathamau dvau hīnau| tṛtīyo madhyamaḥ| caturtha uttamo veditavyaḥ|
bodhisattvabhūmāvādhāre yogasthāne caturthaṁ tattvārthapaṭalam||
prabhāvapaṭalam
tatra prabhāvo bodhisattvānāṁ katamaḥ| samāsataḥ samādhivaśitāprāptasya samādhivaśitāsanniśrayeṇocchāmātrāt sarvārthasamṛddhiḥ karmaṇyacittasya suparibhāvitacittasyāryaḥ prabhāva ityucyate| dharmāṇāñca yā mahāphalatā mahānuśaṁsatā sā teṣāṁ prabhāva ityucyate| pūrvaṁ mahāpuṇyasaṁbhāropacayād buddhānāṁ bodhisattvānāṁ ca sahajā āścaryādbhutadharmatā| ayamapi teṣāṁ sahajo'paraḥ prabhāvo veditavyaḥ|
sa khalveṣa prakārabhedena buddhabodhisattvānāṁ pañcavidho bhavati| abhijñāprabhāvo dharmaprabhāvaḥ sahajaśca prabhāvaḥ sādhāraṇaśca śrāvaka pratyekabudvairasādhāraṇaśca taiḥ|
tatra ṣaḍbhijñāḥ-ṛddhiviṣayo divyaṁ śrotraṁcetasaḥ paryāyaḥ pūrvanivāsānusmṛtiścyutyupapādadarśanamāsravakṣayajñānasākṣātkriyā ca abhijñāprabhāva ityucyate| tatra ṣaṭpāramitāḥ-dānaṁ śīlaṁ kṣāntirvīryaṁ dhyānaṁ prajñā ca dharmā ityucyante| teṣāṁ dharmāṇāṁ yo'nubhāvaḥ sa dharmaprabhāva ityucyate|
tatra ṛddhiḥ katamā| samāsato dvividhā| pāriṇāmikī nairmāṇikī ca| sā punardvidhāpyanekavidhā prakārabhedataḥ|
tatra pāriṇāmikyā ṛddheḥ prakāraprabhedaḥ katamaḥ| tadyathā kampanaṁ jvalanaṁ spharaṇaṁ vidarśanamanyathībhāvakaraṇaṁ gamanāgamanaṁ saṁkṣepaḥ prathanaṁ sarvarūpakāyapraveśanaṁ sabhāgatopasaṁkrāntirāvirbhāvastirobhāvaḥ vaśitvakaraṇaṁ pararddhayabhibhavanaṁ pratibhānadānaṁ smṛtidānaṁ sukhadānaṁ raśmipramokṣaśca ityevaṁbhāgīyā ṛddhi pāriṇāmikītyucyate|
tatra kampanam| iha tathāgataḥ samādhivaśitāprāpto vā karmaṇyacitto vā bodhisattvo vihāramapi kampayati| gṛhamapi grāmanagarakṣetramapi narakalokamapi tiryaglokamapi pretalokamapi manuṣyalokamapi devalokamapi cāturdvīpakamapi sāhasrikamapi lokadhātuṁ dvisāhasrikamapi trisāhasramahāsāhasramapi lokadhātuṁ trisāhasraśatamapi sahasramapi śatasahasramapi yāvadaprameyānasaṁkhyeyān trisāhasramahāsāhasrān lokadhātūn kampayati|
tatra jvalanam| ūrdhva kāyāt prajvalati| adhaḥkāyācchītalā vāridhārāḥ syandante| adhaḥkāyāt prajvalati| uparimāt kāyācchītalā vāridhārāḥ syandante| tejodhātumapi samāpadyate| sarvakāyena prajvalati| sarvakāyena prajvalitasya vividhā arciṣaḥ kāyānnirgacchanti nīlapītalohitāvadātamāñjiṣṭhāḥ sphaṭikavarṇāḥ|
tatra spharaṇam| yathāpi tadgṛhamapyābhayā spharati vihāramapi pūrvavadyāvadaprameyānasaṁkhyām lokadhātūnābhayā spharati pūrvavattadyathā kampane|
tatra vidarśanam| yathā sukhopaniṣaṇṇādyāgatāyāḥ śramaṇabrāhmaṇaśrāvakabodhisattvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragāyāḥ pariṣadaḥ tathāgato vā bodhisattvo vā apāyānapi vidarśayatyadhaḥ| devamanuṣyānapi vidarśayatyūrdhvam| tadanyāni ca buddhakṣetrāṇi vidarśayati| teṣu ca buddhabodhisattvān yāvadgaṅgānadībālukāsamānyapi buddhakṣetrāṇyatikramya yena nāmnā saṁśabditaṁ bhavati buddhakṣetraṁ tatra ca buddhakṣetre yannāmako bhavati tathāgataḥ tacca buddhakṣetraṁ darśayati tañca tathāgatam| tacca nāma vyapadiśati tasya buddhakṣetrasya tathāgatasya ca| tato'pyarvāgvidarśaṁyati vyapadiśati tato'pi pareṇa yatkāmaṁ yāvatkāmam|
tatrānyathībhāvakaraṇam| sa cet pṛthivīmapo'dhimucyate tattathaiva bhavati nānyathā| tejo vāyumadhimucyate tadapi tathaiva bhavati nānyathā| sa cedapaḥ pṛthivīmadhimucyate| sa cettejaḥ pṛthivīmadhimucyate| apo vāyumadhimucyate| sa cedvāyu pṛthivīmadhimucyate| apastejo'dhimucyate| sarvaṁ tattathaiva bhavati nānyathā| yathā mahābhūteṣvanyonyapariṇāme nānyathībhāvakriyā evaṁ rūpagandharasaspraṣṭavyeṣu veditavyam| sa cettṛṇaparṇagomayamṛttikādīni dravyāṇi bhojanapānayānavastrālaṅkārabhāṇḍopaskaragandhamālyavilopanamadhimucyate| pāṣāṇaśarkarakapālādīni ca maṇimuktāvaidūryaśaṅkhaśilāpravāḍamadhimucyate| himavantaṁ vā parvatarājamādiṁ kṛtvā sarvaparvatān suvarṇaṁmadhimucyate| tadapi sarvaṁ tathaiva bhavati nānyathā| tathā suvarṇānāṁ sattvānāṁ durvarṇatāmadhimucyate| durvarṇānāṁ suvarṇatām| tadubhayavivarjitānāṁ suvarṇatāṁ vā durvarṇatāṁ vā tadubhayaṁ vā| yathā suvarṇadurvarṇatāmevaṁ vyaṅgāvyaṅgatāṁ kṛśa sthūlatāmityevamādi yatkiñcidanyathā satsvalakṣaṇataḥ śakyarūpañcā [nyathā]'dhimucyate| tatsarvaṁ tathā bhavati yathā'dhimucyate|
tatra gamanāgamanam| tiraḥ kuḍyaṁ tiraḥ śailaṁ tiraḥ prākāramasajyamānena kāyena gacchati vistareṇa yāvadbrahmalokamupasaṁkrāmati pratyāgacchati ca yāvadakaniṣṭhādūrdhvaṁ tiryagvā punaryāvadaprameyānasaṁkhyeyāṁstrisāhasramahāsāhasrān lokadhātūn gacchati āgacchati ca kāyena vā audārikeṇa cāturmahābhautikena| dūraṁ cāsannamadhimucya manaḥsadṛśena vā javena gacchati cāgacchati ca|
tatra saṁkṣepaprathanam| himavantamapi parvatarājaṁ paramāṇumātramabhisaṁkṣipati| paramāṇumapi hima vantaṁ parvatarājaṁ pratānayati|
tatra sarvarūpakāyapraveśanam| mahatyā vicitrāyāḥ pariṣadaḥ purastāt sa grāmanigamatṛṇavana[-bhūmi-] parvataṁ rūpakāyamātmakāye praveśayati| sā ca sarvā pariṣattasminneva kāye praviṣṭamātmānaṁ saṁjānīte|
tatra sabhāgatopasaṁkrāntiḥ| kṣatriyapariṣada mupasaṁkrāmati| upasaṁkrāntasya yādṛśī teṣāṁ varṇapuṣkalatā bhavati tādṛśī tasya| yādṛśa ārohapariṇāhastādṛśastasya bhavati| yādṛśī svaraguptisteṣāṁ tādṛśī tasya bhavati| yañca te'rthaṁ mantrayante tamasāvarthaṁ mantrayate| yamapi te'rthaṁ na mantrayante tamapi so'rthaṁ na mantrayate| uttaraṁ caitānānudhārmyā kathayā saṁdarśayitvā samādāpayitvā samuttejayitvā saṁpraharṣayitvā'ntarddhīyate| antarhitañcainaṁ na prajānanti ko'nveṣo'ntarhito devo vā manuṣyo veti| yathā kṣatriyapariṣadamevaṁ brāhmaṇagṛhapatiśramaṇapariṣadaṁ cāturmahārājakāyikān devān trayastriṁśān yāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino devānevaṁ brahmakāyikān brahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhān śubhakṛssnān anabhrakān puṇyaprasavān bṛhatphalānasaṁjñisattvān abṛhān atapān sudṛśān sudarśanānakaniṣṭhān|
tatrāvirbhāvatirobhāvaḥ| mahatyā pariṣadaḥ purastācchatakṛtvaḥ sahasrakṛtvaḥ ato vā pareṇāntardhīyate| punaśca tathaivātmabhāva mupadarśayatyāviṣkaroti|
tatra vaśitvakaraṇam| yāvān kaścit sattvadhātuḥ taṁ sarva gamanāgamanasthānādyāsu kriyāsu saṁvartayati| sa cedasyai vaṁ bhavati gacchatu gacchati| tiṣṭhatu tiṣṭhati| āgacchatvāgacchati| bhāṣatāṁ bhāṣate|
tatra pararddhyabhibhavaḥ| tathāgatastadanyeṣāṁ sarvarddhimatāmṛdhyabhisaṁskāramabhibhūya yathākāmaṁ sarvaṁ saṁpādayati| niṣṭhāgato bodhisattva ekajātipratibaddhaśca caramabhaviko vā tathāgataṁ sthāpayitvā tulyajātīyañca bodhisattvaṁ tadanyeṣāṁ savaṣāmṛddhyabhisaṁskāramabhibhavati| tadanye bodhisattvā utkṛṣṭatarabhūmipraviṣṭāṁstulyajātīyāṁśca bodhisattvān sthāpayitvā tadanyeṣāṁ sarvarddhimatāmṛddhyabhisaṁskāramabhibhavanti|
tatra pratibhānadānam| pratibhā[na] dāne paryādatte pratibhānamupasaṁharati|
tatra smṛtidānam| dharmeṣu smṛtau pramuṣitāyāṁ smṛtimupasaṁharati|
tatra sukhadānam| ye'sya bhāṣamāṇasya dharmaṁ śṛṇvanti teṣāṁ tādṛśaṁ kāyikaṁ caitasikamanugrahamupasaṁharati pratiprasrabdhi sukham| yena te vigatanivaraṇā dharmaṁ śrṛṇvanti| tacca tāvatkālikayogena na tvatyantam dhātuvaiṣamikāṁścaupakramikānamanuṣyābhisṛṣṭāṁścopasargān vyupaśamayati|
tatra raśmipramokṣaḥ bodhisattvo vā tathāgato vā ṛddhyātadrūpān raśmīn kāyatpramuñcati ya ekatyā daśasu dikṣvaprameyāsaṁkhyeyeṣu lokadhātuṣu gatvā nārakāṇāṁ sattvānāṁ nārakāṇi duḥkhāni pratiprasrambhayati| ekatyā devalokasthānudārān devanāgayakṣagandharvāsuragaruḍakinnaramahoragān svabhavanasthān gatvā ihāgamanāya saṁcodayati| tathā tadanyalokadhātusthitān bodhisattvānihāgamanāya saṁcodayati daśasu dikṣvaprameyāsaṁkhyeyeṣu lokadhātuṣu| samāsatasthāgataḥ aprameyairasaṁkhyeyairnānāprakārai raśmibhirapramāṇānāṁ sattvānāṁ vicitramaprameyamasaṁkhyeyamarthaṁ karoti| te punarete sarve pāriṇāmikyā ṛddhyāḥ prakārā ekaikaśaḥ prabhidyamānā aprameyā asaṁkhyeyā veditavyāḥ| anyathā prakṛtyā vidyamānasya vastunastadanyathāvikārāpādanatā pariṇāma ityucyate| tasmādeṣā pāriṇāmikī ṛddhirityucyate|
tatra nairmāṇikī ṛddhiḥ katamā| samāsato nirvastukaṁ nirmāṇam| nirmāṇacittena yathākāmamabhisaṁskṛtaṁ smṛddhyatīyaṁ nairmāṇikī ṛddhirityucyate| sā cānekavidhā| kāyanirmāṇaṁ vāḍnirmāṇaṁ viṣayanirmāṇañca| tatpunaḥ kāyanirmāṇamātmano vā sadṛśaṁ visadṛśaṁ vā parasya vā sadṛśaṁ visadṛśaṁ vā nirmimīte| tatpunaḥ kāyanirmāṇamātmanastu pareṣāñca sadṛśāsadṛśam| indriyasabhāgamindriyādhiṣṭhānaṁ nirmimīte na tvindriyam| viṣayasadṛśamapi nirmāṇaṁ nirmimīte| tadyathā bhojanapānādi maṇimuktāvaidūryādi ca yatkiñcidrūpagandharasaspraṣṭavyasaṁgṛhītaṁ bāhyamupakaraṇaṁ tatsadṛśaṁ tadvinirmuktaṁ sarvaṁ yathākāmaṁ nirmimīte| tatpunarātmasabhāgamanekavidhaṁ bahu nānāprakāraṁ devanāga-[yakṣā] suragaruḍakinnaramahoragavarṇa manuṣyavarṇa tiryakpretanārakavarṇaṁ śrāvakavarṇaṁ pratyekabuddhavarṇaṁ bodhisattvavarṇaṁ tathāgatavarṇam| sa yadi tādṛśa eva bodhisattvo bhavati tādṛśameva nirmimīte| ātmasabhāgamasya tannirmāṇaṁ bhavati| anyathā tu visabhāgaṁ bhavati nirmāṇamātmanaḥ| sa cetparaṁ devabhūtaṁ tatsādṛśyena nirmimīte parasadṛśamasya tannirmāṇaṁ bhavati| sacedvaisādṛśyena nirmimīte paravisabhāgaṁ bhavati| yathā devabhūtamevaṁ yāvattathāgatabhūtaṁ veditavyam|
tatra prabhūtakāyanirmāṇaṁ katamat| iha tathāgato vā bodhisattvo vā daśasu dikṣvaprameyāsaṁkhyeyeṣu lokadhātuṣu sakṛdaprameyāsaṁkhyeyānāṁ sattvānām arthaṁ karoti tairvicitravarṇanirmitaiḥ| kiñcicca nirmāṇamadhitiṣṭhati yaduparate'pi bodhisattve tathāgete vā'nuvartata eva| kiñcinnirmāṇaṁ buddhabodhisattvānāṁ kevalaṁ sattvānāṁ vidarśanāya māyopamaṁ bhavati| kiñcitpunarbhūtaṁ bhojanapānayānavastrādimaṇimuktāvaidūryaśaṁkhaśīlāpravāḍādi ca nirmitaṁ bhavati| tathaiva nānyathā| yena vittopakaraṇonaiva vittopakaraṇakāryaṁ kriyate| idantāvat kāyanirmāṇaṁ viṣayanirmāṇaṁ ca|
vāṅnirmāṇaṁ punarasti susvaratāyuktam| asti viśadasvarānvitaṁ svasambaddhaṁ parasambaddhamasambaddhaṁ dharmadeśanāsaṁgṛhītaṁ pramattasaṁcodanā-saṁgṛhītañca|
tatra susvaratā| buddhabodhisattvānāṁ nirmito vāgvyāhāro gambhīro bhavati megharavaḥ kalaviṅkamanojñasvarasadṛśo hṛdayaṁgamaḥ gremaṇīyaḥ| paurī ca sā vāṅnirmitā bhavati valguvispaṣṭā vijñeyā śravaṇīyā apratikūlā aniśritā aparyantā|
tatra viśadasvaratā| ākāṁkṣamāṇaḥ tathāgato vā bodhisattvo vā vicitrāṁ devanāgayakṣāsura garuḍakinnaramahoragaśrāvakabodhisattvapariṣadaṁ sanniṣaṇṇāṁ sannipatitāṁ yāvadyojanaśatapariṣanmaṇḍalaparyantāṁ sarvāṁ svareṇa suparipūrṇena vijñāpayati ye'pi dūre ya'pyantike niṣaṇṇāḥ| ākāṁkṣamāṇaḥ sāhasrikacūḍikalokadhātun svareṇa vijñāpayati| dvisāhasraṁ vā trisāhasraṁ vā yāvaddaśasu dikṣvaprameyāsaṁkhyeyān lokadhātūn svareṇa vijñāpayati| tasmācca ghoṣādanekaprakārā sattvānāṁ dharmadeśanā niścarati| yā sattvānāmarthāya saṁvartate|
tatra svasambaddhaṁ vāṅnirmāṇaṁ yatsvayameva nirmitayā vācā dharmaṁ vā deśayati pramattaṁ vā saṁcodayati|
parasaṁbaddhaṁ punaryat paranirmitayā vācā dharmaṁ vā deśayati pramattaṁ vā saṁcodayati|
tatrāsambaddhaṁ vāṅnirmāṇaṁ yadākāśāt vāṅniścarati nirmitādvā na sattvasantānāt|
tatra dharmadeśanānirmāṇaṁ yat tatra tatra sammūḍhānāṁ yuktisaṁdarśanārtham|
tatra codanānirmāṇaṁ yadasammūḍhānāṁ pratilabdhaprasādānāṁ pramattānāṁ pramāde hrīsaṁjananāya apramāde ca samādāpanāya|
tadetadanekavidhaṁ nirmāṇam| samāsataḥ kāyanirmāṇaṁ vāṅnirmāṇaṁ viṣaya nirmāṇañca veditavyam| itīyaṁ nairmāṇikī ṛddhiḥ| eṣāpi caikaikaprakārabhedenāprameyā cāsaṁkhyeyā ca veditavyā|
sā punareṣā dvividhāpi ṛddhirbuddhabodhisattvānāṁ samāsato dve kārye niṣpādayati| āvarjayitvā vā ṛddhiprātihāryeṇa sattvān buddhaśāsane'vatārayati anugrahaṁ vā anekavidhaṁ bahu nānāprakāraṁ duḥkhitānāṁ sattvānāmupasaṁharati|
tatra pūrvenivāsajñānaṁ buddhabodhisattvānāṁ katamat| iha tathāgato vā bodhisattvo vā ātmanaivātmanastāvatpūrvanivāsaṁ samanusmarati amukā nāma te sattvā yatrāhamabhūvamevannāmeti vistareṇa yathāsūtraṁ sattvakāyadikaṁ sarvamanusmarati| yathā cātmanātmanaḥ samanusmarati tathā pareṣāmapi anusmārayati| svayameva ca pareṣāmanusmarati| ye'pi te sattvakāyāḥ pūrvānte yannivāsā stānapyātmanā smarati pareṣāṁ smārayati amukā nāma te sattvā yatrāhamabhūvamevaṁnāmeti vistareṇa| teṣāmapi sattvānāṁ tathaiva sarvaṁ pūrvenivāsamanusmarati yathaivātmano dṛṣṭadharme| sūkṣmamapi samanusmarati yatkiñcidalpaṁ vā prabhūtaṁ vā pūrvaceṣṭitaṁ pūrvameva cetayitvā apramuṣitam| nirantaramapi samanusmarati| kṣaṇaṁ nairantaryayogenāvicchinnaṁ yayaivānupūrvyā kṛtamitamapyanusmarati| yasya kalpagaṇanāyogena śakyā saṁkhyāṁ kartum aprameyāsaṁkhyeyamapyanusmarati| yasya kalpagaṇanāyogenāśakyā saṁkhyāṁ kartum avyāhatamasya samāsataḥ pūrvenivāsajñānaṁ pravartate yatreṣṭaṁ yatheṣṭaṁ yāvadiṣṭam| evaṁrūpo bodhisattvasya tathāgatasya ca pūrvenivāsasaṁgṛhītaḥ prabhāvaḥ| sa tena pūrvenivāsānusmṛtijñānena jātakān pūrvān bodhisattvacaryāṁ sattvānāṁ buddhe bhagavati prasādajananārthaṁ gauravotpādanārthaṁ ca vicitrānanekaprakārān prakāśayati itivṛttakāṁśca pūrvayogapratisaṁyuktān sattvānāṁ karmaphalavipākamārabhya| śāśvatadṛṣṭikānāṁ ca sattvānāṁ śāśvatadṛṣṭiṁ nāśayati tadyathā pūrvāntakalpakānāṁ śāśvatavādināmekatya-śāśvatikānāṁ vā|
divyaṁ śrotrajñānaṁ buddhabodhisattvānāṁ katamat| iha tathāgato vā bodhisattvo vā divyena śrotreṇa divyān mānuṣyakān śabdānāryānapyanāryānapi ghanānapyaṇukānapi vyaktānapyavktānapi nirmitānapyanirmitānapi dūrāntikasthān śṛṇoti|
tatra divyāḥ śabdāḥ ūrdhvaṁ yāvadakaniṣṭhabhavanopapannānāṁ sattvānām| sa cetpareṇābhogaṁ na karoti atha karoti tato'pi pareṇānyeṣūrdhvaṁ lokadhātuṣu śṛṇoti|
tatra mānuṣyakāḥ śabdāḥ| tiryak sarvacāturdvīpakopapannānāṁ sattvānām|
tatrāryāḥ śabdāḥ| ye buddhānāṁ buddhaśrāvakānāṁ ca bodhisattvānāṁ pratyekabuddhānāñca| teṣāṁ vā'ntikācchrutvānuśrāvayatāṁ tadanyeṣāṁ sattvānām| tadyathā saṁdarśayatāṁ samādāpayatāṁ vā samuttejayatāṁ saṁpraharṣayatāṁ kuśalasamādānamārabhyākuśalatyāgañca| tathā'saṁkliṣṭacittānāmuddeśaḥ svādhyāyo viniścayaḥ samyak codanā smāraṇāvavādānuśāsanī iti yadvā punaranyadapi kiñcit subhāṣitaṁ sulapitamarthopasaṁhitam| amī ucyante āryāḥ śabdāḥ|
tatrānāryāḥ śabdāḥ| ye sattvānāṁ mṛṣāvādapaiśunyapārūṣyasaṁbhinnapralāpaśabdā adho vā'pāyopapannānāmūrdhvaṁ vā devopapannānāṁ tiryagvā manuṣyeṣūpapannānām|
tatra ghanāḥ śabdāḥ| ye mahāsattvasaṁghaśabdā vā vividhairvā kāraṇaiḥ kāryamāṇānāmārttasvaraṁ kandamānānāṁ vikrośatāṁ vā meghastanitaśabdā vā śaṁkhabherīpaṭahaśabdā vā|
aṇukāḥ śabdāḥ| antato yāvat karṇajāpaśabdāḥ|
vyaktāḥ śabdāḥ| yeṣāmartho vijñāyate|
avyaktāḥ śabdāḥ| yeṣāmartho na vijñāyate| tadyathā drāmiḍānāṁmantrāṇāṁ vāyuvanaspatiśukasārikākokilajīvaṁjīvakādīnām|
tatra nirmitāḥ śabdāḥ| ye ṛddhimadbhiścetovaśiprāptairvā ṛddhyabhisaṁskṛtāḥ|
dūrāḥ śabdāḥ| yatra grāme kṣetre vihāre vā tathāgato vā bodhisattvo vā viharati tatra ye śabdā niścaranti tān sthāpayitvā tadanyatra yāvadaprameyāsaṁkhyeyeṣu lokadhātuṣu|
cyutyupapattijñānaṁ buddhabodhisattvānāṁ katamat| iha tathāgato vā bodhisattvo vā divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa sattvān paśyati cyutikāle'pi cyutānapi suvarṇadurvarṇān hīnapraṇītānaparānte ca jātān| vṛddheścānvayādindriyāṇāṁ paripākādvicitre kāyaceṣṭite kuśalākuśalāvyākṛteṣu pravartamānān| tathāvabhāsamapi paśyati jānīte sūkṣmamapi paśyati| yadrūpaṁ nirmitaṁ yacca divyamacchaṁ rūpamadho yāvadavīcimūrdhvaṁ yāvadakaniṣṭhabhavanam| sa cedadha ūrdhvaṁ vānyeṣu lokadhātuṣu rūpadarśanamārabhyābhogaṁ karoti tiryagyāvadaprameyeṣvasaṁkhyeyeṣu lokadhātuṣu sarvaṁ rūpagataṁ paśyati| antatasteṣu teṣu buddhakṣetreṣu tāṁstāṁstathāgatān vicitreṣu mahatsu parṣanmaṇḍaleṣu niṣaṇṇān dharma deśayataḥ paśyati| tatra divyena cakṣuṣā tathāgato vā bodhisattvo vā daśasu dikṣu kāyaceṣṭitaṁ śubhāśubhaṁ dṛṣṭvā yathāyogaṁ yathārha teṣu sattveṣu pratipadyate| divyena ca śrotreṇa vākceṣṭitaṁ śubhāśubhaṁ śrutvā teṣu sattveṣu yathāyogaṁ yathārhaṁ pratipadyate| evaṁ divyena cakṣuṣā divyena śrotreṇa bodhisattvastathāgato vā samāsena karma karoti|
tatra cetaḥparyāyajñānaṁ buddhabodhisattvānāṁ katamat| iha bodhisattvo vā tathāgato vā pareṣāṁ daśasu dikṣvaprameyāsaṁkhyeyeṣu lokadhātuṣu sattvānāṁ kleśaparyavasthitamapi cittaṁ jānāti| vigatakleśaparyavasthānamapi kleśasānubandhaṁ sānuśayamapi kleśaniranubandhaṁ niranuśayamapi mithyāpraṇihitamapi cittaṁ jānāti| tadyathā tīrthikacittaṁ sāmiṣābhiprāyasya kliṣṭamapi cittaṁ samyak praṇihitamapi cittaṁ jānāti| etadviparyayeṇa hīnamapi cittaṁ jānāti| tadyathā kāmadhātūpapannānāṁ sarvasattvānāmantato mṛgapakṣiṇāmapi| madhyamacittaṁ jānāti tadyathā sarveṣāṁ rūpadhātūpapannānāṁ sattvānām| praṇītamapi cittaṁ jānāti tadyathā sarveṣāmārūpyopapannāṁ sattvānām| sukhaprasaṁyuktamapi duḥkhaprasaṁyuktamapyaduḥkhāsukhavedanāsaṁprayuktamapi cittaṁ jānāti| ekena paracittajñānenaikasya sattvasya yasya yadyathā yādṛśaṁ yāvaccitaṁ pratyupasthitaṁ bhavati tatsakṛdyathābhūtaṁ prajānāti| ekenaiva paracittajñānena prabhūtānāmapi sattvānāṁ yeṣāṁ yadyathā yādṛśaṁ yāvaccittaṁ pratyupasthitaṁ bhavati tadapi sakṛdyathābhūtaṁ prajānāti| sā punariyamabhijñā buddhasya bodhisattvānāmindriyaparāparajñānāya sattvānāṁ nānādhimuktijñānāya nānādhātucaritajñānāya yathāyogañca pratipatsu citrāsu nirvāṇapuraḥsarīṣu samyaksanniyogāya| idamasyāḥ karma veditavyam|
tatrāsravakṣayajñānaṁ buddhabodhisattvānāṁ katamat| iha tathāgato vā bodhisattvo vā kleśānāṁ kṣayaprāptiṁ yathābhūtaṁ prajānāti| prāpto mayā parairvā āsravakṣayo na veti| āsravakṣayaprāptyupāyamapyātmanaḥ pareṣāñca yathābhūtaṁ prajānāti| yathā upāyamevamanupāyamapi yathābhūtaṁ prajānāti| āsravakṣayaprāptāvabhimānaṁ pareṣāṁ yathābhūtaṁ prajānāti| nirabhimānamapi yathābhūtaṁ prajānāti| bodhisattvaḥ punaḥ sarvaṁ caitat prajānātyāsravakṣayañca svayaṁ na sākṣātkaroti| ataḥ sāsravañca svayaṁ na sākṣātkaroti| ataḥ sāsravāñca vastu bodhisattvaḥ sahasravairna vijahāti| tatra ca vicarati sāsrave vastuni| na ca saṁkliśyata iti so'sya sarvaprabhāvāṇāṁ mahattamaḥ prabhāvo veditavyaḥ| tena khalvāsravakṣayajñānena buddhabodhisattvāḥ svayaṁ na kliśyante| pareṣāñca vyapadiśantya bhimānañca nāśayanti| idamasya karma veditavyam|
tatra dharmaprabhāvaḥ katamaḥ| dānaprabhāvaḥ śīlakṣāntivīryadhyānaprajñāprabhāvaśca| sa punareṣa dānādīnāṁ dharmāṇāṁ prabhāvaḥ samāsataścaturbhirākārairveditavyaḥ| vipakṣaprahāṇataḥ saṁbhāraparipākataḥ svaparānugrahataḥ āyatyāṁ phaladānataśca|
dānaṁ dadad bodhisattvo dānavipakṣaṁ mātsaryaṁ prajahāti| ātmano bodhisaṁbhārabhūtañca bhavati tadasya dānam| dānena ca saṁgrahavastunā sattvān paripācayati| pūrvaṁ dānāt sumanā dadaccittaṁ prasādayati| dattvā cāvipratisārī| triṣu kāleṣu pramuditacittatayā ātmānamanugṛhaṇāti| pareṣāṁ ca jighatsāpipāsāśotoṣṇavyādhīcchāvighātabhayaduḥkhāpanayanāt paramanugṛhṇāti| paratra ca yatra yatra pratyājāyate āḍhyo bhavati mahābhogo mahāpakṣo mahāparivāra ityeṣa caturākāro dānasya prabhāvo nāta uttari nāto bhūyaḥ|
kāyavāksaṁvaraśīlaṁ samādadāno bodhisattvaḥ śīlavipakṣaṁ dauḥśīlyaṁ prajahāti| bodheśca saṁbhārabhūtaṁ bhavati tadasya śīlasamādānam| samānārthatayā ca saṁgrahavastunā sattvān paripācayati| dauḥśīlyapratyayaṁ bhayamavadyaṁ vairaṁ prajahadātmānamanugṛhaṇāti sukhaṁ svapan sukhaṁ pratibudhyamānaḥ| tathā śīlavato'vipratisāraḥ prāmodyaṁ yāvaccittasamādhiḥ| ityevamātmānamanugṛhṇāti| sarvasattvānāñca sarvaprakārairaviheṭhanatayā abhayamanuprayacchati| evaṁ paramapyanugṛhṇāti| tannidānañca kāyasya bhedātsugatau svargaloke deveṣūpapadyate| ityayaṁ caturākāraḥ prabhāvaḥ śīlasya| nāta uttari nāto bhūyaḥ|
kṣamo bodhisattvaḥ kṣāntivipakṣamakṣānti prajahāti| bodheśca saṁbhārabhūtā sāsya kṣānti rbhavati| samānārthatayaiva ca sattvān paripācayati| ātmānañca parañca mahato bhayātparitrāyamāṇastayā kṣyāntyā ātmānañca paraṁścānugṛhṇāti| tato nidānañca bodhisattva āyatyāmavairabahulo bhavatyabhedabahulaścāduḥkhadaurmanasyabahulaḥ| dṛṣṭe ca dharme'vipratisārī kālaṁ karoti| kāyasya ca bhedātsugatau svargaloke deveṣūpapadyate| ityayañcaturākāraḥ kṣānteḥ prabhāvo nāta uttari nāto bhūyaḥ|
ārabdhavīryo bodhisattvo viharan vīryavipakṣaṁ kausīdyaṁ prajahāti| bodheśca saṁbhārabhūtaṁ bhavati sanniśrayaśca tadvīryam| samānārthatayaiva ca sattvān paripācayati| ārabdhavīryaśca sukhaṁ sparśaṁ viharannavyavakīrṇaḥ pāpakairakuśalairdharmaḥ pūrveṇāparaṁ viśeṣādhigamaṁ paśyan prītiprāmodyenātmānamanugṛhṇāti| kuśalapakṣābhiyuktaśca paraṁ na kāyena vācā vā viheṭhayati| pareṣāṁ cārabdhavīryatāyāṁ chandaṁ janayati| evaṁ paramapyanugṛhṇāti| hetubalikaśca bhavati āyatyāṁ puruṣakārābhirataśca| ityayaṁ caturākāro vīryaprabhāvaḥ| nāta uttari nāto bhūyaḥ|
dhyānaṁ samāpadyamāno bodhisattvo dhyānavipakṣaṁ kleśaṁ kāma vitarkaprītisukharūpasaṁjñādīṁścopakleśān prajahāti| bodheśca saṁbhārabhūtaṁ sanniśrayabhūtaṁ bhavati tadasya dhyānam| samānārthatayaiva ca sattvān paripācayati| dṛṣṭadharmasukhavihāratayātmānamanugṛhṇāti| śāntapraśāntavītarāgacittatayā sattveṣvavyābādhyo bhavannavikopyaḥ paramapyanugṛhṇāti| jñānaviśuddhirabhijñānirhāraviśuddhirdevopapattiścāyatyāṁ dhyānaphalam| ityeṣa caturākāro dhyānaprabhāvo nāta uttari nāto bhūyaḥ|
prajñāvān bodhisattvaḥ prajñāvipakṣamavidyāṁ prajahāti| bodheśca saṁbhārabhūtā bhavatyasya sā prajñā| dānenāpi priyavāditayāpyarthacaryayāpi samānārthatayāpi ca sattvān paripācayati| jñeyavastu-yathārtha-pratyavagamopasaṁhitenodāreṇa prītiprāmodyenātmānamanugṛhṇāti| sarvatra nyāyopadeśena dṛṣṭe dharme saṁparāye ca hitasukhābhyāṁ sattvānapyanugṛhṇāti| sarvakuśalamūlaparigrahañca tayā samyakkaroti| āyatyāñca dvividhamapyāvaraṇavisaṁyogaṁ sākṣātkaroti kleśāvaraṇavisaṁyogaṁ jñeyāvaraṇavisaṁyogañca| ityayaṁ caturākāraḥ prajñāyāḥ prabhāvaḥ| nāta uttari nāto bhūyaḥ| ayamucyate dharmaprabhāvaḥ|
sahajaḥ prabhāvo buddhabodhisattvānāṁ katamaḥ| prakṛtijātismaratā| sattvānāmarthe apratisaṁkhyāya dīrghakālikavicitra-tīvranirantaraduḥkhasahiṣṇutā| sattvānāmevārthe sattvārthasaṁpādakena duḥkhena modanā| tuṣiteṣu copapannasya yāvadāyustuṣiteṣvavasthānam| tribhiśca sthānaistuṣitopapannānāṁ tadanyeṣāṁ deva putrāṇāmabhibhavaḥ divyenāyuṣā divyena varṇena divyena yaśasā| upapadyamānasya ca mātuḥ kukṣāvudāreṇāvabhāsena lokadhātuspharaṇaṁ saṁprajānataśca mātuḥ kukṣipraveśaḥ sthānaṁ nirgamo janma ca| jātamātrasya ca pṛthivyāṁ saptapadagamanamaparigṛhītasyākenacit| vācaśca bhāṣaṇā jātasya codāradevanāgayakṣāsuragaruḍakinnaramahoragairdivyaimālyairvādyairdhūpaiścelavikṣepaiśchatradhva-japatākādibhirvarapravarābhiḥ pūjākarma| niruttaraiśca dvātriṁśatā mahāpuruṣalakṣaṇaiḥ sulakṣitagātratā| carame ca bhave paścime janmani sarvapratyarthikairmārānīkairapi sarvopakramaiścābādhyatā| bodhimaṇḍe ca niṣaṇṇasya maitryā sarvamārabalaparājayaḥ| sarvaparvasu caikaikasminnārāyaṇa balasanniviṣṭatā| dahrasyaiva kumārakasya svayameva kauśalakṛtāvinaḥ| sarvalaukikaśilpasthānānāṁ tvaritatvaritamanupraveśaḥ| svayañcānācārya kamekākina eva ca trisāhasramahāsāhasre mahābodherabhisaṁbodhaḥ| brahmaṇā ca sahāṁpatinā svayamupasaṁkramya loke saddharmadeśanāyai adhyeṣaṇā| mahāmegharavāpratisaṁvedanā| avyutthānatayā ca samāpatteḥ śāntatā| bodhisattve ca mṛgapakṣiṇāmapyantataḥ kṣudramṛgāṇāmapi paramā viśvāsyatā| sarvakālamupasaṁkramaṇaṁ tasya cāntike yathā kāmavihāritā| tiraścāmantikāttathāgatasya pūjā tadyathā markaṭo madhvaneḍakaṁ tathāgatāyānupradattavān| pratigṛhīte ca tasmin bhagavatā sa markaṭo hṛṣṭamānasaḥ pratyavasṛṣṭaḥ sa nṛtyamānaḥ| bhagavantamevoddiśya tathāgataḥ snāsyati taṁ snāpayiṣyāmīti meghapratīkṣaṇā| vṛkṣamūle ca bodhisattvasya tathāgatasya vā santiṣṭhatastasya sarvavṛkṣāṇāṁ prācīnanimnāsu chāyāsu tasya vṛkṣasya chāyayā kāyāvijahanatā| ṣaḍbhirvarṣairabhisaṁbuddhabodhestathāgatasyāvatāragaveṣiṇo'pi mārasyālabdhāvatāratā| sārūpya sahagatāyāśca smṛteḥ satatasamitaṁ pratyupasthānatā| smṛtasya ca pratisaṁviditānāṁ vedanānāṁ saṁjñānāṁ vitarkāṇāmutpādaḥ sthānaṁ nirodhaśca|
tathā darśanānugrahakaraḥ sahajaḥ prabhāvo buddhānāmāryacāravihārasaṁgṛhītaśca|
tatra darśanānugrahakaraḥ| tadyathā unmattāḥ kṣiptacittāḥ tathāgataṁ dṛṣṭvā svacittaṁ pratilabhante| vilomagarbhāḥ striyaḥ anulomagarbhā bhavanti| andhāścakṣūṁṣi pratilabhante badhirāḥ śrotrāṇi| raktānāṁ rāgaparyavasthānāṁ vigacchati dviṣṭānāṁ dveṣaparyavasthānaṁ mūḍhānāṁ mohaparyavasthānam| ityayamevaṁbhāgīyo darśanānugrahakaraḥ sahajaḥ prabhāvo veditavyaḥ|
tatrāryacāravihārasaṁgṛhītaḥ sahajaḥ prabhāvaḥ| tadyathā dakṣiṇena pārśvena siṁhaśayyāṁ kalpayati| sa cāsya tṛṇaparṇasaṁstara ekapārśvādhiśayito bhavati| avikopitastathāgatārhatsamyaksaṁbuddhaḥ śayānaḥ| na cāsya vāyuḥ kāyāccīvaramapakarṣati| siṁhagatimapi gacchati| ṛṣabhagatimapi gacchati| dakṣiṇaṁ pādaṁ tatprathamata uddharati| tato vāmena pādenānugacchati| gacchataścāsya uccā bhūmipradeśā nīcā bhavanti| nīcā ścoccāḥ| samāḥ pāṇitalajātāḥ| apagatapāṣāṇaśarkarakapālāḥ| vivekanimnena ca cittena grāmaṁ praviśati| praviśataścāsya nīcāni dvārāṇi uccāni bhavanti| āhāramāharato naikaudanapulākamapyatibhinnaṁ praviśati| na cāvaśiṣṭaṁ bhavati yāvad dvitīyamālopaṁ prakṣipati| ityayamevaṁbhāgīya āryacāravihārasaṁgṛhītaḥ prabhāvo veditavyaḥ| parinirvāṇasamaye ca mahāpṛthivīcāla ulkāpātā diśo dāhā antarikṣe devadundubhīnāmabhinadanam| so'pi sahaja eva tathāgatānāṁ prabhāvo nābhijñāsaṁskṛtaḥ| ayaṁ buddhabodhisattvānāṁ sahajaḥ prabhāva ityucyate|
tatra katamo buddhabodhisattvānāṁ śrāvakapratyekabuddhairasādhāraṇaḥ prabhāvaḥ|
katamaśca sādhāraṇaḥ| asādhāraṇatā samāsatastribhirākārairveditavyā| sūkṣmataḥ prakārato dhātutaśca| iha tathāgato bodhisattvo vā'prameyāsaṁkhyeyānāṁ sattvānāmaprameyāsaṁkhyena prabhāvopāyena yathā'rthakriyā bhavati tadyathābhūtaṁ prajānāti| evaṁ sūkṣmataḥ| sarvaprakāreṇa cābhijñāprabhāveṇa dharmaprabhāveṇa sahajena prabhāveṇa samanvāgato bhavati| evaṁ prakārataḥ| sarvalokadhātavaḥ sarvasattvadhātavaścāsya prabhāvaviṣayañca bhavati| evaṁ dhātutaḥ| śrāvakasya tu saha sattvadhātunā dvisāhasro lokadhāturabhijñāviṣayaḥ| pratyekabuddhasya sarva eva trisāhasro'bhijñāviṣayaḥ| tatkasya hetoḥ| tathā hi te ekasyaivātmano damāya pratipannāḥ| no tu sarvasattvānām| tasmātteṣāmeka eva dhātuḥ paramaprabhāvaviṣayo bhavati| etānākārān sthāpayitvā buddhabodhisattvānāṁ tadanyaḥ prabhāvaḥ śrāvakapratyekabuddhaiḥ sādhāraṇo veditavyaḥ| tadevaṁ sati śrāvakapratyekabuddhā eva tāvadbuddhabodhisattvaiḥ saha na tulyābhijñā bhavanti| kutaḥ punaḥ sarve devamanuṣyāstīrthyāḥ pṛthagjanāśca|
yaścāpi prātihāryaprabhāvo buddhabodhisattvānāmṛddhyādeśanānuśāsti-saṁgṛhītaḥ so'pyabhijñāprabhāva eva yathāyogaṁ praviṣṭo veditavyaḥ ṛddhiviṣayacetasaḥ paryāyāsravakṣayajñānābhijñāprabhāveṣu|
bodhisattvabhūmāvādhāre yogasthāne pañcamaṁ prabhāvapaṭalam||5||
paripākapaṭalam
tatra paripākaḥ katamaḥ| paripākaḥ samāsataḥ ṣaḍbhirākārairveditavyaḥ| svabhāvato'pi paripācya pudgalato'pi paripākaprakārabhedato'pi paripākopāyato'pi paripācakapudgalato'pi paripakvapudgala-lakṣaṇato'pi ca|
tatrāyaṁ paripākasvabhāvaḥ| kuśaladharmavīje sati kuśalānāṁ dharmāṇāmāsevanānvayād yā kleśajñeyāvaraṇaprahāṇaviśuddhyanukūlā kāyacittakarmaṇyatā kalyatā samyak prayoganiṣṭhā yatra sthitāḥ śāstāraṁ vā āgamyānāgamya vā śāstāraṁ bhavyo bhavati pratibalo'nantaraṁ kleśāvaraṇaprahāṇaṁ vā sākṣātkartuṁ jñeyāvaraṇaprahāṇaṁ vā| tadyathā vraṇo yadā paripāṭanāya niṣṭhāgato bhavatyanantaraṁ pāṭanārhaḥ| saḥ paripakva ityucyate| ghaṭaghaṭīśarāvādi ca mṛnmayaṁ bhāṇḍaṁ yadā paribhogāya niṣṭhāgataṁ bhavati anantaraṁ paribhogārha tadā parikvamityucyate| phalāni vā āmrapanasādīni yadā paribhogāya niṣṭhāgatāni bhavantyanantaraṁ paribhogārhāṇi tadā paripakvānītyucyante| evameva kuśalānāṁ dharmāṇāmāsevanānvayād asau samyak prayoganiṣṭhā anantaraṁ viśuddhye saṁvartate| sa paripākasvabhāvaḥ|
tatra paripācyāḥ pudgalāḥ samāsataścatvāraḥ| śrāvakagotraḥ śrāvakayāne| pratyekabuddhagotraḥ pratyekabuddhayāne| buddhagotro mahāyāne paripācayitavyaḥ| agotrastho'pi pudgalaḥ sugatigamanāya paripācayitavyo bhavati| bodhisattvānāṁ buddhānāñca bhagavatām ityete catvāraḥ pudgalāḥ eṣu caturṣu vastuṣu paripācayitavyāḥ| evaṁ paripācyapudgalataḥ paripāko veditavyaḥ|
tatra paripākaprabhedaḥ katamaḥ| samāsataḥ ṣaḍvidhaḥ paripākaḥ| indriyaparipākaḥ kuśalamūlaparipākaḥ jñānaparipākaśca mṛdumadhyādhimātraśca paripākaḥ|
tatrendriyaparipākaḥ| yā āryurvarṇakulaiśvaryasampadādeyavacanatā maheśākhyatāmanuṣyatvaṁ mahotsāhatā yāmāśrayaparipākaphalasaṁpadamāgamya bhavyo bhavatyātaptānuprayogāyāparikhinnamānasaśca bhavati sarvavidyāsthānasamudāgamābhiyogeṣu|
kuśalamūlaparipākaḥ katamaḥ| yā prakṛtyā mandarajaskatāyāmāgamya prakṛtyaivāsya pāpakeṣvakuśaleṣu dharmeṣu| cittaṁ na krāmati mandanivaraṇaśca bhavati mandavitarka ṛjupradakṣiṇagrāhī|
jñānaparipākaḥ katamaḥ| smṛtimān bhavati meghāvī pratibalaśca bhavati subhāṣitadurbhāṣitānāṁ dharmāṇāmarthasya ājñānāyodgrahaṇāya dhāraṇāya prativedhāya| sahajayā prajñayā samanvāgato bhavati yāṁ prajñāmāgamya bhavyo bhavati pratibalaḥ sarvato'tyantaṁ sarvakleśāccittaṁ vimocayitum| tatrendriyaparipākena vipākāvaraṇādvimukto bhavati| kuśalamūlaparipākena karmāvaraṇādvimukto bhavati| jñānaparipākena kleśāvaṇādvimukto bhavati|
mṛduparipākaḥ katamaḥ| dvābhyāṁ kāraṇābhyāṁ mṛduḥ paripāko bhavati| adīrghakālābhyāsataścendriyakuśalamūlajñānaparipākahetoḥ aparipuṣṭanihīnahetvabhyāsataśca| madhyaḥ paripāko'nayoreva dvayoḥ kāraṇayoranyataravaikalyādanyatarasānnidhyācca veditavyaḥ| adhimātraḥ punaḥ paripāka ubhayoranayoḥ kāraṇayoravaikalyādveditavyaḥ|
tatra paripākopāyaḥ katamaḥ| sa saptaviṁśatividho veditavyaḥ| dhātupuṣṭayā vartaṁmānapratyayopasaṁhārataḥ avatārato ratigrahaṇataḥ ādiprasthānataḥ anādiprasthānataḥ śuddhidūrataḥ śuddhyāsannataḥ prayogataḥ āśayataḥ āmiṣopasaṁhārataḥ dharmopasaṁhārataḥ ṛddhyāvarjanatayā dharmadeśanayā guhyadharmākhyānataḥ vivṛtadharmākhyānataḥ mṛduprayogato madhyaprayogataḥ adhimātraprayogataḥ śravaṇataḥ cintanato bhāvanataḥ saṁgrahaṇato nigrahaṇataḥ svayaṁkṛtataḥ parādhyeṣaṇataḥ tadubhayataśca|
tatra dhātupuṣṭiḥ katamā| yā prakṛtyā kuśaladharmabījasaṁpadaṁ niśritya pūrvakuśaladharmābhyāsāduttarottarāṇāṁ kuśaladharmabījānāṁ paripuṣṭatarā paripuṣṭatamā utpattiḥ sthitiḥ| iyamucyate dhātupuṣṭiḥ|
tatra vartamānapratyayopasaṁhāraḥ katamaḥ| dṛṣṭe dharme aviparītā dharmadeśanā| tatra cāviparītagrāhitā| yathāvaddharmānudharmapratipattiśca| tatra dhātupuṣṭeḥ pūrvakeṇa hetunā vartamānaḥ paripāko nivartate| vartamānapratyayopasaṁhārato vartamāna evaṁ heturvartamānaḥ paripāko veditavyaḥ|
tatrāvatāraḥ katamaḥ| śraddhāpratilambhamadhipatiṁ kṛtvā āgārikasya duścaritavivekaśikṣāpadasamādānam| anāgārikāṁ vā pravrajataḥ kāmavivekaśikṣāpadasamādānam|
ratigrāhaḥ katamaḥ| yā sarvaduḥkha-nairyāṇikīñca pratipadaṁ kāmasukhātmaklamathānta-vivarjitāñca sukhāṁ pratipadamāgamya svākhyāte dharmavinaye śāsanābhiratiḥ
tatrādiprasthānaṁ katamat| ya eva tatprathamataḥ saṁvejanīyeṣu dharmeṣu saṁvegamāgamya nyāyārthapratipādane cānuśaṁsāṁ viditvā'vatāraḥ| idamevādiprasthānamityucyate|
anādiprasthānaṁ katamat| yā avatīrṇasya pudgalasya paripācyamānatāyāṁ vartamānasya bodhisattvebhyo buddhebhyaścānadhyupekṣāmāgamya vivṛtānāñca sthānānāṁ bhūyo bhūyaḥ uttānakriyāmāgamya uttarottaraparipākagamanatā|
tatra viśuddhidūratā katamā| yat kausīdyaṁ vā āgamya pratyayavaidhuryaṁ vā mahatā dīrgheṇa kālena prabhūtairjanmāntarāparivartaiḥ kalpaparivartairvā bhavyo bhavati viśuddhaye| etadviparyayeṇa viśuddhyāsannatā veditavyā|
tatra prayogaḥ katamaḥ| yā svārthaprāptau tīvracchandatāmāgamya vinipātabhayaṁ vā'mutra dṛṣṭe vā dharme parato'yaśobhayamāgamya śikṣāpadeṣvanupālanā sātatyakāritā satkṛtyakāritā ca|
tatrāśayaḥ katamaḥ| dharmeṣu ca yā samyak santīraṇā-kṣāntimāgamyāsmāddharmavinayādasaṁhāryatāyai pareṣāñcādhigame'bhisaṁpratyaya guṇasaṁbhāvanāmāgamya yā triṣu ratneṣu svārthaprāptau cāvicalā śraddhadhānatā|
ābhiṣopasaṁhāraḥ katamaḥ| yaḥ sarveṇa ca sarvaṁ bhojanapānādivikalānāṁ bhojanapānādyupasaṁhāraḥ| anukūlapānabhojanādivikālānāñcānukūlapānabhojanādyupasaṁhāraḥ|
tatra dharmopasaṁhāraḥ katamaḥ| yaduddeśato vā dharmāṇāmanupradānaṁ samyagarthavivaraṇato vā|
ṛddhyāvarjanatā katamā| yā ṛddhimata ṛddhiprātihāryavidarśanā sattvānukampayā sattvānāmāśayaviśuddhiṁ vā'dhipatiṁ kṛtvā prayogaviśuddhiṁ vā ete sattvāḥ prātihāryaṁ dṛṣṭvā śrutvā vā āśayaśuddhiṁ vā śāsane pratilapsyante prayokṣyante samyagiti| te ca tena prātihāryeṇāvarjitamānasā āśayaśuddhiṁ vā pratilabhante prayujyante vā samyak|
tatra deśanā katamā| svayaṁ svārthaprāptāvaśaktasya saddharmadeśanā samyak pratipattisahāyabhūtā| śaktasyāpi ca kṣiprābhijñatāyai anukūlā saddharmadeśanā|
tatra guhyadharmākhyānaṁ katamat| yā bālaprajñānāṁ sattvānāmatyudāragambhīrārthadharmapraticchādanatā uttānasupraveśasukhopāyāvatāradharmadeśanatā|
vivṛtadharmākhyānaṁ katamat| yā pṛthuprajñānāṁ sattvānāṁ sukhapraviṣṭabuddhaśāsanānayānāmatyudāragambhīrasthānavivaraṇatā|
tatra mṛduḥ prayogaḥ katamaḥ| yaḥ sātatyaprayogavivarjitaḥ satkṛtyaprayogavivarjitaśca|
madhyaḥ prayogaḥ katamaḥ| yaḥ sātatyaprayogavivarjito vā satkṛtyaprayogavivarjito vā| ityanayordvayoḥ prayogayoranyataravivarjitaḥ|
adhimātraḥ prayogaḥ katamaḥ| yastadubhayaprayogasaṁyuktaḥ sātatyaprayogasaṁyuktaḥ satkṛtyaprayogasaṁyuktaśca|
tatra śrutaṁ katamat| yo bauddhapravacanādhimuktasya sūtrādīnāṁ dharmāṇāṁ śravaṇodgrahaṇa-dhāraṇasvādhyāyābhiyogaḥ|
cintā katamā| praviveke dharmanidhyānābhiratasya arthābhyūhanāsaṁlakṣaṇāniścayaḥ|
bhāvanā katamā| śamathapragrahopekṣānimitteṣu samyagupalakṣaṇāpūrvikā śamathavipaśyanopekṣā'bhyāsaratiḥ|
saṁgrahaḥ katamaḥ| samyag nirāmiṣacittasya niśrayadānamācāryopādhyāyanyāyena| pṛthagvidhā ca paricaryā tadyathā glānopasthānaparicaryā dharmyacīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyaparicaryā śokakaukṛtyaprativinodanaparicaryā kleśaprativinodanaparicaryā| ityevaṁbhāgīyāḥ pṛthagvidhā paricaryāṁ veditavyāḥ|
nigrahaḥ katamaḥ| ātmagatāṁ saṁkleśārakṣāṁ saṁvidhāya skhalitacodanā mṛdau vyatikrame| madhye vyatikrame'vasādanā| adhimātre vyatikrame pravāsanā| tatra yā ca codanā yā cāvasādanā sā teṣāmeva hitasukhārthaṁ tadanyeṣāñca| yā punaḥ pravāsanā punaḥ pratisaṁharaṇāya sāpi teṣāṁ cānyeṣāṁ ca hitasukhāya| yā punarapratisaṁhāryā pravāsanā sā pareṣāmeva hitasukhāya| tathāhi pareṣāṁ pravāsanāṁ vyatikramanidānam| pareṣūpalabhyāvyatikramāya cetayate|
kathaṁ svayaṁ paripācayati| ānulomikañca dharmaṁ deśayati akuśalāt sthānādyutthāpya kuśale sthāne pratiṣṭhāpanāya| yathāvādī ca bhavati tathākārī| dharmānudharmapratipannastatsvabhāvānuvartī| yenainaṁ pare naivamāha| tvameva tāvat svayaṁ nākuśalātsthānādyutthitaḥ kuśale ca sthāne pratiṣṭhitaḥ kasmāttvaṁ tatra paraṁ samādāpayitavyaṁ codayitavyaṁ smārayitavyaṁ manyase| tvameva tāvat paraiścodayitavyaḥ smārayitavyaḥ samādāpayitavyaḥ|
kathaṁ paramadhyeṣate| yasyāntike sattvānāmadhimātraśca premagauravaṁ niviṣṭaṁ bhavati| yaścopāyajño bhavati dharmadeśanāyāṁ suśikṣitaḥ| stamadhyeṣate vyāpārayati paripākāya|
ubhābhyāmābhyāṁ samastābhyāṁ svaparādhyeṣaṇākṛtaḥ paripāko veditavyaḥ|
ityanena saptaviṁśatividhena paripākopāyena sā ṣaḍvidhā paripākaprabheda saṁpadveditavyā| indriyaparipākasya kuśalamūlaparipākasya jñānaparipākasya mṛdumadhyādhimātrasya ca paripākasya|
tatra paripācakāḥ pudgalāḥ katame| samāsataḥ ṣaṭ bodhisattvāḥ ṣaṭasu bodhisattvabhūmiṣu vyavasthitāḥ sattvān paripācayanti| adhimukticaryābhūmisthito bodhisattvo'dhimukticārī| śuddhādhyāśayabhūmisthito bodhisattvaḥ śuddhādhyāśayaḥ| caryāpratipattibhūmisthito bodhisattvaścaryāpratipannaḥ| niyata bhūmisthito bodhisattvo niyata-patitaḥ| niyatacaryā-pratipattibhūmisthito bodhisattvo niyatacaryāpratipannaḥ| niṣṭhāgamanabhūmisthito bodhisattvo niṣṭhāgataḥ| tatrāgotrasthānāṁ pudgalānāṁ sugatigamanāya paripākaḥ punaḥ punaḥ pratyāvartyo bhavati punaḥ punaḥ karaṇīyaḥ| gotrasthānāṁ punaḥ paripāko na pratyāvartyo bhavati na punaḥ punaḥ karaṇīyaḥ|
tatra paripakvapudgalalakṣaṇaṁ katamat| śrāvakaḥ pūrvakuśalābhyāsād yadāmṛdupākavyavasthito bhavati sa mṛducchando bhavati mṛduprayogaścāpāyānapi gacchati na ca dṛṣṭe dharme śrāmaṇyaphalamadhigacchati na ca dṛṣṭe dharme parinirvāti| yadā tu madhyapākavyavasthito bhavati sa madhyacchandaśca bhavati madhyaprayogo na cāpāyān gacchati| dṛṣṭe ca dharme śrāmaṇyaphalaṁ prāpnoti| no tu dṛṣṭe dharme parinirvāti| adhimātre paripāke sthitaḥ adhimātracchando bhavati adhimātraprayogaśca na cāpāyān gacchati | dṛṣṭe ca dharme śrāmaṇyaphalaṁ prāpnoti| dṛṣṭa eva ca dharme parinirvāti|
pratyekabuddhastathaiva veditavyaḥ yathā śrāvakaḥ| tatkasya hetoḥ| tulyajātīyo'sya mārgaḥ śrāvakaiḥ| ayantu śrāvakebhyaḥ pratyekabuddhasya viśeṣaḥ| paścime bhave paścime ātmabhāvapratilambhe'nācāyakaṁ pūrvābhyāsavaśāt saptatriṁśadvodhipakṣyān dharmān bhāvayitvā sarvakleśaprahāṇādarhattvaṁ sākṣātkaroti| tasmātpratyekabuddha ityucyate|
bodhisattvaḥ punaradhimukticaryābhūmisthito muduparipāko veditavyaḥ| adhyāśayaśuddho caryāpratipattibhūmau ca madhyaparipākaḥ| niyāto niṣṭhitaścādhimātraparipākaḥ| tatra mṛdupākavyavasthito bodhisattvo mṛducchando bhavati mṛduprayogaḥ apāyāṁśca gacchati| prathamakalpāsaṁkhyeyaparyantataśca sa veditavyaḥ| uttaptairacalaiḥ suviśuddhaiśca bodhipakṣyaiḥ kuśalaidharmaiḥ sarvaireva visaṁyukto bhavati| madhyapāko bodhisattvo madhyacchando bhavati madhyaprayogaḥ| na cāpāyān gacchati dvitīyakalpāsaṁkhyeyaparyantataśca bhavati| uttaptairacalaiśca bodhipakṣyaiḥ kuśalairdharmaiḥ saṁyukto bhavati| suviśuddhairvisaṁyuktaḥ| adhimātrapākasthito bodhisattvaḥ adhimātracchando bhavatyadhimātraprayogaśca| na cāpāyān gacchati| tṛtīyakalpāsaṁkhyeyaparyantataśca bhavati| uttaptairacalaiḥ suviśuddhairbodhipakṣyaiḥ kuśalairdharmaiḥ samanvāgato bhavati| tatra prakṛtyā ghanatvādujjvalatvādadhimātramahāphalatvānmahānuśaṁsatvāccottaptā ityucyante| apratyāvartyatvādaparihāṇīyatvādviśeṣagāmitvādacalā ityucyante| bodhisattvabhūmau niruttaratvātsuviśuddhā ityucyante|
tatra yaścāmiṣakṛtaḥ paripāko yaśca ṛddhyāvarjanajo yaśca guhyadharmākhyānajo yaśca mṛduprāyogiko yaśca śrutamātrakṛtaḥ paripāka ityeṣa pañcavidhaḥ paripākaḥ dīrghakālābhyāsādapyeṣāṁ dharmāṇāṁ mṛduka eva bhavati prāgevettakakālābhyāsāt| tadanyaistu sarvaiḥ paripākasya kāraṇaiḥ paripākasya triprakāranayo veditavyaḥ| mṛdukenābhyāsena mṛduko madhyena madhyaḥ adhimātreṇādhimātraḥ paripāko veditavyaḥ| tasya ca mṛdumadhyādhimātrasya paripākasyaikaikasya triprakāranayo veditavyaḥ| mṛdukasya [mṛdu-] mṛduko mṛdumadhyo mṛdvadhimātraḥ| madhyasya ca madhyamṛduko madhyamadhyo madhyādhimātraḥ| adhimātrasyādhimātramṛduradhimātramadhyo'dhimātrādhimātraḥ| ityevaṁ bhāgīyottarottaraprabhedanayenāpramāṇaḥ paripākaprabhedaḥ sattvānāṁ buddhabodhisattvakṛto veditavyaḥ|
tatra bodhisattvaḥ ebhiḥ paripākakāraṇairyathānirdiṣṭairātmanaśca buddhadharmaparipākāyendriyaparipākaṁ kuśalamūlaparipākaṁ jñānaparipākañca mṛdumadhyādhimātrañca samudānayati parasattvānāñca parapudgalānāṁ yānatrayaniryāṇāya|
iti bodhisattvabhūmāvādhāre yogasthāne ṣaṣṭhaṁ paripākapaṭalam||
bodhipaṭalam
tatra bodhiḥ katamā| samāsato dvividhañca prahāṇaṁ dvividhañca jñānaṁ bodhirityucyate|
tatra dvividhaṁ prahāṇaṁ-kleśāvaraṇaprahāṇaṁ jñeyāvaraṇaprahāṇañca| dvividhaṁ punarjñānaṁ yat kleśāvaraṇaprahāṇācca nirmalaṁ sarvakleśaniranubandhajñānam| jñeyāvaraṇaprahāṇācca yatsarvasmin jñeye'pratihatamanāvaraṇaṁ jñānam|
aparaḥ paryāyaḥ| śuddhajñānaṁ sarvajñānamasaṅgajñānañca| sarvakleśavāsanāsamuddhātaścākliṣṭāyāścāvidyāyāḥ niḥśeṣaprahāṇamanuttarā samyaksaṁbodhirityucyate| tatra savāsanānāṁ sarvakleśānāṁ sarvataścātyantañca prahāṇādyad jñānaṁ tacchuddhamityucyate| sarvadhātuṣu sarvavastuṣu sarvaprakāreṣu sarvakāleṣu yadjñānamavyāhataṁ pravartate tatsarvajñānamityucyate| tatra dvau vā dhātū| lokadhātuḥ sattvadhātuśca| tatra dvividhaṁ vastu| saṁskṛtamasaṁskṛtañca| tasyaiva ca saṁkṛtāsaṁskṛtasya vastuno'pramāṇaḥ prakārabhedaḥ svalakṣaṇottarajātiprabhedena sāmānyalakṣaṇaprabhedena hetuphalaprabhedena dhātugatikuśalākuśalāvyākṛtādiprabhedena| tatra kālastrividhaḥ| atīto'nāgataḥ pratyutpannaśca| ityetatsarvadhātukaṁ sarvavastukaṁ sarvaprakāraṁ sarvakālaṁ jñānaṁ sarvajñānamityucyate| tatrāsaṅgajñānaṁ yadābhogamātrādeva sarvatrādhiṣṭhitaṁ tvaritamasaktaṁ jñānaṁ pravartate| na punaḥ punarābhogaṁ kurvato nānyatraikābhogapratibaddhameva tajjñānaṁ bhavati|
aparaḥ paryāyaḥ| catvāriṁśaduttaramāveṇikaṁ buddhadharmaśataṁ yā ca tathāgatasyāraṇā praṇidhijñānaṁ pratisaṁvidaśca| iyamanuttarā samyaksaṁbodhirucyate|
tatredaṁ catvāriṁśaduttaramāveṇikaṁ buddhadharmaśatam| dvātriṁśanmahāpuruṣalakṣaṇānyaśītyanuvyañjanāni catasraḥ sarvākārāḥ pariśuddhayaḥ daśa balāni catvāri vaiśāradyāni trīṁṇi smṛtyupasthānāni trīṇyarakṣyāṇi mahākaruṇā'sammoṣadharmatā vāsanāsamudghātaḥ sarvākāravarajñānañca| eṣāñca buddhadharmāṇāṁ vibhāgaḥ pratiṣṭhāpaṭale bhaviṣyati|
tatreyaṁ paramā bodhiḥ saptabhiḥ paramatābhiryuktā yeneyaṁ sarvabodhīnāṁ parametyucyate|
sapta paramatāḥ katamāḥ āśrayaparamatā pratipattiparamatā sampattiparamatā jñānaparamatā prabhāvaparamatā prahāṇaparamatā vihāraparamatā ca| yattathāgato dvātriṁśatā mahāpuruṣalakṣaṇaiḥ sulakṣitagātraḥ| iyamasyāśrayaparamatetyucyate| yattathāgata ātmahitāya parahitāya bahujanahitāya [bahujanasukhāya] lokānukampāyai arthāya hitāya sukhāya devamanuṣyāṇāṁ pratipannaḥ| iyamasya pratipattiparamatetyucyate| yattathāgato niruttarābhirapratisamābhiścatasṛbhiḥ saṁpattibhiḥ samanvāgataḥ śīlasaṁpattyā dṛṣṭisaṁpattyā ācārasaṁpattyā ājīvasaṁpattyā [ pratipannaḥ]| iayamasya sampattiparamatetyucyate| yattathāgato niruttarābhirapratisamābhiścatasṛbhiḥ pratisaṁvidbhiḥ samanvāgataḥ dharmapratisaṁvidā'rthapratisaṁvidā niruktipratisaṁvidapratibhānapratisaṁvidā ca| iyamasya jñānaparamatetyucyate| yattathāgato niruttarābhirapratisamābhiḥ ṣaḍbhirabhijñābhiḥ samanvāgataḥ yathā pūrvanirdiṣṭābhiḥ| iyaṁ tathāgatasya prabhāvaparamatetyucyate| yattathāgataḥ savāsanasarvakleśaprahāṇena niruttareṇāpratisamena jñeyāvaraṇa prahāṇena ca samanvāgataḥ| iyamasya prahāṇaparamatetyucyate| yattathāgatastribhirniruttarairapratisamairvihāraistabdahula vihārī āryeṇa vihāreṇa divyena brāhmeṇa| iyamasya vihāraparamatetyucyate| tatra śūnyatānimittāpraṇihitavihārā nirodhasamāpattivihāraścāryo vihāra ityucyate| catvāri dhyānānyārūpyasamāpattayaśca divyo vihāra ityucyate| catvāryapramāṇāni brāhmo vihāra ityucyate| tasmātpunastrividhādvihārāścatvāraḥ paramavihārā yaistathāgatāstadvahulavihāriṇo bhavanti| āryādvihārācchūnyatā vihāro nirodhasamāpattivihāraśca| divyādvihārādāniṁjyacaturthadhyānavihāraḥ| brāhmādvihārātkaruṇāvihāro yena tathāgatastriskṛto rātrau triskṛtvo divase ṣaṭkṛtvo rātriṁdivena buddhacakṣaṣā lokaṁ vyavalokayati ko hīyate ko vardhate kasyānutpannāni kuśalamūlānyavaropayāmi kvaṁ yāvadvistareṇāgraphale'rhattve pratiṣṭhāpayāmīti|
tatrāśrayaparamatayā tathāgatā mahāpuruṣā ityucyante| pratipattiparamatayā mahākāruṇikā ityucyante| saṁpattiparamatayā mahāśīlamahādharmāṇa ityucyante| jñānaparamatayā mahāprajñā ityucyante| prabhāvaparamatayā mahābhijñā ityucyante| prahāṇaparamatayā mahāvimuktaya ityucyante| vihāraparamatayā mahāvihāratad bahulavihāriṇa ityucyante|
teṣāñca punastathāgatānāṁ daśabhirākārairguṇābhidhānañca bhavati guṇānusmaraṇatā ca| katamairdaśabhiḥ| ityapi sa bhagavāṁstathāgato'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavāniti| tatrāvitathavacanāttathāgataḥ| sarvaprāptayārthaprāptatvāt anuttarapuṇyakṣetratvāt pūjārhatvāccārhan| yathāvatparamārthena dharmānubodhātsamyaksaṁbuddhaḥ| tisṛbhirvidyābhiryathāsūtroktena ca caraṇena vipaśyanāśamathapakṣobhayasusampannatvādvidyācaraṇasampannaḥ| paramotkarṣagamanādapunaḥ pratyāgamanācca sugataḥ| sattvadhātulokadhātvoḥ sarvākāreṇa kleśavyavadānajñānāllokavit| paramacittadamopāyajñatayā ekasyaiva loke puruṣabhūtasya ca prādurbhāvāt anuttaraḥ puruṣadamyasārathiḥ| cakṣurbhūtatvājjñānārthadharmatattva bhūtatvād vyaktasyārthasya nirṇetṛtvāt sarvārthapratisaraṇatvādavyutpannasyārthasya vyutpādakatvā dutpannasya saṁśayasyocchedakatvāt gambhīrāṇāṁ sthānānāṁ vivaraṇāt paryavadāpakatvāttanmūlatvāt sarvadharmāṇāṁ tannetṛkatvāttatpratisaraṇatvāt sarvaduḥkhasya niḥsaraṇaṁ śāsti vyapadiśati samyagdevamanuṣyāṇām| tasmācchāstā devamanuṣyāṇāmityucyate| arthopasaṁhitasya dharmarāśeranarthopasaṁhitasya dharmarāśernnaivārthopasaṁhitasya nānārthopasaṁhitasya dharmarāśeḥ sakalasarvākārābhisaṁbodhād buddha ityucyate| sarvamārabalamahāsaṁgrāmāvabhaṅgādbhagavān|
tatra prabhūtairapi kalpairekasyāpi buddhasya prādurbhāvo na bhavati| ekasminneva ca kalpe prabhūtānāṁ buddhānāmutpādo bhavati| teṣu teṣu ca daśasu dikṣvaprameyāsaṁkhyeyeṣu lokadhātuṣvaprameyāṇāmeva buddhānāmutpādo veditavyaḥ| tatkasya hetoḥ| santi daśasu dikṣvaprameyāsaṁkhyeyā bodhisattvā ye tulyakālakṛtapraṇidhānāstulyasaṁbhārasamudāgatāśca| yasminneva divase pakṣe māse saṁvatsare ekena bodhisattvena bodhau cittaṁ praṇihitaṁ tasminneva divase pakṣe māse saṁvatsare sarvaiḥ| yathā caika utsahito ghaṭito vyāyacchitaśca tathā sarve| tathāhi dṛśyante'sminneva lokadhātāvanekāni bodhisattvaśatāni yāni tulyakālapraṇidhānāni tulyatyāgāni tulyakṣāntikāni tulyavīryāṇi tulyadhyānāni tulyaprajñānāni| prāgeva daśasu dikṣvanantāparyanteṣu lokadhātuṣu| buddhakṣetrāṇyapi trisāhasramahāsāhasrāṇyaprameyāsaṁkhyeyāni daśasu dikṣu saṁvidyante| na ca tulyasaṁbhārasamudāgatayordvayostāvadbodhisattvayorekasmin lokadhātau buddhakṣetre yugapadutpattyavakāśo'sti prāgevāprameyāsaṁkhyeyānām| na ca punastulyasaṁbhārāṇāṁ krameṇānuparipāṭikayā utpādoyujyate| nāpi sarveṇa sarvamanutpāda eva yujyate| tasmāddaśasu dikṣvaprameyāsaṁkhyeyeṣu lokadhātuṣu yathā pariśodhiteṣu tathāgataśūnyeṣu te tulyasaṁbhārā bodhisattvā anyonyeṣu buddhakṣetreṣūtpadyanta iti veditavyam| tadanena paryāyeṇa bahuṣu lokadhātuṣu buddhabāhulyameva yujyate| na caikasmin buddhakṣetre dvayostathāgatayoryugapadutpādo bhavati| tatkasya hetoḥ| dīrgharātraṁ khalu bodhisattvenaivaṁ praṇidhānamanubṛṁhitaṁ bhavati| yathāhameko'pariṇāyake loke pariṇāyakaḥ syāṁ sattvānāṁ vinetā sarvaduḥkhebhyo vimocayitā parinirvāpayiteti| yasyaivaṁ dīrgharātraṁ praṇidhānamanubṛṁhayataḥ samyak pratipattiparigṛhītamṛdhyatyeva tat| punaśca śakta ekastathāgatastrisāhasramahāsāhasre ekasmin buddhakṣetre sarvabuddhakārya kartum| ato dvitīyasya tathāgatasya vyartha evotpādaḥ syāt| bhūyaścaikasya tathāgatasya loke utpādātsattvānām evārthakaraṇaprasiddhiḥ pracuratarā bhavati pradakṣiṇatarā| tatkasya hetoḥ| teṣāmevaṁ bhavatyayameva kṛtsne jagatyekastathāgato na dvitīyaḥ| asmiñjanapadacārikāṁ vā viprakānte parinirvṛte vā nāsti sa kaścid dvitīyaḥ| yasyāsmābhirantike brahmacaryaṁ caritavyaṁ syāt dharmo vā śrotavya iti viditvā'titvarante ghanatareṇa chandavyāyāmena brahmacaryavāsāya saddharmaśravaṇāya ca| buddhabahutvaṁtu te upalabhya nātitvareran| evameṣāmekasya buddhasyotpādātsvārthe karaṇaprasiddhiḥ pracuratarā ca bhavati pradakṣiṇatarā ca|
tatra sarvabuddhānāṁ sarvaṁ samasamaṁ bhavati nirviśiṣṭaṁ sthāpayitvā catvāri sthānāni-āyurnāma kulaṁ kāyañca| ityeṣāñcaturṇāṁ dharmāṇāṁ hrāsavṛddhyā vilakṣaṇatā buddhānām| na tvanyena kenacit| na ca strī anuttarāṁ samyaksaṁbodhimasaṁbudhyate| tatkasya hetoḥ| tathā hi bodhisattvaḥ prathamasyaiva kalpāsaṁkhyeyasyātyayāt| strībhāvaṁ vijahāti| bodhimaṇḍaniṣadanamupādāya na punarjātu strī bhavati| prakṛtyā ca bahukleśo duṣprajñaśca bhavati sarvo mātṛgrāmaḥ| na ca prakṛtyā bahukleśasantānena duṣprajñasantānena ca śakyamanuttarāṁ samyaksaṁbodhimabhisaṁboddhum|
evamiyamanuttarā samyaksaṁbodhiḥ svabhāvato'pi yathānirdiṣṭā yathābhūtaṁ veditavyā| paramato'pi guṇanirdeśānusmaraṇato'pi saṁbhavato'pi viśeṣato'pi yathānirdiṣṭā yathābhūtaṁ veditavyā| api tvacintyaiva sarvatarkamārgasamatikrāntatvādaprameyāsaṁkhyeyaguṇasamuditatvādanuttaraiva ca samyaksaṁbodhiḥ sarvaśrāvaka-pratyekabuddhatathāgatānābhi nirvṛttaye bhavati| tasmādeṣaiva bodhiragryā śreṣṭhā varā praṇīteti|
iti bodhisattvabhūmāvādhāre yogasthāne saptamaṁ bodhipaṭalam|
balagotrapaṭalam
nirdiṣṭaṁ tāvadyatra bodhisattvena śikṣitavyam| yathā punaḥ śikṣitavyaṁ tadvakṣyāmi|
uddānam|
adhimukterbahulatā dharmaparyeṣṭideśanā|
pratipattistathā samyagavavādānuśāsanam|
upāyasahitaṁ kāyavāṅmanaḥkarma paścimam|
ihādita eva bodhisattvena bodhisattvaśikṣāsu śikṣitukāmenādhimuktibahulena bhavitavyaṁ dharmeparyeṣakeṇa dharmadeśakena dharmānudharmapratipannena samyagavavādānuśāsakena samyagavavādānuśāsanyāñca sthitena upāyaparigṛhītakāyavāṅmanaḥkarmaṇā ca bhavitavyam|
kathañca bodhisattvo'dhimuktibahulo bhavati| iha bodhisattvo'ṣṭavidhe'dhimuktyadhiṣṭhāne śraddhāprasādapūrvaṁkeṇa niścayena rucyā samanvāgato bhavati| triṣu ratneṣu buddhadharmaṁsaṁghaguṇeṣu buddhabodhisattvaprabhāve ca yathānirdiṣṭe tattvārthe ca yathānirdiṣṭe hetau ca phale ca vicitre yathāyogapatite aviparīte prāptavye cārthe samartho'haṁ prāptumiti| yathā prāptavye arthe evaṁ prāptyupāye astyayaṁ prāptyupāyaḥ prāptavyasyārthasyeti| tatra prāptavyo'yathā bodhiranuttarā| prāptyupāyaḥ punaḥ sarve bodhisattvaśikṣāmārgāḥ| tathā subhāṣite sulapite supravyāhṛte'dhimuktistadyathā sūtraṁ geyaṁ vyākaraṇādiṣu dharmeṣu|
tatrāsminnaṣṭavidhe'dhimuktyādhiṣṭhāne bodhisattvasya dvābhyāṁ kāraṇābhyāmadhimuktibahulatā veditavyā| adhimuktyabhyāsabahulīkārataśca tīvrakṣāntisanniveśataśca|
tatra dharmaṁ bodhisattvaḥ paryeṣamāṇaḥ kiṁ paryeṣate| kathaṁ paryeṣate| kimarthaṁ paryeṣate| samāsato bodhisattvo bodhisattvapiṭakañca paryeṣate śrāvakapiṭakañca| vāhyakāni ca śāstrāṇi laukikāni ca śilpakarmapasthānāni paryeṣate|
tatra dvādaśāṅgādvacogatādyadvaipulyaṁ tadvodhisattvapiṭakam| avaśiṣṭaṁ śrāvakapiṭakaṁ veditavyam| bāhyakāni punaḥ śāstrāṇi samāsatastrīṇi| hetuśāstraṁ śabdaśāstraṁ cikitsaka śāstrañca| tatra laukikāni śilpakarmasthānānyanekavidhāni bahunānāprakārāṇi| suvarṇakārāyaskāramaṇikārakarmajñānaprabhṛtīni| tānyetāni sarvavidyāsthānaparigṛhītāni pañcavidyāsthānāni bhavanti| adhyātmavidyā hetuvidyā śabdavidyā vyādhicikitsāvidyā śilpakarmasthānavidyā ca| itīmāni pañca vidyāsthānāni yāni bodhisattvaḥ paryeṣate| evamanena sarvavidyāsthānāni paryeṣitāni bhavanti|
tatra buddhavacanamadhyātmaśāstramityucyate| tatpunaḥ katyākāraṁ pravartate| evaṁ yāvallaukikāni śilpakarmasthānāni katyākārāṇi pravartante| buddhavacanaṁ samāsato dvyākāraṁ pravartate| samyaghetuphalaparidīpanākāraṁ kṛtāviprahāṇā kṛtānabhyāgamaparidīpanākārañca| hetuśāstramapi dvyākāram| paropāraṁbhakathānuśaṁsaparidīpanākāraṁ parataścetivādavipramokṣānuśaṁsaparidīpanākārañca| śabdaśāstramapi dvyā kāram| dhāturūpasādhanavyavasthānaparidīpanākāraṁ vāksaṁskārānuśaṁsaparidīpanākārañca| cikitsāśāstrañcaturākāraṁ pravartate| āvādhakośalaparidīpanākaram| āvādhasamutthānakauśalaparidīpanākāram| utpannasyāvādhasya prahāṇakauśalaparidīpanākāram| prahāṇasya cāvādhasyāyatyāmanutpādakauśalaparidīpanākāram| laukikāni śilpakarmasthānajñānāni svakasvakaśilpakarmasthānānuṣṭhānakāryapariniṣpattiparidīpanākārāṇi|
kathañca buddhavacanamaviparītaṁ hetuphalaṁ paridīpayati| daśeme hetavaḥ aviparītaṁ hetuvyavasthānaṁ sarvahetusaṁgrahe veditavyāḥ saṁkleśāya vā vyavadānāya vā laukināmapi ca teṣāṁ sasyādīnāmavyākṛtānāṁ pravṛttaye| daśa hetavaḥ katame| anuvyavahārahetuḥ| apekṣāhetuḥ| ākṣepahetuḥ| parigrahahetuḥ| abhinirvṛttihetuḥ| āvāhakahetuḥ pratiniyamahetuḥ| sahakārihetuḥ virodhahetuḥ| avirodhahetuśca|
tatra sarvadharmāṇāṁ yannāma nāmapūrvikā ca saṁjñā saṁjñāpūrvakaścābhilāpaḥ| ayamucyate teṣāṁ dharmāṇāmanuvyavahārahetuḥ| tatra yadapekṣaṁ yaddhetukaṁ yasmin vastunyarthitvamupādānañca bhavatyayamasyocyate'pekṣāhetuḥ| tadyathā hastāpekṣaṁ hastahetukamādānakarma| pādāpekṣaṁ pādahetukamabhikramapratikramakarma| parvāpekṣaṁ parvahetukaṁ samiñjitaprasāritakarma| jighatsāpipāsāpekṣaṁ jighatsāpipāsāhetukaṁ bhojanapānādānaṁ paryeṣaṇatā ca| ityevaṁbhāgīyo'pramāṇa-nayānugataḥ apekṣāheturveditavyaḥ| tatra bījamāvasānikasya svaphalasyākṣepahetuḥ| bījanirmuktaḥ tadanyaḥ pratyayaḥ parigrahahetuḥ| tadeva bījaṁ svaphalasya nirvṛttihetuḥ| tatpunarbījanirvṛttaṁ phalamuttarasya bījākṣiptasya phalasyāvāhakahetuḥ nānāvijātīya-vibhinnakāraṇatvaṁ pratiniyamahetuḥ| yaścāpekṣāhetuḥ yaścākṣepahetuḥ yaśca parigrahaheturyaśca nirvṛttiheturyaścāvāhakaheturyaśca pratiniyamaheturityetān sarvān hetūn ekadhyamabhisaṁkṣipya sahakāriheturityucyate| utpattāvāntarāyiko hetuvirodhahetuḥ| antarāyavaikalyamavirodhahetuḥ|
tatra virodhaḥ samāsataḥ ṣaḍvidhaḥ| vāgvirodhaḥ| tadyathā śāsrāṇi pūrvāparaviruddhāni bhavanti tadekatyānāṁ śramaṇabrāhmaṇānām yuktivirodhaḥ| sādhyasya jñeyasyārthasya sādhanāyopapattisādhanayuktirayujyamānā bhavati| utpativirodhaḥ| tadyathā utpatti pratyayavaikalpādutpattyāntarāyikadharmasānnidhyāccopattirna bhavati| sahavasthāna virodhaḥ| tadyathā ālokatamaso rāgadveṣayoḥ sukhaduḥkhayoḥ| vipratyanīkavirodhaḥ| tadyathā ahinakulayormārjāramūṣikayoranyonyapratyarthikayośca pratyamitrayoḥ| vipakṣaprātipakṣikaśca virodhaḥ| tadyathā'śubhabhāvanā-kāmarāgayoḥ maitrībhāvanā-vyāpādayoḥ karuṇābhāvanāvihiṁsayoḥ bodhyaṅgāryāṣṭāṅgamārgabhāvanāyāḥ sarvakleśānāñca traidhātukāvacarāṇām asmiṁstvarthe utpattivirodha evābhipretaḥ|
punaḥ sarveṣāmeṣāṁ hetūnāṁ dvābhyāṁ hetubhyāṁ saṁgrahaḥ| janakena ca hetunā upāyahetunā ca| yadākṣepakaṁ nirvartakañca bījaṁ tajjanako hetuḥ| avaśiṣṭā hetava upāyaheturveditavyaḥ|
catvāraḥ pratyayāḥ hetupratyayaḥ samanantarapratyayaḥ ālambanapratyayaḥ adhipatipratyayaśca| tatra yo janako hetuḥ saḥ hetupratyayaḥ| yaḥ punarupāyahetuḥ so'dhipatipratyayo veditavyaḥ| samanantarapratyayaścālambanapratyayaśca cittacaitasikānāmeva dharmāṇām| tathā hi cittacaitasikā dharmāḥ prāgutpannāvakāśadānaparigṛhītā ālambanaparigṛhītāśca prādurbhavanti pravartante ca| tasmātsamanantarapratyaya ālambanapratyayaśca parigrahahetunā saṁgṛhītau veditavyau|
tatra kathamebhirdaśabhirhetubhiḥ sarvalaukikā bhāvāḥpravartante| kathañca saṁkleśo bhavati| kathañca vyavadānam| yānīmāni vividhāni sasyāni dhānyasaṁkhyātāni loke yairayaṁ loko jīvikāṁ kalpayati teṣāṁ tāvadyadidaṁ nāma saṁjñā vyāgvyāhāro vividhastad yathā yavaśāligodhūmatilamudgamāṣakulatthādikaḥ| ayameṣāmanuvyavahārahetuḥ yavā ānīyantāṁ dīyantāṁ piṣyantāṁ sthāpyantāmityevamādikasya vyavahārasya yathā yavā evamavaśiṣṭheṣvapi veditavyam jighatsāpipāsādaurbalyaṁ kāyasthityapekṣaṁ kavaḍīkārāhārāsvādāpekṣañca| teṣvarthitvaṁ paryeṣaṇā upanādānamupabhogaśca bhavati| ayameṣāmapekṣāhetuḥ| yato yataḥ svabījād yasya [yasya] sasyasya prādurbhāvo bhavati tadbījaṁ tasyākṣepahetuḥ| pṛthivīvṛṣṭyādikaḥ pratyayo'ḍkuraprādurbhāvāya parigrahahetuḥ tadbījaṁ tasyāṅkurasyābhinirvṛttihetuḥ| sa khalvaṅkurakāṇḍa patraparaṁparāsantānastasyāḥ sasyaniṣpatteḥ sasyaparipākagyāvāhakahetuḥ| yavabījācca yavāṅkurasya yavasasyasya ca prādurbhāvo bhavati nānyasya| evaṁ pariśiṣṭebhyo veditavyam| ayameṣāṁ pratiniyamahetuḥ| sarve caite apekṣāhetumupādāya pratiniyamahetvantāheta vaḥ sasyasyābhiniṣpattaye sahakārihetuḥ| na hi taddhānyamanyatamahetuvaikalyānniṣpadyate| tasmātsarvā sā sāmagrī sahakāriheturityucyate| aśani-sasyaroganipātādayo'ntarāyā virodhahetuḥ| tadvaikalyaṁ nānantarāyaḥ avirodhahetuḥ| evamete daśa hetavastadanyeṣvapi laukikeṣu bhāveṣu yathāyogaṁ veditavyāḥ| tadyathā dhānyaparigrahe|
tatra sarvasya pratītyasamutpādasya yadidaṁ nāmasaṁjñā-vāgvyāhāraḥ tadyathā avidyā saṁskārā vijñānaṁ nāmarūpaṁvistareṇa yāvajjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ| ityayantāvat saṁkleśasyānuvyavahārahetuḥ| avidyāpratyayāḥ saṁskārā yāvajjātipratyayaṁ jarāmaraṇamityevamādikasya anuvyavahārasya viṣayāsvādāpekṣā caiṣu bhavāṅgeṣu pravṛtiḥ| ayamasya saṁkleśasyāpekṣāhetuḥ| avidyādīnāṁ dharmāṇāṁ dṛṣṭe dharme yāni bījāni jātasya bhūtasyeha tānyanyajānmikasya jātijarāmaraṇasyākṣepahetuḥ| asatpuruṣasaṁsevā'saddharmaśravaṇamayoniśomanaskāraḥ pūrvābhyāsāvedhaścāvidyādīnāmutpattaye parigrahahetuḥ| svakasvakaṁ bījamavidyādīnāṁ nirvṛṁttihetuḥ| te punaravidyādayo bhavaparyavasānā uttarottarāvāhanapāraṁparyeṇa tasyānyajānmikasya jātijarāmaraṇasyāvāhakahetuḥ| anye saha svavīryairavidyādayo bhavaparyavasānā narakopapattaye saṁvartante| anye tiryakpretamanuṣyadevopapattaye| ityeyaṁ saṁkleśasya pratiniyamahetuḥ| apekṣāhetumādiṁ kṛtvā sarva ete hetavaḥ pratiniyamahetuparyavasānāḥ sahakāriheturityucyate| tasya punaḥ saṁkleśasya virodhahetuḥ gotrasaṁpad buddhānāmutpādaḥ saddharmasya deśanā satpuruṣasaṁsevā saddharmaśravaṇaṁ yoniśo manaskāro dharmānudharmapratipattiḥ sarve ca bodhipakṣyā dharmāḥ| avirodhahetureṣāmeva yathoddiṣṭānāṁ dharmāṇāṁ vaikalyaṁ virahitatvam| evamebhirdaśabhirhetubhiḥ sarvaḥ saṁkleśaḥ sarvasattvānāṁ veditavyaḥ| tatra yaḥ sarveṣu vyavadānapakṣyeṣu dharmeṁṣu nirodhe ca nirvāṇe nāmasaṁjñāvāgvyāhāraḥ| ayaṁ vyavadānasyānuvyavahārahetuḥ| itīmāni smṛtyupasthānāni samyak prahāṇāni yāvadāryāṣṭāṅgo mārgaṁḥ| avidyānirodhācca saṁskāranirodho vistareṇa yāvajjātinirodhājjarāmaraṇanirodha ityasyaivaṁbhāgīyasyānuvyavahārasya| tatra yā saṁskārādīnavāpekṣā vyavadānaparyeṣaṇā vyavadānaparigraho vyavadānapariniṣpattiḥ ayamasyāpekṣāhetuḥ| yā gotrasthasya pudgalasya gotrasaṁpat sopadhiśeṣa [nirūpadhiśeṣa] nirvāṇādhigamāya pūrvaṅgamāya| [ayaṁ] vyavadānasyākṣepahetuḥ| satpuruṣasaṁsevā saddharmaśravaṇaṁ yoniśomanaskāraḥ pūrvakṛtaścendriyaparipākaḥ parigrahahetuḥ| tāni gotrasaṁgṛhītānyanāsravabodhipakṣyadharmabījāni teṣāṁ bodhipakṣyāṇāṁ dharmāṇāmabhinirvṛttihetuḥ te punaḥ svabījānnirvṛttā bodhipakṣyā dharmāḥ sopadhiśeṣa-nirupadhiśeṣa nirvāṇadhātvoḥ krameṇāvāhakahetuḥ| tatra yacchrāvakagotraṁ śrāvakayānena parinirvāṇāya saṁvartate pratyekabuddhagotraṁ pratyekabuddhayānena parinirvāṇāya saṁvartate mahāyānagotraṁ mahāyānena parinirvāṇāya saṁvartate ayaṁ vyavadānasya pratiniyamahetuḥ| yaścāpekṣāheturvyavadānapakṣyo yaśca yāvat pratiniyamaheturayamasya sahakāriheturityucyate| gotrāsampannatā buddhānāmanutpādaḥ akṣaṇepapattirasatpuruṣasaṁsevā'saddharmaśravaṇamayoniśomanaskāro mithyāpratipattiḥ virodhahetuḥ| asyaiva virodhahetoryadvaikalyavirahitatvamayamucyate'virodhahetuḥ| tatra yaḥ saṁkleśapakṣyo virodhahetuḥ sa vyavadānaheturdraṣṭavyaḥ| yo vyavadānapakṣyo virodhahetuḥ sa saṁkleśaheturdraṣṭavyaḥ| evaṁ ebhirdaśabhirhetubhiḥ saṁkleśo daśabhireva vyavadānaṁ bhavatyatīte'pyadhvanyabhūdanāgate'pyadhvani bhaviṣyati saṁkleśāya vā vyavadānāya vā na ebhya uttari na ebhyo bhūyānanyo heturvidyate|
tatra phalaṁ katamat| samāsataḥ pañca phalāni| vipākaphalaṁ niṣyandaphalaṁ visaṁyogaphalaṁ puruṣakāraphalamadhipatiphalañca|
akuśalānāṁ dharmāṇāmapāyeṣu vipāko vipacyate| kuśalasāsravāṇāṁ sugatau| tadvipākaphalam| yatpunarakuśalābhyāsādakuśalārāmatā saṁtiṣṭhate akuśalabahulatā kuśalābhyāsātkuśalārāmatā kuśalabahulatā pūrvakarmasādṛśyena vā paścātphalānuvartanatā tanniṣyandaphalam| āryāṣṭāṅgasya mārgasya kleśanirodho visaṁyogaphalam| yaḥ punalaukikena mārgeṇa kleśanirodhaḥ sa nātyantamanuvartate pṛthagjanānām| tasmāttanna visaṁyogaphalam| yatpunarekatyadṛṣṭe dharme'nyatamānyatamena śilpakarmasthānasanniśritena puruṣakāreṇa yadi vā kṛṣyā yadi vā vaṇijyayā yadi vā rājapauruṣṭeṇa lipi-gaṇana-nyasana-saṁkhyā-mudrayā sasyādikaṁ lābhādikañca phalamabhinirvartayati idamucyate puruṣakāraphalam| cakṣuvijñānañcukṣurindriyasyādhipatiphalam| evaṁ yāvanmanovijñānaṁ manaindriyasya| tathā prāṇairaviyogo jīvitendriyasya| iti sarveṣāmindriyasya| iti sarveṣāmindriyāṇāṁ dvāviṁśatīnāṁ svena svenādhipatyena yatphalaṁ nirvartate tadadhipatiphalaṁ veditavyam| taccādhipatyaṁ dvāviṁśatīnāmindriyāṇāṁ veditavyam| tadyathā vastu saṁgrahaṇyām| evaṁ hi bodhisattvo buddhavacanaṁ samyaghetuphalaparidīpanākāraṁ viditvā sthānāsthānajñānabalagotramāsevanānvayāt krameṇa viśodhayati vivardhayati ca|
na cākṛtamanyakṛtaṁ vā kasyacidvipacyate| na ca svayaṁ kṛtānāṁ karmaṇāṁ kalpaśatairapi praṇāśo bhavati phaladānaṁ prati| evamakṛtānabhyāgamakṛtāvipraṇāśaṁ buddhavacanaṁ paridīpitaṁ bodhisattvo yathābhūtaṁ jñātvā karma-svakatā-jñānabalagotraṁ krameṇa viśodhayati vivardhayati ca|
tatra kathaṁ bodhisattvaḥ śrutaṁ paryeṣate| iha bodhisattvastīvraṁ gauravamupasthāpya subhāṣite sulapite dharma paryeṣate| evaṁrūpaścāsya samāsena subhāṣitagauravaṁ pratyupasthitaṁ bhavati| yadasau bodhisattva ekasubhāṣitaśravaṇahetorapi taptāṁ jvalitāmapyayomayīṁ bhūmiṁ pareṇa prāmodyenādareṇa praviśedyadyanyathā subhāṣitaśravaṇaṁ na labheta prāgeva prabhūtasya subhāṣitasyārthe| yacca bodhisattvasya sve ātmabhāve samucchraye premagauravaṁ prāgevānyeṣu sarvakāyapariṣkāreṣu bhojanapānādiṣu| yacca subhāṣitaśravaṇe pūrvakaṁ premagauravaṁ paścimaṁ premagauravamupanidhāya śatatamīmapi kalāṁ nopaiti sahasratamīmapi saṁkhyāmapi kalāmapi gaṇanāmapyupaniṣadamapi nopaiti sa tathā subhāṣite gauravajātaḥ subhāṣitaṁ śṛṇvannakhinnaśca bhavattyatṛptaśca| śrāddhaśca bhavati prasādabahalaścārdrasantāna ṛjukadṛṣṭiḥ| saguṇa kāmatayā dharmakāmatayā dharmabhāṇakamupasaṁkrāmati nopārambhābhiprāyeṇa sagauravatayā na mānastambhena kiṁkuśalagaveṣaṇatayā na ātmodbhāvanārtham ātmānañca parāṁśca kuśalamūle saṁniyojayiṣyāmīti na lābhasatkārahetoḥ|
sa evamupasaṁkramaṇasaṁpannaḥ asaṁkliṣṭaśca dharma śṛṇotyavikṣiptaśca|
kathamasaṁkliṣṭaḥ śṛṇoti| stambhasaṁkleśavigato'vamanyanāsaṁkleśavigataḥ laya-saṁkleśavigataśca|
tatra ṣaḍbhirākāraiḥ stambhasaṁkleśavigato bhavati| caturbhirākārairavamanyāsaṁkleśavigato bhavati| ekenākāreṇa layasaṁkleśavigato bhavati| kālena śṛṇoti satkṛtya śuśrūṣamāṇo nāsūyannanuvidhīyamāno'nupārambhaprekṣī| ebhiḥ ṣaḍbhirākāraiḥ stambhasaṁkleśavigataḥ|
dharme gauravamupasthāpya dharmabhāṇake pudgale gauravamupasthāpya dharmamaparibhavan dharmabhāṇakaṁ pudgalamaparibhavan ebhiścaturbhirākārairavamanyanāsaṁkleśavigataḥ śṛṇoti|
ātmānamaparibhavan śṛṇoti| anenaikenākāreṇa layasaṁkleśavigataḥ śṛṇoti| evaṁ hi bodhisattvaḥ asaṁkliṣṭo dharma śṛṇoti|
tatra kathaṁ bodhisattvaḥ avikṣipto dharmaṁ śṛṇoti| pañcabhirākāraiḥ| ājñācitta ekāgracittaḥ avihitaśrotraḥ samāvarjitamānasaḥ sarvacetasā samanvāhṛtya dharmaṁ śṛṇoti| evaṁ hi bodhisattvaḥ śrutaṁ paryeṣate|
tatra kimarthaṁ bodhisattvaḥ śrutaṁ paryeṣate| buddhavacanaṁ tāvad bodhisattvaḥ paryeṣate| samyagdharmāpratipatti saṁpādanārthaṁ pareṣāñca vistareṇasaṁprakāśanārtham| hetuvidyāṁ bodhisattvaḥ paryeṣate tasyaiva śāstrasya durbhāṣitadurlapitatāyā yathābhūta parijñānārthaṁ paravādanigrahārthaṁ cāprasannānāmasmiṁcchāsane prasādāya prasannānāñca bhūyobhāvāya| śabdavidyāṁ bodhisattvaḥ paryeṣate| saṁskṛtalapitādhimuktānātmani saṁpratyayotpādanārthaṁ saniruktapadavyañjananirūpaṇatayā ekasya cārthasya nānāprakāraniruttyanuvyavahārānupraveśārtham| cikitsāśāstraṁ bodhisattvaḥ paryeṣate sattvānāṁ nānāprakāravyādhivyupaśamanārthaṁ mahājanakāyasyānugrahārtham| laukikāni śilpakarmasthānāni bodhisattvaḥ paryeṣate'lpakṛcchreṇa bhogasaṁharaṇārthaṁ sattvānāmarthāya sattvānāñca bahumānotpādanārthaṁ śilpajñānasaṁvibhāgena cānugrahasaṁgrahārtham| sarvāṇi ca etāni pañcavidyāsthānāni bodhisattvaḥ paryeṣate'nuttarāyāḥ samyaksaṁbodhermahājñānasambhāraparipūṇārtham| na hi sarvatraivamaśikṣamāṇaḥ krameṇa sarvajñajñānamanāvaraṇaṁ pratilabhate| yattāvadvodhisattvaḥ paryeṣate yathā ca paryeṣate yadarthañca paryeṣate tannirdiṣṭam|
tatra kiṁ bodhisattvaḥ pareṣāṁ deśayati| kathañca deśayati| kimarthañca deśayati| tatra yadeva paryeṣate tadeva deśayati| yadarthañca paryeṣate tadarthameva pareṣāṁ deśayati| dvābhyāṁ punarākārābhyāṁ deśayati| anulomāṁ ca kathāṁ kathayati pariśuddhāṁ ca| tatra kathamanulomāṁ kathāṁ kathayati| anurūpeṇeryāpithena sthitāya deśayati nāpratirūpeṇa| na uccatarake āsane niṣaṇṇāyāglānāya nodgunṭhikākṛtāya na purato gacchate vistareṇa yathāsūtraṁ veditavyam| tatkasya hetoḥ| dharmaguravo hi buddhabodhisattvāḥ| dharme hi tatkriyamāṇe pareṣāmadhimātraṁ dharmagauravamutpadyate| śravaṇe cādarajātā bhavanti nāvajñājātāḥ| sarveṣāṁ ca deśayati| nirantaraṁ sarvaṁ ca deśayati| dharmamātsaryamakurvannācāryamuṣṭiṁ dharmeṣu karoti| yathākramaṁ padavyaṁjanamuddiśati| yathākramoddiṣṭaṁ ca padavyaṁjanaṁ yathākramamevārthato vibhajati| arthopasaṁhitaṁ ca dharmamarthaṁ coddiśati nānarthopasaṁhitam| saṁdarśayitavyāṁ saṁdarśayati samādāpayitavyāṁ samādāpayati samuttejayitavyāṁ samuttejayati saṁpraharṣayitavyāṁ saṁpraharṣayati| pratyakṣānumānāptāgamayuktāṁ ca kathāṁ karoti nāpramāṇayuktām| sugatigamanānukūlāmapi avyākulāmapi supraveśāṁna gahanāṁ caturāryasatyapratisaṁyuktāmapi sarvāsāñca pariṣadāṁ yā pariṣad yā kathā yathārhati tāṁ tathāsyai kathaṁ karoti| ebhistāvatpañcadaśabhirākārairbodhisattvānāṁ sattveṣvanulomā sarvaparārtheṣu kathā veditavyā|
punaśca bodhisattvaḥ apakāriṣu [sattveṣu] maitracittatāmupasthāpya kathāṁ karoti| duścaritacāriṣu sattveṣu hitacittatāmupasthāpya kathāṁ kathayati| sukhitaduḥkhiteṣu sattveṣu pramatteṣu dīneṣu hitasukhānukampācittatāmupasthāpya kathāṁ karoti| na cerṣyāparyavasthānamadhipatiṁ kṛtvā ātmānamutkarṣayati| na parān paṁsayati| nirāmiṣeṇa ca cittenāpratikāṁkṣamāṇo lābhasatkāraślokaṁ pareṣāṁ dharmān deśayati|
ebhiḥ pañcabhirākārairbodhisattvaḥ pariśuddhāṁ kathāṁ kathayati| ta ete samāsato viṁśatirākārā bhavanti| kālena satkṛtyānupūrvamanusandhyanusahitaṁ harṣayatā roca[yatā] toṣayatā utsāhayatā anavasādayatā yuktā sahitā'vyavakīrṇānudhārmikī yathā pariṣat maitracittena hitacittenānukampācittenāniśritena lābhasatkāraśloke ātmānamanutkarṣayatā parāṁścāpaṁsayatā| evaṁ bodhisattvaḥ pareṣāṁ dharmaṁ deśayati|
[tatra] katamā bodhisattvasya dharmānudharmapratipattiḥ| samāsataḥ pañcavidhā veditavyā| teṣāmeva [yathā] paryeṣitānāṁ yathodgṛhītānāṁ dharmāṇāṁ kāyena vācā manasā cānuvartanā samyak cintanā bhāvanā ca|
yeṣāṁ dharmāṇāṁ bhagavatā kāyena vācā manasā kriyā niṣiddhā yeṣāñcābhyanujñātā kāyena vācā manasā kriyā tasya kāyavāṅmanaskarmaṇastathaiva parivarjanaṁ pratiniṣevaṇā samudānayatā ca| kāyena vācā manasā cānuvartanā dharmānudharmapratipattirityucyate|
tatra samyak cintanā bodhisattvasya katamā| iha bodhisattva ekākī rahogato yathāśrutāṁ dharmāṁścintayitukāmastulayitukāma upaparīkṣitukāma ādita evācintyāni sthānāni vivarjayitvā dharmāṁścintayitumārabhate pratatañca cintayati| sātasya satkṛtya prayogeṇa na ślatham| kiñcicca bodhisattvaścintāprayukto yuktyā vicārayatyanupraviśati| kiñcidadhimucyata eva| arthapratisaraṇaśca bhavati cintayanna vyañjanapratisaraṇaḥ| kālānadeśamahāpadeśāṁśca yathābhūtaṁ prajānāti| ādipraveśena na cintāṁ praviśati| praviṣṭaśca punaḥ punarmanasikārataḥ sāratāmupanayati| aciṁntyaṁ varjayan bodhisattvaḥ sammohaṁ ciṁttāvikṣepaṁ nādhigacchati| pratataṁ sātatya-satkṛtya-prayuktaścintayannavijñātapūrvañcārtha vijānāti labhate vijñātañca| pratilabdhamarthaṁ na vināśayati na saṁpramoṣayati| yuktyā punaḥ kiñcit pravi [cinvan] praviśayan vicārayan na parapratyayo bhavati| teṣu yuktiparīkṣiteṣu dharmeṣu kiñcitpunaradhimucyamāno ye'pyasya dharmeṣu gambhīreṣu buddhirnāvagāhate tathāgatagocarā ete dharmā nāsmadbuddhigocarā ityevamapratikṣipaṁstān dharmānātmānamakṣatañcānupahatañca pariharatyanavadyam| arthaṁ pratisaran bodhisattvo na vyañjanaṁ buddhānaṁ bhagavatāṁ sarvasandhyāya-vacanānyanupraviśati| kālāpadeśamahāpadeśakuśalo bodhisattvaḥ tattvārthānna vicalayituṁ na vikampayituṁ kenacit kathaṁcicchakyate| āditaścintāmanupraviśan bodhisattvaḥ apratilabdhapūrvāṁ kṣāntiṁ pratilabhate| tāmeva kṣānti sāratāmupanayan bodhisattvaḥ bhāvanāma nupraviśati| ebhiraṣṭābhirākārairbodhisattvaścintā-saṁgṛhītāṁ dharmānudharmapratipatti pratipanno bhavati|
bhāvanā katamā| samāsataścaturvidhā veditavyā| śamatho vipaśyanā śamathavipaśyanābhyāsaḥ śamathavipaśyanābhiratiśca|
tatra śamathaḥ katamaḥ| yathāpi tadvodhisattvaḥ aṣṭākārāyāśvintāyāḥ susamāptatvānnirabhilāpye vastumātre'rthamātre ālambane cittamupanibadhya sarvaprapañcāpagatena sarvacittapariplavāpagatena saṁjñā-manasikāreṇa sarvālambanānyadhimucyamānaḥ adhyātmasamādhinirmitteṣu cittaṁ saṁsthāpayati avasthāpayati vistareṇa yāvadekotīkaroti samādhatte| ayamucyate śamathaḥ|
vipaśyanā katamā tenaiva punaḥ śamathaparibhāvitena manaskāreṇa yathā cintitānāṁ dharmāṇāṁ nimittamanasikriyā vicayaḥ pravicayo dharmapravicayaḥ vistareṇa yāvatpāṇḍityaṁ prajñācāraḥ| iyamucyate vipaśyanā|
śamathavipaśyanābhyāsaḥ katamaḥ| yaḥ śamathavipaśyanāyāñca sātatyaprayogaḥ satkṛtyaprayogaśca|
śamathavipaśyanābhiratiḥ katamā| teṣveva śamathavipaśyanā-nimitteṣu yaccittasyācalanaṁ svarasenaivābhisaṁskāravāhitāsthānaṁ saṁgraho'visaraṇā| iyamucyate śamathavipaśyanābhiratiḥ
tatra bodhisattvo yathā yathā śamathavipaśyanābhyāsaṁ karoti tathā tathā śamathavipaśyanābhiratiḥ saṁtiṣṭhate| yathā yathā śamathavipaśyanābhiratiḥ saṁtiṣṭhate tathā tathā śamatho vipaśyanā ca pariśudhyataḥ| yathā yathā śamatho viśudhyati tathā tathā kāyaprasrabdhiścittaprasrabdhiḥ pṛthuvṛddhivaipulyatāṁ gacchati| yathā yathā vipaśyanā viśudhyati tathā tathā jñānadarśanaṁ pṛthuvṛddhivaipulyatāṁ gacchati| etāvacca bhāvanāyāḥ karaṇīyam| yadutāśrayagatañca dauṣṭhulyamanapanetavyaṁ sarvatra ca jñeye jñānadarśanaṁ viśodhayitavyaṁ ca| caitatsarvaṁ bhāvanākarmānayā caturākārayā bhāvanayā bodhisattvasya saṁpadyate|
avavādaḥ katamaḥ| samāsato'ṣṭavidho veditavyaḥ| yathāpi tadvodhisattvaḥ samādhisanniśrayeṇa vā saṁvāsānvayādvā yeṣāmavavaditukāmo bhavati yo vā punaranyo bodhisattvo'smai avavadati tathāgato vā sa ādita eva cittaṁ paryeṣate jānāti| cittaṁ paryeṣya indriya paryeṣate jānāti| indriyaṁ paryeṣya āśrayaṁ paryeṣate jānāti| āśayaṁ paryeṣyānuśayaṁ paryeṣate jānāti| anuśayaṁ paryeṣya yathāyogaṁ yathārhameva vicitreṣvavatāramukheṣvavatārayati| yadi vā'śubhayā yadi vā maitryā yadi vā idaṁpratyayatā-pratītyasamutpādena yadi vā dhātubhedena yadi vā ānāpānasmṛtyā yathāyogaṁ yathārhamavaratāramukheṣvavatārya śāśvatāntāsadgrāha pratipakṣeṇa madhyamāṁ pratipadaṁ deśayati| ucchedāntāsadgrāha pratipakṣeṇa madhyamāṁ pratipadaṁ deśayati| akṛte ca kṛtābhimānaṁ tyājayati| aprāpte asparśite asākṣātkṛte sākṣātkṛtābhimānaṁ tyājayati|
so'yamaṣṭavidho'vavādaḥ punaḥ samāsatastribhiḥ sthānaiḥ saṁgṛhīto veditavyaḥ| trīṇi sthānāni katamāni| asthitasya cittasyādito'vasthitaye samyagālambanopanibandhaḥ| sthitacittasya ca svārthaprāptaye samyagupāyamārgadeśanā| aniṣṭhitasvakāryasya cāntarādhiṣṭhānaparityāgaḥ| tatra cittendriyāśayānuśayajñānena yathāyogamavatāramukhāvatāraṇatayā ca cittasthitaye samyagālambanopanibandho veditavyaḥ| tatra śāśvatocchedāntāsadgrāhapratipakṣeṇa madhyamayā pratipadā sthitacittasya svārthaprāptaye samyagupāyamārgadeśanā veditavyā| tatrākṛte yāvadasākṣātkṛte sākṣātkṛtābhimānatyājanatayā aniṣṭhitasvakāryasyāntarādhiṣṭhānaparityāgo veditavyaḥ| evamebhistribhiḥ sthānairaṣṭavidho'vavādaḥ saṁgṛhīto veditavyaḥ|
eva mevāvavādaṁ parato vā labhamāno bodhisattvaḥ pareṣāṁ vānuprayacchannaṣṭānāṁ balānāṁ gotraṁ krameṇa viśodhayati vivardhayati dhyānavimokṣasamādhisamāpattijñānabalasyendriyaparāparajñānabalasya nānādhimuktijñānabalasya nānādhātujñānabalasya sarvatra gāminī pratipaj jñānabalasya pūrvenivāsānusmṛtijñānabalasya cyutyupapattijñānabalasya ca|
tatrānuśāsanaṁ katamat| tatpañcavidhaṁ veditavyam| sāvadyasamudācārapratiṣedhaḥ anavadyasamudācārābhyanujñā pratiṣiddhābhyanujñāteṣu dharmeṣu skhalitasamācāra-saṁcodanā punaḥ punaranādarajātasya skhalataḥ avasādanayā smṛtikaraṇānupradānamakaluṣeṇāvipariṇatena snigdhenāśayena| samyak pratipannasya ca pratiṣiddhābhyanujñāteṣu dharmeṣu bhūtaguṇapriyākhyānatayā saṁpraharṣaṇā| itīdaṁ samāsataḥ pañcākāraṁ bodhisattvānāmanuśāsanaṁ veditavyam| yaduta pratiṣedho'bhyanujñā codanā'vasādanā saṁpraharṣaṇā ca|
tatropāyasaṁgṛhītaṁ bodhisattvānāṁ kāyavāṅmanaskarma katamat| samāsato bodhisattvānāṁ catvāri saṁgrahavastūnyupāya ityucyante| yathoktaṁ bhagavatā catuḥsaṁgrahavastusaṁgṛhītenopāyena samanvāgato bodhisattvo bodhisattva ityucyata iti| kena punaḥ kāraṇena catvāri saṁgrahavastūnyupāya ityucyante| samāsataścaturvidha upāyaḥ sattvānāṁ vinayāya saṁgrahāya| nāstyata ūttari nāstyato bhūyaḥ| tadyathā'nugrāhako grāhakaḥ avatārako'nuvartakaśca| tatra dānaṁ bodhisattvasyānugrāhakaṁ upāyaḥ| tathā hi vicitreṇāmiṣadānenānugṛhyamāṇāḥ sattvāḥ śrotavyaṁ kartavyaṁ vacanaṁ manyate| tadanantaraṁ bodhisattvaḥ priyavāditayā tatra tatra sammūḍhānāṁ tatsammohāśeṣāpanayāya yuktiṁ grāhayati sandarśayati| evamasya priyavāditā grāhaka upāyo bhavati| tathā ca yuktyā grāhitān sandarśitānsattvān akuśalātsthānād vyutthāpya kuśale sthāne samādāpayati vinayati niveśayati pratiṣṭhāpayati| sāsyārthacaryā bhavatyavatāraka upāyaḥ| evañca bodhisattvaḥ tānsarvānavatārya tatsabhāgavṛttasamācāreṇānuvartate yenāsya na bhavanti vineyā vaktāraḥ| tvaṁ tāvadātmanā na śraddhāsampannaḥ śīlasampannastyāgasampannaḥ prajñāsampannaḥ kasmādbhavān parānatra samādāpayati| tena ca codayati smārayatīti tasmātsamānarthatā bodhisattvasya caturtho'nuvartaka upāyo veditavyaḥ|
ityebhiścaturbhirupāyaryatparigṛhītaṁ samastairvyastairvā bodhisattvasya kāyakarma vākkarma manaskarma| tadupāyaparigrahaṇāmityucyate sattvānāṁ samyaksaṁgrahāya vinayāya paripācanāya|
iti bodhisattvabhūmāvādhāre yogasthāne aṣṭamaṁ balagotrapaṭalam|
dānapaṭalam
uddānaṁ|
svabhāvaścaiva sarvañca duṣkaraṁ sarvatomukham|
syāt sātpauruṣyayuktañca sarvākāraṁ tathaiva ca||
vighātārthikayuktañca ihāmutra sukhaṁ tathā|
viśuddhañca navākāraṁ dānametatsamāsataḥ||
iha bodhisattvaḥ krameṇa ṣaṭpāramitāṁ paripūryānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| dānapāramitāṁ śīlakṣāntivīryadhyānaprajñāpāramitāñca|
tatra katamā bodhisattvasya dānapāramitā| navākāraṁ dānaṁ bodhisattvasya dānapāramitetyucyate| svabhāvadānaṁ sarvadānaṁ duṣkaradānaṁ sarvatomukhaṁ dānaṁ satpuruṣadānaṁ sarvākāradānaṁ vighātārthikadānamihāmutrasukhaṁ dānaṁ viśuddhadānaṁ ca|
kaśca dānasya svabhāvaḥ| yā cetanā sarvapariṣkāra-svadehanirapekṣasya bodhisattvasya kevalādhyātmikavastuparityāgāya kāyavākkarmānavadyaśca sarvadeyavastuparityāgaḥ| saṁvarasthāyinaḥ āgamadṛṣṭeḥ phaladarśino yo yenārthī tasya ca tadvastupratipādanā bodhisattvasya dānasvabhāvo veditavyaḥ|
tatra sarvadānaṁ katamat| sarvamucyate samāsato dvividhaṁ deyavastu| ādhyātmikaṁ bāhyañca| tatra ā majjñaḥ svadehaparityāgo bodhisattvasya kevalādhyātmikavastuparityāga ityucyate| yatpunarbodhisattvo vāntāśināṁ sattvānāmarthe bhuktvā bhuktvā'nnapānaṁ vamati| tatsaṁsṛṣṭamādhyātmikabāhyavastudānaṁ bodhisattvasyetyucyate| etadyathoktaṁ sthāpayitvā pariśiṣṭadeyavastuparityāgo bāhyadeyavastuparityāgaḥ evocyate| tatra bodhisattvaḥ pareṣāṁ dehārthināṁ samāsato dvābhyāmākārābhyāṁ svadehamanuprayacchati| yathākāmakaraṇīyaṁ vā paravaśyaṁ paravidheyamātmānaṁ pareṣāmanuprayacchati| tadyathāpi nāma kaścit pareṣāṁ bhaktācchādanahetordāsabhāvamupagacchet| evameva nirāmiṣacitto bodhisattvaḥ paramabodhikāmaḥ parahitasukhakāmo dānapāramittāṁ paripūrayitukāmo yathākaraṇīyaṁ pareṣāṁ vaśyaṁ paravidheyamātmānaṁ pareṣāmanuprayacchati| karacaraṇanayanaśiro'ṅgapratyaṅgārthināṁ māṁsarudhirasnāyvarthināṁ yāvanmajjāyināṁ yāvanmajjānamanuprayacchati| dvābhyāmeva kāraṇābhyāṁ bodhisattvo bāhyaṁ vastu sattvebhyaḥ parityajati| yathāsukhaparibhogāya vā yācitakamanuprayacchati| tadvaśitvāya vā sarveṇa sarva nirmuktena cittenānuprayacchati| na ca punarbodhisattvaḥ sarvamādhyātmikabāhyaṁ vastvaviśeṣeṇaiva sarvathā ca sattvānāṁ dadāti| kiñca bodhisattvo dvividhādasmādādhyātmikabāhyādvastunaḥ sattvānāṁ dadāti| kathaṁ na dadāti| yadasmādādhyātmikabāhyādvastunaḥ sattvānāṁ dānaṁ sukhāyaiva syānna tu hitāya naiva vāsukhāya nāpi hitāya tadbodhisattvaḥ pareṣāṁ na dadāti| yatpunarhitāya syānnāvaśyaṁ sukhāyā-sukhāya vā punarhitāya ca tadvodhisattvaḥ pareṣāṁ dānaṁ dadāti| ityayaṁ tāvaddānasya cādānasya ca samāsanirdeśaḥ|
ataḥ paraṁ vistaravibhāgo veditavyaḥ| iha bodhisattvaḥ parotpīḍanāya [paravadhāya] paravañcanāya cāyogavihitena copanimantritamātmānaṁ paravaśyaṁ paravidheyaṁ na dadāti| apyeva nāma bodhisattvaḥ śatakṛtvaḥ sahasrakṛtvaḥ svajīvitaparityāgamapi pareṣāmantikādabhyupagacchet| natveva rājñayā parārādhanārthaṁ parotpīḍanāṁ paravadhaṁ paravañcanāṁ vā kuryāt| yadi ca bodhisattvaḥ śuddhāśayo bhavati dānamārabhya so'pi sattvakārye prabhūte karaṇīye pratyupasthite svadehāṅgapratyaṅgayācanake ca pratyupasthite na svadehāṅgapratyaṅgānyanuprayacchati| tatkasya hetoḥ| na hyasya bodhisattvasya dānamārabhya śuddhāśayasya punaḥ kenacitparyāyeṇedaṁ dātavyamasmai dātanyamiti bhavati cetasaḥ saṁkocaḥ| tasmādasau bodhisattvo yadāśayaśuddhyarthaṁ pratyupasthitaṁ sattvakāryamadhyupekṣya dadyāt so'syāśayaḥ śuddha iti na pratyupasthitaṁ sattvakāryamadhyupekṣya dadāti| na ca mārakāyikeṣu deveṣu yācanakeṣu viheṭhābhiprāyeṣu pratyupasthiteṣu svadehamaṅgavibhāgaśo dadāti| mā haiva teṣāmadhimātrā kṣatiścopahatiśca bhaviṣyatīti yathā mārakāyikeṣu deveṣu| eva tadādiṣṭeṣu sattveṣu veditavyam| nāpi conmattakṣiptacitteṣu bodhisattvaḥ svadehamaṅgavibhāgaśo'nuprayacchati| na hi te svacitte'vasthitāḥ| nārthino mṛgayante| nānyatra vipralāpaḥ| sa teṣāmasvatantratvāccetasaḥ tasmānna dadāti| etānākārān sthāpayitvā etadviparyayāt svadehaṁ tāvadbodhisattvaḥ paravidheyatayā vā'ṅgapratyaṅgavibhāgaśo vārthibhyaḥ parityajati| evantāvadbodhisattvasyādhyātmikasya vastuno dānañcādānañca veditavyam|
bāhyātpunarvastuno bodhisattvo yāni viṣāgniśastramadyāni sattvānāmupaghātāya tāni nānuprayacchatyarthibhyaḥ ātmopaghātāya vā yācitānyarthināṁ paropaghātāya [vā]| yāni punarviṣāgniśasramadyānyanugrahāya sattvānāṁ tāni bodhisattvo dadātyarthibhya ātmano vā'nugrahāya yācitānyarthināṁ parānugrahāya vā| punarna ca bodhisattvaḥ parakīyaṁ draviṇamaviśvāsyaṁ parebhyo'nuprayacchati| na ca bodhisattvaḥ sāñcaritreṇa paradāramupasaṁhṛtya pareṣāmanuprayacchati| na ca saprāṇakaṁ pānabhojanamanuprayacchati| yadapi [rati]krīḍopasaṁhitamanarthopasaṁhitaṁ sattvānāṁ bodhisattvasya deyaṁ vastu tadapi bodhisattvo'rthibhyo na dadāti| tatkasya hetoḥ| yadyapi tadvastu teṣāṁ cittaprasādamātrakamutpādayed bodhisattvasyāntike| apitu vipulataramasya taddānamanarthaṁ kuryādyaddhetorasau madaṁ pramādaṁ duścaritamadhyāpadyamānaḥ kāyasya bhedādapāyeṣūpapadyate| sa cetpunastadratikrīḍādikaṁ va tu nāpāyagamanāya bhavennāpi cākuśalamūlopacayāya kāmaṁ tadbodhisattvastādṛśaṁ ratikrīḍādikaṁ vasta cittaprasādahetoranupracchedarthibhyastenāpi vastunā saṁgrahāya paripākāya| kīdṛśaṁ punā ratikrīḍāvastu bodhisattvo na dadātyarthibhyaḥ|
kidṛśaṁ dadāti| tadyathā mṛgavadhaśikṣāṁ bodhisattvo na dadāti| kṣudrayajñeṣu ca mahārambheṣu yeṣu bahavaḥ prāṇinaḥ saṁghātamāpadya jīvitādvyaparopyante| tadrūpān yajñānna svayaṁ yajati na parairyājayati| nāpi ca devakuleṣu paśuvadhamanuprayacchati| na ca prabhūtaprāṇyāśritān [deśān] jalajairvā [sthalajairvā prāṇibhiradhyuṣitāṁsteṣāṁ prāṇināmuparodhāya yācito'nuprayacchati| na jālāni na yantrāṇi na jālayantraśikṣāṁ prāṇināmuparodhāya yācito'nuprayacchati| nāpyākrośāya vadhāya bandhāya daṇḍanāya kāraṇāya śatrūṇāṁ śatrumanuprayacchati| samāsato bodhisattvo yatkiñcit parasattvotpīḍayā parasattvabādhāya sattvānāṁ ratikrīḍāvastu tatsarvaṁbodhisattvo na dadātyarthibhyaḥ| yāni punarimāni vicitrāṇi hastyaśvarathayānavāhanāni vastrālaṅkārāṇi praṇītāni ca pānabhojanāni nṛttagītavāditaśikṣā nṛttagītavāditabhājanāni ca gandhamālyavilepanaṁ vicitraśca bhāṇḍopaskara udyānāni ca gṛhāṇi striyaśca paricaryāyai vividheṣu ca śilpakarmasthāneṣu śikṣā ityevaṁrūpaṁ ratikrīḍāvastu bodhisattvaścittaprasādahetorarthibhyo'nuprayacchati| na ca bodhisattvaḥ amātrayā'pathyaṁ vā glānāyārthine'pi pānabhojanamanuprayacchati| na tṛpteṣu lolupajātīyeṣu sattveṣu praṇītaṁ pānabhojanamanuprayacchati| nāpi ca śokārtānāṁ sattvānāmātmodbandhanāya vā tāḍnāya vā viṣabhakṣaṇāya vā prapātapatanāya vā kāmakāraṁ dadāti| na ca bodhisattvo mātāpitaraṁ sarveṇa sarvaṁmarthibhyo'nuprayacchati| tathāhi bodhisattvasya mātāpitaraṁ paramaguru-sthānīyamāpāyakaṁ poṣakaṁ saṁvardhakaṁ tadbodhisattvena dīrgharātraṁ śirasodvahatā na khedamāpattavyam|
tayoścādhamanabandhaka sthāpanavikraye ātmā vaśyo vidheyo dātavyaḥ| tatkathaṁ bodhisattvaḥ parebhyo'nupradātumutsaheta kutaḥ punaḥ pradadyāt| nāpi bodhisattvo rājā mūrdhābhiṣiktaḥ prabhuḥ sve pṛthivīmaṇḍale sattvānāṁ saparigrahāṇāṁ parakīyaṁ putradāraṁ pareṣāmantikādācchidya pareṣāmanuprayacchati| nānyatra kṛtsnaṁ grāmaṁ vā grāmapradeśaṁ vā janapadapradeśaṁ vā bhogamanuprayacchet| yathā mamābhūttathā te bhavatviti| na ca bodhisattvaḥ svaṁ putradāraṁ dāsīdāsakarmakarapauruṣeyaparigrahaṁ samyagasaṁjñaptamakāmakaṁ vimanaskaṁ pareṣāmarthināmanuprayacchati| samyak saṁjñaptamapi ca sumanaskaṁ chandajātaṁ nāmitreṣu na yakṣarākṣaseṣu na raudrakarmasu pratipādayati| nāpi ca dāsabhāvāya pratipādayati putradāraṁ sukumāraṁ kulaputraṁ janam| na ca bodhisattvo'dhimātraparapīḍāpravṛtteṣu raudrakarmasu yācanakeṣu rājyapradānaṁ dadāti| rājyādapi ca tāṁstathāvidhān pudgalāṁścyāvayati sa cet pratibalo bhavati cyāvayitum| na ca bodhisattvo mātāpitrorantikādbhogānācchidya yācanakebhyaḥ prayacchati| yathā mātāpitrorevaṁ putradāradāsīdāsakarmakarapauruṣeyebhyaḥ| nāpi ca mātāpitaraṁ bādhitvā vistareṇa yāvatkarmakarapauruṣeyaṁ bādhitvā parebhyo yācanakebhyo deyavastu parityajati| dharmaṇa cāsāhasena bodhisattvo bhogān saṁhṛtya dānaṁ dadāti nādharmeṇa sāhasena| na paramutpīḍyopahatya na ca buddhānāṁ bhagavatāṁ śāsane bodhisattvo vyavasthitaḥ śikṣāṁ vyatikramya kathañcit dānaṁ dadāti| dānañca dadad bodhisattvaḥ sarvasattveṣu samacitto dadāti dakṣiṇīyabuddhimupasthāpya mitrāmitrodāsīneṣu guṇavatsu doṣasatsu hīneṣu tulyeṣu viśiṣṭeṣu sukhiteṣu duḥkhiteṣu ca| na ca bodhisattvo yathoktādyathāpratijñātādyācanakāya nyūnaṁ dāna dadāti| nānyatra sama vā adhikaṁ vā| na ca bodhisattvaḥ praṇītaṁ vastu pratijñāya lūhaṁ pratyavaraṁ dadāti| nānyatralūhaṁ pratyavaraṁ pratijñāya praṇītaṁ dadāti saṁvidyamāne praṇīte| na ca bodhisattvo vimanasko na kruddhaḥ kṣubhitamānaso dānaṁ dadāti| nāpi ca dānaṁ dattvā nindayati punaḥ punaḥ parikīrtanatayā evaṁ caivañca tvaṁ mayā dānenānugṛhītaḥ savardhito'bhyuddhṛto veti| na ca bodhisattvo nihīnapuruṣasyāpi dānaṁ dadadapaviddhamasatkṛtyānuprayacchati prāgeva guṇavataḥ|
na ca bodhisattvo vividhavipratipattisthitānāmuddhatānāmasaṁvṛtātmanāṁ yācanakānāmākrośakānāṁ roṣakāṇāṁ paribhāṣakāṇāṁ vipratipattyā khinnamānaso dānaṁ dadāti| nānyatra teṣāmevāntike bodhisattvo bhūyasyā mātrayā kleśāveśaprakṛtitāmavagamyānukampācittamupasthāpya dānaṁ dadāti| na cāsaddṛṣṭyā parāmṛṣṭaṁ [dānaṁ] dadāti| tadyathā mahāraudrayajñeṣu na hiṁsādānena dharmaṁ pratyeti| nāpi kautakamaṅgalapratisaṁyuktaṁ dānaṁ dadāti| nāpi suviśuddhenāpi sarvākāreṇa dānamātrakeṇa laukikalokottarāṁ vairāgyaviśuddhiṁ pratyeti nānyatra| saṁbhāramātrakatayā viśuddherdānaṁ dhārayati| na ca phaladarśī dadāti| sarvañca dānamanuttarāyāṁ samyak sambodhau pariṇāmayati| sarvaprakārasya dānasya sarvaṁ prakāraṁ yathābhūtaṁ phalaṁ vipāke'bhisaṁpratyayajāto bodhisattvo'parapratyayo'nanyaneyo dānaṁ dadāti tadyathā'nnado balavān bhavati| vastrado varṇavān yānadaḥ sukhitaḥ cakṣuṣmān pradīpada ityevamādi vistareṇa veditavyam| na ca bodhisattvo dāridryabhayabhīto dānaṁ dadāti| nānyatra kāruṇyābhiprāya eva| na ca bodhisattvo yācanakānāmapratirūpaṁ dānaṁ dadāti| tadyathā yatīnāmucchiṣṭaṁ vā pānabhojanamuccāraprasrāvakheṭaśiṁghāṇakavāntaviriktapūyarudhiṁrasaṁsṛṣṭaṁ vā abhidūṣitaṁ vā| anākhyātamapratisaṁveditamodanakulmāṣamutsarjanadharmī| tathā apalāṇḍubhakṣāṇāṁ palāṇḍusaṁmiśraṁ palāṇḍusaṁsṛṣṭam| evamamāṁsabhakṣāṇām| amadyapānāṁ madyamiśraṁ madyasaṁsṛṣṭaṁ vā| tathā'pratirūpe karmaṇi viniyojya bodhisattvo na pareṣāṁ dānaṁ dadāti| ityevaṁbhāgīyamapratirūpaṁ dānaṁ na dadāti| na ca punarbodhisattvo yācanakaṁ punaḥ punaryācanatayā gatapratyāgatikatayā sevāvṛttasaṁvidhānena parikliśya dānaṁ dadāti| nānyatra yācitamātra eva| na ca bodhisattvaḥ kīrtiśabdaślokamiśritaṁ dānaṁ dadāti| na [ca] parataḥ pratikārasanniśritaṁ na śakratvamāratvacakravartitvaiśvaryasanniśritaṁ [dadāti]| na ca pareṣāṁ kuhanārthaṁ dānaṁ dadāti| kaccinmāṁ pare rājāno vā rājamahāmātyā vā naigamajanapadā brāhmaṇagṛhapatayo dhaninaḥ śreṣṭhinaḥ sārthavāhā dātāraṁ dānapatiṁ viditvā satkuryurgurūkuryurmānayeyuḥ pūjayeyuriti| na ca kārpaṇyadānaṁ dadāti| alpādapi viśadaṁ dadāti prāgeva prabhūtāt| na ca pareṣāṁ vipralambhāya dānaṁ dadāti|
anena dānena vilobhya viśrambhayitvā paścādenaṁ vipravādayiṣyāmīti| na ca vibhedāya parataḥ pareṣāṁ dānaṁ dadāti| tadyathā dānena grāmaṁ vā grāmapradeśaṁ vā janapadaṁ vā janapadapradeśaṁ vā vibhedya svāmināmantikādācchetsyāmyākramiṣyāmīti| dakṣaśca bodhisattvo bhavatyanalasaśca utthānasampannaḥ svayaṁ ca sannaddhaḥ parikare pūrvaṅgamo deyavastu parityāge svayañca dadāti paraiśca dāpayati na svayaṁ kausīdyaṁ prāviṣkṛtya parānājñāpayati dānāya| mahāntamapi gaṇasannipātamarthināṁ śīlavadduḥśīlānāṁ sanniṣaṇṇaṁ saṁnipatitaṁ viditvā vṛddhāntamupādāya yāvannavakāntaṁ tatsarvaṁ deyavastu gatapratyāgatikatayā punaḥ punaranukrameṇa pratipādayati na ca bodhisattvaḥ prabhūteṣu vipuleṣu vistīrṇeṣu bhogeṣu saṁvidyamāneṣu mitaṁ dānaṁ dadāti| na ca paraviheṭhanāya pareṣāṁ dānaṁ dadāti| ākrośanāya vā roṣaṇatāḍanatarjanakutsanakabandhanacchedanarodhanapravāsanāya vā dānaṁ dadāti| pūrvameva ca dānād bodhisattvaḥ sumanā bhavati dadaccittaṁ prasādayati| dattvā cāvipratisārī bhavati| na ca śāṭhyāddānaṁ dadāti maṇimuktāśaṅkhaśilāvaidūryapravāḍādipratirūpakāṇi tadāśāvatāṁ sattvānām| na ca bodhisattvena kiñcidalpaṁ [vā prabhūtaṁ vā] deyavastu yanna prāgeva cetasā sarvasattvānāṁ nirmuktaṁ bhavati| paścādyācakaḥ svakamiva dhanaṁ yācitakānupradattaṁ bodhisattvādyācate| kālena ca bodhisattvo dānaṁ dadāti nākālena| kalpikamātmanaḥ parasya ca nākalpikam| ācāreṇa nānācāreṇa| avikṣiptena ca cetasā na vikṣiptena| na ca bodhisattvo yācanakamavahasati nāvaspaṇḍayati| ma maṅkubhāvamasyopasaṁharati| na bhṛkuṭīkṛto bhavati| uttānamukhavarṇaḥ smitapūrvaṁṅgamaḥ pūrvābhibhāṣī bhavati| na ca vilambitaṁ tvaritaṁ tvaritaṁ dānaṁ dadāti| ayācito'pi bodhisattvaḥ svayaṁ pravārayitvā parān yo yenārthī bhavati tasya taddadāti| svayaṁ gṛhītaṁ caiṣāmabhyanujānāti| na ca bodhisattvo dauṣprajñadānaṁ dadāti| dadat prājñadānameva dadāti|
prājñadānaṁ bodhisattvasya katamat| iha bodhisattvaḥ satsu saṁvidyamāneṣu deyadharmeṣu pūrvameva yācanakābhyāgamanādevaṁ cittamabhisaṁskaroti| sa cenme dvau yācanakāvāgacchetāṁ sukhitaścākṛpaṇo'varākaḥ sanāthaḥ sapratisaraṇaḥ duḥkhitaśca kṛpaṇo varākaḥ anāthaḥ apratisaraṇaḥ| tena mayā sacenme bhogānāṁ dvayorapi santarpaṇāyecchāparipūraye tadā saṁbhavo'sti ubhau santarpayitavyau| dvayorapīcchā paripūriḥ karaṇīyā| sa cenna tāvadbhogasaṁbhavaḥ syādahaṁ dvayoḥ santarpayeyaṁ yadicchāparipūriñca kuryāṁ sukhitamapahāya duḥkhitāya dānaṁ deyam| akṛpaṇamavarākaṁ sanāthaṁ sapratisaraṇamapahāya kṛpaṇāya varākāya anāthāyāpratisaraṇāya dānaṁ deyamiti| sa evaṁ cittamabhisaṁskṛtya yathābhisaṁskārameva karmaṇā saṁpādayati| sa cetpunaḥ sukhitasya yācanakasyecchāṁ na śaknoti paripūrayituṁ sa tameva pūrvakaṁ svacittābhisaṁskārakalpamupādāya taṁ yācakamevaṁ saṁjñapya preṣayati| asya mayā duḥkhitasya pūrvanisṛṣṭaṁ pūrvapratijñātametaddeyavastu ato mayā'syaiva pratipāditam| na ca me tvayyadātukāmamanā asti| ato na bhadramukhenāsmākamantike praṇayavimukhatā karaṇīyeti| punaraparaṁ bodhisattvaḥ satsu saṁvidyamāneṣu deyadharmeṣu yāni tāni matsarikulāni bhavanti paramamatsarikulānyāgṛhītapariṣkārāṇi kuṭakuñcakāni yeṣu na jātu śramaṇabrāhmaṇeṣu deyadharme prajāyate tāni bodhisattvaḥ kulānyupasaṁkramya pratisaṁmodya praṇayañca saṁvidhāyaivamāha| aṅga tāvatte bhavantaḥ akośakṣayeṇa mahatā upakāreṇa pratyavasthitā bhavantu| mama gṛhe vipulā bhogā vipulā devadharmāṁḥ saṁvidyante| so'haṁ dānapāramitāparipūraye yācanakenārthī|
sa cedyūyaṁ yācanakamārāgayatha mā nirākṛtya visarjayiṣyatha madīyaṁ dhanaṁ deyadharmamādāya tebhyo vā visṛjata yathāsukhameva| athavā taṁ yācanakamasmākamupasaṁharatha dīyamānañca mayā dānamanumodatha| te ca tasya pratiśrutyākośakṣayeṇa priyeṇāyaṁ kulaputro'smākamārādhitacitto bhavatīti tathā kurvanti| evaṁ hi tena bodhisattvena yeṣāmāyatyāṁ mātsaryamalavinayāya bījamavaropitaṁ bhavati| krameṇa ca tenābhyāsena tena prajñāpūrvakeṇopāyakauśalyena svakamapi parīttaṁ parebhyo dhanamanuprayacchanti| mṛdukamalobhaṁ niśritya madhyaṁ pratilabhante| madhyaṁ niśrityādhimātraṁ pratilabhante| punaraparaṁ bodhisattvo ye'sya bhavantyācāryopādhyāyāḥ sārdhavihāryantevāsinaḥ sabrahmacāriṇaśca lobhaprakṛtayo lubdhajātīyā ye ca na lubdhajātīyā api tu deyadharmavaikalyādicchāvighātavantastatra bodhisattvo buddhāvaropitaṁ vā dharmā [varopitaṁ vā] saṁghāvaropitaṁ vā dānamayaṁ puṇyakriyāvastu kartukāmasteṣāmevotsṛjati| tān deya dharmāṁstaiḥ kārayati na svayaṁ karoti| evaṁ tena bodhisattvena svayañca bahutaraṁ puṇyaṁ prasūtaṁ bhavati| tadekatyānāñca sabrahmacāriṇāṁ kleśavinayaḥ kṛto bhavati| tadekatyānāṁ dharmecchāparipūriḥ kṛtā bhavati| sattvasaṁgrahaḥ sattvaparipākaśca kṛto bhavati| punaraparaṁ bodhisattvaḥ satsu saṁvidyamāneṣu deyadharmeṣu yācanakamākūṭananimittamātrakeṇaiva jñātvā yathākāmaṁ deyadharmaiḥ pratipādayati| yo'pi cainamupasaṁkrānto bhavati kūṭavāṇijyanaivaṁ vyaṁsayiṣyāmīti| tasyāpi bhāvamājñāya tadduścaritamanyeṣāmapi tāvacchādayati prāgeva tasyaiva| icchāñcāsya paripūrayati yenāsāvamaṅkurudagro viśāradaḥ saumanasyajāto viprakrāmati| yenāpi ca bodhisattvaḥ kūṭa-kapaṭena vañcito bhavati na cānena sā vañcanā pūrvaṁ pratividdhā bhavati paścācca pratividhyati| pratividhya na ca tena vastunā punastaṁ vyaṁsakaṁ pudgalañcodayati smārayati| sarvañca tacchalakṛta madattādānamasmai bhāvenābhyanumodate| ityevaṁbhāgīyaṁ tāvadbodhisattvasya satsu saṁvidyamāneṣu prājñadānaṁ veditavyam| punaraparaṁ bodhisattvaḥ asatsu asaṁvidyamāneṣu deyadharmeṣu kṛtāvī bodhisattvasteṣu teṣu śilpakarmasthāneṣu sa tadrūpaṁ śilpakarmasthānamāmukhīkaroti| yenālpakṛcchreṇa mahāntaṁ dhanaskandhamabhinirjityādhyāvasati| pareṣāñcitrakatho madhurakathaḥ kalyāṇapratibhāno bodhisattvāstathā dharmadeśanāṁ pravartayati yathā daridrāṇāmapi sattvānāṁ dātukāmatā santiṣṭhate prāgevāḍhyānām| matsariṇāmapi prāgeva tyāgaśīlānām|
yāni vā punastāni śrāddhakulāni yeṣvaharahaḥ pravṛtā eva deyadharmā vistīrṇabhogatayā teṣu kuleṣu āgatāgatān yācanakānupasaṁharati| svayameva vā gatvā dāneṣu dīyamāneṣu puṇyeṣu kriyamāṇeṣu dakṣo'nalasa utthānasampannaścittamabhiprasādya kāyena vācā yathāśaktyā yathābalaṁ vyāpāraṁ gacchati| supratipāditañca taddānaṁ yācanakeṣu karoti| evaṁ hi taddānam| yadupasthāpaka-vaiguṇyād duṣpratipāditaṁ syāt pakṣapatitaṁ vā anādarato vā smṛtisaṁpramoṣato vā tanna bhavati| evaṁ hi bodhisattvaḥ asatsvasaṁvidyamāneṣu bhogeṣu prājñadānasya dātā bhavati yāvadāśayaśuddhi nādhigacchati| śuddhāśayastu bodhisattvo yathaivāpāsamatikramaṁ pratilabhate tathaivākṣayabhogatāṁ janmani pratilabhate| punaraparaṁ bodhisattvo na tīrthikāya randhraprekṣiṇe dharmaṁ mukhoddeśato vā pustakagataṁ vā dadāti| nāpi lobhaprakṛtaye pustakaṁ vikretukāmāya sannidhiṁ vā kartukāmāya| na tu tena jñānenānarthine [jñānenārthine vā]| punaḥ sa cetkṛtārthaḥ pustakena bhavati svayaṁ dadātyasmai yathāsukhameva| sa cedakṛtārtho bhavati yasyārthe tena tatpustakamanvāvartitam| evamasau bodhisattvaḥ ādarśamanyaṁ dṛṣṭvā lekhayitvā vānyaddadāti| sa cennaivādarśaṁ paśyati nāpi lekhayituṁ śaknoti tenādita evaṁ svacittaṁ pratyavekṣitavyam| mā haiva me dharmamātsaryamalaparyavasthitaṁ cittam| mā haivāhamāśayata eva na dātukāmo'bhilikhitaṁ dharmam| sa cetsa evaṁ pratyavekṣamāṇo jānīyādasti me dharmamātsaryamalasamudācāro'pi tena bodhisattvenaivaṁ cittamabhisaṁskṛtya dātavyam| evaṁ dharmadānaṁ syāt| yadyahamanena dharmadānena mūka evaṁ syāṁ dṛṣṭe dharme tathāpi mayā'nadhivāsya kleśaṁ dātavyameva syāddharmadānam| prāgeva jñānasaṁbhāravikalaḥ| sa cetpunaḥ pratyavekṣamāṇo jānīyānnāsti me [dharma] mātsaryamalasamudācāro'pi tena bodhisattvenaivaṁ pratisaṁśikṣitavyam| aham [ ātmanaḥ] kleśanirghātanārthaṁ vā etaddharmadānaṁ dadyāṁ jñānasaṁbhāraparipūraṇārthaṁ vā sattva priyatāyaiva vā| so'haṁ kleśaṁ tāvanna paśyāmi| jñānasaṁbhāramapi dṛṣṭadharmasāmparāyikaṁ prabhūtataramananupradānāt paśyāmi| na padānāt| sāmparāyikameva pratanukaṁ dharmalābhapracuratāyai| ananuprayacchaṁścāhaṁ sarvasattvānāṁ hitasukhāya jñānaṁ samudānaya tasya ca sattvasya tadanyeṣāñca sarvasattvānāṁ priyakārī bhavāmi| anupracchannasyaivaikasya sattvasya priyakārī iti viditvā yathābhūtaṁ sa cedbodhisattvo na dadātyanavadyo bhavatyavipratisārī| asamatikrāntaśca bhavati bodhisattvavṛttam|
kathañca punarna dadāti| na khalu punarbodhisattvaḥ utsahate yācanakaṁ niṣṭhurayā vācā pratikṣeptum| na te dāsyāmītyapi upāyakauśalyanainaṁ saṁjñapyānupreṣayati| tatredamupāyakauśalyam| prāgeva bodhisattvena sarvapariṣkārāḥ sarvadeyadharmā daśasu dikṣu viśaddhenāśayena buddhabodhisattvānāṁ visṛṣṭā bhavanti vikalpitāstadyathāpi nāma bhikṣurācāryāya vā upādhyāyāya vā cīvaraṁ vikalpayet| sa evaṁ vikalpahetoḥ sarvavicitrodārapariṣkāradeyadharmasannidhiprāpto'pyāryavaṁśavihārī bodhisattva ityucyate| aprameyapuṇyaprasotā ca bhavati| tañca puṇyamasya nityakālaṁ tadbahulamanaskārasya sarvakālānugatamabhivardhate| sa tān deyadharmān buddhabodhisattvanikṣiptāniva dhārayati| yadi yācanakaṁ paśyati yuktarūpaścāsmin yathepsitaṁ deyadharmapratipādanaṁ paśyati| sa nāsti tat kiñcid buddhabodhisattvānāṁ yatsattveṣu aparityaktamiti viditvā yācanakasyecchāṁ paripūrayati| no cedyuktarūpaṁ samanupaśyati sa tameva kalpamupādāya parakīyametad bhadramukha na caitadyuṣmākamanujñātaṁ dātumiti ślakṣnena vacasā saṁjñapyainaṁ preṣayati| anyadvā tad dviguṇaṁ triguṇaṁ dānamānasatkāraṁ kṛtvānupreṣayati| yenāsau jānīte nāyaṁ bodhisattvo lobhātmakatayā'smākaṁ na dātukāmaḥ| api tu nūnamasvatantra evaṁ tasmin pustakadharmadāne yena na dadātīti| idamapi bodhisattvasya dharmadānamārabhya prājñadānaṁ veditavyam| punaraparaṁ bodhisattvaḥ sarvadānāni dharmāmiṣābhaya [dānā] ni praryāyato'pi lakṣaṇato'pi nirvacanato'pi hetuphalaprabhedato'pi yathābhūtaṁ prajānannanuprayacchati| idamapi bodhisattvasya prājñadānaṁ veditavyam| punaraparaṁ bodhisattvaḥ apakāriṣu sattveṣu maitryāśayo dānaṁ dadāti| duḥkhiteṣu karuṇāśayaḥ| guṇavatsumuditāśayaḥ| upakāriṣu mitreṣu suhṛtsūpekṣāśayaḥ| idamapi bodhisattvasya prājñadānaṁ veditavyam|
punaraparaṁ bodhisattvo dānavibandhanamapi dānavibandhapratipakṣamapi yathābhūtaṁ prajānāti| tatra catvāro dānavibandhāḥ| pūrvako'nabhyāsaḥ| deyadharmaparīttatāvaikalyam| agre manorame ca vastuni gṛddhiḥ āyatyāñca bhogasampatti phaladarśanābhinandanatā| yataśca bodhisattvasya deyadharmeṣu saṁvidyamāneṣu yācanake ca samyagupasthite dāne cittaṁ na krāmati| so'nabhyāsakṛto me'yaṁ doṣa iti laghu ladhveva prajñayā pratisidhyati| evañca punaḥ pratividhyati| nūnaṁ mayā pūrvaṁ dānaṁ na dattaṁ yena me etarhi samyak saṁvidyamāneṣu bhogeṣu samyak pratyupasthite ca yācanake dāne cittaṁ na krāmati| sa cedetarhina pratisaṁkhyāya dāsyāmi punarapi me āyatyāṁ dānavidveṣo bhaviṣyati| sa eva pratibidhya dānapratibandhapratipakṣa niśṛtya pratisaṁkhyāya dadāti| nābhyāsakṛtadoṣānusārī bhavati na tadvaśagaḥ| punaraparaṁ bodhisattvasya sa cedyad yācanake samyak pratyupasthite parīttabhogatayā dāne cittaṁ na krāmati sa ta vighātakṛta dānavipratibandhahetuṁ laghu-laghveva prajñayā pratividhya tadvighātakṛtaṁ duḥkhamadhivāsayan pratisaṁkhyāya kāruṇyāddānaṁ dadāti| tasyaivaṁ bhavati| pūrvakarmadoṣeṇa vā paravineyatayā vā mayā bahūni pragāḍhāni kṣut pipāsādikāni duḥkhānyanubhūtāni bhave vinā parānugraham| yadi ca me maraṇāya kālakriyāyai savarteta etaddānakṛta parānugrahahetuka dṛṣṭe dharme duḥkha tathāpi me dānameva śreyo na tu yācanakanirākaraṇam| prāgeva yaḥ kaścidyena kenacicchākapatreṇa jīvati ityevaṁ bodhisattvastadvighātakṛtaṁ dukhamadhivāsya dāna dadāti| panarapara bodhisattvasya samyag yācake pratyupasthite sa cedadhimātramanāpatvādagryatvāddeyavastuno dāne citta na krāmati ta bodhisattvo gardhakṛt doṣa laghu-laghveva pratijñayā pratividhya duḥkhe me eṣa sukhasaṁjñāviparyāsaḥ āyatyāṁ duḥkhajanaka iti viparyāsaparijñānāttañca prahāya prati saṁkhyāya tadvastu dadāti| punaraparaṁ bodhisattvasya sa ceddānaṁ dattvā dānaphale mahābhogatāyāmanuśaṁsadarśanamutpadyate nānuttarāyāṁ samyaksaṁbodhau taṁ bodhisattvo mithyāphaladṛṣṭikṛtaṁ doṣaṁ laghu-ladhveva prajñayā pratividhya sarvasaṁskārāṇāmasāratāṁ yathābhūtaṁ pratyavekṣate| sarvasaṁskārāḥ kṣaṇabhaṅgurāḥ phalopabhogaparikṣayabhaṅgurā viprayogabhaṅgurāśca| sa evaṁ pratyavekṣamāṇaḥ phaladarśanaṁ prahāya yatkiñciddānaṁ dadāti sarvaṁ tanmahābodhi-pariṇāmitameva dadāti|
tadidaṁ bodhisattvasya caturvidhasya dānavibandhasya caturvidhaṁ dānaprativandhapratipakṣajñānaṁ veditavyam| prativedho duḥkhādivāsanā viparyāsaparijñānaṁ saṁskārāsāratvadarśanañca| tatra trividhena bodhisattvaḥ pratipakṣajñānena pūrvakeṇa niyataṁ samyak ca dānaṁ dadāti| ekena paścimena pratipakṣajñānena samyak puṇyaphalaparigrahaṁ karoti| idamapi bodhisattvasya prājñadānaṁ veditavyam|
punaraparaṁ bodhisattvaḥ adhyātmyaṁ rahogataḥ śuddhenāśayena ghanarasena prasādena saṁkalpairvicitrānudārānaprameyān deyadharmānadhimucya sattveṣu dānāya pratipāditāyābhilaṣati yena bodhisattvaḥ alpakṛcchreṇāprameyaṁ puṇyaṁ prasūyate| idamapi bodhisattvasya prājñadānaṁ veditavyam| tadidaṁ bodhisattvasya prājñasya [mahā] prājñadānam| evaṁ samāsataḥ saṁvidyamāneṣvasaṁvimādeṣu cāmiṣadānasaṁgṛhīteṣu deyadharmeṣu tathā dharmadānamupādāya pratisaṁvidamupādāyādhyāśayadānamupādāya dānavipratibandhapratipakṣajñānamupādāyāśayādhimuktidānañcopādāya bodhisattvasyaivāveṇikaṁ veditavyam| evaṁ hi bodhisattvasyādhyātmika-bāhyasarvavastudānaprabhedo vistareṇa veditavyaḥ|
ata ūrdhvamasmādeva sarvadānaprabhedāttadanyaḥ sarvo duṣkarādidānaprabhedo veditavyaḥ|
tatra katamadbodhisattvasya duṣkaradānam| yadbodhisattvaḥ parīttaṁ deyavastu saṁvidyamānamātmānaṁ bādhitvā duḥkhamadhivāsya pareṣāmanuprayacchati| idaṁ bodhisattvasya prathamaṁ duṣkaradānam| yadbodhisattvaḥ iṣṭañca vastu prakṛtisnehādvā dīrghakāla saṁstavādvā'dhimātropakārādvā'gryañca pravaraṁ deyavastugardhaṁ prativinodya parebhyo'nuprayacchati| idaṁ bodhisattvasya dvitīyaṁ duṣkaradānaṁ yadbodhisattvaḥ kṛcchatārjitān deyadharmān parebhyo'nuprayacchati| idaṁ tṛtīyaṁ bodhisattvasya duṣkaradānam|
tatra katamadbodhisattvasya sarvatomukhaṁ dānam| yadbodhisattvaḥ svakaṁ vā paraṁ vā samādāpya deyavastu svabhṛtyeṣu vā mātāpitṛputradāradāsīdāsakarmakarapauruṣeyamitrāmātyajñātisālohiteṣvanuprayacchati| pareṣu vā'rthiṣu| etatsarvatomukhaṁ dānamityucyate|
samāsato bodhisattvasya caturākāraṁ satpuruṣasya satpuruṣadānam|
tava katamad bodhisattvasya satpuruṣasya satpuruṣadānam| yadbodhisattvaḥ śraddhayā dānaṁ dadāti satkṛtya svahastena kālena parānanupahatya idaṁ bodhisattvasya satpuruṣasya satpuruṣadānamityucyate|
tatra katamadbodhisattvasya sarvākāraṁ dānam| aniścitadānatā| viśadadānatā| pramuditadānatā| abhīkṣṇadānatā| pātradānatā| apātradānatā sarvadānatā| sarvatradānatā| sarvakāladānatā| anavadyadānatā sarvavastudānatā| deśavastudānatā| dhanadhānyavastudānatā| itīda trayodaśākāraṁ dānaṁ bodhisattvasya sarvākāramityucyate|
tatra katamadbodhisattvasya vighātārthika dānam| iha bodhisattvo bhojanena pānena vighātiṣvarthikeṣu bhojanapānaṁ dadāti| yānārthikeṣu yānaṁ vastrārthikeṣu vastramalaṅkārārthikeṣu alaṁkāraṁ vicitrabhāṇḍopaskārārthikeṣu vicitrabhāṇḍopaskāraṁ dadāti| gandhamālyavilepanārthikeṣu gandhamālyavilepanam| pratiśrayārthikeṣu pratiśrayam| ālokavighātārthikeṣvālokaṁ dadāti| idamaṣṭākāra bodhisattvasya vighātārthikadānaṁ veditavyam|
tatra katamadbodhisattvasyehāmutrasukhaṁ dānam| āmiṣadānaṁ dharmadānamabhayadānañca samāsataḥ ihāmutrasukhaṁ bodhisattvānāṁ dānaṁ veditavyam| tatpunarāmiṣadānaṁ praṇītaṁ śucikalpikam| vinīya mātsaryamalaṁ sannidhimalañca dadāti| tatra mātsaryamalavinayaścittāgrahaparityāgāt sannidhimalavinayo bhogāgrahaparityāgādveditavyaḥ| abhayadānaṁ siṁhavyādhragrāharājacaurodakādibhayaparitrāṇatayā veditavyam| dharmadānamaviparītadharmadeśanā nyāyopadeśaḥ śikṣāpadasamādāpanā ca| tadetatsarvamabhisamasya navākāraṁ bodhisattvasya dānaṁ sattvānābhihāmutrasukhaṁ bhavati| tatrāmiṣābhayadānaṁ saprabhedabhihasukham dharmadānaṁ punaḥ saprabhedamamutrasukham|
tatra katamadbodhisattvasya viśuddhaṁ dānam| taddaśākaraṁ veditavyam| asaktamaparāmṛṣṭamasaṁbhṛtamanunnatamaniśritamalīnamadīnamavimukhaṁ pratīkārānapekṣaṁ vipākānapekṣañca|
tatrāsaktaṁ dānaṁ katamat| iha bodhisattvo yācanake samyak pratyupasthite tvaritamavilambitaṁ dadāti| na yācanakasya tathā lābhamāramya tvarā bhavati yathā bodhisattvasya dānamārabhya|
aparāmṛṣṭaṁ dānaṁ katamat| na hi bodhisattvo dṛṣṭyā evaṁ dānaṁ parāmṛśati| nāsti vā'sya dānasya phalam| hiṁsādānena vā punardharmo bhavatīti| susampannena vā punardānamātrakeṇa laukikalokottarā viśuddhirbhavatīti|
asaṁbhṛtaṁ dānaṁ katamat| na khalu bodhisattvaḥ saṁbhṛtya dīrghakālikaṁ deyadharmasannicarya kṛtvā paścāt sakṛddānaṁ dadāti| tatkasya hetoḥ| na hi bodhisattvaḥ saṁvidyamāneṣu deyadharmeṣu samyak pratyupasthitasya yācanakasya nirākaraṇamutsahate nāpi pratirūpaṁ paśyati yena tannirākaroti| kutaḥ punaḥ sannicayaṁ kariṣyati| na ca saṁbhṛtadānena bodhisattvaḥ puṇyasyāyadvāramadhikaṁ paśyati| samaṁ deyavastu tulyeṣu vyastasamasteṣu yācanakeṣu krameṇa vā sakṛdvā dīyamānaṁ kena kāraṇena puṇyaviśeṣatāṁ parigṛhṇīyāditi sampaśyannapi ca bodhisattvaḥ sāvadyameva saṁbhṛtadānaṁ paśyati| niravadyaṁ paśyati yathotpannaṁ bhogadānam| tatkasya hetoḥ| tathāhi saṁbhṛtadātā'rthito yācanakairyācanakaśatāni pūrvaṁ nirākṛtya teṣāmāghātamakṣamapratyayaṁ janayitvā paścādanarthito'pi tadekatyānāṁ saṁbhṛtadānaṁ dadāti| tasmādbodhisattvaḥ sambhṛtadānaṁ na dadāti|
anunnatadānaṁ katamat| yācanakāya nīcacitto bodhisattvo dānaṁ dadāti| na ca paraspardhayā dadāti| na ca dānaṁ dattvā tena dānena manyate ahamasmi dātā dānapatiranye ca na tatheti|
aniścitadānaṁ katamat| na hi bodhisattvaḥ kīrtiśabdaghoṣaślokaṁ niśritya dānaṁ dadāti| vikalpākṣarasaṁbhūtāṁ ghoṣamātrapratibaddhāṁ vṛṣamatropamāṁ kīrtiṁ manyamānaḥ|
alīnaṁ dānaṁ katamat| iha bodhisattvaḥ pūrvameva dānāt sumanā bhavati| dadaccittaṁ prasādayati| dattvā cāvipratisārī bhavati| vipulāni ca paramodārāṇi bodhisattvānāṁ dānāni śrutvā nātmānaṁ paribhavan saṁkocamāpadyate|
adīnaṁ dānaṁ katamat| vicintya vicintya bodhisattvo yatnena deyadharmebhyo yānyagrāṇi pravarāṇi bhojanapānayānavastrādīni tānyanuprayacchati|
avimukhaṁ dānaṁ katamat| samacitto bodhisattvaḥ apakṣapatito mitrāmitrodāsīneṣu samakāruṇyo dānaṁ dadāti|
pratīkārānapekṣaṁ dānaṁ katamat| kāruṇyacitto'nukampācitto bodhisattvo dānaṁ dadanna parataḥ pratyupakāraṁ pratyāśaṁsate| sukhakāmāṁ tṛṣṇādāhena dahyamānāmapratibalāṁ prakṛtiduḥkhitāṁ janatāṁ saṁpaśyan|
vipākānapekṣaṁ dānaṁ katamat| na bodhisattvo dānaṁ dattvā dānasyāyatyāṁ bhogasampadaṁ vā ātmabhāvasampadaṁ vā phalavipākaṁ pratyāśaṁsate| sarvasaṁskāreṣu phalgudarśī paramabodhāvanuśaṁsadarśī|
ebhirdaśabhirākārairbodhisattvānāṁ viśuddhaṁ suviśuddhaṁ dānaṁ bhavati|
evaṁ hi bodhisattva etannavākāraṁ dānaṁ niśritya dānapāramitāṁ paripūrayitvā'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate|
iti bodhisattvabhūmāvādhāre yogasthāne navamaṁ dānapaṭalam|
śīlapaṭalam
uddānam|
svabhāvaścaiva sarvañca duṣkaraṁ sarvatomukham|
syāt [sāt] pauruṣyayuktañca sarvākāraṁ tathaiva ca||
vighātārthikayuktañca ihāmutrasukhaṁ tathā|
viśuddhañca navākāraṁ śīlametatsamāsataḥ||
tatra śīlaṁ bodhisattvānāṁ katamat| tadapi navavidhaṁ veditavyam| svabhāva śīlaṁ sarvaśīlaṁ duṣkaraśīlaṁ sarvatomukhaṁ śīlaṁ satpuruṣaśīlaṁ sarvākāraśīlaṁ vighātārthikaśīlaṁ ihāmutrasukhaṁ śīlaṁ viśuddhaśīlañca|
tatra svabhāvaśīlaṁ katamat| caturbhirguṇairyuktaṁ samāsato bodhisattvānāṁ svabhāvaśīlaṁ veditavyam| katamaiścaturbhiḥ| parataḥ samyaksamādānataḥ suviśuddhāśayatayā vyatikrāntaiḥ pratyāpattyā'vyatikramāya cādarajātasyopasthitasmṛtitayā| tatra parataḥ śīlasamādānādbodhisattvasya paramupanidhāya śikṣāvyatikrame vyapatrāpyamutpadyate| suviśuddhāśayatayā śīleṣu bodhisattvasyātmānamupanidhāya śikṣāvyatikrame hīrutpadyate| śikṣāpadānāṁ vyatikrama-pratyāpattyā ādarajātasya cādita evāvyatikramādbodhisattvo dvābhyāmākārābhyāṁ niṣkaukṛtyo bhavati| evamayaṁ bodhisattvaḥ samādanamāśayaviśuddhiñca niśritya hrīvyapatrāpyamutpādayati| hrīvyapatrāpyāt śīlaṁ samāttaṁ rakṣati| rakṣamāṇo niṣkaukṛtyo bhavati| tatra yacca parataḥ samādānaṁ yaśca viśuddho'dhyāśayaḥ itīmau dvau dhamauṁ yā ca vyatikramapratyāpattiryaścādaraḥ avyatikrame'nayordvayordharmayorāvāhakau| tatra yacca parataḥ samādānaṁ yaśca suviśuddho'dhyāśayaḥ yaścāvyatikramāyādarajāta ityebhistribhirdharmairavipattirbodhisattvaśīlasya veditavyā| vyatikramapratyāpattyā punaśchidritasya pratyānayanavyutthānaṁ veditavyam| tatpunaretaccaturbhiguṇairyuktaṁ svabhāvaśīlaṁ bodhisattvānāṁ kalyāṇaṁ veditavyamātmahitāya parahitāya bahujanahitāya bahujanasukhāya lokānukampāyai cārthāya hitāya sukhāya devamanuṣyāṇāṁ samādānato'nuśikṣaṇataśca| aprameyaṁ veditavyamaprameyabodhisattvaśikṣāparigṛhītatayā| sattvānugrāhakaṁ veditavyaṁ sarvasattvahitasukhapratyupasthānatayā| mahāphalānuśaṁsaṁ veditavyam anuttarasamyak saṁbodhiphalaparigrahānupradānatayā|
tatra katamad bodhisattvasya sarvaśīlam| samāsato bodhisattvasya gṛhipakṣagataṁ pravrajitapakṣagatañca śīlaṁ sarvaśīlamityucyate|
tatpunargṛhipakṣāśritaṁ pravrajitapakṣāśritañca śīlaṁ samāsatastrividham| saṁvaraśīlaṁ kuśaladharmasaṁgrāhakaśīlaṁ sattvārthakriyāśīlañca|
tatra saṁvaraśīlaṁ bodhisattvasya katamat| yatsaptanairṇāyikaṁ prātimokṣasaṁvarasamādānaṁ bhikṣubhikṣuṇī-śikṣamāṇā-śrāmaṇera-śramaṇeryyupāsakopāsikāśīlam| tadetad gṛhipravrajitapakṣe yathāyogaṁ veditavyam|
tatra kuśaladharmasaṁgrāhakaṁ śīlaṁ yatkiñcidbodhisattvaḥ śīlasaṁvarasamādānādūrdhvaṁ mahābodhāya kuśalamācinoti kāyena vācā manasā sarvaṁ tatsamāsataḥ kuśaladharmasaṁgrāhakaṁ śīlamityucyate| tatpunaḥ katamat| iha bodhisattvaḥ śīlaṁ niśritya śīlaṁ pratiṣṭhāya śrute yogaṁ karoti cintāyāṁ śamathavipaśyanābhāvanāyāmekārāmatāyām| tathā gurūṇāmabhivādana-vandana pratyutthānāñjalikarmaṇaḥ kālena kālaṁ kartā bhavati| tathā kālena kālaṁ teṣāmeva gurūṇāṁ gauraveṇopasthānasya kartā bhavati| glānānāṁ satkṛtya kāruṇyena glānopasthānasya kartā bhavati tathā subhāṣite sādhukārasya dātā bhavati| guṇavatāṁ pudgalānāṁ bhūtasya varṇasyāhartā bhavati| tathā sarvasattvānāṁ daśasu dikṣu sarvapuṇyasyāśayena prasannacittamutpādya vācaṁ bhāṣāmāṇo'numoditā bhavati| tathā sarvaṁ vyatikramaṁ pratisaṁkhyāya pareṣāṁ kṣamitā bhavati| tathā sarvaṁ kāyena vācā manasā kṛtaṁ kuśalamanuttarāyāṁ samyaksaṁbodhau pariṇāmayitā bhavati| kālena ca kālaṁ vicitrāṇāṁ samyak praṇidhānānāṁ triratnapūjāyāśca sarvākārāyā udārāyāḥ kartā bhavati| abhiyuktaśca bhavatyārabdhavīryaḥ satatasamitaṁ kuśalapakṣe| apramādavihārī kāyena vācā| śikṣāpadānāṁ smṛtisaṁprajanyacārikayā cārakṣakaḥ| indriyaiśca guptadvāro bhojane mātrajñaḥ pūrvarātrāpararātraṁ jāgarikānuyuktaḥ satpuruṣasevī kalyāṇamitrasanniśritaḥ ātmaskhalitānāñca parijñātā bhavati doṣadarśī| parijñāya ca doṣaṁ dṛṣṭvā pratisaṁhartā bhavati| skhalitaśca buddhabodhisattvānāṁ sahadhārmikāṇāṁ cāntike'tyayadeśako bhavati| evaṁbhāgīyānāṁ kuśalānāṁ dharmāṇāmarjanarakṣaṇavivardhanāya yacchīlaṁ [tad] bodhisattvasya kuśaladharmasaṁgrāhakaṁ śīlamityucyate|
tatra katamad bodhisattvasya sattvānugrāhakaṁ śīlam| tatsamāsata ekādaśākāraṁ veditavyam| ekādaśākārāḥ katame| sattvakṛtyeṣvarthopasaṁhiteṣu [vicitreṣu] sahāyībhāvaḥ| sattvānāmutpannotpanneṣu vyādhyādiduḥkheṣu glānopasthānādikaḥ sahāyībhāvaḥ| tathā laukikalokottareṣvartheṣu dharmadeśanāpūrvaka upāyopadeśapūrvakaśca nyāyopadeśaḥ| upakāriṣu ca sattveṣu kṛtajñatāmanurakṣato'nurūpa [pratyupakāra-] pratyupasthānam| vivighebhyaśca siṁhavyāghrarājacaurodakāgnyādikebhyo vicitrebhyo bhayasthānebhyaḥ sattvānāmārakṣā| bhogajñātivyasaneṣu śokavinodanā| upakaraṇavighātiṣu sattveṣu sarvopakaraṇopasaṁhāraḥ| nyāyapatitaḥ samyaṅniśrayadānato dharmeṇa gaṇaparikarṣaṇā| ālapanasaṁlapanapratisammodanaiḥ kālenopasaṁkramaṇatayā parato bhojanapānādi [prati] grahato laukikārthānuvyavahārataḥ āhūtasyāgamanagamanataḥ samāsataḥ sarvānarthopasaṁhitāmanāpasamudācāraparivarjanaiścittānuvartanatā| bhūtaiśca guṇaiḥ saṁpraharṣaṇatā| rahaḥ prakāśaṁ vodbhāvanatāmupādāya | snigdhena hitādhyāśayānugatenāntargatamānasena nigrahakriyā avasādanā vā daṇḍakarmānupradānaṁ va pravāsanā vā yāvadevākuśalāsthānāt vyutthāpya kuśale sthāne sanniyojanārtham| ṛddhibalena ca narakādigatipratyakṣaṁ sandarśanatayā'kuśalādudvejanā buddhaśāsanāvatārāya cāvarjanā toṣaṇā vismāpanā|
kathañca bodhisattvaḥ saṁvaraśīle sthitaḥ kuśaladharmasaṁgrāhake śīle sthitaḥ sattvārthakriyāśīle ca sthitaḥ susaṁvṛtaśīlī ca bhavati susaṁgṛhītakuśalaśīlī ca sarvākārasattvārthakriyāśīlī ca| iha bodhisattvaḥ prātimokṣasaṁvaravyavasthitaḥ sa ceccakravartirājyamapyutsṛjya pravrajito bhavati sa tasmiṁścakravartirājye evaṁ nirapekṣo bhavati tadyathā tṛṇe vā'medhye vā| nihīnapuruṣasya jīvikābhiprāyasya pravrajitasya pratyavarān kāmānapahāya na tathā teṣu pratyavareṣu kāmeṣu nirapekṣatā bhavati yathā bodhisattvasyāśayaviśuddhatāmupādāya pravrajitasya sarvamānuṣyakakāmapravareṣu cakravartikāmeṣu | anāgateṣvapi mārabhavanaparyāpanneṣvapi kāmeṣu bodhisattvo nābhinandī bhavati nāpi ca teṣāmarthāya praṇidhāya brahmacaryaṁ carati mahāvicitrapratibhayagahanapraveśamiva tān kāmān yathābhūtaṁ saṁpaśyan prāgeva tadanyeṣu divyeṣu| vartamāne'pyadhvani pravrajito bodhisattva udārebhyaḥ sattvebhya udāramapi lābhasatkāraṁ vāntāśanamiva samyak prajñayā paśyan nāsvādayati prāgeva pratyavarebhyaḥ [ sattvebhyaḥ] pratyavaram| pravivekābhirataśca bhavati ekākī saṁvamadhye vā sarvakālaṁ cittavyapakṛṣṭavihārī| sa na śīlasaṁvaramātrakeṇa tuṣṭho bhavati| api tu śīlaṁ niśritya śīlaṁ pratiṣṭhāya ye te'prameyā bodhisattvasamādhayasteṣāmabhinirhārāya vaśitāprāptaye vyāyacchate| saḥ saṁsargato'pyaṇukām apyasatsaṁkathā masadvācaṁ nādhivāsayati pravivekagataścāṇukamapyasadvitarkam| pramuṣitayā ca smṛtyā tatsamudācārahetoḥ kālena kālaṁ tīvraṁ vipratisāramādīnavadarśanamutpādayati| yamābhīkṣṇakaṁ vipratisāramādīnavadarśanamāgamyotpannamātrāyāmasatsaṁkathāyāmasadvitarke ca tvaritatvaritaṁ sā smṛtirupatiṣṭhate| akaraṇacittañca pratilabhate| yena pratisaṁharati| pratisaṁharaṇābhyāsataśca krameṇa tadyathā pūrvaṁ tatsamudācāra-ratirabhūt tathā etaharyasamudācāra-ratiḥ santiṣṭhate samudācāraprātikūlyañca| sarvabodhisattvaśikṣāpadāni cāsya mahābhūmipraviṣṭānāṁ bodhisattvānāṁ śrutvā udārāṇyaprameyāṇyacintyāni dīrghakālikāni paramaduśkarāṇi na bhavati cetasa uttāso vā layaḥ saṁkoco vā nānyatrāsyaivaṁ bhavati| te'pi manuṣyabhūtāḥ krameṇa śikṣamāṇāḥ bodhisattvaśikṣāṣvaprameyācintyakāyavāksaṁvarasamanvāgatāḥ saṁvṛttāḥ |
vayamapi manuṣyabhūtāḥ krameṇa ca śikṣamāṇāḥ asaṁśayamanuprāpsyāmastāṁ kāyavāksaṁvarasampattimiti| ātmadoṣāntaraskhalitagaveṣī ca bodhisattvo bhavati śīlasaṁvare vyavasthito na paradoṣāntaraskhalitagaveṣī| sarvaraudraduḥśīlānāñca sattvānāmantike nāghātacitto bhavati na pratighacittaḥ | dharmamahākaruṇatāmupādāyādhimātrameva teṣāmantike bodhisattvānāmanukampācittañca kartukāmatācittañca pratyupasthitaṁ bhavati| saṁvaraśīlavyasthitaśca bodhisattvaḥ pāṇiloṣṭadaṇḍaśastrasaṁsparśairapi pareṣāmantike cittamapi na pradūṣayati| kutaḥ punaḥ pāpikāṁ vācaṁ niścārayiṣyati pratihaniṣyati vā prāgeva punaḥ ākrośaroṣaṇaparibhāṣaṇaistanukaduḥkhasparśajairapakāraiḥ| saṁvaraśīlavyavasthitaśca bodhisattvaḥ pañcāṅgaparigṛhītenāpramādena samanvāgato bhavati pūrvāntasahagatenāparāntasahagatena madhyāntasahagatena pūrvakālakaraṇīyena sahānucareṇa ca| bodhisattvaśikṣāsu śikṣamāṇo bodhisattvaḥ atītamadhvānamupādāya yāmāpattimāpannaḥ sā'nena yathādharmaṁ pratikṛtā bhavati| ayamasya pūrvāntasahagato'pramādaḥ| anāgate'pyadhvani yāmāpattimāpatsyate tāmapi yathādharmaṁ pratikariṣyati| ayamasyāparāntasahagato'pramādaḥ| pratyutpanne'pyadhvani yāmāpattimāpadyate tāmapi yathādharmaṁ pratikaroti| ayamasya madhyāntasahagato'pramādaḥ| pūrvameva cāpatterbodhisattvastīvramautsukyamāpadyate| kaccidahaṁ tathā tathā careyaṁ yathā yathā caran yathā yathā viharan āpattiṁ nāpadyeyam| ayaṁ bodhisattvasya pūrvakālakaraṇīyo'pramādaḥ| sa pūrvakālakaraṇīyamevāpramādaṁ niśritya tathā tathā carati tathā tathā viharati yathā yathāsya carato viharato vā āpattirnottiṣṭhate| ayamasya sahānucaro'pramādaḥ| saṁvaraśīla-vyavasthito bodhisattvaḥ praticchannakalyāṇo bhavati vivṛtapāpaḥ alpecchaḥ santuṣṭaḥ duḥkhasahiṣṇuraparitasanajātīyaḥ anuddhataśca acapalaśca praśānteryāpathaḥ kuhanādisarvamithyājīvakarakadharmavivarjitaḥ| ebhirdaśabhiraṅgaiḥ samanvāgato bodhisattvaḥ saṁvaraśīlavyavasthitaḥ susaṁvṛtaśīlī bhavati| yadutātīteṣu kāmeṣu nirapekṣatayā anāgateṣvanabhinandanatayā pratyutpa-nneṣvanadhyavasānatayā pravivekavāsābhiratyā vāgvitarkapariśodhanatayā ātmano'paribhavanatayā sauratyena kṣāntyā'pramādena ācārājīvaviśuddhyā ceti|
punarbodhisattvaḥ kuśala [dharma] saṁgrāhakaśīle vyavasthitaḥ uttpannāṁ kāyabhogāpekṣāṁ svalpāmapi nādhivāsayati prāgeva prabhūtām| sarvadauḥśīlyanidāna bhūtāṁśca kleśopakleśān krodhopanāhādīnutpannān nādhivāsayati| utpannāṁ pareṣāmantike āghātapratighavairacittatāṁ nādhivāsayati| utpannamālasyakausīdyaṁ nādhivāsayati|utpannaṁ samāpatyāsvādaṁ samāpattikleśaṁ nādhivāsayati| pañca ca sthānāni yathābhūtaṁ prajānāti| kuśalaphalānuśaṁsaṁ yathābhūtaṁ prajānāti| kuśalahetuṁ kuśalahetuphale viparyāsamaviparyāsañca kuśalasaṁgrahāya cāntarāyaṁ yathābhūtaṁ prajānāti| kuśalaphale bodhisattvaḥ anuśaṁsadarśī kuśalahetuṁ paryeṣate| kuśalasaṁgrahāya viparyāsañcāviparyāsañca yathābhūtaṁ prajānan bodhisattvaḥ prāpya kuśalaphalaṁ nānitye nityadarśī bhavati| na duḥkhe sukhadarśī| nāśucau śacidarśī| nānātmanyātmadarśī| antarāyañca prajānan kuśalasaṁgrahāya parivarjayati| tasyaibhirdaśabhirākāraiḥ kuśaladharmasaṁgrāhakaśīlavyavasthitasya kṣiprameva kuśalasaṁgraho bhavati sarvākāra[saṁgraha] śca yaduta dānopaniṣadāśīlopaniṣadā kṣāntyupaniṣadā vīryopaniṣadā dhyānopaniṣadā pañcākārayā ca [pra] jñayā|
punarbodhisattvaḥ ekādaśabhirākāraiḥ sarvākāre sattvārthakriyāśīle vyavasthitaḥ| ekaikena sarvākāreṇākāreṇa samanvāgato bhavati| iha bodhisattvaḥ sattvānāṁ teṣu teṣu kṛtyeṣu sahāyībhāvaṁ gacchan kṛtyacintāyāṁ kṛtyasamarthane sahāyībhāvaṁ gacchati adhvagamanāgamane samyakkarmāntaprayoge bhogānāmārakṣaṇe vibhinnānyo'nyapratisandhāne utsave puṇyakriyāyāñca duḥkheṣu vā| punarbodhisattvaḥ sahāyībhāvaṁ gacchan vyādhitān sattvān paricarati| andhān praṇayati panthānaṁ vyapadiśati| badhirān hastasavācikayārthaṁ grāhayati saṁjñānimittavyapadeśena| vyaṅgān śirasā vā yānena vā vahati| kāmacchandaparyavasthānaduḥkhitānāṁ sattvānāṁ kāmacchandaparyavasthānaduḥkhaṁ prativinodayati| vyāpādastyānamiddhauddhatyakaukṛtyavicikitsāparyavasthānaduḥkhitānāṁ sattvānāṁ yāvadvicikitsāparyavasthānaduḥkhaṁ prativinodayati| kāmavitarkaparyavasthānena duḥkhitānāṁ sattvānāṁ kāmavitarkaṁ prativinodayati| yathākāmavitarkam evaṁ vyāpādahiṁsājñātijanapadāpara vitarkāvamanyanāpratisaṁyuktaḥ kulodaya pratisaṁyuktaśca vitarko veditavyaḥ pariparibhavaparājayaduḥkhena duḥkhitānāṁ sattvānāṁ paraparibhavaparājayaduḥkhaṁ prativinodayati| adhvapariśrāntānāṁ sthānāsanadānenāṅgaprapīḍanena śramaklamaduḥkhaṁ prativinodayati| punarbodhisattvaḥ sattvānāṁ nyāyaṁ vyapadiśan duścaritacāriṇāṁ sattvānāṁ duścaritaprahāṇāya dharmaṁ deśayati yuktaiḥ padavyañjanaiḥ sahitairānulomikairānucchavikairaupayikaiḥ pratirūpaiḥ pradakṣiṇaiḥ nipakasyāṅgasaṁbhāraiḥ| upāyakauśalyaṁ vā punarvyapadiśati yathā duścaritacāriṇāṁ sattvānāṁ duścaritaprahāṇāya evaṁ martsāraṇāṁ [sattvānāṁ] mātsaryaprahāṇāya dṛṣṭe vā dharme samyagalpakṛcchreṇa bhogānāmarjanāya rakṣaṇāya ca śāsane'smin pratihatānāṁ śraddhāpratilambhāya darśanapratilambhāya|
darśanaviśuddhyā'pāyasamatikramāya sarvasaṁyojanaparyādānāt sarvaduḥkhasamatikramāya punarbodhisattva upakāriṇāṁ sattvānāṁ kṛtajñatāṁ prāviṣkurvan dṛṣṭvā satkṛtyālapati [saṁlapati] pratisammodayati-ehi svāgatavāditayā| āsanasthānānupradānena ca saṁpratīcchati| tulyādhikena cāsya pratilābhasatkāreṇa pratyupasthito bhavati na nyūnena| sa kṛtyeṣvasyāyācito'pi sahāyībhāvaṁ gacchati prāgeva yācitaḥ| yathā kṛtyeṣu evaṁ duḥkheṣu nayopadeśe bhayaparitrāṇe vyasanasthaśokaprativinodane upakaraṇopasaṁhāre sanniśrayadāne cittānuvartane bhūtairguṇaiḥ saṁpraharṣaṇe snigdhena cāntarbhāvena vinigrahe ṛddhyā cottāsanāvarjaneneti| peyālam| punarbodhisattvo bhītānāṁ sattvānāṁ bhayesvārakṣakaḥ| kṣudramṛgabhayādapi sattvān rakṣati āvartagrāhabhayādapi rājabhayādapi corabhayādapi pratyarthikabhayādapi svāmyadhipatibhayādapi anājīvikabhayādapyaślokabhayātpariṣacchāradyabhayādapi amanuṣyavetāḍabhayādapi| punarbodhisattvo vyasanasthānāṁ sattvānāṁ śokaprativinodanaṁ jñātivyasanamārabhya mātāpitṛmaraṇe'pi śokaṁ [prati] vinodayati| putradāramaraṇe'pi dāsīdāsakarmakarapauruṣeyamaraṇe'pi mitrāmātyajñātisālohitamaraṇepyācāryopādhyāyagurūsthānīyamaraṇe'pi śokaṁ prativinodayati| bhoga vyasanaṁ vā punarārabhya sa cedbhogā rājñā vā pareṣāmapahṛtā bhavanti| tatra śokaṁ prativinodayati| caurairvā'pahṛtā bhavanti| agninā vā dagdhā udakena vā apahṛtāḥ kunihitā vā nidhayaḥ pranaṣṭā bhavanti| kuprayuktā vā karmāntāḥ pralugnā bhavanti| apriyairvā dāyādairadhigatā bhavanti| kule vā kulāṁgāra utpanno bhavati| yena te bhogā anayena vyasanamāpāditā bhavanti| tannidānamapi śokamutpannaṁ mṛdumadhyādhimātraṁ sattvānāṁ bodhisattvaḥ samyak prativinodayati| punarupakaraṇārthinām upakaraṇopasaṁhāraṁ kurvan bodhisattvo bhojanaṁ bhojanārthibhyo dadāti| pānaṁ pānārthibhyaḥ| yānaṁ yānārthibhyaḥ| vastraṁ vastrārthibhyaḥ| alaṅkāramalaṅkārārthibhyaḥ| bhāṇḍopaskaraṁ bhāṇḍopaskarārthibhyaḥ| gandhamālyavilepanaṁ gandhamālyavilepanārthibhyaḥ| pratiśrayaṁ pratiśrayārthibhyaḥ| ālokamālokārthibhyo dadāti| punaḥ parigrahaśīlena bodhisattvaḥ sattvānāṁ gaṇaparikarṣaṇayogena parigrahaṁ kurvan pūrvantāvat niśrayaṁ dadāti nirāmiṣeṇa cittenānukampācittenānukampācittameva [saṁ] puraṣkṛtya|
tato dharmeṇa cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāneṣāmarthe śrāddhānāṁ brāhmaṇagṛhapatīnāmantikātparyeṣate| dhārmikaiśca dharmalabdhaiḥ svaiścīvarapiṇḍapātaśayānāsanaglāna [pratyayabhaiṣajyapariṣkāraiḥ sādhāraṇaparibhogī ca bhavatyapratiguptabhojī| aṣṭākārañcānulomikamavavādaṁ kālena kālamanuprayacchati| pañcākārayā cānuśāsanyā samyaksamanuśāsti| tadyathokte'nuśāsanī-balagotrapaṭale tathehāpi veditavyā| punarbodhisattvaścittānuvartanaśīlena sattvānāṁ cittamanuvartamānaḥ ādita evaṁ sattvānāṁ bhāvaṁ ca jānāti prakṛtiñca| bhāvañca jñātvā prakṛtiñca yathā yaiḥ sattvaiḥ sārdhaṁ saṁvastavyaṁ bhavati tathā [taiḥ] saṁvasati| yathā yeṣu sattveṣu pratipattavyaṁ bhavati tathā teṣu pratipadyate| yasya ca sattvasya bodhisattvaścittamanuvartitukāmo bhavati tasya ca cetpaśyatyevaṁrūpeṇāsya vastusamudācāreṇa kāyikavācikena duḥkhadaurmasyamutpatsyete| taccaduḥkhadaurmanasyamasya nākuśalāt sthānād vyutthānāya kuśale ca sthāne pratiṣṭhāpanāya saṁvartiṣyate| pratisaṁkhyāya bodhisattvastaṁ kāyikavācikaṁ vastasamudācāraṁ yatnataḥ pariharati na samudācarati| sa cetpunastad duḥkhadaurmanasyamasyākuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanāya paśyati nānuvartate| pratisaṁkhyāya bodhisattvaḥ paracittaṁ yaduta parānukampāmevopādāya yena ca pareṣāṁ vastusamudācāreṇa kāyikavācikenānyeṣāmutpadyate duḥkhadaurmanasyam tacca pareṣāṁ tadanyeṣāmakuśalāt sthānād vyutthānāya kuśale sthāne pratiṣṭhā [pa] nāya [na] saṁvartate pratisaṁkhyāya pratisaṁharati bodhisattvastatkāyavāk [karma] samudācāraṁ tadanyeṣāṁ cittānurakṣayā| sa cetpunaḥ paśyati pareṣāṁ tadanyeṣāṁ vā tadubhayorvā akuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanāya pratisaṁkhyāya samudācarati bodhisattvastaṁ kāyavāksamudācāram| nānuvartate teṣāṁ sattvānāṁ cittamanukampācittamevopasthāpya| yena ca bodhisattva ātmano vastusamudācāreṇa kāyikavācikena pareṣāṁ duḥkhadaurmanasyamutpadyamānaṁ samanupaśyati sa ca kāyavāksamudācāro na śikṣāpadaparigṛhīto bhavati na puṇyajñānasambhārānugataḥ tacca duḥkhadaurmanasyaṁ pareṣāṁ nākuśalāt sthānāditi pūrvavadveditavyam| pratisaṁharati bodhisattvastaṁ kāyavāksamudācāraṁ paracittānurakṣayā| [tad] viparyayātsamudācāraḥ pūrvavadveditavyaḥ| yathā duḥkhadaurmanasyamevaṁ sukhasaumanasyaṁ yathāyogaṁ vistareṇa veditavyam| na ca paracittānuvartī bodhisattvaḥ parasya krodhaparyavasthānena paryavasthitasya sammukhamavigate krodhaparyavasthāne varṇamapi bhāṣate prāgevāvarṇam| nāpi saṁjñāptimanuprayacchati| punaḥ paracittānuvartī bodhisattvaḥ paramanālapantamapyālapati [prati] sammodayati prāgevālapantaṁ pratisammodayantam| [na ca] paracittānuvartī bodhisattvaḥ pareṣāṁ kṣubhyati nānyatrāvasādayitukāmaḥ|
teṣāmevānukampayā praśāntairindriyairavasādayati| na ca paricittānuvartī bodhisattvaḥ paramavahasati nāvaspaṇḍayati na maḍkubhāvamasyopasaṁharati nāpyasparśavihārāya kaukṛtyamupasaṁharati| nigṛhītasyāpi parājitasya na nigrahasthānena saṁcodayati| nīcaiḥ prapannasya na cocchritamātmānaṁ vikhyāpayati| na ca paracittānuvartī bodhisattvaḥ pareṣāmasevī bhavati nāpyatisevī nāpyakālasevī nāpi teṣāṁ purastātpriyavigarhako bhavati nāpyapriyapraśaṁsakaḥ| nāpyasaṁstutaviśvāsī bhavati| nābhīkṣṇayācakaḥ| pratigrahe'pi ca mātrāṁ jānāti| pratigraheṇa ca bhojanapānādikenopanimantrito na nirākaroti| dhārmiko vā nyāyasaṁjñaptimanuprayacchati| punarbodhisattvo bhūtaguṇasaṁharṣaṇaśīlena sattvān saṁpraharṣayan śraddhāguṇasampannān śraddhāguṇasaṁkathayā saṁpraharṣayati śīlaguṇasampannān śīlaguṇasaṁkathayā śrutaguṇasaṁpannān śrutaguṇasaṅkathayā tyāgaguṇasampannāṁstyāgaguṇasaṅkathayā prajñāguṇasampannān prajñāguṇasaṁkathayā saṁpraharṣayati| punarbodhisattvaḥ nigrahaśīlena sattvānnigṛhṇan mṛdvaparādhaṁ mṛduvyatikramaṁ snigdhenāntarbhāvenāvipannena mṛdvyā'vasādanikayā avasādayati| madhyāparādhaṁ madhyavyatikramaṁ madhyayā ['vasādanikayā] adhimātrāparādhamadhimātrabyatikramamadhimātrayā'vasādanikayā'vasādayati| yathā cāvasādanikā tathā daṇḍakarma veditavyam| mṛdumadhyāparādhaṁ mṛdumadhyavyatikramaṁ bodhisattvastāvatkālikayogena punarādānāya pravāsayati teṣāmeva cānyeṣāñca samanuśāsanārthamanukampācittatayā adhimātrāparādhaṁ [adhimātravyatikramaṁ] punarasaṁvāsāyāsaṁbhogāya yāvajjīvenāpyapunaḥpratigrahaṇāya pravāsayati teṣāmeva cānukampayā| mā te bahutaramasmin śāsane'puṇyaparigrahaṁ kariṣyantīti| pareṣāñca hitakāmatayā samanuśāsanārtham| punarbodhisattvaḥ ṛddhibalena sattvānuttrāsāyitukāmaḥ āvarjayitukāmo vā duścaritacāriṇāṁ sattvānāṁ duścaritavipākaphalamapāyānnarakānmahānarakān śītalanarakān pratyekanarakānupanīyopanīya darśayati|
paśyantu bhavanto duścaritasya [kṛtopacitasya] manuṣyabhūtairidamīdṛśaṁ raudraṁ paramakaṭukamaniṣṭaṁ phalavipākaṁ pratyanubhūyamānamiti| te ca taṁ dṛṣṭvā uttrasyanti saṁvegamāpadyante duścaritātprativiramanti| tadekatyāṁśca sattvān bodhisattvasya mahatyāṁ pariṣadi sannisannasya praśnasaṁpādenānādeyaṁ vacanaṁ kartukāmān bodhisattvo vajrapāṇiṁ vā'nyatamaṁ vā udāravarṇamahākāyaṁ [mahābalaṁ] yakṣamabhinirmimīya bhīṣayatyuttrāsayati| tannidānaṁ saṁpratyayajātasya bahumānajātasya samyageva praśnaprativyākaraṇārtham| tasya ca mahājanakāyasya tena praśnavyākaraṇena vinayanārtham| vicitreṇa vā punaḥ ṛdvyabhisaṁskāreṇa tadyathā eko bhūtvā bahudhā bhavan bahudhā bhūtvā eko bhavan tiraḥ kuḍayaṁ tiraḥ śailaṁ tiraḥ prākāramasajjamānena kāyena gacchanvistareṇa yāvadbrahmalokaṁ kāyena vaśe vartayan yamakānyapi prātihāryāṇi vidarśayastejodhātumapi samāpadyamānaḥ śrāvakāsādhāraṇaṁ vā punarṛddhimupadarśayannāvarjayan toṣayitvā saṁpraharṣya aśraddhaṁ śraddhāsaṁpadi niveśayati| duḥśīlaṁ śīlasaṁpadi alpaśrutaṁ śrutasaṁpadi matsariṇaṁ tyāgasaṁpadi duṣprajñaṁ prajñāsaṁpadi niveśayati| evaṁ hi bodhisattvaḥ sarvākāreṇa sattvārthakriyāśīlena samanvāgato bhavati|
ta ete bhavanti trayo bodhisattvasya śīlaskandhāḥ aprameyāḥ puṇyaskandhāḥ| saṁvaraśīlasaṁgṛhītaḥ kuśala dharmasaṁgrāhaka [śīla] saṁgṛhītaḥ sattvārthakriyāśīlasaṁgrahītaśca śīlaskandhaḥ|
tatra bodhisattvenāsmin trividhe'pi śīlaskandhe bodhisattvaśikṣāyāṁ śikṣitukāmena gṛhiṇā vā pravrajitena vā'nuttarāyāṁ samyaksaṁbodhau kṛtapraṇidhānena sahadhārmikasya bodhisattvasya kṛtapraṇidhānasya vijñasya pratibalasya vāgvijñaptyarthagrahaṇāvabodhāya ityevaṁrūpasya bodhisattvasya pūrvaṁ pādayornipatyādhyeṣaṇāṁ kṛtvā yathā tavāhaṁ kulaputrāntikādbodhisattvaśīlasaṁvarasamādānamākāṁkṣāmyādātuṁ tadarhasyanuparodhena muhūrtamasmākamanukampayā dātuṁ śrotuñca| ityevaṁ samyagadhyeṣyaikāṁsamuttarāsaṅgaṁ kṛtvā buddhānāṁ bhagavatāmatītānāgatapratyutpannānāṁ daśamu dikṣu mahābhūmipraviṣṭānāñca mahājñānaprabhāvaprāptānāṁ bodhisattvānāṁ sāmīcīṁ kṛtvā guṇāṁśca teṣāṁmāmukhīkṛtya ghanarasaṁ prasādaṁ cetasaḥ sañjanayya parīttaṁ vā yasya [vā] yācati śaktirhetubalañca| sa vijño bodhisattvo nīcairjānu- maṇḍalanipatitena vā utkuṭu [ka] sthitena vā tathāgatapratimāṁ purataḥ sthāpayitvā saṁpūraskṛtyaivaṁ syādvacanīyaḥ| anuprayaccha me kulaputrāyuṣman bhadanteti vā bodhisattvaśīlasaṁvarasamādānam| ityuktvā ekāgrāṁ smṛtimupasthāpya cittapraśādamevānupabṛṁhayatā na cirasyedānīṁ me'kṣayasyāprameyasya niruttarasya mahāpuṇyanidhānasya prāptirbhaviṣyatīti etamevārthamanucintayatā tūṣṇīṁ bhavitavyam| tena punarvijñena bodhisattvena sa tathā pratipanno bodhisattvaḥ avikṣiptena cetasā sthitena vā niṣaṇṇena vā āsane idaṁ syādvacanīyaḥ| śruṇu evaṁnāman kulaputra dharmabhrātariti vā bodhisattvo'si bodhau ca kṛtapraṇidhānaḥ| tena omiti [prati] jñātavyam| sa punaruttari idaṁ syādvacanīyaḥ| pratīcchasi tvamevaṁnāman kulaputra mamāntikāt sarvāṇi bodhisattvaśikṣāpadāni sarvañca bodhisattvaśīlaṁ saṁvaraśīlaṁ kuśaladharmasaṁgrāhakaśīlaṁ sattvārthakriyāśīlañca| yāni śikṣāpadāni yacchīlamatītānāṁ sarvabodhisattvānāmabhūt| yāni śikṣāpadāni yacchīlamanāgatānāṁ sarvabodhisattvānāṁ bhaviṣyati| yāni śikṣāpadāni yacchīlametarhi daśasu dikṣu pratyutpannānāṁ sarvabodhisattvānāṁ bhavati| yeṣu śikṣāpadeṣu yacchīle'tītāḥ sarvabodhisattvāḥ śikṣitavantaḥ| anāgatāḥ sarvabodhisattvāḥ śikṣiṣyante| pratyutpannāḥ sarvabodhisattvāḥ śikṣante| tena pratigṛhṇāmīti pratijñātavyam| evaṁ dvirapi trirapi tena ca vijñena bodhisattvena vaktavyam| tena ca mamādāyakena bodhisattvena yāvat trirapi pratijñātavyaṁ pṛṣṭena| evaṁ hi tena vijñena bodhisattvena tasya pratigrāhakasya bodhisattvasya yāvat trirapi bodhisattvaśīlasaṁvarasamādāna dattvā pratijñāñca pratigṛhyāvyutthita eva tasmin pratigrāhake bodhisattve tasyā eva tathāgatapratimāyāḥ purato daśasu dikṣu sarvabuddhabodhisattvānāṁ tiṣṭhatāṁ dhriyatāṁ yāpayatāṁ pādayornipatya sāmīcīṁ kṛtvā evamārocayitavyam|
pratigṛhītamanena evanāmnā bodhisattvena mama evaṁnāmno bodhisattvasyāntikādyāvat trirapi bodhisattvaśīlasaṁvarasamādānam| so'hamevanāmātmānaṁ sākṣibhūtamasyaitannāmno bodhisattvasya paramāryāṇāṁ viparokṣāṇāmapi sarvatra sarvasattvāviparokṣabuddhīnāṁ daśasu dikṣvanantāparyanteṣu lokadhātuṣvārocayāmyasmin bodhisattvaśīlasaṁvarasamādanam| eva dvirapyevaṁ trirapi vaktavyam| evañca punaḥ śīlasaṁvarasamādānakarmaparisamāptyanantaraṁ dharmatā khalveṣā yadvā daśasu dikṣvanantāparnyateṣu lokadhātuṣu tathāgatānāṁ mahābhūmipraviṣṭānāñca bodhisattvānāñca tiṣṭhatāṁ dhriyatāṁ tadrūpaṁ nimittaṁ pradurbhāvati| yena teṣāmevaṁ bhavati| bodhisattvena bodhisattvaśīlasaṁvarasamādānaṁ samāptamiti| teṣāñcānantaraṁ samanvāharastasya bodhisattvasyāntike bhavati| samanvāharatāñca jñānadarśanaṁ pravartate| te tena jñānadarśanena yathābhūtamevaṁ pratisaṁvedayanti| yathā evaṁnānmā bodhisattvena amuṣmin lokadhātāvevaṁnāmno bodhisattvasyāntikāt samyagbodhisattvaśīla saṁbarasamādānaṁ gṛhītamiti| te cāsya sarve putrasyaiva bhrāturivakalyāṇairmanobhiḥ pratyanukampante| evaṁ kalyāṇamanaḥpratyanukampitasya [tasya] bodhisattvasya bhūyasyā mātrayā vṛddhiḥ pratikāṁkṣitavyā kuśalānāṁ dharmāṇāṁ na hāniḥ| pratigṛhītañca tacchīlasaṁvarasamādānārocanaṁ tairveditavyam| parisamāptau ca tasmin bodhisattvaśīlasaṁvarasamādānakarmaṇyubhābhyāṁ tābhyāṁ bodhisattvābhyāṁ daśasu dikṣu teṣāmanantāparyantalokadhātugatānāṁ buddhabodhisattvānāṁ sāmīcīṁ kṛtvā pādayornipatyotthātavyam| idaṁ tasya bodhisattvasya śīlasaṁvarasamādānaṁ sarvaśīla-saṁvarasamādānaprativiśiṣṭaṁ bhavati niruttaramaprameyapuṇyaskandhasamanvāgataṁ paramakalyāṇacittāśayasamutthāpitaṁ sarvasattveṣu sarvākāraduścaritapratipakṣabhūtam| yasya śīlasaṁvarasamādānasya sarvaprātimokṣasaṁvarasamādānāni śatatamīmapi kalāṁ nopayanti sahasratamīmapi saṁkhyāmapi kalāmapi gaṇanāmapyupamāmapyupaniṣadamapi nopayanti yaduta puṇyaparigrahamupādāya| tena punarbodhisattvenaivaṁ bodhisattvaśīlasaṁvarasamādānavyavasthitena svayaṁ cābhyuhyābhyuhyedaṁ bodhisattvasya pratirūpaṁ kartum idamapratirūpaṁ kartumiti tathaiva tata ūrdhvaṁ karmaṇā saṁpādayitavyaṁ śikṣā karaṇīyā| bodhisattvasūtrapiṭakādvā yatnataḥ śrutvā'smābodhisattvasūtrapiṭakamātṛkānibandhāt śrutvā tathaiva śikṣā karaṇīyā| na ca punaḥ sarveṣāṁ bodhisattvānāmantikādvijñānāmapyetacchīlasaṁvarasamādānamādātavyam| bodhisattvena nāśrāddhasyāntikāt pragrahītavyam| yastatprathamata etadevaṁvidhaṁ śīlasaṁvarasamādānaṁ nādhimucyeta nāvatarennāvakalpayennalubdhasya na lobhābhibhūtasya mahecchasyāsantuṣṭasya na śīlavipannasya śikṣāsvanādarakāriṇaḥ śaithilikasya na krodhanasyopanāhinaḥ akṣāntibahulasya parato vyatikramāsahiṣṇoḥ nālasasya kusīdasya yadbhūyasā rātrindivaṁ nidrāsukhaṁ pārśvasukhaṁ śayanasukhañca svīkurvataḥ saṅgaṇikayā cātināmayataḥ|
na vikṣiptacittasyāntato godohanamātramapi kuśalacittaikāgratābhāvanā'samarthasya| na mandasya na momuhajātīyasyātyarthaṁ saṁlīnacittasya bodhisattvasūtrapiṭakaṁ bodhisattvapiṭakamātṛkāmapavadamānasya| na ca punaretat saṁvarasamādānavidhānaṁ bodhisattvenodgṛhya paryavāpyāpi bodhisattvapiṭaka pratihatānāmaśrāddhānāṁ sattvānāṁ sahasaivārocayitavya pravedayitavyam| tatkasya hetoḥ| tathāhi śrutvā'[na]dhimucyamānā mahatājñānāvaraṇenāvṛtā apavaderan| yaścainamapavadate sa yāvadapramāṇena puṇyaskandhena samanvāgataḥ saṁvarasthāyī bodhisattvo bhavati tāvadapramāṇenaiva so'puṇyaskandhenānuṣakto bhavati yāvattāṁ pāpikāṁ vācaṁ pāpikāṁ dṛṣṭiṁ pāpakān sakalpān sarveṇa sarva notsṛjati|
śīlasaṁvarasamādānañca kartukāmasya bodhisattvasya purato'syāṁ bodhisattvasūtrapiṭakamātṛkāyāṁ yāni bodhisattvasya śikṣāpadānyāpattisthānāni cākhyātāni tānyanuśrāvayitavyāni| ca cedāśayato vicārayitvā prajñayā pratisaṁkhyāyotsahate| na parasamādāpanikayā nāpi paraspardhayā [sa] dhīro bodhisattvo veditavyaḥ| tena ca pratigṛhītavyaṁ tasya ca dātavyametena vidhinā etacchīlasaṁvarasamādānam|
evañca śīlasaṁvaravyavasthitasya bodhisattvasya catvāraḥ pārājayikasthānīyadharmā bhavanti| katame catvāraḥ| lābhasatkārādhyavasitasyātmotkarṣaṇā parapaṁsanā bodhisattvasya pārājāyikasthānīyo dharmaḥ| satsu saṁvidyamāneṣu bhogeṣu lobhaprakṛtitvāt duḥkhiteṣu kṛpaṇeṣvanātheṣvapratiśaraṇeṣvasamyagayācakeṣu pratyupasthiteṣu nairvṛṇyādāmiṣāvisargaḥ dharmamātsaryāccārthināṁ samyakpratyupasthitānāṁ dharmāṇāmasaṁvibhāgakriyā bodhisattvasya pārājayikasthānīyo dharmaḥ| yadapi bodhisattvastadrūpaṁ krodhaparyavasthānamanuvṛṁhayati yena tato na vākpāruṣyaniścāraṇamātrakeṇa nivartate| krodhābhibhūtaḥ pāṇinā vā loṣṭena vā daṇḍena vā śastreṇa sattvāṁstāḍayati vihiṁsayati viheṭhayati| krodhāśayameva ca tīvramantarākṛtvā pareṣāmantikādvyatikramasajñapti na pratigṛhaṇāti na kṣamate nāśayaṁ vimuñcati| ayamapi bodhisattvasya pārājayikasthānīyo dharmaḥ| bodhisattvapiṭakāpavādaḥ saddharmapratirūpakāṇāñca rocanā dīpanā vyavasthāpanā| svayaṁ vā saddharmapratirūpakādhimuktasya pareṣāṁ cā'nuvṛttyā bodhisattvasya pārājayikasthānīyo dharmaḥ| itīme catvāraḥ pārājayikasthānīyā dharmāḥ| yeṣāṁ bodhisattvo'nyatamānyatamaṁ dharmamadhyāpadya prāgeva sarvānabhavyo bhavati dṛṣṭe dharme vipulasya bodhisattvasaṁbhārasyopacayāya parigrahāya| abhavyo bhavati ca dṛṣṭe dharme āśayaviśuddheḥ| [sa] bodhisattvapratirūpakaśca bhavati| no tu bhūto bodhisattvaḥ|
mṛdumadhyaparyavasthāna [ta] śca bodhisattvaḥ ebhiścaturbhiḥ pārājayikasthānīyadharmasamudācārādbodhisattvaśīlasaṁvarasamādānaṁ [na] vijahāti| adhimātraparyavasthānatastu vijahāti| yataśca bodhisattvaḥ eṣāṁ caturṇāṁ pārājayikasthānīyānāṁ dharmāṇāmabhīkṣṇa-samudācārāt parīttamapi hrībyapatrāpyaṁ notpādayati| tena ca prīyate| tena ca ramate| tatraiva guṇadarśī bhavati| iyamadhimātratā paryavasthānasya veditavyā| na tu bodhisattvaḥ sakṛdeva pārājayikasthānīyadharmasamudācārāt bodhisattvaśīlasaṁvarasamādānaṁ vijahāti| tadyathā pārājayirkaidharmairbhikṣuḥprātimokṣasaṁvaram| parityaktasamādāno'pi ca bodhisattvo dṛṣṭe dharme bhavyaḥ punarādānāya bodhisattvaśīlasaṁvarasamādānasya bhavati nābhavya eva tadyathā pārājayikādhyāpannaḥ prātimokṣasaṁvarastho bhikṣuḥ| samāsataśca dvābhyāmeva kāraṇābhyāṁ bodhisattvaśīlasaṁvarasamādānasya tyāgo bhavati| anuttarāyāṁ samyaksaṁbodhau praṇidhānaparityāgataśca pārājayikasthānīyadharmādhimātraparyavasthānasamucārataśca| na ca parivṛttajanmāpi bodhisattvaḥ bodhisattvaśīlasaṁvarasamādānaṁ vijahāti| adha urdhvaṁ tiryaksarvatropapadyamāno yena bodhisattvena praṇidhānaṁ na tyaktaṁ bhavati| nāpi ca pārājayikasthānīyānāṁ dharmāṇāmadhimātraṁ paryavasthānaṁ samudācaritaṁ bhavati| muṣitasmṛtistu parivṛttajanmā bodhisattvaḥ kalyāṇamitrasamparkamāgamya smṛtyudbodhanārthaṁ punaḥ punarādānaṁ karoti| na tvabhinavasamādānam|
evaṁ bodhisattvaśīlasaṁvarasthitasya bodhisattvasyāpattirapi veditavyā| anāpattirapi kliṣṭāpyakliṣṭāpi mṛdvī madhyā'dhimātrā api|
evaṁ bodhisattvaśīlasaṁvarasthito bodhisattvaḥ pratidivasaṁ tathāgatasya vā tathāgatamuddiśya caitye dharmasya vā dharmamuddiśya pustakagate'pi bodhisattvasūtrapiṭake [bodhisattvasūtrapiṭaka] mātṛkāyāṁ vā saṁghasya vā yo'sau daśasu dikṣu mahābhūmipraviṣṭānāṁ bodhisattvānāṁ saṁghaḥ kiñcidevālpaṁ vā prabhūtaṁ vā pūjādhikārikamakṛtvā'ntata ekapraṇāmamapi kāyena antato guṇānārabhya buddhadharmasaṁghānāmekacatuṣpadāyā api gāthāyāḥ pravyāhāraṁ vācā antata ekaprasādamapi buddhadharmasaṁghaguṇānusmaraṇapūrvakañcetasā rātriṁdivamatināmayati sāpattiko bhavati sātisāraḥ| sa cedagauravādālasyakausīdyādāpadyate kliṣṭāmāpattimāpanno bhavati| sa cet smṛtisaṁpramoṣādāpadyate akliṣṭāmāpattimāpanno bhavati| anāpattiḥ kṣiptacetasaḥ| anāpattiḥ śuddhāśayabhūmipraviṣṭasya| tathāhi śuddhāśayo bodhisattvaḥ tadyathā avetyaprasādalābhī bhikṣarnityakālameva dharmatayā śāstāraṁ paricarati paramayā ca pūjayā pūjayati dharmasaṁghañca|
bodhisattvo mahecchatāmasantuṣṭiṁ lābhasatkāragardhamutpannamadhivāsayati sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| anāpattistatprahāṇāya cchandajātasya vīryamārabhata statpratipakṣaparigraheṇa tatpratibandhāvasthitasya prakṛtyā tīvrakleśatayābhibhūya punaḥ punaḥ samudācārāṇāt|
bodhisattvo vṛddhatarakaṁ guṇavantaṁ satkārārhaṁ sahadhārmikaṁ dṛṣṭvā mānābhinigrahītaḥ āghātacittaḥ pratighacitto vā utthāyāsanaṁ nānuprayacchati| paraiścālapyamānaḥ pratisammodyamānaḥ paripṛṣṭaśca na yuktarūpeṇa vāk pratyudāhāreṇa pratyupatiṣṭhate mānābhinigṛhīta eva āghātacittaḥ pratighacitto vā sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| no cenmānābhinigṛhīto nāghātacittaḥ pratighacitto vā api tvālasyakausīdyādavyākṛtacitto vā smṛtisaṁpramoṣād [vā] sāpattika eva bhavati sātisāro no tu kliṣṭāmāpattimāpadyate| anāpattirvāḍhaglānaḥ syāt kṣiptacitto vā| anāpattiḥ [suptaḥ] syādayañca prativibuddhasaṁjñī upaśliṣyed ālapet saṁlapet pratisammodayet paripṛcchet| anāpattiḥ pareṣāṁ dharmadeśanāyāṁ prayuktasya sāṁkathyaviniścaye vā| anāpattistadanyeṣāṁ pratisaṁmodayataḥ| anāpattiḥ pareṣāṁ dharmaṁ deśayatāmavahitaśrotrasya śṛṇvataḥ sāṁkathyaṁviniścayaṁ vā| anāpattirdharmasaṁkathāvirasatāṁ dhārmakathikacittañcānurakṣataḥ| anāpattistenopāyena teṣāṁ sattvānāṁ damayato vinayataḥ akuśalātsthānādvyutthāpya kuśale sthānepratiṣṭhāpayataḥ| [anāpattiḥ] sāṁdhikakriyākāramanurakṣataḥ anāpattiḥ pareṣāṁ prabhūtatarāṇāṁ cittamanurakṣataḥ|
bodhisattvaḥ parairupanimantryamāṇo gṛhe vā vihārāntare vā gṛhāntare vā bhojanapānavastrādibhiḥ pariṣkāraiḥ mānābhinigṛhītaḥ āghātacittaḥ pratighacitto vā na gacchati| na nimantraṇāṁ svīkaroti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānna gacchati akliṣṭāmāpattimāpadyate| anāpattirglānaḥ syādapratibalaḥ kṣiptacitto va| anāpattirviprakṛṣṭo deśaḥ syāt mārgaśca sapratibhayaḥ| anāpattistenopāyenāsya damayitukāmaḥ syāt vinetukāmo'kuśalātsthānād vyutthāpya kuśale sthāne pratiṣṭhāpayitukāmaḥ| anāpattiranyasya pūrvataraṁ pratijñānaṁ bhavet| anāpattirnirantarakuśalapakṣa-[prayuktasya kuśalapakṣa-] cchidrīkārānurakṣārthamagacchataḥ anāpattirapūrvasyārthopasaṁhitasya dharmārthaśravaṇasya parihāṇihetoḥ| yathā dharmārthaśravaṇasya evaṁ sāṁkathyaviniścayasyāpi veditavyam| anāpattirviheṭhanābhiprāyeṇa nimantritaḥ syāt| anāpattiḥ pareṣāṁ prabhūtatarakāṇāmāghatacittamanurakṣataḥ| anāpattiḥ sāṁdhikaṁ kriyākāramanurakṣataḥ|
bodhisattvaḥ pareṣāmantikājajātarūpajatamaṇimuktāvaidūryādikāni ca dhanajātāni vicitrāṇi prabhūtāni pravarāṇi labhamāno'nudadhyamānaḥ āghātacittaḥ pratighacitto na pratigṛhṇāti pratikṣipati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate sattvopekṣayā| ālasyakausīdyānna pratigṛhṇāti| sāpattiko bhavati sātisāro no tu kliṣṭāmāpattimāpadyate| anāpattiḥ kṣiptacittasya| anāpattistasmin pratigrahe ratiṁ cetasaḥ paśyataḥ| [anāpattirvipratisāramasya paścāt saṁbhāvayavaḥ| ] anāpattirdānavibhramasya saṁbhāvayataḥ| anāpattirvinirmuktāgrahasya dānapaterdāridrayaṁ vighātaṁ tannidānaṁ saṁbhāvayataḥ| anāpattiḥ sāṁdhikaṁ staupikaṁ saṁbhāvayataḥ| anāpattiḥ parāhṛtamanena saṁbhāvayataḥ yato nidānamasyotpadyeta vadho vā bandho vā daṇḍo vā jyā-nirgarhaṇā vā|
bodhisattvaḥ pareṣāṁ dharmārthināmāghātacittaḥ pratighacittaḥ īrṣyāviprakṛto vā dharmaṁ nānuprayacchati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānna dadāti sāpattiko bhavati sātisāro na kliṣṭāmāpattimāpadyate| anāpattistīrthikaḥ syāt randhraprekṣī| anāpattirbāḍhaglānaḥ syāt kṣiptacitto vā| anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ akuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpayitukāmaḥ| anāpattirdharme na pravṛttaḥ syāt| anāpattiryadyagauravo'pratīśo durīryāpathaḥ pratigṛhṇīyāt| anāpattirmṛdvindriyasyodārayā dharmadeśanayā dharmaparyāptyā uttrāsaṁ mithyādarśanaṁ mithyābhiniveśaṁ kṣatiñcopahatiñca saṁbhāvayet| anāpattistaddhastagatasya parebhyaḥ abhājanabhūtebhyo visāraṁ dharmasya saṁbhāvayet|
bodhisattvo raudreṣu duḥśīleṣu ca sattveṣvāghātacittaḥ pratighacittaḥ upekṣate viceṣṭate vā raudratāṁ duḥśīlatāmeva ca pratyayaṁ kṛtvā| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyādupekṣate smṛtisaṁpramoṣācca viceṣṭate| sāpattiko bhavati sātisāro no tu kliṣṭāmāpattimāpadyate| tatkasya hetoḥ| na hi bodhisattvasya śīlavataḥ śānteḥ kāyavāṅmanaskarmapracāre tathānukampācittañca kartukāmatā ca pratyupasthitā bhavati yathā raudreṣu duḥśīleṣu sattveṣu duḥkhahetau vartamāneṣu| anāpattiḥ kṣiptacittasya| anāpattistenopāyenāsya damayitukāmaḥ syādvistareṇa pūrvavat| anāpattiḥ pareṣāṁ prabhūtānāñcittānurakṣiṇaḥ| anāpattiḥ saṁghakriyākārānurakṣiṇaḥ|
bodhisattvo yadbhagavatā prātimokṣe vinaye pratikṣepaṇa-sāvadyaṁ vyavasthāpitaṁ paracittānurakṣāmupādāyāprasannānāṁ sattvānāṁ prasādāya prasannānāñca bhūyobhāvāya| tatra tulyāṁ śrāvakaiḥ śikṣāṁ karoti nirnirākaraṇam| tatkasya hetoḥ| śrāvakāstāvadātmārthaparamāḥ| te tāvanna paraniranurakṣā aprasannānāṁ prasādāya prasannānāñca bhūyobhāvāya śikṣāsu śikṣante| prāgeva bodhisattvāḥ parārthaparamāḥ|
yatpunaḥ pratikṣepaṇasāvadyamalpārthatāmalpakṛtyatāmalpotsukavihāratāmārabhya śrāvakāṇāṁ bhagavatā vyavasthāpitāṁ tatra bodhisattvo na tulyāṁ śikṣāṁ śrāvakaiḥ karoti| tatkasya hetoḥ| śobhate śrāvakaḥ svārthaparamaḥ parārthanirapekṣaḥ parārthamārabhyālpārthaḥ alpakṛtyaścālpotsukavihārī ca| na tu bodhisattvaḥ parārthaparamaḥ śobhate parārthamārabhyālpārtho'lpakṛtyaścālpotsukavihārī ca tathāhi bodhisattvena pareṣāmarthe cīvaraśatāni sahastrāṇyajñātikānāṁ brāhmaṇagṛhapatīnāmantikātparyeṣitavyāni pravāritena| teṣāṁ ca sattvānāṁ balābalaṁ saṁlakṣya yāvadartha pratigṛhītavyāni| yathā cīvarakāṇyevaṁ pātrāṇi| yathā paryeṣitavyānyevaṁ svayaṁ yācitena sūtreṇājñātibhistantuvāyairvāryayitavyāni| pareṣāñcārthāya kauśeyasaṁstaraṇaśatāni niṣadanasaṁstaraṇaśatānyūpasthāpayitavyāni| jātarūparajataśatasahasrakoḍhyagrāṇyapi svīkartavyāni| evamādike'lpārthatāmalpakṛtyatāmalpotsukavihāratāmārabhya śrāvakāṇāṁ pratikṣepaṇasāvadyena samānaśikṣo bhavati| bodhisattvo bodhisattvaśīlasaṁvarasthaḥ sattvārthamārabhya āghātacittaḥ pratighacittaḥ alpārtho bhavati alpakṛtyaḥ alpotsukavihārī| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyādalpārtho bhavatyalpakṛtyaḥ alpotsukavihārī| sāpattiko bhavati sātisāro'kliṣṭāmāpattimāpadyate|
asti kiñcitprakṛtisāvadyamapi [yad] bodhisattvastadrūpeṇopāyakauśalyena samudācarati yenānāpattikaśca bhavati bahu ca puṇyaṁ prasūyate| yathāpi tadbodhisattvaścauraṁ taskaraṁ prabhūtānāṁ prāṇiśatānāṁ mahātmanāṁ śrāvakapratyekabuddhabodhisattvānāṁ vadhāyodyatamāmiṣakiñcitkahetoḥ prabhūtānantaryakarmakriyāprayuktaṁ paśyati| dṛṣṭvā ca punarevaṁ cetasā cittamabhisaṁskaroti| yadyapyahamenaṁ prāṇinaṁ jīvitādvyaparopya narakeṣūpapadyeyaṁ kāmaṁ bhavatu me narakopapattiḥ| eṣa ca sattva ānantaryakarma kṛtvā mā bhūnnarakaparāyaṇa iti| evamāśayo bodhisattvastaṁ prāṇinaṁ kuśalacitto'vyākṛtacitto vā viditvā ṛtīyamānaḥ anukampācittamevāyatyāmupādāya jīvitādvyaparopayati| anāpattiko bhavati bahu ca puṇyaṁ prasūyate|
yathāpi tad bodhisattvo ye sattvā rājāno vā bhavanti rājamahāmātrā vā adhimātraraudrāḥ sattveṣu nirdayā ekāntaparapīḍāpravṛttāḥ| tāṁ satyāṁ śaktau tasmādrājyaiśvaryādhipatyāccyāvayati yatra sthitāste tannidānaṁ bahvapuṇyaṁ prasavanti anukampācitto hitasukhāśayaḥ|
ye ca paradravyāpahāriṇaścaurāstaskarāḥ sāṁdhikaṁ staupikañca prabhūtaṁ dravyaṁ hṛtvā svīkṛtyopabhoktukāmāsteṣāmantikāttad dravyaṁ bodhisattva ācchinatti| mā haiva teṣāṁ sa dravyaparibhogo dīrgharātramanarthāyāhitāya bhaviṣyati iti| evameva pratyayaṁ kṛtvā ācchidya sādhikaṁ saṁdhe niryātayati staipikaṁ stūpe| ye ca vaiyāvṛtyakarā vā ārāmikā vā sāṁdhikaṁ staupikañca prabhūtaṁ dravyaṁ vipratipādayantyanayena| svayaṁ [ca] paudgalikaṁ paribhuñjate| tān bodhisattvaḥ pratisaṁkhyāya mā haiva tatkarma| sa ca mithyāparibhogasteṣāṁ bhaviṣyati dīrgharātramanartāyāhitāyaiti| tasmādādhipatyāccyāvayati| tadanena paryāyeṇa bodhisattvaḥ adattamādadāno'pyanāpattiko bhavati| bahu ca puṇyaṁ prasūyate|
yathāpi tadgṛhī bodhisattvaḥ abrahmacaryeṣaṇārtaṁ tatpratibaddhacittamaparaparigṛhītaṁ mātṛgrāmaṁ maithunena dharmeṇa niṣevate| mā haivāghātacittatāṁ pratilabhya bahvapuṇyaṁ prasoṣyati| yathepsitakuśalamūlasanniyoge ca vaśyā bhaviṣyatyakuśala-[mūla] parityāge cetyanukampācittamevopasthāpya abrahmacaryaṁ maithunaṁ [dharmaṁ] pratiṣevamāno'pyanāpattiko bhavati| bahu ca puṇyaṁ prasūyate| pravrajitasya punarbodhisattvasya śrāvakaśāsanabhedamanurakṣamāṇasya sarvathā na kalpate'brahmacaryaniṣevaṇam|
yathāpi tad bodhisattvo bahūnāṁ sattvānāṁ jīvita-vipramokṣārthaṁ bandhanavipramokṣārthaṁ hastapādanāsākarṇaccheda-cakṣurvikalībhāva-paritrāṇārthaṁ yāṁ bodhisattva svajīvitahetorapi samprajānan mṛṣāvācaṁ na bhāṣeta| tāṁ teṣāṁ sattvānāmarthāya pratisaṁkhyāya bhāṣate| iti samāsato yena yena bodhisattvaḥ sattvānāmarthameva paśyati| nānarthaṁ paśyati| svayaṁ ca nirāmiṣacitto bhavati| kevala-sattvahitakāmatānidānaṁ ca vinidhāya saṁjñāṁ samprajānan anyathā-vācaṁ bhāṣate| bhāṣamāṇaḥ anāpattiko bhavati| bahu ca puṇyaṁ prasūyate|
yathāpi tad bodhisattvo ye sattvā akalyāṇamitra parigṛhītā bhavanti teṣāṁ tebhyaḥ akalyāṇamitrebhyo yathāśakti yathābalaṁ byagrakaraṇīṁ vācaṁ bhāṣate| vyagrārāmaśca bhavati tena prīyamāṇaḥ| anukampācittamevopādāya mā bhūdeṣāṁ sattvānāṁ pāpamitrasaṁsargo dīrgharātramanarthāyāhitāyeti| anena paryāyeṇa mitrabhedamapi kurvan bodhisattvo'nāpattiko bhavati| bahu ca puṇyaṁ prasūyate|
yathāpi tad bodhisattvaḥ utpathacāriṇo'nyāyacāriṇaḥ sattvān paruṣayā vācā tīkṣṇayāvasādayati yāvadeva tenopāyenākuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanārtham| evaṁ pārūṣiko bodhisattvo'nāpattiko bhavati| bahu ca puṇyaṁ prasūyate|
yathāpi tad bodhisattvo nṛttagītavāditādhimuktānāṁ sattvānāṁ rājacaurānnapāna-veśyā-vīthī-kathādyadhimuktānāṁ ca sattvānāṁ nṛttagītavāditena vicitrābhiśca sambhinnapralāpa-pratisaṁyuktābhiḥ saṁkathābhiranukampāśayena toṣayitvāvarjya vaśyatāṁ vidheyatāṁ copanīyākuśalāt sthānād vyutthāpya kṛśale sthāne pratiṣṭhāpayati| evaṁ sambhinnapralāpī api bodhisattvo'nāpattiko bhavati| bahu ca puṇyaṁ prasūyate|
bodhisattvaḥ utpannāṁ kuhanāṁ lapanāṁ naimittikatāṁ naiṣpeṣikatāṁ lābhena lābhaṁ niścikīrṣutāṁ mithyājīvakarāṁ dharmānadhivāsayati| na tai ritīyate| na vinodayati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| anāpattistatprativinodanāya cchandajātasya yatnamārabhamāṇasya kleśapracuratayā cittamabhibhūya samudācaraṇāt|
bodhisattvaḥ auddhatyābhinigṛhītena cetasā'vyupaśāntaḥ avyayupaśamārāmaḥ uccaiḥ saṁñcagdhati saṁkrīḍate saṁkilikilāyate auddhatyaṁ dravaṁ prāviṣkaroti pareṣāṁ hāsayitukāmo ramayitukāmaḥ| evameva ca pratyayaṁ kṛtvā sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate smṛtisaṁpramoṣādakliṣṭāmāpattimāpadyate| anāpattistadvinodanāya cchandajātasya pūrvavat| anāpattiḥ pareṣāmutpannamāghātaṁ tenopāyena prativinodayitukāmaḥ syāt| anāpattiḥ pareṣāmutpannaṁ śokamapahāpayitukāmaḥ syāt| anāpattiḥ pareṣāṁ tatprakṛtikānāṁtadārāmāṇāṁ saṁgrahāya vā praṇayānusaṁrakṣaṇāya vā tadanuvartanārtham| anāpattiḥ pareṣāṁ bodhisattve manyusambhāvanājātānāmāghātavaimukhyasaṁbhāvanājātānāṁ saumukhyāntarbhāvaśuddhyupadarśanārtham|
[yaḥ] punarbodhisattva evaṁdṛṣṭiḥ syādevaṁvādī na bodhisattvena nirvāṇārāmeṇa vihartavyam| api tu nirvāṇavimukhena vihartavyam| na ca kleśopakleśebhyo bhetavyam na caikāntena tebhyaścittaṁ vivecayitavyam| tathā hi bodhisattvena trīṇi kalpāsaṁkhyeyāni saṁsāre saṁsaratā bodhiḥ samudānetavyeti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| tatkasya hetoḥ| yathā khalu śrāvakeṇa nirvāṇābhiratirāsevitavyā kleśopakleśebhyaśca cittamudvejayitavyaṁ tataḥ śatasahasrakoṭiguṇena bodhisattvena nirvāṇābhiratirāsevitavyā kleśopakleśebhyaśca cetasa udvego bhāvayitavyaḥ| tathā hi śrāvako'syātmano'rthāya prayukto bodhisattvaḥ sarvasattvānāmarthāya prayuktaḥ| tena tathā cittāsaṁkleśābhyāsaḥ samudānetavyo yathāyamanarhannapi tatprativiśiṣṭenāsaṁkleśena samanvāgataḥ sāstrave vastuni anuvicaret|
bodhisattvo'nādeyavacanakaramapaśabdamātmanaḥ ayaśo'kīrti na rakṣati na pariharati bhūtavastukām| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| abhūtavastukāṁ na pariharati| sāpattiko bhavati sātisāraḥ akliṣṭāmāpattimāpadyate| anāpattistīrthikaḥ paraḥ syāt| iti yo vā punaranyo'pyabhiniviṣṭaḥ| anāpattiḥ pravrajyā-bhikṣācaryā-kuśalacaryā-nidāno'paśabdo niścaret| anāpattiḥ krodhābhibhūto viparyastacitto niścārayet|
bodhisattvo yena kaṭukaprayogeṇa tīkṣṇaprayogeṇa sattvānāmarthaṁ paśyati taṁ prayogaṁ daurmanasyārakṣayā na samudācarati| sāpattiko bhavati [sātisāraḥ] akliṣṭāmāpattimāpadyate| anāpattiryat parīttamarthaṁ dṛṣṭadhārmikaṁ paśyet prabhūtaśca tannidānaṁ daurmanasyam|
bodhisattvaḥ parairākruṣṭaḥ pratyākrośati| roṣitaḥ pratiroṣayati| tāḍitaḥ pratitāḍayati| bhaṇḍitaḥ pratibhaṇḍayati| sāpattiko bhavati sātisāraṁ kliṣṭāmāpattibhāpadyate|
bodhisattvaḥ pareṣāṁ vyatikramaṁ kṛtvā vyatikrameṇa vā sambhāvitaḥ āghātacitto mānābhinigṛhītaḥ saṁjñaptimanurūpāṁ nānuprayacchatyupekṣate| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyāt pramādādvā na saṁjñaptimanuprayacchati| sāpattiko bhavati sātisāraḥ akliṣṭāmāpattimāpadyate| anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ akuśalāt sthānādvyutthāpya kuśale sthāne pratiṣṭhāpayitukāmaḥ| anāpattistīrthikaḥ syāt| anāpattirakalpikena sāvadyasamudācāreṇa saṁjñaptipratigrahaṇamākāṁkṣet| anāpattiḥ sa cet prakṛtyā kalahakārakaḥ syādādhikaraṇikaḥ| saṁjñapyamānaśva bhūyasyā mātrayā kupyet adhyārohet| anāpattiḥ paraṁ kṣamaṇaśīlamanā-ghātaśīlaṁ ca saṁbhāvayet parato vyatikramamārabhya saṁjñaptilābhenātyarthaṁ ritīyamānam|
bodhisattvaḥ pareṣāṁ kasmiṁścidadhikaraṇe nisṛtānāṁ dharmeṇa samena saṁjñaptimanuprayacchatāmāghātacittaḥ paraviheṭhanābhiprāyaḥ saṁjñaptiṁ na pratigṛhṇāti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| no cedāghātacitaḥ api tvakṣamaṇaśīlatayā na pratigṛhṇāti| kliṣṭāmāpatti māpadyate| anāpattistenopāyena paraṁ damayitukāmaḥ syāt pūrvavat sarvaṁ veditavyam| anāpattiradharmeṇāsamena saṁjñaptimanuprayacchet|
bodhisattvaḥ pareṣāṁ krodhāśayaṁ vahati dhārayatyutpannamadhivāsayati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| anāpattistatprahāṇāya cchandajātasya pūrvavat|
bodhisattva upasthānaparicaryāparigardhamadhipatiṁ kṛtvā sāmiṣeṇa cittena gaṇaṁ parikarṣati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| anāpattirnirāmiṣacittasyopasthānaparicaryāṁ svīkurvataḥ|
bodhisattva utpannamālasyakausīdyaṁ nidrāsukhaṁ śayanasukhaṁ pārśvasukhañcākāle amātrayā svīkaroti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| anāpatti [rvāḍha] glānaḥ syādapratibalaḥ| anāpattiradhvapariśrāntasya| anāpattistatprahāṇāya cchandajātasya pūrvavadveditavyam|
bodhisattvaḥ saṁraktacittaḥ saṁgaṇikayā kālamatināmayati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| muṣitayā ssṛtyā'tināmayati| akliṣṭāmāpattimāpadyate| anāpattiḥ para udāharet| sa ca parānuvṛttyā muhūrtamupasthitasmṛtiḥ śṛṇuyāt| anāpattiḥ kautukajātasya paripraśnamātre pṛṣṭasya ca pratyudāhāramātre|
bodhisattvaścittasthitimārabhyaṁ citaṁ samādhātukāma āghātacitto mānabhinigṛhīto nopasaṁkramyāvavādaṁ yācate| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyākliṣṭamāpattimāpadyate| anāpattiglānaḥ syādapratibalaḥ| anāpattiḥ viparītamavavādaṁ saṁbhāṣayet| anāpattiḥ svayaṁ bahaśrutaḥ syātpratibalaścittaṁ samādhātum| kṛtaṁ cānenāvavādakaraṇīyaṁ syāt|
bodhisattva utpannaṁ kāmacchandanivaraṇamadhivasayati na vinodayati| sāpattiko bhavati sātisāraḥ kliṣṭamāpattimāpadyate| anāpattistatprahāṇāya cchandajātasya vyāyacchata stīvrakleśatayā cittamabhibhūya samudācaraṇāt| yathā kāmacchanda evaṁ vyāpādaḥ styānamiddhamauddhatyaṁ kaukṛtyaṁ vicikitsā ca veditavyā|
bodhisattvo dhyānamāsvādayati| dhyānāsvāde ca guṇadarśī bhavati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimādte| anāpattistatprahāṇāya cchandajātasya pūrvavat|
yaḥ punarbodhisattvaḥ evaṁdṛṣṭi syādevaṁvādī na bodhisattvena śrāvakayānapratisaṁyukto dharmaḥ śrotavyo nodgrahītavyo na tatra śikṣā karaṇīyā| kiṁ bodhisattvasya śrāvakapratisaṁyuktena dharmeṇa śrutenodgṛhītena| kiṁ tatra śikṣayā prayojanamiti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| tathā hi bodhisattvena tīrthikaśāstreṣvapi tāvadyogaḥ karaṇīyaḥ prāgeva buddhavacane| anāpattiḥ aikāntikasya tatparasya vicchandanārtham|
bodhisattvo bodhisattvapiṭake sati bodhisattvapiṭake akṛtayogyaḥ sarveṇa sarvaṁ bodhisattvapiṭakamadhyupekṣya śrāvakapiṭake yogyāṁ karoti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| bodhisattvo buddhavacane sati buddhavacane akṛtayogyastīrthikaśāstreṣu bahiḥśāstreṣu yogyāṁ karoti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| anāpattiradhimātramedhasaḥ āśūdgrahaṇa-samarthasya cireṇāpyavismaraṇa-samarthasya arthacintanāprativedhasamarthasya buddhavacane yuktyupaparīkṣāsahagatayā'vicalayā buddhyā samanvāgatasya taddviguṇena pratyahaṁ buddhavacane yogyāṁ kurvataḥ|
evamapi ca bodhisattvo vidhimanatikramya tīrthikaśāstreṣu bahiḥśāstreṣu kauśalaṁ kurvannabhiratarūpastatra karauti tena ca ramate na tu kaṭubhaiṣajyamiva niṣevamāṇaḥkaroti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate|
bodhisattvo bodhisattvapiṭake gambhīrāṇi sthānāni śrutvā paramagaṁbhīrāṇi tattvārthaṁ vārabhya buddhabodhisattvaprabhāvaṁ vā'nadhimucyamāno'pavadate| naite arthopasaṁhitā na dharmopasaṁhitā na tathāgatabhāṣitā na hitasukhāya sattvānāmiti| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| svena vā'yoniśomanaskāreṇa parānuvṛtyā vā'pavadamānaḥ|
bhavati khalu bodhisattvasya gambhīrāṇi paramagaṁbhīrāṇi sthānāni śrutvā cetaso'nadhimokṣaḥ| tatra śrāddhenāśaṭhena bodhisattvenedaṁ pratisaṁśikṣitavyam| na me pratirūpaṁ syādandhasyācakṣuṣmatastathāgatacakṣuṣaivānuvyavaharatastathāgatasandhāya bhāṣitaṁ pratikṣeptum| iti [evaṁ] sa bodhisattva ātmānañcājñaṁ vyavasthāpayati tathāgatameva ca teṣu buddhadharmeṣvaparokṣatāyāṁ samanupaśyati| evaṁ samyak pratipanno bhavati| anāpattiranadhimucyamānasyāpratikṣipataḥ|
bodhisattvaḥ sāmiṣacittaḥ pratighacittaḥ pareṣāmantike ātmānamutkarṣayati parān paṁsayati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| anāpattistīrthikānabhibhavitukāmasya śāsanasthitikāmasya| anāpattistenopāyena tameva pudgalaṁ damayitukāmasya vistareṇa pūrvavat| anāpattiraprasannānāṁ prasādāya prasannānāñca bhūyobhāvāya|
bodhisattvo dharmaśravaṇa-dharmasāṁkathyaviniścayaṁ vā mānābhinigṛhītaḥ āghātacittaḥ pratighacitto nopasaṁkrāmati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānnopasaṁkrāmati| akliṣṭāmāpattimāpadyate| anāpattirapratisaṁvedayataḥ| anāpattirglānaḥ syādapratibalaḥ anāpattirviparītāṁ deśanāṁ saṁbhāvayet| anāpattirdhārmakathikacitattānurakṣiṇaḥ anāpattiḥ punaḥ punaḥ [anu] śrutāmavadhṛtāṁ vijñātārthāṁ kathāṁ saṁjānataḥ| anāpattirbahuśrutaḥ syācchrutādhāraḥ śrutasannicayaḥ| anāpattirnirantaramālamba nacittasthiteḥ bodhisattvasamādhyabhinirhārābhiyuktasya| anāpattiradhimātradhandhaprajñasya dhandhaṁ dharmamudgṛhṇataḥ dhandhaṁ dhārayataḥ dhandhamālambane cittaṁ samādadhataḥ|
bodhisattvo dharmabhāṇakaṁ pudgalaṁ saṁcintyāvamānayatyasatkarotyavahasatyavaspaṇṅyati vyañjanapratisaraṇaśca bhavati nārthapratisaraṇaḥ| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate|
saṁvarastho bodhisattvaḥ sattvakutyeṣvāghātacittaḥ pratighacittaḥ sahāyībhāvaṁ na gacchati yacca tatkutyasamarthe vā adhvagamanāgamane vā samyakkarmānta prayoge vā bhogarakṣaṇe vā bhinnapratisandhāne vā utsave vā puṇyakriyāyāṁ vā| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānna sahāyībhāvaṁ gacchati| akliṣṭāmāpattimāpadyate| anāpattirglānaḥ syādapratibalaḥ| anāpattiḥ svayaṁ kartumasamarthaḥ syāt sapratisaraṇaśca yācakaḥ| anāpattiranarthopasaṁhitamadharmopasaṁhitaṁ kṛtyaṁ syāt| anāpattistenopāyena damayitukāmaḥ syādvistareṇa pūrvavat| anāpattiranyasya pūrvataramabhyupagataṁ syāt| anāpattiranyamadhyeṣataḥ pratibalam| anāpattiḥ kuśalapakṣe nairantaryeṇa samyak prayuktaḥ syāt| anāpattiḥ prakṛtyā dhandhaḥ sthāddhandhamuddiśetpūrvavat| anāpattirbahutarakāṇāmanyeṣāñcittamanurakṣitukāmasya| anāpattiḥ sāṁdhikaṁ kriyākāramanurakṣitukāmasya|
bodhisattvo glānaṁ vyādhitaṁ sattvamāsādya nopasthānaparicaryāṁ karoti āghātacittaḥ pratighacittaḥ| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānna karoti| akliṣṭāmāpattimāpadyate| anāpattiḥ svayameva glānaḥ syādapratibalaḥ| anāpattiḥ paraṁ pratibalamadhyeṣato'nukūlam| anāpattirglānaḥ sanāthaḥ syātsapratisaraṇaḥ| anāpattiryāpyena dīrgharogeṇa spṛṣṭaḥ syāt| anāpattirūdāranirantarakuśalapakṣābhiyuktasya kuśalapakṣacchidrānurakṣaṇārtham| anāpattiradhimātradhandhaprajñasya dhandhaṁ dharmamuddiśato dhandhaṁ dhārayato dhandhamālambane cittaṁ samādadhataḥ| anāpattiranyasya pūrvataramabhyupagataṁ syād| yathā glānasyopasthānam| evaṁ duḥkhitasya duḥkhāpanayāya sāhāyyaṁ veditavyam|
bodhisattvo dṛṣṭadhārmike sāṁparāyike cārthe anayaprayuktān [sattvān] dṛṣṭvā āghātacittaḥ pratighacitto nyāyaṁ nayaṁ na vyapadiśati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānna vyapadiśati| akliṣṭāmāpattimāpadyate| anāpattiḥ svayamajñaḥ syādapratibalaḥ| anāpattiḥ paraṁ pratibalamadhyeṣeta| anāpattiḥ sa eva svayaṁ pratibalaḥ syāt| anāpattiranyena kalyāṇamitreṇa parigṛhītaḥ syāt| anāpattistenopāyena damayitukāmaḥ syādvistareṇa pūrvavat| anāpattiryasya nyāyopadeśaḥ karaṇīyaḥ sa āghātacittaḥsyāddurvaco viparītagrāhī vigatapremagauravaḥ khaṭuṅkajātīyaḥ|
bodhisattva upakāriṇāṁ sattvānāmakṛtajño bhavatyakṛtavedī āghātacitto na pratyupakāreṇānurūpeṇa pratyupatiṣṭhate| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānna pratyupatiṣṭhate| akliṣṭāmāpattimāpadyate| anāpattiryatnavataḥ aśaktasyāpratibalasya| anāpattistenopāyena damayitukāmaḥ syāt pūrvavat| anāpattiḥ sa eva na saṁpratīcchetpratyupakāram|
bodhisattvo jñātibhogavyasanasthānāṁ sattvānāmāghātacittaḥ utpannaṁśokaṁ na vinodayati| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyānna prativinodayati| akliṣṭāmāpattimāpadyate| pūrvavadanāpattirveditavyā tadyathā kṛtyeṣvasahāyībhāvamārabhya|
bodhisattvo bhojanapānādinyupakaraṇajātāni bhojanapānādikārthibhyaḥ samyagyācito na prayacchatyāghātacittaḥ pratighacittaḥ| sāpattiko bhavati sātisāraḥ kliṣṭāmāttimāpadyate| ālasyakausīdyātpramādānnānuprayacchati| akliṣṭāmāpattimāpadyate| anāpattirasatsvasaṁvidyamāneṣu bhogeṣu| anāpattirakalpikamapathyaṁ vastu yācitaḥ| anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ pūrvavat| anāpattī rājāpathyamanurakṣataḥ anāpattiḥ sāṁdhikaṁ kriyākāramanurakṣataḥ|
bodhisattvaḥ pariṣadamupasthāpya na kālena kālaṁ sabhyagavavadati samyaksamanuśāsti| na ca teṣāmarthavighātināṁ śrāddhānāṁ brāhmaṇagṛhapatīnāmantikāddharmeṇa cīvarapiṇḍapātaśayanāsana [glāna] pratyayamaiṣajyapariṣkārān paryeṣate āghātacittaḥ| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| [ālasyakausīdyāt pramādādvā nāvavadati na samanuśāsti na paryeṣate akliṣṭāmāpattimāpadyate|] anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ pūrvavat| anāpattiḥ sāṁdhikaṁ kriyākāramanurakṣataḥ| anāpattirglānaḥ syāt aprayogakṣamaḥ| anāpattiranyaṁ pratibalamadhyeṣate| anāpattiḥ pariṣajjātamahāpuṇyā syāt| svayaṁ pratibalo vā cīvarādīnāṁ paryeṣaṇāya| kṛtaṁ caiṣā syāt avavādānuśāsanyām avavādānuśāsanīkaraṇīyam| anāpattistīrthikapūrvī dharmasteyena praviṣṭaḥ syāt| sa ca syādabhavyarupo vinayāya|
bodhisattvaḥ āghātacittaḥ pareṣāṁ cittaṁ nānuvartate| sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate| ālasyakausīdyāt pramādānnānuvartaṁte akliṣṭāmāpattimāpadyate| anāpattiḥ pareṣāṁ yadabhipretaṁ tadapathyaṁ syāt| anāpattirglānaḥ syādaprayogakṣamaḥ| anāpattiḥ sāṁdhikaṁ kriyākāramanurakṣataḥ| anāpattistasyābhipretaṁ pathyañca syāt pareṣāṁ prabhūtatarakāṇāmanabhipretamapathyañca syāt| anāpattistīrthiko nirgrāhyaḥ syāt| anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ pūrvavat|
bodhisattvaḥ āghātacittaḥ pareṣāṁ bhūtān guṇān nodbhāvayati bhūtaṁ varṇaṁ na bhāṣate subhāṣite sādhukāraṁ na dadāti| sāpattiko bhavati sātisāraḥ| kliṣṭāmāpattimāpadyate| ālasyāt kausīdyāt pramādādvā na bhāṣate akliṣṭāmāpattimāpadyate| anāpattiḥ prakṛtyā'lpecchatāṁ saṁbhāvayatastadanurakṣayaiva| anāpattirglānaḥ syādapratibalaḥ| anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ pūrvavat| anāpattiḥ sāṁghikaṁ kriyākāramanurakṣataḥ| anāpattistato nidānaṁ saṁkleśaṁ madamunnatimanarthāya saṁbhāvayataḥ tasya ca parihārārtham| anāpattirguṇaṁpratirūpakā guṇāḥ syurna bhūtāḥ| subhāṣitapratirūpakañca subhāṣitaṁ syānna bhūtam| anāpattistīrthikaḥ syānnirgrāhyaḥ| anāpattiḥ kathāparyavasānakālamāgamayataḥ|
bodhisattvo'vasādanārhān sattvān daṇḍakarmārhān [pravāsanārhāna] kliṣṭacitto nāvasādayati| avasādayati vā na ca daṇḍakarmaṇā samanuśāsti| samanuśāsti vā na pravāsayati| sāpattiko bhavati sātisāraḥ| kliṣṭāmāpattimāpadyate| ālasyakausīdyāt pramādādvā nāvasādāyati yāvanna pravāsayati akliṣṭāmāttimāpadyate| anāpattirasādhyarūpamakathyaṁ durvacasamāghātabahulamadhyupekṣataḥ| anāpattiḥ kālāpekṣiṇaḥ| anāpattistato nidānaṁ kalahabhaṇḍanavigrahavivādaprekṣiṇaḥ| anāpattiḥ saṁvaraṇavibhedaprekṣiṇaḥ| anāpattiste sattvā aśaṭhā bhaveyustrīvreṇa hrīvyapatrāpyena samanvāgatā laghu laghveva pratyāpadyeran|
bodhisattvo vicitrarddhivikurvitaprabhāvasamanvāgataḥ uttrāsanārhāṇāṁ sattvānāmuttrāsanāya āvarjanārhāṇāñca sattvānāmāvarjanāya śraddhādeyaparihārāya [ṛddhyā] nottrāsayati nāvarjayati| sāpattiko bhavati sātisāraḥ akliṣṭāmāpattimāpadyate| anāpattiryatra sattvā yadbhūyasā pratiniviṣṭā bhaveyustīrthikā āryāpavādikayā mithyādṛṣṭ samanvāgatāḥ| sarvatra cānāpattiradhikacittakṣepato duḥkhavedanābhinna syāsamāttasaṁvarasya veditavyā|
itīmānyutpannavastukāni bodhisattvānāṁ śikṣāpadāni teṣu teṣu sūtrānteṣu vyagrāṇi bhagavatā ākhyātāni saṁvaraśīlaṁ kuśalasaṁgrāhakaṁ śīlaṁ sattvārthakriyāśīlañcārabhya| tānyasyāṁ bodhisattvapiṭakamātṛkāyāṁ samagrāṇyākhyātāni yeṣu bodhisattvenāradajātena paramagauravamupasthāpya śikṣā karaṇīyā| parataḥ saṁvarasamādanaṁ kṛtvā suviśuddhena śikṣitukāmāśayena bodhyāśayena sattvārthāśayena ādita eva cāvyatikramāyādarajātena bhavitavyam| vyatikrāntena ca yathādharmapratikaraṇatayā pratyāpattiḥ karaṇīyā| sarvā ceyamāpattirbodhisattvasya duṣkṛtyataḥ saṁgṛhītā veditavyā| yasya kasyacicchrāvakayānīyasya vā mahāyānīyasya vā'ntike deśayitavyā yastāṁ vāgvijñaptiṁ pratibalaḥ syādavaboddhaṁ pratigrahītum| sa cedbodhisattvaḥ pārājayikasthānīyaṁ dharmamadhyāpanno bhavatyadhimātreṇa paryavasthānena tena tyaktaḥ saṁvaraḥ| dvirapi punarādātavyaḥ| sa cenmadhyena paryavasthānenāpanno bhavati tena trayāṇāṁ pudgalānāmantike tato vā uttari duṣkṛtā deśayitavyā| pūrva vastu parikīrtayitvā parato niṣadyedaṁ syādvacanīyam| samanvāharatvāyupmannahamevaṁnāmā bodhisattva-vinayātisāriṇīṁ yathā parikīrtite vastuni dṛṣkṛtāmāpattimāpannaḥ| śiṣṭaṁ yathā bhikṣorduṣkṛtān deśayatastathaiva vaktavyam| pārājayikasthānīyasya ca dharmasya mṛdunā paryavasthānena tadanyāsāñcāpattīnāmekasyaiva purato deśanā veditavyā| asati cānukūle pudgale yasya purato deśyetāśayato bodhisattvena punaranadhyācārāya cittamutpādayitavyam| āyatyāñca saṁvaraḥ karaṇīyaḥ| evamasau vyutthito vaktavyastasyāḥ āpatteḥ|
etadapi bodhisattvasaṁvarasamādānam| yadi tairguṇairyuṁktaḥ puṅgalo na sannihitaḥsyāttato bodhisattvena tathāgatapratimāyāḥ purataḥ svayameva bodhisattvaśīlasaṁvarasamādānaṁ karaṇīyam| evañca punaḥ karaṇīyam| ekāṁsamuttarāsaṁgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya purato vā utkuṭukasthitena idaṁ syādvacanīyam| ahamevaṁnāmā daśasu dikṣu sarvāstathāgatān mahābhūmipraviṣṭāṁśca bodhisattvān vijñāpayāmi| teṣāñca purataḥ sarvāṇi bodhisattvaśikṣāpadāni sarvaṁ bodhisattvaśīlaṁ samādade saṁvaraśīlaṁ kuśaladharmaṁsaṁgrāhakaṁ sattvārthakriyāśīlañca yatrātītāḥ sarvabodhisattvāḥ śikṣitavantaḥ anāgatāḥ sarvabodhisattvāḥ śikṣiṣyante pratyutpannā daśasu dikṣu sarvabodhisattvā etarhi śikṣante| dvirapi trirapyevaṁ vaktavyam| uktvā utthātavyam| śiṣṭaṁ tu sarvaṁ pūrvavadveditavyam|
nāsti ca bodhisattvasyāpattimārge niravaśeṣā āpattiḥ| yadapi coktaṁ bhagavatā yadbhūyasā bodhisattvasya dveṣasamutthitā āpattirjñātavyā na rāgasamutthiteti tatrāyamabhiprāyo draṣṭavyaḥ| bodhisattvaḥ sattvānunayaṁ sattvapremādhipatiṁ kṛtvā yatkiñcicceṣṭate sarvaṁ tadbodhisattvakṛtyam| nākṛtyaṁ na ca kṛtyaṁ kurvataḥ āpattiryujyate| sattveṣu tu dviṣṭo bodhisattvo nātmano na pareṣāṁ hitamācarati| na caitadbodhisattvakṛtyam| evamakṛtyaṁ kurvataḥ āpattiryujyate|
mṛdumadhyādhimātratā ca bodhisattvasyāpattīnāṁ veditavyā| tadyathā vastusaṁgrahaṇyām|
evañca punaḥ svavinaye śikṣāprayukto bodhisattvastisṛbhiḥ saṁpattibhiḥ samanvāgataḥ sukhaṁ sparśaṁ viharati prayogasampattyā āśayasampattyā pūrvahetusampattyā ca|
tatra prayogasampat katamā| yathāpi tadbodhisattvaḥ śīleṣvakhaṇḍacārī bhavati pariśuddhakāyavāṅmanaḥsamudācāro nābhīkṣṇāpattiko vivṛtapāpaśca bhavati| iyamucyate prayogasampat|
āśayasampat katamā| dharmābhiprāyaḥ pravrajito bhavati na jīvikābhiprāyaḥ| arthī bhavati mahābodhyā nānarthī| arthī śrāmaṇyena nirvāṇena nānarthī| sa evamarthī na kusīdo viharati [na] hīnavīryo [nāvīryo] na vyavakīrṇa pāpakairakuśalairdharmaiḥ sāṁkleśikaiḥ paunarbhavikaiḥ sajvarairduḥkhavipākairāyatyāṁ jātijarāmaraṇīyaiḥ| itīyamucyate āśayasampat|
pūrvahetusaṁpat katamā| yathāpi tadbodhisattvaḥ pūrvamanyāsu jātiṣu kṛtapuṇyo bhavati kṛtakuśalamūlo yenaitarhi svayañca na vihanyate covarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ| anyeṣāmapi pratibalo bhavati saṁvibhāgakriyāyaiḥ| itīyaṁ bodhisattvasya pūrvahetusampadveditavyā|
ābhistisṛbhiḥ saṁpattibhiḥ samanvāgato vinaye śikṣāprayukto bodhisattvaḥ sukhaṁ sparśaṁ viharati| etadviparyayāttisṛbhirvipattibhiḥ samanvāgato duḥkhaṁ saṁsparśaṁ viharatīti veditavyam|
idaṁ tāvadbodhisattvasya samāsavyāsataḥ sarvaśīlamityucyate gṛhipakṣagataṁ pravrajitapakṣagatañca| asyaiva ca sarvaśīlasya pravibhāgastadanyānyapi duṣkaraśīlādīni veditavyāni|
tatra katamadbodhisattvasya duṣkaraśīlam| tat trividhaṁ draṣṭavyam|
mahābhogasya bodhisattvasya mahatyaiśvaryādhipatye vartamānasya prahāya bhogān prahāya mahadaiśvaryādhipatyaṁ śīlasaṁvarasamādānaṁ bodhisattvasya duṣkaraśīlamityucyate|
kṛcchrāpanno'pi ca bodhisattvaḥ samāttaśīlaḥ āprāṇairvipadyamānastacchīlasaṁvarasamādānaṁ na chidrīkaroti| kutaḥ punarvipādayiṣyati| idaṁ bodhisattvasya dvitīya duṣkaraśīlamityucyate|
tathā tathā bodhisattvaḥ sarvācāravihāramanasikāreṣūpasthitasmṛtirapramatto bhavati| yathā yāvajjīvena [api] pratanukāmapyāpatiṁ nāpadyate na śīle ca skhalati kutaḥ punargurvīm| idaṁ bodhisattvasya tṛtīyaṁ duṣkaraśīlamityucyate|
tatra katamadbodhisattvasya sarvatomukha śīlam| taccaturvidhaṁ draṣṭavyam| samāttaṁ prakṛtiśīlamabhyastamupāyayuktañca|
tatra samāttaṁ śīlaṁ yena trividhamapi bodhisattvaśīlasaṁvarasamādānaṁ kṛtaṁ bhavati saṁvaraśīlasya kuśalasaṁgrāhaka [śīlasya] sattvārthakriyāśīlasya ca|
tatra prakṛtiśīlaṁ yadgotrasthasyaiva bodhisattvasya prakṛtibhadratayaiva santānasya pariśuddhaṁ kāyavākkarma pravartate|
tatrābhyastaṁ śīlaṁ yena bodhisattvena pūrvamanyāsu jātiṣu trividhamapi yathānirdiṣṭaṁ śīlamabhyastaṁ bhavati| sa tena pūrvahetubalādhānena [na] sarveṇa sarvaṁ pāpasamacāreṇa ramate| pāpādudvijate| kuśalasamācāre ramate| kuśalasamācāramevābhilaṣati|
tatredamupāyayuktaṁ śīlaṁ yaccatvāri saṁgrahavastūni niśritya bodhisattvasya sattveṣu kuśalaṁ kāyavakkarma pravartate|
tatra katamadbodhisattvasya satpuruṣaśīlam| tatpañcavidhaṁ veditavyam| iha bodhisattvaḥ svayañca śīlavān bhavati| parāṁśca śīle samādāpayati| śīlasya| ca varṇaṁ bhāṣate| sahadhārmikañca dṛṣṭvā sumanā bhavati| āpattiṁ cāpanno yathādharma pratikaroti|
tatra katamadbodhisattvasya sarvākāraṁ śīlam| tat ṣaḍvidhaṁ saptavidhaṁ caikadhyamabhisaṁkṣipya trayodaśavidhaṁ veditavyam| mahābodhau pariṇamitam| vistīrṇaśikṣāpadaparigṛhītattvād viśadam| kāmasukhallikātmaklamathāntadvayavivarjitattvādanavadyapramodasthānīyam| yāvajjīvenāpi śikṣāpratyākhyānāt sātatyam| sarvalābhasatkāraparapravādikleśopakleśairanabhibhavanīyatvādahāryatvād dṛḍham| śīlālaṅkārasaṁyuktaṁ ca| śīlālaṅkāro veditavyastadyathā śrāvakabhūmau prāṇātipātādiviratyā| nivṛttiśīlam| kuśalasaṁgrahāt sattvārthakaraṇācca pravṛttiśīlam| pravṛttinivṛttiśīlānurakṣaṇādārakṣakaṁ śīlam| mahāpuruṣalakṣaṇavaipākyaṁ śīlam| adhicittavaipākyam| iṣṭa gativaipākyam| sattvārthakriyā vaipākyaṁ ceti|
tatra katamadbodhisattvasya vighātārthikaśīlam| tadaṣṭavidhaṁ veditavyam| iha bodhisattvaḥ svayamevaivamanucintayati| yathāhamarthī [jīvitena] na me kaścijjīvatād vyaparopayet| adattamādadyāt kāmeṣu mithyācaret mṛṣāvācaṁ bhāṣeta paiśunyaṁ pāruṣyaṁ sabhinnapralāpaṁ kuryāt pāṇiloṣṭatāḍana saṁsparśaiścāniṣṭairvihiṁsāsaṁsparśaiḥ samudācarediti| tasya me evamarthinaḥ sa cet pare viparyayeṇa samudācareyuḥ tena me syādvidhātastanme syādamanāpam| paro'pyarthino yathā'smākaṁ pare na jīvitadvyaparopayeyurvistareṇa yāvanna vihiṁsāsasparśai samudācareyuriti| teṣāmapyevamarthināṁ sa cedahaṁ viparyayeṇa samudācareyaṁ tena te syurvighātinastatteṣāṁ syādamanāpam| iti yanmama pareṣāñcāmanāpaṁ so'haṁ kiṁ tena parān samudācariṣyāmi| iti pratisaṁkhyāya bodhisattvo jīvitahetorapi parānaṣṭavidhenāmanāpena na samudācarati| idaṁ bodhisattvasyāṣṭākāraṁ vighātārthikaśīlamityucyate|
tatra katamadbodhisattvasyehāmutra sukhaṁ śīlam| tannavavidhaṁ draṣṭavyam| iha bodhisattvaḥ sattvānāṁ pratiśeddhavyāni sthānāni pratiṣedhayati| abhyanujñeyāni sthānānyabhyanujānāti| saṁgrahītavyān sattvān saṁgṛhṇāti| nigṛhītavyān sattvān nigṛhṇāti| tatra bodhisattva ya yatkāyavākkarmapariśuddhaṁ pravartate| idaṁ tāvaccaturvidhaṁ śīlam| punaranyaddānasahagataṁ śīlaṁ kṣāntisahagataṁ [vīryasahagataṁ] dhyānasahagataṁ prajñāsahagatañca pañcavidham| tadetadaikadhyamabhisaṁkṣipya navākāraṁ śīlaṁ bhavati| tasya ca bodhisattvasya pareṣāñca dṛṣṭadharmasaṁparāyasukhāya saṁvartate| tasmādihāmutra sukhamityucyate|
tatra viśuddhaṁ śīlaṁ bodhisattvasya katamat| taddaśavidhaṁ veditavyam| ādita eva sugṛhīta bhavati śrāmaṇyasabodhikāmatayā na jīvikānimittam| nātilīnaṁ bhavati vyatikrame mandakaukṛtyāpagatatvāt| nātisṛtaṁ bhavatyasthānakaukṛtyāpagatatvāt| kausīdyāpagataṁ bhavati nidrāsukhapārśvasukhaśayanasukhāsvīkaraṇatayā rātriṁdivaṁ kuśalapakṣābhiyogācca| apramādaparigṛhītaṁ bhavati| pūrvavat pañcāṅgāpramādapratiniṣevaṇatayā| samyakpraṇihitaṁ bhavati lābhasatkāragardhavigamāt devatvāya praṇidhāya brahmacaryāvāsānābhyupagamācca| ācārasapattyā parigṛhītamīryāpathetikaraṇīyakuśalapakṣaprayogeṣu susampannapratirūpakāyavāk samudācāratayā| ājīvasampattyā parigṛhītaṁ kuhanādisarvamithyājīvakarakadoṣavivarjitatayā| antadvayavivarjita kāmasukhallikātmakaklamathānuyogavivarjitatvāt| nairyāṇika sarvatīrthikadṛṣṭivivarjitatayā| samādānāparibhraṣṭaṁ śīlaṁ bodhisattvānāmachidrīkaraṇāvipādanatayā| ityetaddaśākāra śīlaṁ bodhisattvānāṁ viśuddhamityucyate|
ityeṣa bodhisattvasya mahān śīlaskandho mahābodhiphalodayo yamāśritya bodhisattvaḥ śīlapāramitāṁ paripūrayitvā anuttarāṁ samyaksaṁbodhimabhisambudhyate| yāvacca nābhisabudhyate tāvadayamasminnaprameye bodhisattvaśīlaskandhe śikṣamāṇaḥ pañcānuśaṁsān pratilabhate| buddhaiḥ samanvāhriyate| mahāprāmodyasthitaḥ kālaṁ karoti| kāyasya ca bhedāttatropapadyate yatrāsya samānādhikaśīlā bodhisattvāḥ sabhāgāḥ sahadhārmikāḥ kalyāṇamitrabhūtā bhavanti| aparimāṇena puṇyaskandhena śīlapāramitāparipūrakeṇa samanvāgato bhavati| dṛṣṭe dharme samparāye'pi prakṛtiśīlatāṁ śīlatanmayatāṁ pratilabhate|
sarvañcaitacchīlaṁ yathānirdiṣṭaṁ svabhāvaśīlādikaṁ navākāraṁ trividhena śīlena saṁgṛhītaṁ veditavyam| saṁvaraśīlena kuśaladharmamaṁgrāhakeṇa sattvārthakriyāśīlena ca| tatpunastrividhaṁ śīlaṁ samāsato bodhisattvasya trīṇi kāryāṇi karoti| saṁvaraśīlaṁ cittasthitaye saṁvartate| kuśaladharmasaṁgrāhakamātmano buddhadharmaṁparipākāya saṁvartate| sattvārthakriyāśīlaṁ sattvaparipākāya saṁvartate| etāvacca bodhisattvasya sarvaṁ karaṇīyaṁ bhavati| yaduta dṛṣṭadharmasukhavihārāya cittasthitiḥ| aklāntakāyacittasya ca buddhadharmaparipākaḥ sattvaparipākaśca| etāvadbodhisattvaśīlam| etāvān bodhisattvaśīlānuśaṁsaḥ| etāvat bodhisattvaśīlakāryaṁ nāta uttari nāto bhūyaḥ| yatrātītā bodhisattvā mahābodhikāmāḥ śikṣitavantaḥ| anāgatā api śikṣiṣyante| vartamānā api daśasu dikṣvanantāparyantesu| lokadhātuṣu śikṣante
iti bodhisattvabhūmāvādhāre yogasthāne daśamaṁ śīlapaṭalam|
kṣāntipaṭalam
uddānaṁ pūrvadveditavyaṁ tadyathā śīlapaṭale|
tatra katamā bodhisattvasya svabhāvakṣāntiḥ| yā pratisaṁkhyānabalasanniśrayeṇa vā prakṛtyā vā parāpakārasya marṣaṇā sarveṣāñca marṣaṇā sarvasya ca marṣaṇā nirāmiṣeṇa ca cittena kevalayā karuṇayā [marṣaṇā]| ayaṁ samāsato bodhisattvasya kṣāntisvabhāvo veditavyaḥ|
tatra katamā bodhisattvasya sarvā kṣāntiḥ| yā dvividhā draṣṭavyā| gṛhipakṣāśritā pravrajitapakṣāśritā ca| sā punarubhayapakṣāśritāpi trividhā veditavyā| parāpakāramarpaṇā-kṣāntiḥ| duḥkhādhivāsanā-kṣāntiḥ| dharmanidhyānādhimokṣa kṣāntiñca|
tatra kathaṁ bodhisattvaḥ parāpakāraṁ marṣayati kṣamate| iha bodhisattvastīvre nirantare citre dīrghakālikea'pi parāpakāraje duḥkhe sammukhībhūte idaṁ pratisaṁśikṣate| svakarmāparādha eṣa me| yenāhaṁ svayaṁkṛtasyāśubhasya karmaṇo duḥkhamīdṛśaṁ phalaṁ pratyanubhavāmi| duḥkhena cāhamanarthī| iyañcākṣāntirāyatyāṁ puranapi me duḥkhahetusthānīyā| so'hametadduḥkhahetubhūtaṁ dharmaṁ samādāya varteyam| yaddhā yanmamaivāniṣṭaṁ tenāhamātmanaivātmānaṁ sayojayeyam| ata ātmana eva me'pakṛtaṁ syāt| na tathā pareṣām| svabhāvataśca duḥkhaprakṛtikā eveme sarvasaṁskārāḥ svaparasāntānikāḥ| tatpare tāvadajñāḥ ye asmākaṁ prakṛtiduḥkhitānāṁ bhūyo duḥkhamupasaṁharanti| asmākaṁ tu vijñānāṁ satāṁ na pratirūpaṁ syādyadvayamapi pareṣāṁ prakṛtiduḥkhitānāṁ bhūyo duḥkhamupasaṁharemaḥ| bhūyo'pi cātmārthe tāvatprayuktānāṁ śrāvakāṇāmakṣāntirna yuktarūpā syāt svapareṣāṁ duḥkhajanikā| prāgevāsmākaṁ tu parārthaprayuktānām| idaṁ pratisaṁkhyāya sa bodhisattvaḥ pañcākārāṁ saṁjñāṁ bhāvayan mitrāmitrodāsīnebhyaḥ hīnatulyaviśiṣṭebhyaḥ sukhitaduḥkhitebhyo guṇadoṣayuktebhyaśca sattvebhyaḥ sarvāpakārāṁstitikṣate|
pañca saṁjñāḥ katamāḥ| pūrvajanmasuhṛtsaṁjñā| dharmamātrānusāriṇīsaṁjñā [anityasaṁjñā] duḥkhasaṁjñā| parigrahasaṁjñā ceti|
kathañca bodhisattvo'pakāriṣu sattveṣu suhṛtsaṁjñāṁ bhāvayati| iha bodhisattva idaṁ pratisaṁśikṣate| nāsau sattvaḥ sulabharūpo yo me na dīrghasyādhvano'tyayāt pūrvamanyāsu jātiṣu mātā vābhūt pitā vā bhrātā vā bhaginī vā ācāryo vā upādhyāyo vā gururvā gurusthānīyo vā| tasyaivaṁ yoniśo manasikurvataḥ pratyarthikasaṁjñā apakāriṣu sattveṣu antardhīyate suhṛtsaṁjñā ca saṁtiṣṭhate| sa tāṁ suhṛtsaṁjñāṁ niśrityāpakārān marṣayati kṣamate|
kathañca bodhisattvaḥ apakāriṣu sattveṣu dharmamātrānusāriṇīṁ saṁjñāṁ bhāvayati| iha bodhisattva idaṁ pratiṣaṁśikṣate| pratyayādhīnamidaṁ saṁskāramātraṁ dharmamātram| nāstyatra kaścidātmā vā sattvo vā jīvo vā janturvāya ākrośedroṣayettāḍayed bhaṇḍayet paribhāṣeta vā yo vā punarākruśyeta vā roṣyeta vā tāḍayeta vā bhaṇḍayeta vā paribhāṣyeta vā| tasyaivaṁ yoniśo manasikurvataḥ sattvasaṁjñā cāntardhīyate| dharmamātrasaṁjñā ca saṁtiṣṭhate| sa tāṁ dharmamātrasaṁjñāniścitya pratiṣṭhāpya parataḥ sarvāpakārān marṣayati kṣamate|
kathañca bodhisattvo'pakāriṣu sattveṣu anityasaṁjñāṁ bhāvayati| iha bodhisattva idaṁ pratisaṁśikṣate| ye kecit sattvā jātā bhūtāḥ sarve te anityā maraṇadharmāṇaḥ| eṣa ca paramaḥ pratyatakāro yaduta jīvitādvayaparopaṇam| evañca prakṛttyā maraṇadharmakeṣvanityeṣu sattveṣu na pratirūpaṁ syādvijñapuruṣasya kaluṣamapi tāvaccittamutpādayituṁ prāgeva pāṇinā vā prahartuṁ loṣṭena vā daṇḍena vā prāgeva sarveṇa sarvaṁ jīvitādvyaparopayitum| tasyaivaṁ yoniśo manasi kurvataḥ nityasārasajñā ca prahīyate| anityāsārasaṁjñā ca saṁtiṣṭhate| sa tāmapi anityāsārasaṁjñāṁ niśritya sarvāpakārān marṣayati kṣamate|
kathañca bodhisattvaḥ apakāriṣu sattveṣu duḥkhasaṁjñāṁ bhāvayati| iha bodhisattvo ye tāvat sattvā mahatyāmapi sampadi vartante tānapi tisṛbhiḥ duḥkhatābhiranuṣaktān paśyati-saṁskāraduḥkhatayā vipariṇāmaduḥkhatayā duḥkhaduḥkhatayā ca prāgeva vipattisthitān| sa evaṁ paśyannidaṁ pratisaṁśikṣate| evaṁ sadā duḥkhānugatānāṁ sattvānāṁ duḥkhāpakarṣaṇāyāsmābhirvyāyacchitavyaṁ na duḥkhopasaṁhārāya| tasyaivaṁ yoniśo manasi kurvataḥ sukhasaṁjñā prahīyate duḥkhasaṁjñā cotpadyate| sa tāṁ duḥkhasaṁjñāṁ niśritya pareṣāṁ sarvāpakārān marṣayati kṣamate|
kathañca bodhisattvo'pakāriṣu sattveṣu parigrahasaṁjñāṁ bhāvayati| iha bodhisattva idaṁ pratisaṁśikṣate| mayā khalu sarvasattvā bodhāya cittamutpādayatā kaḍatrabhāvena parigṛhītāḥ| sarvasattvānāṁ mayārthaḥ karaṇīya iti| tanna me pratirūpaṁ syādyadahamevaṁ sarvasattvānupādāyaiṣāmarthaṁ kariṣyāmītyanarthameva kuryāmapakāramamarṣayan| tasyaiva yāniśo manasi kurvataḥ apakāriṣu sattveṣu parasaṁjñā prahīyate| parigrahasaṁjñā ca saṁtiṣṭhate| sa tāṁ parigrahasajñāṁ niśritya pareṣāṁ sarvāpakārān marṣayati kṣamate|
kṣāntiḥ katamā| yanna kupyati na pratyapakāraṁ karoti| nāpyanuśayaṁ vahati| iyamucyate kṣāntiḥ|
tatra bodhisattvasya duḥkhādhivāsanākṣāntiḥ katamā| iha bodhisattva idaṁ pratisaṁśikṣate| mayā khalu pūrva kāmacaryāsu vartamānena kāmānparyeṣatā pratisaṁkhyāya duḥkhahetutayā duḥkhātmakānāṁ kāmānāmarthe prabhūtāni tīvrāṇi duḥkhāni abhyupagatāni adhivāsitānyanubhūtāni kṛṣivaṇijyā rājapauruṣyaprayuktena| evaṁ tadvayarthaṁ duḥkhasyaivārthe mayā mahad duḥkhamabhyupagataṁ pratisaṁkhyāyājñānadoṣeṇa| sāṁprataṁ tu mama sukhāhārake kuśale prayuktasya [pratisaṁkhyāya] tataḥ koṭīśatasahasraguṇasya duḥkhasyādhivāsanābhyupagamaḥ pratirūpaḥ syāt| prāgeva tato nyūnasya| evaṁ yoniśo manasi kurvan bodhāya prayukto bodhisattvaḥ sarvavastukaṁ duḥkhamadhivāsayati|
sarvavastukaṁ duḥkhaṁ katamat| tatsamāsataḥ aṣṭākāraṁ veditavyam| sanniśrayādhiṣṭhānaṁ lokadharmādhiṣṭhānam īryāpathādhiṣṭhānaṁ dharmaparigrahādhiṣṭhāna bhikṣākavṛttādhiṣṭhānam abhiyogaklamādhiṣṭhānaṁ sattvārthakriyādhiṣṭhānam itikaraṇīyādhiṣṭhānañceti|
catvāraḥ sanniśrayāḥ| yānāśritya svākhyāte dharmavinaye pravrajyā-upasampadbhikṣubhāvaḥ| tadyathā cīvaraṁ piṇḍapātaḥ śayanāsanaṁ glānapratyayabhaiṣajyapariṣkārāśca| tairbodhisattvo lūhaiḥ stokairasatkṛtya dhandhañca labdhairnotkaṇṭhyate na paritrasyati nāpi tato nidānaṁ vīryaṁ sraṁsayati| evaṁ sanniśrityādhiṣṭhānaṁ duḥkhamadhivāsayati|
nava lokadharmāḥ| alābhaḥ ayaśo nindā duḥkhaṁnāśadharmakasya nāśaḥ kṣayadharmakasya kṣayaḥ jarādharmakasya jarā vyādhidharmakasya vyādhiḥ maraṇadharmakasya maraṇam| eṣāṁ lokadharmāṇāṁ samastavyastānām āpatanāt sammukhībhāvāt yadduḥkhamutpadyate tallokadharmādhiṣṭhānamityucyate| tenāpi spṛṣṭo bodhisattvo na tannidānaṁ vīryaṁ sraṁsayati pratisaṁkhyāyodvahate adhivāsayati|
catvāra īryāpathāḥ| caṁkramaḥ sthānaṁ niṣadyā śayyā ca| tatra bodhisattvaḥ caṁkramaniṣadyābhyāṁ divārātrau vā āvaraṇīyebhyo dharmebhyaścittaṁ pariśodhayaṁstana nidānaṁ pariśramajaṁ duḥkhamadhivāsayati| na tvakāle pārśvamanuprayacchati mañce vā pīṭhe vā tṛṇasaṁstare vā parṇasaṁstare vā|
saptavidho dharmaparigrahaḥ| ratnatrayapūjopasthānaṁ gurupūjopasthānaṁ dharmāṇāmudgrahaṇamudgṛhītānāṁ pareṣāṁ vistareṇa deśanā vistareṇa svareṇa svādhyāyakriyā ekākino rahogatasya samyak cintanā tulanā upaparīkṣaṇā yogamanasikārasaṁgṛhītā śamathavipaśyanā bhāvanā ca| asmin saptākāre dharmaparigrahe bodhisattvasya vyāyacchamānasya yad duḥkhamutpadyate tadapyasāvadhivāsayati| na ca tannidānaṁ vīryaṁ straṁsayati|
bhikṣākavṛttamapi saptākāraṁ veditavyam| vairūpyābhyupagamaḥ śirastuṇḍamuṇḍanādibhirapahṛtagṛhivyañjanatayā| vaivarṇyābhyupagamo vikṛtavivarṇavastradhāraṇatayā| ākalpāntarakriyā sarvalaukikapracāreṣu tantritavihāratayā| parapratibaddhājīvikā kṛṣyādikarmāntavivarjitasya paralabdhena yātrākalpanatayā| yāvajjīvaṁ parataścīvarādiparyeṣaṇā labdhānāṁ sannidhikārāparibhogatayā| yāvajjīvaṁ mānuṣyakebhyaḥ kāmebhya āvaraṇakriyā abrahmacaryamaithunadharmaprativivaraṇatayā| yāvajjīvaṁ mānuṣyakebhyo ratikrīḍābhya āvaraṇakiyā naṭanartanakahāsakalāsakādisaṁdarśanaprativiramaṇatayā| mitrasuhṛdvayasyaiśca saha hasitakrīḍitaramitaparicārita-prativiramaṇatayā| ityevaṁ rūpaṁ kṛcchrasaṁbādhaṁ bhikṣākavṛttamāgamya yadduḥkhamutpadyate tadapi bodhisattvo'dhivāsayati| na ca tannidānaṁ vīyu straṁsayati|
kuśalapakṣābhiyuktasyāpi ca bodhisattvasya [ye] pariśramanidānā utpadyante kāyikāḥ klamāḥ caitasikāḥ apyupāyāsā na bodhisattvastannidānaṁ vīryaṁ saṁstrayati|
sattvārthakarma tvekādaśaprakāraṁ pūrvavadveditavyamu| tannidānamapi bodhisattvo duḥkhasamutpannamadhivāsayati| na ca tannidānaṁ vīryaṁ straṁsayati|
itikaraṇīyaṁ pravrajitasya cīvarapātrakarmādi| gṛhiṇaḥ punaḥ samyakkṛṣivaṇijyā-rājapauruṣyādi| tannidānamapi bodhisattvo duḥkhamadhivāsayati| no tu tannidānaṁ vīryaṁ sraṁsayati| yatpunarbodhisattvaḥ spṛṣṭaḥ sannanyatamena duḥkhena prayujyata evānuttarāyai samyaksaṁbodhaye| na [na] prayujyate| prayuktaśca na vivartaṁte| avimanaskaścāsaṁkliṣṭacittaḥ prayujyate| iyamasyocyate duḥkhādhivāsanākṣāntiḥ|
tatra katamā bodhisattvasya dharmanidhyānādhimuktikṣāntiḥ| iha bodhisattvasya samyagdharmapravicayasuvicāritayā buddhyā aṣṭavidhe adhimuktyadhiṣṭhāne adhimuktiḥ susanniviṣṭā bhavati ratnaguṇeṣu tattvārthe buddhabodhisattvānāṁ mahāprabhāve hetau phale prāptavye'rthe ātmanastatprāptyupāye jñeyagocare ca| sā punaradhimuktirdvābhyāṁ kāraṇābhyāṁ susanniviṣṭā bhavati| dīrghakālābhyāsataśca suviśuddhajñānasamudāgamataśca| itīyaṁ bodhisattvānāṁ sarvakṣāntiḥ pakṣadvayamāśritā| yāmāśritya duṣkarakṣāntyādivistaravibhāgo bodhisattvānāṁ veditavyaḥ|
tatra katamā bodhisattvasya duṣkarakṣāntiḥ| sā trividhā draṣṭavyā| iha bodhisattvo durbalānāṁ sattvānāmantikādapakāraṁ kṣamate| iyaṁ prathamā duṣkarakṣāntiḥ| prabhurbhūtvā svayaṁ kṣamate| iyaṁ dvitīyā duṣkarakṣāntiḥ| jātigotranīcatarāṇāñca sattvānāmantikādutkṛṣṭamadhimātramapakāraṁ kṣamate| iyaṁ tṛtīyā duṣkarakṣāntiḥ|
tatra katamā bodhisattvasya sarvatomukhī kṣāntiḥ| sā caturvidhā draṣṭavyā| iha bodhisattvo mitrādapyapakāraṁ kṣamate'mitrādapyudāsīnādapi| tebhyaśca tribhyo hīnatulyādhikebhyaḥ kṣamate|
tatra katamā bodhisattvasya satpuruṣakṣāntiḥ| sā pañcavidhā draṣṭavyā| iha bodhisattvaḥ ādita eva kṣāntāvanuśaṁsadarśī bhavati| kṣamaḥ pudgalaḥ āyattyāmavairabahulo bhavati| abhedabahulo bhavati| sukhasaumanasyabahulo bhavati| avipratisārī kālaṁ karoti| kāyasya ca bhedātsugatau svargaloke deveṣūpapadyate| iti sa evamanuśaṁsadarśī| svayañca kṣamo bhavati| parañca kṣāntau samādāpayati| kṣamāyāśca varṇaṁ bhāṣate| kṣamiṇañca pudgalaṁ dṛṣṭvā sumanasko bhavatyānandījātaḥ|
tatra katamā bodhisattvasya sarvākārakṣāntiḥ| sā ṣaḍvidhā saptavidhā caikadhyamabhisaṁkṣipya trayodaśavidhā veditavyā| iha bodhisattvo'niṣṭavipākamakṣāntiṁ viditvā bhayādapi kṣamate| sattveṣu ca dayācittaḥ kāruṇyacitta [snigdhacittaḥ] snehādapi kṣamate| anuttarāyāṁ samyaksaṁbodhau tīvracchandaḥ kṣāntipāramitāṁ paripūrayitukāmaḥ kāraṇahetorapi kṣamate| kṣāntibalāśca pravrajitā uktā bhagavatā| tadanenāpi paryāyeṇa na yuktarūpā samāttaśīlasya pravrajitasyākṣāntiriti dharmasamādānato'pi kṣamate| gotrasampadi pūrvake ca kṣāntyabhyāse vartamāno'vasthitaḥ prakṛtyāpi kṣamate| [niḥ] sattvāṁśca sarvadharmān viditvā nirabhilāpyadharmamātradarśī dharmanidhyānato'pi kṣamate| sarvañcāpakāraṁ kṣamate| sarvataśca kṣamate| sarvatra ca deśe kṣamate| rahasi vā mahājanasamakṣaṁ vā sarvakālañca kṣamate| pūrvāhne'pi madhyāhne'pi sāyāhne'pi rātrau ca divā vā'tī tamapyanāgatamapi pratyutpannamapi glāno'pi svastho'pi patito'pyutthito'pi| kāyenāpi kṣamate'praharaṇatayā| vācāpi kṣamate'manāpavacanāniścāraṇatayā| manasāpi kṣamate'kopyatayā kaluṣāśayādhāraṇatayā ca|
tatra katamā bodhisattvasya vighātārthikakṣāntiḥ| sā'ṣṭavidhā draṣṭavyā| duḥkhitānāṁ yācakānāmantikādyāñcoparodhanakṣāntiḥ| raudreṣvadhimātrapāpakarmasu sattveṣu dharmamahākaruṇāṁ niśrityāghātākaraṇa-kṣāntiḥ| duḥśīleṣu pravrajiteṣu dharmamahākaruṇāṁ niśrityāghātākaraṇa-kṣāntiḥ| pañcākārā ca vyavasāyasahiṣṇutā] kṣāntiḥ| duḥkhitānāṁ sattvānāṁ duḥkhāpanayanāya vyāyacchataḥ dharmān paryeṣataḥ dharmasyānudharme pratipadyabhānasya tāneva dharmān pareṣāṁ vistareṇa saṁprakāśayataḥ sattvakṛtyeṣu [sattvakaraṇīyeṣu] ca samyaksahāyībhāvaṁ gacchato yā vyavasāyasahiṣṇutā| itīyamaṣṭākārā vighātārthikakṣāntirityucyate| yena ca sattvā vidhātinaḥ syuḥ tasya ca kṣāntyā parivarjanāt| yena cārthinastasyopasaṁhārāt|
tatra katamā bodhisattvasya ihāmutrasukhā kṣāntiḥ| sā navavidhā dṛṣṭavyā| iha bodhisattvaḥ apramatto viharan kuśaleṣu dharmeṣu kṣamo bhavati| śītasyoṣṇasya jighatsāpipāsayoḥ daṁśasaṁsparśānāṁ [maśakasaṁsparśānāṁ vātātapayoḥ sarīsṛpasaṁsparśānāṁ] kṣamo bhavati| pariśramajanya- kāyacittaklamopāyāsasya kṣamo bhavati| saṁsārapatitajarāvyādhimaraṇādikānāṁ duḥkhānāṁ sattvānukampāmeva puraskṛtā ityevaṁ kṣamo bodhisattva ātmanā ca dṛṣṭe ca dharme sukhasaṁsparśaṁ viharatyavyavakīrṇaḥ pāpakairakuśalairdharmaiḥ| sāṁparāyikañca sukhahetuṁ samādāya vartate| [pareṣāmapi ca sukhahetuṁ samādāya vartate|] pareṣāmapi ca dṛṣṭe dharme saṁparāya sukhāya pratipanno bhavati| tasmādiyamihāmutrasukhā kṣāntirityucyate|
tatra katamā bodhisattvasya viśuddhā kṣāntiḥ| sā daśavidhā draṣṭavyā| iha bodhisattvaḥ pareṣāmantikādapakāraṁ vighātaṁ vyatikramaṁ labhamāno nāpi pratyapakāraṁ karoti| nāpi manasā kupyati| nāpi pratyarthikāśayaṁ vahati| upakārāya cābhimukho bhavati yathā pūrvaṁ tathā paścānnopakārakriyayā'pakāramupekṣate apakāriṣu ca svayameva saṁjñaptimanuprayacchati na ca khedayitvā pareṣāmantikāt saṁjñaptiṁ pratigṛhaṇāti khedito bhavatviti| etameva pratyayaṁ kṛtvā akṣāntimārabhya tīvreṇa [hrīvyapatrāpyena] samanvāgato bhavati| kṣāntimārabhya tīvreṇa śāstari premagauraveṇa samanvāgato bhavati| sattvāviheṭhanatāmārabhya tīvreṇa sattveṣu karuṇāśayena sanvāgato bhavati| sarveṇa vā sarvamakṣāntidharmasahāyaṁ prahāya kāmavītarāgo bhavati| sarveṇa ebhirdaśabhirākārairbodhisattvasya kṣāntiviśuddhā veditavyā nirmalā|
ityetāṁ svabhāva-[kṣāntyādikaṁ viśuddha-] kṣāntiparyavasānāṁ kṣāntiṁ vipulāmapramāṇāṁ mahābodhiphalo [dayāṁ] niśritya bodhisattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate|
iti bodhisattvabhūmāvādhāre yogasthāne ekādaśamaṁ kṣāntipaṭalaṁ samāptam|
vīryaṁpaṭalam
uddānaṁ pūrvavadveditavyama|
tatra katamadbodhisattvasya svabhāvavīryam| yo bodhisattvasya cittābhyutsāho'prameyakuśaladharmasaṁgrahāya sattvārthakriyāyai| uttaptaśca niśchidraścāviparyastaśca tatsamutthitaśca kāyavāṅmanaḥ parispandaḥ| ayaṁ bodhisattvasya vīryasvabhāvo veditavyaḥ|
tatra katamadbodhisattvasya sarvavīryaṁm| tatsamāsato dvividhaṁ veditavyam| gṛhipakṣāśritaṁ pravrajitapakṣāśritañca| tatpunarubhayapakṣāśritamapi trividhaṁ veditavyam| sannāhavīryaṁ kuśaladharmasaṁgrāhakaṁ sattvārthakriyāyai ca|
tatredaṁ bodhisattvasya sannāhavīryam| iha bodhisattvaḥ pūrvameva vīryārambhaprayogādevaṁ cetaso'bhyutsāhapūrvakaṁ sannāhaṁ sannahyate| sa cedahamekasattvasyāpi duḥkhavimokṣahetormahākalpasahasratulyai rātrindivasairnaṁrakavāsenaiva nānyagativāsena yāvatā kālena bodhisattvā anuttarāṁ samyaksaṁbodhimabhisaṁbudhyante tenaiva koṭīniyutaśatasahasraguṇitena kālenāhamanuttarāṁ samyaksaṁbodhimāsādayeyam| tathāpi cotsaheyam| na nānuttarāyāḥ samyaksaṁbodherarthena prayujyeyam| na ca prayukta-vīryaṁ saṁsrayeyam| prāgeva nyūnatareṇa kālena tanutareṇa ca duḥkhena| idamevaṁrūpaṁ bodhisattvasya sannāhavīryam| yo bodhisattvaḥ evarūpe bodhisattvānāṁ sannāhavīrye'dhimuktimātrakaṁ prasādamātrakamapyutpādayet so'pi tāvadbodhisattvo dhīro'pramāṇasya bodhāya vīryārambhasya dhātuṁ paripoṣayet| prāgeva yo bodhisattvaḥ īdṛśenaiva sannāhavīryeṇa samanvāgataḥ syāt na ca punastasya bodhisattvasya bodherarthe sattvānāmarthāya kiñcidasti duṣkaraṁ karaṇīyaṁ karma yatrāsya bodhisattvasya saṁkoco vā syāt cetaso duṣkaraṁ vā kartum|
tatra katamadbodhisattvānāṁ kuśaladharmasaṁgrāhakaṁ vīryam| yadvīryaṁ dānapāramitāprāyogikaṁ dānapāramitāsamudāgamāya yadvīryaṁ śīlakṣāntivīryadhyānaprajñāpāramitāprāyogikaṁ yāvatprajñāpāramitā-samudāgamāya| tatpunaḥ samāsataḥ saptākāraṁ veditavyam| acalaṁ sarvakalpavikalpakleśopakleśaparapravādiduḥkhasaṁsparśairavicālyatvāt| gāḍhaṁ satkṛtya prayogitvāt| aprameyaṁ sarvavidyāsthānasamudāgamapratyupasthānatvāt| upāyaprayuktaṁ prāptavyasyārthasyāviparītamārgā nugatatvāt samatāprativedhācca| samyagvīryamarthopasaṁhitasya prāptavyasyārthasya prāptaye praṇihitatvāt| pratataṁ sātatyaprayogitvāt| vigatamānaṁ tena vīryārambheṇānunnamanāt| ityebhiḥ saptabhirākāraiḥ kuśaladharmasaṁgrahāya vīryārambhaprayogo bodhisattvānāṁ kṣipraṁ pāramitāparipūraye'nuttarasamyaksaṁbodhyadhigamāya saṁvartate| yataśca sarveṣāṁ bodhikarakāṇāṁ kuśalānāṁ dharmaṇāmevaṁ samudāgamāya vīryameva pradhānaṁ śreṣṭhaṁ kāraṇaṁ na tathānyat| tasmādvīryamanuttarāyai samyaksaṁbodhaye iti nirdiśanti tathāgatāḥ|
sattvārthakriyāvīryaṁ punarbodhisattvānāṁ veditavyamekādaśaprakāram| tadyathā śīlapaṭale| yattatra śīlayuktaṁ tadiha vīryaṁ vaktavyam| ayaṁ viśeṣaḥ|
tatra katamadbodhisattvasya duṣkaravīryam| tat trividhaṁ draṣṭavyam| yadbodhisattvo nairantaryeṇa cīvarasaṁjñāṁ piṇḍapātasaṁjñāṁ śayanāsanasaṁjñāmapi ātmasaṁjñāmakurvan kuśaleṣu dharmeṣu bhāvanāsātatyena prayukto bhavati| idaṁ bodhisattvasya prathamaṁ duṣkaravīryam| punarbodhisattvastena tathārūpeṇa vīryārambheṇa ā-nikāyasabhāganikṣepāt sarvakālaṁ prayukto bhavati| idaṁ dvitīyaṁ bodhisattvasya duṣkaravīryam| punarbodhisattvaḥ samatāprativedhaguṇayuktena nātilīnena nātyārabdhenāviparītenārthopasaṁhitena vīryeṇa samanvāgato bhavati| idaṁ bodhisattvasya tṛtīyaṁ duṣkaravīryaṁ veditavyam| asya khalu bodhisattvānāṁ duṣkaravīryasya balaṁ sattveṣu karuṇā prajñā ca saṁgrahaheturveditavyaḥ|
tatra katamadbodhisattvasya sarvatomukhaṁ vīryam| taccaturvidha draṣṭavyam| kliṣṭadharmavivarjakaṁ śukladharmāvarjakaṁ karmapariśodhakaṁ jñānavivardhakañca| tatra kliṣṭadharmavivarjakaṁ bodhisattvasya vīryamanutpannānāñca saṁyojanabandhanānuśayopakleśaparyavasthānānāmanutpādāyotpannānāñca prahāṇāya| tatra śakladharmāvarjakaṁ bodhisattvasya vīryaṁ yadanutpannānāñca kuśalānāṁ dharmāṇāmutpattaye vīryam| utpannānāñca sthitaye asaṁmoṣāyai vṛddhivipulatāyai yadvīryam| tatra karmapariśodhakaṁ bodhisattvasya vīryaṁ yat trayāṇāṁ karmaṇāṁ viśuddhaye saṁgrahāya kuśalasya kāyakarmaṇo vākkarmaṇo manaskarmaṇaśca| tatra jñānavivardhake bodhisattvasya vīryam| yacchru tacintābhāvanāmayyāḥ prajñāyāḥ samudāgamāya parivṛddhaye saṁvartate|
tatra katamadbodhisattvasya satpuruṣavīryam| tatpañcavidhaṁ draṣṭavyam| anirākṛtaṁ sarveṇa sarvaṁ chandaprayogānirākaraṇatayā| anyūnaṁ yathopāttatulyādhikavīryānubṛṁhaṇatayā| alīnamuttaptadīrghakālika-nirantaravīryārambhāyāsaṁkucitāviṣaṇṇacittatayā| aviparītamarthopasaṁhitopāyaparigṛhītatayā| uttaptaprayogañca bodhisattvānāṁ vīryamanuttarāyāṁ samyak saṁbodhāvabhikaraṇatayā|
tatra katamadbodhisattvānāṁ sarvākāraṁ vīryam| tatṣaḍākāraṁ saptākārañca aikadhyamabhisaṁkṣipya trayodaśākāraṁ veditavyam| sātatyavīryaṁ nityakālaprayogitayā| satkṛtyavīryaṁ nipuṇaprayogitayā| naiṣyandikaṁ vīryaṁ pūrvavīryahetubalādhānatayā| prāyogikaṁ vīryaṁ pratisaṁkhyāya kuśalapakṣaprayogitayā| akopyavīryaṁ sarvaduḥkhasaṁsparśairavikopyatayā'nanyathābhāvopagamanatayā asaṁtuṣṭivīryamalpāvaramātraviśeṣādhigamāsantuṣṭatayā| idaṁ tāvat ṣaḍvidhaṁ sarvākāraṁ vīryaṁ yena samanvāgato bodhisattvaḥ ārabdhavīryaḥ sthāmavān vīryavānutsāhī dṛḍhaparākramaḥ anikṣiptadhuraḥ kuśaleṣu dharmeṣvityucyate| saptavidhaṁ punaḥ chandasahagataṁ bodhisattvasya vīryaṁ punaḥ punaranuttarāyāṁ samyaksaṁbodhau tīvracchanda praṇidhānānuvṛṁhaṇatayā sāmyayuktaṁ bodhisattvasya vīryaṁ yadanyatamena kleśopakleśenāsaṁkliṣṭacetaso'paryavasthitasya yena vīryeṇa bodhisattvaḥ kuśaleṣu dharmeṣu tulyocittavihārī saṁbhavati| vaiśeṣikaṁ vīryaṁ bodhisattvasyānyatamenopakleśenopakliṣṭacetasaḥ [paryavasitacetasaḥ] tasyopakleśasya prahāṇāya yadādīptaśiro nirvāṇopamaṁ vīryam| eṣakaṁ vīryaṁ bodhisattvasya sarvavidyāsthānaparyeṣaṇatayā| śikṣāvīryaṁ bodhisattvasya teṣveva paryeṣiteṣu dharmeṣu yathāyogyaṁ yathārhaṁ dharmānudharmapratipattisaṁpādanatayā| parārthakriyāvīryaṁ bodhisattvasya pūrvavadekādaśavidhaṁ veditavyam| ātmanaḥ samyakprayogārakṣāyai skhalitasya ca yathādharmapratikaraṇatāyai vīryaṁ saptamaṁ bodhisattvasya| itīdaṁ trayodaśākāraṁ bodhisattvasya vīrya sarvākāramityucyate|
vighātārthikavīryaṁ cehāmutrasukhañca bodhisattvānāṁ vīryaṁ kṣāntivad draṣṭavyam| tatrāyaṁ viśeṣaḥ| yā tatra kṣāntiḥ seha vīryamabhyutsāho vaktavyaḥ|
tatra katamadbodhisattvasya viśuddhaṁ vīryam| tatsamāsato daśavidhaṁ veditavyam| anurūpamabhyastamaślathaṁ sugṛhītaṁ kālābhyāsa-prayuktaṁ nimittaprativedhayuktamalīnamavidhuraṁ samaṁ mahābodhipariṇamitañceti|
iha bodhisattvo yena yenopakleśenātyarthaṁ bādhyate| tasya tasyopakleśasya prahāṇāyānurūpaṁ pratipakṣaṁ bhajate| kāmarāgasya pratipakṣeṇāśubhāṁ bhāvayati| vyāpādapratipakṣeṇa maitrīm| mohapratipakṣeṇedaṁpratyayatā-pratītyasamutpādaṁ bhāvayati| vitarkapratipakṣeṇānāpānasmṛtim| mānapratipakṣeṇa dhātuprabhedaṁ bhāvayati| idamevaṁbhāgīyaṁ bodhisattvasya anurūpa [vīrya] mityucyate|
iha bodhisattvo na ādikarmika-tatprathamakarmikavīryeṇa samanvāgato bhavati| yaduta cittasthitaye''vavādānuśāsanyām| nānyatrābhyastaprayogo bhavati paricitaprayogaḥ| itīdaṁ bodhisattvasyābhyastaṁ vīryamityucyate|
na cāpi bodhisattvaḥ abhyastaprayogo bhavati avavādānuśāsanyāṁ cittasthitimārabhya| api tvādikarmika eva sa bodhisattvastasmin prayoge'ślathaprayogo bhavati sātatyasatkṛtyaprayogitayā| itīdaṁ bodhisattvasyāślathaṁ vīryamityucyate|
punarbodhisattvo guruṇāmantikāta svayameva vā bāhuśrutyabalādhānatayā'viparītagrāhitayā cittasthitaye vīryamārabhate| itīdaṁ bodhisattvasya sugṛhītaṁ vīryamityucyate|
punarbodhisattvaḥ evamaviparītagrāhī śamathakāle śamathaṁ bhāvayati| pragrahakāle cittaṁ pratigṛhaṇāti| upekṣākāle upekṣāṁ bhāvayati| idamasya kālaprayuktaṁ vīryamityucyate|
punarbodhisattvaḥ śamathapragrahopekṣānimittānāṁ samādhisthitivyutthānanimittānāṁ copalakṣaṇāsaṁpramoṣa-prativedhāya sātatyakārī bhavati satkṛtyakārī| itīdaṁ bodhisattvasya nimittaprativedhaṁ vīryamityucyate|
punarbodhisattvaḥ paramodārān paramagambhīrānacintyāprameyān bodhisattvānāṁ vīryārambhanirdeśān śrutvā nātmānaṁ paribhavati na salīnacitto bhavati| nāpi cālpamātrakeṇāvaramātrakeṇa viśeṣādhigamena santuṣṭo bhavati| nottari na vyāyacchate| itīdaṁ bodhisattvasyālīnaṁ vīryamityucyate|
punarbodhisattvaḥ kālena kālamindriyairguptadvāratāṁ bhojane mātrajñatāṁ pūrvarātrāpararātraṁ jāgarikānuyuktatāṁ saprajānan vihāritāmityevaṁbhāgīyān samādhisaṁbhārān samādāya vartate| teṣu codyukto bhavati| aviparītañcārthopasaṁhitaṁ sarvatra yatnamārabhate| itīdaṁ bodhisattvasyāvidhuraṁ vīryamityucyate|
punarbodhisattvo nātilīnaṁ nātyārabdhaṁ vīryamārabhate| sama yogavāhi sarveṣu cārambhakaraṇīyeṣu samaṁ satkṛtyakārī bhavati| iyaṁ bodhisattvasya samaṁ vīryamityucyate|
punarbodhisattvaḥ sarvavīryārambhānabhisaṁskṛtānanuttarāyāṁ samyaksaṁbodhau pariṇamayatīdaṁ bodhisattvasya samyak pariṇamitaṁ vīryamityucyate|
ityetatsvabhāvavīryādikaṁ viśuddhavīryāvasānañca bodhisattvānāṁ vīrya mahābodhiphalaṁ yadāśritya bodhisattvā vīryapāramitāṁ paripūrya anuttarāṁ samyak saṁbodhimabhisaṁbuddhā abhisaṁbhotsyante'bhisaṁbudhyante ca|
iti bodhisattvabhūmāvādhāre yogasthāne dvādaśamaṁ vīryapaṭalaṁ samāptam|
dhyānapaṭalama
uddānaṁ pūrvaṁvadveditavyam|
tatra katamo bodhisattvānāṁ dhyānasvabhāvaḥ| bodhisattvapiṭakaśravaṇacintāpūrvakaṁ yallaukikaṁ lokottaraṁ bodhisattvānāṁ kuśalaṁ cittaikāgryañcittasthitiḥ śamathapakṣyā vā vipaśyanāpakṣyā vā yuganaddhavāhimārgaṁ tadubhayāpakṣyā vā| ayaṁ bodhisattvānāṁ dhyānasvabhāvo veditavyaḥ|
tatra katamadbodhisattvānāṁ sarvaṁdhyānam| tad dvividhaṁ draṣṭavyam| laukikaṁ lokottarañca| tatpunaryathāyogaṁ trividhaṁ veditavyam| dṛṣṭadharmasukhavihārāya dhyānaṁ bodhisattva-samādhiguṇanirhārāya dhyāna sattvārthakriyāyai dhyānam|
tatra yadbodhisattvānāṁ sarvavikalpāpagataṁ kāyikacaittasikaprasrabdhijanakaṁ paramapraśāntaṁ manyanāpagatamanāsvāditaṁ sarvanimittāpagataṁ dhyānam| idameṣāṁ dṛṣṭadharmasukhavihārāya veditavyam|
tatra yadbodhisattvānāṁ dhyānaṁ vicitrācintyāpramāṇadaśabalagotra-saṁgṛhītasamādhinirhārāya saṁvartate| yeṣāṁ samādhīnāṁ sarvaśrāvakapratyekabuddhā api nāmāpi na prajānanti kutaḥ punaḥ samāpatsyante| yacca bodhisattvavimokṣābhibhvāyatanakṛtsnāyatanānāṁ pratisaṁvid-araṇā-praṇidhijñānādīnāṁ [guṇānāṁ] śrāvakasādhāraṇānāmabhinirhārāya saṁvartate| idaṁ bodhisattvasya dhyānaṁ samādhiguṇābhinirhārāya veditavyam| sattvārthakarmaṇi dhyānaṁ bodhisattvasyaikādaśākāraṁ pūrvavadveditavyam| yaddhyānaṁ niśritya bodhisattvaḥ sattvānāṁ kṛtyeṣvarthopasaṁhiteṣu sahāyībhāvaṁ gacchati| duḥkhamanapanayati| duḥkhitānāṁ nyāyamupadiśati| kṛtajñaḥ kṛtavedī upakāriṣu pratyupakāraṁ karoti| bhayebhyo rakṣati| vyasanasthānāṁ śokaṁ prativinodayati| upakaraṇavikalānāmupakaraṇopasaṁhāraṁ karoti| samyak pariṣadaṁ parikarṣati| cittamanuvartate| bhūtairguṇairharṣayati| samyak ca nigṛhṇāti| ṛddhyā cotrāsayatyāvarjayati ceti| tadaitatsarvamekadhyamabhisaṁkṣipya bodhisattvānāṁ sarvadhyānamityucyate| nāta uttari nāto bhūyaḥ|
tatra katamadbodhisattvānāṁ duṣkaradhyānam| tat trividhaṁ draṣṭavyam| yadbadhisattvā udārairvicitraiḥ suparicitairdhyānavihārairabhinirhṛtairvihṛtya svecchayā tatparamaṁ dhyānasukhaṁ vyāvartya pratisaṁkhyāya sattvānukampā prabhūtāṁ sattvārthakriyāṁ sattvārthaparipākaṁ samanupaśyantaḥ kāmadhātāvupapadyante| idaṁ bodhisattvānāṁ prathama duṣkaradhyānaṁ veditavyam| punaryadbodhisattvo dhyānaṁ niśrityāprameyāsaṁkhyeyācintyānsarvaśrāvakapratyekabuddhaviṣayasamatikrāntān bodhisattvasamādhīnabhinirharati| idaṁ bodhisattvasya dvitīyaṁ duṣkaradhyānaṁ veditavyam| punaryadbodhisattvo dhyānaṁ niśrityānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| itīdaṁ bodhisattvasya tṛtīya duṣkaradhyānaṁ veditavyam|
tatra katamadbodhisattvasya sarvatomukhaṁ dhyānam| taccaturvidhaṁ draṣṭavyam| savitarkaṁ-savicāraṁ [vivekajaṁ samādhija] prītisahagataṁ sāta-sukhasahagatamupekṣāsahagata ca|
tatra katamadbodhisattvasya satpuruṣadhyānam| tatpañcavidhaṁ draṣṭavyam| anākhāditaṁ maitrīsahagataṁ karuṇāsahagataṁ muditāsahagatamupekṣāsahagatañca|
tatra katamadbodhisattvasya sarvākāra-dhyānam| tatṣaḍvidhaṁ [saptavidhaṁ]caikadhyamabhisaṁkṣipya trayodaśavidhaṁ veditavyam| kuśalaṁ dhyānamavyākṛtaṁ ca nirmitanirmāṇāya dhyānaṁ śamathapakṣyaṁ vipaśyanāpakṣyaṁ svaparārthasamyagupanidhyānāya dhyānaṁ abhijñāprabhāvaguṇarnirhārāya dhyānaṁ nāmālambanaṁmarthālambanaṁ śamathanimittālambanaṁ pragrahanimittālambanamupekṣānimittālambanaṁ [dṛṣṭadharmasukha] vihārāya parārthakriyāyai ca dhyānam| itīdaṁ trayodaśākāraṁ bodhisattvānāṁ dhyānaṁ sarvākāramityucyate|
tatra katamadbodhisattvasya vighātārthikadhyānam| tadaṣṭavidhaṁ draṣṭavyam| viṣāśani viṣamajvarabhūtagrahādyupadravasaṁśamakānāṁ siddhaye mantrāṇāmadhiṣṭhāyakaṁ dhyānam| dhātubhaiṣamyajātānāñca vyādhīnāṁ vividhānāṁ vyupaśamāya dhyānam| durbhikṣeṣu mahārauraveṣu pratyupasthiteṣu vṛṣṭinirhārakaṁ dhyānam| vividhebhyo bhayebhyo manuṣyāmanuṣyakṛtebhyo jalasthalagatebhyaḥ samyak paritrāṇā dhyayānam| tathā bhojanapānahīnānāmaṭavīkāntāragatānāṁ bhojanapānopasaṁhārāya dhyānam| bhogavihīnānāṁ vineyānāṁ bhogopasahārāya dhyānam| daśasu dikṣu pramattānāṁ sattvānāṁ samyaksaṁbodhanāya dhyānam| utpannotpannānāñca sattvakṛtyānāṁ samyak kriyāyai dhyānam|
tatra katamadbodhisattvasyehāmutrasukhaṁ dhyānam| tannavavidhaṁ draṣṭavyam| ṛddhiprātihāryeṇa sattvānāṁ vinayāya dhyānam| ādeśanāprātihāryeṇānuśāstiprātihāryeṇa sattvānāṁ vinayāya dhyānam| pāpaśāriṇāmapāyabhūmividarśanaṁ dhyānam| naṣṭapratibhānānāṁ sattvānāṁ pratibhānopasaṁhārāya dhyānam| muṣitasmṛtīnāṁ sattvānāṁ smṛtyupasaṁhārāya dhyānam| aviparītaśāsrakāvyamātṛkānibandhavyavasthānāya saddharmacirasthitikatāyai dhyānam| laukikānāṁ śilpakarmasthānānāmarthopasaṁhitānāṁ sattvānugrāhakāṇāṁ lipigaṇananyasanasaṁkhyāmudrādīnāṁ mañcapīṭhacchatropānahādīnāñca vicitrāṇāṁ vividhānāṁ bhāṇḍopaskarāṇāmanupravartakaṁ dhyānam| apāyabhūmyupapannānāñca sattvānāṁ tat kālāpāyikaduḥkhapratiprasrambhaṇatāyai raśmipramocakaṁ dhyānam|
tatra katamadbodhisattvasya viśuddhaṁ dhyānam| taddaśavidhaṁ draṣṭavyam| laukikyā śuddhyā [vi] śuddhamanāsvāditaṁ dhyānam| akliṣṭaṁ lokottarayā śuddhyā [vi] śuddhaṁ dhyānam| prayogaśuddhyā [vi] śuddhaṁ maulaviśuddhyā (vi) śuddhaṁ maulaviśeṣottaraviśuddhyā viśuddhaṁ dhyānam| praveśasthitivyutthānavaśitāviśuddhyā viśuddhaṁ dhyānam| dhyānavyāvartane punaḥ samādapanavaśitā-viśuddhyā viśuddhaṁ dhyānam abhijñāvikurvaṇavaśitā-viśuddhyā viśuddhaṁ dhyānam| sarvadṛṣṭigatāpagamaviśuddhyā viśuddhaṁ dhyānam| kleśajñeyāvaraṇaprahāṇaviśuddhyā ca viśuddhaṁ dhyānam| ityetaddhyānamaprameya bodhisattvānāṁ mahābodhiphalaṁ yadāśritya bodhisattvā dhyānapāramitāṁ paripūrya anuttarāṁ samyaksaṁbodhimabhisambuddhavanto'bhisaṁ [bhotsyante'bhisaṁ] budhyante ca|
iti bodhisattvabhūmāvādhāre yogasthāne trayodaśamaṁ dhyānapaṭalam|
prajñāpaṭalam
uddānaṁ pūrvavadveditavyam|
tatra katamo bodhisattvasya prajñāsvabhāvaḥ| sarvajñeyapraveśāya ca sarvajñeyānupraviṣṭaśca yo dharmāṇāṁ pravicayaḥ pañcavidyāsthānānyālambya pravartate adhyātmavidyāṁ hetuvidyāṁ śabdavidyāñcikitsāvidyāṁ śilpakarmasthānavidyāñca| ayaṁ bodhisattvānāṁ prajñāsvabhāvo veditavyaḥ|
tatra katamā bodhisattvānāṁ sarvā prajñā| sā dvividhā draṣṭavyā| laukikī lokottarā ca| sā punaḥ samāsatastrividhā veditavyā| jñeyatattvānubodhaprativedhāya| pañcasu ca yathānirdiṣṭeṣu vidyāsthāneṣu triṣu ca rāśiṣu kauśalyakriyāyai sattvārthakriyāyai ca| yā bodhisattvānāmanabhilāpyaṁ dharmanairātmyamārabhya satyāvabodhāya vā satyāvabodhakāle vā satyābhisaṁbodhādvā urddhaṁ prajñā paramapraśamapratyupasthānā nirvikalpā sarvaṁprapañcāgatā sarvaṁdharmeṣu samatānugatā mahāsāmānyalakṣaṇapraviṣṭā jñeyaparyantagatā samāropāpavādāntadvaya vivarjitatvānmadhyamapratipadanusāriṇī| iyaṁ bodhisattvānāṁ tattvānubodhaprativedhāya prajñā veditavyā| pañcasu vidyāsthāneṣu kauśalyaṁ vistareṇa pūrvavadveditavyaṁ tadyathā balagotrapaṭale| trayaḥ punā rāśayorthopasaṁhitānāṁ dharmāṇāṁ rāśiḥ| anarthopasaṁhitānāṁ dharmāṇāṁ rāśiḥ| naivārthopasaṁhitānāṁ nānā'rthopasaṁhitānāṁ dharmāṇāṁ rāśiḥ| ityeteṣvaṣṭāsu sthāneṣu prajñāyāḥ kauśalyaparigraho mahāntaṁ niruttaraṁ jñānasambhāraṁ paripūrayatyanuttarāyai samyaksaṁbodhaye| sattvārthakriyā punaḥ pūrvavadekādaśaprakāraiva veditavyā| teṣveva sthāneṣu yā prajñā sā sattvārthakriyāyai prajñā veditavyā|
tatra katamā bodhisattvasya duṣkarā prajñā| sā trividhā draṣṭavyā gambhīrasya dharmanairātmyajñānāya duṣkarā| sattvānāṁ vinayopāyasya prajñānāya duṣkarā| sarvajñeyānāvaraṇajñānāya ca paramaduṣkarā|
tatra katamā bodhisattvasya sarvatomukhī prajñā| sā caturvidyā draṣṭavyā| śrāvakapiṭakaṁ bodhisattvapiṭakaṁ cārabhya śrutamayī prajñā cintāmayī prajñā| pratisaṁkhyāya bodhisattvakaraṇīyānuvṛttāvakaraṇīyanivṛttau ca pratisaṁkhyānabalasaṁgṛhītā prajñā| bhāvanābalasaṁgṛhītā ca samāhitabhūmikā apramāṇā prajñā|
tatra katamā bodhisattvasya satpuruṣasya satpuruṣaprajñā| sā pañcavidhā draṣṭavyā| saddharmaśravaṇasamudāgatā pratyātmaṁ yoniśo manaskārasahagatā svaparārthaniścitā prajñā kleśavijahanā ca prajñā| aparaḥ paryāyaḥ| sūkṣmā yathāvad bhāvikatayā jñeyapraveśāt| nipuṇā yāvadbhāvikatayā jñeyapraveśāt| sahajā pūrvakajñānasaṁbhārasamudāgamāt| āgamopetā buddhairmahābhūmipraviṣṭaiśca bodhisattvaiḥ saṁprakāśitadharmārthasyodgrahaṇadhāraṇāt| adhigamopetā śuddhāśayabhūmimupādāya yāvanniṣṭhāgamanabhūmiparigrahāt|
tatra katamā bodhisattvasya sarvākārā prajñā| sā ṣaḍvidhā saptavidhā caikadhyamabhisaṁkṣipya trayodaśavidhā veditavyā| satyeṣu duḥkhajñānaṁ samudayajñānaṁ nirodhajñānaṁ mārgajñānam| niṣṭhāyāṁ kṣayajñānamanutpādajñānam| iyaṁ tāvat ṣaḍvidhā prajñā| saptavidhā punaḥ dharmajñānamanvayajñānaṁ saṁvṛtijñānamabhijñājñānaṁ lakṣaṇajñānaṁ daśabalapūrvaṅgamaṁ jñānaṁ catasṛṣu ca yuktiṣu yuktijñānam|
tatra katamā bodhisattvasya vidhātārthikaprajñā| sā'ṣṭavidhā draṣṭavyā| dharmāṇāṁ paryāyajñānamārabhya bodhisattvasya dharmapratisaṁvit| dharmāṇāṁ lakṣaṇajñānamārabhyārthapratisaṁvit| dharmāṇāṁ nirvacanajñānamārabhya niruktipratisaṁvit| dharmāṇāṁ prakārapadaprabhedamārabhya pratibhānapratisaṁvit| sarvaparapravādinigrahāya bodhisattvasya prajñā| sarvasvavādavyavasthānapratiṣṭhāpanāya ca prajñā| gṛhatantrasamyak praṇayanāya kulodayāya prajñā| rājanītilaukikavyavahāranītiṣu ca bodhisattvasya yā niścitā prajñā|
tatra katamā bodhisattvasyehāmutrasukhā prajñā| sā navavidhā draṣṭavyā| adhyātmavidyāyāṁ suvyavadātā supratiṣṭhitā prajñā| hetuvidyāyāṁ śabdavidyāyāṁ cikitsāvidyāyāṁ laukikaśilpakarmasthānavidyāyāṁ suvyavadātā no tu pratiṣṭhitā prajñā| tāmeva ca suvyavadātāṁ pañcaprakārāṁ vidyāṁ niśritya yā bodhisattvasya pareṣāṁ vineyānāṁ mūḍhānāṁ pramattānāṁ saṁlīnānāṁ samyak pratipannānāṁ yathākramaṁ saṁdarśanī samādāpanī samuttejanī saṁpraharṣaṇī ca prajñā|
tatra katamā bodhisattvasya viśuddhā prajñā| sā samāsato daśavidhā veditavyā| tattvārthe dvividhā yāvadbhāvikatayā yathāvadbhāvikatayā ca tattvārthasya grahaṇāt| pravṛttyarthe dvividhā samyagahetutaḥ phalataśca grahaṇāt| upādānārthe dvividhā viparyāsāviparyāsa-yathābhūtaparijñānāt| upāyārthe dvividhā sarvakaraṇīyākaraṇīya-yathābhūtaparijñānāt| itīyaṁ bodhisattvānāṁ paścākārā daśaprabhedā prajñā viśuddhā paramayā viśuddhyā veditavyā|
itīyaṁ bodhisattvānāṁ su-viniścitā cāprameyā ca prajñā mahābodhiphalā yāmāśritya bodhisattvāḥ prajñāpāramitāṁ paripūryānuttarāṁ samyaksambodhimabhisaṁbudhyante|
sa khalveṣa ṣaṇṇāṁ pāramitānāṁ teṣu-teṣu sūtrāntareṣu bhagavatā vyagrāṇāṁ nirdiṣṭānāmayaṁ samāsa-saṁgraha-nirdeśo veditavyaḥ| yasmiṁtathāgata-bhāṣite sūtre dānapāramitā vā yāvat prajñāpāramitā vā uddeśamāgacchati nirdeśaṁ vā sā svabhāva-dāne vā yāvat viśuddhe vā dāne'vatārayitavyā| saṁgrahaśca tasyā yathā yogaṁ veditavyaḥ| evamanyeṣāṁ śīlādīnāṁ prajñāvasānānāṁ yathānirdiṣṭānāmavatāraḥ saṁgrahaśca yathāyogaṁ veditavyaḥ| yāni ca tathāgatānāṁ bodhisattvacaryā-janmāprameyāṇi jātakāni duṣkaracaryā-pratisaṁyuktāni tāni sarvāṇi dānapratisaṁyuktāni dānamārabhya veditavyāni| yathā dānamevaṁ śīlaṁ kṣāntiṁ vīryaṁ dhyānaṁ sarvāṇiṁ prajñāpratisaṁyuktāni prajñāmārabhya veditavyāni| kāniciddānamevārabhya kānicidyāvat prajñāmevārabhya kāniciddvayasaṁsṛṣṭāni kānicitrayasaṁsṛṣṭāni kāniciccatuḥsaṁsṛṣṭāni kānicitpañcasaṁsṛṣṭāni kānicitsarvā eva ṣaṭpāramitā ārabhya veditavyāni| ābhiḥ ṣaḍbhiḥ pāramitābhiranuttarāyai samyak saṁbodhaye samudāgacchanto bodhisattvā mahāśukladharmārṇavā mahāśukladharmasamudrā ityucyante| sarvasattvasarvākārasaṁpattihetumahāratnahradā ityucyante| asya punareṣāmevamapramāṇasya puṇyajñānasaṁbhārasamudāgamasya nānyatphalamevamanurūpaṁ yathānuttaraivaṁ samyaksaṁbodhiriti|
iti bodhisattvabhūmāvādhāre yogasthāne caturdaśamaṁ prajñāpaṭalam|
saṁgrahavastupaṭalam
uddānaṁ pūrvavadveditavyam|
tatra katamo bodhisattvānāṁ priyavāditāsvabhāvaḥ| iha bodhisattvo manāpāṁ satyāṁ dharmyāñcārthopasaṁhitāñca sattveṣu vācamudāharati| ayaṁ bodhisattvānāṁ samāsataḥ priyavāditāsvabhāvaḥ|
tatra katamā bodhisattvasya sarvā priyavāditā| sā trividhā draṣṭavyā| iha bodhisattvasya yā vāksammodanī yayā vācā bodhisattvo vigatabhṛkuṭiḥ pūrvābhilāpī uttānamukhavarṇaḥ smitamukha pūrvaṅgamaḥ kṣemasvastyayanaparipṛcchayā vā dhātusāmyaparipṛcchayā vā sukharātrindivaparipṛcchayā vā ehīti svāgata [vādi] tayā vā ityevamādibhirākāraiḥ sattvān pratisammodayati lokayātrāṁ nāgarakabhāvamanuvartamānaḥ| yā ca vāgbodhisattvasyānandanī yayā vācā bodhisattvaḥ putravṛddhiṁ [dāravṛddhiṁ] jñātivṛddhiṁ dhanavṛddhiṁ dhānyavṛddhiṁ vā dṛṣṭvā apratisaṁviditātmavṛddhikānāṁ sattvānāmāvedayannānandayati śraddhāśīlaśrutatyāgaprajñāvṛddhyā vā punarānandayati| yā ca bodhisattvasya sarvākāraguṇopetadharmadeśanāpratisaṁyuktā vāk sattvānāṁ hitasukhāya satatasamitaṁ pratyupasthitā parameṇopakāreṇopakāribhūtā| iyaṁ bodhisattvānāṁ priyavāditā prabhedaśaḥ sarvā veditavyā|
tatra katamā bodhisattvānāṁ samāsataḥ sarvā priyavāditā| sā dvividhā draṣṭavyā| lokayātrānugatā samyagdharmadeśanānugatā ca| tatra yā ca sammodanīvāg yā cānandanī iyaṁ lokayātrānugatā veditavyā| tatra yeyaṁ vāgupakarā parameṇopakāreṇa pratyupasthitā nirdiṣṭā iyaṁ samyagdharmadeśanānugratā veditavyā|
tatra katamā bodhisattvasya duṣkarā priyavāditā| sā trividhā draṣṭavyā| yadbodhisattvo vadhakeṣu pratyarthiṣu pratyamitreṣu suviśuddhena niṣkaluṣeṇa cetasā pratisaṁkhyāya sammodanīṁ vā ānandanīṁ vā upakarāṁ vācamudīrayati iyaṁ bodhisattvasya prathamā duṣkarā priyavāditā veditavyā| yatpunarbodhisattvaḥ adhimātraṁ saṁmūḍheṣu sattveṣu dhandhendriyeṣvaparitasyamānaḥ pratisaṁkhyāya dharmyāṁ kathāṁ kathayati khedamabhyupagamya grāhayati nyāyaṁ dharmaṁ kuśalam iyaṁ dvitīyā bodhisattvasya duṣkarā priyavāditā veditavyā| punaryadbodhisattvaḥ śaṭheṣu māyāviṣu sattveṣvācāryopādhyāyagurudakṣiṇīyavisaṁvādakeṣu mithyāpratipanneṣu anāghātacitto'pratighacittaḥ sammodanīmānandanīmupakarāṁ vācamudīrayati iyaṁ bodhisattvasya tṛtīyā duṣkarā priyavāditā veditavyā|
tatra katamā bodhisattvasya sarvato-mukhī priyavāditā| sā caturvidhā draṣṭavyā| nivaraṇa-prahāṇāya sugatigamanāya pūrvakālakaraṇīyā dharmadeśanā| vigatanivaraṇasya kalya-cittasya sāmutkarṣikī caturāryasatya-pratisaṁyuktā dharmadeśanā| pramattānāṁ sattvānāṁ gṛhi-pravrajitānāṁ samyaksaṁcodanā pramādacaryāyā utthāpya apramādacaryāyāṁ pratiṣṭhāpanārtham| utpannotpannāñca saṁśayānāmapanayāya yā dharmadeśanā sāṁkathyaviniścaya-kriyā|
tatra katamā bodhisattvānāṁ sat-puruṣāṇāṁ satpuruṣapriyavāditā| sā pañcavidhā draṣṭavyā| iha bodhisattvabhūtāstathāgatabhūtāśca bodhisattvāḥ sanidānameva vineyānāṁ dharmaṁ deśayanti saniḥsaraṇaṁ sapratisaraṇaṁ saparākramaṁ saprātihāryam| sthāne sotpattikaṁ śikṣāpadaṁ prajñapayanti| tasmāt eṣāṁ dharmaḥ sanidāno bhavati| samāttaśikṣāṇāñcāpannānāmāpatteḥ vyutthānaṁ prajñapayanti| tasmāt eṣā dharmaḥ saniḥsaraṇo bhavati| caturbhiḥ pratisaraṇaiḥ saṁgṛhītāmaviparītāṁ dharmavinaye'smin pratipattiṁ prajñapayanti| tasmādeṣāṁ dharmaḥ sapratisaraṇo bhavati| sarvaduḥkha-nairyāṇikīmapratyudāvartāṁ pratipadaṁ saṁprakāśayanti| tasmādeṣāṁ dharmaḥ saparākramo bhavati| tribhiśca prātihāryaiḥ sarvāṁ deśanāmabandhyāṁ kurvanti| tasmādeṣāṁ dharmaḥ saprātihāryo bhavati|
tatra katamā bodhisattvānāṁ sarvākārā priyavāditā| sā ṣaḍvidhā saptavidhā caikadhyamabhisaṁkṣipya trayodaśavidhā draṣṭavyā| anujñeyeṣu dharmeṣvanujñāne priyavāditā| pratiṣeddhavyeṣu dharmeṣu pratiṣedhe| dharmāṇāṁ dharmaparyāyodbhāvikā priyavāditā| dharmalakṣaṇāviparītodbhāvikā| dharma-nirvacanāviparītodbhāvikā| dharmapadaprakāraprabhedodbhāvikā priyavāditā| sammodanī priyavāditā| ānandanī priyabāditā| pareṣāṁ sarvopakaraṇairalpotsukatāyāṁ sarvakṛtyeṣu ca samyaggateṣvalpotsukatāyāṁ viśadapravāraṇī priyavāditā| vividheṣu ca bhayeṣu bhītānāmāśvāsanī priyavāditā| nyāyopadeśasaṁgahītā ca priyavāditā| akuśalāt sthānād vutthāpya kuśale sthāne pratiṣṭhāpanārthaṁ samyagdṛṣṭa-śruta-pariśaṅkita-saṁcodanāvasādanī priyavāditā| paraṁ pratibalamadhyeṣyopasaṁhṛtā priyavāditā| iyaṁ bodhisattvānāṁ trayodaśākārā priyavāditā sarvākārā veditavyā|
tatra katamā bodhisattvānāṁ vidhātārthika-priyavāditā| sā'ṣṭavidhā draṣṭavyā| yā bodhisattvasya caturvidhāṁ vāgviśuddhiṁ niśrityāṣṭaskāryeṣu vyavahāreṣu vāk| iyaṁ vighātārthika-priyavāditā bodhisattvānāmucyate| tatreyaṁ catuvidhā vāgviśuddhiḥ| mṛṣāvādātprativiratiḥ| paiśunyātpāruṣyātsaṁbhinnapralāpāt prativiratiḥ| tatreme'ṣṭāvāryā vyavahārāḥ| dṛṣṭe dṛṣṭavāditā śrute mate vijñāte vijñātabāditā| adṛṣṭe'dṛṣṭavāditā| aśrute'mate avijñāte'vijñātavāditā|
tatra katamā bodhisattvānāmihāmutrasukhā priyavāditā| sā navavidhā draṣṭavyā| jñātivyasanaśokaprahāṇāya priyavāditā| bhogavyasanaśoka prahāṇāya ārogyavyasanaśokaprahāṇāya priyavāditā| śīlavyasanaprahāṇāya dṛṣṭivyasanaprahāṇāya priyavāditā| śīlasaṁpade dṛṣṭisaṁpade ācārasaṁpade ājīvasaṁpade ca yā priyavāditā saddharmadeśanā|
tatra katamā bodhisattvasya viśuddhā priyavādittā| saḥ viṁśatividhā draṣṭavyā| viṁśatyākārairyā dharmadeśanā sā punaḥ pūrvavadveditavyā| tadyathā balagotrapaṭale| tatrārthacaryā yathaiva priyavāditā tathaiva vistareṇa veditavyā| eyadviśiṣṭāñcārthacaryāmanyāṁ vakṣyāmi| tathā hi bodhisattvaḥ sarvaprakārayā'nayā priyavāditayā tatra-tatropagamārthaṁ sattvānāmācarati| tatra katamo bodhisattvānāmarthacaryāsvabhāvaḥ| evaṁ priyavāditayā yuktisaṁdarśitānāṁ sattvānāṁ yathāyogaṁ śikṣāsvarthacaryāyāṁ dharmānudharmapraticaryāyāṁ kāruṇyacittamupasthāpya nirāmiṣeṇa cetasā samādāpanā vinayanā niveśanā pratiṣṭhāpanā| ayamarthacaryāyāḥ samāsataḥ svabhāvanirdeśaḥ
tatra katamā bodhisattvānāṁ sarvārthacaryā| sā dvividhā draṣṭavyā| aparipakvānāñca sattvānāṁ paripācanā| paripakvānāñca sattvānāṁ vimocanā| sā punastribhirmukhaiḥ veditavyā| dṛṣṭadhārmike'rthe samādāpanā| sāṁparāyike'rthe samādāpanā| dṛṣṭadharma-sāṁparāyike'rthe samādāpanā| tatra dhārmikaiḥ karmaguṇaiḥ bhogānāmarjana-rakṣaṇa-vardhana-samyak-samādāpanatayā dṛṣṭadhārmike'rthe samādāpanā veditavyā| yenāyaṁ parataśca praśaṁsāṁ labhate dṛṣṭe ca dharmai sukham| upakaraṇasukhenānugṛhīto viharati| tatra bhogān utsṛjya bhikṣākavṛtta-jīvikā-pratibaddhamavrajyā-samādāpanā| sāṁparāyike'rthe samādāpanā veditavyā| yenāyaṁ niyataṁ saṁparāyasukhito bhavati na tvavaśyaṁ dṛṣṭe dharme| tatra yā gṛhiṇo vā pravrajitasya vānupūrveṇa vairāgya-gamana-samādāpanā| iyaṁ dṛṣṭadharma-sāṁparāyike'rthe samādāpanā veditavyā| yenāyaṁ dṛṣṭe ca dharme prasrabdha-kāya prasrabdha-cittaḥ sukhaṁ sparśaṁ viharati| saṁparāye ca viśuddhideveṣūpadyate| nirūpadhiśeṣe nirvāṇadhātau parinirvāti|
tatra katamā bodhisattvānāṁ duṣkarā arthacaryā| sā trividhā draṣṭavyā| pūrvakuśalamūlahetvacariteṣu sattveṣvarthacaryā bodhisattvānāṁ duṣkarā| tathā hi te duḥkhasamādāpyā bhavanti kuśale| mahatyāṁ bhogasaṁpadi vartamāneṣu sattveṣu tadadhyavasānagateṣvarthacaryā bodhisattvānāṁ duṣkarā| tathāhi te mahati pramādapade pramādasthāne vartante| ito bāhyakeṣu tīrthikeṣu pūrvaṁ [ca] tīrthika dṛṣṭicariteṣu sattveṣvarthaṁcaryā bodhisattvānāṁ duṣkarā| tathā hi te svayaṁ saṁmūḍhāścābhiniviṣṭāścāsmin dharmavinaye|
tatra katamā bodhisattvānāṁ sarvatomukhī arthacaryā| sā caturvidhā draṣṭavyā| iha bodhisattvaḥ aśrāddhaṁ śraddhāsaṁpadi samādāpayati yāvatpratiṣṭhāpayati| duḥśīlaṁ śīlasaṁpadi duṣprajñaṁ prajñāsaṁpadi matsariṇaṁ tyāgasaṁpadi samādāpayati yāvatpratiṣṭhāpayati|
tatra katamā bodhisattvasya satpuruṣārthacaryā| sā pañcavidhā draṣṭavyā| iha bodhisattvaḥ sattvān bhūte'rthe samādāpayati| kālena samādāyapati| arthopasaṁhite'rthe samādāpayati| ślakṣṇena samādāpayati| maitracittena samādāpayati|
tatra katamā bodhisattvānāṁ sarvākārārthacaryā| sā ṣaḍvidhā saptavidhā caikadhyamabhisakṣipya trayodaśavidhā draṣṭavyā| iha bodhisattvaḥ saṁgrahītavyāṁśca sattvān samyak saṁgṛhṇāti| nigrahītavyāṁśca sattvān samyagnigṛhṇāti| śāsanapratihatānāñca sattvānāṁ pratighātamapanayati| madhyasthān sattvānasmin śāsanee'vatārayati| avatīrṇāśca sattvān samyak triṣu yāneṣu paripācayati| paripakvāṁśca sattvān vimocayati| tadekatyāṁśca sambhāra-rakṣopacaye saṁniyojayati| yaduta hīnayāna-niḥsṛtiṁ vārabhya mahāyāna-niḥsṛtiṁ vārabhya| yathā sambhārarakṣopacaye evaṁ praviveke cittaikāgratāyāmāvaraṇaviśudau manaskārabhāvanāyāṁ ca sanniyojayati| śrāvaka-pratyeka-buddhagotrān śrāvaka-pratyeka-buddhayāne sanniyojayati| tathāgata-gotrānanuttare samyaksaṁbodhiyāne niyojayati|
tatra katamā bodhisattvānāṁ vighātārthikārthacaryā| sā'ṣṭavidhā draṣṭavyā| hretavyeṣu sthāneṣvāhrīkyaparyavasthāna-paryavasthitānāṁ sattvānāmāhrīkyaparyavasthānaṁ vinodayatyapanayati| yathā āhrīkyaparyavasthānamevamapatrapitavyeṣu anapatrāpyaparyavasthānaṁ middhaparyasthānamauddhatyaparyavasthānaṁ kaukṛtyaparyaṁvasthānamīrṣāparyasthānaṁ [mātsaryaparyavasthānaṁ] vinodayatyapanayati|
tatra katamā bodhisattvasyehāmutrasukhā'rthacaryā| sā navavidhā draṣṭavyā| parasattvānāṁ kāyakarmapariśuddhimārabhya sarvākārā prāṇātipātāt prativiratisamānāpanatā| sarvākārādattādānāt-prativirati-samādāpanatā| sarvākārā kāmamithyācārāt-prativirati-samādāpanatā| sarvākārā surāmaireyamadyapramādasthānāt prativirati-samādāpanatā| vākkarmapariśuddhimārabhya sarvākārā mṛṣāvāda-prativirati-samādāpanatā| sarvākārā paiśunya-prativirati-samādāpanatā| sarvākārā pāruṣya-prativirati-samādāpanatā| sarvākārā sambhinnapralāpa-prativirati-samādāpanatā| manaskarmapariśuddhimārabhya sarvākārābhidhyāvyāpādamithyādṛṣṭi-prativirati-samādāpanatā|
tatra katamā bodhisattvasya viśuddhā'rthacaryā| sā daśavidhā draṣṭavyā| bahiḥśuddhimupādāya pañcavidhā| antaḥśuddhimupādāya pañcavidhā| bahiḥśuddhimupādāya bodhisattvānāṁ pañcavidhā sattveṣvarthacaryā katamā| anavadyā'parāvṛttā'nupūrvā sarvatragā yathāyogaṁ ca|
iha bodhisattvaḥ sattvānna duścaritavyāmiśre duścaritapūrvagame sāvadye sakliṣṭe'kuśale sanniyojayati| iyamasyānavadyā bhavatyarthacaryā sattveṣu|
punarbodhisattvo nāmokṣe cānekāntaviśuddhe cāyatane mokṣa eṣa ekāntaviśuddha eṣa iti sattvāṁstatraiva samādāpayati| iyamasyāparāvṛttā sattveṣvarthacaryā|
punarbodhisattvaḥ pūrvaṁ bālaprajñānāṁ sattvānāmuttānāṁ dharmadeśanāṁ karoti| uttānāmavavādānuśāsanīmanupravartayati| madhyaprajñāścainā viditvā madhyāṁ dharmadeśanāṁ sūkṣmāmavavādānuśāsanīmanupravartayati anupūrveṇa kuśalapakṣasamudāgamāya| iyamasyānupūrvā sattveṣvarthacaryā|
punarbodhisattvaścaturṇāṁ varṇānām ā-devamanuṣyāṇāṁ sarvasattvānāṁ yathāśaktiyathābalamarthamācarati| hitasukhaṁ paryeṣate| tatraiva samādāpayati| imamasya marvatrḥgā sattveṣvarthacaryā|
punarbodhisattvo ye sattvā yasmin svārthe kuśale parītte madhye'dhimātre vā śakyarūpāḥ samādāpayituṁ yena copāyena śakyarūpāḥ samādāyituṁ tān yathāyogaṁ tatra tathā samādāpayati| iyaṁ tāvadbodhisattvānāṁ sattveṣu pañcavidhā vahiḥśuddhā arthacaryā|
tatra katamā bodhisattvānāṁ pañcavidhā'ntaḥśuddhā sattveṣvarthacaryā| iha bodhisattvo vipulena sattveṣu kāruṇyāśayena pratyupasthitenārthamācarati| punarbodhisattvaḥ sattvānāmarthe sarvaduḥkhapariśramairapyaparikhinnamānasaḥ pramudita evaṁ sattvānāmarthamācarati| punarbodhisattvaḥ pravarāyāmagryāyāmapi saṁpadi vartamāno dāsavatpreṣyavadvaśyaputravaccaṇḍāladārakavannīcacitto nihatamadamānāhaṁkāraḥ nāmarthamācarati| punarbodhisattvo nirāmiṣeṇākṛtrimeṇa ca parameṇa ca premṇā sattvānāmarthamācarati| punarbodhisattva ātyantikenāpunaḥ pratyudāvartyena maitreṇa cetasā sattvānāmarthamācarati| iyaṁ bodhisattvasya pañcavidhā'ntaḥśuddhā sattveṣvarthacaryā veditavyā| yā ca pañcavidhā vahiḥśuddhā yā ca pañcavidhā'ntaḥśuddhā tāṁ sarvāmekadhyamabhisaṁkṣipya daśavidhā bodhisattvānāṁ viśuddhā'rthacaryetyucyate|
tatra katamā bodhisattvasya samānārthatā| iha bodhisattvo yasminnarthe yasmin kuśalamūle parān samādāpayati tasminnarthe tasmin kuśalamūla samādāpane tulye vā'dhike vā svayaṁ saṁśikṣyate| iti yaivaṁ bodhisattvasya paraistulyārthatā iyamucyate samānārthatā| tāṁ samānārthatāṁ pare vineyā bodhisattvebhya upalabhya dṛḍhaniścayā bhavantyapratyudāvartyāstasmin kuśala [mūla] samādāpane| tatkasya hetoḥ| teṣāmevaṁ bhavati| nūnametadasmākaṁ hitametatsukhaṁ yatrāyaṁ bodhisattvo'smān samādāpitavān| yasmādayaṁ bodhisattvo yatraivāsmān sanniyojayati tadevātmanā samudācarati| tatrāyaṁ jānannahitamasukhaṁ nātmanā samudācarediti na cāsya samānārthasya bodhisattvasyaivaṁ bhavanti pare vaktāraḥ| tvaṁ tāvat svayaṁ na kuśalaṁ samādāya vartase| kasmāttvaṁ paraṁ kuśale'tyartha samādāpayitavyaṁ vaktavyamavavaditavyaṁ manyase| tvameva tāvadanyairvaktavyo'vavaditavyo'nuśāsitavya iti| asti bodhisattvaḥ paraiḥ samānārtha eva saṁstāṁ samānārthatāṁ pareṣāṁ nopadarśayati| astyasamānārtha eva san samānārthatāmupadarśayati| asti samānārthaḥ sasānārthatāmupadarśayati| asti naiva samānārtho nāpi samānārthatāmupadarśayati| tatra prathamā koṭi tulyaguṇaprabhāvānāṁ bodhisattvānāṁ bodhisattvamārge ācāryatvamabhyupagatānāṁ tulyaguṇaprabhāvo bodhisattvaḥ praticchannakalyāṇatayā guṇān prabhāvañca nopadarśayati| dvitīyā koṭī hīnādhimuktikānāṁ sattvānāṁ gaṁbhīreṣu sthāneṣūttrastānāṁ pratisaṁkhyāya bodhisattvaḥ teṣāmeva sattvānāṁ tenopāyena vinayanārthaṁ sahadhārmikamātmānamupadarśayati| saṁcintya ā-caṇḍālānām ā-śunāmarthaṁ kartukāma upadravaṁ saṁśamitukāmo vinayitukāma ā-caṇḍālānām āśunāṁ sabhāgatāyāmupapadyate| tṛtīyā koṭī calakuśalamūlasamādānānāṁ vineyānāṁ sthirīkaraṇārthaṁ bodhisattvaḥ samānārthaḥ adhikārtho vā samānārthatāmupadarśayati| caturthī koṭī svayaṁ pramattaḥ parārthamapyabhyupekṣate|
tatra yacca dānamanekavidhaṁ nirdiṣṭaṁ yacca śīlaṁ vistareṇa yāvadyā ca samānārthatā tatra pāramitābhiradhyātmaṁ buddhadharmaparipākaḥ| saṁgrahavastubhiḥ [sarva-] sattvaparipākaḥ| samāsato bodhisattvasyaitatkuśalānāṁ dharmāṇāṁ karma veditavyam| tatra yacca dānamanekavidhaṁ pūrvavadyāvat samānārthatā ityeṣāmanekavidhānāmaprameyāṇāṁ kuśalānāṁ dharmāṇāṁ bodhipākṣikānāṁ tribhiḥ kāraṇaiḥ samudācāro veditavyaḥ| dvābhyāṁ kāraṇābhyāṁ śreṣṭhatā veditavyā| tribhiḥ kāraṇairviśuddhirveditavyā|
kāyena vācā manasā samudācāro veditavyaḥ| udāratvādasaṁkliṣṭatvācca śreṣṭhatā niruttaratā asādhāraṇatā ca veditavyā| tatra sattvābhedato vastvabhedataḥ kālābhedattaścodāratā veditavyā| tatra sattvābhedo yadbodhisattvaḥ sarvasattvānadhiṣṭhāya sarvasattvānārabhya tāni dānādīni kuśalamūlāni samudācarati na kevalasyātmana evārthe| tatra vastvabhedo yadbodhisattvaḥ sarvāṇi sarvākārāṇi tāni kuśalamūlāni dānādikāni samādāya vartate| tatra kālābhedo yadbodhisattvaḥ satatasamitamanirākṛtaprayogo'nikṣiptadhuro rātrau ca divā vā dṛṣṭe vā dharme tenaiva ca hetunā'bhisaṁparāye'pi tāni dānādīni kuśalamūlāni samudācarati| tatra caturbhirākārairasaṁkliṣṭatā veditavyā| iha bodhisattvo muditacittaḥ tān kuśalān dharmānniṣevate na duḥkhī na durmanā avipratisārī bhavati tato nidānam| punarbodhisattvaḥ paramanapahatya dṛṣṭigatānyanabhiniviśya duścaritenāvyāmiśrāṇi tāni kuśalamūlāni dānādikāni samudācarati| punarbodhisattvaḥ satkṛtya sarvātmanā teṣveva guṇadarśī sāradarśī śāntadarśī suniścito'parapratyayo'nanyaneyaḥ tān kuśalān dharmān dānādīn samādāya vartate| punarbodhisattvo na terṣā dānādīnāṁ kuśalānāṁ dharmāṁṇāṁ vipākaṁ pratikāṁkṣate cakravartitvaṁ vā śakratvaṁ vā māratvaṁ vā brahmatvaṁ vā nāpi parataḥ pratikāraṁ pratyāśaṁsate| na tatra niśrito bhavati| na sarvalābhasatkāraślokeṣu nāpyantataḥ kāyajīvite'pi niśrito bhavati| iti ya ebhirākāraiḥ prasādaprāmodyasahagataścāviṣamaśca satkṛpya cāniśritaśca paryavasānānāṁ kuśalānāṁ dharmāṇāṁ samudācāraḥ| sā eṣāmasaṁkliṣṭatetyucyate| viśuddhiruttaptatā acalatā suviśuddhatā ca veditavyā| tatrāśaya śuddhibhūmipraviṣṭasya bodhisattvasya uttaptānyacalāni caitāni kuśalamūlāni bhavanti| tatreyamuttaptatā yadāśayaśuddhasya bodhisattvasya sarve te kuśalā dharmā apratisaṁkhyānakaraṇīyā bhavanti| tatreyamacalanatā yadāśayaśuddho bodhisattvo yathā pratilabdhebhyo yathopacitebhyaśca ebhyaḥ kuśalebhyo dharmebhyo na parihīyate| na bhavyo bhavatyāyatyāṁ parihāṇāya| nānyatra teṣāṁ teṣāṁ rātridivānāmatyayātteṣāṁ teṣāmātmabhāvānāṁ samatikramāccandro vā śuklapakṣe pratyupasthite vardhata eva ebhiḥ kuśalairdharmairna [pari] hīyate bodhisattvaḥ niṣṭhāgamanabhūmibyavasthitasya punarbodhisattvasyaikajātipratibaddhasya caramabhavikasya vā ete kuśalā dharmāḥ suviśuddhā veditavyā yeṣāmuttari bodhisattvabhūmau pariśuddhataratā nāsti| evaṁ tribhiḥ kāraṇaireṣāṁ kuśalānāṁ dharmāṇāṁ samudācāraḥ| dvābhyāṁ kāraṇābhyāṁ śreṣṭhatā| tribhiḥ kāraṇaiḥ suviśuddhatā veditavyā dānādīnāṁ samānarthatāvasānānām|
tatra sarvadānasya sarvaśīlasya vistareṇa yāvatsarvasamānarthatāyā āsevitāyāḥ suviśodhitāyāḥ sakalasaṁpūrṇāyā anuttarā samyaksaṁbodhirvajrasāraśarīratā saddharmacirasthitikatā ca phalamabhinirvartate| tatra duṣkaradānena duṣkaraśīlena yāvadduṣkarasamānārthatayā āsevitayā suviśodhitayā tathāgatasyāpratisamāścaryādbhutadharmasamanvāgatatvaṁ phalamabhinirvartate| tatra sarvatomukhena dānena sarvatomukhena śīlena vistareṇa yāvatsarvatomukhayā samānārthatayā tathāgatasya sarvataḥ pradhānasattvairdevamanuṣyaiḥ pūjyatvaṁ phalamabhinivartate| tatra satpuruṣadānasya satpuruṣaśīlasya yāvatsatpuruṣasamānārthatāyāḥ tathāgatasya ye kecitsattvā apadā vā [dvipadā vā] catuṣpadā vā bahupadā vā rūpiṇo vā'rūpiṇo vā saṁjñino vāsaṁjñino vā naivasaṁjñānāsaṁjñāyatanopagā vā [teṣāṁ] sarveṣāṁ sattvānāmagryatvaṁ phalamabhinirvartate| tatra sarvākārasya dānasya [sarvākārasya] śīlasya vistareṇa yāvatsarvākārāyāḥ samānārthatāyāstathāgatasyāprameyavicitrapuṇyaparigṛhītaṁ dvātriṁśanmahāpuruṣalakṣaṇāśītyanuvyañjanakāyatā phalamabhinirvartate| tatra vighātārthikadānasya vighātārthikaśīlasya vistareṇa yāvadvighātārthikasamānārthatāyāḥ tathāgatasya bodhimaṇḍa niṣaṇṇasya sarvamārapratyarthikavidhātāviheṭhāvikampanāpratibalanatā phalamabhinirvartate| tatrehāmutrasukhasya dānasya ihāmutrasukhasya śīlasya vistareṇa yāvadihāmutrasukhāyāḥ samānārthatāyāstathāgatasya paramadhyānavimokṣasamādhisamāpattisukhaṁ phalamabhinirvartate| tatra viśuddhasya dānasya viśuddhasya śīlasya vistareṇa yāvadviśuddhāyāḥ samānārthaṁtāyā āsevitāyāḥ suviśodhitāyāḥ sakalasaṁpūrṇayāstathāgatasya sarvākārāścatasraḥ pariśuddhayaḥ āśrayapariśuddhirālambanapariśuddhiścittapariśuddhirjñānapariśuddhiḥ phalamabhinirvartate| tathā trīṇyārakṣyāṇi daśabalavaiśāradyasmṛtyupasthāna-sarvāveṇikabuddhadharmaviśuddhiśca phalamabhinirvartate| idamasya bodhisattvasya dānādīnāṁ kuśalānāṁ dharmāṇāṁ paryantagataṁ phalaṁ niruttaram| anyaccāsyāpramāṇamiṣṭamanavadyaṁ bodhisattvacaryāsu saṁsarato veditavyam|
iti bodhisattvabhūmāvādhāre yogasthāne pañcadaśamaṁ saṁgrahavastupaṭalam|
pūjāsevā'pramāṇapaṭalam
uddānam|
ratna-pūjā mitra-sevā apramāṇaiśca paścimam|
tatra bodhisattvasya tathāgateṣu tathāgata-pūjā katamā| sā sāmāsato daśavidhā veditavyā| śarīra-pūjā caitya-pūjā sammukha-pūjā vimukha-pūjā svayaṁkṛta-pūjā para-kārita-pūjā lābha-satkāra-pūjā udāra-pūjā asaṁkliṣṭapūjā pratipatti-pūjā ca|
tatra yadbodhisattvaḥ sākṣāt tathāgata-rūpa-kayameva pūjayati| iyamasyocyate śarīra pūjā|
tatra yadbodhisattvastathāgatamuddisya stūpaṁ vā gahaṁ vā kūṭaṁ vā purāṇacaitya vā abhinava-caityaṁ vā pūjayati| iyamasyocyate caitya-pūjā|
yad bodhisattvastathāgata-kāya vā tathāgata-caityaṁ vā sammukhībhūtamadhyakṣa pūjayati| iyamasya sammukha-pūjetyucyate|
tatra yad bodhisattvastathāgate vā tathāgate-caitye vā sammukha-pūjāṁ kurvannevamadhyāśaya-sahagataṁ prasāda-sahagataṁ cittamabhisaṁskaroti| yā ekasya tathāgatasya dharmatā sā sarveṣāṁ tathāgatānāmatītānāgatapratyutpannānāṁ dharmatā| yā ekasya tathāgata-caityasya dharmatā sā sarveṣāṁ tathāgata-caityānāṁ dharmatā| ityato'hametañca sammukhībhūtaṁ tathāgataṁ pūjayāmi sarvāṁśca tān atītānāgatapratyutpannāṁśca tathāgatān pūjayāmi| etacca sammukhībhūta tathāgata-caityaṁ pūjayāmi| tadanyāni ca daśasu dikṣvanantāparyanteṣu lokadhātuṣu sarvāṇi stūpāni gahāni kūṭāgārāṇi purāṇa-caityāni abhinava-caityāni pūjayāmi| itīyaṁ tāvad bodhisattvasya sādhāraṇā sammukhā|
vimukhā ca tathāgata-pūjā tathāgata-caitya-pūjā ca veditavyā| yatpunarbodhisattvaḥ asammukhībhūte tathāgate tathāgata-caitye vā tathāgatacittamabhisaṁskṛtya pūjāṁ prayojayati sarvabuddhānuddiśya sarvatathāgatacaityāni coddiśya| sāsya kevalā vimukhaiva pūjā veditavyā| yadapi bodhisattvaḥ parinirvṛte tathāgate tathāgatamuddiśya tathāgatasya śarīraṁ stūpaṁ vā kārayati gahaṁ vā kūṭaṁ vā ekaṁ vā dvau vā sambahulāni vā yāvat koṭi-śatasahasrāṇi yathāśakti-yathābalam| iyamapi bodhisattvasya tathāgateṣu vimukhā vipulā pūjā apramāṇa-puṇya-phalā 'nekabrāhmapuṇyaparigṛhītā| yathā bodhisattvaḥ anekaireva kalpai [rmahākalpai] ravinipātagāmī bhavati| na cānuttarāyāḥ samyaksaṁbodheḥ sambhāraṁ na paripūrayati tannidānam| tatra yeyaṁ bodhisattvasya kevalaiva tathāgate tathāgatacaitye vā pūjā iyameva tāvadvipulapuṇyaphalā draṣṭavyā tato vipulatarapuṇyaphalā kevalaiva vimukhā draṣṭavyā| tato vipulatamapuṇyaphalā sādhāraṇasamsukhavimukhā pūjā draṣṭavyā|
tatra yad bodhisattvastathāgate vā tathāgatacaitye vā pūjāṁ kartukāmaḥ svayameva svahastaṁ karoti na dāsīdāsakarmaṁkara-[pauruṣeya-] mitrāmātyajñātisālohitaiḥ kārayatyālasyakausīdyaṁ pramādasthānaṁ vā niśritya| iyaṁ bodhisattvasya svayaṁkṛtā pūjā veditavyā| tatra yadbodhisattvastathāgate vā tathāgatacaitye vā pūjāṁ kartukāmo na kevalaṁ svayeva karotyapi tu mātāpitṛbhyāṁ kārayati putradāreṇa dāsīdāsakarmakarapauruṣeyairmitrāmātyajñātisālohitaiḥ paraiśca rājabhiḥ rājamahāmātrairbrāhmaṇaigṛhapatibhirnaigamairjānapadairdhanibhiḥ śreṣṭhabhiḥ sārthavāhairantataḥ strīpuruṣadārakadārikābhiḥ kṛpaṇaiduḥkhitaira ā-caṇḍālairapi kārayati| tathā'cāryopādhyāyaiḥ sārdhavihāryantevāsibhiḥ sabrahmacāribhiśca pravrajitairapyanyatīrthyaistathāgate [ vā tathāgata-] caitye vā pūjāṁ kārayati| iyaṁ bodhisattvasya sādhāraṇā pūjā svaparakṛtā veditavyā
yatpunarbodhisattvaḥ parītte pūjākaraṇīye deyavastuni saṁvidyamāne karuṇāsahagatena cetasā saṁcintya pareṣāmeva tadvastvanuprayacchatyete duḥkhitāḥ sattvā alpapuṇyāścāśaktāśca tathāgate vā tathāgatacaitye vā kārāṁ kṛtvā sukhitā bhavantviti| pare ca tena vastunā tathāgate vā tathāgatacaitye vā pūjāṁ kurvanti na bodhisattvaḥ iyaṁ bodhisattvasya kevalā parakāritā pūjā veditavyā|
tatra yā kevalā svayaṁkṛtā sā mahāpuṇyaphalā| yā kevalā parakāritā sā mahattarapuṇyaphalā| yā punaḥ sādhāraṇā yā mahattamapuṇyaphalā niruttarā veditavyā|
tatra yadbodhisattvaḥ tathāgate vā tathāgatacaitye vā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairabhivādanavandanapratyutthānāñjalikarmabhiśca dhūpagandhaiścūrṇagandhairanulepanagandhairvicitraiśca mālyairvicitrairvādyai rvicitraiśchatradhvajapatākāpradīpadānairvicitraiḥ stotrābhivyāhāraiḥ pañcamaṇḍalapraṇāmaiḥ pradakṣiṇāvartaiḥ pūjāṁ karoti| tathā'kṣayaṇikāpradānaiḥ maṇimuktāvaidūryaśaṁkhaśilāpravāḍāśmagarbhamusāragalvajātarūparajatalohitikā-dakṣiṇāvartaprabhṛtibhiḥ ratnapradānairmaṇikuṇḍalakeyūrādyalaṅkārapradānairantataśca ghaṇṭāpradānakārṣāpaṇa-kṣepasūtrapariveṣṭanaiḥ pūjayati| iyaṁ bodhisattvasya tathāgate vā tathāgatacaitye vā lābhasatkārapūjā veditavyā|
tatra yadbodhisattvo dīrghakālikīñca tathāgate vā tathāgatacaitye vā etāmeva lābhasatkārapūjāṁ karoti prabhūtavastukāñca praṇītavastukāñca sammukhavimukhāñca svayaṁkṛtaparakṛtāñca ghanarasena ca prasādena sammukhībhūtena tīvrayā cādhimuktyā pūjāṁ karoti| tacca kuśalamūlamanuttarāyai samyaksaṁbodhaye pariṇāmayati| iyaṁ bodhisattvasya saptākārā udārapūjetyucyate|
tatra yadbodhisattvaḥ svahastaṁ tathāgate vā tathāgatacaitye vā kārāṁ karoti na parairavajñayā kārayati pramādakausīdyādvā| satkṛtya karoti| nāpaviddhamavikṣiptacittaḥ karotyasaṁkliṣṭacittaḥ| na buddhābhiprasannānāṁ rājādīnāmudārasattvānāṁ lābhasatkārahetoḥ kuhanārthaṁ pratirūpeṇa ca vastunā pūjayati| na haritāla-lepana-dhṛtasnāna-gugguludhūpārkapuṣpādibhiranyaiścākalpikairupakaraṇaiḥ| iyaṁ bodhisattvasya ṣaḍākārā'saṁkliṣṭā pūjā veditavyā|
tāṁ punaretāmudārāmasaṁkliṣṭāṁ lābhasatkārapūjāṁ bodhisattvastathāgate vā tathāgatacaitye vā svabāhubalopārjitairbhogaiḥ karoti parato vā paryeṣitaiḥ| ṣariṣkāravaśitā-pratilabdhairvā| tatra pariṣkāravaśitāprāpto bodhisattvaḥ dvau vā trīnvā saṁbahulān vā samucchrayān yāvat samucchryakoṭīniyutaśatasahastrāṇyanekānyabhinirmāya sarvaistaiḥ samucchrayaistathāgateṣu praṇāmaṁ karoti| teṣāñca samucchrayāṇāmekaikasya hastaśataṁ hastasahasraṁ vā tato vā pareṇa nirmāya sarvaistairdivyasamatikrāntaiḥ kusumaiḥ paramasugandhibhiḥ paramamanoramaiḥ tāṁstathāgatānabhyavakirati| sarve ca te samucchrayā atyudārāṇi tathāgatabhūtaguṇopasaṁhitāni stotrāṇi bhāṣante| sarvaireva ca taiḥ samucchrayairvicitrāṇyamātrāṇi [agrāṇi] praṇītāni keyūramaṇikuṇḍalāni chatradhvajapatākāśca tathāgateṣūtsṛjayattyāropayati| iyamevaṁbhāgīyā pariṣkāravaśitā-prāptasya bodhisattvasya svacittapratibaddhā pūjā| na cāsya punarbuddhotpādaḥ pratyāśaṁsitavyaḥ prārthayitavyo vā bhavati| tatkasya hetoḥ| tathāhi tasyāvaivartikabhūmipraviṣṭatvāt sarvabuddhakṣetreṣvavyāhatā gatirbha vati| no cāpi bodhisattvasya svabāhubalopārjitā bhogā bhavantināpi ca parataḥ paryeṣitalabdhā vā| nāpi ca bodhisattvaḥ pariṣkāravaśitāprāpto bhavati| api tu yā kācit tathāgatapūjā jambūdvīpe [vā] cāturdvīpe vā sāhasre [vā dvisāhasre vā trisāhasra-] mahāsāhasre vā yāvaddaśasu dikṣvanantāparyanteṣu lokadhātuṣu mṛdumadhyādhimātrā pravartate| tāṁ sarvāṁ śrāddho bodhisattvaḥ prasādasahagatenodārādhimuktisahagatena cetasā spharitvābhyanumodate| iyamapi bodhisattvasyālpakṛcchreṇa mahatī apramāṇā tathāgatapūjā bodhāya mahāsaṁbhāraparigṛhītā yasyāṁ bodhisattvena satata-samitaṁ kalyāṇacittena hṛṣṭacittena yogaḥ karaṇīyaḥ| tatra yadbodhisattvaḥ stokastokaṁ muhūrtamuhūrtamantato godohamātramapi sarvasattva prāṇibhūteṣu maitracittaṁ bhāvayati| karuṇāsahagataṁ muditāsahagatamupekṣāsahagataṁ cittaṁ bhāvayati| tathā sarvasaṁskāreṣvanityasaṁjñāmanitye duḥkhasaṁjñāṁ duḥkhe'nātmasaṁjñāṁ nirvāṇe cānuśaṁsasaṁjñāṁ bhāvayati| tathā tathāgatānusmṛtiṁ dharmasaṁghapāramitānusmṛtiṁ bhāvayati| tathā stokastokaṁ muhūrtamuhūrtaṁ sarvadharmāṇāṁ prādeśikena mṛdukṣāntikenāpi jñānena nirabhilāpyadharmasvabhāvatathatādhimukto nirvikalpena nirnimittena cetasā viharati| prāgeva tata uttari tato bhūyaḥ| tathā bodhisattvaśīlasaṁvaraparipālanā| śamathavipaśyanāyāṁ bodhipākṣikeṣu ca dharmeṣu yogakriyā| tathā pāramitāsu saṁgrahavastuṣu ca samyagyogakriyā| itīyaṁ bodhisattvasya pratipattisahagatā tathāgata pūjā'gryāvarā praṇītā niruttarā| yasyāḥ pūjāyāḥ pūrvikā lābhasatkārapūjā sarvākārāpi śatatamīmapi kalāṁ nopaiti sahasratamīmapi kalāṁ nopaiti vistareṇa yāvadupaniṣadamapi nopaiti| itīyaṁ daśabhirākāraiḥ sarvākārā tathāgatapūjā veditavyā|
yathā tathāgatapūjā evaṁ dharmapūjā saṁghapūjā yathāyogaṁ veditavyā|
tatra triṣu ratneṣvetāṁ daśākārāṁ pūjāṁ kurvanbodhisattvastathāgatālambanaiḥ ṣaḍmiradhyāśayaiḥ karoti| guṇakṣetraniruttarādhyāśayatayā upakāriniruttarādhyāśayatayā'padadvipadādisarvasattvāgryādhyāśayatayā udumbarapuṣpavat sudurlaṁbhā'dhyāśayatayā ekākinastrisāhasrama sāhasre loka utpādātkevalādhyāśayatayā laukikalokottarasampatsarvārthaṁpratisaraṇādhyāśayatayā| tasyaibhiḥ ṣaḍbhiradhyāśayaiḥ tathāgate tasya vā dharme tasya vā saṁghe pūjā prakalpitā parīttāpyaprameyaphalā bhavanti prāgeva prabhūtā|
tatra katibhirākāraiḥ samanvāgataṁ bodhisattvasya kalyāṇamitraṁ veditavyam| katibhiścākāraiḥ kalyāṇamitratā'bandhyā bhavati| katibhikārāraiḥ samanvāgataṁ kalyāṇamitraṁ prasādapadasthānagataṁ bhavati| kati kalyāṇamitrabhūtasya [bodhisattvasya] vineyeṣu kalyāṇamitra-karaṇīyāni bhavanti| katividhā ca kalyāṇamitrasaṁsevā bodhisattvasya| katyākārayā ca saṁjñayā kalyāṇamitrasyāntikādbodhisattvena dharmaḥ śrotavyaḥ| katiṣu ca sthāneṣu kalyāṇamitrasyāntikād bodhisattvena dharmaṁ śruṇvatā tasmindharmabhāṇake pudgale'manasikāraḥ karaṇīyaḥ|
tatrāṣṭābhiraṅgaiḥ samanvāgataṁ bodhisattvasya kalyāṇamitraṁ sarvākāraparipūrṇaṁ veditavyam| vṛttastho bhavati bodhisattvasaṁvaraśīleṣu vyavasthito'khaṇḍacchidrakārī| bahuśruto bhavati nāvyutpannabuddhiḥ| adhigamayuktaśca bhavati lābhī bhāvanāmayasyānyatamānyatamasya kuśalasya lāmī śamathavipaśyanāyāḥ| anukampakaśca bhavati kāruṇikaḥ so'dhyupekṣya svaṁ dṛṣṭadharmaṁsukhavihāraṁ pareṣāmarthāya parayujyate| viśārado bhavati na pareṣāmasya dharmaṁ deśayataḥ smṛtiḥ pratibhānaṁ - va śāradyabhayāt pramuṣyate| kṣamaśca bhavati parato'vamānanāvahasanāvaspandana durukta-durāga-tādīnāmaniṣṭānāṁ vacanspathānāṁ vividhānañca sattvavipratipattīnām| aparikhinnamānasaśca bhavati balavān pratisaṁkhyānabahulaḥ akilāsī catasṛṇāṁ pariṣadāṁ dharmadeśanāyai| kalyāṇavākyaśca bhavati vākkaraṇenopeto dharmatāpraṇaṣṭaspaṣṭavāk|
tatra pañcabhirākāraireva sarvākāraguṇayuktasya bodhisattvasya kalyāṇamitrasyābandhyaṁ kalyāṇamitrakaraṇīyaṁ bhavati| sa hi pareṣāmādita eva hitasukhaiṣī bhavati| tacca hitasukhaṁ yathābhūtaṁ prajānāti| na tatra viparyastabuddhirbhavati| yena copāyena yadrupayā dharmadeśanayā yaḥ sattvaḥ śakyarūpo bhavati vinetuṁ tatra śakto bhavati pratibalaḥ| aparikhinnamānasaśca bhavati| samakāraṇyaśca bhavati| sarvasattveṣu hīnamadhyaviśiṣṭeṣu na pakṣapatitaḥ|
tatra pañcabhirākāraistatkalyāṇamitraṁ prasādapadasthitaṁ bhavati yenainaṁ pare'tyarthamabhiprasīdantyanuśraveṇāpi śrutvā prāgeva sammukhaṁ nirīkṣya| īryāpathasaṁpanno bhavati praśānteryāpathaḥ sarvāṅgapratyaṅgainirvikāraḥ| sthito bhavatyanuddhataacapalakāyavāṅmanaḥkarmāntapracāraḥ| niṣkuhakaśca bhavati na pareṣāṁ kuhanārthamīryāpathaṁ sthairyaṁ vā pratisaṁkhyāya kalpayati| anīrṣukaśca bhavati na pareṣāṁ dharmyaṁ kathāṁ lābhasatkāraṁ vā ārabhyāmarṣamutpādayati| api tu svayamadhyeṣyamāṇo'pi dharmakathane paraiḥ labhamāno'pi vipulaṁ lābhasatkāraṁ paramapadiśati aśaṭhena cetasā prasannena| pareṣāṁ tacca dhārmakathikatvaṁ tañca lābhasatkāramārabhyānujanāti| yathā svena lābhasatkāreṇa tuṣṭo bhavati tathā bhṛśataraṁ paralābhena parasatkāreṇa tuṣṭo bhavati [sumanāḥ] saṁlikhitaśca bhavatyalpabhāṇḍo'lpapariṣkāraḥ utpannotpannaparityaktasarvopakaraṇaḥ|
tatra pañcabhirākārairayaṁ kalyāṇamitrabhūto bodhisattvaḥ pareṣāṁ vineyānāṁ kalyāṇamitrakāryaṁ karoti| codako bhavati| smārako bhavati| avavādako bhavati| anuśāsako bhavati| dharmadeśako bhavati| eṣāñca padānāṁ vistareṇa vibhāgo veditavyaḥ| tadyathā śrāvakabhūmāvavavādānuśāsanañca bhūyastata uttari veditavyaṁ tadyathā balagotrapaṭale|
tatra caturbhirākārairbodhisattvasya kalyāṇamitrasevā paripūrṇā veditavyā| kālena kālaṁ glānopasthānasvasthopasthāna kriyayā premagauravaprasādopasaṁhṛtayā| kālena kālamabhivādanavandanapratyutthānāñjalisāmicīkarmapūjākriyayā dharmacīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāradānapūjayā ca| niśritasya ca dhārmikeṣvarthasaṁyoga-viyogeṣu vaśavartanatayā avikampanatayā yathābhūtatvāviṣkaraṇatayā| kālena ca cājñāmiprāyasyopasaṁkramaṇaparyupāsanaparipṛcchanaśravaṇatayā|
tatra kalyāṇamitrasyāntikāddharmaṁ śrotukāmena bodhisattvena pañcākārayā saṁjñayā dharmaḥ śrotavyaḥ| ratnasaṁjñayā durlabhārthena| cakṣuḥsaṁjñayodārasahajaprajñāpratilābhāya hetubhāvārthena| ālokasaṁjñayā pratilabdhasahajajñānacakṣuṣā sarvākāra-yathābhūta-jñeyasaṁprakāśanārthena| mahāphalānuśaṁsasaṁjñayā nirvāṇasaṁbodhiniruttarapadaprāptihetubhāvārthena| anavadyaratisaṁjñayā dṛṣṭe dharme'prāpta nirvāṇasaṁbodhidharmayathābhūtapravicayaśamathavipaśyanā'navadyamahāratihetubhāvārthe|
tatra bodhisattvena kalyāṇamitrasyāntikāddharmaṁ śruṇvatā tasmindharmabhāṇake pudgale pañcasthāneṣvamanasikāraṁ kṛtvā'vahitaśrotreṇa prasannamānasena dharmaḥ śrotavyaḥ| śīlabhraṁśe'manasikāraḥ karaṇīyaḥ| naivaṁ cittamabhisaṁskartavyaṁ duḥśīlo'yamasaṁvarasthaḥ nāhamataḥ śroṣyāmi| kulabhraṁśe'pyamanasikāraḥ karaṇīyaḥ| naivaṁ cittamabhisaṁskartabyaṁ nīlakulo'yaṁ nāhamataḥ śroṣyāmi| rūpabhraṁśe'pyamanasikāraḥ karaṇīyaḥ| naivaṁ cittamabhisaṁskartavyaṁ virupo'yaṁ nāhamataḥ śroṣyāmi| vyañjanabhraṁśe'pyamanasikāraḥ karaṇīyaḥ| naivaṁ cittamabhisaṁskartavyam anabhisaṁskṛtavākyo'yaṁ nāhamataḥ śroṣyāmi| nānyatrārthapratisaraṇena bhavitavyaṁ na vyañjanapratisaraṇena| mādhuryabhraṁśe'pyamanasikāraḥ karaṇīyaḥ| naivaṁ cittamabhisaṁskartavyaṁ paruṣavākyoyaṁ krodhano na ca madhuraṁ dharmaṁ bhāṣate nāhamataḥ śroṣyāmīti| ityevaṁ pañcasu sthāneṣvamanasikāraṁ kṛtvā bodhisattvena sādareṇa saddharmaparigrahaḥ kāryo na jātu dharmaḥ pudgaladoṣeṇa duṣṭo bhavati| tatra yo'sau mandaprajño bodhisattvaḥ pudgaladoṣeṣūpahatacitto dharmaṁ necchati śrotuṁ sa ātmana evāhitāya prajñāparihāṇāya pratipanno veditavyaḥ|
kathañca bodhisattvaścatvāryapramāṇāni bhāvayati| maitrīṁ karuṇāṁ muditāmupekṣām| iha bodhisattvaḥ samāsatastrividhāni catvāryapramāṇāni bhāvayati| sattvālambanāni dharmālambanānyanālambanāni ca| yadbodhisattvastriṣu rāśiṣu sarvasattvānavasthāpya sukhitān duḥkhitān aduḥkhitāsukhitān sattvān sukhakāmānadhikṛtya sukhopasaṁhārādhyāśayagatena maitreṇa cetasā daśadiśaḥ spharitvā sattvādhimokṣeṇa viharati| iyamasya sattvālambanā maitrī veditavyā| yatpunaḥ dharmamātrasaṁjñī dharmamātre sattvopacāramāśayataḥ saṁpaśyaṁstāmeva maitrīṁ bhāvayati| iyamasya dharmālambanā maitrī veditavyā| yatpunardharmānapyavikalpayaṁstāmeva maitrīṁ bhāvayati| iyamasyānālambanā maitrī veditavyā| yathā sattvālambanā dharmālambanā'nālambanā maitrī evaṁ karuṇā muditopekṣā api veditavyā| tatra bodhisattvo duḥkhitān sattvānārabhya duḥkhāpanayanādhyāśayo daśasu dikṣu karuṇāsahagataṁ cittaṁ bhāvayati| sāsya karuṇā| sukhitānvā punaḥ sattvānārabhya sukhānumodanādhyāśayo dasaśu dikṣu muditāsahagataṁ cittaṁ bhāvayati| sāsya muditā| sa teṣāmeva trividhānāṁ sattvānāmaduḥkhāsukhitānā duḥkhitānāṁ sukhitānāñca yathākramaṁ mohadveṣarāgakleśavivekādhyāśayo daśasu dikṣūpekṣāsahagataṁ cittaṁ bhāvayati| iyamasyopekṣā| tatra yāni bodhisattvasya maitryādīnyapramāṇāni sattvālambanāni tānyanyatīrthya sādhāraṇāni veditavyāni| yāni punardharmālambanāni tāni śrāvakapratyekabuddhasādhāraṇāni na tvanyatīrthyasādhāraṇāni veditavyāni| yāni tu bodhisattvasyānālambanānyapramāṇāni tāni sarvatīrthya-śrāvakapratyekabuddhāsādhāraṇāni veditavyāni| tatra bodhisattvasya trīṇyapramāṇāni sukhādhyāśayasaṁgṛhītāni veditavyāni| maitrī karuṇā muditā ca| ekama pramāṇaṁ hitādhyāśayasaṁgṛhītaṁ veditavyaṁ yaduta upekṣā| sarvāṇi caitānyapramāṇāni bodhisattvasyānukampetyucyate| tasmāttaiḥ samanvāgatā bodhisattvā anukampakā ityucyante|
tatra daśottaraśatākāraṁ duḥkhaṁ sattvadhātau saṁpaśyanto bodhisattvāḥ sattveṣu karuṇāṁ bhāvayanti| daśottaraśatākāraṁ duḥkhaṁ katamat| ekavidhaṁ duḥkham| aviśeṣeṇa pravṛttiduḥkhamārabhya sarvasattvāḥ pravṛttipatitā duḥkhitāḥ| dvividhaṁ duḥkham| chandamūlakaṁ yeṣāṁ [priyāṇāṁ] vastūnāṁ pariṇāmādanyathībhāvād duḥkhamutpadyate| sammohavipākañca duḥkhaṁ yaistīvraiḥ śārīrairveditaiḥ spṛṣṭastasminnātmabhāve ahamiti vā mameti vā sammūḍho'tyarthaṁ śocati| yena dviśalyāṁ vedanāṁ vedayate kāyikīñcaitasikīñca| trividhaṁ duḥkhaṁ duḥkhaduḥkhatayā saṁskāraduḥkhatayā vipariṇāmaduḥkhatayā ca| caturvidhaṁ duḥkham| virahaduḥkhaṁ priyāṇāṁ visaṁyogādyadutpadyate| samucchedaduḥkhaṁ nikāyasabhāganikṣepānmaraṇādyadutpadyate| santatiduḥkhaṁ muttaratramṛtasya janmapāraṁparyeṇa yadutpadyate| atyantaduḥkhamaparinirvāṇadharmakāṇāṁ sattvānāṁ ye pañcopādānaskandhāḥ| pañcavidhaṁ duḥkham| kāmacchandaparyavasthāna pratyayaṁ vyāpādastyāna-middhauddhatya-kaukṛtya-vicikitsā-paryavasthānapratyayañca yaddūḥkham| ṣaḍvidhaṁ duḥkham| hetuduḥkhamāpayaheturniṣevaṇāt phaladuḥkhamapāyopapattitaḥ| bhogān punarārabhya paryeṣṭiduḥkhamārakṣāduḥkhamatṛptiduḥkhaṁ vipraṇāśaduḥkhañca| tadetadabhisamasya ṣaḍvidhaṁ duḥkhaṁ bhavati| saptavidhaṁ duḥkham| jātirduḥkhaṁ jarāvyādhirmaraṇamapriyasaṁyogaḥ priyavinābhāvaḥ yadapīcchanparyeṣamāṇo na labhate tadapi duḥkham| aṣṭavidhaṁ duḥkham| śītaduḥkhabhuṣṇaduḥkhaṁ jighatsāduḥkhaṁ pipasāduḥkhamasvātantryaduḥkham| ātmopakramaduḥkhaṁ tadyathā nigranthaprabhṛtīnām| paropakramaduḥkhaṁ tadyathā paṇiloṣṭasaṁsparśādibhiḥ parato daṁśamaśakādisaṁsparśaiśca|
īryāṁpathaikajātīyavihāraduḥkhañca| navavidhaṁ duḥkham| ātmavipattiduḥkhaṁ paravipattiduḥkhaṁ [jñātivipattiduḥkhaṁ bhogavipattiduḥkham] ārogyavipattiduḥkhaṁ śīlavipattiduḥkhaṁ dṛṣṭi-[vipattiduḥkhaṁ] dṛṣṭadhārmikaduḥkhaṁ sāmparāyikañca duḥkham| daśavidhaṁ duḥkham| bhojanakāyapariṣkāravaikalyaduḥkhaṁ pānayānavastrālaṅkārabhāṇḍopaṣkarapariṣkāravaikalyaduḥkhaṁ gandhamālyavilepanapariṣkāravaikalyaduḥkhaṁ nṛtyagītavāditrapariṣkāravaikalyaduḥkham ālokapariṣkāravaikalyaduḥkhaṁ strīpuruṣaparicaryākāyapariṣkāravaikalyaduḥkhañca daśamam punaranyaṁ navavidhaṁ duḥkhaṁ veditavyam| sarvaduḥkhaṁ mahāduḥkhaṁ sarvatomukhaṁ duḥkhaṁ vipratipattiduḥkhaṁ pravṛttiduḥkhamakāmakāraduḥkhaṁ vighātaduḥkhamānuṣaṅgikaṁ duḥkhaṁ sarvākārañca duḥkham| tatra sarvaduḥkhaṁ yat pūrvahetusamutpannaṁ vartamānapratyayasamutpannañca| tatra mahāduḥkhaṁ yaddīrghaṁkālikaṁ pragāḍhaṁ citraṁ nirantarañca| tatra sarvatomukhaṁ duḥkhaṁ yannārakaṁ tairyagyonikaṁ pretalaukikaṁ sugatiparyāpannañca| tatra vipratipattiduḥkhaṁ yad dṛṣṭe vā dharme paravyatikramāt parāpakārakaraṇāllabhate samutthāpayati| viṣamabhojanaparibhogāddhātuvaiṣamyajaṁ duḥkhaṁ samutthāpayati| anayena vātmadṛṣṭadharmaduḥkhopakramāt svayaṁ kṛtaṁ duḥkhaṁ samutthāpayati| ayoniśomanaskāra-tadbahulavihāritayā vā kleśopakleśaparyavasthānaduḥkhaṁ pratyanubhavati| kāyavāṅmanoduścaritabāhalyādbā āyatyāmāpāyikaṁ duḥkhaṁ pratyanubhavati| tatra pravṛttiduḥkhaṁ yat ṣaḍākārādaniyamādutpadyate saṁsāre saṁsarataḥ| ātmabhāvāniyamādrājā bhūtvā āḍhyaḥ kṛpaṇo bhavati| mātāpitraniyamāt putradārāniyamāddāsīdāsakarmakarapauruṣeyāniyamāt mitrāmātyajñātisālohitāniyamāt mātāpitarau bhūtvā yāvadvistareṇa mitrāmātyajñātisālohito bhūtvā'pareṇa samayena saṁsarato vadhako bhavati pratyarthikaḥ pratyamitraḥ| bhogāniyamācca saṁsāre saṁsaran mahābhogo bhūtvā punarapareṇa samayena paramadaridro bhavati| tatrākāmakāraduḥkha yaddīrghāyuṣkāmasya akāmamalpāyuṣkatayotpadyate|
ābhirupyakāmasya cākāmaṁ vairupyataḥ| uccakulopapattikāmasya cākāmaṁ nīcakulopapattitaḥ| aiśvaryakāmasyākāmaṁ dāridryopanipātataḥ [mahā-] balakāmasya cākāmaṁ daurvalyopanipātata utpadyate| jñeyaṁ jñātukāmasya cākāmaṁ sammohājñānasamudācāra utpadyate| paraparājayakāmasya cākāmaṁ parāparājayādātmaparajayādyaddaḥkhamutpadyate| tatra vighātaduḥkhaṁ yadgṛhiṇāñca putradārādyapacayād yadutpadyate| pravrajitānāñca rāgādikleśopacayād yad duḥkhamutpadyate| yacca dukhaṁ durbhikṣopaghātādvā paracakropadhātādvā'ṭavīdurgapraveśasambādha saṁkaṭopaghātādvā utpadyate| yacca duḥkhaṁ parāyattavṛttatayā utpadyate| yacca duḥkhaṁmaṅgapratyaṅgavaikalyopaghātād votpadyate| yacca duḥkhaṁ vadhabandhanacchedanatāḍanapravāsanādyupadyātādutpadyate| tatrānuṣaṅgikaṁ duḥkhaṁ yadaṣṭāsu lokadharmeṣu duḥkhaṁ naśana dharmake naṣṭe kṣayadharmake kṣīṇe jarādharmake jīrṇe vyādhidharmake vyādhite maraṇadharmake mṛte'lābhato vā punarayaśasto vā nindāto vā yaddaḥkham| ityetadaṣṭavidhaṁ duḥkhaṁ prāryanāduḥkhañca| idamucyate ānuṣaṅgikaṁ duḥkham| tatra sarvākāraṁ duḥkhaṁ yatpañcākāraṁ yathoddiṣṭasukhavipakṣeṇa duḥkhaṁ hetuduḥkhaṁ vedayitaduḥkhaṁ sukhābhāvamātraduḥkhaṁ veditayānupacchedaduḥkhaṁ naiṣkramyapravivekopaśamasaṁbodhisukhavipakṣeṇa vāgārikakāmadhātusaṁyogaja-vitarka-pṛthagjanaduḥkhaṁ pañcamaṁ veditavyam| ityetacca paścavidhaṁ duḥkham| aupakramikamupakaraṇavaikalyajaṁ dhātuvaiṣamyajaṁ priyavipariṇāmajaṁ traidhātukāvacarakleśapakṣyadoṣṭhulyaduḥkhañca pañcamam| ityetat pañcavidhaṁ pūrvakaṁ caikadhyamabhisaṁkṣipya daśavidhaṁ dukhaṁ sarvākāramityucyate|
iti pūrvakañca [pañcapañcāśadākāramidañca] pañcapañcāśadākāramaikadhyamabhisaṁkṣipya daśottaraśatākāraṁ duḥkhaṁ bhavati bodhisattvaḥ karuṇāyā ālambanaṁ yenālambanena bodhisattvānāṁ karuṇotpadyate vivardhate bhāvanāparipūriṁ gacchati|
ataśca mahato duḥkhaskandhādekānnaviṁśatiprakāraduḥkhālambanā mahākaruṇā pravartate| ekānnaviṁśatiprakāraṁ duḥkhaṁ katamat| sammohavipākaṁ duḥkhaṁ saṁskāraduḥkhatāsaṁgṛhītaṁ duḥkhamātyantikaṁ duḥkhaṁ hetuduḥkhaṁ jātiduḥkhaṁ svayaṁkṛtaupakramikaṁ duḥkhaṁ śīlavipattiduḥkhaṁ dṛṣṭivipattiduḥkhaṁ pūrvahetukaṁ duḥkhaṁ mahadduḥkhaṁ nārakaṁ duḥkhaṁ sugatisaṁgṛhītaṁ duḥkhaṁ sarvavipratipattijaṁ duḥkhaṁ sarvapravṛttiduḥkhamajñānaduḥkhamaupacayikaṁ duḥkhamānuṣaṅgikaṁ duḥkhaṁ vedayitaduḥkhaṁ dauṣṭhulyaduḥkhañceti|
tatra caturbhiḥ kāraṇaiḥ karuṇā mahākaruṇetyucyate gambhīraṁ sūkṣmaṁ durvijñeyaṁ sattvānāṁ duḥkhamālamvyotpannā bhavati| dīrghakālaparicitā ca bhavatyaneka kalpaśatasahasrābhyastā| tīvreṇa cābhogenālambane pravṛttā bhavati yadrūpeṇābhogenāyaṁ karuṇāviṣṭo bodhisattvaḥ sattvānāṁ duḥkhāpanayanahetoḥ svajīvitaśatānyapi parityajet prāgevaikaṁ jīvitaṁ prāgeva ca kāyapariṣkāram| sarvaduḥkhayātanāprakārāṁścodvahet| suviśuddhā ca bhavati tadyathā niṣṭhāgatānāśca bodhisattvānāṁ bodhisattvabhūmiviśuddhyā tathāgatānāñca tathāgatabhūmiviśuddhyā|
anena khalu daśottareṇākāraśatena ye bodhisattvaḥ karuṇāṁ bhāvayanti sattveṣu te sarvāṁ bodhisattvakaruṇāṁ bhāvayanti| te punaḥ kṣiprameva karuṇāśayaśuddhimadhigacchanti śuddhāśayabhūmipraviṣṭām| sattveṣu cātyarthaṁ snigdhacittāśca bhavanti premacittāśca kartukāmacittāścākhinnacittāśca duḥkhodbahanacittāśca karmaṇyavaśyacittāśca| na ca tathā duḥkhasatyamabhisamitavata āryaśrāvakasya niṣṭhāgatasya dūrībhūtā nirvit-sahagatā cittasaṁtatiḥ pravartate yathā bodhisattvasya sattveṣu karuṇāpūrvaṅgamena cittena daśottarākāraśatapatitametaṁ mahāntaṁ duḥkhaskandhaṁ saṁpaśyataḥ| na ca bodhisattva evaṁ karuṇāparibhāvitamānasaḥ kiñcidādhyātmikabāhyaṁ vastu yanna parityajet| nāsti tacchīlasaṁvarasamādānaṁ yanna kuryāt| nāsti sa parāpakāraḥ kaścidyanna kṣamet| nāsti sa vīryārambho yannārabheta| nāsti taddhyānaṁ yanna samāpadyeta| nāsti sā prajñā yāṁ nānupraviśet| tasmāttathāgatāḥ pṛṣṭāḥ santaḥ-kutra pratiṣṭhitā bodhisattvasya bodhiriti-samyak vyākurvāṇā vyākurvanti karuṇāpratiṣṭhitā bodhisattvasya bodhiriti|
tatraikaikamatra yathānirdiṣṭamapramāṇa [mapramāṇayā] samṛddhyā samṛddhiṁ bodhisattvasya pravartate| apramāṇeṣṭhaphalaparigrāhakamapramāṇaiścākārairekāntakuśalairanavadyaiḥ pravartate| evamapramāṇabhāvanānuyuktasya bodhisattvasya catvāro'nuśaṁsā veditavyāḥ| sāsyāpramāṇabhāvanā ādita eva paramadṛṣṭadharmasukhavihārāya bhavati| apramāṇapuṇyasaṁbhāraparigrahopacayāya bhavati| anuttarāyāṁ samyaksaṁbodhāvāśayadṛḍhatvāya bhavati| sattvānāṁ cārthe saṁsāre sarvaduḥkhodvahanāya bhavati|
iti bodhisattvabhūmāvādhāre yogasthāne ṣoḍaśamaṁ pūjāsevāpramāṇapaṭalam|
bodhipakṣyapaṭalam
uddānam|
hrīdhṛtyakhedatā caiva śāstra-lokajñatā tathā|
samyak syātpratisaraṇaṁ tathaiva pratisaṁvidaḥ||
saṁbhāro bodhipakṣyāśca śamathaśca vipaśyanā|
upāyakuśalatvañca dhāraṇī praṇidhānatā|
samādhayastrayo jñeyā dharmoddānacatuṣṭayamiti||
tatra katamad bodhisattvānāṁ hrīvyapatrāpyam| tat samāsato dvividhaṁ veditavyam| svabhāvataścādhiṣṭhānataśca|
avadyasamudācāre ātmana evāpratirūpatāṁ viditvā bodhisattvasya lajjā hrīḥ| tatraiva pareṣāṁ bhayagauravāllajjā vyapatrāpyam| sā punarllajjā bodhisattvasya prakṛtyaiva tīvrā bhavati prāgevābhyastā| evaṁ svabhāvato bodhisattvasya hrīvyapatrābhyaṁ veditavyam|
adhiṣṭhānaṁ punaḥ samāsataścaturvidham| bodhisattvakaraṇīyasyānanuṣṭhāne yā lajjā| idaṁ prathamamadhiṣṭhānam| tathā bodhisattvākaraṇīyasyānuṣṭhāne yā lajjā| idaṁ dvitīyamadhiṣṭhānam| tathā bodhisattvasyātmanaḥ praticchannapāpatāyāṁ yā lajjā| idaṁ tṛtīyamadhiṣṭhānam| tathā bodhisattvasya kaukṛtye samutpanne sapratisaraṇe ānuṣaṅgike yā lajjā| idaṁ caturthamadhiṣṭhānam| evamadhiṣṭhānato veditavyam|
tatra katamā bodhisattvasya dhṛtibalādhānatā| sāpi dvividhā draṣṭavyā| svabhāvataścādhiṣṭhānataśca|
kliṣṭacittasanniyacchanatā kleśavaśā [na] nuyāyitā duḥkhādhivāsanaśīlatā vicitraprabhūtodriktairapi bhayabhairavairāmukhaiḥ samyak prayogāvikampanatā prakṛtisattvayogāt pratisaṁkhyānādvā dhīratā| itīyaṁ dhṛtibalādhānatā svabhāvato veditavyā|
asyāḥ khalu bodhisattvānāṁ dhṛtibalādhānatāyāḥ samāsataḥ pañcavidhamadhiṣṭhānaṁ veditavyam| vicitraḥ saṁsāraduḥkhopanipāto vicitrā vineyakṛtā vipratipattiḥ| dīrghakālikaḥ sattvānāmarthe saṁsārābhyupagamaḥ| paravādibhirākalanānuyogo mahatyāñca pariṣadi dharmadeśanā| sarvabodhi [sattva-] śikṣā [padā-] bhyupagamaḥ| udāragaṁbhīradharmaśravaṇañca pañcamamadhiṣṭhānaṁ veditavyam|
tatra pañcabhiḥ kāraṇairaparikhinnamānasatā bodhisattvānāṁ sarvasamyak prayogeṣu veditavyā| iha bodhisattvaḥ prakṛtyā balavān bhavati yena na parikhidyate| punaḥ saivākhinnamānasatā'nena punaḥ punarabhyastā bhavati yena na parikhidyate| punarupāyaparigṛhītenavīryāṁrambheṇa prayukto bhavati yena paurvāparyeṇa viśeṣaṁ samanupaśyan na parikhidyate| tīvreṇa ca prajñāpratisaṁkhyānabalena samanvāgato bhavati yena na parikhidyate| tīvrañcāsya bodhisattvasya sattveṣu kāruṇyacittamanukampācittaṁ satatasamitaṁ pratyupasthitaṁ bhavati yena na parikhidyate|
tatra katamā bodhisattvasya śāstrajñayā| iha bodhisattvena pañcavidhāsthānānyārabhya nāmakāya-padakāya-vyañjanakāya-pratisaṁyukto dharmaḥ parataḥ sugṛhīto bhavati| vacasā ca suparicitaḥ| tasyaiva ca dharmasyārthaḥ parato vā suśruto bhavati| svayaṁ vā suvici[nti] to bhavati svabhyūhitaḥ| evamapi ca dharmajñenārthajñena bodhisattvena tasyaiva ca dharmasyārthasyāvismaraṇāya prayogo'nirākṛto bhavatyanyasya cābhinavasyābhinavasyottarottarasya dharmārthaviśeṣasya jñānāya| śrutacintāniṣṭhāgatenāpi cānena kālāntarakṛtaḥ paripākaḥ prasādaḥ tasmindharme cārthe ca pratilabdho bhavati| ebhirākārairbodhisattvasyāpramāṇā paripūrṇā aviparītā ca śāstrajñatā veditavyā|
tatra katamā bodhisattvasya lokajñatā| iha bodhisattvaḥ sattvalokamārabhyaivaṁ yathābhūtaṁ prajānāti-kṛcchraṁ vatāyaṁ loka āpanno yaduta jāyate'pi jīryate'pi mriyate'pi cyavatepyupapadyatepyatha ca punaramī sattvā jarāmaraṇasyottari niḥsaraṇaṁ yathābhūtaṁ [na] prajānantīti| punaḥ sattvalokasyaiva kaṣāyotsadakālatāñca yathābhūtaṁ prajānāti| niṣkaṣāyānutsadakaṣāyakālatāñca yaduta pañcakaṣāyānārabhya āyuṣkaṣāyaṁ [sattvakaṣāyaṁ] kleśakaṣāyaṁ kalpakaṣāyam| tadyathā etarhyalpaṁ jīvitaṁ manuṣyāṇāṁ yaściraṁ jīvati sa varṣaśatam| tadyathaitarhi sattvā yadbhūyasā [a] mātṛjñā apitṛjñā aśrāmaṇyā abrāhmaṇyā na kulajyeṣṭhāpacāyakā nārthakarā na kṛtyakarā na iha loke na paraloke avadye bhayadarśino na dānāni dadati na puṇyāni kurvanti nopavāsamupavasanti na śīlaṁ samādāya vartante| tadyathaitarhi yadbhūyasā'dharmarāgāśca viṣamalobhāśca śastrādānadaṇḍādānakalahabhaṇḍanavigrahavivādaśāṭhyavañcananikṛtimṛṣāvādamithyādharmasaṁgṛhītā anekavidhāḥ pāpakā akuśalā dharmāḥ prajñāyante| tadyathaitarhi saddharmapralopāya saddharmāntardhānāya saddharmapratirūpakāṇi prabhūtāni prādurbhūtāni mithyādharmārtha-santīraṇāpūrvikāṇi| tadyathā etarhi durbhikṣāntarakalpasamāsannāni pracurāṇi durbhikṣāṇyupalabhyante| rogāntarakalpasamāsannāśca rogāśca pracurā upalabhyante|
śastrāntarakalpasamāsannāśca pracurāḥ śastrakāḥ prāṇātipātā upalabhyante| na tu tathā pūrvamāsīt| evaṁ hi bodhisattvaḥ sattvalokamārabhya lokajño bhavati| punarbodhisattvo bhājanalokasya saṁvartavivartaṁ yathābhūtaṁ prajānāti yathā bhājanalokaḥ saṁvartate vivartate ca| punarbodhisattvo lokañca [loka] samudayañca lokanirodhañca lokasamudayagāminīñca pratipadaṁ lokanirodhagāminīñca pratipadaṁ lokasyāsvādamādīnavañca niḥsaraṇañca yathābhūtaṁ prajānāti| punarbodhisattvaḥ cakṣuryāvanmanaḥ arūpiṇaśca skandhāṁścāturmahābhautikañca puruṣasya samucchrayametāvanmanuṣyatvamityucyate| tatra yā saṁjñā ātmā vā sattvo veti saṁjñāmātramevaitat| tatra yā pratijñā ahaṁ cakṣuṣā rūpāṇi paśyāmi yāvanmanasā dharmāna vijānāmīti pratijñāmātrameva tat| tatra yo vyavahāra ityapi sa āyuṣmānevaṁnāmā evaṁjātīya evaṁgotra evamāhāra evaṁ sukhaduḥkhapratisaṁvedī evaṁ dīryāyurevaṁ cirasthitika evamāyuṣparyanta iti vyavahāramātramevaitaditi sarvaṁ yathābhūtaṁ prajānāti| iti hi sa bodhisattvaḥ sattvalokapravṛttiñca bhājanalokapravṛttiñca aṣṭākāralokopaparīkṣārthañca [lokaparamārthaṁ ca] yathābhūtaṁ prajānāti| tasmāllokajñaityucyate| punarbodhisattvo vṛddhatarakaṁ guṇaprativiśiṣṭatarakaṁ dṛṣṭvā samyak saṁbhāṣayatyutthāyāsanenopanimantrayati abhivādanavandanapratyutthānāñjalisāmīcīkarma pravartayati| tulyaṁ vā punarvayasā guṇaiśca dṛṣṭvā samyagālapati pratisamodayati ślakṣṇairmadhurairvacanapathaiḥ| na cānena saha mānamāśrityātmāna paritulayati| hīnaṁ vā punarvayasā guṇaiśca dṛṣṭvā śaktyā guṇādhānamārabhya protsāhayati| bhūtañcāsya guṇaṁ svalpamapyudbhāvayati| bhūtañca doṣaṁ praticchādayati| na vivṛṇoti yenāsya syānmaṁkubhāvaḥ| na cainamavamanyate| nāpyarthikaṁ kenaciddharmāmiṣeṇa taṁ jñātvā vimukho bhavati bhṛkuṭīkṛtaḥ| nāpi cainaṁ skhalite'vahasati| nāpi vinipatitaṁ paribhavati| tathā sarveṣāmeva hīnatulyaviśiṣṭānāṁ sattvānāṁ pūrvābhibhāṣī ca bhavati| ehi svāgatavādī samyak pratiśāmakaśca samyagdharmāmiṣābhyāṁ yathāśaktyā saṁgrāhakaśca| nāpi ca sattveṣu kuṭilagāmbhīryopeto bhavati na garvitaḥ kenacidevocchrayaviśeṣeṇa| yathopāttaṁ sattvaṁ sarvopakaraṇairapi nādhyupekṣate glānaṁ vā svasthaṁ vā ānulomikena ca kāyavākkarmaṇā| yathā saṁstutaṁ tathaivāsaṁstutaṁ sarvaṁ mitrasakhā ca bhavati vigatapratyarthikaḥ| sarveṣāñcānāthānāmapratisaraṇānāṁ sattvānāṁ yathāśaktyā yathābalaṁ cārthakriyāṁ karoti| na ca kenacit paryāyeṇa pareṣāṁ duḥkhadaurmanasyamupasaṁharati kaccideṣāṁ muhūrtamapyasparśavihāro bhavatviti| etameva pratyayaṁ kṛtvā parihasannapi paraiḥ saha yuktaparihāso bhavati nāyuktaparihāsaḥ|
asatyavacanāni ca na kathayatyapi niratyayaiḥ paramaviśrambhopagatairvayasyakaiḥ| na ca ciraṁ pareṣāṁ krudhyati| kroddho'pi ca pareṣāṁ na marmāṇi kīrtayati| paraiśca kāyena vācā vāhataḥ san pratisaṁkhyāya dharmatāṁ vā pratisarati ātmānameva vā'parādhikaṁ paśyati| sthiracittaśca bhavatyacalaḥ| sthirakāyavāṅmanaḥpracāraścaturdaśamalakarmāpagataśca bhavati| ṣaḍdigbhāgapraticchannaḥ catuḥpāpamitraparivarjitaḥ| catuḥkalyāṇamitraparigṛhītaḥ| etacca yathāsūtrameva sarvaṁ veditavyam| dṛṣṭadharmahitārthaṁ vā bhogapratisaṁyuktamārabhya utthānasaṁpanno bhavatyārakṣāsaṁpannaḥ samajīvī| ca laukikeṣu ca śilpakarmasthāneṣu kauśalyaprāptaḥ| aśaṭhaśca bhavatyamāyāvī na paravañcanaśīlaḥ| hrīmāṁśca bhavatyavadyasamudācāriṣu| cāritrasampannaśca bhavati tadgurūkaścāritrarakṣakaḥ| nikṣiptasya viśvāsena paradraviṇasya na drogdhā bhavati| upāttasya parata ṛṇasya na visaṁvādayitā bhavati| dāyādasya ca na parivañcayitā bhavati| ratnaṁ vā ratnasammatamupādāya yāvat kārṣāpaṇe'pi sammūḍhānāṁ na vipralambhayitā bhavati vipralobhyainām| tathā laukikīṣu vyavahāranītiṣu laukānugrahakāriṣu paṭurbhavati| teṣu ca teṣvarthakaraṇīyeṣu parairāyācitaḥ san sahāyībhāvaṁ gacchati na vikampate nānyenānyaṁ pratisarati| susaṁprayukta-karmāntaśca bhavati na kuprayukta-karmāntaḥ| rājyaṁ vā punaḥ kārayan dharmeṇa kārayati nāgharmeṇa| na ca daṇḍarucirbhavati| dauḥśīlyācca mahājanakāyaṁ vyāvartayitvā śīlesu samādāpayati| tathāryairaṣṭābhirvyavahāraiḥ samanvāgato bhavati| dṛṣṭe dṛṣṭavāditayā śrute mate vijñāte vijñātavāditayā adṛṣṭe'dṛṣṭavāditayā aśrute'mate'vijñāte avijñātavāditayā ityebhirevaṁ bhāgīyairdharmaiḥ samanvāgato bodhisattvo yathā loke vijñātavyo yathā loke vartitavyaṁ tatsarvaṁ yathābhūtaṁ prajānāti tasmāllokajña ityucyate|
tatra kathaṁ bodhisattvaścaturṣu pratisaraṇeṣu prayujyate| iha bodhisattvaḥ arthārthī parato dharmaṁ śruṇoti na vyañjanābhisaṁskārārthī| so'rthārthī dharmaṁ śuṇvan na vyañjanārthī prākṛtayāpi vācā dharmaṁ deśayamānamarthapratisaraṇo bodhisattvaḥ satkṛtya śṛṇoti| punarbodhisattvaḥ kālāpadeśañca [mahāpadeśañca] yathābhūtaṁ prajānāti| prajānan yuktipratiśaraṇo bhavati na sthavireṇābhijñātena vā pudgalena tathāgatena vā [saṁghena vā] ime dharmā bhāṣitā iti pudgalapratisaraṇo bhavati| sa evaṁ yuktipratisaraṇo na pudgalapratisaraṇastattvārthāt na vicalati| a-parapratyayaśca bhavati dharmeṣu punarbodhisattvastathāgate viviṣṭaśraddho niviṣṭaprasāda ekāntiko vacasyabhiprasannastathāgata-nītārthaṁ sūtraṁ pratisarati na neyārtham| nītārthaṁ sūtraṁ pratisaran asaṁhāryo bhavatyasmāddharmavinayāt| tathāhi neyārthasya sūtrasya nānāmukhaprakṛtārthavibhāgo'niścitaḥ saṁdehakaro bhavati| sacetpunarbodhisattvo nītārthe'pi sūtre'naikāntikaḥ syādevamasau saṁhāryaḥ syādasmāddharmavinayāt| punarbodhisattvo'dhigamajñāne sāradarśī bhavati na śrutacintādharmārthavijñānamātrake| sa yadbhāvanāmayena jñānena jñātavyaṁ na tacchakyaṁ śrutacintāvijñānamātrakeṇa vijñātumiti viditvā paramagambhīrānapi tathāgatabhāṣitāndharmān śrutvā na pratikṣipati nāpavadati| evaṁ hi bodhisattvaścaturṣupratisaraṇeṣu prayujyate| evañca punaḥ suprayukto bhavati| tatraiṣu caturṣu pratisaraṇeṣu samāsataścaturṇāṁ prāmāṇyaṁ saṁprakāśitam| bhāṣitasyārthasya yukteḥ śāstuḥ bhāvanāmayasya cādhigamajñānasya| sarvaiśca [punaśca] turbhiḥ pratisaraṇaiḥ samyakprayogasamārambhagatasya bodhisattvasyāvibhrāntaniryāṇamabhidyotitaṁ bhavati|
tatra katamā bodhisattvasya catasro bodhisattvapratisaṁvidaḥ| yatsarvadharmāṇāṁ sarvaparyāyeṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayamasaktamavivartyaṁ jñānam| iyameṣāṁ dharmapratisaṁvit| yatpunaḥ sarvadharmāṇāmeva sarvalakṣaṇeṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayamasaktamavivartyaṁ jñānam| iyameṣāmarthapratisaṁvit|yatpunaḥ sarvadharmāṇāmeva sarvanirvacaneṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayamasaktamavivartyaṁ jñānam| iyameṣāṁ niruktipratisaṁvit| yatpunaḥ sarvadharmāṇāmeva sarvaprakārapadaprabhedeṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayamasaktamavivartyaṁ jñānam| iyameṣāṁ pratibhānapratisaṁvat| etāścatasro bodhisattvapratisaṁvido niśrityo'prameyaṁ bodhisattvānāṁ pañcasthānakauśalyaṁ veditavyam| skandhakauśalyaṁ dhātvāyatanapratītyasamutpādasthānāsthānakauśalyañca| ebhiścaturbhirākāraiḥ| sarvadharmā bodhisattvena svayañca svabhisaṁbuddhā bhavanti| pareṣāñca suprakāśitāḥ| ata uttari svayamabhisaṁbodho nāsti kutaḥ punaḥ pareṣāṁ prakāśanā|
tatra katamo bodhisattvasya bodhisaṁbhāraḥ| sa dvividho draṣṭavyaḥ| puṇyasaṁbhāro jñānasaṁbhāraśca| tasya punardvividhasyāpi saṁbhārasya vistaravibhāgo veditavyaḥ| tadyathā svaparārthapaṭale| sa punaḥ puṇyajñānasaṁbhāro bodhisattvasya prathame kalpāsaṁkhyeye mṛdurveditavyo dvitīye madhyastṛtīye'dhimātro veditavyaḥ|
kathaṁ bodhisattvaḥ saptatriṁsatsu bodhipakṣyeṣu dharmeṣu yogaṁ karoti| iha bodhisattvaścatasro bodhisattvapratisaṁvido niśrityopāya-parigṛhītena jñānena saptatriṁśadbodhipakṣyāndharmānyathābhūtaṁ prajānāti| na caitān sākṣātkaroti| sa dvividhenāpi yānanayena tān yathābhūtaṁ prajānāti śrāvakayānanayena ca mahāyānanayena ca| tatra śrāvakayānanayena yathābhūtaṁ prajānāti| tadyathā śrāvakabhūmau sarvaṁ yathā nirdiṣṭaṁ veditavyam| kathañca bodhisattvo mahāyānanayena saptatriṁśadbodhipakṣyān dharmān yathābhūtaṁ prajānāti| iha bodhisattvaḥ kāye kāyānudarśī viharan naiva kāyaṁ kāyabhāvato vikalpayati| nāpi sarveṇa sarvamabhāvataḥ| tañca kāyanirabhilāpyasvabhāvadharmatāṁ yathābhūtaṁ prajānāti| iyamasya paramārthikī kāye kāyānupaśyanā smṛtyupasthānam| saṁvṛtinayena punarbodhisattvasyāpramāṇavyavasthāna-nayajñānānugataṁ kāye kāyānupaśyanā smṛtyupasthānaṁ veditavyam| yathā kāye kāyānupaśyanā smṛtyupasthānaṁ evamavaśiṣṭāni smṛtyupasthānāni aviśiṣṭāśca bodhipakṣyā dharmā veditavyāḥ| sa naiva kāyādīndharmān duḥkhato vā vikalpayati samudayato vā| nāpi tatkṛtaṁ prahāṇaṁ nirodhataḥ kalpayati| nāpi tatprāptihetuṁ mārgataḥ kalpayati| nirabhilāpyasvabhāvadharmatayā ca duḥkhadharmatāṁ samudayadharmatāṁ nirodhadharmatāṁ mārgadharmatāṁ yathābhūtaṁ prajānāti| iyamasya pāramārthikī bodhipakṣyabhāvanā-sanniśrayeṇa satyabhāvanā bhavati| saṁvṛttyā punarapramāṇavyavasthāna-nayajñānānugatā bodhisattvasya satyālambanabhāvanā dṛṣṭavyā|
tatra yā bodhisattvasyaiṣā dharmāṇāmevamavikalpanā so'sya śamatho draṣṭavyaḥ| yacca tadyathābhūtajñānaṁ pāramārthikaṁ yacca tadapramāṇa-vyavasthānanayajñānaṁ dharmeṣu iyamasya vipaśyanā draṣṭavyā|
tatra bodhisattvasya samāsataścaturākāraḥ śamatho veditavyaḥ| pāramārthikasāṅketika-jñānapūrvaṅgamaḥ pāramārthikasāṁketika-jñānaphalaṁ sarvaprapañcasaṁjñāsu anābhogavāhanaḥ tasmiṁśca nirabhilāpye vastumātrai nirnimittatayā ca nirvikalpacittāśāntyā sarvadharmasamataikarasagāmī| ebhiścaturbhirākāraibodhisattvānāṁ śamathamārgaḥ pravartate yāvadanuttara-samyaksaṁbodhijñānadarśana-pariniṣpattaye samudāgamāya|
tatra bodhisattvānāṁ samāsataścaturākāraiva vipaśyanā veditavyā| etaccaturākāra-śamathapūrvaṅgamā sarvadharmeṣu samāropāsadgrāhāntavivarjitā apavādāsadgrāhāntavivarjitā apramāṇadharmaprabhedavyavasthāna-nayānugatā ca vipaśyanā| ebhiścaturbhirākārai rbodhisattvānāṁ vipaśyanāmārgaḥ pravartate yāvadanuttara-samyaksaṁbodhijñānidarśana-[pari] niṣpattaye samudāgamāya| itīyaṁ bodhisattvānāṁ śamathavipaśyanā samāsanirdeśataḥ|
tatra katamadbodhisattvānāmupāyakauśalyam| tatsamāsato dvādaśākāram| adhyātma-buddhadharmasamudāgamamārabhya [ṣaḍvidham|] bahirdhā-sattvaparipākamārabhya ṣaḍvidhameva|
adhyātma-buddhadharmasamudāgamamārabhya ṣaḍvidhamupāyakauśalyaṁ katamat| yā bodhisattvasya sarvasattveṣu karuṇāsahagatā apekṣā yacca sarvasaṁskāreṣu yathābhūtasarvaparijñānaṁ yā cānuttarasamyaksaṁbodhijñāne spṛhā| yacca sattvāpekṣāṁ niśritya saṁsārāparityāgaḥ yā ca saṁskāreṣu yathābhūtaparijñānaṁ niśrityāsaṁkliṣṭacittasya saṁsārasaṁsṛtī| yā ca buddhajñāne spṛhā niśrityottaptavīryatā| idamadhyātmabuddhadharmaṁsamudāgamamārabhya ṣaḍivadhamupāyakauśalyaṁ veditavyam|
tatra katamadbahirdhā-sattvaparipākamārabhya ṣaḍvidhamupāyakauśalyam| yenopāyakauśalyena bodhisattvaḥ parāttāni kuśalamūlāni apramāṇaphalatāyāmupanayati| tathālpakṛcchreṇa vipulānyapramāṇāni kuśalamūlāni samāvartayatyupasaṁharati| tathā buddhaśāsanapratihatānāṁ sattvānāṁ pratighātamapanayati| madhyasthānavatārayati| avatīrṇān paripācayati| paripakvān vimocayati|
kathañca bodhisattvaḥ sattvānāṁ parīttāni kuśalamūlāni apramāṇaphalatāyāmupanayati| iha bodhisattvo yat kiṁcit sattvaṁ pratyavaramapi vastvantataḥ saktuprasṛtaṁ pratyavara eva kṣetre pradāpayati antatastiryagyonigate'pi parīttaṁ tacca prāṇibhūte dāpayitvā cānuttarāyāṁ samyaksaṁmbodhau pariṇāmayati| evaṁ tatkuśalamūlaṁ vastuto'pi kṣetrato'pi parīttaṁ tacca pariṇāmanā-vaśenāpramāṇaphalatayāmupanītaṁ bhavati
kathaṁ ca bodhisattvaḥ sattvānāmalpakṛcchreṇa vipulānyapramāṇāni kuśalamūlāni saṁjanayati| iha bodhisattvo mithyā-māsopavāsānaśanādyadhimuktānāṁ sattvānāmāryāṣṭāṅgamupavāsaṁ vyapadiśati| tasmādvicchandayati kṛcchrādaniṣṭaphalādupavāsāt| tasminnakṛcchrasamādāne mahāphale copavāse samādāpayati| tathā ātmaklamathayogamanuyuktānāṁ mokṣakāmānāṁ mithyāprayuktānāṁ [sattvānāṁ] madhyamāṁ pratipadamantadvayavigatāṁ vyapadiśati tasyāṁ cāvatārayati| tathā svargakāmānāṁ [sattvānāṁ] mithyāprayuktānāmagnipraveśātaṭaprapātā'naśanasthānādibhiḥ samyagdhyānaṁ dṛṣṭadharmasukhavihārāya cāyatyāṁ akṛchreṇa sahaiva sukhena saha saumanasyena svargopapattaye vyapadiśati| punarvaidikamantroddeśasvādhyāyaśuddhiniṣṭhāgamanādhimuktān buddhavacanoddeśasvādhyāyakriyāyāmarthacintāyāñca samādāpayati|
punargambhīrāṁstathāgatabhāṣitān śūnyatāpratisaṁyuktāndharmān tathā tathā uttānīkaroti saṁprakāśayati yathā pare śrutvā tīvrañca saṁvegamutpādayanti tīvraṁ ca prasādam| tadekakṣaṇikamapi saṁvegaprasādasahagataṁ cittaṁ vipula [kuśamūla] saṁgrahe saṁkhyāṁ gacchati prāgeva prābandhikam| punarbodhisattvo yāni kānicinmālyāni gandhajātāni ca loke vividhāni pravarāṇi praṇītāni taiḥ prasādasahagatenādhyāśayena buddhadharmasaṁgha[tri] ratnapūjāmadhimucyate parāṁścādhimocayati daśasu dikṣu| punaḥ sarvā diśastenaiva prasādasahagatenādhyāśayena spharitvā sarvāṁ triratnapūjāmabhyanumodate parāṁścābhyanumodayati| punarbuddhānusmṛtiṁ satatasamitaṁ bhāvayati pareṣāñca samādāpayati dharmānusmṛtiṁ saṁghānusmṛtiṁ yāvaddevatānusmṛtim| punarmanojalpaistriratna-namaskriyayā abandhyaṁ kālaṁ karoti kārayati ca| punaḥ sarvasattvānāṁ sarvapuṇyamanumodate anumodayati ca| punaḥ sarvasattvānāṁ vipulakaruṇānupraviṣṭenādhyāśayena sarvaduḥkhamātmani saṁpratīcchati| tatraiva paraṁ samādāpayati| punaratītapratyutpannāni sarva-skhalitāni sarvavyatikramāṁśca kalyāṇena śikṣākāmānugatena cetasā sarvadikṣu buddhānāṁ bhagavatāmantike pratideśayati| tatraiva ca parān samādāpayati| tasyaivamabhīkṣṇaṁ skhalitaṁ pratideśayataḥ sarvakarmāvaraṇebhyo vimokṣo bhavatyalpakṛcchreṇa| punaḥ prabhūtairvicitraiśca nirmāṇaiḥ sarvadikṣu buddhadharmasaṁghādhiṣṭhānaṁ sattvādhiṣṭhānañcāprameyaṁ bodhisattvaḥ ṛddhimāṁścetovaśiprāptaḥ puṇyaparigrahaṁ karoti| punarbodhisattvaḥ maitrīṁ karuṇāṁ muditāmupekṣāṁ bhāvayati| tatraiva ca paraṁ samādāpayati| evaṁ hi bodhisattvo'lpakṛcchreṇa vipulānyaprameyaphalāni kuśalamūlānyabhinirharati samudānayati|
kathañca bodhisattvaḥ pratihatānāñca sattvānāṁ pratighātamapanayati| madhyasthāṁścāvatārayati| avatīrṇāṁśca paripācayati| parikvāṁśca vimocayati| atrāpi bodhisattvasya caturvidhasyāpyasya sattvārthasyābhiniṣpattaye samāsataḥ ṣaḍvidha evopāyo veditavyaḥ| ānulomiko vibandhasthāyī visabhāgāśayaḥ avaṣṭambhajaḥ kṛtaprakṛtikaḥ viśuddhaśca ṣaṣṭha upāyaḥ|
tatrāyaṁ bodhisattvasyānulomika upāyaḥ| iha bodhisattvaḥ pūrvameva tāvad yeṣāṁ sattvānāṁ dharmaṁ deśayitukāmo bhavati teṣāṁ ślakṣṇairmadhuraiḥ kāyavāksamudācārairupapradānānuvṛttisamudācāraiścātmagataṁ teṣāṁ pratighātamapanayati| pratighātamapanīya premagaurava janayati| premagauravaṁ janayitvā dharme'rthitvaṁ janayati| tata eṣāṁ paścāddharmaṁ deśayati| tañca punardharmaṁ yathārhaṁ supraveśaṁ gamakaṁ kālenānupūrvamaviparītamarthopasaṁhitañca deśayati| vimardasahiṣṇuśca bhavati| sattvavinaye paramayā ca kartukāmatayā anukampācittena samanvāgato bhavati| sa ṛddhyā cittādeśanayā yuktarūpayā dharmadeśanayā paraṁ vā'dhyeṣya vicitrairvā prabhūtaiśca nirmitaiḥ sattvānvinayati| saṁkṣiptānāñcārthopasaṁhitānāṁ śāstrāṇāṁ pravistaraṇatayā ativistṛtānāṁ cābhisaṁkṣepaṇatayā tathā uddeśadānena anusmaraṇaparipṛcchādānena dhṛtānāñcodgṛhītānāñca dharmāṇāṁ samyagarthavivaraṇatayā sarvālambanasamādhyavatāramukheṣucānulomikyā avavādānusāsanyā sattvānanugṛhṇāti sattvānāmarthamācarati| ye ca sattvā gambhīrāṇāṁ tathāgatabhāṣitānāṁ śūnyatāpratisaṁyuktānāṁ sūtrāntānāmābhiprāyikaṁ tathāgatānāmarthamavijñāya ye te sūtrāntāḥ niḥsvabhāvatāṁ dharmāṇāmabhivadanti nirvastukatāmanutpannāniruddhatāmā kāśasamatāṁ māyāsvapnopamatāṁ dharmāṇāmabhivadanti teṣāṁ yathāvadarthamavijñāyotrastamānasāḥ tān sūtrāntān sarveṇa sarvaṁ pratikṣipanti naite tathāgatabhāṣitā iti| teṣāmapi sattvānāṁ sa bodhisattvaḥ ānulomikenopāyakauśalyena teṣāṁ sūtrāntānāṁ tathāgatābhiprāyikamarthaṁ yathāvadanulomayati|
tāṁśca sattvān grāhayati| evañca punaranulomayati| yathā neme dharmāḥ sarveṇa sarvaṁ na saṁvidyante api tvabhilāpātmakaḥ svabhāva eṣāṁ nāsti teneme niḥsvabhāvā ityucyante| yadyapyetavabhilāpyavastu vidyate yadāśrityābhilāpāḥ pravartante tadapi yairabhilāpairyat svabhāvamabhilapyate tadapi na tatsvabhāva paramārthataḥ| tasmānnirvastukā ityucyante evañca sati te'bhilāpyāḥ svabhāvā dharmāṇāmādita eva sarveṇa sarvaṁ na saṁvidyante| te kimutpatsyante vā nirotsyante vā tasmādanutpannā aniruddhā ityucyante| tadyathā cākāśe vicitrāṇi prabhūtāni rūpāṇi rūpakarmāṇi copalabhyante| sarveṣāñca teṣāṁ rūpāṇāṁ rūpakarmaṇāṁ cāvakāśaṁ dadāti| tadākāśaṁ gamanāgamanasthānotpatananipatanākuñcanaprasāraṇādīnām| yadā ca punastad rūpaṁ tāni ca rūpakarmāṇyapanītāni bhavanti tadā rūpābhāvamātrātmakameva pariśuddhamākāśaṁ khyāti| evaṁ tasminnākāśasthānīye nirabhilāpye vastuni vividhābhilāpakṛtāḥ saṁjñā vikalpāḥ prapañcasaṁjñānugatāḥ rūpakarmasthānīyāḥ pravartante| sarveṣāñca teṣāmabhilāpakṛtānāṁ saṁjñāvikalpānāṁ prapañcasaṁjñānugatānāṁ citrarūpakarmasthānīyānāṁ tannirabhilāpyaṁ vastvākāśa sthānīyamavakāśaṁ dadāti| yadā ca punarbodhisattvairjñānenāryeṇa te'bhilāpasamutthitā mithyāsaṁjñāvikalpāḥ prapañcasaṁjñānugatāḥ sarveṇa sarvamapanītā bhavanti tadā teṣāṁ bodhisattvānāṁ paramāryāṇāṁ tenāryajñānena tannirabhilāpyaṁ vastu sarvābhilāpyasvabhāvābhāvamātramākāśopamaṁ pariśuddhaṁ khyāti| na ca tasmāt paramanyaṁ svabhāvamasya mṛgayante| tasmāddharmā ākāśa samā ityucyante| tadyathā māyā na ca yathā khyāti tathāsti| na ca punaḥ sarveṇaiva sarvaṁ nāsti tanmāyākṛtam| evaṁ na caite dharmā yathaivābhilāpasaṁstavavaśena khyānti bālānāṁ tathaiva saṁvidyante| na ca punaḥ sarveṇa sarvaṁ na saṁvidyante pāramārthika-nirabhilāpyātmanā| te cānena nayapraveśena na santo nāsanta ityadvayā māyāvat| tasmānmāyopamā ityucyante| evaṁ hi bodhisattvaḥ sarvasmāddharmadhātorna kiñcidutkṣipati na ca kiñcit pratikṣipati nonī-karoti nādhikaṁ karoti na vināśayati| bhūtañca bhūtataḥ prajānāti| tathaiva ca saṁprakāśayati| ayaṁ bodhisattvasyānulomika upāyo veditavyaḥ|
tatra katamo bodhisattvasya vibandhasthāyī upāyaḥ iha bodhisattvo bhojanapānādi-daśa-kāyādipariṣkārārthikānāṁ [sattvānāṁ] vipratibandhenāvatiṣṭhate| sa cenmātṛjñā bhavatheti pitṛjñāḥ śrāmaṇyāḥ brāhmaṇyā vistareṇa pūrvavat yāvatsacecchīlaṁ samādāya vartadhve evamahaṁ yuṣmākaṁ bhojanapānādīn kāyapariṣkārānyāvadarthamanupradāsyāmi| anyathā na dāsyāmīti| tathā kṣetravastugṛhavastvāpaṇavastu-rājyavastu-deśavastu-dhanavastu-dhānyavastu arthikānāṁ tathā śilpakarmasthānavidyārthikānāṁ tathā tena saha sakhyārthikānāmāvāhavivāhārthikānāmābhakṣaṇasaṁbhakṣaṇārthikānāṁ kṛtyasahāyārthikānāñca sattvānāṁ kāryavipratibandhenāvatiṣṭhate| evamahaṁ yuṣmākaṁ vistareṇa yāvatkṛtyeṣu sahāyībhāvaṁ gamiṣyāmi sa cenmātṛjñā bhavatheti pūrvavat| punarbodhisattvaḥ aparādhiṣu duṣiṣvapakāriṣu sattveṣu parairvadhabandhanacchedanatāḍanakutsanatarjanapravāsanāyopātteṣvādhamanabandhana-vikrayāya copātteṣu vipratibandhe nāvatiṣṭhate śaktaḥ pratibalaḥ| sa cenmātṛjñāḥ [pitṛjñā] bhavatheti vistareṇa pūrvavat evamahaṁ bhavato'smādvyasanādvimocayiṣyāmīti| punarbodhisattvo rājacaurodakāgnimanuṣyāmanuṣyājīvikāślokādibhayabhītānāṁ sattvānāṁ vipratibandhenāvatiṣṭhate| sa cenmātṛjñā bhavatheti pūrvavat vistareṇaivamahaṁ bhavato'smādbhayāt paritrāsyāmīti| punarbodhisattvaḥ priyasamāgamakāmānāṁ vāpriyaviyogakāmānāñca sattvānāṁ vipratibandhenāvatiṣṭhate| sa cenmātṛjñā bhavatha vistareṇa pūrvavat evamahaṁ bhavatāṁ priyasamāgamamapriyavinābhāvaṁ copasaṁhariṣyāmīti| punarbodhisattva ābādhikānāṁ sattvānāṁ vyādhitānāṁ vipratibandhenāvatiṣṭhate| sa cenmātṛjñā bhavatha vistareṇa pūrvavat evamahaṁ bhavato'smādvyādhiduḥkhāt parimocayiṣyāmīti| te ca sattvāḥ evaṁ vibandhāvasthitasya bodhisattvasya laghuladhveva tasmin kuśalasamādāne pāpaprahāṇe ca yathākāmaṁ karaṇīyā bhavanti| ayaṁ bodhisattvasya vibandhasthāyī upāya ityucyate|
ye punaḥ sattvā evaṁ vibandhasthāyino bodhisattvasya yathāparikīrtiteṣu vastuṣu na laghu-laghveva yathākāmaṁ pratipadyante teṣāṁ bodhisattvo yathā parikīrtitairvastubhirarthikānāṁ tāni vastūni nānuprayacchati hitakāmatayā| na cādātukāmāśayo bhavati| vyasanasthān bhītānpriyāpriyasaṁyogavisaṁyogakāmān vyādhiduḥkhena ārtān sattvān kañcitkālamadhyupekṣate hitakāmatayā| na copekṣaṇāśayo bhavati nāparitrāṇāśayaḥ| te ca sattvā evaṁ niṣṭhurakarmaṇā pratipadyamānasya bodhisattvasya na tvāśayataḥ apareṇa samayena yathākāmakaraṇīyā bhavanti pāpaprahāṇāya kuśalasamādānāya ca| ye ca sattvā nāpyarthino bodhisattvasya nāpi ca vyasanasthā nāpi vistareṇa yāvadvyādhitāste cāsya saṁstutāḥ sapraṇayāḥ| tānapi bodhisattvastasminneva kuśala-[mūle] samādāpayati yaduta mātṛjñatāyāṁ vistareṇa yāvacchīlasamādānānuvartanāyām| ta evaṁ bodhisattvena samādāpyamānāḥ sa cedvikampanena [na] pratipadyante teṣāṁ bodhisattvaḥ kupitamapyātmānamupadarśayati hitakāmatayā| na cāśayataḥ kupito bhavati| kṛtyeṣu vaimukhyamupadarśayati hitakāmatayā| na cāśayato vimukho bhavati| tadekatvamapyasyānarthaṁ laukikamupasaṁharati hitakāmatayā| na cāśayato'narthakāmo bhavati| visabhāgo'sya bodhisattvasya teṣu [sattveṣu] tasyāśceṣṭāyāḥ sa āśayo bhavati| tena ca tānsattvāṁstasmin pāpaprahāṇe kuśalasamādāne ca sanniyojayati| tasmādayaṁ sattvavinayopāyo bodhisattvasya visabhāgāśaya ityucyate|
tatra katamo bodhisattvasyāvaṣṭambhaja upāyaḥ| iha bodhisattvaḥ svāmibhūto vā rājabhūto vā ādhipatyaprāptaḥ svaṁ vā parijanaṁ sva vā vijitamevaṁ samyak samanuśāsti| yo me kaścitparijane vā vijite vā'mātṛjño bhaviṣyati vistareṇa yāvaddauśīlyaṁ samādāya vartiṣyate tasyāhamucitaṁ vā bhaktācchādanaṁ samucchetsyāmi vārayiṣyāmi vā tāḍayiṣyāmi vā sarvasvena vā viyojayiṣyāmi sarveṇa vā sarva vijitāt pravāsayiṣyāmīti| tatra ca karmaṇi kuśalān dakṣān pauruṣeyānviniyojayati| te ca sattvāstasmānmahato daṇḍakarmaṇo bhītāḥ pāpañca prajahati kuśalañca samādāya vartante| akāmakā api tena balāvaṣṭambhena kuśale sanniyojyante te sattvā anenopāyena| tasmādayamavaṣṭambhaja upāya ityucyate|
tatra katamo bodhisattvasya kṛtapratikṛtika upāyaḥ| saha bodhisattvena yeṣāṁ sattvānāṁ pūrvamevopakāraḥ parīttaḥ prabhūto vā kṛto bhavati dānena vā vyasanaparitrāṇatayā vā bhayaparitrāṇatayā vā priyāpriyasaṁyogavisayogopasaṁharaṇatayā vā vyādhisaśamanatayā vā teṣāṁ kṛtajñānāṁ kṛtavedināṁ pratyupakāra-kāmānāmantikādbodhisattvaḥ kuśalasamādānameva pratikārato yācate saṁpratīcchati| na kiñcidanyallokāmiṣam| evaṁ cāha| ayameva me bhavatāmantikānmahāpratyupakāro bhaviṣyati| sa cedyūyameva mātṛjñā bhavatha pitṛjñā vistareṇa yāvacchīlaṁ samādāya vartadhve kṛtasya pratikṛtaṁ kuśalasamādānaṁ parataḥ pratyāsaṁśate tena copāyena parāṁstatra kuśale samādāpayati| tasmādayamupāyaḥ kṛtipratikṛtika ityucyate|
tatra katamo bodhisattvasya viśuddha upāyaḥ| iha niṣṭhāgamana-bodhisattvabhūmi-sthito bodhisattvaḥ suviśodhitabodhisattvamārgastuṣite devanikāye upapadyate| amuko bodhisattvavastuṣite devanikāye upapannaḥ| sa na cirasyedānīṁ jambūdvīpe anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| taṁ vayamārāgayema na virāgayema| tasya ca bodhisattvasyāntike'smākaṁ janma bhavedityaparimitasattva-samyak-chanda-jananārthaṁ chandabahulīkaraṇārtham| punarbodhisattvastuṣitāddevanikāyāccyutvā ucce vā sammate vā kule upapadyate yaduta rājakule vā purohitakule vā| tathodārān kāmānutsṛjya niṣkrāmati sattvānāṁ bahumānotpādanārtham| punarduṣkaracaryāmabhyupagacchati duṣkaracaryādhimuktānāṁ sattvāna vicchandanārtham| punaranuttarāṁ samyak saṁbodhimabhisaṁbudhyate| tadanyeṣāṁ sattvānāṁ bodhivimuktisāmānyopagamanapariharṣaṇārtham| punaranuttarāṁ samyaksaṁbodhimabhisaṁbudhya brahmādhyeṣaṇāṁ pratīkṣate| na tāvatsattvānāṁ dharmaṁ deśayati| teṣāṁ sattvānāṁ dharmagauravotpādanārtham| nāvaramātrakametaddharmākhyānaṁ bhavati yatredānīṁ brahmā [svayaṁ] dharmadeśanāyai bhagavantamadhyeṣata iti| punarbuddhacakṣuṣā lokaṁ vyavalokāṁ yati| brahmādhyeṣite'nena dharmo deśito brahmagauravāt| paravyāpāritena na tu svena sattveṣu kāruṇyacittena nātmana eva pratirupatāṁ viditveti| tadekatyānāṁ sattvānāmevaṁrūpasya mithyāgrāhasya vipraṇāśārtham| punardharmacakramapravartitapūrvaṁ loke pravartayati| tathā dharmaṁ deśayati| śikṣāpadāni ca prajñapayati| ayamucyate bodhisattvasya viśuddha upāyaḥ| yasmādupāyādanya upāya uttari atikrāntataraśca praṇītataraśca nāsti|
itīdaṁ ṣaḍvidhamupāyakauśalyaṁ bodhisattvānāṁ samāsavyāsanirdeśataḥ pratihatānāṁ sattvānāṁ pratighātāya nayanāya madhyasthānāmavatārāyāvatīrṇānāṁ paripākāya paripakkānāṁ vimocanāya| iti nāstyata uttari nāstyato bhūyaḥ| idaṁ bodhisattvānāmupāyakauśalyam|
tatra katamā bodhisattvānāṁ dhāraṇī| samāsataścaturvidhā draṣṭavyā| dharmadhāraṇī| arthadhāraṇī| mantradhāraṇī| bodhisattvakṣāntilābhāya ca dhāraṇī|
tatra dharmādhāraṇī katamā| iha bodhisattvastadrūpāṁ smṛtiprajñābalādhānatāṁ pratilabhate yathā śrutamātrakeṇaivānāmnātān vacasā'paricitān nāmapadavyañjanakāyasaṁgṛhītānanupūrvacaritānanupūrvasamāyuktān pramāṇān granthānapramāṇaṁ kālaṁ dhārayati|
tatrārthadhāraṇī katamā| pūrvavat| tatrāyaṁ viśeṣaḥ| teṣāmeva dharmāṇāmapramāṇamarthamanāmnātamaparicitaṁ manasā'pramāṇaṁ kālaṁ dhārayati|
tatra mantradhāraṇī katamā| iha bodhisattvastadrūpaṁ samādhivaśitāṁ pratilabhate yathā yāni mantrapadānīti saṁśamanāya sattvānāmadhitiṣṭhanti| tāni siddhāni bhavanti| paramasiddhānyamoghānyenekavidhānāmītīnāṁ saṁśamanāya| iyamucyate bodhisattvasya mantradhāraṇī|
tatra katamā bodhisattvasya bodhisattvakṣāntilābhāya dhāraṇī| iha bodhisattvaḥ svayaṁ pragāḍhahetucaritaḥ prajñāvān praviviktavihārī vācamapyanudīrayan darśanapathamapyanāgacchan kenacit saha tathā mātrābhojī asaṁkīrṇabhojī ekaprakārāśanabhojī pradhyānaparataḥ alpaṁ rātrau svapan bahu jāgran yānīmāni tathāgatabhāṣitāni bodhisattvakṣāntilābhāya mantrapadāni tadyathā iṭi miṭi kiṭibhiḥ kṣāntipadāni svāhā| ityeteṣāṁ mantrapadānāmarthaṁ cintayati tulayatyupaparīkṣate| sa teṣāṁ mantrapadānāmevaṁ samyak pratipanna evamarthaṁ svayamevāśrutvā kutaścit pratividhyati| tad yathā nāstyeṣāṁ mantrapadānāṁ kācidarthapariniṣpattiḥ nirarthā evaite| ayameva caiṣāmartho yaduta nirarthatā| tasmācca paraṁ punaraparamarthaṁ na samanveṣate| iyatā tena teṣāṁ mantrapadānāmarthaḥ supratividdho bhavati| sa teṣāṁ mantrapadānāmarthaṁ samyak pratividhya tenaivārthānusāreṇa sarvadharmāṇāmatyarthaṁ samyak pratividhyati svayamevāśrutvā parataḥ| evañca punararthaṁ pratividhyati| sarvābhilāpaiḥ sarvadharmāṇāṁ svabhāvārthāpariniṣpattiḥ| yā punareṣāṁ nirabhilāpyasvabhāvatā ayamevaiṣāṁ svabhāvārthaḥ| sa evaṁ sarvadharmāṇāṁ svabhāvārthaṁ samyak pratividhya tasmātparamarthaṁ na samanveṣate| udārañca tasyārthasya prativedhāt prītiprāmodyaṁ pratilabhate| tena bodhisattvena pratilabdhā tāni dhāraṇīpadānyadhiṣṭhāya bodhisattvakṣāntirvaktavyā| tasyāśca lābhāt sa bodhisattvo na cirasyedānīmadhyāśayaviśuddhiṁ pratilabhate| adhimātrāyāmadhimutticaryābhūmikṣāntau vartate| iyaṁ bodhisattvasya bodhisattvakṣāntilābhāya dhāraṇī veditavyā|
tatra dharmadhāraṇīmarthadhāraṇīñca bodhisattvaḥ prathamasya kalpāsaṁkhyeyasyātyayācchuddhādhyāśayabhūmipraviṣṭo labhate niyatāṁ sthirāmudārāñca| tataḥ punararvāg labhate praṇidhānavaśena vā dhyānasanniśrayeṇa vā natu niyatāṁ na sthirāṁ nodārām| yathādharmārthadhāraṇī evaṁ mantradhāraṇī veditavyā| bodhisattvakṣāntilābhāya tu dhāraṇī yathaiva vyākhyātā tathaiva labhyate|
etāḥ punaḥ sarvā dhāraṇīrbodhisattvaścaturbhiguṇairyukto labhate nānyatamavikalaḥ| katamaiścaturbhiḥ| kāmeṣvanadhvavasito bhavati parasamucchrayeṣvīryāṁ notpādayati| anīrṣurbhavati sarva-yācita-pradaśca bhavatyananutāpyadāyī| dharmārāmaśca bhavati dharmarato bodhisattvapiṭakamārabhya piṭakamātṛkāṁ vā
tatra katamadbodhisattvasya bodhisattvapraṇidhānam| tat samāsataḥ pañcavidhaṁ draṣṭavyam| cittotpādapraṇidhānaṁ upapattipraṇidhānaṁ gocarapraṇidhānaṁ samyakpraṇidhānaṁ mahāpraṇidhānañca|
tatra prathamacittotpādo bodhisattvasyānuttarāyāṁ samyaksaṁbodhau cittotpādapraṇidhānamityucyate|
āyatyāṁ sattvārthānukūlāsu sugatyupapattiṣu praṇidhānaṁ bodhisattvasyopapattipraṇidhānamityucyate|
samyagdharmapravicayapraṇidhānaṁ apramāṇādikuśaladharmabhāvanā-viṣaya-praṇidhānañca bodhisattvasya gocarapraṇidhānamityucyate|
āyatyāṁ sarvabodhisattvakuśalasaṁgrahāya sarvaguṇasaṁgrahāya ca samāsato vyāsato vā praṇidhānaṁ bodhisattvasya samyak praṇidhānamityucyate|
mahāpraṇidhānaṁ punarbodhisattvasattvasyāsmādeva samyakpraṇidhānādveditavyam| tat punardaśaviṁdham| āyatyāṁ sarvākārāprameya-tathāgata-pūjopasthānatāyai prathamaṁ praṇidhāna bodhisattvasya mahāpraṇidhānamityucyate| buddhānāṁ ca bhagavatāṁ saddharma-parigrahārakṣaṇatāyai dharmanetrīsandhāraṇāya mahāpraṇidhānam| tuṣitabhavanavāsamupādāya purvavadyāvat parinirvāṇāya mahāpraṇidhānam| bodhisattva-sarvākārasamyakcaryācaraṇatāyai mahāpraṇidhānam| sarvasattvaparipākāya mahāpraṇidhānam| sarvalokadhātusandarśanāya mahāpraṇidhānam| buddhakṣetrapariśodhanāya mahāpraṇidhānam| sarvabodhisattvaikāśayaprayogatāyai mahāyānāvataraṇatāyai mahāpraṇidhānam| abandhyasarva-samyakprayogatāyai mahāpraṇidhānam| anuttarasamyaksaṁbodhyabhisaṁbodhāya mahāpraṇidhānam|
tatra katamo bodhisattvasya śūnyatāsamādhiḥ| iha bodhisattvasya sarvābhilāṣātmakena svabhāvena virahitaṁ nirabhilāpyasvabhāvaṁ vastu paśyataḥ yā cittasya sthitiḥ| ayamasyocyate śūnyatāsamādhiḥ|
apraṇihitaḥ samādhiḥ katamaḥ| iha bodhisattvasya tadeva nirabhilāpyasvabhāvaṁ vastu mithyāvikalpasamutthāpitena kleśena duḥkhena ca parigṛhītatvādanekadoṣaduṣṭaṁ samanupaśyato yā āyatyāṁ tatrāpraṇidhānapūrvikā cittasthitiḥ| ayamasyāpraṇihitaḥ samādhirityucyate|
animittaḥ samādhiḥ katamaḥ| iha bodhisattvasya tadeva nirabhilāpyasvabhāvaṁ vastu sarvavikalpaprapañca nimittānyapanīya yathābhūtaṁ śāntato manasi kurvato yā cittasthitiḥ| ayamasyocyate animittaḥ samādhiḥ| kasmātpunareṣāmeva trayāṇāṁ samādhīnāṁ prajñaptirbhavati| nāta uttari nāto bhūyaḥ dvayamidaṁ saccāsacca| tatra saṁskṛtamasaskṛtañca sat asadātmā vātmīyaṁ vā| tatraḥ saṁskṛte satyapraṇidhānataḥ prātikūlyato'praṇihitasamādhivyavasthānam| asaṁskṛte punarnirvāṇe praṇidhānataḥ samyagabhiratigrahaṇato nirnimittasamādhivyavasthānam| yat punaretadasadeva vastu tatra bodhisattvena na praṇidhānaṁ nāpraṇidhānaṁ karaṇīyam| api tu tadasadasadityeva yathābhūtaṁ draṣṭavyam| tacca darśanamadhikṛtya śūnyatāsamādhivyavasthānaṁ veditavyam| evaṁ hi bodhisattva eṣu triṣu samādhiṣu yogaṁ karoti| evaṁ ca vyavasthānaṁ yathābhūtaṁ prajānāti| tadanyākārānapi trīnsamādhīnyathābhūta-vyavasthāna-nayapraveśena bhāvanā-nayapraveśena ca yathābhūtaṁ prajānāti yeṣu śrāvakāḥ śikṣante samudāgacchati ca|
catvārīmāni dharmoddānāni yāni buddhāśca bodhisattvāśca sattvānāṁ viśuddhaye deśayanti| katamāni catvāri| anityāḥ sarvasaṁskārā iti dharmoddānam| duḥkhāḥ sarvasaṁskārā iti dharmoddānam| anātmānaḥ sarvadharmā iti dharmoddānam| śāntaṁ nirvāṇamiti dharmoddānam| etat pratisaṁyuktārtha yadbhūyasā dharmamudīrayanti buddhabodhisattvāḥ sattvānām| tasmādetāni dharmoddānānītyucyante| paurāṇeśca śāntamānasairmunibhiruditoditatvānnityakālamuddānānītyucyante| mahodayagāminī bhavāgrordhvaṁgāminī caiṣā pratipat tasmāduddānānītyucyante|
kathaṁ ca bodhisattvaḥ sarvasaṁskārānanityataḥ samanupaśyati| iha bodhisattvaḥ sarvasaṁskārāṇāmabhilāpyasvabhāvaṁ nityakālameva nāstītyupalabhyānityataḥ sarvasaṁskārān paśyati| punaravijñātasya bhūtatastasyaiva nirabhilāpyasya vastunaḥ aparijñānahetukamudayavyayamupalabhyatān nirabhilāpyasvabhāvān sarvasaṁskārānanityataḥ samanupaśyati| so'tītān saṁskārānutpannaniruddhānsamanupaśyati| teṣāṁ naiva hetumupalabhate nāpi svabhāvam| tasmātteṣāṁ naiva hetuto naiva svabhāvato vidyamānatāṁ samanupaśyati| pratyutpannāniruddhānsamanupaśyati| teṣāṁ hetuṁ nopalabhate dattaphalatvāt| svabhāvaṁ punarupalabhate aniruddhatvāt| tasmātteṣāṁ svabhāvato vidyamānatāṁ samanupaśyati no tu hetutaḥ| anāgatān saṁskārānanutpannāniruddhān paśyati| teṣāṁ hetumupalabhate adattaphalatvāt| no tu svabhāvamanutpannatvāt| tasmātteṣāṁ bodhisattvo hetuto vidyamānatāṁ paśyati no tu svabhāvataḥ| sa eva triṣvadhvasvavyavacchinnāṁ saṁskāra-santatiṁ pravartamānāṁ dṛṣṭvā ekaikasmin saṁskārakṣaṇe trīṇi saṁskṛtasya saṁskṛtalakṣaṇāni paśyati| kṣaṇādurkṣvaṁ caturthaṁ saṁskṛtalakṣaṇaṁ samanupaśyati| tatra pūrvasaṁskārakṣaṇe svabhāvavināśānantara yo'pūrvasaṁskārakṣaṇasvabhāvaprādurbhāvaḥ sā jātiriti paśyati| utpannasya yastatkālāvipraṇāśaḥ sā sthitiriti paśyati| taṁ pūrvaniruddhaṁ saṁskārajñaṇasvabhāvamapekṣya tasyotpannasya yadanyatvamanyathātvaṁ vā sā jareti paśyati| tasmājjātikṣaṇādūrdhvaṁ tasyaivotpannasya saṁskārakṣaṇasya yaḥ svabhāvavināśaḥ sa vyaya iti paśyati| sa yatsvabhāvameva tamutpannaṁ saṁskārakṣaṇaṁ samanupaśyati| tatsvabhāvāneva tasya jātiṁ sthitiṁ jarāṁ ca| [na] paśyati tadanyasvabhāvān|
tasmācca kṣaṇādūrdhvaṁ ca eva tasya saṁskārakṣaṇa [svabhāva] syāpagamaḥ sa eva teṣāṁ jātyādīnāmiti yathābhūtaṁ paśyati tānyetāni catvāryaṣi saṁskṛtalakṣaṇānyabhisamasya saṁskārāṇāṁ samāsato dvayāvasthā-prabhāvitāni| bhāvaprabhāvitānyabhāvaprabhāvitāni ca| tatra bhagavatā yo bhāvastadekaṁ saṁskṛtalakṣaṇaṁ vyavasthāpitam| yastvabhāvastat dvitīyaṁ saṁskṛtalakṣaṇaṁ vyavasthāpitam| sa ca bhāvasteṣāṁ saṁskārāṇāṁ sthityanyathātvaprabhāvita iti kṛtvā tṛtīyaṁ saṁskṛtalakṣaṇaṁ vyavasthāpitam| tatra bodhisattvaḥ saṁskāramātraṁ sthāpayitvā na tasya jātiṁ na sthitiṁ na jarāṁ nānityatāṁ sarvakālaṁ dravyasvabhāvapariniṣpattitaḥ paśyati| tatkasya hetoḥ| saṁskāramātraṁ sa utpadyamānamupalabhate| nāsyānyāṁ jātiṁ na sthitiṁ na jarāṁ nānityatām| saṁskāramātrameva ca jāyamānaṁ tiṣṭhantaṁ jīryamāṇaṁ vinaśyamānamupalabhate| na tasyānyāṁ jātiṁ sthitiṁ jarāmanityatāñca| yuktyāpi bodhisattvo vimṛśannetān jātyādīn dravyato nopalabhate| evañca punarvimṛśannopalabhate| sa cedrūpādisaṁskāravinirmuktaḥ anyo jātidharmaḥ syāt sa yathaiva rūpādikaḥ saṁskāraḥ svātmanotpadyate| tathaiva so'pyutpadyeta| evaṁ sati dve janmanī syātām yacca saṁskāra-janma yacca jāti-janma tatra tatsaṁskārajanma tasmājjātijanmanaḥ ananyadeva vā syāt| [anyadeva vā|] yadi tāvadananyadevaṁ satyapārthikā jātidravyakalpanā| anyā jātirdravyato'stītiṁ na yujyate| atha ca punaranyadevaṁ sati saṁskāra-janma jātirna bhavati| saṁskāra-janma jātiriti na yujyate| yathā jātirevaṁ sthitirjarā vināśaśca vistareṇa veditavyaḥ| sa cedvināśo nāma svabhāvato dharmaḥ pariniṣpannaḥ syāt so'pyutpadyeta nirudhyeta vā| yadā ca vināśa utpannaḥ syāttadā sarvasaṁskārairniruddhairbhavitavyaṁ syāt| evaṁ satyalpakṛcchreṇa nirodhasamāpannasyeva cittacaitasikānāṁ dharmāṇāmapravṛttiḥ syāt| tasya ca punarvināśasya nirodhāt niruddhairapi taiḥ saṁskāraiḥ punareva bhavitavyaṁ syāt vināśa eṣāṁ nāstīti kṛtvā| ato vināśa utpadyate nirudhyate ceti na yujyate| na ca punaḥ kulaputrasya vā kuladuhiturvā sarvakālāstitāñca dravyasatāṁ svabhāvapariniṣpatiñca prajñapti satāṁ paśyato nirvidvirāgo vimuktiśca yujyate| ato viparyayeṇa tu yujyate| ityebhirākārairbodhisattvaḥ sarvasaṁskārā anityā iti yathābhūtaṁ prajānāti|
tān punareva anityān saṁskārān prabandhena vartamānādbodhisattvaḥ triḥprakārāyā duḥkhatāyāḥ sanniśrayabhāvena paśyati saṁskāraduḥkhatāyāḥ vipariṇāmaduḥkhatāyāḥ duḥkhaduḥkhatāyāśca| evaṁ hi bodhisattvaḥ sarvasaṁskārā duḥkhā iti yathābhūtaṁ prajānāti|
punaḥ sarvadharmāṇāṁ bodhisattvaḥ saṁskṛtāsaṁskṛtānāṁ dvividhaṁ nairātmyaṁ yathābhūtaṁ prajānāti| pudgalanairātmyaṁ dharmanairātmyaṁ ca| tatredaṁ pudgalanairātmyam| yannaivate vidyamānā dharmāḥ pudgalāḥ| nāpi vidyamānadharmavinirmukto'nyaḥ pudgalo vidyate| tatredaṁ dharmanairātmyam| yatsarveṣvabhilāpyeṣu vastuṣu sarvābhilāpasvabhāvo dharmo na saṁvidyate| evaṁ hi bodhisattvaḥ sarvadharmā anātmāna iti yathābhūtaṁ prajānāti|
yaḥ punareṣāmeva saṁskārāṇāṁ pūrvaṁ hetusamucchinnānāṁ paścādaśeṣoparamastadanyeṣāñcātyantamanabhinirvṛttiraprādurbhāvaḥ| idamucyate nirvāṇam| tacca śāntaṁ kleśopaśamāt duḥkhopaśamācca veditavyam| evaṁ ca tāvadanadhyāśayaśuddho bodhisattvaḥ adṛṣṭasatyo vā śrāvakāyānīyo nirvāṇamadhimukto bhavati| evañcābhivadati-śāntaṁ nirvāṇamiti| na cāsya tasminnirvāṇe yathābhūtāvagamo yathāvajjñānadarśanaṁ pravartate| asti tveṣa yoniśo manaskāraḥ| tadyathā rājaputro vā gṛhapatiputro vā rājñā gṛhapatinā vā'ntargṛhe saṁvardhitaḥ syāt tasya ca daharasyaiva kumārabhūtasya tena rājñā gṛhapatinā vā kṛtrimakā mṛgarathakā vā go-aśvarathakā vā hastirathakā vā upasaṁhṛtā bhaveyuḥ| sa ca rājaputro vā gṛhapatiputro vā taiḥ krīḍan ramamāṇaḥ paricārayaṁsteṣveva kṛtrimeṣu mṛgeṣu mṛgasaṁjñī syāt kṛtrimeṣu go'śveṣu hastiṣu hastisaṁjñī syāt| athaikadā sa rājā vā gṛhapatirvā svasya putrasya vṛddheranvayādindriyāṇāṁ paripākādbhūtānāṁ mṛgāṇāṁ varṇaṁ bhāṣeta| bhūtānāṁ yāvaddhastināṁ varṇaṁ bhāṣeta| tasya punā rājaputrasya [vā] gṛhapatiputrasya vā ta varṇavādaṁ śrutvā evaṁ syāt| eṣāmayaṁ rājā gṛhapatirvā asmākaṁ mṛgarathakānāṁ yāvaddhastirathakānāṁ vā varṇaṁ bhāṣata iti| athāpareṇa samayena sa rājā gahapatirvā svaṁ putraṁ bahirāgārānnivīṣya bhūtāneva mṛgāṁstasmai upadarśayedbhūtāneva yāvaddhastina upadarśayet| tasya tān dṛṣṭvā tasminsamaye pratyātmaṁ pratyavagamo yathābhūta utpadyeta|
ime te bhūtārthikā mṛgarathakā vistareṇa yāvaddhastirathakā yeṣāmasmākaṁ pitā dīrgharātraṁ varṇaṁ bhāṣitavānasmākameva tvayathābhūte arthe tat pratirūpamātrake tatpratibimbapratibhāsamātrake adhimokṣaḥ pravṛtta iti| tena pūrvakeṇādhimokṣeṇāritīyeran| evameva saṁsārāntargṛhasaṁvṛddhānāmaśuddhāśayānāṁ bodhisattvānāmadṛṣṭasatyānāñca śrāvakāṇāṁ putrasthānīyānāṁ pitṛkalpairbuddhairbodhisattvaiśca mahābhūmipraviṣṭairnirvāṇapratyakṣadarśibhisteṣāṁ bodhisattvānāṁ śrāvakāṇāñca purastānnirvāṇasya yathādṛṣṭasya varṇo bhāṣitaḥ| taiśca tannirvāṇaṁ guṇato ghoṣamātrānusariṇyā buddhyā dīrgharātramadhimuktam| yadā punasteṣāṁ saṁbhāraparipākavṛddheranvayāt śraddhāśayānāñca bodhisattvānāṁ dṛṣṭasatyānāñca śrāvakāṇāṁ nirvāṇe pratyakṣaṁ jñānadarśanamutpadyate| tadā teṣāmapi yathābhūtaḥ pratyavagama utpadyate| idaṁ tannirvāṇaṁ sarvaśrāvakapratyekabuddhānāṁ yasya buddhabodhisattvairvarṇā bhāṣitaḥ| asmābhistu pūrvabālaprajñatayā na yathābhūtamadhimuktam| asti tu tadasya pratirūpakam|
asti pratibhāsamātrakam| te tena pūrvakeṇādhimokṣeṇa ritīyante paścimakaṁ yathābhūtādhimokṣaṁ niśritya| tadyathā kiñcidvyādhitaṁ puruṣaṁ kaścinmahāvaidyastasya prapyupasthitasya vyādheḥ praśamāyānulomikairbhaiṣajyairūpatiṣṭhet| sa ca vyādhitapuruṣo dīrghakālapratiniṣevaṇātteṣāṁ bhaiṣajyānāṁ tadadhimukta eva bhavet tadārāmaḥ| teṣveva sāradarśī bhavet| atha tasyaiva vyādhitapuruṣasya sa ca pūrvako vyādhistayā bhaiṣajyāsevayā vyupaśāmyedanyaścāpūrvo vyādhiranyabhaiṣajyasādhyaḥ prādurbhavet| atha sa mahāvaidyaḥ pūrvakasya ca vyādheḥ praśamaṁ paścimakasya cotpādamanyabhaiṣajyasādhyaṁ viditvā tañca pūrvakaṁ bhaiṣajyaprayogaṁ pratikṣipedanyaṁ cānulomikaṁ vyapadiśed bhaiṣajyam| sa bālo vyādhita puruṣaḥ pūrvabhaiṣajyādhimuktasteṣveva pathyasaṁjñī yenaiva mahāvaidyena tāni pūrvapaścimāni bhaiṣajyāni vyapadiṣṭāni| evamapyucyamānastena saṁmukhamapathyānyetāni pūrvakāṇi bhaiṣajyāni paścime vyādhāviti saṁpratyayena na gacchannāṣya vacanamabhiśraddhavyādevameva tadupamāste bālā bodhisattvāḥ śrāvakāśca veditavyāḥ| ye vyādhitapuruṣā eva kleśagrastā mahāvaidyasya tathāgatasyottarāduttaratarāmuttamatamāmuttānāduttānatarāṁ gambhīrād gambhīratarāṁ gambhīratamāṁ hīnādudārāmudāratarāmudāratamāṁ dharmadeśanāṁ samyagvyapadeśamavavādānuśāsanīṁ nāvataranti nādhimucyante na pratipadyante dharmasyānudharmam| tatra śrāddho bodhisattvaḥ śrāvako vā na kasmiṁścittathāgatabhāṣite vimatisandehamutpādayati| sa punaḥ sarvāṅgapariṣkārasusamāyuktamivājanyarathaṁ taṁ tathāgatabhāṣitaṁ dharmarathamabhirūhya kuśala iva sārathiryāvatī tena bhūmirgantavyā bhavatyanuprāptavyā tāṁ laghuladhveva gantā bhavatyadhandhāyamānaḥ|
iti bodhisattvabhūmāvādhāre yogasthāne saptadaśamaṁ bodhipakṣyapaṭalam|
bodhisattvaguṇapaṭalam
uddānam|
āścaryaṁ cāpyanāścaryaṁ samacittopakāritā|
pratikārastathā śāsti syādabandhyaprayogatā||
pañceme bodhisattvāsyāścaryādbhūtā dharmā anuttare samyaksaṁbodhiyāne śikṣamāṇasya veditavyāḥ| katame pañca| niṣkāraṇavatsalatā sarvasattveṣu| sattvānāmevārthāya saṁsāre'prameyaduḥkhasahiṣṇutā| bahukleśānāṁ durvineyānāṁ ca sattvānāṁ vinayopāyajñatā| paramadurvijñānatattvārthānupraveśaḥ| acintyaprabhāvatā ca| ime pañca bodhisattvānāmāścaryādbhutā dharmā asādhāraṇastadanyaiḥ sarvasattvaiḥ|
pañcemāni bodhisattvasyānāścaryāṇi yaiḥ samanvāgato bodhisattvaḥ anāścaryādbhutadharmasamanvāgata ityucyate| katamāni pañca| yad bodhisattvaḥ parahitahetukena duḥkhena sukhātmaka eva san kṛtsnaṁ parahitahetukaṁ duḥkhamabhyupagacchati| idaṁ bodhisattvasya prathamamanāścaryaṁ yena samanvāgato bodhisattvaḥ anāścaryādbhutadharmasamanvāgata ityucyate| punaraparaṁ yad bodhisattvaḥ saṁsāradoṣajño nirvāṇaguṇajña eva ca san sattvapariśuddhipriyastenaiva ca sukhātmakaḥ sattvapariśuddhimevādhipatiṁ kṛtvā saṁsāramabhyupagacchati| idaṁ bodhisattvasya dvitīyamanāścaryaṁ pūrvavat| punaraparaṁ yad bodhisattvastūṣṇīṁbhāva-sukharasajña eva san sattvapariśuddhipriyastenaiva ca sukhātmakaṁ sattvapariśuddhimevādhipatiṁ kṛtvā sattvānāṁ dharmedeśanāyai prayujyate| idaṁ bodhisattvasya tṛtīyamanāścaryaṁ pūrvavat| punaraparaṁ yad bodhisattvaḥ [ṣaṭ] pāramitopacitaṁ kuśalamūlaṁ sattvapariśuddhipriyastenaiva ca sukhātmakaḥ sattvapariśuddhimevādhipatiṁ kṛtvā sarvasattvānāmāśayataḥ samutsṛjati| na ca punastasya samutsargasya vipākenārthī bhavati| idaṁ bodhisattvasya caturthamanāśvaryaṁ pūrvavat| punaraparaṁ yad bodhisattvaḥ parakāryasvakārya iva sarvaparakāryārthakriyāsu saṁdṛśyate| idaṁ bodhisattvasya pañcamamanāścaryaṁ yena samanvāgato bodhisattvaḥ anāścaryādbhutadharmasamanvāgata ityucyate|
pañcabhirākārairbodhisattvaḥ sarvasattveṣu samacitto veditavyaḥ| katamaiḥ pañcabhiḥ| prathamena bodhāya cittotpāda-praṇidhānena| tathā hi bodhisattvaḥ sarvasattvānāmarthe samaṁ taccittamutpādayati| anukampāsahagatena cittena samacitto bhavati| bodhisattvaḥ sarvasattveṣu ekaputraka iva premasahagatena cittena samacitto bhavati| bodhisattvaḥ sarvasattveṣu ekaputraka eva premasahagatena cittena samacitto bhavati| bodhisattvaḥ sarvasattveṣu pratītyasamutpanneṣu ca [sarva] saṁskāreṣu sattvasaṁjñeti viditvā bodhisattvo yā ekasya sattvasya dharmatā sā sarveṣāmiti dharmasamatānugatena cetasā sarvasattveṣu samacitto viharati| yathā caikasya sattvasyārthamācarati tathā sarveṣām| evaṁ hi bodhisattvaḥ sarvārthakriyāsahagatena cetasā sarvasattveṣu smacitto viharati| ebhiḥ pañcabhirākārairbodhisattvaḥ sattveṣu samacitto bhavati|
pañcabhirākārairbodhisattvānāṁ sattveṣu sarvopakārakriyā veditavyā| katamaiḥ pañcabhiḥ| samyagājīvavyapadeśopasaṁhāreṇa| vilomeṣu ca kṛtyeṣvarthopasaṁhiteṣvanulomopadeśopasaṁhāreṇa| anāthānāṁ ca duḥkhitānāṁ kṛpaṇānāmapratiśaraṇānāṁ sanāthakriyayā| sugatigamanāya mārgavyapadeśopasaṁhāreṇa yānatrayavyapadeśopasaṁhāreṇa ca|
pañcabhirākāraiḥ sattvā upakāriṇo bodhisattvasya pratyupakāreṇa pratyupasthito bhavanti| katamaiḥ pañcabhiḥ| ātmānaṁ guṇaiḥ saṁyojayanti paraguṇādhānāya prayuktāro bhavanti| anātheṣu duḥkhiteṣu kṛpaṇeṣvapratiśaraṇeṣu sattveṣu sānāthyaṁ kurvanti| tathāgatān pūjayanti| tathāgatābhāṣitañca dharmamukhena vā lekhayitvā vā dhārayanti tañca pūjayanti|
pañcemāni sthānāni bodhisattvena nityamevamāśaṁsitavyāni bhavanti| katamāni pañca| buddhotpādārāgaṇatā| teṣāmeva ca buddhānāmantikāt ṣaṭe pāramitā-bodhisattvapiṭakaśravaṇam| sarvākārasattvaparipācanapratiabalatā| anuttarasamyaksaṁbodhiprāptiḥ| abhisaṁbodheśca śrāvakasāmagrī|
pañcabhiḥ kāraṇaiḥ bodhisattvasya sattveṣvvabandhyo'rthakriyā-prayogo bhavati| katamaiḥ pañcabhiḥ| iha bodhisattva ādita eva sattveṣu hitasukhaiṣī bhavati| tacca hitasukhaṁ yathābhūtaṁ prajānāti| aviparyastabuddhirbhavati| iti sarvaṁ pūrvavad veditavyaṁ yadyathā pūjāsevā'pramāṇapaṭale|
uddānam|
samyak prayogo hāniśca viśeṣagamanaṁ tathā|
pratirūpāśca bhūtāśca guṇā vinayanaṁ tathā||
pañcabhiḥ prayogairbodhisattvasya sarvasamyaksaṁprayoga saṁgraho veditavyaḥ katamaiḥ pañcabhiḥ| anurakṣaṇā-prayogeṇa| anavadyaprayogeṇa pratisaṁkhyānabalaprayogeṇa| adhyāśayaśuddhiprayogeṇa| niyatapatitaprayogeṇa ca|
tatra bodhisattvo'nurakṣaṇā prayogeṇa medhāṁ rakṣati yena sahajena jñānena dharmān laghuladhvevodgṛhṇāti| smṛtiṁ rakṣati yayā smṛtyā udgṛhītān dharmān dhārayati| jñānamārakṣati yena jñānena dhṛtānāṁ dharmāṇāmarthamupaparīkṣate| samyak prajñayā pratividhyati medhāsmṛtibuddhihānabhāgīyanidānaparivarjanatayā sthitivṛddhibhāgīyanidānapratiniṣevaṇatayā ca| svacittamārakṣati indriyāṇāṁ guptadvāratayā| paracittamārakṣati samyakparicittānuvartanatayā| tatra bodhisattvasyānavadyaprayogo yaḥ kuśaleṣu dharmeṣvaviparītaścottaptaścāpramāṇaśca satataśca bodhipariṇāmitaśca| pratisaṁkhyānabalaprayogaḥ punarasya sarvasyāmadhimukticaryābhūmau draṣṭavyaḥ| [ śuddhādhyāśayaprayogaḥ] śuddhādhyāśayabhūmau caryā pratipattibhūmau ca draṣṭavyaḥ| niyatipatitaprayogo niyatāyāṁ bhūmau niṣṭhāgamanabhūmau ca draṣṭavyaḥ| ivamebhiḥ pañcabhiḥ prayogairbodhisattvasya sarvasamyakprayogasaṁgraho bhavati|
pañceme bodhisattvasya hānabhāgīyā dharmā veditavyāḥ| katame pañca| agauravatā dharme dharmabhāṇake ca| pramādakausīdyam| kleśa-āsevā'dhivāsanatā| duścarita-āsevā'dhivāsanatā| tadanyaiśca bodhisattvaiḥ saha paritulanābhimānatā dharmaviparyāsābhimānatā ca|
pañceme bodhisattvasya dharmā viśeṣabhāgīyā veditavyāḥ| te punareṣāmeva pañcānāṁ kṛṣṇapakṣyāṇāṁ dharmāṇāṁ yathākramaṁ viparyayeṇa veditavyāḥ|
pañceme bodhisattvānāṁ guṇapratirūpakaḥ bodhisattvadoṣā veditavyāḥ| katame pañca| raudraduḥśīleṣu sattveṣu tato nidānamapakārakriyā| kuhakasyeryāpathasampattikralpanā| lokāyatairmantraistīrthikaśāstrapravisaṁyuttairjñātra pratilambhaḥ paṇḍitasaṁkhyā-gamanatā ca| sāvadyasya ca dānādikasya kuśalasyādhyācāraḥ| saddharmapratirūpakāṇāṁ ca| rocanā deśanā vyavasthāpanā|
pañceme bodhisattvasya bhūtā bodhisattvaguṇā veditavyāḥ| katame pañca| raudraduḥśīleṣu sattveṣu viśeṣeṇa kāruṇyacittatā| prakṛtyā īryāpathasaṁpannatā| tathāgatapraṇītenāgamādhigamena jñātrapratilambhaḥ| paṇḍitasaṁkhyāgamanatā ca| anavadyasya ca dānādikasya kuśalasya kriyā| saddharmasya ca prakāśanā saddharmapratirūpakāṇāṁ ca pratikṣepaṇatā|
daśasu sthāneṣu samāsato bodhisattvā vineyān sattvān samyageva vinayanti| katameṣu daśasu| duścaritaviveke [kāmaviveke]| āpattyana dhyācāravyutthāne| indriyairguptadvāratāyām| saṁprājanavihāritāyām| saṁsargaviveke praviviktasyāsadvitarkaṁviveke| āvaraṇaviveke| kleśaparyavasthānaviveke| kleśapakṣadauṣṭhulyaviveke ca|
uddānam|
vyākṛtirniyatau pāto hyavaśyakaraṇīyatā|
sātatyakaraṇīyañca prādhānyaṁ paścimaṁ bhavet||
ṣaḍbhirākāraiḥ samāsatastathāgatā bodhisattvamanuttarāyāṁ samyaksaṁbodhau vyākurvanti| katamaiḥ ṣaḍbhiḥ| gotrasthamanutpāditacittam| tathotpāditaṁ cittam sammukhāvasthitam| viparokṣāvasthitam| parimitaṁ kālamiyatā kālenānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyata iti| aparimitakālaṁ vyākurvanti na tu kālaniyama kurvanti|
traya ime bodhisattvasya niyatipātāḥ| katame trayaḥ| gotrastha eva bodhisattvo niyatipatita ityucyate| tatkasya hetoḥ| bhavyo'sau pratyayānāsādya niyatamanuttarāṁ samyaksaṁbodhimabhisaṁboddhum| punarekatyo bodhisattvo niyataṁ cittamutpādayatyanuttarāyāṁ samyaksaṁbodhau na punastāvatpratyudāvartayati yāvadanuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| punarbodhisattvo vaśitāprāptaḥ sarvāṁ sattvārthacaryāṁ yathecchati yathārabhate tathaivābandhyāṁ karoti| ta ete trayo niyatipātā bhavanti| gotrasthaniyatipātaḥ| cittotpādaniyatipātaḥ| abandhya-caryā-niyatipātaśca| tatra paścimaṁ niyatipātamārabhya tathāgatā niyatipatitaṁ bodhisattvaṁ vyākurvāṇā vyākurvanti|
pañcemāni sthānāni bodhisattvasyāvaśyakaraṇīyāni bhavanti yānyakṛtvā bodhisattvaḥ abhavyo bhavatyanuttarāṁ samyaksaṁbodhimabhisaṁboddhum| katamāni pañca| prathamaścittotpādaḥ| sattveṣvanukampā| uttaptavīryam| sarvavidyāsthāneṣu yogyatā| akhedaśca|
pañcemāni bodhisattvasya sthānāni sātatyakaraṇīyāni| katamāni pañca| apramādo bodhisattvasya sātatyakaraṇīyaḥ| anātheṣu sattveṣu [duḥkhiteṣu ca] apratiśaraṇeṣu sanāthakriyā| tathāgatapūjā skhalitaparijñānam| sarvakriyācāravihāramanasikāreṣu bodhicittapūrvaṅgamatā bodhisattvasya pañcamaṁ sātatyakaraṇīyam|
daśeme dharmā bodhisattvānāṁ pradhānasammatā yān bodhisattvā agrato dhārayantyagryaprajñaptiṣu ca prajñapayanti| katame daśa| bodhisattvagotraṁ sarvagotrāṇāṁ pradhānam| prathamaścittotpādaḥ sarvasamyak praṇidhānānaṁ pradhānam| vīryaṁ ca prajñā ca sarvapāramitānāṁ pradhānam| priyavāditā sarvasaṁgrahavastūnāṁ pradhānam| tathāgataḥ sarvasattvānāṁ pradhānam| karūṇā'pramāṇānāṁ pradhānam| caturthaṁ dhyānaṁ [ sarvadhyānānāṁ pradhānam|] trayāṇāṁ samādhīnāṁ śūnyatāsamādhiḥ pradhānam| sarvasamāpattīnāṁ nirodhasamāpattiḥ pradhānam| sarvopāyakauśalyānāṁ viśuddhamupāyakauśalyaṁ yathānirdiṣṭaṁ pradhānam|
uddānam|
prajñapteḥ syādvyavasthānaṁ dharmāṇāmeṣaṇā tathā|
yathābhūtaparijñānamaprameyāstathaiva ca|
deśanāyāḥ phalaṁ caiva mahattvaṁ yānasaṁgrahaḥ|
bodhisattvā daśa jñeyā nāmaprajñaptayastathā||
catvārīmāni bodhisattvānāṁ prajñaptivyavasthānāni yāniṁ bodhisattvā eva samyak prajñapayanti vyavasthāpayanti tathāgatā vā| na tvanyaḥ kaściddevabhūto vā manuṣyabhūto vā śramaṇabrāhmaṇabhūto vānyatraitebhya evaṁ śrutvā| katamāni catvāri| dharmaprajñaptivyavasthānaṁ satyaprajñaptivyavattthānaṁ yuktiprajñaptivyavasthānaṁ yānaprajñaptivyavasthānañca|
tatra yā dvādaśāṅgasya sūtrādikasya vacogatasyānupūrvaracanā anupūrvavyavasthānasamāyogaḥ| idamucyate dharmaprajñaptivyavasthānam|
satyaprajñaptivyavasthānaṁ punaranekavidham| avitathārthena tāvadekameva satyaṁ na dvitīyamasti| dvividhaṁ satyam| saṁvṛtisatyaṁ paramārthasatyaṁ ca| trividhaṁ satyam| lakṣaṇasatyaṁ vāksatyaṁ kriyāsatyaṁ ca| caturvidhaṁ [satyam|] duḥkhasatyaṁ yāvanmārgasatyam| pañcavidhaṁ [satyam|] hetusatyaṁ phalasatyaṁ jñānasatyaṁ jñeyasatyaṁ agryasatyaṁ ca| ṣaḍvidhaṁ [satyam]| satyasatyaṁ mṛṣāsatyaṁ parijñeyasatyaṁ prahātavyasatyaṁ sākṣātkartavyasatyaṁ bhāvayitavyasatyaṁ ca| saptavidhaṁ satyam| āsvādasatyaṁ ādīnavasatyaṁ niḥsaraṇasatyaṁ dharmatāsatyaṁ adhimuktisatyaṁ āryāṇāṁ satyaṁ anāryāṇāṁ satyaṁ ca| aṣṭavidhaṁ [satyaṁ]| saṁskāraduḥkhatāsatyaṁ vipariṇāmaduḥkhatāsatyaṁ duḥkhaduḥkhatāsatyaṁ pravṛttisatyaṁ nivṛtisatyaṁ saṁkleśasatyaṁ vyavadānasatyaṁ samyakprayogasatyaṁ ca| navavidhaṁ [satyam]| anityasatyaṁ duḥkhasatyaṁ śūnyatāsatyaṁ nairātmyasatyaṁ [bhavatṛṣṇāsatyaṁ] vibhavatṛṣṇāsatyaṁ tatprahāṇopāyasatyaṁ sopadhiśeṣanirvāṇasatyaṁ nirupadhiśeṣanirvāṇasatyaṁ [ca]| daśavidhaṁ satyam| aupakramikaduḥkhasatyaṁ bhogavaikalyaduḥkhasatyaṁ dhāturvaiṣamyaduḥkhasatyaṁ priyavipariṇāmaduḥkhasatyaṁ dauṣṭhulyaduḥkhasatyaṁ karmasatyaṁ kleśasatyaṁ tathā śravaṇayoniśomanaskārasatyaṁ samyakdṛṣṭisatyaṁ samyagdṛṣṭiphalasatyaṁ ceti| idamucyate bodhisattvānāṁ satyaprajñaptivyavasthānam| prabhedaśaḥ punaretadapramāṇa veditavyam|
catasro yuktayo yuktiprajñaptivyavasthānamityucyate| tāsāṁ punaḥ pravibhāgaḥ pūrvavadveditavyaḥ|
trayāṇāṁ yānānāṁ ekaikasya saptabhirākāraiḥ prajñaptivyavasthānam| śrāvakayānasya pratyekabuddhayānasya mahāyānasya yānaprajñaptivyavasthānamityucyate| caturṣvāryasatyeṣu yā prajñā tasyā eva ca prajñāyā ya āśrayaḥ ālambanaṁ sahāyaḥ karma saṁbhārastasyā eva ca prajñāyā yat phalam ebhiḥ saptabhirākāraiḥ śrāvakayānaprajñaptivyavasthānaṁ sākalyena veditavyam| yathā śrāvakayānamevaṁ pratyekabuddhayānaprajñaptivyavasthānam| nirabhilāpyaṁ vastvālambanīkṛtya sarvadharmeṣu yā tathatā nirvikalpasamatā niryāṇatā prajñā tasyā eva ca prajñāyā ya āśraya ālambanaṁ sahāyaḥ karma sambhārastasyā eva ca prajñāyā yatphalam| ityebhiḥ saptabhirākārairmahāyānaprajñaptivyavasthānaṁ veditavyam| atītānāgatapratyutpanneṣvadhvaṣu ye kecidbodhisattvāḥ samyakprajñaptivyavasthānaṁ kṛtavantaḥ kariṣyanti kurvanti vā punaḥ sarve ta ebhiścatubhirvastubhiḥ| nāta uttari nāto bhūyaḥ|
catvārīmāni bodhisattvānāṁ sarvadharmāṇāṁ yathābhūtaparijñāyai paryeṣaṇāvastūni| katamāni catvāri| nāmaparyeṣaṇā| vastuparyeṣaṇā| svabhāvaprajñaptiparyeṣaṇā| viśeṣaprajñaptiparyeṣaṇā ca| eṣāṁ ca vibhāgaḥ pūrvavadveditavyaḥ tadyathā tattvārthapaṭale|
catvārīmāni bodhisattvānāṁ sarvadharmāṇāṁ yathābhūtaparijñānāni| katamāni catvāri| nāmaparyeṣaṇāgataṁ yathābhūtaparijñānaṁ vastuparyeṣaṇāgataṁ svabhāvaprajñaptiparyeṣaṇāgataṁ viśeṣaprajñaptiparyeṣaṇāgataṁ yathābhūtaparijñānam| eṣāmapi vibhāgaḥ pūrvavadveditavyaḥ| [tadyathā tattvārthapaṭale|]|
pañceme aprameyā bodhisattvānāṁ sarvakauśalyakriyāyai saṁvartante| katame pañca| sattvadhāturaprameyo lokadhāturaprameyo dharmadhāturaprameyaḥ| vineyadhāturaprameyo vineyopāyaścāprameyaḥ| catuḥṣaṣṭiḥ sattvanikāyāḥ sattvadhātustadyathā manomapyāṁ bhūmau| santānabhedena punaraprameyaḥ| daśasu dikṣuprameyā aprameyanāmalokadhātavastadyathā iyaṁ sahā nāma lokadhāturyasya nāmnā brahmā sahāṁpatirityucyate| kuśalākuśalāvyākṛtā dharmāḥ prabhedanayenāprameyā veditavyāḥ| syādekavidho vineyaḥ sarvasattvā vineyā iti kṛtvā| syād dvividhaḥ| sakalabandhano vikalabandhanaśca| syāt trividhaḥ mṛdvindriyo madhyendriyastīkṣṇendriyaśca| caturvidhaḥ| kṣatriyo brāhmaṇo vaiśyaḥ śūdraśca| pañcavidhaḥ| rāgacarito dveṣacarito mohacarito mānacarito vitarkacaritaśca| ṣaḍvidhaḥ| gṛhī pravrajitaḥ aparipakvaḥ paripakvo ['vimuktaśca] vimuktaśca| saptavidhaḥ| pratihato madhyasthaḥ vipañcitajñaḥ uddhaṭitajñaḥ tadātvavineyaḥ āpattivineyaḥ pratyayahāryaścavineyo yādṛśān pratyayān labhate tathā tathā pariṇamati| aṣṭavidhaḥ| aṣṭau pariṣadaḥ| kṣatriyapariṣadamādiṁ kṛtvā yāvadbrahmapariṣat| navavidhaḥ| tathāgatavineyaḥ śrāvakapratyekabuddhavineyaḥ bodhisattvavineyaḥ kṛcchrasādhyaḥ [akṛcchrasādhyaḥ] ślakṣṇasādhyaḥ avasādanā-sādhyaḥ dūre vineyaḥ antike ca vineyaḥ| daśavidhaḥ| nārakaḥ tairyakyonikaḥ yāmalaukikaḥ kāmāvacaro divyamānuṣyakaḥ āntarābhavikaḥ rūpī arūpī sajñī asaṁjñī naivasajñīnāsaṁjñī ca| ayaṁ tāvat prakārabhedena pañcapañcāśadākāraḥ| apramāṇastu santānaprabhedena veditavyaḥ| tatra sattvadhātu vineyadhātvoḥ kiṁ nānākaraṇam sattvadhāturaviśeṣeṇa sarvasattvā gotrasthāścāgotrasthāśca| ye purnagotrasthā eva tāsu tāṣvavasthāsu vartante| sa vineyadhāturityucyate| vineyopāyaḥ punaḥ pūrvavadyathā nirdiṣṭo veditavyaḥ| so'pi cāprabheyaḥ prakārabhedataḥ|
ta ete'bhisamasya pañcāprameyā bhavanti| tatkasya hetoḥ| iha bodhisattvo yeṣāṁ sattvānāmarthe prayujyate sa prathamo'prameyaḥ| tānpunaḥ sattvān yatrasthānupalabhate| sa dvitīyo'prameyaḥ tānpunaḥ sattvāṁsteṣu teṣu lokadhātuṣu yairdharmaiḥ saṁkliśyamānāṁśca viśudhyamānāṁścopalabhate| sa tṛtīyo'prameyaḥ| tebhyaśca sattvebhyo yānsattvān bhavyān śakyarupānatyantaduḥkhavimokṣāya paśyati| sa caturtho'prameyaḥ| yaścopāyasteṣāmeva sattvānāṁ vimokṣāya sa pañcamoprameyaḥ| tasmādete pañcāprameyā bodhisattvānāṁ sarva[kauśala] kriyāyai saṁvartante|
pañceme buddhabodhisattvānāṁ sattveṣu dharmadeśanāyā vipulāḥ phalānuśaṁsā veditavyāḥ| katame pañca| tadekatyāḥ sattvāḥ tasminneva saddharme deśyamāne virajo vigatamalaṁ dharmeṣu dharmacakṣurūtpādayanti| tadekatyāḥ sattvā deśyamāna eva saddharmataḥ āsravakṣayamanuprāpnuvanti| tadekatyāḥ sattvā anuttarāyāṁ samyaksaṁbodhau cittamutpādayanti| tadekatyāḥ sattvāḥ paramāṁ bodhisattvakṣāntiṁ pratilabhante| śrutamātra eva tasminsaddharme deśitaśca saddharmo buddhairbodhisattvaiśca uddeśasvādhyāyasaṁpratipattipāraṁparyayogena saddharmanetryāścirasthitikatāyai saṁvartate| itīme pañca deśanāyā vipulāḥ phalānuśaṁsā veditavyāḥ|
saptemāni mahattvāni yairyuktaṁ bodhisattvānāṁ yānaṁ mahāyānamityucyate| katamāni sapta| dharmamahattvam| tadyathā dvādaśāṅgādvacogatād bodhisattvapiṭakavaipulyam| cittotpādamahattvam| tadyathā ekatyo'nuttarāyāṁ samyaksaṁbodhau cittamutpādayati| adhimuktimahattvam| tadyathaikatyaḥ tasminneva ca dharmamahattve'dhimukto bhavati| adhyāśayamahattvam| tadyathaikatyaḥ adhimukticaryābhūmiṁ samatikramyādhyāśayaśuddhibhūmimanupraviśati| sambhāramahattvam| yasya puṇyasambhārasya jñānasambhārasya samudāgamādanuttarāṁ samyaksaṁbodhimabhisambudhyate| kālamahattvam| yena kālena yaistribhiṣkalpāsaṁkhyeyairanuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| samudāgamamahattvam| saivānuttarā samyaksaṁbodhiḥ| yasyātmabhāvasamudāgamasyānyaḥ ātmabhāvasamudāgamaḥ samo nāsti| kutaḥ punaruttari kuto bhūyaḥ| tatra yacca dharmamahattvaṁ yacca cittotpādamahattvaṁ yaccādhimuktimahattvaṁ yaccādhyāśayamahattvaṁ yacca sambhāramahattvaṁ yacca kālamahattvamitīmāni ṣaṭmahattvāni hetubhūmāni samudāgama-mahattvasya| tatpunarekaṁ samudāgama-mahattvaṁ phalasthānīyameṣāṁ ṣaṇṇāṁ veditavyam|
aṣṭāvime dharmāḥ sarvasya mahāyānasya saṁgrahāya saṁvartante| bodhisattvapiṭakadeśanā| tasminneva ca bodhisattvapiṭake ya sarvadharmāṇāṁ tattvārthaprakāśanā| tasminneva bodhisattvapiṭake yā sarvabuddhabodhisattvānāmacintyā paramodārā prabhāvasaṁprakāśanā| tasya ca yadyoniśaḥ śravaṇam| yoniśaśca cintāpūrvakamadhyāśayopagamanam| adhyāśayopagamanapūrvaṁkaśca bhāvanākārapraveśaḥ| bhāvanākārapraveśapūrvikā ca bhāvanāphalapariniṣpattiḥ| taśyā eva ca bhāvanāphalapariniṣpatteratyantanairyāṇikatā| evaṁ hi bodhisattvāḥ śikṣamāṇā anuttarāṁ samyaksaṁbodhimabhisaṁbudhthante|
ke punaste bodhisattvā ya evaṁ śikṣamāṇā anuttarāṁ samyaksaṁbodhimabhisaṁbudhyante| te samāsato daśa veditavyāḥ| gotrasthaḥ| avatīrṇaḥ| aśuddhāśayaḥ| śuddhāśayaḥ| aparipakvaḥ| paripakvaḥ| aniyatipatitaḥ| niyatipatitaḥ| ekajātipratibaddhaḥ| caramabhavikaśceti| tatra gotrastho bodhisattvaḥ śikṣamāṇaścittamutpādayati| so'vatīrṇa ityucyate| sa eva punaravatīrṇo yāvat śuddhāśayabhūmimapraviṣṭo bhavati tāvadaśuddhāśaya ityucyate| praviṣṭastu śuddhāśayo bhavati| sa eva punaḥ śuddhāśayo yāvanniṣṭhāgamanabhūmimapraviṣṭo bhavati tāvadaparipakva ityucyate| praviṣṭastu paripakvo bhavati| sa punaraparipakvo yāvanniyataniyatācaryābhūmau vā nānupraviṣṭo bhavati tāvadaniyata ityucyate| praviṣṭastu niyato bhavati| sa eva punaḥ paripakvau dvividhaḥ| ekajātipratibaddho yasya janmano'nantaramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| caramabhavikaśca tasminneva janmani sthito'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| tatra te gotramupādāya yāvadanuttarāyāḥ samyaksaṁbodherdaśa bodhisattvā nirdiṣṭāḥ| ye bodhisattvaśikṣāsu śikṣante teṣāṁ nāta uttari śikṣā vidyate| yatra śikṣeran yathā ca śikṣeran na ca ebhyo yathā nirdiṣṭebhyo bodhisattvebhya uttari bodhisattvo vidyate yo bodhisattvaśikṣāsu śikṣate|
teṣāṁ punaḥ sarveṣāṁ eva bodhisattvānāmabhedenimānyevaṁ bhāgīyāni gauṇāni nāmāni veditavyāni| tadyathā bodhisattvo mahāsattvaḥ dhīmānuttamadyutiḥ jinaputro jinādhāraḥ vijetā jināṅkuraḥ vikrāntaḥ paramāryaḥ sārthavāho mahāyaśaḥ kṛpālurmahāpuṇyaḥ īśvaro dhārmikaśceti| teṣāṁ punardaśasu dikṣvanantāparyanteṣu lokadhātuṣvanantānāṁ bodhisattvānāmaprameyāḥ prayātmagatāḥ saṁjñāprāptayo veditavyāḥ| tatra ye bodhisattvāḥ sma iti pratijñāyāṁ bodhisattvā vartante na ca bodhisattvaśikṣāsu samyak pratipadyante te bodhisattvapratirūpakā veditavyāḥ| no tu bhūtāḥ| bodhisattvāḥ sma iti pratijñāyāṁ vartante samyak [ca ye] bodhisattvaśikṣāṣu śikṣante te bhūtā bodhisattvā veditavyāḥ|
iti bodhisattvabhūmāvādhāre yogasthāne bodhisattvaguṇapaṭalamaṣṭādaśamam|
samāptaṁ cādhārayogasthānam|
ādhārānudharmayogasthānam
bodhisattvaliṅgapaṭalam
uddānam|
svabhāvo'dhiṣṭhānaṁ [phalānuśaṁsaḥ] anukramaḥ saṁgraheṇa ca|
pañcemāni bhūtasya bodhisattvasya bodhisattvaliṅgāni yaiḥ samanvāgato [bodhisattvo] bodhisattva iti saṁkhyāṁ gacchati| katamāni pañca| anukampā priyavāditā vairyaṁ muktahastatā gambhīrārthasandhinirmocanatā ca| ime punaḥ pañca dharmāḥ pañca parivartena veditavyāḥ| svabhāvato'dhiṣṭhānataḥ phalānusaṁśataḥ anukramataḥ saṁgrahataśca|
tatrānukampāyāḥ svabhāvo dvividhaḥ| āśayagataḥ pratipattigataśca| tatrāśayagato hitāśayaḥ sukhāśayaśca bodhisattvasya sattveṣvanukampetyucyate| pratipattigataśca svabhāvato'nukampāyāḥ yadāśayo bhavati bodhisattvaḥ sattveṣu tadeva yathāśaktyā yathābalaṁ kāyena vācā upasaṁharati| tatra priyavāditāyāḥ svabhāvaḥ pūrvavadāmodanī saṁmodanī upakarā ca vāgveditavyā| tadyathā saṁgrahavastupaṭale| tatra sattvaṁ dhṛtiralīnatvaṁ ca yadbalaṁ bodhisattvasya ayaṁ vairyaṁsvabhāva ityucyate| tatra yā bodhisattvasyodāradānatā asaṁkliṣṭadānatā vā| ayaṁ muktahastatāyāḥ svabhāvo veditavyaḥ| catasraḥ pratisaṁvidastāsāmeva cābhinirhārāya yatsamyak prāyogikaṁ jñānamayaṁ bodhisattvānāṁ gambhīrārthasandhinirmocanatāyāḥ svabhāvo veditavyaḥ|
tatrānukampāyāḥ pañcādhiṣṭhānāni| katamāni pañca| duḥkhitāḥ sattvā duścaritacāriṇaḥ pramattā mithyāpratipannāḥ kleśānuśayitāśca| nārakānsattvānupādāya śeṣāṁ keṣāṁcitsattvānāṁ duḥkhā vedanā prābandhikī santatisamārūḍhā vartate| ime [te] sattvā duḥkhitā ityucyante| ye punarnāvaśyaṁ duḥkhitāapi tu bahulaṁ kāyaduścaritamadhyācaranti vāgduścaritaṁ manoduścaritamadhyācaranti| tatra cābhiratarūpā viharanti| ime sattvā duścaritacāriṇa ityucyante tadyathā aurabhrika-śaukarika-kaukkuṭikaprabhṛtayaḥ| ye punarnāvaśyaṁ duḥkhitā na duścaritacāriṇo'pi tvadhyavasitāḥ kāmānupabhuñjate naṭanartakahāsakalāsakaprekṣaṇaparā viharanti ātmopalāḍanaparāḥ| ime sattvāḥ pramattā ityucyante tadyathā tadekatyāḥ kāmopabhoginaḥ| ye punarnāvaśyaṁ duḥkhitā na duścaritacāriṇo na vāpi pramattāḥ api tu dṛṣṭivipattimāśritya duḥkhavimokṣāya pratipannāḥ| ime sattvā mithyāpratipannā ityucyante tadyathā kāmānutsṛjya durākhyāte dharmavinaye pravrajitāḥ| ye punaḥ sattvā nāvaśyaṁ duḥkhitā vistareṇa yāvan na mithyāpratipannāḥ api tu sakalabandhanāśca vikalabandhanāśca kleśaiḥ ime sattvāḥ kleśānuśayitā ityucyante tadyathā ye ca samyak prayuktāḥ pṛthagjanā kalyāṇakā ye ca śaikṣāḥ etāvadanukampādhiṣṭhānaṁ bodhisattvānāṁ yenādhiṣṭhānena yenālambanenānukampā pravartate| nāta uttari nāto bhūyaḥ|
pañcemāni bodhisattvānāṁ priyavāditāyā adhiṣṭhānāni| katamāni pañca| samyagālapanā samyagānandanā samyagāśvāsanā samyakpravāraṇā nyāyopadeśaśca| teṣāṁ punaḥ pratibhāgo veditavyaḥ| tadyathā saṁgrahavastupaṭale| ebhiḥ paccabhiradhiṣṭhānairebhirālambanairbodhisattvānāṁ priyavāditā pravartate| nāta uttari nāto bhūyaḥ|
pañcemāni bodhisattvasya vairyādhiṣṭhānāni veditavyāni| katamāni pañca| yaireva pañcabhirākārairbodhipakṣapaṭale dhṛtibalādhānatā bodhisattvānāmuktā tānyeva bodhisattvasya vairyādhiṣṭhānāni ve ditavyāni| yairadhiṣṭhānairyairālambanairbodhisattvasya vairya pravartate| nāta uttari nāto bhūyaḥ|
pañcemāni bodhisattvasya muktahastatāyā adhiṣṭhānāni| katamāni pañca| abhīkṣṇadānatā pramuditadānatā satkṛtyadānatā asaṁkliṣṭadānatā aniśrityadānatā ca| eṣāṁ punarvistareṇa vibhāgo veditavyaḥ| tadyathā dānapaṭale| ebhiradhiṣṭhānairebhirālambanairbodhisattvānāṁ muktahastatā pravartate| nāt uttari nāto bhūyaḥ|
pañcemāni bodhisattvasya gambhīrārthasandhinirmocanatāyā adhiṣṭhānāni| katamāni pañca| ye te tathāgatabhāṣitāḥ sūtrāntāḥ gambhīrāgambhīrāvabhāṣāḥ śūnyatā-pratisaṁyuktā idaṁpratyayatā| pratītyasamutpādānulomāḥ| idaṁ prathamamadhiṣṭhānam| vinaye vā punarāpattikauśalyamāpattivyutthāna-kauśalyaṁ ca| idaṁ dvitīyamadhiṣṭhānam| mātṛkāyāṁ vā punaraviparītaṁ dharmalakṣaṇavyavasthānam| idaṁ tṛtīyamadhiṣṭhānam| ābhiprāyikanigūḍhadharmasaṁjñārthavibhāvanatā| idaṁ caturthamadhiṣṭhānam| sarvadharmāṇāñca dharmārthanirvacanaprakārabhedaḥ| idaṁ pañcamamadhiṣṭhānam| yenādhiṣṭhānena yenālambanena bodhisattvānāṁ gambhīrārthasandhinirmocanatā pravartate| nāta uttari nāto bhūyaḥ|
anukampā bodhisattvasya sattveṣvādita eva tāvadvairaprahāṇāya saṁvartate| tathānukampako bodhisattvaḥ sarvasattvārthakriyāsu adinamanāḥ prayujyate| tasmiṁśca prayoge na parikhidyate| anukampā tad-bahulavihāritā cāsyānavadyadṛṣṭadharmasukhavihārāya parānugrahāya ca saṁvartate| ye ca bhagavatā maitryā anuśaṁsā uktānāsya kāye viṣaṁ krāmati na śasramityevamādayaḥ| te'pyanukampakasya bodhisattvasya sarve veditavyāḥ| ityayamanukampāyā bodhisattvānāṁ phalānuśaṁso draṣṭavyaḥ|
priyavādī bodhisattvo dṛṣṭe dharme caturvidhaṁ vāgdoṣaṁ vijahāti mṛṣāvādaṁ paiśūnyaṁ ṣāruṣyaṁ sambhinnapralāpañca| sā cāsya bāgātmānugrahāya parānugrahāya ca pravṛttā bhavati| dṛṣṭa eva ca dharme āyatyāṁ ca priyavādī bodhisattvaḥ ādeyavacano bhavati grāhyavacanaḥ| ityayaṁ bodhisattvasya priyavāditāyāḥ [phalā] nuśaṁso veditavyaḥ|
dhīro bodhisattvo dṛṣṭe [tāvata] dharme sarveṇa sarvamālasyakausīdyāpagato bhavati pramuditacittaśca| bodhisattvaśīlasaṁvarasamādānaṁ karoti| kṛtvā ca na viṣīdati| ātmānaṁ ca parañca kṣāntyānugṛhṇāti| āyatyāṁ ca sarvabodhisattvakṛtyasamārambheṣu prakṛtyā dṛḍhasamāraṁbho bhavati| nākṛtvā vinivartate| itīme bodhisattvānāṁ vairyaphalānuśaṁsā veditavyā|
muktahastatāyā gambhīrārthasandhinirmocanatāyāśca phalānuśaṁsā veditavyāḥ| tadyathā prabhāvapaṭale dānaprabhāve prajñāprabhāve ca| ayameṣāṁ bodhisattvavijñānāṁ phalānuśaṁsaḥ|
kaścaiṣāmanukramaḥ| pūrvaṁ tāvadbodhisattvo'nukampayā sattvānanugṛhṇāti teṣu ca sāpekṣo bhavatyarthakāmaḥ| tataścākuśalātsthānādvyutthāpya kuśale sthāne pratiṣṭhāpanāya yuktiṁ bhāṣate grāhayati vyapadiśati| evamavatīrṇeṣu ca sattveṣu sattvavipratipattiṣu [ca] kleśaviprakṛtāsvarthavidhāsu vimardasaho bhavati| pratipattiviprati [patti] sthitānāṁ sattvānāmanutsargatayā| sa evaṁ dhīraḥ ekatyānsattvānāmiṣasaṁgraheṇa paripācayati ekatyāndharmasaṁgraheṇa tadekatyāṁstadubhābhyāṁ dharmābhiṣasaṁgrahābhyām| ayameṣāṁ pañcānāṁ bodhisattvaliṅgānāmanukramo veditavyaḥ|
pañcemāni bodhisattvaliṅgāni ṣaṭpāramitāḥ| āsāṁ ṣaṇṇāṁ pāramitānāṁ katamayā pāramitayā katamadbodhisattvaliṅgaṁ saṁgṛhītam| anukampā dhyānapāramitayā saṁgṛhītā| priyāvāditā śīlapāramitayā prajñāpāramitayā ca saṁgṛhītā| vairyaṁ vīryapāramitayā kṣāntipāramitayā prajñāpāramitayā ca saṁgṛhītam| muktahastatā dānapāramitāyaiva saṁgṛhītā| gambhīrārthasandhinirmocanatā dhyānapāramitayā prajñāpāramitayā ca saṁgṛhītā evamimāni [pañca bodhi] sattvaliṅgāni pañcaparivartena veditavyāni| svabhāvato'dhiṣṭhānataḥ phalānusaṁśato'nukramataḥ saṁgrahataśca veditavyāni|
iti bodhisattvabhūmāvādhārānudharme yogasthāne prathamaṁ bodhisattvaliṅgapaṭalam|
pakṣapaṭalam
uddānam|
sukṛtakarmāntatā kauśalyaṁ parānugrahaḥ pariṇāmanaṁ ca paścimam|
gṛhipakṣe vā pravrajitapakṣe vā vartamānasya bodhisattvasya samāsataścatvāro dharmā veditavyāḥ| yeṣu gṛhī pravrajito va bodhisattvaḥ śikṣamāṇaḥ kṣipramevānuttarāṁ samyaksaṁbodhimabhisaṁbudhyante| katame catvāraḥ| sukṛtakarmāntatā kauśalyaṁ parānugrahaḥ pariṇāmanā ca|
tatra katamā bodhisattvasya sukṛtakarmāntatā| yā pāramitāsu niyatakāritā nipuṇakāritā nityakāritā anavadyakāritā ca| kathañca bodhisattvo niyatakārī bhavati yaduta dāne| iha bodhisattvaḥ saṁvidyamāne deyadharme yācanake samyak prapyupasthite apakāriṇyupakāriṇi vā guṇavati doṣavati vā'vaśyaṁ dadāti| nāsya dānacittaṁ kaścidvikampayituṁ samartho bhavati manuṣyo vā'manuṣyo vā śramaṇo vā brāhmaṇo vā kaścidvā punarloke sahadharmeṇa| kathaṁ ca bodhisattvo nipuṇakārī bhavati yadut dāne| iha bodhisattvaḥ saṁvidyamāne deyadharme samyak pratyupasthite yācanake sarvaṁ dadāti| nāstyasya kiñcidyadaparityājyaṁ bhavati sattvebhyaḥ ādhyātmikamapi vastu prāgeva bāhyam| kathaṁ ca bodhisattvo nityakārī bhavati yaduta dāne| iha bodhisattvo aparikhidyamāno dānena satatasamitameva sarvakālaṁ yathotpannaṁ dānaṁ dadāti| kathaṁ ca bodhisattvaḥ anavadyakārī bhavati yaduta dāne| iha bodhisattvo yattatsaṁkliṣṭaṁ dānaṁ varṇitaṁ dānapaṭale tatsaṁkliṣṭaṁ varjayitvā asaṁkliṣṭaṁ dānaṁ dadāti| evaṁ hi bodhisattvaḥ sukṛtakārī bhavati yaduta dāne| yathā dāne evaṁ śīlakṣāntivīryadhyānaprajñāpāramitāsu yathāyogaṁ veditavyam| eta eva catvāra ākārā niyatakāritā nipuṇakāritā nityakāritā anavadyakāritā ca|
tatra katamadbodhisattvasya kauśalyam| tatsamāsato daśavidhaṁ veditavyam pratihatānāṁ sattvānāṁ pratighātāpanayāyopāyakauśalyam| madhyasthānāmavatāraṇāya avatīrṇānāṁ paripācanāya paripakvānāṁ vimocanāyopāyakauśalyam| laukikeṣu sarvaśāstreṣu kauśalyam| bodhisattvaśīlasaṁvarasamādāne skhalitapratyavekṣaṇākauśalyam samyakpraṇidhānakauśalyam| [śrāvakayānakauśalyaṁ] pratyekabuddhāyānakauśalyam mahāyānakauśaśalyañca| eṣāṁ sarveṣāmeva kauśalyānāṁ pūrvavadyathāyogaṁ tatra tatrāsyāmeva bodhisattvabhūmau pravibhāgo veditavyaḥ| etāni punarbodhisattvasya daśa kauśalyāni pañcakṛtyāni kurvanti| pūrvakaiścaturbhiḥ kauśalyairbodhisattvaḥ sattvān svārthe sanniyojayati| laukikeṣu sarvaśāstreṣu kauśalyena bodhisattvaḥ sarvaparapravādānabhibhavati| bodhisattvaśīlasaṁvarasamādāne skhalitapratyavekṣaṇākauśalyena bodhisattvaḥ āpattiṁ [na] vāpadyate| āpanno vā yathādharmaṁ pratikaroti| suviśuddhaṁ śīlasaṁvarasamādānaṁ parikarṣati| samyak praṇidhānakauśalyena bodhisattvaḥ āyatyāṁ sarvābhipretārthasamṛddhimadhigacchati| tribhinnaṁ kauśalyairbodhisattvo yathā gotrendriyādhimuktānāṁ tadupamaṁ dharmaṁ deśayati| anukūlāṁ yuktiṁ vyapadiśati| evamebhirdaśabhiḥ kauśalyairbodhisattvaḥ pañcakṛtyāni karoti| yairasya pañcabhiḥ kṛtyaiḥ sarvakṛtyasamāptirbhavati| dṛṣṭadhārmikasāṁparāyikaṁ cārthamārabhya|
tatra katamo bodhisattvasya parānugrahaḥ| iha bodhisattvaścatvāri saṁgrahavastūni niśritya dānaṁ priyavāditāmarthacaryāṁ samānārthatāñca tadekatyānāṁ sattvānāṁ hitamapyupasaṁharati| sukhamapyupasaṁharati| [hitasukhamapyupasaṁharati|] ayaṁ bodhisattvānāṁ parānugrahasya samāsanirdeśaḥ| vistaranirdeśaḥ punaḥ pūrvavadveditavyaḥ tadyathā svaparārthapaṭale|
tatra katamā bodhisattvasya pariṇāmanā| iha bodhisattvo yatkiñcidebhistribhirmukhairupacitopacitaṁ kuśalamūlaṁ sukṛtakarmāntatayā kauśalyena parānugraheṇa ca tatsarvamatītānāgatapratyutpannamanuttarāyāṁ samyaksaṁbodhau ghanarasena prasādena pariṇāmayati| na tasya kuśalamūlasyānyaṁ phalavipākaṁ pratikāṁkṣati nānya [trā] nuttarāmeva samyaksaṁbodhim| ye ca kecidbhagavatā gṛhiṇāṁ vā pravrajitānāṁ vā bodhisattvānāṁ śikṣādharmā vyapadiṣṭāḥ sarveṣāṁ teṣāmeṣveva caturṣu saṁgraho veditavyaḥ sukṛtakarmāntatāyāṁ kauśalye parānugrahe pariṇāmanāyāṁ ca| tasmādevaṁ sukṛtakarmāntasya bodhisattvasya kuśalasya parānugrahapravṛttasya pariṇāmakasya evaṁ duṣprāpā duradhigamā ca bodhirāsannā samāsannā veditavyā| atītānāgatapratyutpanneṣvadhvasu ye kecidbodhisattvā gṛhi-pravrajita pakṣeṣu śikṣamāṇā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhavanto'bhisaṁbhotsyante'bhisaṁbudhyante ca sarve te ebhireva caturbhirdharmaiḥ| nāta uttari nāto bhūyaḥ| evamapi caturṣu dharmeṣu samyakprayukto gṛhī pravrajito vā bodhisattvo bhavati| api tu gṛhiṇo bodhisattvasyāntikātpravrajitasya bodhisattvasya sumahān viśeṣaḥ| sumahān nānākaraṇaṁ veditavyam| tathāhi pravrajito bodhisattvaḥ parimukto bhavatyādita eva tāvanmātāpitṛputtadārādikalatraparigrahadoṣāt| aparimuktastu gṛhī veditavyaḥ| punaḥ pravrajito bodhisattvaḥ parimukto bhavati tasyaiva parigrahasyārthe kṛṣivaṇijyā-rājapauruṣyādi-parikleśe vyāsaṅgaduḥkhebhyaḥ| aparimuktastu gṛhī veditavyaḥ| punaḥ pravrajito bodhisattva ekāntasaṅkalīkṛtaṁ brahmacaryaṁ śaknoti carituṁ [na tu] gṛhī bodhisattvaḥ| punaḥ pravrajito bodhisattvaḥ sarveṣu bodhipakṣyeṣu dharmeṣu kṣiprābhijño bhavati| yadyadeva kuśalamārabhate tatra tatraiva laghuladhveva niṣṭhāṁ gacchati| na tu tathā gṛhī bodhisattvaḥ| punaḥ pravrajito bodhisattvaḥ pareṣāṁ vrataniyame sthitatvād ādeyavacano bhavati| na tu tathā gṛhī bodhisattvaḥ| ityevaṁbhāgīyairdharmaiḥ sumahadantaraṁ gṛhi-pravrajitayorbodhisattvayorveditavyam|
iti bodhisattvabhumāvādhārānudharme yogasthāne dvitīyaṁ pakṣapaṭalam|
adhyāśayapaṭalam
uddānam|
vātsalyaṁ sarvasattveṣu saptākāraṁ hi dhīmatām|
pañcadaśāśayāsteṣāṁ daśa kṛtyakarā matāḥ||
saptākāraṁ bodhisattvānāṁ sattveṣu vātsalyaṁ pravartate yena vātsalyenopetā bodhisattvāḥ kalyāṇāśayāḥ paramakalyāṇāśayā ityucyante| saptākāraṁ vātsalyaṁ katamat| abhayaṁ yuktamakhedamayācitamanāmiṣaṁ vistīrṇaṁ samañceti| na hi bodhisattvaḥ kasyacidbhayādvatsalo bhavati| ānulomikena kāyavāṅmanaskarmaṇā samudācarati manāpena hitasukhena ca| na ca punarbodhisattvasya sattveṣu yogarahitaṁ vātsalyaṁ pravartate tadyathā adharme'vinaye'satyasamudācāre asthāne samādāpanatāyai| tathā ca bodhisattvo vatsalo bhavati sattveṣu yathā teṣāmarthe sarvārambhairna parikhidyate| ayācita eva ca bodhisattvaḥ sattveṣu vatsalo bhavati na tu kenacidyācitaḥ| nirāmiṣeṇa ca cittena vatsalo [bhavati] na parataḥ pratyupakāraṁ pratikāṁkṣamāṇaḥ paratra ca vipākamiṣṭaṁ pratyāśaṁsamāna iti niṣkāraṇavatsalo bhavati sattveṣu bodhisattvaḥ| vipulañca tadbodhisattvasya vātsalyaṁ bhavati sattveṣu na parīttam| tathā ca vipulaṁ bhavati yathaiṣāṁ sattvānāmantikādbodhisattvaḥ sarvākāramapyapakāraṁ labhamāno notsṛjati ātmānaṁ kāmamapriyaṁ karoti| na tu kenacitparyāyeṇa pareṣāṁ pāpakarmecchati| tatpunarevaṁ lakṣaṇameva guṇayuktaṁ vātsalyaṁ bodhisattvānāṁ sarvasattveṣveva samamāsamanta sattvadhātuprādeśikaḥ| evamanena saptākāreṇaiva vātsalyena yuktā bodhisattvāḥ kalyāṇāśayāḥ paramakalyāṇāśayā ityucyante|
tatra śraddhāpūrvaṁko dharmavicayapūrvakaśca buddhadharmeṣu yo'dhimokṣaḥ pratyavagamo niścayo bodhisattvasya so'dhyāśaya ityucyate| te punaradhyāśayā bodhisattvasya samāsataḥ pañcadaśa veditavyāḥ| katame pañcadaśa| agryāśayo vṛttāśayaḥ pāramitāśayaḥ tattvārthāśayaḥ prabhāvāśayaḥ hitāśayaḥ sukhāśayo vinirmuktāśayaḥ dṛḍhāśayaḥ avisaṁvādanāśayaḥ aśuddhāśayaḥ śuddhāśayaḥ suśuddhāśayaḥ nigṛhītāśayaḥ sahajaścāśayaḥ| tatra yo buddhadharmasaṁgharatneṣu bodhisattvasyādhyāśayaḥ so'gryāśaya ityucyate| bodhisattvaśīlasaṁvarasamādāne yo'dhyāśayo'yaṁ vṛttāśaya ityucyate| dānaśīlakṣāntivīryadhyānaprajñāsamudāgamāya yo'dhyāśayo'yaṁ pāramitāśaya ityucyate| dharmapugdalanairātmye paramārthe ca dharmatathatāyāṁ gambhīrāyāṁ yo'dhyāśayo'yaṁ tattvārthāśaya ityucyate| buddhabodhisattvānāmacintye'bhijñāprabhāve sahaje vā prabhāve yo'dhyāśayo'yaṁ prabhāvāśaya ityucyate| sattveṣu kuśalopasaṁhartukāmatā hitāśaya ityucyate| sattveṣvevānugrahopasaṁhartukāmatā sukhāśaya ityucyate| sattveṣveva nirāmiṣacittatā iṣṭe ca vipāke niṣpratibaddhacittatā vinirmuktāśaya ityucyate| anuttarāyāṁ samyaksaṁbodhau yā citaikāntikatāyaṁ dṛḍhāśaya ityucyate| sattvārthopāye bodhyupāye aviparītajñānasahagato'dhimokṣaḥ avisaṁvādanāśaya ityucyate| sarvasyāmadhimuktivaryābhūmau yo'dhyāśayo bodhisattvānāṁ so'śuddhāśaya ityucyate| śuddhāśayabhūmimupādāya yāvanniyatacaryābhūmeradhyāśayo bodhisattvānāṁ śuddhāśaya ityucyate| niṣṭhāgamanabhūmāvadhyāśayo bodhisattvānāṁ suśuddhāśaya ityucyate| tatra yo hi [a] śuddhāśayaḥ sa eva nigṛhī [tāśaya] ityucyate pratisaṁkhyānakaraṇīyatayā| yaḥ punaḥ śuddhaḥ suśuddhaścādhyāśayaḥ sa sahajo'dhyāśaya ityucyate prakṛtyā tanmayatayā āśrayasusaṁniviṣṭatayā ca|
ityebhirbodhisattvāḥ pañcadaśabhiḥ kalyāṇairadhyāśayaiḥ sarvabhūmigataiḥ samāsato daśakṛtyāni kurvanti| katamāni daśa| agryāśayena ratnapūjāṁ sarvākārāṁ prayojayanti sarvabodhisambhārāṇāmagryabhūtām| vṛttāśayena bodhisattvaśīlasaṁvarasamādāne jīvitahetorapi [na] saṁcintyāpattimāpadyante| āpannāśca tvaritatvaritaṁ pratideśayanti| pāramitāśayena kuśalānāṁ dharmāṇāṁ bhāvanāsātatyakriyayā'pramādavihāriṇo bhavanti paramāpramādavihāriṇaśca| tattvārthādhyāśayenāsaṁkliṣṭacittāśca saṁsāre sattvahetoḥ saṁsaranti| avinirmukta-nirvāṇādhyāśayāśca bhavanti| prabhāvādhyāśayena ghanarasaṁ ca śāsane prasādaṁ pravedayanti| bhāvanāyāṁ ca sārasaṁjñinaḥ spṛhājātā bahulaṁ viharanti| na tu śrutamātracintāmātrasaṁtuṣṭāḥ| hitāśayena sukhāśayena vinirmuktāśayena ca sarvākarāsu sattvārthakriyāsu prayujyante| prayuktāśca na parikhidyante| dṛḍhāśayena uttaptavīryā vipulavīryāḥ samārambhā viharanti| na śithilaprayogāḥ| na chidraprayogāḥ| avisaṁvādanādhyāśayena kṣiprābhijñā bhavanti teṣu teṣu kuśaladharmābhinirhāreṣu| na cālpamātrakeṇāvaramātrakeṇa hīnena viśeṣādhigamena tuṣṭimāpadyante| nigṛhītenādhyāśayena sahajādhyāśayamākarṣanti| sahajena punaradhyāśayena kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyante arthāya hitāya sukhāya devamanuṣyāṇām| tatra ye kecidbhagavatā bodhisattvānāmadhyāśayā ākhyātāḥ prajñaptāḥ prakāśitāsteṣu teṣvadhikaraṇeṣu teṣāṁ sarveṣāmebhireva pañcadaśabhiradhyāśayaiḥ saṁgraho veditavyaḥ| tasmādatītānāgatapratyutpanneṣvadhvasu ye bodhisattvāḥ kalyāṇairadhyāśayairanuttarāṁ samyaksaṁbodhimabhisaṁbuddhavanto'bhisaṁbhotsyante'bhisaṁbudhyante ca sarve ta ebhireva pañcadaśabhiradhyāśayaiḥ| nāta uttari nāto bhūyaḥ| evamete pañcadaśa bodhisattvādhyāśayā mahāphalānuśaṁsāḥ| tasmāttānāśritya bodhisattvo'nuttarāṁ samyaksaṁbodhimadhigacchediti|
iti bodhisattvabhūmāvādhārānudharme yogasthāne tṛtīyamadhyāśayapaṭalam|
vihārapaṭalam
uddānam|
gotraṁ tathā'dhimuktiśca pramudito'dhiśīlamadhicitam|
trayaḥ prajñā dve animittesābhogaśca anābhogaśca|
pratisaṁvidaśca paramaśca syāttathāgatottamo vihāraḥ||
evaṁ gotrasaṁpadamupādāya yathoktāyāṁ bodhisattvaśikṣāyāṁ śikṣamāṇānāṁ yathokteṣu ca bodhisattvaliṅgeṣu saṁdṛśyamānānāṁ bodhisattvapakṣyaprayogeṣu ca samyak prayuktānāṁ bodhisattvādhyāśayāñca yathoktāṁ viśodhayatāṁ bodhisattvānāṁ samāsato dvādaśabodhisattvavihārā bhavanti| yairbodhisattvavihāraiḥ sarvā bodhisattvacaryā saṁgṛhītā veditavyāḥ| trayodaśaśca tathāgato vihāro yo'sya bhavatyabhisaṁbodherniruttaro vihāraḥ|
tatra dvādaśabodhisattvavihārāḥ katame| [gotravihāraḥ|] adhimukticaryāvihāraḥ| pramuditavihāraḥ| adhiśīlavihāraḥ| adhicittavihāraḥ| adhiprajñavihārāstrayaḥ| bodhipakṣyapratisaṁyuktaḥ| satyapratisaṁyuktaḥ| pratītyasamutpādapravṛttinivṛttipratisaṁyuktaśca| iti yena [ca] bodhisattvastattvaṁ paśyati yañca tattvaṁ paśyati tasya ca tattvasyājñānād yathā pravṛttirduḥkhasya jñānācca punarapravṛttirduḥkhasya bhavati sattvānām| tadetadbodhisattvasya tribhirmukhaiḥ prajñayā vyavacārayataḥ trayoradhiprajñavihārā bhavanti| sābhisaṁskāraḥsābhāgo niśchidramārgavāhano nirnimitto vihāraḥ| anabhisaṁskāro'nābhogamārgavāhano nirnimitta eva vihāraḥ| [pratisaṁvidvihāraḥ] paramaśca pariniṣpanno bodhisattvavihāraḥ| ime te dvādaśa [vidhā] bodhisattvānāṁ bodhisattvavihārāḥ| yairvihāraireṣāṁ sarvavihārasaṁgrahaḥ sarvabodhisattvacaryāsaṁgraho bhavati| tāthāgataḥ punarvihāro yaḥ sarvabodhisattvavihārasamatikrāntasyābhisaṁbuddhabodhervihāraḥ tatra tathāgatasya paścimasya vihārasya pratiṣṭhāyogasthāne paścime sākalyena nirdeśo bhaviṣyati|
dvādaśānāṁ punarbodhisattvavihārāṇāṁ yathā vyavasthānaṁ bhavati tathā nirdekṣāmi|
katamaśca bodhisattvasya gotravihāraḥ| kathaṁ ca bodhisattvo gotrastho viharati| iha bodhisattvo gotravihārī prakṛtibhadrasantānatayā prakṛtyā bodhisattvaguṇairbodhisattvārhaiḥ kuśalairdharmaiḥ samanvāgato bhavati| tatsamudācāre saṁdṛśyate| prakṛtibhadratayaiva na haṭhayogena tasmin kuśale pravarttate| api tu pratisaṁkhyānataḥ sāvagrahaḥ sambhṛto bhavati| sarveṣāṁ ca buddhadharmāṇāṁ gotravihārī bodhisattvo bījadharo bhavati| sarvabuddhadharmāṇāmasya [sarva] bījānyātmabhāvagatānyāśrayagatāni vidyante| audārikamalavigataśca bodhisattvo gotravihārī bhavati| abhavyaḥ sa tadrūpaṁ [saṁ] kleśaparyavasthānaṁ sammukhīkartum| yena paryavasthānena paryavasthitaḥ anyatamadānantaryakarma samudācaret| kuśalamūlāni vā samucchindyāt| yaśca vidhirgotrasthasya gotrapaṭale nirdiṣṭaḥ| sa gotravihāriṇo bodhisattvasya vistareṇa veditavyaḥ| [iti] ayamucyate bodhisattvasya gotravihāraḥ|
tatra katamo bodhisattvasyādhimukticaryāvihāraḥ| iha bodhisattvasya prathamaṁ cittotpādamupādāya aśuddhādhyāśayasya yā kācidbodhisattvacaryā ayamasyādhimukticaryāvihāra ityucyate| tatra gotravihārī bodhisattvastadanyeṣāṁ [sarveṣāṁ] bodhisattvavihārāṇāmekādaśānāṁ tāthāgatasya ca vihārasya hetumātre vartate hetu parigraheṇa| no tu tena kaścitu tadanyo bodhisattvavihāra ārabdho bhavati na pratilabdho na viśodhitaḥ| kutaḥ punastathāgatavihāraḥ| adhimukticaryāvihāriṇā punarbodhisattvena sarve bodhisattvavihārāstāthāgataśca vihāra ārabdhā bhavanti no tu pratilabdhā na viśodhitāḥ| sa eva tvadhimukticaryāvihāraḥ pratilabdho bhavati| tasyaiva cāyaṁ viśuddhaye pratipannaḥ| adhimukticaryāvihāre pariśuddhe pramuditavihāraṁ pūrvārabdhameva pratilabhate| tasyaiva ca viśuddhaye pratipanno bhavati| pramudita vihāre pariśuddhe'dhiśīlavihāraṁ pūrvārabdhameva pratilabhate| tasyaiva ca viśuddhaye pratipanno bhavati| evaṁ vistareṇa yāvatparamaḥ paraniṣpanno bodhisattvavihāro veditavyaḥ| parame pariniṣpanne bodhisattvavihāre pariśuddhe'nantaraṁ pūrvārabdhasya tātathāgatasya vihārasya sakṛtpratilambho viśuddhiśca veditavyā| idaṁ tāthāgatavihāre bodhisattvavihārebhyo viśeṣaṇaṁ veditavyam|
tatra katamo bodhisattvasya pramuditavihāraḥ| yaḥ śuddhāśayasya bodhisattvasya vihāraḥ| tatra katamo bodhisattvasyādhiśīlavihāraḥ| yo'dhyāśayaśuddhinidānena prakṛtiśīlena saṁyuktastasya vihāraḥ| tatra katamo bodhisattvasyādhicittavihāraḥ| yo'dhiśīlavihāra viśuddhinidānailaukikadhyānasamādhisamāpattibhirvihāraḥ| tatra katamo bodhisattvasya bodhipakṣyapratisaṁyukto'dhiprajñavihāraḥ| yo laukikaṁ jñānaviśuddhisanniśrayabhūtaṁ samādhiṁ niśrṛtya satyāvabodhāya samyak smṛtyupasthānādīnāṁ saptatriṁśatāṁ bodhipakṣyāṇāṁ dharmāṇāṁ pravicayavihāraḥ|
tatra katamo bodhisattvasya satyapratisaṁyukto'dhiprajñavihāraḥ| yo bodhipakṣyapravicayaṁ niśritya yathāvatsatyāvabodhavihāraḥ| tatra katamo bodhisattvasya pratītyasamutpādapravṛttinivṛttipratisaṁyukto'dhiprajñavihāraḥ| yastameva satyāvabodha[madhi] patiṁ kṛtvā tadajñānāt sahetukaduḥkhapravṛti| pravicayaprabhāvitastajjñānācca sahetukaduḥkhanirodhapravicayaprabhāvito vihāraḥ|
tatra katamo bodhisattvānāṁ sābhisaṁskāraḥ sābhogo nirnimitto vihāraḥ| yastameva trividhamapyadhiprajñavihāramadhipatiṁ kṛtvā'bhisaṁskāreṇābhogena niśchidranirantaraḥ sarvadharmeṣu tathatā-nirvikalpaprajñābhāvanā sahagato vihāraḥ|
tatra katamo bodhisattvānāṁ anabhisaṁskāro'nābhogo nirnimitto vihāraḥ| yastasyaiva pūrvakasya nirnimittasya vihārasya bhāvanā-bāhulyāt svarasenaiva niśchidranirantara- vāhirmārgānugato vihāraḥ|
tatra katamo bodhisattvānāṁ pravisaṁvidvihāraḥ| yastameva supariśuddhaṁ niścalaṁ prajñāsamādhiṁ niśritya mahāmativaipulyamanuprāptasya pareṣāṁ dharmasamākhyānānuttaryamārabhya dharmāṇāṁ paryāyārtha-nirvacanaprabhedapravicayavihāraḥ|
tatra katamo bodhisattvasya paramo vihāraḥ| yatra sthito bodhisattvo bodhisattvamārganiṣṭhāgato'nuttarāyāṁ samyaksaṁbodhau mahādharmābhiṣekaprāpta ekajātipratibaddho vā bhavati caramabhaviko vā| yasya vihārasyānantaraṁ saṁhitamevānuttarāṁ samyaksaṁbodhimabhisaṁbudhya sarvabuddhakāryaṁ karoti| tatrādhimukticaryāvihāre [bodhisattvo] bodhisattvabhāvanāyāṁ parīttakārī bhavati cchidrakārī aniyatakārī punarlābhaparihāṇitaḥ| pramuditavihāre bodhisattvastasyāmeva bodhisattvabhāvanāyāṁ vipulakārī bhavatyacchidrakārī niyatakārī yathāpratilabdhāparihāṇitaḥ| yathā pramuditavihāre evaṁ yāvat triṣvadhiprajñavihāreṣu| pratharma nirnimittaṁ vihāramupādāya yāvatparamādbodhisattvavihārādbodhisattvo bodhisattvabhāvanāyāṁ apramāṇakārī bhavatyacchidrakārī niyatakārī ca| tatrādhimukticaryāvihāre bodhisattva-nirnimittabhāvanāyāḥ samārambho veditavyaḥ| pramuditavihāre'ghiśīlādhicittādhiprajñavihāreṣu ca tasyā bodhisattva-nirnimittabhāvanāyāḥ pratilambho veditavyaḥ| prathame'nimittavihāre samudāgamo dvitīye'nimittavihāre bodhisattva-nirnimittabhāvanāyāḥ pariśuddhirveditavyā| pratisaṁvidvihāre parame ca vihāre tasyā eva bodhisattva-nirnimitta-bhāvanāyāḥ phalapratyanubhāvanā veditavyā|
adhimukticaryāvihāre vartamānasya bodhisattvasya ke ākārāḥ kāni liṁgāni kāni nimittāni bhavanti| adhimukticaryā-vihāre vartamāno bodhisattvaḥ pratisaṁkhyānabaliko bhavati| bodhisattvakṛtyaprayogeṣu pratisaṁkhyāya prajñayā prayujyate| no tu prakṛtyā tanmayatayā| dṛḍhāyāḥ sthirāyāḥ avivartayā bodhisattvabhāvanāyāḥ alābhī bhavati| yathā bhāvanāyā evaṁ bhāvanāphalasya vividhānāṁ pratisaṁvidabhijñāvimokṣasamādhisamāpattīnām| pañca ca bhayānyasamatikrānto bhavati| ajīvikābhayamaślokabhayaṁ maraṇabhayaṁ durgatibhayaṁ pariṣadśāradyabhayaṁ ca| pratisaṁkhyāya ca sattvārtheṣu prayujyate na prakṛtyanukampā-prematayā| ekadā ca sattveṣu mithyāpi pratipadyate kāyena vācā manasā| ekadā viṣayeṣvapyadhyavasito bhavati| ekadā āgṛhīta-pariṣkāratāyāmapi saṁdṛśyate| śraddhāgāmī ca bhavati pareṣāṁ buddhabodhisattvānām| no tu pratyātmaṁ tattvajño bhavati yaduta tathāgataṁ vā ārabhya dharmaṁ vā saṁghaṁ vā tattvārthaṁ vā buddhabodhisattvaprabhāvaṁ vā hetuṁ vā phalaṁ vā prāptavyaṁ vā'rthaṁ prāptyupāyaṁ vā gocaraṁ vā| parīttena ca śrutamayacintāmayena jñānena samanvāgato bhavati nāpramāṇena| tadapi cāsyaikadā saṁpramuṣyate| saṁpramoṣadharmo ca bhavati| duḥkhayā ca dhandhābhijñayā bodhisattva-pratipadā samanvāgato bhavati| na ca tīvracchando bhavati mahābodhau| nottaptavīryo na gambhīrasusanniviṣṭaprasādaḥ|
triṣu ca sthāneṣu muṣita-smṛtirbhavati| viṣayeṣu manāpāmanāpeṣu rūpaśabdagandharasaspraṣṭavyadharmeṣvekadā viparyastacittatāyāḥ| upapattau tatra tatrātmabhāvāntare pratyājātasya pūrvakātmabhāvavismaraṇāt| uddiṣṭānāmudgṛhītānāṁ dharmāṇāṁ cirakṛtacirabhāṣitasya caikadā vismaraṇāt| evameṣu triṣu sthāneṣu muṣitasmṛtirbhavati| ekadā ca medhāvī bhavati dharmāṇāmudgrahaṇadhāraṇārthapraveśasamarthaḥ| ekadā na tathā| ekadā smṛtimān bhavati| ekadā muṣitasmṛtijātīyaḥ| na ca sattvānāṁ yathāvadvinayopāyābhijño bhavati| nāpyātmano buddhadharmābhinirhāropāyābhijñaḥ| haṭhena ca pareṣāṁ dharmaṁ deśayati| avavādānuśāsanīṁ vā pravartayati| sā cāsya haṭhena pravartitā na yathābhūtamājñāya| ekadā ca vandhyā bhavatyekadā cāvandhyā| rātrikṣiptānāmiva śarāṇāṁ yadṛcchāsiddhitāmupādāya| ekadā ca cittamapyutpāditaṁ mahābodhādutsṛjati| ekadā ca bodhisattvaśīlasaṁvarasamādānān nivartate notsahate vā| ekadā sattvārthakriyāprayukto'pi khedamantarā kṛtvā tasmātsattvārthakriyāprayogāt pratinivartate| āśayataścātmanaḥ sukhakāmo bhavati pratisaṁkhyāya ca parasukhakāmaḥ| bodhisattvaskhaliteṣu ca parijñābahulo bhavati| no tu parijñāya parijñāyāśeṣa-prahāṇavān punaḥ punaḥ skhalitādhyācāratayā| ekadā neyaśca bhavatyasmādbodhisattvapiṭakadharmavinayāt| ekadā gambhīrāmudārāṁ dharmadeśanāṁ śrutvā utvrasyati| bhavati cāsya cetaso vikampitatvaṁ vimatiḥ sandehaśca| sarveṇa ca sarvaṁ mahākaruṇāsamudācāravivarjito bhavati sattveṣu| alpena ca hitasukhopasaṁhāreṇa sattveṣu pratyupasthito bhavati| na vipulena nāprameyeṇa ca sarvāsu paripūrṇāsu yathānirdiṣṭāsu bodhisattvaśikṣāsu śikṣate| na ca sarvaiḥ paripūrṇairyathānirdiṣṭairbodhisattvaliṅgaiḥ samanvāgato bhavati| na ca sarveṣu yathānirdiṣṭeṣu bodhipakṣaprayogeṣu paripūrṇeṣu saṁdṛśyate| dūre cānuttarāyāṁ samyaksaṁbodherātmānaṁ pratyeti| na ca tathā nirvāṇe'syādhyāśayaḥ sanniviṣṭo bhavati yathā saṁsārasaṁsṛtau|
uttaptairacalaiśca kuśalairbodhipakṣyairdharmairasamanvāgato bhavati| itīmānyevaṁbhāgīyāni liṅgāni nimittānīme ākārā adhimukticaryāvihāre vartamānasya bodhisattvasya veditavyāḥ| adhimukticaryāvihāre mṛddhyāṁ kṣāntyāṁ vartamānasya bodhisattvasyaiṣāṁ yathā nirdiṣṭānāmākāraliṅga-nimittānāmadhimātratā veditavyā| madhyāyāṁ kṣāntau vartamānasya [madhyatā] veditavyā| adhimātrāyāṁ kṣāntau vartamānasya bodhisattvasyaiṣāmākāraliṅganimittānāṁ mṛdutā tanutvaṁ veditavyam| adhimātrāyāmeva kṣāntau vartamānasyaiṣāmākāraliṅganimittānāmaśeṣaprahāṇāmanantarañca pramuditavihārapraveśo bodhisattvasya veditavyaḥ pratilambhayogena| tasyāsya pramuditavihāravihāriṇa ete [sarva] dharmāḥ sarvena sarvaṁ na bhavanti ye'dhimukticaryāvihāra-vihāriṇa ākhyātāḥ| etadviparyayeṇa ca sarve śuklapakṣyā dharmāḥ saṁvidyante| yairayaṁ samanvāgato bodhisattvaḥ śuddhāśaya ityucyate| kiñcāpyadhimukticaryāvihāre'pi vartamānasya bodhisattvasya mṛdumadhyādhimātrayogenottarottarā śuddhiradhimokṣasyāsti| na tvasau adhyāśayaśuddhirityucyate| tat kasya hetoḥ| tathā hi so'dhimokṣa ebhiranekavidhairupakleśairupakliṣṭaḥ pravartate| pramuditavihārasthitasya tu bodhisattvasya sarveṣāmeṣāmadhimokṣopakleśānāṁ prahāṇānnirūpakleśaḥ śuddho'dhimokṣaḥ pravartate|
tatrapramuditavihāre vartamānasya bodhisattvasya ke ākārāḥ kāni liṅgāni kāni nimittāni veditavyāni| iha bodhisattvo'dhimukticaryāvihārāt pramuditavihāramanupraveśana-pūrvakañca bodhisattvapraṇidhānamanuttarāyāṁ samyaksaṁbodhau asupratividdhabodhya supratividdhabodhyupāyaṁ yadbhūyasā parapratyayagāsuniścitaṁ prahāyānyadabhinavaṁ ṣaḍbhirākāraiḥ su [vi] niścitaṁ pratyātmaṁ bhāvānāmayaṁ bodhisattvapraṇidhānamutpādayati| sarvaṁ tadanyaśulkapraṇidhāna-samatikrāntamatulyamasādhāraṇaphalam| laukikaṁ ca tatsarva [loka] viṣaya-samatikrāntaṁ ca| sarvasattvaduḥkhaparitrāṇānugatatvāt sarvaśrāvakapratyekabuddhāsādhāraṇam| ekakṣaṇa [mātraṁ] samutpanne api tasmin praṇidhāne dharmaprakṛtiḥ sā tādṛśī yā'prameyaśulkadharmeṣṭaphalā bhavati bodhisattvānām| nirvikārañca tatpraṇidhāna [ma] kṣayam| nāsya pratilabdhasya kenacitparyāyeṇa parihāṇiranyathābhāvo vā upalabhyate| viśeṣabhāgīyañca tadaparāntakoṭīpatitam| mahābodhiniṣṭhaṁ tat|
punaretatsuviniścitaṁ bodhisattvapraṇidhānaṁ cittotpāde ityucyate| sa punareṣa cittotpādo bodhisattvasya samāsataścaturbhirākārairveditavyaḥ| katamaiścaturbhiḥ| ādita eva tāvatkīdṛśānāṁ bodhisattvānāṁ taccittamutpadyate| kiñcālambyotpadyate| kīdṛśañca kiṁ lakṣaṇaṁ kenātmanā utpadyate| utpanne ca tasmiścitte ko'nuśaṁso bhavati| ityebhiścaturbhirākāraiḥ sa cittotpādo veditavyaḥ| tatrādhimukticaryāvihāriṇāṁ sarvākārasūpacitakuśalamūlānāṁ samāsataḥ samyagbodhisattvacaryāniryātānāṁ bodhisattvānāṁ taccittamutpadyate| āyatyāṁ samyagāśu sarvabodhisambhāraparipūriṁ sarvabodhisattva-sattvārthakriyāparipūrimanuttarasamyaksaṁbodhi sarvākāra-sarvabuddhadharmaparipūriṁ buddhakāryakriyāparipūriṁ ca samāsataḥ ālambanīkṛtya tadbodhisattvānāñcittamutpadyate| samyagāśu ca sarvākārasarvabodhisaṁbhārānukūlaṁ sarvasattveṣu sarvākārabodhisattvakṛtyānukūlamanuttara-samyaksaṁbodhisvayaṁbhūjñānapratilambhānukūlaṁ sarvākārabuddhakṛtyakaraṇānukūlaṁ taccittamutpadyate| tasya ca cittasyotpādādbodhisattvo'tikrānto bhavati bālabodhisattvapṛthagjanabhūmim| avakrānto bhavati bodhisattvaniyāmam| jāto bhavati tathāgatakule| tathāgatasyaurasaḥ putro bhavati| niyataṁ saṁbodhiparāyaṇaḥ tathāgatavaṁśaniyato bhavati| sa ca tathābhūto'vetyaprasādaprāptaḥ prāmodyabahulo bhavati| asaṁrambhāvihiṁsākrodhabahulaḥ pareṣāṁ sarvākārāṁ bodhisattva-sattvārthakriyāṁ sarvākārāṁ bodhisaṁbhāraparipūriṁ sarvākārāṁ bodhiṁ buddhadharmāṁśca buddhakṛtyānuṣṭhānaṁ ca śuddhenādhyāśayenālambanīkurvan adhimucyamāno'vataran etaddharmāśu-samudāgamo'nukūlatāñcātmanaḥ sampaśyan pratyavagacchan prāmodyabahulo bhavati|
kuśalenodāreṇa naiṣkramyopasaṁhitena nirāmiṣeṇāpratisamena kāyacittānugrāhakeṇa prāmodyena uttaptairacalairasmi kuśalairdharmaiḥ samanvāgataḥ| āsannībhūtaścāsmyanuttarāyāḥ samyaksambodheḥ| viśuddhaśca me ādhyāśayo mahābodhau| sarvāṇi ca me bhayānyapagatāni| iti ato'pi prāmodyabahulo bhavati| tathā hyasya su[vi] niścitotpāditacittasya bodhisattvasya pañca bhayāni prahīṇāni bhavanti| suparibhāvitanairātmyajñānasyātmasaṁjñā tāvan na pravartate| kutaḥ punarasya ātma [sneho] vā upakaraṇasneho vā bhaviṣyati| ato'sya jīvikābhayaṁ na bhavati| na ca pareṣamantikātkiñcitpratikāṁkṣati| evaṁkāmaśca bhavati| mayaivaiṣāṁ sattvānāṁ sarvārthā upasaṁhartavyā iti| ato'sya aślokabhayaṁ na bhavati| ātmadṛṣṭivigamāccāsyātma [vigama] saṁjñā na pravartate| ato'sya maraṇabhayaṁ na bhavati| maraṇāt me ūrdhvamāyatyāṁ niyataṁ buddhabodhisattvaiḥ samavadhānaṁ bhaviṣyatīti evaṁ niścito bhavati| ato'sya durgatibhayaṁ na bhavati|
ātmanaśca sarvaloke na paśyatyāśayena kañcitsamasamam| kutaḥ punaruttarataramiti| ato'sya pariṣacchāradyabhayaṁ na bhavati| sa evaṁ sarva bhayāpagataḥ sarvagambhīṁranirdeśatrāsāpagataḥ sarvocchrayamānastaṁbhāpagataḥ sarvaparāpakāravipratipattiṣu dveṣāpagataḥ sarvalokāmiṣa harṣāpagataḥ akliṣṭatvādanupahatena uttaptatvādaprakṛtenāśayena sarvakuśaladharmasamudāgamāya dṛṣṭe ca dharme sarvākāraṁ bodhisattvavīryamārabhate śraddhādhipateyaṁ pūrvaṅgamāṁ kṛtvā| āyatyāñca yāni tāni pūrvanirdiṣṭāni bodhipakṣyapaṭale daśamahāpraṇidhānāni tānyasmin pramuditavihāre'bhinirhṛtyāśaya-śuddhitāmupādāya agrayasattvadakṣiṇīyaśāstṛdharmasvāmipūjāyai mahāpraṇidhānaṁ tatpraṇīta-[sad]-dharmasandhāraṇāya dvitīyamanupūrvasaddharmapravartanāya tṛtīyaṁ tadanukūla-bodhisattvacaryācaraṇatāyai caturthaṁ tadbhājanasattvaparipācanatāyai pañcamaṁ buddhakṣetreṣūpasaṁkramya tathāgatadarśanaparyupāsanasaddharmaśravaṇatāyai ṣaṣṭhaṁ svabuddhakṣetra-pariśodhanatāyai saptamaṁ sarvajātiṣu buddhabodhisattvāvirahitatāyai bodhisattvaiśca sahaikāśayaprayogitāyai aṣṭamaṁ sarvasattvārthakriyāmoghatāyai navamamanuttarasamyaksambodhyabhisaṁbudhyanatāyai buddhakṛtyakaraṇatāyai ca daśamaṁ mahāpraṇidhānabhinirharati pāramparyeṇa ca sattvadhātvanupacchedavallokadharmānupacchedavadeṣāmeva [me] mahāpraṇidhānānāṁ janmani janmani yavadbodhiparyantagamanādavigamaścāsaṁpramoṣaścāvisayogaśca syāditi samyak cittaṁ praṇidadhāti| pūrvakaṁ praṇidhātavye'rthe praṇidhānaṁ paścimakaṁ praṇidhānaṁ veditavyam| etānyeva ca mahāpraṇidhānāni pramukhāni kṛtvā tasya bodhisattvasya daśapraṇidhānāsaṁkhyeyaśatasahasrāṇyutpadyante samyak praṇidhānānām|
tasyaivamāyatyāñca praṇidhānavataḥ dṛṣṭe ca dharme ārabdhavīryasya daśavihārapariśodhanā dharmāḥ pramuditavihārapariśuddhaye saṁvartante| sarvabuddhadharmānabhiśraddadhāti| pratītyasamutpādayogena kevalaṁ sattvānāṁ duḥkhaskandhasamudāgamaṁ paśyataḥ karuṇā| mayaite sattvā asmātkevalād duḥkhaskandhādvimocayitavyā iti saṁpaśyato maitrī| sarvaduḥkhaparitrāṇābhiprāyasyātmanirapekṣatā| tannirapekṣasya sattveṣvādhyātmikabāhyavastuparityāgaḥ| parataśca teṣāmeva sattvānāmarthe laukika-lokottaradharmaparigaveṣaṇo'khedaḥ| akhinnasya ca sarvaśāstrajñānasamudāgamaviśuddhitaḥ śāstrajñatā| śāsrajñasya hīnamadhyaviśiṣṭeṣu sattveṣu yathāyogānurūpapratipattito lokajñatā| teṣveva prayogeṣu kālavelāmātrādicaryāmārabhya hrī-vyapatrāpyatā| teṣveva ca prayogeṣvapratyudāvartanatayā dhṛtibalādhānatā| lāmasatkārapratipattibhyāñca tathāgatapūjopasthānatā| ime daśa dharmā vihārapariśuddhaye saṁvartante| yaduta śraddhā karuṇāmaitrītyāgaḥ akhedaḥ śāstrajñatā lokajñatā hrīvyapatrāpyatā dhṛtibalādhānatā tathāgatapūjopasthānatā ca|
sa ca bodhisattva etāṁśca dharmāṁ samādāya vartate bahalīkaroti| tadanyeṣāñca navānāmadhiśīlādīnāṁ bodhisattvavihārāṇāṁ sarvākāramārgaguṇadoṣān paryeṣate buddhabodhisattvānāmantikāt| tadabhijñāśca sukhāvipranaṣṭamārgaḥ sūdgṛhītākārapratilambhaniṣyandanimittaḥ| svayañca sarvavihārānākramya mahābodhimadhigacchati mahāsattvasārthañca saṁsārakāntāramārgāduttārayati| yairākāraiḥ praveśati ta ākārāḥ yaḥ praveśaḥ sa pratilambhaḥ| praviṣṭasya yā [mahā] phalānuśaṁsaniṣpattiḥ samudāgamaśca sa niṣyando veditavyaḥ| tasyāsminvihāre vyavasthitasya dvābhyāṁ kāraṇābhyāṁ bahavo buddhā ābhāsamāgacchanti audārikadarśanasya| ye ca tena śrutā bhavanti bodhisattvapaṭike| ye ca cetasā'dhimuktā bhavanti| santi daśasu dikṣu nānā-nāmasu lokadhātuṣu nānā-nāmānastathāgatā iti| tānaudārikaprasādasahagatena cetasā darśanāyāyācate| tasya ca tathābhūtasya ṛdhyatyeva| sā āyācanā idamekaṁ kāraṇam| evañca cittaṁ praṇidadhāti| tatra buddhotpādastatra me janma bhavediti| tasya tathābhūtasya ṛdhyatyeva tatpraṇidhānam| sa evamaudārikaprasādadarśanatayā praṇidhānabalādhānatayā ca tāṁstathāgatān dṛṣṭvā sarvākārāṁ pūjāṁ sukhopadhānatāmupasaṁharati yathāśaktyā yathābalaṁ saṁghasammānanāṁ ca karoti| teṣāṁ ca tathāgatānāmantikāddharmaṁ śṛṇoti udgṛhaṇāti dhārayati| dharmānudharmapratipattyā ca sampādayati| tāni ca sarvāṇi kuśalamūlāni mahābodhau pariṇāmayati| caturbhiśca saṁgrahavastubhiḥ sattvānparipācayati| tasyaibhistribhirviśuddhikāraṇaistāni kuśalamūlāni [yad] bhūyasyā mātrāyā viśudhyanti tathāgatadharmasaṁghapūjā-parigraha [ṇa] tayā saṁgrahavastubhiḥ sattvaparipācanatayā kuśalamūlānāṁ bodhipariṇamanatayā ca yāvadanekāni kalpakoṭīniyutaśatasahasrāṇi|
tadyathā suvarṇaṁ prakṛtisthitaṁ yathā yathāgnau prakṣipyate dakṣeṇa karmāreṇa tathā tathā viśuddhataratāṁ gacchati| evamevāsyāśayaśuddhasya bodhisattvasya tāni kuśalamūlāni taiviṁśuddhikāraṇairviśuddhitaratāṁ gacchanti| tatrasthaścāsāvupapattito yadbhūyasā cakravartī bhavati janmani janmani jambudvīpeśvaraḥ| sarvamātsaryamalāpagataḥ prabhuḥ sattvānāṁ mātsaryavinayanatāyai| yacca kiñciccaturbhiḥ saṁgrahavastubhiḥ karmārabhyate tatsarvamavirahitaṁ ratnasarvākārabodhisamudāgama-manaskāraiḥ| kaścidahaṁ sarvasattvānāmagryaḥ sarvārthapratiśaraṇo bhaveyamiti| ākāṁkṣamāṇaśca tadrūpaṁ vīryamārabhate yatsarvagṛhakalatrabhogānutsṛjya tathāgataśāsane pravrajitvā ekakṣaṇalavamuhūrtena śataṁ bodhisattvasamādhīnāṁ samāpadyate| tathāgataśataṁ nānābuddhakṣetreṣu divyena cakṣuṣā paśyati| teṣāṁ ca nirmitādhiṣṭhānaṁ bodhisattvādhiṣṭhāñca jānāti| lokadhātuśataṁ ca kampayati| tathā kāyenākrāmate| ābhayā spharitvā pareṣāmupadarśayati| vineyasattvaśataṁ nirmitaśatena paripācayati| kalpaśatamapyākāṁkṣamāṇaḥ sthānamadhitiṣṭhati| kalpaśataṁ ca pūrvāntāparāntato jñānadarśanena praviśati| [dharmamukhaśataṁ ca] pravicinoti skandhadhātvāyatanādikānāṁ dharmamukhānām| kāyaśataṁ ca nirmimīte| kāyañca kāyaṁ bodhisattvaśataparivāramādarśayati ataḥparaṁ praṇidhānabalenāpramāṇā prabhāvavikurvaṇā bodhisattvānāṁ veditavyā asmin pramuditavihāre sthitānām| praṇidhānabalikā hi te praṇidhānaviśeṣairvikurvanti| teṣāṁ samyak praṇidhānāṁ na sukarāṁ saṁkhyā kartu yāvatkalpakoṭīniyutaśatasahasrairapi| evamayaṁ bodhisattvānāṁ pramuditavihāraḥ suviniścita[taḥ] caturākāraḥ cittotpādataḥ samyak praṇidhānavīryārambhābhinirhārataḥ vihārapariśodhanatastadanyavihāravyutpattitaḥ kuśalamūlapariśodhanataḥ upapattitaḥ prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśa [taḥ] punaryathāsūtrameva daśabhūmike pramuditabhūminirdeśamārabhya| yāśca daśabhūmike sūtre daśa bodhisattvabhūmayaḥ ta iha bodhisattvapiṭake mātṛkānirdeśa-daśa-bodhisattvavihārā yathākramaṁ pramuditavihāramupādāya yāvatparamavihārādveditavyāḥ| tatra bodhisattvānāṁ parigrahārthena bhūmirityucyate| upabhogavāsārthena punarvihāra ityucyate|
tatra katame bodhisattvānāmadhiśīlavihārasya ākārāḥ kāni liṅgāni kāni nimittani veditavyāni| iha bodhisattvena pūrvameva pramuditavihāre daśākāreṇa cittāśayenāśayaśuddhiḥ pratilabdhā bhavati| sarvācāryagurudakṣiṇīyāvisaṁvādanā-[dhyā] śayaḥ| sahadhārmikabodhisattvasauratyasukhasaṁvāsāśayaḥ| sarvakleśopakleśamārakarmābhibhava-svacittavaśavartanāśayaḥ| sarvasaṁskāreṣu doṣāśayaḥ nirvāṇe'nuśaṁsāśayaḥ| kuśalānāṁ bodhipakṣyāṇāṁ dharmāṇāṁ bhāvanāsātatyāśayaḥ| teṣāmeva ca bhāvanānukūlatayā prāvivikyāśayaḥ| sarvalaukāmiṣasamucchrayalābhasatkāranirapekṣāśayaḥ| hīnayānamapahāya mahāyānādhigamāśayaḥ sarvasattvasarvārthakaraṇāśayaśca| itīme daśa samyagāśayāstasmiṁścitte pravṛttā bhavanti| yairasyāśayaḥ śuddha ityucyate| eṣāmeva cāśayānāmadhimātratvātparipūrṇatvāt dvitīyamadhiśīlavihāraṁ bodhisattvaḥ praviśatyākramate| so'dhiśīlavihāre prakṛtiśīlī bhavati| svalpamapi mithyākarmapathasaṁgṛhītadauḥśīlyaṁ na samudācarati| prāgeva madhyamadhimātraṁ vā| daśasu ca paripūrṇeṣu [kuśaleṣu] karmapatheṣu prakṛtyā saṁdṛśyate|
sa evaṁ prakṛtiśīlī prajñayā kliṣṭākliṣṭānāṁ karmapathānāṁ durgatisugatiyāneṣu karmasamudācāre hetuphalasamudāgamavyavasthānaṁ yathābhūtaṁ prajānāti| vipākaniṣyandaphala [ta] śca tāni karmāṇi yathābhūtaṁ prajānāti| sa svayaṁ cākuśalakarmaprahāṇe kuśalakarmasamādāne saṁdṛśyate| parāṁśca tatraiva samādāpayitukāmo bhavati samādāpayati ca viṣamakarmasamācāradoṣaduṣṭañca sattvadhātuṁ sarvamaviśeṣeṇa sampattivipattigataṁ paramārthato duḥkhitaṁ vyasanasthaṁ vicitrairvyasanākārairanukampamāno'nukampāvaipulyamanuprāptaḥ pratyavekṣate| tasyāsmin adhiśīlavihāre vyavasthitasya buddhadarśanaṁ kuśalamūlaviśuddhiḥ pūrvavadveditavyā| tatrāyaṁ viśeṣaḥ| tadyathā tadeva suvarṇaṁ kuśalena karmakāreṇa kāsīsaṁ grakṣiptaṁ bhūyasyā mātrayā viśuddhataraṁ bhavatyagnau prakṣipyamāṇam| evamasya bodhisattvasya sā kuśalamūlaviśuddhirveditavyā| asmiṁśca vihāre śuddhacittāśayaniṣpattipraveśata upapatti [ta] ścāturdvīpakaścakravartī bhavati| yadbhūyasā bāhulyena ca dauḥśīlyādakuśalebhyaḥ karmapathebhyaḥ sattvān vyāvartayati| kuśaleṣu ca karmapatheṣu samādāpayati| prabhāvo'pyasya pūrvakād daśaguṇo veditavyaḥ| ityevaṁ bodhisattvānāmadhiśīlavihāraḥ| prakṛtiśīlataśca sarvākāradauḥśīlyamalāpakarṣataśca sarvakarmapathasarvākārahetuphalajñānaprativedhataśca śubhe karmaṇī parasamādāpanakāmaścānukampā vaipulyapratilambhataśca sattvadhātukarmajaduḥkhavyasanālocanataśca kuśalamūlaviśuddhitaśca upapattitaśca prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśataḥ punaryathā sūtrameva yathā daśabhūmike vimalāyāṁ bhūmau dauḥśīlyamalāpagatatvāt vimalā bhūmirityucyate| dauḥśīlyamalāpagatatvāt evādhiśīlavihāra iti| yā tatra vimalā bhūmiḥ sehādhiśīlavihāro veditavyaḥ|
tatra katame bodhisattvānāmākārāḥ kāni liṅgāni kāni nimittāni adhicittavihārasya| iha bodhisattvena pūrvamevādhiśīlavihāre te daśa śuddhāśayā manasikṛtā bhavanti juṣṭāḥ pratividdhāḥ| daśabhiraparairākāraisteṣāṁ cittāśayamanasikārāṇāmadhimātratvāt paripūrṇatvādadhiśīlavihāraṁ samatikramyādhicittavihāramanupraviśati| śuddho me daśabhirākāraiścittāśaya iti manasikāreṇa| abhavyaścāhaṁ tasmād daśākārāttchuddhāśayātparihāṇāyeti manasikāreṇa| sarvāsravasāsraveṣu me dharmeṣu cittaṁ na praskandati pratikūlatāyāṁ ca santiṣṭhata iti manasikāreṇa| tatpratipakṣabhāvanāyāṁ ca me vijñānaṁ saṁsthitamiti manasikāreṇa| abhavyaścāhamasmātpratipakṣātpunaḥ parihāṇāyeti manasikāreṇa| abhavyaścāhamevaṁ dṛḍhapratipakṣastaiḥ sarvāsravasāsravairdharmaiḥ sarvamāraiścābhibhavitumiti manasikāreṇa| asaṁlīnaṁ ca me mānasaṁ pravartate sarvabuddhadharmeṣviti manasikāreṇa| sarvaduṣkaracaryāsu ca me nāsti vyatheti manasikāreṇa| adhimuktaṁ ca me mahāyāne cittamekāntena na tadanyahīnayāneṣviti manasikāreṇa| sarvasattvārthakriyābhiratañca me cittamiti manasikāreṇa| ebhirdaśabhiścittāśayamanasikāraiḥ praviśati|
adhicittavihārasthito bodhisattvaḥ sarvasaṁskārānādīnavākārairvicitrairvidūṣayati| tebhyaśca mānasamudvejayati| buddhajñāne cānuśaṁsadarśī bhavati vicitrairanuśaṁsākāraiḥ| tatra ca spṛhājāto bhavati ghanarasena cchandena| sattvadhātuṁ duḥkhitaṁ vyavalokayati vicitrairduḥkhākāraiḥ| teṣu ca sattveṣupekṣācitto bhavatyarthapratiśaraṇacittaḥ| sarvasaṁskāreṣvapramattaḥ| bodhāyottaptavīryaḥ| sattveṣu vipulakaruṇāśayaḥ| teṣāṁ sattvānāmatyantaduḥkhavimokṣopāyaṁ sarvakleśānāvaraṇajñānameva paśyati| tasya ca vimokṣasya samudāgamāya dharmadhātau sarvavikalpapracāra-saṁlkeśotpattipratipakṣaṁ prajñāṁ paśyati| tasya ca jñānālokasya niṣpattaye samyaksaṁbodhiṁ paśyati| tañca dhyānasamādhisamāpattinirhāraṁ bodhisattvapiṭakaśravaṇapūrvakaṁ śravaṇanidānaṁ paśyati| dṛṣṭvā [ca] mahatā vīryārambheṇa śrutaparyeṣṭimāpadyate| saddharmaśravaṇahetornāsti taddraviṇaṁ pariṣkāramādhyātmika-vāhyaṁ vastu yanna parityajati| nāsti sā guruparicaryā yānnābhyupagacchati| nāsti sā santatiryānnābhyupagacchati| nāsti sā kāyotpīḍā yānnābhyupagacchati| sa prītataro bhavatyeka catuṣpadagāthāśravaṇena na tvevaṁ trisāhasrapūrṇapratimena mahāratnarāśinā| prītataro bhavatyekadharmapadaśravaṇena samyaksaṁbuddhopanītena bodhisattvacaryāpariśodhakena na sarvaśakratva [-māratva-] brahmatva-lokapālatva-cakravartitva-samucchrayapratilambhaiḥ| sa cedenaṁ kaścidevaṁ vadet| evamahamidaṁ [dharmapadaṁ] samyaksaṁbuddhopanītaṁ sarvabodhisattvacaryāpariśodhakaṁ te'nuśrāvayiṣyāmi sa cenmahatyāmagnikhadāyāmātmānaṁ prakṣipasi mahāntañca duḥkhopakramaṁ saṁpratīcchasīti| śrutvāsyaivaṁ bhavet| utsahāmyahamasya dharmapadasyārthe pūrvavat trisāhasramahāsāhasrapratimāyāmāpyagnikhadāyāṁ brahmalokādātmānamutsraṣṭuṁ prāgeva pratyavarāyām|
nārakaduḥkhasaṁvāsairapyasmābhirbuddhadharmāḥ paryeṣitavyāḥ prāgeva prākṛtairduḥkhopakramairiti| evaṁrūpeṇa vīryārambheṇa dharmān paryeṣyaivaṁ yoniśo manasikaroti| yathā dharmānnudharmapratipattiṁ buddhadharmānugatāṁ na vyañjanasvaramātraviśaddhimiti viditvā tadeva śrutaṁ niśritya dharmanimittāni samyagālambanīkurvan viviktaṁ kāmairvistareṇa prathamaṁ dvitīyaṁ tṛtīyaṁ caturthañca dhyānaṁ laukikaṁ catasra ārūpyasamāpattīrlaukikīścatvāryapramāṇāni pañca cābhijñā upasaṁpadya viharati| sa tairbahulaṁ vihṛtya tāni dhyānāni samādhīn samāpattīḥ vyāvartayitvā praṇidhānavaśena kāmadhātau yatra sattvārthaṁ bodhipakṣadharmaparipūriṁ ca paśyati tatropapadyate| na tvevāsya tadvaśenopapattirbhavati| tasya kāmavītarāgatvātkāmabandhanāni prahīṇāni bhavanti dhyānasamādhisamāpattivyāvartanatvād bhavabandhanāni| adhimukticaryā-bhūmāvevāsya pūrvameva dharmatathatādhimokṣād dṛṣṭikṛtabandhanāni prahīṇāni bhavanti| mithyārāgadveṣamohāścāsyātyantaṁ na pravartante| tasya buddhadarśanaṁ vistareṇa kuśalamūlaviśuddhiḥ pūrvavadveditavyā| tatrāyaṁ viśeṣaḥ| tadyathā tadeva suvarṇakuśalasya karmārasya hastagataṁ prakṣīṇamalakaṣāyamapi samadharaṇamavatiṣṭhate tulyamānam|
evamasya sā kuśala mūlaviśuddhirveditavyā| upapattitaśca śakro bhavati devendro yadbhūyasā| kuśalaḥ sattvānāṁ kāmarāgavinivartanatāyai| prabhāve'pi yatra pūrvake vihāre sahasramākhyātaṁ tatreha śatasahasraṁ veditavyam| ayaṁ bodhisattvānāmadhicittavihāraścittamanaskāra-pariniṣpa [tti-] praveśataśca saṁsārasattvadhātumahābodhisamyak-prativedha [ta] śca sattvaduḥkhavimokṣopāya-samyak-paryeṣaṇataśca mahāgauravadharmaparyeṣaṇataśca dharmānudharmapratipatti-laukikadhyānasamādhisamāpattyabhijñābhinirhāra-vihārataśca tadvyāvartanaṁ praṇidhāya yatra kāmopapattitaśca kuśalamūlaviśuddhitaścopapattitaśca prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśaḥ punaryathāsūtraṁ tadyathā daśabhūmike prabhākaryāṁ bhūmau| śrutākāradharmālokāvabhāsa-samādhyālokāvabhāsa-prabhāvitatvādasyā bhūmeḥ prabhākarītyucyate| adhyātmaṁ cittaviśuddhimupādāya sā prabhā saṁbhavati tasmātsa vihāraḥ adhicitta ityucyate| yenārthena prabhākarī bhūmiḥ tenaivārthenādhicittavihāro veditavyaḥ|
tatra katamo bodhisattvānāṁ bodhipakṣyapratisaṁyukto'dhiprajñavihāraḥ| iha bodhisattvena pūrvamevādhicittavihāre daśa dharmālokapraveśāḥ śrutaparyeṣṭimadhipattiṁ kṛtvā pratilabdhā bhavanti| yeṣāmadhimātratvātparipūrṇatvādadhicittavihāramatikramya prathamamadhiprajñavihāraṁ praviśati| [te] punardaśa dharmālokapraveśā granthato yathā sūtrameva veditavyaḥ| ye ca prajñapyante yatra ca prajñapyante yena ca prajñapyante te ca yatsamāḥ paramārthaḥ yasya ca saṁkleśa-vyavadānaśca saṁkliśyante viśuddhante ca yatpratiyusaṁktena saṁkleśena saṁkliśyante yayā cānuttarayā viśuddhyā viśudhyante| ityayaṁ samāsārthasteṣāṁ dharmālokanirdeśānāṁ veditavyaḥ| sa tasmin vihāre vyavasthitaḥ| abhedyāśayatā pūrvaṅgamairyathāsūtrameva daśākāreṇa jñānaparipākena [jñāna-] paripācakairdharmaiḥ samanvāgataḥ saṁvṛtto bhavati tathāgatakule tadātmaka-dharmapratilambhāt| sarvākārāṁ bodhisattvāpekṣāmadhipatiṁ kṛtvā smṛtyupasthānapramukhān saptatriṁśadbodhipakṣyān dharmān bhāvayanti yathāsūtrameva| tasya tāndharmānupāyaparigraheṇa bhāvayataḥ satkāyadṛṣṭiḥ susūkṣmāpyasya skandhadhātvāyatanānyabhiniveśaḥ sarveñjitāni cātyantāsamudācārataḥ prahīyante| teṣāṁ prahāṇād yāni tathāgata-vivarṇitāni karmāṇi tāni sarveṇa sarvaṁ nādhyācarati| yāni punastathāgata-varṇitāni tāni sarvāpyanuvartante yathāvat| tathābhūtaśca bhūyasā mātrayā snigdhamṛdukarmaṇyacittaśca bhavati tathā citrākārasuviśuddhacittaśca|
kṛtajñakṛtaveditādibhistadāśayānuguṇairvicitraiḥ śukla-dharmaiḥ samanvāgato bhavati| uttari ca bhūmipariśodhakāni karmāṇi samanveṣamāṇo mahāvīryārambhaprāpto bhavati| tasya tannidānamāśayādhyāśayādhimuktidhātuḥ paripūryate| tannidānaṁ cāsaṁhāryo bhavati avikampyaḥ sarvatīrthyamāraśāsanapratyarthikabhūtaiḥ| pūrvavacca buddhadarśanaṁ vistareṇa kuśalamūlaviśuddhirveditavyā| tatrāyaṁ viśeṣaḥ| tadyathā tadeva suvarṇakuśalena karmakāreṇālaṁkāravidhikṛtamasaṁhāryaṁ bhavatyakṛtābharaṇairjātarupaiḥ| evamasya bodhisattvasya tāni kuśalamūlānyasaṁhāryāṇi bhavanti tadanyabālavihārasthitairbodhisattvakuśalamūlaiḥ| tadyathā ca maṇiratnamuktālokamasaṁhāryaṁ bhavati tadanyairmaṇibhiḥ| sarvavātodakavṛṣṭibhiścānācchedyaprabhaṁ bhavati| evamayaṁ bodhisattvo'saṁhāryo bhavati sarvaśrāvakapratyekabuddhaiḥ| anācchedyaprajñālokaśca bhavati sarvamārapratyarthikaiḥ| upapattitaśca suyāmo bhavati devarājaḥ| kuśalaḥ sattvānāṁ satkāyadṛṣṭivinivartanatāyai| prabhāve ca yatra pūrvavihāre śatasahasraguṇaṁ samākhyātaṁ tatrāsmin koṭisamākhyātaṁ veditavyam| ayaṁ bodhisattvānāṁ bodhipakṣyādhiprajñavihāraḥ| dharmālokapraveśaniṣpattiṁ pratilābhataśca jñānaparipācanataśca bodhipakṣyadharmaniṣevaṇataśca satkāyadṛṣṭyādi-sarvābhiniveśeñjitaprahāṇataśca pratiṣiddhānujñātakarmavivarjana-niṣevaṇataśca tannidānaṁ cittamārdavataśca tadanu-kūlaguṇasamṛddhitaśca bhūmipariśodhaka-karmaparyeṣṭimārabhya mahāvīryārambhataśca tannidānamāśayādhyāśayādhimuktiviśodhanataśca tannidānaṁ sarvaśāsanapratyarthikāsaṁhāryataśca kuśalamūlaviśuddhitaścopapattitaśca prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśaḥ punastadyathādaśabhūmike'rciṣmatī bhūminirdeśe bodhipakṣyā dharmāstasyāṁ bhūmau jñānārcibhūtāḥ samyagdharmadeśanā prajñāvabhāsakarakālokānām| tasmātsā bhūmirarciṣmatītyucyate| saiva ceha bodhipakṣyāprajñāvabhāsakara-dhiprajñavihāra ityucyate|
tatra katamo bodhisattvānāṁ satyapratisaṁyukto dvitīyo'dhiprajñavihāraḥ| iha bodhisattvaḥ pūrvake'dhiprajñavihāre [yā] daśa viśuddhāśayasamatāḥ pratilabdhāḥ tāsāmadhimātrātvāt paripūrṇatvāt dvitīyamadhiprajñavihāraṁ praviśati| daśa viśuddhāśayasamatā yathāsūtraṁ granthato veditavyāḥ| asamaiśca buddhairbuddhāḥ samāḥ| tadanyasattvadhātusamatikrāntāḥ| yaiśca dharmairyathā samāḥ| ityayaṁ samāsārtho viśuddhāśayasamatānāṁ veditavyaḥ| so'sminvihāre vyavasthitaḥ| bhūyo jñānavaiśeṣikatāṁ prārthayamānaḥ catvāryasatyāni daśabhirākārairyathābhūtaṁ prajānāti| granthato yathāsūtrameva sarvaṁ veditavyam| parasaṁjñāpanatāṁ [pratyātmajñānatāṁ] tadubhayādhiṣṭhānatāṁ cārabhya yacca deśyate| sūtravinayamātṛkāmārabhya yena ca deśyate| pratyupannaduḥkhātmakatāṁ hetu[ta-] ścānāgataduḥkhaprabhāvatāṁ hetukṣayāt [tat-] kṣayānutpāda [na] tāṁ tatprahāṇopāyaniṣevaṇatāṁ cārabhya yathā deśyate| ityayaṁ samāsārthastasya daśākārasya caturāryasatyajñānasya veditavyaḥ| sa evaṁ satyakuśalaḥ sarvañca saṁskāragataṁ prajñayā samyag vidūṣayati| sattvadhātau ca karūṇāśayaṁ vivardhayati| pūrvāntāparāntataśca bālasattvamithyāpratipattiṁ samyak pratividhyati| teṣāñca vimokṣāya mahāpuṇyajñānasambhāraparigrahe cittaṁ praṇidhatte| tadgatāśayaṁ ca samudānayati|
smṛtimatigatipramukhaiḥ prabhūtairvicitrairguṇaiḥ samṛddhaśca| anya manasikārāpagataḥ| citraiḥ paripācanopāyai sattvān paripācayati| yāni ca sattvānugrāhakāni laukikāni lipiśāstramudrāgaṇanādīni yathāsūtrameva śilpakarmaṁsthānāni tāni sarvāṇyābhinirharati sattvakaruṇa [ta] yā| anupūrveṇa yāvat bodhipratiṣṭhāpanārthaṁ laukikavyavahārānukūlatayā dāridrya-nāśopāyatayā dhātuvaiṣamyamanuṣyāmanuṣyopasaṁhṛtopadravapraśamanatayā'navadyakrīḍārativastūpasaṁhārato dharmarativyāvartanatayā sannivāsopakaraṇārthināmalpakṛcchreṇa sannivāsopakaraṇopasaṁharaṇatayā rājacaurādyupadravaparitrāṇatayā sthānāsthānaprayogānujñāpratiṣedhanatayā maṅgalyāmaṅgalyavastvādānatyāgasanniyojanatayā dṛṣṭe dharme parasparānabhidrohasamparāyāviparītābhyudayamārgopadeśanatayā| ityayaṁ teṣāṁ sattvānugrāhakānāṁ śilpakarmasthānānāṁ samāsārtho veditavyaḥ| sarvamanyatpūrvavat| tatrāyaṁ viśeṣaḥ| tadyathā tadeva svarṇakuśalena karmakāreṇa musāragalva-mṛṣṭaṁ pratyarpitamatulyatayā'saṁhāryaṁ bhavati tadanyaiḥ suvarṇaiḥ| evamayaṁ bodhisattvo'saṁhāryo bhavati sarvaśrāvakapratyekabuddhaiḥ tadanyabhūmisthitaiśca bodhisattvaiḥ| tadyathā candrasūryanakṣatrāṇāmābhā asaṁhāryā ca bhavati sarva vātamaṇḍalaiḥ| [sarva] vātavāhā sādhāraṇā ca bhavati| evamevāsya bodhisattvasya sā prajñā asaṁhāryā bhavati sarvaśrāvakapratyekabuddhaiḥ| laukikakriyā sādhāraṇā ca bhavati| upapattitaḥ saṁtuṣito bhavati devarājaḥ| kuśalaḥ sarvatīrthyavinivartanatāyai| prabhāvaśca koṭīśatasahasrasaṁkhyā nirdeśato veditavyaḥ| ayaṁ bodhisattvānāṁ satyapratisaṁyukto'dhiprajñavihāraḥ| śuddhāśayasamatā-niṣpatti-praveśataśca upāyasatyavyavacāraṇā-prativivardhanataśca sarvasaṁskāravidūṣaṇataśca kārūṇyavivardhanataśca tadarthaṁ puṇyajñānasaṁbhāropacayapraṇidhānaprayogataśca smṛtimatigatyādiguṇavivṛddhitaścānanyamanasikāra-sarvākāra-sattvaparipācanābhiyogataśca laukikaśilpābhinirhārataśca kuśalamūlaviśuddhitaścopapattitaśca prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśataḥ punastadyathā daśabhūmike sudurjayāyāṁ bhūmau sattveṣu niścayajñānaṁ sudurjayam| tacceha paridīpitam| tasmātsā bhumiḥ sudurjayetyucyate| tenaiva cārthena satyapratisaṁyukto'dhiprajñavihāro draṣṭavyaḥ|
tatra katamo bodhisattvānāṁ pratītyasamutpādapratisaṁyukto'dhiprajñavihāraḥ| iha bodhisattvena pūrvameva satyapratisaṁyukte adhiprajñavihāre daśa dharmasamatāḥ pratilabdhaḥ bhavanti| yathāsūtraṁ granthatastā veditavyāḥ| tāsāmadhimatratvātparipūrṇatvādidaṁ vihāramanupraviśati| sarvadharmeṣu pāramārthikasya sataḥ svabhāvasya nirnimittasamatayā abhilāpābhisaṁskārapratibhāsasyālakṣaṇasamatayā tasyaivālakṣaṇatvāt svayamajātasamatayā hetuto'nutpannasamatā svayaṁ hetu [ta] ścānuptannatvādatyantamādiśāntasamatayā vidyamāna [sya] vastugrāhakasya jñānasya niṣprapañcasamatayā ādānatyāgābhisaṁskāravigamasamatayā ca tasyaiva kleśaduḥkhasaṁkleśa-visaṁyogād viviktasamatayā vikalpitasya jñeyasvabhāvasya māyānirmitopamasamatayā nirvikalpajñānagocarasya svabhāvasya bhāvābhāvādvayasamatayā| ityayaṁ tāsāṁ daśānāṁ dharmasamatānāmarthavibhāgo veditavyaḥ| so'sminvihāre sthitaḥ sattveṣu saṁvṛddhakaruṇo bodhau tīvracchandābhilāṣajātaḥ| lokānāṁ saṁbhavañca vibhavañca sarvākārayā pratītyasamutpāda-samyagvyavacāraṇatayā vyavacārayati prajānāti| pratītyasamutpādajñānasanniśritaṁ cāsya vimokṣamukhatrayamājātaṁ bhavati śūnyamanimittamapraṇihitam| tato nidānaṁ cāsyātma-para-kāraka-vedakabhāvābhāvasaṁjñā na pravartante| sa evaṁ paramārthakuśalaḥ sattvasāpekṣaḥ yoniśaḥ pratividhyati kleśasaṁyogāt| pratyayasāmagryācca saṁskṛtaṁ prakṛtidurbalamātmātmīyavirahitamanekadoṣaduṣṭaṁ pravartate na vinā kleśasaṁyogapratyayasāmagrīm| tena mayā kleśasaṁyogapratyayasāmagrīṁ ca vikalīkartavyā cātmarakṣārtham| na ca sarveṇa sarvaṁ saṁskṛtaṁ vyupaśamayitavyaṁ sattvānugrahārtham| tasyaivaṁ jñānakārūṇyānugatasyāsmin vihāre'saṅgajñānābhimukho nāma prajñāpāramitāvihāraḥ abhisaṁmukhī bhavati| yenāyaṁ sarvalokikacaryāsvaśaktaścarati| sa ca vihāro yā tīkṣṇā saptamyāṁ bhūmau prāyogikacaryāparyantagatā bodhisattvakṣāntiḥ tayānulomikyā kṣāntyā saṁgṛhīto veditavyaḥ| so'saṅgajñānābhimukha-prajñāpāramitā-vihārābhimukhyād bodhyāhārakāṁśca pratyayānāharati|
laukikānāñca saṁskṛtasaṁvāse na saṁvasati| praśame ca śāntadarśī bhavati| na ca tatrāvatiṣṭhate| tasyaivamupāya-prajñājñānānugata-syāvatāra-śūnyatāsamādhipramukhāni daśa samādhimukhaśatasahasrāṇyāmukhī bhavati| yathā śūnyatāsamādhiḥ evamapraṇihitānimittasamādhayo veditavyāḥ| teṣāmāmukhībhavādabhedyāśayaśca bhavati| sarvākārācchāsanādasaṁhāryaśca bhavati sarvamāratīrthyaśāsanapratyarthikaiḥ śeṣaṁ pūrvavat| tatrāyaṁ viśeṣaḥ| tadyathā tadeva suvarṇaṁ kuśalena karmakāreṇa vaidūryamaṇiratnamuṣṭaṁ pratyarpitamasaṁhāryaṁ bhavati tadanyaiḥ sarvajātarūpaiḥ evamasya bodhisattvasya tāni kuśalamūlāni viśuddhatarāṇi bhavantyasaṁhāryāṇi pūrvavat| tadyathā candraprabhā sattvāśrayāṁśca prahalādayatyanācchedyaprabhā ca bhavati catasṛbhirvātamaṇḍalikābhiḥ| evamasya bodhisattvasya sā prajñābhā sarvasattvakleśaparidāhañca praśamayati| anācchedyā ca bhavati sarvamārapratyarthikaiḥ| sunirmitaśca bhavati devarājaḥ| kuśalaḥ sattvānāṁ sarvābhimānavinivartanatāyai| prabhāvo'pi koṭīśatasahasraṁ saṁkhyānirdeśato draṣṭavyaḥ| ayaṁ pratītyasamutpādapratisaṁyukto'dhiprajñavihāraḥ| dharmasamatā-pariniṣpattipraveśataśca pratītyasamutpādāvabodhavimokṣamukhasambhavataśca sarvamithyāsaṁjñāsamudācārataśca upāyasaṁsāraparigrahataśca asaṅgajñānābhimukha-prajñāpāramitāvihārābhimukhataśca apramāṇa-samādhipratilambhataśca abhedyāśayapratilambhataśca śāsanādāsaṁhāryataśca kuśalamūlaviśuddhita upapattitaḥ prabhāvataśca samāsanirdeśato veditavyaḥ| vistara-[nirdaśata] stadyathā'bhimukhyāṁ bhūmau| asaṅgajñānābhimukhasya prajñāpāramitāvihārasyābhimukhyādabhimukhītyucyate| tanaivārthenāyaṁ vihāro veditavyaḥ|
tatra katamo bodhisattvānāṁ sābhisaṁskāraḥ sābhogo nirnimitto vihāraḥ| iha bodhisattvenānantare'dhiprajñavihāre daśopāyena prajñayā cābhinirhṛtāḥ sarvasattvāsādhāraṇā laukikāḥ sarvalokāsādhāraṇāśca mārgāntarārambhaviśeṣāḥ pratilabdhā bhavanti| yeṣāmadhimātratvātparipūrṇatvātsaptamaṁ vihāramanupraviśati| teṣāṁ yathāsūtrameva granthavistaro veditavyaḥ| laukikasampattisaṁvartakaṁ puṇyaparigraha mārabhya sattveṣu hitasukhāśayamārabhya bodhāya puṇyasambhārabodhipakṣya-dharmottarotkarṣamārabhya śrāvakāsādhāraṇatāmārabhya pratyekabuddhāsādhāraṇatāmārabhya sattvadharmadhātumārabhya lokadhātumārabhya tathāgatakāyavākcittajñānamāramya| ityathaṁ teṣāmupāyaprajñābhinihṛtānāṁ mārgāntarāṇāmārambhaviśeṣāṇāmadhikārārthaḥ samāsato veditavyaḥ| sa ebhiryukto'pramāṇamasaṁkhyeyaṁ tathāgataviṣayaṁ pratividhyati| tatsamutathā nāya cānābhoganirnimittākalpāvikalpanatayā'pramāṇabuddhiviṣaya-samutthānaṁ paśyan nirantaraṁ niścchidraṁ prayujyate sarveryāpatha-cāravihāramanasikāreṣu| nāsya sarvāvasthāgatasya mārgaviprayukto bhavati| tasya cittakṣaṇe daśapāramitāḥ pramukhāḥ sarve bodhipakṣyā dharmāḥ paripūryante viśeṣeṇa| anyeṣu tu vihāreṣu na tathā| prathame pramuditavihāre praṇidhānādhyālambanatayā dvitīye cittadauḥśīlyamalāpakarṣaṇatayā tṛtīye praṇidhānavivardhanadharmālokapratilābhatayā caturthe mārgāvatāraṇatayā pañcabhe laukikakriyāvatāraṇa yā ṣaṣṭhe gambhīrapraveśanatayā| āsmin punaḥ saptame vihāre sarvabuddhadharmasamutthāpanatayā bodhaṅgāni paripūryante bodhisattvaprāyogikacaryāparipūrisaṁgrahādasya vihārasya jñānābhijñācaryāviśuddhāṣṭamavihārākramaṇācca| tathā hi sa bodhisattvo'sya vihārasyānantaramaṣṭamaṁ viśuddhaṁ vihāraṁ praviśati| sa ca vihāra ekāntaviśuddhaḥ| ime tu sapta vihārā vyāmiśrāḥ| viśuddhavihārapūrvaṅgamatvādasaṁkliṣṭaḥ| tadasaṁprāptatvātsaṁkliṣṭacayapatitā vaktavyāḥ| tasmādasmin vihāre sarve rāgādipramukhāḥ kleśāḥ prahīyante| sa ca na saṁkleśo na niḥkleśo veditavyaḥ asamudācārād buddhajñānābhilāṣācca|
tathābhūtasyāsyādhyāśayapariśuddhamapramāṇaṁ kāya vāḍabhanaskarma pravartate| sa yāni tathāgatavivarṇitāni karmāṇi pūrvavat tasya pañcamavihārābhinihṛtāni laukikāni śilpajñānānīha paripūryante ācāryasammataśca bhavati trisāhasramahāsāhasre sthāpayitvā ūrdhvavihārasthān bodhisattvāṁstathāgatāṁśca| na kaścidasyāśayaprayogābhyāṁ samo bhavati| sarve ca dhyānādayo bodhipakṣyā dharmā āmukhī bhavanti| bhāvanākārābhimukhatayā nottariyākārasthānataḥ| tadyathā āmukhī bhavanti| bhāvanākārābhimukhatayā nottariyākārasthānataḥ| tadyathā aṣṭhame vihāre| sa tathā prayuktaḥ suniścitaviṣayasamādhipramukhāni daśa samādhiśatasahasrāṇyabhinirharati bodhisattvasamādhīnām| teṣāñca lābhātsamatikrānto bhavati śrāvakapratyekabuddhasamādhiviṣayam| sa evaṁ sarvakleśaviviktena durvijñeyena sarvavikalpapracārāpagatena kāyavāṅmanaskarmaṇā viharati| na cottariviśeṣaparimārgaṇābhiyogamutsṛjati sattvāpekṣayā| bodhiparipūrṇārthaṁ tasyāpramāṇaṁ sarvanimittāpagataṁ kāyavāṅmanaskarma pravartate supariśodhitamanutpattikadharmakṣāntyāvabhāsitam| asminvihāre svabuddhiviṣayatayā sarvaśrāvakapratyekabuddhaviṣayasamatikrāntāstadanyeṣu tu ṣaṭṣu buddhadharmādhyālambanatayā ṣaṣṭhe ca vihāre bodhisattvo nirodhaṁ samāpadyate| asmiṁstu pratikṣaṇaṁ samāpadyate| idañcāsyātyadbhutaṁ karmācintyam| yad bhūtakoṭivihāreṇa ca viharati na ca nirodhaṁ sākṣātkaroti| sa tamevopāyajñānābhinihāramadhipatiṁ kṛtvā sarvasattvāsādhāraṇāṁ bodhisattvacaryāñcarati laukikapratibhāsāñcātanmayīṁ ca yathāsūtrameva| tasya tu piṇḍārthaḥ| puṇyakriyāmārabhya kaḍatrapariṣatparigrahamabhinirvṛttiviśeṣaprārthanā-samārambhaṁ vimokṣatrayavihāratāṁ hīnayānādhimuktopāyavinayanatāṁ kāmaparibhogaṁ kāmaviśeṣaprārthanāṁ tīrthikavyāvartanatāṁ paracittānuvartanatāṁ mahājanakāyānuvartanatāṁ cārabhya śeṣaṁ pūrvavat| tatrāyaṁ viśeṣaḥ|
tadyathā tadeva suvarṇaṁ kuśalena karmakāreṇa sarvamaṇiratnamṛṣṭuṁ pratyarpitamatyarthaṁ bhrājate| asaṁhāryañca bhavati tadanyairjāmbūdvīpakairābharaṇaiḥ| evamasya tāni kuśalamūlāni viśuddhatarāṇyasaṁhāryāṇi bhavanti sarvaśrāvakapratyekabuddhakuśalamūlaistadanyaiśca nikṛṣṭataravihārasthairbodhisattvakuśalamūlaiḥ| tadyathā sūryābhā jambūdvīpe yadbhūyasā snehaśca pariśoṣayati| asaṁhāryā ca bhavati sa ca tadanyaprabhābhiḥ| evamasya bodhisattvasya prajñābhā sattvānāṁ sarvakleśaviṣāṇi ca śoṣayati| asaṁhāryā ca bhavati pūrvavat śrāvakādijñānaprabhābhiḥ| vaśavartī ca bhavati devarājaḥ| kuśalaḥ śrāvakapratyekabuddhābhisamayopasaṁhāreṣu| prabhāvaḥ koṭīśatasahasrasaṁkhyānirdeśato veditavyaḥ| ayaṁ sābhogo nirnimitto vihāraḥ upāyaprajñābhinihṛtamārgāntarārambhaviśeṣaniṣpattipraveśataśca tathāgataviṣayasamutthāna-prativedha-nirantaraprayogataśca pratikṣaṇaṁ sarvabodhipakṣyadharmasamudāgamataśca kliṣṭākliṣṭa-vyavasthānataśca prayogikacaryāparipūrisaṁgrahataśca āśayaśuddhikarmapravṛttim adhikṛtya sarvalaukikaśilpakarmādiparipūraṇataśca aprameyaśrāvakapratyekabuddhāsādhāraṇasamādhi-pratilambhataśca pratikṣaṇanirodhasamāpattitaśca sarvasattvāsādhāraṇalokacaryācaraṇataśca kuśalamūlaviśuddhitaśca upapattitaḥ prabhāvataśca samāsa-nirdeśato veditavyaḥ| vistarataḥ pūrvavat| tadyathā dūraṁgamāyāṁ bhūmau| bodhisattva-prāyogikacaryā-paripūrisaṁgṛhītatvāt dūraṁgametyucyate| tenaiva cārthena vihāro veditavyaḥ|
tatra katamo bodhisattvānām anābhogo nirnimitto vihāraḥ| iha bodhisattvena prathame'nantare vihāre daśākāraṁ sarvadharmaparamārthāvatārajñānaṁ pratilabdhaṁ bhavati| triṣu adhveṣu yathāyogam ādyanutpannatāmajanmatāmalakṣaṇatām ārabhya tadanyahetubhāvāsambhavāvināśatāñcārabhya paramārthato nirabhilāpyasvabhāve vastunyabhilāpābhisaṁskārapratibhāsasya svabhāvasya lakṣaṇena hetubhāvena cāvidyamānasya tasyaiva saṁkleśātmanāpravṛttitāñcānivṛttitāñcārabhya tadajñānamithyābhiniveśahetukāñca tasminvidyamāne vastuni nirabhilāpye ādau madhye paryavasāne sarvakālasaṁkleśasamatāṁ cārabhya tathatā-samyakpraveśanirvikalpasamatayā ca tatsaṁkleśāpanayanamārabhya| ityasya jñānasya daśākārasyādhimātratvātparipūrṇatvādimamaṣṭamaṁ pariśuddhaṁ vihāramavatarati|
ihasthaścānutpattikeṣu dharmeṣu paramāṁ bodhisattvakṣāntiṁ suviśuddhāṁ labhate| sā punaḥ katamā| catasṛbhiḥ paryeṣaṇābhirayaṁ bodhisattvaḥ sarvadhamān paryeṣya yadā caturbhireva yathābhūtaparijñānaiḥ parijānāti| tadā sarvamithyāvikalpābhiniveśeṣvapanīteṣu sarvadharmāṇāṁ dṛṣṭe ca dharme sarvasaṁlkeśānutpattyanukūlatāṁ paśyati| samparāye ca sarveṇa sarvaṁ niravaśeṣato'nutpatiṁ paśyati teṣāmeva pūrvamithyāvikalpābhiniveśahetusamutpannānāṁ dharmāṇām| tāḥ punaḥ catasraḥ paryeṣaṇā yathāpūrvaṁ nirdiṣṭāstattvārthapaṭale| catvāri ca yathābhūtaparijñānāni tānyadhimukticaryāvihāramupādāya yāvatsābhoganirnirmittādvihārān na suviśuddhāni bhavanti| asmiṁstu vihāre pariśuddhāni bhavanti| tasmāt sa bodhisattvaḥ anutpattikeṣu dharmeṣu kṣānti-pratilabdha ityucyate| sa tasyāḥ kṣānterlābhād gambhīraṁ bodhisattvavihāramanuprāpto bhavati| tasya ye pūrvake nirnimitte vihāre catvāro'pakṣālāste prahīṇā bhavanti| yaḥ sābhogābhisaṁskāraḥ sa prahīṇo bhavati| uttari ca viśuddhavihāre autsukyaṁ prahīṇaṁ bhavati| sarvākārasattvārthakriyāśaktāvautsukyaṁ prahīṇaṁ bhavati| sūkṣmasaṁjñā-samudācāraśca prahīṇo bhavati| tasmāt sa vihāraḥ suviśuddha ityucyate|
tasya ca tasmin gambhīre vihāre'bhiratasya tasmin dharmamukhasrotasi tathāgata-saṁcodanā-samādāpanā-abhinirhāramukha-jñānābhijñā-karmopasaṁhāro'prameyaḥ| tathā saṁcoditasya cāpramāṇakāyavibhaktijñānābhinirhāro daśavaśitā-prāptiśca yathāsūtrameva vistareṇa veditavyāḥ| vaśitāprāptaḥ sa tāvadākāṁkṣati tāvattiṣṭhati| yena vā dhyānavimokṣādicittavihāreṇākāṁkṣati tena viharati| saṁkalpamātreṇaivāsya sarvabhojanādi-pariṣkārasampad bhavati| sarvaśilpakarmasthāneṣu cāsya yathākāmapracāratā bhavati| sarvopapattisaṁvartanīyeṣu ca karmasu sarvopapattyāyataneṣu cāsya kāmakāmopapattitā bhavati| yathepsitañca sarvarddhikāryaṁ karoti| sarvapraṇidhānāni cāsya yathākāmaṁ samṛdhyanti| yad yadeva vastu yathādhimucyate tattathaiva bhavati nānyathā| yañca jñeyaṁ jñātukāmo bhavati tadapi jānīte yathāvat| nāmakāyapadakāyavyañjanakāyānāñca nikāmalābhī bhavati| sarvadharmasamyakvyavasthānakuśalaḥ| evaṁ vaśitāprāptasya bodhisattvasyātaḥ pareṇa vaśitāprāptakṛto'nuśaṁso vistareṇa yathāsūtrameva veditavyaḥ| audārikañca buddhadarśanaṁ vihāya satatasamitamavirahito bhavati buddhadarśanena| śeṣakuśalamūlaviśuddhiryathāsūtraṁ veditavyā| maharghasuvarṇadṛṣṭāntena [ābhādṛṣṭāntena] ca| upapattiḥ prabhāvaviśeṣaścāpyasya bodhisattvasyāsminvihāre yathāsūtrameva veditavyaḥ| ayamanābhogo nirnimitto vihāraḥ| paramārthavatārajñānaniṣpattipraveśataśca anutpattikadharmakṣāntilābhataśca sarvāpakṣālāpagata-gambhīra-bodhisattvavihāraprāptitaśca dharmamukhasrotasi buddhairaprameyābhinirhāramukhajñānābhijñākarmopasaṁhārataśca apramāṇakāyavibhaktijñānapraveśataśca vaśitāprāptitaśca vaśitānuśaṁsapratyanubhavanataśca kuśalamūlaviśuddhita upapattiḥ prabhāvataśca samāsanirdeśato veditavyaḥ| vistareṇa nirdeśato yathāsūtraṁ tadyathā'calāyāṁ bhūmau| pūrvakābhisaṁskārāpagamādanābhogāniścalavāhimārgasamārūḍhaṁ taccittaṁ tasyāṁ bhūmau pravartate| tasmāt sā bhūmiracaletyucyate| tenaiva cārthenāyaṁ vihāro draṣṭavyaḥ|
tatra katamo bodhisattvānāṁ pratisaṁvidvihāraḥ| iha bodhisattvastenāpi vihāreṇa gambhīreṇāsaṁtuṣṭa uttarijñānaviśeṣatāmanugacchan yaiśca dharmajñānābhisaṁskāraiḥ pareṣāṁ dharmaḥ sarvākāro bodhisattvena deśayitavyo yacca dharmākhyānakṛtyaṁ tatsarvaṁ yathābhūtaṁ prajānāti tatredaṁ dharmasamākhyānakṛtyam| gahanopavicāreṣu ye ca saṁkliśyante viśudhyante ca| yena ca saṁkliśyante yena ca viśudhyante| yacca saṁkleśavyavadānam| yā ca tasyānaikāntikatā| yā ca tasyaikāntikatā| yā ca tasyaikāntikatā'naikāntikatā| tasya yathābhūtajñānam| evañca dharma-deśanākuśalasya deśanākṛtyakuśalasya ca yat sarvākāramahādharma-bhāṇakatvam aprameyadhāraṇīprāptasya sarvasvarāṅgavibhaktikuśalasyākṣayapratibhānasya| yādṛśyā dharmadhāraṇodgrahaṇaśaktyā samanvāgatasya| yayā bodhisattvapratisaṁvidabhinihṛtayā vācā| yadṛśe dharmāsane niṣaṇṇasya| yatra yeṣu ca dharma deśayataḥ yāvadbhirmukhaiḥ yayā sattva-vijñāpana santoṣaṇa-kṛtyasaṁniyojana-śaktyā samanvāgatasya| tat sarvaṁ yathāsūtrameva vistaranirdeśato veditavyam| kuśalamūlaviśuddhyupapattiprabhāvaviśeṣo'pi yathāsūtrameva veditavyaḥ| ayaṁ bodhisattvānāṁ pratisaṁvidvihāraḥ śāntavimokṣasantuṣṭipraveśataśca dharmasamākhyānābhisaṁskārajñānataśca tatkṛtyajñānataśca acintyamahādharmabhāṇakatvapratilambhataścakaśalamūlaviśuddhita upapattitaḥ prabhāvataśca samāsanirdeśato veditavyaḥ| vistaranirdeśataḥ punaḥ yathāsūtrameva| tadyathā sādhumatyāṁ bhūmau| sarvasattvānāṁ hitasukhāśayapariśuddhyā bodhisattvapratisaṁvinmatyā dharmasamākhyānādhikāratvāt sā bhūmiḥ sādhumatītyucyate| tenaiva cārthenāyamapi vihāro draṣṭavyaḥ|
tatra katamo bodhisattvānāṁ paramo vihāraḥ| iha bodhisattvasya pratisaṁvid-vihāre sarvākārapariśuddhe dharmarājatvārhasya dharmābhiṣekasamāsannasya vimalādisamādhi-aprameyapratilambha-tatkṛtyakaraṇataḥ sarvajñajñānaviśeṣābhiṣeka paścimasādhisammukhībhāvācca sarvabuddhebhyasyadanurūpāsanakāyaparivārapratilābhinaḥ svaraśmigamanapratyāgamanaiḥ sarvākārasarvajñajñānābhiṣekapratilambhataśca abhiṣiktasya ca sarvavineya-samudānayana-tadvimokṣopāya-buddhakṛtyajñānataśca aprameya-vimokṣa-dhāraṇī abhijñā pratilambhataśca tadādhipateya mahāsmṛtijñā nābhinirhāranirvacanavyavasthānataśca mahābhijñābhinirhārataśca kuśalamūlaviśuddhi-upapattiprabhāvaviśeṣataśca samāsanirdeśataḥ paramo vihāro veditavyaḥ| vistaranirdeśataḥ punaryathāsūtrameva tadyathā dharmameghāyāṁ bodhisattvabhūmau| paripūrṇabodhisattvamārgaḥ suparipūrṇa-bodhisambhāraśca sa bodhisattvaḥ tathāgatā nāmantikāt dharmamedhabhūmyāmatyudārāṁ duḥsahāḥ tadanyaiḥ sarvasattvaiḥ saddharmaṁvṛṣṭi sampratīcchati| mahāmedhabhūtaśca svayamanabhisambuddhabodhi-abhisambuddhabodhiścāprameyānāṁ sattvānāṁ saddharma-vṛṣṭayā nirapamayā kleśarajāṁsi praśamayati| vicitrāṇi ca kuśalamulaśasyāni virohayati vivardhayatī pācayatī tasyāṁ bhūmāvavasthitaḥ| tasmāt sā bhūmirdharmameghetyucyate| tenaiva cārthena paramo vihāro draṣṭavyaḥ|
na ca yānyuttarottareṣu vihāreṣvaṅgāni nirniṣṭāni tāni pūrvakeṣu vihāreṣu sarveṇa sarvaṁ na saṁvidyante| api tu mṛdutvān na saṁkhyāṁ gacchanti| teṣāmeva ca madhyādhimātratvāt [ta] danyottarabhūmipratilābha-niṣpattivyavasthānaṁ veditavyam| ekaikaścātra vihāro'nekairmahākalpakoṭīśatasahasraistato vā prabhūtataraiḥ pratilabhyate niṣpadyate ca| te tu sarve vihārāstribhirmahākalpāsaṁkhyeyaiḥ samudāgacchanti mahākalpāsaṁkhyeyenādhimukticaryā-vihāraṁ samatikramya pramuditavihāro labhyate| yacca vyāyacchamāno dhrauvyeṇa nāvyāyacchamānaḥ| dvitīyena mahākalpāsaṁkhyeyena pramuditavihāraṁ yāvatsābhogaṁ nirnimittaṁ vihāramatikramyānābhogaṁ nirnimittaṁ pratilabhate| tacca niya meva| tathā hi sa śuddhāśayo bodhisattvo niyataṁ vyāyacchate| tṛtīyena mahākalpāsaṁkhyeyenānābhogañca nirnimittaṁ pratisaṁvidvihārañca samatikramya paramaṁ bodhisattvavihāraṁ pratilabhate|
tatra dau kalpāsaṁkhyeyau veditavyau| yo'pi mahākalpaḥ so'pi rātrindivasamāsārdhamāsagaṇanāyogena kālāprameyatvādasaṁkhyeya ityucyate| yāpi teṣāmeva mahākalpānāṁ gaṇanāyogena sarvagaṇanā samatikrāntā saṁkhyā so'pyasaṁkhyeyaḥ| pūrvakeṇa kalpāsaṁkhyeyena bodhiranalpaiḥ kalpāsaṁkhyeyairadhigamyate| paścimakena punaḥ kalpāsaṁkhyeyena tribhirevanadhikaiḥ| yastvadhimātrādhimātreṇa vīryārambheṇa prayujyate tataḥ kaścidantarakalpān prabhūtān vyāvartayati kaścit yāvanmahākalpān| na tvasaṁkhyeyavyāvṛttiḥ kasyacidastīti veditavyam|
ebhiśca dvādaśabhirbodhisattvavihāraistribhirasaṁkhyeyaiḥ kleśāvaraṇapakṣyañca dauṣṭhulyaṁ prahīyate jñeyāvaraṇa-pakṣyañca| tatra triṣu vihāreṣu kleśāvaraṇapakṣyadauṣṭhulyasya prahāṇaṁ veditavyam| pramudite [vihāre] āpāyikakleśapakṣyasya sarveṇa sarvaṁ samudācāratastvadhimātramamyasya sarvakleśapakṣyasya anābhoge nirnimitte vihāre'nutpattikadharmakṣānti-viśuddhivibandhakleśa pakṣyasya sarveṇa sarvaṁ dauṣṭhulyasya prahāṇaṁ veditavyam| samudācāratastu sarvakleśānām| parame punarvihāre sarvakleśa-[sa] vāsanānuśayāvaraṇaprahāṇaṁ veditavyam| tacca tathāgataṁ vihāramanupraviśataḥ jñeyāvaraṇapakṣyamapi dauṣṭhulyaṁ trividhaṁ veditavyam| tvaggataṁphalgugataṁ sāragatañca| tatra tvaggatasya pramuditavihāre prahāṇaṁ bhavati| phalgugatasyānābhoge nirnimitte sāragatasya tathāgate vihāre prahāṇaṁ bhavati| sarvāvaraṇaviśuddhijñānatā ca teṣu triṣu vihāreṣu tasya kleśa-jñeyāvaraṇaprahāṇasya tadanye vihārā yathānukramaṁ saṁbhārabhūtā bhavanti|
eṣu trayodaśasu vihāreṣu samāsata ekādaśavidhā viśuddhirveditavyā| prathame gotraviśuddhiḥ| dvitīye śraddhāvimuktiviśuddhiḥ| tṛtīye'dhyāśayaviśuddhiḥ| caturthe śīlaviśuddhiḥ| pañcame cittaviśuddhiḥ| ṣaṣṭhe saptame'ṣṭame ca samyak jñānasamārambhaviśuddhiḥ| navame prāyogikacaryā-paripūriviśuddhiḥ| daśame tattvajñānābhinirhāraviśuddhiḥ ekādaśe tadarthasamyak parasamākhyānāya pratirsavidviśuddhiḥ| dvādaśe sarvākārasarvajñeyānupraveśajñānaviśuddhiḥ| trayodaśe tathāgate vihāre savāsana-sarvakleśa-jñeyāvaraṇaviśuddhiḥ|
aṣṭābhiśca pūrvanirdiṣṭairmahāyānasaṁgrāhakairdharmaireṣāṁ trayodaśānāṁ vihārāṇāṁ saṁgraho veditavyaḥ| prathamadvitīyayorvihārayoḥ śraddhājātasyādhimuktigatasya bodhisattvapiṭaka-śravaṇacintanā| tṛtīye vihāre'dhyāśayopagamanaṁ bhāvanākārapratilābhapūrvakam| tadanyeṣu sarvavihāreṣu yāvat sābhoganirnimittādbhāvanāvāhulyam| tataścordhvaṁ triṣu bodhisattvavihāreṣu pariśuddhacaryā saṁgṛhīteṣu bhāvanāphalaniṣpattiḥ| tathāgate vihāre'tyanta nairyāṇikatā veditavyā|
śrāvakavihāre sādharmyeṇa caiṣāṁ dvādaśānāṁ bodhisattvavihārāṇāmanukramo veditavyaḥ| yathā śrāvakasya svagotravihārastathā'sya prathamo veditavyaḥ| yathā tasya [samyakatva-] nyāmāvakrāntiprayogavihāraḥ evamasya dvitīyaḥ| yathā tasya nyāmāvakrāntivihāraḥ tathāsya tṛtīyo vihāraḥ| yathā tasyāvetyaprasādalābhinaḥ āryakāntādhiśīlavihāra uttari āsravakṣayāya tathāsya caturtho vihāraḥ| yathā tasyādhiśīlaṁ niśrityādhicittaśikṣānirhāravihāraḥ tathāsya pañcamo vihāraḥ| yathā tasya yathā pratilabdhasatyajñānādhipraśikṣāvihāraḥ tathāsya ṣaṣṭha saptamāṣṭamā vihārā veditavyā| yathā tasya suvicārita jñeyasyānimittasamādhiprayogavihāraḥ tathāsyanavamo vihāraḥ| yathā tasya pariniṣpanno nirnimitto vihāraḥ tathāsya daśamo vihāraḥ| yathā tasya vyutthitasya vimuktyāyatanavihāraḥ tathāsyaikādaśo vihāraḥ| yathā tasya sarvākāro'rhatvavihāraḥ tathāsya dvādaśo vihāro veditavyaḥ|
iti bodhisattvabhūmāvādhārānudharme yogasthāne caturthaṁ vihārapaṭalam|
samāptañca yogasthānaṁ dvitīyam|
ādhāraniṣṭhāyogasthānam
upapattipaṭalam
samāsato bodhisattvānāṁ pañcavidhā upapattiḥ sarvatraṁ sarvavihāreṣu ca sarveṣāñca bodhisattvānāmanavadyā parvasattvahitasukhāya| īti-saṁśamanī tatsabhāgānuvartanī mahattvopapattirādhipatyopapattiścaramā copapattiḥ|
tatreti-saṁśamanī upapattiḥ katamā| iha bodhisattvo durbhikṣeṣu kṛcchreṣu mahākāntāreṣu kāleṣu praṇidhāya sattvānāmalpakṛcchreṇa yātrānimittaṁ mahāmatsyādiyoniṣūpapadyate| vipuleṣvātmabhāveṣu yatropapannaḥ kṛtsnaṁ jagatsvamāṁsena santarpayati| vyādhibahuleṣu ca sattveṣu praṇidhāya siddhavidyādhara-mahāvaidyātmabhāvaṁ parigṛhṇāti teṣāṁ vyādhīnāṁ praśamāya| bhṛśa -paracakropadraveṣu ca sattveṣu balavān bhūmipatirbhavati dharmeṇa śamenopāyakauśalyena paracakropadravapraśamanārthaṁ paraspara-viruddheṣu ca sattveṣvādeyavacano bhavati sandhikriyāyai vairāśayaprahāṇāya ca| daṇḍabandhanacitrapīḍāpravṛtteṣu ca prajānāṁ rājasu teṣāmeva sattvopadravāṇāṁ prahāṇāya tadrūpeṣu rājakuleṣūpapadyate| rājā ca dhārmiko bhavati sattvānukampaḥ| ye ca sattvā mithyādṛṣṭayaśca pāpakāriṇaśca kasmiṁściddevāyatane'dhimuktāḥ teṣāmanukampayā mithyādṛṣṭiduściritaprahāṇāya tasmindevāyatane upapadyate| praṇidhānavaśitābalābhyāñca iyamupapattiranukampā-pūrvikā aprameyā veditavyā vistaranirdeśatastāsu tāsu vicitrāsu yoniṣu tiryagyonyupapanneṣu sattveṣu samāsa-nirdeśastvayamāśayaḥ|
tatsabhāgānuvartinī upapattiḥ katamā| iha bodhisattvaḥ praṇidhāya vā vaśitāprāptito vā vicitreṣu tiryagyonyupapanneṣu sattveṣu devanāgayakṣāsurādiṣu cānyonyadrugdha viruddheṣu tathā mithyādṛṣṭikeṣu brāhmaṇeṣu tathā duścaritacāriṣu tat ājīveṣu tadabhirateṣu tathākāmeṣvatyarthādhyavasiteṣu kāmādhimukteṣu [sattveṣu] teṣāṁ sattvānāṁ sabhā [gatā] yāmupapadyate prāmukhyena tasya doṣasya vinivartanārtham| sa pramukho bhūtvā yatte sattvāḥ samudācaranti tadasā na samudācaranti| yatte na samudācaranti kuśalaṁ tadasau samudācarati| kuśalasamudācārāya caiṣāṁ dharmaṁ deśayati| te tayā [ca] dharmadeśanayā [tayā] ca visabhāgasamudācāratayā tebhyo doṣebhyastenopāyakauśalyena vinivartante| iyamapyupapattiprameyā pūrvavadveditavyā|
tatra mahattvopapattiḥ katamā| iha bodhisattvaḥ prakṛtyaivaupapadyamānaḥ sarvalokaprativiśiṣṭamāyurvarṇakulaiśvaryādi-vipākamabhinirvartayati| tena ca vipākena yathoktaṁ svaparārthapaṭale karma karoti| sāpyupapattirbodhisattvasyāprameyā tāsu tāsu yoniṣu veditavyā|
tatra katamā bodhisattvasyādhipatyopapattiḥ| yā bodhisattvasya prathamaṁ pramuditavihāramupādāya yāvaddaśamādvihārādupapattirvarṇitā sā'syādhipattyopapattirityucyate| jambūdvīpeśvaratvamupādāya yāvanmaheśvaratvādakaniṣṭhānatikramya sarvopapattyāyatanapraviṣṭaṁ yatra
paramavihāraprāptā eva bodhisattvā upapadyante| teṣāṁ hi tat karmādhipatyena nirvṛttam|
tatra caramā bodhisattvopapattiḥ katamā| yasyāmupapattau paripūrṇabodhisambhārī bodhisattvaḥ purohitakule vā rājakule vā upapadyānuttarāñca samyaksaṁbodhimabhisaṁbudhyate| sarvañca buddhakārya karoti| iyamupapattiścaramā paścimametyucyate| ye kecid bodhisattvā atītānāgatapratyutpanneṣvadhvasu śubhāsu bhadrāsu kalyāṇāsu upapattiṣūpapannā upapatsyante upapadyante ca sarve te āsveva pañcasu| nāta uttari nāto bhūyaḥ sthāpayitvā bālabhūmyupapattīḥ| tathā hi vijñairbodhisattvaiḥ upapattaya etāḥ pañcābhipretāḥ| tāḥ khalvetā upapattayo mahābodhiphalāḥ| yā āśritya bodhisattvāḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyante|
iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne prathamamapapattipaṭalam|
parigrahapaṭalam
tatra sarvāsu vihāragatāsu bodhisattvacaryāsu bodhisattvānāṁ samāsataḥ ṣaḍvidhaḥ samyaktvaparigraho veditavyaḥ| sakṛtsarvasattvaparigrahaḥ| adhipatyaparigrahaḥ| upādānaparigrahaḥ| dīrghakālikaḥ| adīrghakālikaḥ| caramaśca parigrahaḥ|
prathama eva cittotpāde bodhisattvena sarvaḥ sattvadhātuḥ kalatrabhāvena parigṛhītaḥ| eṣāṁ mayā yathāśakti yathābalaṁ sarvākārahitasukhopasaṁhāraḥ karaṇīya iti| tathaiva ca karoti| ayaṁ bodhisattvasya sakṛt sarvasattvaparigrahaḥ|
svāmibhūtasya mātāpitṛputradāradāsīdāsakarmakarapauruṣeyaparigrahe rājabhūtasya ca rājyajane bodhisattvasyādhipatyaparigrahasaṁjñā| sa ca tasminparigrahe parigrahānurūpayā kriyayā bodhisattvānurūpayā pravartate| mātāpitarañca kuśalamūle sanniyojayati vividhairupāyaiḥ| kālena ca kālaṁ pūjopasthānaṁ karoti| kṛtajñaśca bhavati kṛtavedī| cittānuvartakaśca mātāpitrorbhavati| dharmeṣvartheṣu tadvaśavartī| putradāradāsīdāsādīnāṁ kālena kālaṁ samyagbhaktaprāvaraṇamanuprayacchati| karmāntaiścaināṁ na bādhate| vyatikramañcaiṣāṁ kṣamate| glānānāñca samyakglānopasthānaṁ karoti| kuśale caināṁ sanniyojayati| kālena ca kālaṁ vaiśeṣikeṇa lābhena priyavāditayā copavatsayati na caiṣu dāsadāsīsaṁjñāṁ karoti| ātmavaccaināṁ viśeṣeṇa vā paripālayati| rājyajane punā rājabhūto bodhisattvaḥ adaṇḍenāśastreṇa rājyaṁ kārayati| dharmeṇa bhogānupasaṁharati| anvayāgatañca rājyaṁ paribhuṁkte| na pararāṣṭraṁ sahasā balenākrāmati| yathāśakti ca yathābalaṁ sattvān pāpānnivārayati| pitṛbhūtaśca bhavati prajānām| saṁvibhāgaśīlaśca bhavati parasattvānāmapi prāgeva svabhṛtyānām| anabhidrohī ca bhavati satyavādī ca| vadhabandhanadaṇḍanacchedanatāḍanādi-sattvotpīḍā vivarjitāḥ|
tatra samyaggaṇaparikarṣaṇaṁ bodhisattvasyopādānaparigraha ityucyate| sa dvābhyāṁ kāraṇābhyāṁ samyak pariṣadaṁ parigṛhṇāti| nirāmiṣacittena parigṛhṇāti| samyak ca svārthe prayojayati| na mithyāprayogeṇa vipratipādayati| sarvasmiṁśca parigrahe samacitto bhavati na pakṣapatitaḥ| na ca teṣāmantike dharmamātsaryaṁ karoti na cācāryamuṣṭim| na ca teṣāmantikādupasthānaparicaryāṁ pratyāśaṁsate| kuśalakāmatayā tu svayaṁ kurvatāṁ na nivārayati teṣāmeva-puṇyasambhāropacayanimittam kālaṁ ca prāpya svayamevateṣāmupasthānaparicaryākartā bhavati| avyutpannañcaiṣāmārthaṁ vyutpādayati| vyutpañca paryavadāpayati| utpannotpannañca saṁśayaṁ nāśayati| kaukṛtyañca prativinoda yati| gambhīraṁ cārthapadaṁ prajñayā pratividhya kālena kālaṁ saṁprakāśayati| samaduḥkhasukhī ca tairbhavati| ātmanaścāntikāt teṣāmarthe āmiṣahetoradhikena vyāpāreṇa samanvāgato bhavati| kālena ca kālameṣāṁvyatikrame samyakcodako bhavati| kālena ca nyāyenāvasādakaḥ| vyādhitāṁścaitāṁ vimanaskaṁ vā sarvathā nābhyupekṣate vyādhipraśamāya daurmanasyāpagamāya| hīnāṁścainān rūpasmṛtivīryajñānādibhirna paribhavati| kālena ca kālaṁ teṣāṁ khedamanupraviśya yuktarūpaṁ dharmaṁ deśayati| kālena ca kālameṣāmālambane samyagavavādamanuprayacchati| vimardasahiṣṇuśca bhavatyasaṁkṣobhyaḥ| taiśca saha tulyavṛttasamācāro bhavatyadhiko vā [na] nyūnaḥ| lābhasatkāre ca niṣpṛho bhavati| kāruṇikaśca bhavati| anuddhataścācapalaśca śalīdṛṣṭyācārājīvasampannaśca bhavati| uttānamukhavarṇaśca [bhavati|] vigatabhṛkuṭiḥ peśalo madhurabhāṇī pūrvābhilāpī smitapūrvaṅgamaḥ| satatasamitamabhiyuktaśca bhavati| kuśalapakṣe| pramādakausīdyāpagataḥ| tathaiva pariṣado'nu śikṣaṇārthamātmaviśeṣatā-gamanatāyai ca| na ca bodhisattvaḥ sarvaṁ kālaṁ pariṣadupādānaṁ karoti| naiva na karoti| na cānyathā karoti|
tatra ye mṛduke paripāke vyavasthitāḥ sattvāste bodhisattvasya dīrghakālikamupādānamityucyante cireṇa kālena viśuiddhibhavyatayā|
ye punarmadhye paripāke vyavasthitāste'dīrghakālikamupādānamityucyante na cireṇa viśuddhibhavyatayā|
ye punaḥ sattvā adhimātre paripāke vyavasthitāste bodhisattvasya caramamupādānamityucyante tasminneva janmani viśuddhibhavyatayā| ityayaṁ ṣaḍvidhaḥ samyaksattvaparigraho bodhisattvānām| yena parigraheṇātītānāgatapratyutpannā bodhisattvāḥ sattvān parigṛhītavantaḥ parigrahīṣyanti parigṛhṇanti vā| punaḥ nāstyata uttari nāsto bhūyaḥ|
evañca samyaksattvaparigrahavṛttānāṁ bodhisattvānāṁ dvādaśasambādhasaṁkaṭaprāptayo veditavyāḥ| tāsu ca vicakṣaṇena bodhisattvena bhavitavyam| vyatikramavyavasthiteṣu sattveṣu yudi vā bādhanaṁ yadi vā'dhyupekṣaṇā bodhisattvasya saṁbādhasaṁkaṭaprāptiḥ kaṭukena ca prayogeṇa sattve samudācāraḥ svasya cāśayasya kleśārakṣāsambādhasaṁkaṭaprāptiḥ| alpake ca deyadharme saṁvidyamāne bahūnāṁ yācakānāṁ sammukhībhāvo yācanāya saṁbādhasaṁkaṭaprāptiḥ| ekātmakasya cāsya bahūnāṁ sattvānāṁ kṛtyeṣu vicitreṣūtpanneṣu sahāyībhāvayācanā saṁbādhasaṁkaṭaprāptiḥ| pramādasthānīyā ca śubhā laukikī samāpattirdevalokotpattiścākarmaṇyacetasaḥ saṁbādhasaṁkaṭaprāptiḥ| sattvārthakriyārthinaśca sattvārthakaraṇāsamarthatā saṁbādhasaṁkaṭaprāptiḥ| mūḍhaśaṭhakhaṭhuṁkeṣu sattveṣu dharmasya deśanā vādhyupekṣaṇā vā saṁbādhasaṁkaṭaprāptiḥ| saṁsāre ca nityakālaṁ doṣadarśanaṁ saṁsārāparityāgaśca saṁbādhasaṁkaṭaprāptiḥ| aviśuddhe'dhyāśaye muṣitasmṛte maraṇaṁ saṁbādhasaṁkaṭaprāptiḥ| aviśuddhe cādhyāṣaye parairagrasya parama-priyasya vastuno yācanā saṁbādhasaṁkaṭaprāptiḥ nānādhibhinnamatānāṁ nānādhimuktikānāṁ sattvānāṁ saṁjñaptikā adhyupekṣaṇā vā saṁbādhasaṁkaṭaprāptiḥ| ātyantikaścāpramādaḥ karaṇīyaḥ kleśāśca sarveṇa sarvaṁ na prahātavya iti saṁbādhasaṁkaṭaprāptiḥ| evaṁ saṁbādhasaṁkaṭaprāptena bodhisattve kvacidgurulāghavaṁ lakṣayitvā tathaiva prayoktavyam kvacitpudgalapravicayaḥ karaṇīyaḥ| kvaciddhairyamālambya hetuṁ samādāya vartitavyam| samyak praṇidhānāni ca karaṇīyāni| kvaciccittasya prasaro na deyaḥ| kvacittīvraṁ pratisaṁkhyānamupasthāpyākhinnena kṣamena bhavitavyam| kvacid upekṣakeṇa bhavitavyam| kvacidārabdhavīryeṇa ātaptakāriṇā bhavitavyam| kvacidupāyakuśalena bhavitavyam| evaṁ samyak pratipakṣakuśalo bodhisattvaḥ sarvasaṁbādhasaṁkaṭaprāptisammukhībhāve'pi na viṣīdati samyakcātmānaṁ pariharati|
iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne parigrahapaṭalaṁ dvitīyam|
bhūmipaṭalam
eṣu yathāvarṇiteṣu trayodaśasu vihāreṣvanugatāḥ sapta bhūmayo veditavyāḥ| ṣaṭ bodhisattvabhūmayaḥ| ekā vyāmiśrā bodhisattva-tāthāgatī-bhūmiḥ| gotrabhūmiḥ| abhimukticaryābhūmiḥ śuddhādhyāśayabhūmiḥ| caryāpratipattibhūmiḥ| niyatā bhūmiḥ| niyatacaryābhūmiḥ| niṣṭhāgamanabhūmiśca itīmāḥ sapta bodhisattvabhūmayaḥ| āsāṁ paścimā vyāmiśrā| tatra gotravihāro'dhimukticaryāvihāraśca dve bhūmī| pramudito vihāraḥ śuddhādhyāśayā bhūmiḥ| adhiśīlādhicittavihārau trayaścādhiprajñavihārāḥ sābhogaśca nirnimitto vihāraścaryāpratipattibhūmiḥ| anābhogo nirnimitto vihāro niyatā bhūmiḥ| tasyāṁ bhūmau bodhisattvastṛtīyaniyatipātapatito bhavati| pratisaṁvidvihāro niyatacaryābhūmiḥ| paramo vihārastāthāgataśca niṣṭhāgamanabhūmiḥ| tāthāgatasya punarvihārasya bhūmeśca paścānnirdeśo bhaviṣyati buddhadharmapratiṣṭhā paṭale|
tatra bodhisattvaḥ adhimukticaryābhūmeḥ śuddhādhyāśayabhūmimanupraviśan katham apāyānsamatikrāmati| iha bodhisattvo laukikaṁ pariśuddhaṁ dhyānaṁ niśrityādhimukticaryābhūmau susambhṛtabodhi sambhāro daśottareṇa pūrvanirdiṣṭenākāraśatena sattveṣvanukampāṁ bhāvayapyananyamanasikāraḥ| sa bhāvanānvayāt tadrūpaṁ sattveṣvanukampāśayaṁ karuṇāśayaṁ pratilabhate| yenāpāyān sattvānāmarthe'gārāvasāyogenādhitiṣṭhati| yadi me eṣveva sannivasato'nuttarā samyaksaṁbodhiḥ samudāgacchati tathāpyahamutsahāmīti sattvānāṁ duḥkhāpanayanahetoḥ| sarvāñca sattvānāmāpāyikaṁ karma tena śuddhenāśayenātmavaipākyamicchati| atyantañca sarvākuśalakarmāsamudācārāya mānaṁ saṁpraṇidhatte| tasya tathā paribhāvitaṁ tallaukikaṁ pariśuddhaṁ dhyānam| āpāyikakleśapakṣyaṁ dauṣṭhalyaṁ āśrayādapakarṣati| acireṇa tasya prahāṇādāśrayo'sya bodhisattvasya parivartate pāpakasyāpāyikasya karmaṇo'tyantamakaraṇatāyai apāyāgamanatāyai| ca| iyatā bodhisattvaḥ samatikrānto'pāyagatīḥ sarvā bhavati| samatikrāntaścādhimukticaryābhūmim| praviṣṭaśca śuddhādhyāśayabhūmim|
ye ca te daśadharmā vihārapaṭale nirdiṣṭā| śraddhādayo vihārapariśodhanāḥ ta ihāpi bhūmiviśodhanā veditavyāḥ| teṣāṁ vipakṣapratipakṣato vyavasthānaṁ veditavyam| samāsārtho'nukramaśca veditavyaḥ| tatra daśeme| eṣāṁ daśānāṁ bhūmiviśodhanānāṁ dharmāṇāṁ vipakṣabhūtā dharmāḥ| yeṣāṁ pratipakṣeṇaiṣāṁ vyavasthānaṁ bhavati| katame daśa| sarveṇa sarvamanārambhacittotpādanā bodhisattvaśikṣāpadāsamādānam ayaṁ śraddhāvipakṣo dharmaḥ| yasya pratipakṣeṇa śraddhā| sattveṣu vihiṁsācittaṁ karuṇāvipakṣaḥ| yasya pratipakṣeṇa karuṇā| sattveṣu vyāpādo maitrīvipakṣaḥ| yasya pratipakṣeṇa maitrī| bhogajīvikāpekṣā dānavipakṣaḥ| yasya pratipakṣeṇa tyāgaḥ| sattvebhyo'pakāra-vipratipattilābho bahukartavyatā cākhedavipakṣaḥ| yasya pratipakṣeṇākhedatā| anupāyaprayogaḥ śāstrajñatā-vipakṣaḥ| yasya pratipakṣeṇa śāstrajñatā| asauratyāparacittānuvartanatā lokajñatā-vipakṣaḥ| yasya pratipakṣeṇa lokajñatā| kuśaladharmabhāvanāyāṁ pramādakausīdyaṁ hrīvyapatrāpya-vipakṣaḥ| yasya pratipakṣeṇa hrīvyapatrāpyatā| dīrghakālikaiścitraistīvrairnirantaraiḥ saṁsāraduḥkhairvyavadīraṇatā dhṛtibalādhānatā-vipakṣaḥ| tasya pratipakṣeṇa dhṛtibalādhānatā| śāstari kāṁkṣā vimatirvicikitsā tathāgatapūjopa sthānatāyāḥ vipakṣaḥ| yasya pratipakṣeṇa tathāgatapūjopasthānatā| evaṁ tāvadeṣāṁ vipakṣapratipakṣato vyavasthānaṁ bhavati|
kaḥ punareṣāṁ samāsārthaḥ| samāsena daśabhirebhirdharmairāśayaśuddhiḥ prayogaśuddhiśca paridīpitā| tatra tribhiḥ pūrvakairāśayaśuddhiḥ| avaśiṣṭaiḥ prayogaśuddhirveditavyā| bodhimabhiśraddhadbodhisattvaḥ sattvān duḥkhitān karuṇāyate| karuṇāyamāno mayaite paritrātavyā iti maitrāyate| tathā maitracittasya sarvaparityāgī bhavatyeṣu bhogajīvitanirapekṣaḥ| nirapekṣaścaiṣāmarthe prayujyamāno na parikhidyate| aparikhinnaśca śāstrajño bhavati| śāstrajñaśca yathā loke pravartitavyamanena tathā jānāti| evaṁ lokajño bhavati| svayañca kleśasamudācāreṇa jehrīyate vyapatrapate| hrīmānapatrāpī ca kleśāvaśago dhṛtibaladhānaprāpto bhavati| dhṛtibalādhānaprāptaśca samyak prayogādaparihīyamānaḥ kuśalaiśca dharmairvivardhamānaḥ pratipattipūjayā lābhasatkārapūjayā ca tathāgatapūjopasthānaṁ karoti| ityayameṣāṁ daśānāṁ dharmāṇāmanukramasamudāgamo veditavyaḥ| ebhirdaśabhirdharmaiḥ sarvabhūmiviśodhanā bhavati|
iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne tṛtīyaṁ bhūmipaṭalam|
caryāpaṭalam
adhimukticaryābhūmimupādāya sarvāsu bodhisattvabhūmiṣu bodhisattvānāṁ samāsataścatasraścaryā veditavyāḥ| [katamāścatasraḥ|] pāramitācaryā bodhipakṣyācaryā [abhijñācaryā] sattvaparipākacaryā ca| tatra ṣaṭ ca pūrvanirdiṣṭāḥ pāramitāḥ| upāyakauśalyapāramitā ca praṇidhānapāramitā ca balapāramitā ca jñānapāramitā ca| itīmā daśapāramitā abhisamasya pāramitācaryetyu cyate| tatra dvādaśākāraṁ pūrvanirdiṣṭamupāyakauśalya [mupāyakauśalya-] pāramitā| pañca pūrvanirdiṣṭāni praṇidhānāni praṇidhānapāramitā| daśabalaprayogaviśuddhirbalapāramitā| sarvadharmeṣu yathāvad vyavasthānajñānaṁ jñānapāramitā| tatra paramārthagrahaṇapravṛttā prajñā prajñāpāramitā| saṁvṛtigrahaṇapravṛttā punarjñānapāramitā| ityayamanayorviśeṣaḥ| aparaḥ paryāyaḥ| apramāṇajñānatā upāyakauśalyapāramitā| uttarottarajñānavaiśeṣikatā-prārthanā praṇidhānapāramitā| sarvamārairmārgānācchedyatā balāpāramitā| yathāvaj jñaiyāvabodhatā jñānapāramitā| smṛtyupasthānānyupādāya sarve saptatriṁśadbodhipakṣyā dharmāścatasraśca paryeṣaṇāścatvāri ca yathābhūtaparijñānāni yathāpūrvanirdiṣṭānyabhisamasya bodhisattvānāṁ bodhipakṣyacaryetyucyate| yathā saṁvarṇitāśca ṣaḍbhijñāḥ prabhāvapaṭale bodhisattvānāmabhijñācaryetyucyate| dvau ca pūrvanirdiṣṭāvaprameyau vineyāprameyaśca vinayopāyāprameyaśca [sarvasattvaparipāko yathānirdiṣṭaḥ] sattvaparipākapaṭale bodhisattvasyābhisamasya sattvaparipākacaryetyucyate|
ābhiścatasṛbhirbodhisattvacaryābhiḥ sarvabodhisattvacaryāṁsaṁgraho veditavyaḥ| tatrāsaṁkhyeyatraya-dīrghakālasamudāgamātsvabhāvaviśuddhiviśeṣāttadanyebhyaḥ sarvalaukikaśrāvakapratyekabuddhakuśalamūlebhyaḥ paramabodhiphalaparigrahāccaite daśa dānādayo dharmāḥ parameṇa kālena samudāgatāḥ paramayā svabhāvaviśuddhyā viśuddhāḥ paramañca phalamanuprayacchanti| iti tasmātpāramitā ityucyante|
tribhiśca kāraṇaiḥ pāramitānāmanukramavyavasthānaṁ veditavyam| katamaistribhiḥ| pratipakṣataḥ upapattito vipākaphalataśca|
tatra mātsaryaṁ duścaritaṁ sattveṣu vairotpīḍanatā kausīdyaṁ vikṣepo mandamomuhatā ca| amī ṣaḍdharmā bodherāvaraṇasthānīyāḥ| eṣāṁ [ṣaṇṇāṁ] dharmāṇāṁ pratipakṣeṇa ṣaṭ pāramitā yathāyogaṁ veditavyāḥ| tadanyāśca pāramitā ābhireva saṁgṛhītāḥ| evaṁ pratipakṣato vyavasthānaṁ bhavati|
kathamupapattitaḥ| ihādita eva bhoganirapekṣo bodhisattvaḥ tyaktvā āgārikān kāmān śīlasamādānaṁ karoti| śīlagauravācca paraviheṭhaṁ kṣamate| no tu paraṁ viheṭhayati| samādānataśca kṣāntitaśca viśuddhiśīlo niścalena nirantareṇa kuśalapakṣaprayogeṇa prayujyate| sa tathā vīryeṇāpramattaḥ spṛśati kuśalāñcittasyaikāgratām| sa tathā samāhitacitto yathābhūtaṁ jñeyaṁ jānāti dṛśyaṁ paśyati| evameṣāmevānukrameṇopapattito vyavasthānaṁ veditavyam|
kathaṁ phalavipākataḥ| iha bodhisattvasya dṛṣṭe dharme etān dānādīn kuśalāndharmān samādāya vartamānasya tannidānamāyatyāṁ bāhyataśca bhogasampatpratilambho bhavati dānakṛtaḥ| adhyātmikaśca pañcākāra ātmabhāvasampatpratilambho bhavati tadanyaśīlādi-pāramitākṛtaḥ|
pañcākārā ātmabhāvasampatkatamā| sugatiparyāpanno divyamānuṣyakastadanyasattvāyurādiviśeṣavān| iyaṁ prathamā sampat| sahajā ca kuśalamūlaprayoge akhedatā paravyatikramasahiṣṇutā ca paropatāpapriyatā| iyaṁ dvitīyā sampat| sahajā sarvārambheṣu dṛḍhavyavasāyatā| iyaṁ tṛtīyā sampat| sahajā ca mandarajaskasya svacittavaśitā cittakarmaṇyatā sarvārtheṣu kṣiprābhijñatāyai| iyaṁ caturthī sampat| sahajañca mativaipulyaṁ pāṇḍityaṁ vicakṣaṇatā ca sarvārtheṣu| iyaṁ pañcamī sampat itīdaṁ phalavipākakṛtamanyadanukramavyavasthānaṁ ṣaṇṇāṁ pāramitānāṁ veditavyam|
tatra catasṛbhiḥ pāramitābhiḥ [saha] sambhāreṇa svabhāvena parivāreṇa rakṣayā ca paripūrṇā bodhisattvānāmadhiśīlaṁ śikṣā veditavyā| dhyānapāramitayā adhicittaṁ śikṣā| prajñāpāramitayā adhi [prajñaṁ] śikṣā| na ca bodhisattvasyottari śikṣāmārga upalabhyate| tribhiḥ ataḥ sarvabodhisattvaśikṣāmārgaṁsaṁgrahātṣaḍeva pāramitā [ vyavasthāpitā]| nāta uttari nāto bhūyaḥ|
cattvāri cemāni bodhisattvānāṁ samāsataḥ kṛtyāni| yaireṣāṁ sarvakṛtyasaṁgraho bhavati| bodhāya kuśalābhyāsaḥ| tatpūrvakaśca tattvārthaprativedhaḥ prabhāvasamudāgamaḥ| sattvaparipācanatā ca| etāni ca catvāri kṛtyāni bodhisattvāḥ ābhiścatasṛbhiścaryābhiryathākramaṁ kurvantyanutiṣṭhanti| tasmādapi taduttarā caryā na vyavasthāpyate|
iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne caturthaṁ caryāpaṭalam|
lakṣmaṇānuvyañjanapaṭalam
tatra tathāgatavihāramārabhya tāthāgatīñca niṣṭhāgamanabhūmiṁ bhagavatāṁ catvāriṁśaduttaramāveṇikaṁ buddhadharmaśataṁ bhavati| dvātriṁśanmahāpuruṣalakṣaṇāni aśītyunuvyañjanāni catasraḥ sarvākārāḥ pariśuddhayaḥ daśa tathāgatabalāni catvāri vaiśāradyāni trīṇi smṛtyupasthānāni trīṇyarakṣāṇi mahāṁkaruṇā'sammoṣadharmatā vāsanā-samuddhātaḥ sarvākāra-varajñānañca|
dvātriṁśanmahāpuruṣalakṣaṇāni katamāni| supratiṣṭhitapādo mahāpuruṣaḥ samamākramati mahīm| idaṁ mahāpuruṣasya mahāpuruṣalakṣaṇam| adhasthātpādatalayoścakre jāte sahasrāre sanābhike sanemike sarvākāraparipūrṇe| dīrghāṅgulimaṁhāpuruṣaḥ| āyatapādapārṣṇiḥ| mṛdutaruṇapāṇipādaḥ| jālapāṇipādaḥ| ucchaṅgacaraṇaḥ| eṇeyajaṅghaḥ| anavanatakāyaḥ| kośagatavastiguhyaḥ| nyogradhaparimaṇḍalaḥ| vyāmaprabhaḥ| ūrdhvāṅgaromā| ekaikaromā| ekaikamasya romakūpe jātaṁ nīlaṁ kuṇḍalakajātaṁ pradakṣiṇāvartam| kāñcanasannibhatvak| ślakṣṇavatk| ślakṣṇatvāt tvace rajo malasya kāye nāvatiṣṭhate| saptotsadakāyaḥ| saptāsyotsadāḥ| kāye jātāḥ-dvau hastayordvau pādayordvāvasaṁyoreko grīvāyām| siṁhapūrvārdhakāyaḥ| susaṁvṛttaskandhaḥ| citāntarāṁśaḥ| bahadṛjugātraḥ| catvāriṁśatsamadantaḥ| aviraladantaḥ| suśukladantaḥ| siṁhahanuḥ| prabhūta-tanujihvaḥ| prabhūtatvāj jihvāyāḥ mukhājjihavāṁ nirṇāmya sarvamukhamaṇḍalamavacchādayati yāvantakaṁ kleśaparyantam| rasarasāgraprāptaḥ| brahmasvaraḥ| kalaviṅka-manojñabhāṇī| dundubhisvaranirghoṣaḥ| abhinīlanetraḥ| gopakṣmā| uṣṇīṣaśīrṣā| ūrṇā cāsya bhrūvormadhye jātā śvetā śaṁkhanibhā pradakṣiṇāvartā| idaṁ mahāpuruṣasya mahāpuruṣalakṣaṇam|
aśītiranuvyañjanāni katamāni| hastapādayorviśatiraṅgulyaḥ saparvāṇaḥ sanakhāḥ| viṁśatiranuvyañjanāni| hastapādayorevāṣṭau talāni| dvayorhastayoścatvāri dvayoḥ pādayoścatvāryaṣṭāvanuvyañjanāni| ṣaḍvidho gulphajānūrusaṁghātaḥ| ṣaḍanuvyañjanāni| ṣaḍvidho bāha-saṁghātaḥ ṣaḍanuvyañjanāni| jaghanam| sīvanī ca| vṛṣṇe'nuvyañjanadvayaṁ| upastham| dve sphicau anuvyañjanadvayam| trikam| udaram| nābhiḥ| dve pārśve dve kakṣe dvau stanauabhisamasya ṣaḍanuvyañjane bhavanti| uraḥ hṛdayaṁ grīvā pṛṣṭham| ityetyāni adhaḥ kāyagatāni grīvāyāma ūrdhvaṁ sthāpayitvā ṣaṣṭiranuvyañjanāni bhavati| dve dantamāle dve anuvyañjane| tālukam| dvau saparivārau coṣṭau anuvyañjanadvayam| suparipūrṇaṁ kapolam| dve gaṇḍe paripūrṇe susaṁskṛte anuvyañjanadvyam| dvau akṣiparivārāvanuvyañjanadvayam| dve bhruvāvanuvyañjanadvayam| dve nāsikāvile anuvyañjanadvayam| lalāṭam| dve śaṅkhe dvau ca karṇāvanuvyañjana-catuṣṭam| sakeśañca śiro'nuvyañjanam| ityetāni grīvāyāḥ ūrdhvaṁ kāye viṁśatiranuvyañjanāni bhavanti| pūrvakāni ca ṣaṣṭiḥ paścimakāni ca viṁśatirekadhyamabhisaṁkṣipya aśītiranuvyañjanāni bhavanti| ityetāni lakṣaṇānuvyañjanāni [bhadrāṇi] śuddhāśayabhūmipraviṣṭo bodhisattvo vipākataḥ pratilabhate| tatastūrdhvameṣāṁ śuddhiruttarottarā yāvadbodhimaṇḍaniṣadanād veditavyā| pariśiṣṭānāveṇikān sarvākāra-pariśuddhādīn suviśuddhān paripūrṇān pratilabhate| hīnaistu taiḥ pūrvamapi bodhisattvabhūtaḥ samanvāgato bhavati śuddhādhyāśayabhūmimupādāya| sarvaścāviśeṣeṇa bodhisambhāraḥ sarveṣāṁ lakṣaṇānuvyañjanānāṁ nirvartako bhavati|
sa punarbodhisambhāro dvividhaḥ| bodherdūraścāsannaśca| tatra dūraḥ| yaḥ pratilabdheṣu vipākato lakṣaṇānuvyañjaneṣu| āsannaḥ| yaḥ pratilabdheṣu tatprathamato vipākato lakṣaṇānuvyañjaneṣu| tato vā uttarottaraviśuddhiviśeṣagateṣu|
vicitrakarmābhisaṁskāraphalāni tvetāni lakṣaṇānuvyañjanāni bhagavatā [arthi-] vineyavaśena nirdeśitāni| tatkasya hetoḥ| sattvā vicitre pāpakarmasamudācāre'bhiratāḥ| apyeva te tasya pāpakasya karmaṇo vipakṣabhūtasya vicitrasya yatprātipakṣikaṁ vicitraṁ kuśalaṁ lakṣaṇānuvyañjananirvartakaṁ karma tasyedaṁ vicitraphalānuśaṁsaṁ śrutvā tasya mahataḥ phalānuśaṁsasya spṛhyamānarūpāratasmācca pāpādvirameyuḥ| tacca kuśalaṁ samādāya varteranniti| yathoktaṁ lakṣaṇasūtre| śīlavratakṣāntityāgeṣu pratiṣṭhitatvātsupratiṣṭhitapādatvaṁ pratilabhate| mātāpitrorupasthānena vicitreṇa vicitrayā ca sattvopadravārakṣayā āgamana-gamanādiparispandamupādāya cakrāṅkapādatāṁ pratilabhate| paravihiṁsāmadattādānañca prahāya gurūṇāṁ cābhivādanavandana-pratyutthānāñjali-sāmīcī-karma kṛtvā pareṣāṁ manastuṣṭipriyabhogāhrasvīkaraṇān nihatamānatvācca dīrghāṅgulitvaṁ mahāpuruṣalakṣaṇaṁ pratilabhate| yaiśca tribhiḥ karmabhiretāni trīṇi mahāpuruṣalakṣaṇāni nirdiṣṭāni taireva sarvaiḥ samastairāyatapādapārṣṇitvaṁ pratilabhate| tatra trayāṇāmapi lakṣaṇānāṁ saṁniśrayatvāt caturbhiḥ saṁgrahavastubhirgurūn saṁgṛhya jālapāṇipādatāṁ pratilabhate| gurūṇāmeva cābhyaṅgodvartana-snānācchādanāni dattvā mṛdutaruṇapāṇipādatāṁ pratilabhate| kuśaladharmāsaṁtuṣṭyā uttarottarān kuśalāndharmānvardha yitvā ucchaṅgacaraṇatāṁ pratilabhate| yathāvaddharmānudgṛhya paryavāpya pareṣāṁ ca deśayitvā dautyañca samyak pareṣāṁ kṛtvā aiṇeyajaṅghatāṁ pratilabhate| anupūrveṇa dharmasamādānena netrīvartamānatvātpāpakaṁ kāyavāṅgamanaḥkarma saṁyamayya| tatrānavanataḥ glāneṣu ca glānopasthānaṁ kṛtvā bhaiṣajyañca dattvā vyādhyanavanatocchrayaṇān mātrāśī ca kāmeṣvanavanataḥ anavanatakāyatāṁ pratilabhate| parairnirvāsitān sattvān dharmeṇa samena saṁhṛtya hrīmānapatrāpī vastrapradaśca koṣagatavastiguhyatāṁ pratilabhate| kāyavāṅmanobhiḥ saṁvṛtātmā pratigraha-bhojane ca mātrajñaḥ glāneṣu bhaiṣajyapradaḥ viṣame karmaṇi pratigraha-paribhogavaiṣamye cāpravṛttatvāt [dhātuvaiṣamyānu] lomanācca nyagrodhaparimaṇḍalatvaṁ pratilabhate| yenaiva ca karmaṇā utsaṅgacaraṇatāṁ pratilabhate tenaivordhvaṅgaromatām| svayaṁ kuśalamīmāṁsakaḥ paṇḍitavijña-sevī sūkṣmārthacintakaḥ gurūṇāṁ sthānaśodhakaḥ utsādakaḥ snāpakaśca ekavihāritvādekamitra-saṁśrayatvātsūkṣmārthapraveśāt tṛṇaparṇādyāvilāpakarṣaṇādāgantukamalāpakarṣaṇācca ekaikaromatāṁ pratilabhate| manojñaprītikarabhojanapānayānavastrālaṅkārādi-kāyapariṣkāraṁ dattvā akrodhanaḥ kāñcanasannibhatvacatāṁ vyāmaprabhatāñca pratilabhate|
yenaiva ca karmaṇā ekaikaromatoktā tenaiva sūkṣmaślakṣṇatvacatā veditavyā| prabhūtenotsadena viśadenānnapānena mahājanakāyaṁ saṁtarpayitvā saptotsadakāyatāṁ pratilabhate| sattvānāmutpannotpanneṣu dharmeṣu karaṇīyeṣu prāmukhyenāvasthitaḥ| nāhaṁ mānī na ca niṣṭhuraḥ| ahitāñca sattvānā nivārayitā tāḍitā hitāhite ca sanniyojayitā siṁhapūrvārdhakāyatāṁ pratilabhate siṁhavatsattvārtheṣu parākramaśīlatvāt| anenaiva ca karmaṇā susaṁvṛttaskandhatā citāntarāṁśatā ca veditavyā| yenaiva ca karmaṇā dīrghāṅgulitvaṁ pratilabhate tenaiva bṛhadṛjugātratāṁ pratilabhate| mitrabhedakarīṁ piśunāṁ vācaṁ prahāya bhinnānāñca sattvānāṁ sāmagrīṁ kṛtvā catvāriṁśad dantatāṁ samāviraladantatāñca pratilabhate| kāmāvacarīṁ maitrīṁ bhāvayitvā dharmārthacintakaḥ suśukladantatāṁ pratilabhate| arthimyaḥ sattvebhyo yathābhipretaṁ dhanaṁ samyagvisṛjya siṁhahanutāṁ pratilabhate| svasutavat-sattvānsaṁrakṣya śrāddhaścānukampakaśca bhaiṣajyapradaśca [prasannaśca] rasarasāgratāṁ pratilabhate dharmarasānupradānāddharmarasāsvādanāt pranaṣṭarasaviśodhanācca| pañca śikṣāpadāni prāṇātipātaviratyādīni svayañca samādāya saṁrakṣya parāṁśca teṣveva samādāpayitvā karuṇācittatāmupādāya mahatī dharmasamādāne pratipannatvāduṣṇīṣaśiraskatāñca prabhūta-tanujihvatāṁ ca pratilabhate| satyavāditayā priyavāditayā kāladharmavāditayā ca brahmasvaratāṁ pratilabhate| kṛtsnaṁ jaganmaitreṇa cetasā'nukampya mātṛvatpitṛvadabhinīlanetratāṁ gopakṣmanetratāñca pratilabhate| guṇavatāṁ tu bhūtasya varṇasya hartāṁ varṇavādī bhruvormadhye ūrṇāṁ pratilabhate śvetāṁ śaṁkhanibhāṁ pradakṣiṇāvartām| sarveṣu ca dvātriṁśatsu mahāpuruṣalakṣaṇeṣvaviśeṣeṇa śīlaṁ kāraṇaṁ pratilambhāya veditavyam| tatkasya hetoḥ| na hi śīlavipanno bodhisattvo manuṣyatvameva tāvadāsādayet kutaḥ punarmahāpuruṣalakṣaṇam| tatroṣṇīṣaśiraskatā anava lokitamūrdhatā caikaṁ mahāpuruṣakṣaṇaṁ veditavye tadvyatirekeṇānupalambhāt| idaṁ tāvadvistareṇa lakṣaṇābhinivṛttyānurūpyeṇa vicitrakarmavyavasthānam|
samāsataḥ punaścaturākārayā pakṣadvayagatayā sukṛtakarmāntatayā sarvalakṣaṇābhinirvṛttirveditavyā| tatra niyatakāritayā supratiṣṭhitapādayā nirvartate| nipuṇakāritayā cakracaraṇatā ucchaṅgacaraṇatā jālapāṇipādatā sūkṣmatvacatā citāntarāṁśatā susaṁvṛttaskandhatā vṛhadṛjugātratā prabhūtatanujihvatā ca nirvartate| nityakāritayā dīrghāṅga litvaṁ āyatapādapārṣṇitā anavanatakāyatā nyagrodhaparimaṇḍalatā aviraladantatā ca nirvartate| anavadyakāritayā pariśiṣṭānāṁ lakṣaṇānāmabhinirvṛttiḥ| tatra sattveṣvavyābādhyaprayogānmṛdutaruṇapāṇipādatā ślakṣṇa-sūkṣma-tvacatā ca nirvartate| kramaprayogācca kālaprayogācca kuśale aiṇeyajaṅghatā nirvartate| prāmodyaprītiprabhāsvareṇa cittena kuśalasamācārād vyāma-prabhatā ca kāñcanasannibhatvacatā śukladantatā ūrṇā ca śvetā nirvartate| kīrtiśabdaśloke'sanniśrayāt praticchanna-kalyāṇatvācca kośagatavastiguhyatā nirvartate| bodhāya kuśalamūlapariṇamanādūrdhvāṅga-romatā catvāriṁśatsamadantatā rasarasāgratā uṣṇīṣaśiraskatā ca nirvartate| kuśale atṛptālīnaprayogāt siṁhapūrvārdhakāyatā siṁhahanutā ca nirvartaṁte| sattveṣu hitacittatayā samadarśanāt samadantatā abhinīlanetratā gopakṣmamā ca nirvartate| hīnenāsantuṣṭiprayogācca brahmasvaratā ca nirvartaṁte| evamanayā caturākārayā sukṛtakarmāntatayā bodhisattvānāmeṣāṁ dvātriṁśatāṁ-mahāpuruṣa lakṣaṇānāṁ pratilambho viśuddhiśca bhavati|
tatra gotrabhūmau bodhisattvānāmetallakṣaṇabījamātre'vasthānaṁ veditavyam| adhimukticaryābhūmau prāptyupāye vṛttireṣāṁ veditavyā| adhyāśayaśuddhi bhūmau prāptireṣāṁ veditavyā| tadanyāsu taduttarottarāsu bodhisattvabhūmiṣu viśuddhireṣāṁ veditavyā tāthāgatyāṁ niṣṭhāgamanabhūmau suviśuddhataiṣāṁ niruttaratā ca veditavyā| tatra rūpitvādeṣāṁ lakṣaṇānāṁ hīnamadhyottamaiśca sattvaiḥ sūpalakṣyatvāt satsu sarveṣveva buddhadharmeṣu mahāpuruṣalakṣaṇeṣvetānyeva mahāpuruṣalakṣaṇāni vyavasthāpitāni| etānyeva ca dvātriṁśanmahāpuruṣalakṣaṇānyāśrayabhāvena dhārayantyānurūpyācca śobhayante tasmādanuvyañjanānītyucyante|
tatra samāsataḥ sarvasattveṣu puṇyasadṛśena puṇyaskandhena tathāgatasyaikaiko romakūpo nirvartate| yāvatsarvaromakūpapraviṣṭaḥ puṇyaskandhaḥ| iyatā puṇyaskandhenaikaikamanuvyañjanagati nirvartate| yāvatsarvānuvyañjanapraviṣṭaḥ puṇyaskandhaḥ| tataḥ śataguṇena puṇyaskandhena tathāgatasyaikaṁ lakṣaṇaṁ nirvartate| yāvatsarvalakṣaṇapraviṣṭaḥ puṇyaskandhaḥ sthāpayitvā ūrṇāmuṣṇīṣañca| tataḥ sahasraguṇena puṇyaskandhenorṇā nirvartate|yāvānūrṇā-praviṣṭaḥ puṇyaskandhaḥ tataḥ śatasahasraguṇena puṇyaskandhena uṣṇīṣaśiraskatā anavalokitamūrdhatā ca nirvartate| yāvānuṣṇīṣapraviṣṭaḥ puṇyaskandhaḥ| tataḥ koṭīśatasahasraguṇena puṇyaskandhena tathāgatasya lakṣaṇānuvyañjanāsaṁgṛhīto'nyo dharmaśaṁkhyo nāma nirvartate| yena tathāgata ākāṁkṣamāṇaḥ anantāparyantān lokadhātūn svareṇa vijñāpayati| evamaprameyaḥ puṇyasambhāra-samudāgatastathāgataḥ| tathāgatānāmacintyo niruttaraḥ sarvākārasampattiparigṛhīta ātmabhāvo nirvartate|
teṣāṁ punarlakṣaṇānuvyañjananirvartakānāṁ kuśalānāṁ karmaṇāṁ samāsatastribhiḥ kāraṇeprameyatā veditavyā| kalpāsaṁkhyeyatayā'bhyāsasamudāgamāt kālāprameyatayāaprameyasattvahitasukhāśayādhipateyatvādāśayā'prameyatayā aprameyakuśalakarmavaicitryākārāprameyatayā ca| tasmādaprameyapuṇyasambhārasamudāgatastathāgatānāṁ lakṣaṇānuvyañjanādaya ityucyate|
iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne pañcamaṁ lakṣaṇānuvyañjanapaṭalam|
pratiṣṭhāpaṭalam
catasraḥ sarvākārāḥ pariśuddhayaḥ katamāḥ| āśrayaśuddhiḥ| ālambanaśuddhiḥ| cittaśuddhiḥ jñānaśuddhiśca|
tatrāśrayaviśuddhiḥ katamā| savāsanānāṁ sarvakleśapakṣyāṇāṁ dauṣṭhulyānāmāśrayān niravaśeṣato'tyantaparamaḥ sve cātmabhāve yathākāmādānasthānacyutivaśavartitā sarvākārā āśrayaśuddhistyucyate|
tatrālambanaviśuddhiḥ katamā| nirvāṇe pariṇāme saṁprakhyāne ca sarvālambaneṣu yā vaśavartitā| iyamucyate sarvākārā ālambanaviśuddhiḥ|
tatra cittaviśuddhiḥ katamā| pūrvavatsarvacittadauṣṭhulyāpagamāccitte ca sarvākāra-kuśalamūlopacayātsarvākārā cittaviśuddhirityucyate|
tatra katamā jñānaviśuddhiḥ| pūrvavatsarvāvidyāpakṣyadauṣṭhulyāpagamātsarvatra ca jñeye jñānasyānāvaraṇāt jñānavaśavartitā sarvākārā jñānaviśuddhirityucyate|
tatra daśa tathāgatabalāni katamāni| sthānāsthānajñānabalaṁ karmasvakajñānabalaṁ dhyānavimokṣasamādhisamāpattijñānabalam indriyaparāparajñānabalaṁ nānā dhātujñānabalaṁ nānādhimuktijñānabalaṁ sarvatragāminīpratipajjñānabalaṁ pūrvanivāsānusmṛtijñānabalaṁ cyutyupapattijñānabalam āsravakṣayajñānabalañca| ityetāni daśa tathāgatabalāni yuthā daśabalasūtre nirdeśato vistareṇa veditavyāni|
[tatra] yatkiñcidanena bhāṣitaṁ lapitamudāhṛtaṁ sarvaṁ tattathā avitatheti tasmāttathāgata ityucyate| tatra phalasya śubhāśabhasya yo bhūtapravṛttaḥ aviṣamo hetuḥ tadasya sthānaṁ pratiṣṭhā niśrayo'bhinirvartakaṁ ityucyate| śubhāśubhasyaiva phalasya viṣamaheturetadviparyayeṇāsthānamityucyate| nirabhimānaṁ jñānaṁ yathābhūtamityucyate| sarvajñānamasaktajñānaṁ śuddhañca tannirabhimānaṁ [jñānaṁ] veditavyam| eṣāñca sarvajñānādīnāṁ padānāṁ pūrvavadvyākaraṇaṁ veditavyaṁ tadyathā paramabodhipaṭale| anupūrvaṁ gaṇanayā prathamam| niruttaratvātsarvākāra-sarvasattvārthakriyāśaktiyuktatvāt sarvamārabalātyantābhibhavācca balamityucyate| yathāvaddhetusamudāgamaparigrahādyathākāmasamudācāravaśavartitā samanvāgata ityucyate| niruttaratvānnirvāṇamudāramityucyate| āryāṣṭāṅgeṇa mārgeṇa labhyatvātsarvopadravabhayāpagatatvāccārṣabhamityucyate| ātmanastadadhigamena pratijñānātpratijānātītyucyate| svayamadhigamya pareṣāmapyanukampayā vistareṇa prakāśanād brāhmacakraṁ pravartayatītyucyate| tatkasya hetoḥ| tathāgatasyaitadadhivacanaṁ yaduta brahmā ityapi śāntaḥ śītībhūta ityapi| tena tatpravartitaṁ tatprathamataḥ tadanyaiḥ punastadanyeṣām| evaṁ pāraṁparyeṇa brahmā preritaṁ sarvasattvanikāye bhramati| tasmād brāhmañcakramitucyate| agraprajñaptipatitasya niruttaraśāstṛsaṁpatparigṛhītasya cātmano vikhyāpanāt tanmārgadeśanayā ca sarvatadanyapāṣaṇḍapratikṣepaṇāt tanmārgavipratyanīkavādiṣu ca pratyupasthiteṣu asaṁkocātsarvaparavādābhibhavāya codāraniruttaravāgabhyudoraṇātpariṣadi samyak siṁhanādaṁ nadatītyucyate| samāsatastvātmahita-pratipattisampat-parahita-[pratipatti-] sva parahitapratipattisampadaścāsādhāraṇam| teṣām uttānā vivṛtā prajñaptā prakāśitā bhavati| aparaḥ samāsārthaparyāyaḥ| prāptavyantaprāptyabhyupāyaḥ| tasya cābhyupāyasya sarvajanyatāyo [yaḥ] kaścidākāṁkṣati devabhūto vā [manuṣyabhūtovā] sarveṇa tena mamaivāntikāllabhya eṣo'bhyupāya iti| tatra vyādhipraśamanavadudāramārṣabhaṁ sthānaṁ draṣṭavyam| vyādhipraśamanopāyavad brāhmacakrapravartanā draṣṭavyā| sarvaṁ [ku] vaidyapratijñā pratikṣepaṇavat svayaṁ ca niyataṁ vyādhipraśamanapratijñānavatpariṣadi samyak siṁhanādaṁ naditaṁ draṣṭavyam|
yāni karmāṇi kṛtānyupacitāni niruddhāni tānyatītānītyucyante| yāni naiva kṛtāni na niruddhāni nāpi karoti api tu kariṣyatyāyatyāṁ| tānyanagatānītyucyante| yāni punaḥ karmāṇi naiva kṛtāni na niruddhānyapi tu kartumeva praṇihito vyavasitaḥ tāni pratyutpannānītyucyante| tāni punaḥprakārabhedena trīṇi kāyakarma vākkarma manaskarma| dharmasamādānāni catvāri yathāpūrvameva nirdiṣṭāni| asti dharmasamādānaṁ pratyutpannasukhamāyatyāṁ duḥkhavipākamiti vistareṇa| tāni punaretāni dṛṣṭadharmasamparāyahitāhitaprayogato yathāyogaṁ veditavyāni| yasmin deśe kriyante tatteṣāṁ sthānamityucyate| yacca sattvasaṁkhyātamasattvasaṁkhyātaṁ vā vastvādhiṣṭhāya kriyante tatteṣāṁ vastu ityucyate| yenākuśalamūlena [kuśalamūlena] vā nidānena kriyante| tatteṣāṁ heturityucyate| yadiṣṭāniṣṭamādīnavānuśaṁsaṁyuktaṁ phalamabhinivartayanti tatteṣāṁ vipāka ityucyate| tadetadabhisamasya sarvakālaṁ sarvaprakāraṁ sarvāvasthāprayogaṁ sarvadeśaṁ sarvādhiṣṭhānaṁ sarvanidānaṁ sarvādīnavānuśaṁsañca sarvākāraṁ tathāgatānāṁ karmajñānaṁ bhavati| nāsti vāta uttari nāto bhūyaḥ|
catvāri dhyānāni| aṣṭau vimokṣāḥ| dhyānavimokṣaiḥ karmaṇyacetasaścetovaśiprāptasya yathepsitasyārthasya samṛddhaye yā tasya tadanurūpasya samādheḥ samāpadyanatā tā samādhisamāpattirityucyate| [yathocyate ca|] bhagavāṁstadrūpaṁ samādhi samāpannaṁ| yathā samāhite citte sarvo brahmalokaudāreṇāvabhāsena sphuṭo babhūva| bhāṣitasya cāsya śabdaḥ śrūyate| na cainaṁ kaścitpaścatīti vistaraḥ| evaṁ hi tathāgato yaṁ yamevārthaṁ prasādhayitukāmo lokasādhāraṇaṁ [asādhāraṇaṁ vā] sa tadrūpaṁ samādhiṁ samāpadya laghuladhveva prasādhayati| tatradhyānavimokṣābhyāṁ cittavaśitayā ca cittādhīna-sarvepsitārthasamṛddhiḥ etāvacca sarvadhyāyīnāṁ karaṇīyam| nāta uttari nāto bhūyaḥ| taccaitad dhyāyikaraṇīyaṁ [sarvākāraṁ] tathāgatānāṁ tasmād dhyānavimokṣasamādhisamāpattaya evocyante| eṣāṁ punardhyānādīnāṁ samāsato dvau saṁkleśau| aprāpteṣu caiṣu prāptaye bibandhasaṁkleśaḥ| tadyathā'nupāyaprayogo nivaraṇānyatamasamudācāraśca| prāpteṣu caiṣu tadbhūmikaṁ kleśaparyavasthānamanuśayo vā| vyavadānaṁ punarvividhamevaitadviparyayeṇa veditavyam| teṣāmeva ca dhyānādīnāṁ vicitrāṇāmabhinirhṛtānāṁ nāmasaṁketena anurūpeṇa yathāyogaṁ vyavasthitirvyavasthānāmityucyate| eṣāmeva ca dhyānādīnāṁ pratilabdhānāmuttari yā bhāvanā-paripūrirnikāmalābhitā'kṛcchreṇānavarakalābhitā saiṣāṁ viśuddhirityucyate| tatra yathā caiṣāmaprāptiryathā ca prāptiḥ teṣu ca yā ca hīnatā yā ca praṇītatā yaccaiṣāṁ nāma yā cotkarṣaparyantatā tat sarvaṁ prajānāti| tasmādevaṁ niruttaraṁ tathāgatānāṁ dhyānavimokṣasamādhisamāpattijñānabalamityucyante|
yathā paripākasamudāgamataḥ śraddhādīnāṁ pañcānāmindriyāṇāṁ mṛdumadhyādhimātratā indriya-parāparatetyucyate|
paraśraddhāpūrvā dharmavicāraṇā-pūrvā ca mṛdumadhyādhimātrā ruciḥ pratyavagamaḥ nānādhimuktikatetyucyate| nānāgotravyavasthānam| śrāvakapratyekabuddha-tathāgatagotrāṇāṁ rāgādicaritaprabhedanayena ca yāvadaśīti sattvacaritasahasrāṇi nānādhātukatetyucyate|
teṣāmevāvatāra-mukhānurūpā pratipat tadyathā rāgacaritānāmaśubhā vistareṇa tadyathā śrāvakabhūmau sarvatragāminī pratipadityucyate| aparaḥ paryāyaḥ| sarvā pañcagatigāminī pratipatsarvatragāminītyucyate| aparaḥ paryāya| parasparaviruddheṣu nānāpakṣāśriteṣvanyonyarucidṛṣṭivipratyanīkavādiṣu pṛthagito bāhyakeṣu śramaṇabrāhmaṇeṣu yā pratipatsarvaprakārairihāmutrānavadyagāminītyucyate| tadyathā kāmasūtrādiṣu|
vicitreṣu sattvanikāyeṣu tadyathā pūrveṣu dakṣiṇeṣu uttareṣu paścimeṣu nānā nāmasaṁketavyavasthānabhinneṣu aṣṭāsu vyavahārapadeṣvanugataṁ pūrvakeṣvabhyatītevātmabhāveṣu ṣaḍvidhaṁ samāsataścaritamanusmaratyanekavidhaṁ pūrvenivāse samanusmaran| aṣṭau vyavahārapadāni katamāni| evaṁ nāmā| evaṁ jātyaḥ| evaṁ gotraḥ| evamāhāraḥ| evaṁ sukhaduḥkhapratisaṁvedī| evaṁ dīrghāyuḥ| evaṁ cirasthitikaḥ| evamāyuḥ paryanta iti|
ṣaḍvyavahārapadavyaritāni katamāni| āhvānāya saṁketaḥ kṣatriyādayo varṇā mātāpitaraṁ bhojanapānavidhiḥ sampattivipattiḥ āryurvaicitryañca| tathā hi loke etānyaṣṭau vyavahārapadāni upaniśritya ṣaṭ caritāni pareṣāmātmano vyapadiśanto vyapadiśanti| idaṁ me nāmāsyedaṁ nāmeti| kṣatriyo'hamayaṁ vā| brāhmaṇo vaiśyaḥ śūdro'hamayaṁ vā ayaṁ me pitā'sya va| yathā pitā evaṁ mātā| evaṁ rūpamahamāhāramāharāmi| manthān vā apūpān vā odānakulmāṣān vā pare vā| evaṁ rūpe'haṁ vyasane sampadi vā varte'yaṁ vā| evaṁrūpe'haṁ vayasi vyavasthito nave vā madhye vā vṛddhe vā| ayaṁ vā| ityetāni ṣaḍ [aṣṭa] vyavahāra padānugatāni caritāni bhavanti| nāsti cāta uttari vyavahārapadaṁ taccaritañca| tasmādetāvadevānusmarati| nāto bhūyaḥ| tatra vyavahāracaritāni ākāro vyavahārapadānyuddeśaḥ| tasya cānusmaraṇāt sākāraṁ soddeśamanusmaratītyucyate| tatra divyo vihāro dhyānānītyucyante| tadāśritatvāttasya cakṣuṣastatphalatvāttatparigṛhītatvāddivyañcakṣurityucyate| suparipūrṇa-pariśuddhadhyānaphalatvātsuviśuddhamityucyate| manuṣyāṇāmantato [nāma-] vaidharmyādatikrāntamānuṣyakarmityucyate| asti ca kāmāvacarāṇāṁ devānāmupapatti-pratilambhikamapi tāvaddivyañcakṣustannāmasādṛśyānurti| manuṣyāṇāṁ punastadapi nāsti|
mriyamāṇāḥ sattvāḥ vyayamānā ityucyante| antarābhavasthā upapadyamānā ityucyante| dvābhyāmākārābhyāṁ tamaḥparāyaṇānāmayamevaṁrūpo manomayo'ntarābhavo nirvartate| tadyathā kṛṣṇasyakutapasya nirbhāsaḥ andhakāratamisrāyā vā rātryāḥ| tasmād durvarṇā ityucyante| ye punardvābhyāmākārābhyāṁ jyotiḥ parāyaṇāsteṣāmayamevaṁrūpo manomayo'ntarābhavo nirvartate| tadyathā jyotsnayā rātryā vārāṇaseyakasya vā sampannasya vastrasya| tasmātsuvarṇā ityucyante| tatra ye durvarṇāste hīnāḥ| ye survarṇāste praṇītāḥ| ye hīnāste durgatigāminaḥ| ye praṇītāste sugatigāminaḥ| sa samutthānayā śīlavipattyā kāyavāṅma noduścaritena samanvāgatā ityucyante| dvividhayā mithyādarśanadṛṣṭivipattyā samanvāgamāt sarvāpavādikayā tanmatavipakṣāvasthitāryapavādikayā ca mithyādṛṣṭayaḥ āryāṇāmapavādakā ityucyante| tayā mithyādṛṣṭyā mithyāhetuñca phalañcābhiniveśate| tatastatpratyayaṁ mithyākarmābhisaṁskaroti| mithyākarmābhisaṁskurvan yadidaṁ dharmasamādānaṁ pratyutpannasukhamāyatyāṁ duḥkhavipākam| yat vā pratyutpannaduḥkhamāyatyāmapi duḥkhavipākaṁtatsamādatte| tasmānmithyādṛṣṭikarmadharmasamādānahetorityucyate| samanvāgatasyāpi tadanyairanekavidhaiḥ kuśalairdharmaistenaiva durgatigamanāttaddhetostatpratyayamityucyate| nāmarupānyonyaviśleṣāt kāyasya bheda ityucyate| sarvamaraṇānāṁ nihīnaparamatvāt asya parammaraṇādityucyate| narakāṇāṁ saṅkucitāvanatayā'pāyadurgativinipātā ityucyante| svabhāvaśarīravastuvibhāvanatayā narakā ityucyante| tatrāpayānamityucyante| adharmacaryā viṣamacaryā ca tayā tatra yānaṁ bhavati| tasmādapāyā ityucyante| duḥkhasaṁsparśatvāddīrghakālika vicitra tīvranirantaraduḥkhopabhogasamudgatatvād durgataya ityucyante|
adhobhāgāvasthitatvānmahāprapātabhūtatvāt kṛcchakaruṇadīnamahāvipralāpapralāpitvādvinipātā ityucyante| adhimātrasaṁvejakatvānnarakā evocyante| iti yena copapadyante upapannāśca yadupabhuñjate tadupabhogācca punaryadanyat svayaṁkṛtaṁ duḥkhāntaramabhinirvartayanti tadetadābhiḥ saṁjñābhiḥ paridīpitam| etadviparyayeṇa yathāyogaṁ sarvaśuklapakṣo veditavyaḥ| tatrāyaṁ viśeṣaḥ| sucaritapūrvā gatiḥ sugatirityucyate| sukhopabhogaparatvāt svargaloka ityucyate| sarvāsravāṇāmaśeṣānuśayaprahāṇādyattat prātipakṣikamanāsravaṁ cittamanāśravā prajñāparamādhiprajñasaṁgṛhītā āsravāṇāṁ kṣayādanāsravā cetovimuktiḥ prajñāvimuktirityucyate| tāṁ punaścetovimuktiṁ [prajñāvimukti] tasminneva carame bhave pratyātmaṁ ṣaṣṭhābhijñayā darśanamārgasanniśrayeṇa bhāvanāmārga-sanniśrayeṇa cādhigamya svañcādhigamaṁ yathāvatprajānanti| pareṣāṁ cākāṁkṣamāṇānāmārocayanti| tasmād dṛṣṭa eva dharme svayamabhijñayā sākṣātkṛtvopa-saṁpadya pravedayantītyucyante| kṣīṇāṁ me jātirityevamādīnāṁ padānāṁ nānākaraṇaṁ veditavyam| tadyathā paryāyasaṁgrahanyām|
uddānam|
svabhāvaśca prabhedaśca kaivalyaṁ samatā tathā|
karmakriyānukramaśca viśeṣaḥ paścimo bhavet||
eṣāṁ punardaśānāṁ tathāgatabalānāṁ svabhāvo veditavyaḥ| prabhedo veditavyaḥ| kaivalyaṁ veditavyam| samatā veditavyā| karmakriyā veditavyā| anukramo veditavyaḥ| viśeṣo veditavyaḥ| ityebhiḥ saptabhirākāraiḥ samāsato daśa tathāgatabalāni veditavyāni|
tatra [katama] eṣāṁ svabhāvaḥ| pañcendriyasvabhāvānyenāti| api tu prajñāyāḥ prādhānyātprajñāsvabhāvānītyucyante| tathā hyucyate| sthānāsthānajñānabalaṁ na tu śraddhābalaṁ vā tadanyadvā balamityucyate| yathā sthānāsthānajñānabalamevamavaśiṣṭāni draṣṭavyāni| tatra ka eṣāṁ prabhedaḥ| samāsatasrividhena prabhedenaiṣāmapramāṇatā veditavyā| kālaprabhedenātītānāgatavartamānādhvapatitasarvajñeyapraveśāt| prakāraprabhedenaikaikasya saṁskṛtasya vastunaḥ svalakṣaṇasāmānyalakṣaṇasarvākārapraveśāt| santānaprabhedena daśasu dikṣu sarvasattvadhātupratyekasarvasantānasarvārthānupraveśāt| evamebhistribhiḥ prabhedaireṣāṁ daśānāṁ tathāgatabalānāmaprameyatā veditavyā| ayameṣāṁ prabhedaḥ| tatra kaivalyameṣāṁ katamat| tathāgatasyaiva etāni daśabalāni kevalānyāveṇikāni| na tu sarvaśrāvakapratyekabuddhānām| idameṣāṁ kaivalyamityucyate| sarvatathāgatānāṁ caitāni balāni samāni nirviśiṣṭāni| iyameṣāṁ samatā vihāraviśeṣastu tathāgatānāmanyonyaṁ bhavedanyena balavihāreṇa anyastathāgatastadvahulavihārī bhavati| anyenānyaḥ|
eṣāṁ daśānāṁ balānāṁ tathāgataḥ kena kiṁ karmaṁ karoti| sthānāsthānajñānabalena tathāgataḥ hetuñca hetutaḥ phalañca phalato yathābhūtaṁ prajānāti| ahetuviṣamahetuvādinaśca śramaṇa-brāhmaṇān nigṛhṇāti| karmasvakatājñānabalena tathāgataḥ svayaṁkṛta-phalopabhogatāñca karmaṇāṁ yathābhūtaṁ prajānāti| dānapuṇyakriyāsaṁkrāntivādinaśca śramaṇabrāhmaṇān nigṛhṇāti| dhyānavimokṣasamādhisamāpattijñānabalena tathāgatasribhiśca prātihāryairvineyān samyagavavadati| prativirodhavipakṣapratyanīkavādāvasthitāṁśca śramaṇabrāhmaṇān nigṛhṇāti| indriyaparāparajñānabalena tathāgataḥ sattvānāmindriyamṛdumadhyādhimātratāñca vibhajya yathābhūtaṁ prajānāti| teṣāñca yathārhaṁ yathāyogaṁ dharmadeśanāṁ karoti| nānādhimuktijñānabalena tathāgato mṛdumadhyādhimātra-śubhāśubhādhimuktitāṁ yathābhūtaṁ prajānāti| śubhāñcādhimuktimanubṛṁhayati| aśubhāñca tyājayati| nānādhātujñānabalena tathāgato hīnamadhyepraṇotadhātukatāśca vibhajya yathābhūtaṁ prajānāti| yathendriyān yathāṣayān yathānuśayāṁśca sattvāṁsteṣu teṣvavatāramukheṣvavavādakriyayā samyagyathāyogaṁ saṁniyojayati| tatra yathā tathāgatāḥ śrāvakāṇāṁ teṣu teṣvavatāramukheṣvavavādamanuprayacchanti tathāśrāvakabhūmau sarveṇa sarvaṁ nirantaramākhyātamuttānaṁ vivṛtaṁ prajñaptaṁ prakāśitam| kathañca punastathāgatā bodhisattvamādikarmikaṁ tatprathamakarmikaṁ samādhisambhāraparigrahe'vasthitañcittasthitikāmaṁ cittasthitaye'vavadanti| iha tathāgato bodhisattvāsataṁ samādhisambhāragurukamādikarmikaṁ tatprathamakarmikaṁ tatprathamataḥ evamavavadati| ehi tvaṁ kulaputra praviviktaśayanāsanagata ekākī advitīyo yatte mātāpitṛbhyāṁ nāma vyavasthāpitamācāryopādhyāyābhyāṁ vā tadeva nāmādhyātmaṁ manasikuru| evañca punarmanasikuru-asti me [sa] kaścitṣaḍāyatanavinirmukto dharmaḥ svabhāvena pariniṣpannaḥ adhyātmaṁ vā bahirdhā vā ubhayamantareṇa vā vidyate| yatredaṁ nāma saṁjñā prajñaptiḥ upacāraḥ pravartate sa tvamevaṁ yoniśo manasikurvaṁstaṁ dharmaṁ nopalapsyase| nānyatra te evaṁ bhaviṣyati|
āgantukeṣveṣu dharmeṣviyamāgantukī saṁjñāpravṛtteti| yadā ca te kulaputra tasmin svanāmni āgantukasaṁjñā utpānna bhavati pratilabdhā sa tvaṁ yā te cakṣuṣi cakṣurnāma cakṣuḥsaṁjñā cakṣuḥ-prajñaptistāmadhyātmaṁ yoniśomanasikuru| evañca punarmanasikuru| asmiñcakṣuṣi dvayamupalabhyate| idaṁ ca nāma saṁjñā prajñaptiścakṣuriti| etacca vastumātram| yatredaṁ nāma saṁjñā prajñaptiḥ| nāta uttari nāto bhūyaḥ| tatra yaccakṣuṣi nāma saṁjñā prajñaptistattāvanna cakṣuḥ| yadapi tadvastu yatra cakṣuḥsaṁjñā tadapi svabhāvato na cakṣuḥ| tatkasya hetoḥ| na hi tatra cakṣurnāma cakṣuḥsaṁjñāṁ] cakṣuḥprajñaptiṁ vinā kasyacit cakṣurbuddhiḥ pravartate| sa cedetadvastu tenātmanā pariniṣpannaṁ syāt| yena nāmnā'bhilapyate na tatra punastadapekṣā cakṣurityevaṁ buddhiḥ pravartate| nānyatra prakṛtyaivāśruto'parikalpita-nāmakānāmapi tasmin vastuni cakṣuriti buddhiḥ pravartate| na ca punaḥ pravartamānā upalabhyate tasmādidamapi cakṣurnāma cakṣuḥsaṁjñā cakṣuḥprajñaptiḥ āgantuke dharme saṁjñā āgantukī| evaṁ te'dhyātmametaccakṣuryoniśo manasikurvataścakṣuḥsaṁjñāyāmapyāgantukasaṁjñā utpannā bhaviṣyati pratilabdhā| yathā cakṣuṣyevaṁ śrotraghrāṇajihvākāyeṣu vistareṇa yāvaddṛṣṭaśrutamatavijñāteṣu prāpteṣu paryeṣiteṣu manasā'nuvitarkiteṣvanuvicāriteṣu samāsataḥ sarvadharmasaṁjñāsvāgantukasaṁjñā utpannā bhaviṣyati pratilabdhā| evaṁ [te] svātmani yā saṁjñā [avasthā] tasyā vibhavāya prayogamārgaḥ samyak parigṛhīto bhaviṣyati| vistareṇa yāvatsarvadharmeṣu yā saṁjñā tasyā vibhavāya prayogamārgaḥ samyak parigṛhīto bhaviṣyati| sa tvamevaṁ sarvajñeya-suvicāritayā buddhyā evaṁ te sarvadharmasaṁjñāsvāgantukasaṁjñayā sarvadharmeṣu sarvaprapañcasaṁjñāmapanīyāpanīya nirvikāreṇa cetasā nirnimittenārthamātragrahaṇapravṛttenāsmin vastuni bahalaṁ vihara| [evaṁ te] tathāgatajñāna-viśuddhisamādhigotrāccittasyaikāgratā pratilabdhā bhaviṣyati| sa tvaṁ sacedaśubhāṁ manasikaroṣi enaṁ manasikāraṁ mā riñciṣyasi| sa cenmaitrī midaṁpratyayatā pratītyasamutpādaṁ dhātuprabhedamānāpānasmṛtiṁ prathamaṁ dhyānaṁ vistareṇa yāvannaivasaṁjñānāsaṁjñāyanamapramāṇa-bodhisattva dhyānābhijñā-samādhisamāpattīrmanasikaroṣi| etameva manasikāraṁ mā riñciṣyasi|
evaṁ te'yaṁ bodhisattva manaskāro'nupūrveṇa yāvadanuttarāyai samyaksambodhaye niryāsyatīti| iyaṁ sarvatragāminī bodhisattvānāṁ pratipadveditavyā| atīte'pyadhvani tathāgatā bodhisattvamādikarmakamevamevāvavaditavantaḥ| anāgate'pyadhvanyevamevavadiṣyanti| pratyutpanne'pyadhvanyevamevavadanti| śrāvako'pi cānena manaskāreṇa prayujyamānaḥ kṣiprābhijñataraḥ syād dharmābhisamayāya yadi śaknuyādetaṁ manasikāraṁ yathāvatprativeddhum| sarvatrāgaminī pratipat jñānabalena tathāgataḥ sarvaduḥkha-nairyāṇikīmanairyāṇikīṁ ca pratipadaṁ yathābhūtaṁ prajānāti| anairyāṇikīṁ ca pratipadaṁ varjayitvā nairyāṇikīmupasaṁharati| pūrve nivāsānusmṛtijñānabalena tathāgataḥ pūrvānte itivṛttakāṁśca jātakāṁśca smṛtvā cittasaṁvegāya cittaprasādāya vineyānāṁ deśayati| śāśvatavādinaśca śramaṇabrāhmaṇān nigṛhṇāti| cyutyupapādajñānabalena tathāgataḥ śrāvakaṁ cābhyatītakālagatamupapattau vyākaroti| ucchedavādinaśca śramaṇabrāhmaṇān nigṛhṇāti| āsravakṣayajñānabalena tathāgataḥ sve ca vimokṣe niṣkāṁkṣo bhavati nirvicikitsaḥ| arhattvābhimāninaśca śramaṇabrāhmaṇān nigṛhṇāti| idaṁ tāvattathāgatasya daśānāṁ [balānāṁ] karma veditavyam|
tatra ka eṣāṁ daśānāṁ tathāgatabalānāmanukramaḥ| sahābhisaṁbodhādanuttarāyāḥ samyaksaṁbodhestathāgataḥ sarvāṇyeva daśa balāni sakṛtpratilabhate| sakṛtpratilabdhānāṁ punareṣāṁ krameṇa sammukhībhāvo bhavati| abhisaṁbuddhamātra eva tathāgato dharmāṇāṁ samyageva hetuphalavyavasthānaṁ sthānāsthānajñāgabalena vyavalokayati| vyavalokya kāmadhātāveva sabhāge dhātāviṣṭaphala-viśeṣārthikānāṁ karmasvakatā-jñānabalenākuśalakarmaparivarjanāṁ kuśalakarmasamudācāratāñca vyapadiśati| laukika-vairāgyakāmānāṁ punaḥ sattvānāṁ dhyānavimokṣasamādhisamāpattijñānabalena laukikavairāgyagamanāya yathāvanmārgapratilābhāyāvavādamanuprayacchati| lokottaravairāgyakāmānāṁ punastadanyaiḥ saptabhisthāgatabalairlokottaravairāgyopagamāya mārgaṁ vyapadiśati| tatra pūrvaṁ tāvallottaravairāgyakāmānāmindriyaṁ vyavalokayatīndriyaparāparajñānabalena| tata indriyapūrvamāśayaṁ vyavalokayati nānādhimuktijñānabalena| tataścāśayapūrvamanuśayaṁ vyavalokayati nānādhātujñānabalena| sa evamindriyāśayānuśayajñaḥ yathāyogamālambanāvatāramukheṣvavatārayati sarvatragāminī pratipaj-jñānabalena| tataścānurūpeṇālambanāvatāramukhaprayogena cittasthitiñca grāhayitvā caritāni ca viśodhayitvā satkāyadṛṣṭimūla-śvāśatocchedāntagrāhavivarjitāṁ madhyamāṁ pratipadaṁ vyapadiśati sarvakleśaprahāṇāya pūrvenivāsānusmṛtijñānabalena cyutyupapattijñānabalena ca| tata evaṁ samyak prayuktaḥ śamathopastabdho aprahīṇakleśasamudācārayogākṛte kṛtābhimānināmabhimānaṁ tyājayati āsravakṣayajñānabalena| ayaṁ tāvadeko balānāmanukramaparyāyaḥ|
aparaḥ paryāyaḥ| iha tathāgato'nuttarāṁ samyaksambodhibhisaṁbudhya tatprathamataḥ sthānāsthānajñānabalaṁ sammukhīkṛtya pratītyasamutpanneṣu dharmeṣu paramaṁ dharmasthitijñānaṁ vyavacārayati| tacca dharmasthitijñānaṁ niḥśritya karmasvakatājñānabalena gṛhipakṣaṁ vyavalokayati yena yena karmaṇā vicitreṇa teṣāṁ gṛhipakṣāśritānāṁ samudāgamo'bhūdbhaviṣyati vidyate [ca]| gṛhipakṣaṁ vyavalokya dhyānavimokṣa-samādhisamāpattijñānabalena pravrajitapakṣaṁ vyavalokayati| kimastyasmin kaścid pravrajitapakṣe duḥkhānniḥsṛto duḥkhān niḥsaraṇāya ca mārgasya deśayitā| āhośvit nāstīti| sa nāstīti avagamya nisrāṇamaśaraṇaṁ sarvaṁ lokamavekṣya mahākaruṇāmupādāya buddhacakṣuṣā lokaṁ vyavalokayati| sa vyavalokayannindriyaparāparajñānaṁ sammukhīkṛtya prajānāti| santi sattvā loke jātā [ loke] vṛddhā mṛdvindriyā api madhyendriyā api tīkṣṇendriyā apīti| [iti] viditvāsya dharmadeśanāyāṁ cittaṁ krāmati| tataḥ pūrvavatsarvānukramo nānādhimuktyādikānāṁ tadanyeṣāṁ balānāṁ veditavyaḥ| ayaṁ dvitīyo balānāmanukramaparyāyaḥ|
aparaḥ paryāyaḥ| pūrvaṁ tāvattathāgato'bhisaṁbudhyamātra eva sthānāsthānajñānabalena pratītyasamutpannaṁ dharmadhātuṁ vicārayati| tataḥ karmasvakajñānabalena yeṣu pratītatyasamutpanneṣu dharmeṣu sattvasaṁjñātaṁ sattvadhātuṁ vicārayati| amī sattvā evaṁ rūpasya svayaṁkṛtasya karmaṇa evaṁ rūpaṁ phalaṁ pratyanubhavantīti| dharmadhātuṁ [sattvadhātuṁ] ca yathāvadvyavacārayitvā dhyānavimokṣasamādhisamāpattijñānabalena tāneva sattvān duḥkhavimokṣāya samyak tribhiḥ prātihāryairavavadati| avavadan pūrvaṁvadananukrameṇāvaśiṣṭairvalairindriyādīni jñātvā mārge cāvatārayitvā tān sattvān duḥkhādvimocayati| ayaṁ tṛtīyo balānāma nukramaparyāyaḥ|
tatra sthānāsthānajñānavalasya karmasvakajñānabalasya ca ko viśeṣaḥ| yatkuśalākuśalasya karmaṇa iṣṭāniṣṭaphalaṁ nirvartate idaṁ sthānāsthānajñānabalāt| yatpunarya eva kuśalākuśalaṁ karma karoti sa eva tadiṣṭāniṣṭaphalaṁ pratyanubhavati| idaṁ karmasvakajñānabalāt| yattāvadya eva dhyānavimokṣādīnāṁ samāpattyā tasyaiva te bhavanti| nānyasya| idaṁ karmasvakajñānabalāt| yatpunastāneva dhyānādīnāśritya vineyāṁsribhiḥ prātihāryairavavadati| idaṁ dhyānavimokṣa [samādhi-] samāpattijñānabalāt| yat tāvacchraddhā-disahajena saṁprayuktaṁ cittaṁ pragṛhṇāti| idaṁ dhyānavimokṣasamādhisamāpattijñānabalāt| yatpunastānyevendriyāṇi mṛdumadhyādhimātrādiprabhedena vibhajati| idamindriyaparāparajñānabalāt| yattāvadindriyapūrva teṣu teṣu dharmeṣvāśayaṁ gṛhṇāti| idamindriyaparāparajñānabalāt| yatpunastamevāśayaṁ nānā vibhajati idaṁ nānādhimuktijñānabalāt|
tasya punarāśayasya samāsataḥ ṣaḍbhirākārairvibhāgo veditavyaḥ| anairyāṇika āśayaḥ| tadyathā pṛthaṅ maheśvara-nārāyaṇa-brahmalokādyadhimuktānām| nairyāṇika āśayaḥ tadyathā triṣu yāneṣvadhimuktānām| śuddhidūra āśayaḥ| tadyathā mṛdumadhyaparipākavyavasthitānām| viśuddhisamāsanna āśayaḥ| tadyathā'dhimātraparipākavyavasthitānām| dṛṣṭe eva dharme nirvāṇaprāptyāśayaḥ| tadyathā śrāvakayānena nirvāṇaprāptyadhimuktānām| āyatyāṁ nirvāṇaprāptyāśayaḥ| tadyathā mahāyānena nirvāṇaprāptyadhimuktānām| yattāvadadhimuktisamutthāpitaṁ tadupamaṁ bījaṁ gṛhṇāti| idaṁ nānādhimuktijñānabalāt| yatpunastadeva bījaṁ bibhajyānekaprakāraṁ gṛhṇāti| idaṁ nānādhātujñānabalāt| sa punardhātupravibhāgaḥ samāsataścatuṣprakāro veditavyaḥ| prakṛtisthaṁ bījaṁ pūrvābhyāsasamutthitaṁ bījaṁ viśodhyaṁ bījam| tadyathā parinirvāṇadharmakāṇām| aviśodhyañca bījam| tadyathā parinirvāṇadharmakāṇām| yattāvadyathā dhātvanurūpaṁ pratipadamavatāraṁ prajānāti| idaṁ nānādhātujñānabalāt| yatpunastāmeva pratipadaṁ sarvaiḥ prakāraiḥ pravibhajati| iyaṁ pratipatsaṁkleśāyeyaṁ vyavadānāyeyamatyantavyavadānāyeyaṁ nātyantavyavadānāyeti| idaṁ sarvatragā minī pratipajjñānabalāt| yattāvatpūrvāntamanusmaran sarvagatihetuṁ pūrvāntasahagatāṁ yathābhūtaṁ prajānāti| idaṁ sarvatragāminī pratipajjñānabalāt| yatpunaḥ pravibhajya vyavahārapadānugataṁ pūrvavat ṣaḍvidhaṁ caritaṁ prajānāti| idaṁ pūrve nivāsānusmṛtijñānabalāt| yattāvatpūrvāntamārabhya sattvānāṁ cyutyupapādaṁ prajānāti| idaṁ pūrve nivāsānusmṛtijñānabalāt| yatpunaparāntikaṁ sattvānāṁ cyutyupapādaṁ paśyati| idaṁ cyutyupapattijñānabalāt| yattāvadapariniṣṭhita-svakārthānāṁ sattvānāmaparānte upapattiṁ pratisandhiṁ prajānāti| idaṁ cyutyupapattijñānabalāt| yatpunaḥ pariniṣṭhitasvakārthānāṁ suvimuktacittānāṁ dṛṣṭadharmanirvāṇaprāptiṁ prajānāti| idamāsravakṣayajñānabalāt| ayameṣāṁ daśānāṁ tathāgatabalānāmanyonyaṁ viśeṣaścāviśeṣaśca veditavyaḥ|
catvāri vaiśāradyāni granthato yathāsūtrameva veditavyāni| tatra catvāryetāni sthānāni tathāgataiḥ pariṣadi pratijñātavyāni bhavanti| śrāvakāsādhāraṇo jñeyāvaraṇavimokṣātsarvākārasarvadharmābhisaṁbodhaḥ| idaṁ prathamaṁ sthānam| śrāvakasādhāraṇaśca kleśāvaraṇavimokṣaḥ| idaṁ dvitīyaṁ sthānam| vimokṣakāmānāṁ ca sattvānāṁ duḥkhasamatikramāya nairyāṇiko mārgaḥ| idaṁ tṛtīyaṁ sthānam| tasyaiva ca mārgasya prāptivibandhabhūtā ye āntarāyikā dharmāḥ parivarjayitavyāḥ| idaṁ caturthaṁ sthānam| yathārthapratijñaśca tathāgataḥ eṣu caturṣu sthāneṣu| ataḥ pratijñāviguṇāṁ dvayoḥ pūrvayoḥ sthānayoḥ kāyavāṅmanaśceṣṭāṁ pratijñāviguṇāṁ ca dvayoḥ paścimayoḥ sthānayoḥ pūrvāparavirodhatāmayuktipatitāñcāpareṣāṁ divyadṛśāṁ cādivyadṛśāñca paracittavidāmaparicittavidāṁ ca pratijñānasthānapratipakṣeṇa saṁcodanāyāṁ nimittabhūtāmasamanupaśyan yenaitāni sthānāni viśārado'līnacitto nirāśaṅko nirbhīḥ pratijānāti| etāvacca śāstrā pratijñātavyam yaduta paripūrṇā svahitapratipattiḥ parahitapratipattiśca| tatra pūrvakābhyāṁ dvābhyāṁ sthānābhyāṁ paripūrṇā svahitapratipattiḥ pratijñātā bhavati| paścimakābhyāṁ [sthānābhyāṁ] paripūrṇā parihitapratipattiḥ pratijñātā bhavati| tatrātmanaḥ sarvadharmābhisaṁbodhātsamyaksaṁbuddhatvaṁ tathāgato mahāyānasaṁprasthitān bodhisattvānadhikṛtya pratijānīte| sarvāstravakṣayaṁ punaḥ śrāvakapratyekabuddhayānasaṁprasthitān sattvānadhikṛtya pratijānīte| mārgaṁ nairyāṇikaṁ dharmānāntarāyikāṁstadubhayānadhikṛtya pratijānīte| evametatsūtrapadaṁ tathāgatena deśitam| yo vā me bodhisattvānāṁ śrāvakāṇāñca nairyāṇiko mārgo deśita iti vistaraḥ| sa ca bodhisattvāpadeśaḥ saṁgītikāraiḥ śrāvakapiṭakādhikārādapanītaḥ| bodhisattvapiṭake punarbodhisattvopadeśa eva kevalaḥ paṭhyate|
trīṇi smṛtyupasthānāni granthato yathāsūtrameva veditavyāni| dīrgharātraṁ tathāgata evaṁ kāmaḥ kaccinmayā sudeśite dharme vineyāḥ pratipattau yathāvadavatiṣṭeranniti| tasya ca dīrgharātraṁ tatkāmasya dharmasvāmino gaṇaparikarṣakasya tasyāḥ prārthitāyāḥ sampattibhyāmasaṁkleśasribhiḥ smṛtyupasthānaiḥ samāsataḥ prabhāvyate|
tāni punaretāni pariṣattrayaprabhedāt trīṇi vyavasthāpyante| tisraḥ pariṣadā katamāḥ| ekāntena samyak pratipadyante sarva eva| iyamekā pariṣat| ekāntena mithyā pratipadyante sarva eva| iyaṁ dvitīyā pariṣat| tṛtīyā punaḥ pariṣadyāsyāṁ tadekatyāḥ samyak pratipadyante tadekatyā mithyā pratipadyante|
trīṇyarakṣyāṇi yathāsūtrameva granthato veditavyāni| samāsataḥ sarvākārakukṛtapraticchādanatā-prahāṇam| etattathāgatasya tribhirarakṣyaiḥ paridīpitam yadapi tadarthato'pi kiñcidavyākṛtaṁ kukṛtamātrakaṁ bhavati kadācitkarhicitsmṛtipramoṣāt| tadapi tathāgatasya sarveṇa sarva nāsti| atastathāgato yathā pratijñātastathā svabhāvaḥ| śrāvakān nigṛhya nigṛhya bravīti| prasahya prasahya tadekatyānavasādayati| tadekatyān pravāsayati| api tu niṣṭhuraṁ pratipadyate nāsya teṣvanurakṣā utpadyate| mā haiva me śrāvakāḥ saṁvāsānvayādapariśuddhakāyavāṅmanaḥ-samudācāratāṁ viditvā tena vastunā'nāttamanaskā anabhirāddhyāścodayiṣyanti| pareṣāṁ vā ākhyāsyantīti|
tatra tathāgatānāṁ mahākaruṇā sarvākārā yathā pūrvanirdiṣṭā pūjāsevāpramāṇapaṭale veditavyā| sā punarapramāṇā niruttarā tāthāgatī veditavyā| tatra tathāgatasyānuṣṭeyaṁ yacca bhavati [yatra ca bhavati] yathā ca bhavati yadā ca bhavati tatra tasya tathā tadā samyaganuṣṭhānādiyaṁ tathāgatasyāsammoṣadharmatetyucyate| iti yā ca tatra tathāgatasya sarvakṛtyeṣu sarvadeśeṣu sarvakṛtyopāyeṣu sarvakāleṣu smṛtyasaṁpramoṣatā sadopasthitasmṛtitā| iyamatrāsammoṣa-dharmatā draṣṭavyā|
tatra yā tathāgatasya spandite vā prekṣite vā kathite vā vihāre vā kleśasadbhāvasadṛśaṁ ceṣṭā'samudācāra-pracāratā| ayaṁ tathāgatasya vāsanāsamudghāta ityucyate| arhatāṁ punaḥ prahīṇakleśānāmapi kleśasadbhāvasadṛśī ceṣṭā spandita-prekṣita-kathita-vihṛteṣu bhavatyeva|
samāsatastathāgatena dharmāṇāṁ trayo rāśayo'bhisaṁbuddhāḥ| katame trayaḥ| arthopasaṁhitā dharmā anarthopasaṁhitā naivārthopasaṁhitāḥ nānarthopasaṁhitāḥ| tatra yattathāgatasyānarthopasaṁhiteṣu naivārthopasaṁhita-nānarthopasaṁhiteṣu sarvadharmeṣu jñānam| idaṁ tathāgatasya sarvākārajñānamityucyate| tatra yattathāgatasyārthopasaṁhiteṣu sarvadharmeṣu jñānam| idaṁ tathāgatasya varajñānamityucyate| tatra yacca sarvākāraṁ jñānaṁ yacca varajñānaṁ tadaikadhyamabhisaṁkṣipya sarvākāravarajñānamityucyate|
tadetadabhisamasya sarvañcatvāriṁśaduttaramāveṇikaṁ buddhadharmaśataṁ bhavati| tatra lakṣaṇānuvyañjanānyanena bodhisattvabhūtena carame bhave supariśuddhāni pratilabdhāni bhavanti| yadā tu bodhimaṇḍe niṣīdati suparipūrṇa-bodhisaṁbhāramārgo bodhisattvaḥ paścime bhave tadāsāvanācāryakaṁ saptatriṁśataṁ bodhipakṣyān dharmān bhāvayannekakṣaṇānāvaraṇajñānadaṁ nāma samādhiṁ pratilabhate śaikṣyabhūtasya bodhisattvasya vajropamasamādhi-saṁgṛhītam| tasyānantaraṁ dvitīye kṣaṇe pariśiṣṭānāṁ daśabalādīnāṁ buddhadharmāṇāṁ sarvākāra-varajñāna-paryavasānānāṁ suviśuddhatāṁ niruttaratāṁ sakṛtpratilabhate| teṣāñca lābhāt sarvasmin jñeye'saktamanāvaraṇaṁ suviśuddhaṁ nirmalaṁ jñānaṁ pravartate ābhogamātra-pratibaddham| paripūrṇasaṁkalpaśca bhavati| tathā paripūrṇamanorathaḥ samatikrānto bodhisattvacaryā bodhisattvabhūmim| tathāgatacaryāṁ tathāgatabhūmimavakrānto bhavati| sāragatasya ca jñeyāvaraṇapakṣyasya dauṣṭhulyasya niravaśeṣaṁ prahāṇādasyāśrayaḥ parivṛtto bhavati| sā cāsya niruttarā āśrayaparivṛttiḥ| anyāḥ sarvāḥ paramavihārāvasānā bodhisattvānāmāśrayaparivṛttayaḥ sottarā eva veditavyāḥ|
tatra niṣṭhāgamana-bhūmisthitasya ca bodhisattvasya [tathāgatasya ca kathaṁ jñānaviśeṣo'vagantavyo jñānāntaram| iha niṣṭhāgamana-bhūmisthitasya bodhisattvasya] pelavapaṭāntaritaṁ yathācakṣuṣmato rūpadarśanam| evaṁ tasya sarvasmin jñeye jñānaṁ veditavyam| yathā punarna kenacidantaritam| evaṁ tathāgatasya jñānaṁ draṣṭavyam| tadyathā sarvākāraraṁga-paripūrṇaṁ citrakarma paścimayā suviśuddhayā raṁgalekhayā'pariśodhitam| evaṁ tasya bodhisattvasya jñānaṁ draṣṭavyam| yathā suviśodhitamevaṁ tathāgatasya jñānaṁ draṣṭavyam| tadyathā cakṣuṣmataḥ puruṣasya mandatamaskaṁ rūpadarśanam| evaṁ bodhisattvasya pūrvavat| yathā sarvākārāpagatatamaskamevaṁ tathāgatasya jñānaṁ draṣṭavyam| tadyathā cakṣuṣmata ārādrūpadarśanam evaṁ evaṁ bodhisattvasya pūrvavat yathā āsanne evaṁ tathāgatasya pūrvavat| yathā mṛdutaimirikasya rūpadarśanam evaṁ bodhisattvasya pūrvavat yathā suviśuddha-cakṣuṣaḥ evaṁ tathāgatasya pūrvavat| yathā garbhagatasyātmabhāva evaṁ niṣṭhāgamanabhūmisthito bodhisattvo draṣṭavyaḥ| yathopapattibhave jātasyātmabhāva evaṁ tathāgato draṣṭavyaḥ | yathārhataḥ svapnāntaragatasya cittapracārastathā niṣṭhāgamana-bhūmisthitasya bodhisattvasya draṣṭavyaḥ| yathā tasyaiva prativibuddhasya cittapracāra evaṁ tathāgatasya draṣṭavyaḥ| tadyathā pradīpasyāviśuddhasya svabhāvaḥ tathā niṣṭhāgamana-bhūmisthitasya bodhisattvasya jñānasvabhāvo draṣṭavyaḥ| yathā suviśuddhasya pradīpasya svabhāvaḥ evaṁ tathāgatasya jñānasvabhāvo draṣṭavyaḥ| ato mahajjñānāntaramātmabhāvāntaraṁ cintāntaraṁ tathāgataniṣṭhāgamanabhūmisthita-bodhisattvayorveditavyam|
evamabhisaṁbuddho bodhistathāgato daśasu dikṣu sarvabuddhakṣetre sarvabuddhakāryaṁ karoti| tatra buddhakāryaṁ katamat| samāsato daśemāni tathāgatasya tathāgatakṛtyāni tathāgatakaraṇīyāni| ekaikañca tathāgatakṛtyamapramāṇānāṁ sattvānāmarthakārakaṁ bhavati| nāstyata uttari nāstyato bhūyaḥ| katamāni daśa| sve mahāpuruṣabhāve ādita eva cittaprasādakārakamahāpuruṣa [bhāva] saṁpratyayajananā prathamaṁ tathā [ gata] kṛtyaṁ tacca lakṣaṇānuvyañjanaiḥ sampādayati| sarvasattvānāṁ sarvākārāvavādaprayogatathāgatakṛtyaṁ [ yat] catasrabhiḥ sarvākārapariśuddhibhiḥ sampādayati| [idaṁ] dvitīyaṁ tathāgatakṛtyam| sarvasattvakāryakaraṇasāmarthyaṁ sarvasaṁśayacchedanasāmarthyañca tṛtīyaṁ tathāgatakṛtyam| yattathāgato daśabhirtāthāgatabalaiḥ sampādayati tathā hi tathāgato daśabhiḥ pūrvanirdiṣṭairvalaiḥ sarvasattvānāṁ sarvārthasampādanaṁ prati samartho bhavati| ye cainaṁ tathāgatabalānyārabhya praśnaṁ pṛcchanti yathā yāni tathāgatena jñātāni dṛṣṭāni viditāni vijñātāni tathā tāni tathāgatasteṣāṁ praśnaṁ pṛṣṭo vyākaroti| sarvaparapravavādanigrahaḥ svavādavyavasthāpanā tathāgatasya caturthaṁ kṛtyam| yattathāgato vaiśāradyaiḥ sampādayati tathāgatājñāyāṁ sthiteṣvasyiteṣu ca vineyeṣvasaṁkliṣṭacittatā pañcamaṁ tathāgatakṛtyam| yattathāgataḥ smṛtyupasthānaiḥ sampādayati yathāvādi tathākāritā ṣaṣṭhaṁ tathāgatakṛtyam | yattathāgataḥ arakṣyaiḥ sampādayati buddhacakṣuṣā rātrindivaṁ sarvalokavyavalokanā saptamaṁ tathāgatakṛtyam| yattathāgato mahākaruṇayā sampādayati| sarvasattvasarvakṛtyāvihārāṇi aṣṭamaṁ tathāgatakṛtyam| yattathāgato'sammoṣadharmatayā sampādayati tathāgatasyācāravihārasya yathāvadanuvartanā adhitiṣṭhanā navamaṁ tathāgatakṛtyam| yattathāgato vāsanāsamuddhātena sampādayati ye dharmā anarthopasaṁhitā ye ca naivārthopasaṁhitānānārthopasaṁhitāstānabhinirvarjya ye ca dharmā arthopasaṁhitāsteṣāṁ samākhyānaṁ vivaraṇā uttānīkarme daśamaṁ tathāgatakṛtyam| yattathāgataḥ sarvākāravarajñānena sampādayati evaṁ hi tathāgato'nenāveṇikena catvāriṁśaduttareṇa buddhadharmaśatena daśatathāgata kṛtyāni kurvan sarvabuddhakāryaṁ karoti| vistaravibhāgataḥ punarasyaiva buddhakāryasya na sukarāsaṁkhyāṁ kartuṁ yāvatkalpakoṭīniyutaśatasahasrairapi|
ayaṁ sa tathāgato vihārastathāgatī bhūmiḥ pratiṣṭhetyucyate| tatkasya hetoḥ| etāmāśrityaitāṁ pratiṣṭhāya yasyāḥ spṛhayamāṇarūpā bodhisattvā bodhisattvaśikṣāsu śikṣante adhigamyāpi ca tāṁ pratiṣṭhāmetāmevāśrityaitāṁ pratiṣṭhāya sarvasattvānāṁ sarvārthān sāmpādayati| tasmātpratiṣṭhetyucyate|
sarve caite buddhadharmā atyarthaṁ parārthakriyānukūlāḥ parārthakriyāprabhāvitāśca tathāgatānām| [na] tathā śrāvakapratyekabuddhānām| tasmāttasyaiva te āveṇikā ityucyante| santi ca te buddhadharmā ye sarveṇa sarvaṁ śrāvakapratyekabuddheṣu nopalabhyante| tadyathā mahākaruṇā'sammoṣadharmatā vāsanāsamuddhātaḥ sarvākāravarajñānam| ye'pi copalabhyante te'pi na sarvākāraparipūrṇāḥ| tathāgatasya tu sarve copalabhyante sarvākāraparipūrṇāścātikrāntatarāśca praṇītatarāśca| tasmātte tasyāveṇikā ityucyante| kaivalyārthaścāveṇikārtho veditavyaḥ|
ityayaṁ paripūrṇo bodhisattvānāṁ śikṣāmārgaḥ| śikṣāmārgaphalañca prakāśitam| sarvabodhisattva-śikṣāmārgasya śikṣāmārgaphalasya ca tarvākārasya nirdeśāya adhiṣṭhānabhūtam sā khalviyaṁ bodhisattvabhūmirbodhisattvapiṭakamātṛketyapyucyate| mahāyānasaṁgraha ityapyucyate|[praṇāśā-] praṇāśapathavivaraṇamityucyate| anāvaraṇajñānaviśuddhi mūlamityapyucyate| yaḥ kaścit sadevamānuṣā [surā] llokāddevabhūto vā [manuṣyabhūto vā] śramaṇo vā brāhmaṇo vāsyāṁ bodhisattvabhūmau dṛḍhāmadhimuktimutpādyemāṁ śroṣyatyudgrahīṣyati dhārayiṣyati bhāvanākāreṇa vā prayokṣyate pareṣāṁ vā vistareṇa prakāśayiṣyatyantato lekhayitvā dhārayiṣyati pūjāsatkārañca prayokṣyate| tasya samāsato yāvān puṇyaskandho bhagavatā sarvabodhisattvapiṭake saṁgṛhītasya sūtrāntasya śravaṇādikarmaṇa ākhyāta uttāno vivṛtaḥ prajñaptaḥ prakāśitaḥ tāvānasya puṇyaskandhaḥ pratyāśaṁsitavyaḥ| tatkasya hetoḥ| tathā hyasyāṁ bodhisattvabhūmau sarvasya bodhisattvapiṭakasyoddeśanirdeśamukhāni saṁgṛhītānyākhyātāni| yāvaccāsyāṁ [bodhisattva] bhūmau yo dharmavinayo vistareṇa prakāśitaḥ sa bahulamuddeśasvādhyāya-dharmānudharmapratipattitaḥ sthāsyati pṛthuvṛddhivaipulyatāñca gamiṣyati na tāvatsaddharmapratirūpakāḥ pracurā bhaviṣyanti saddharmāntarddhānāya| yataśca punaḥ saddharmapratirūpakāḥ pracurā bhaviṣyanti tataścāyaṁ saddharmo bhūtārthopasaṁhito tasya tadantardhānaṁ bhaviṣyati|
iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne ṣaṣṭhaṁ pratiṣṭhāpaṭalam
||samāptā ca bodhisattvabhūmiḥ||
|kṛtiriyamācāryāryāsaṅgapādānām||
ye dharmā hetuprabhavā hetuṁ teṣāntathāgato hyavadat|
teṣāñca yo nirodha evaṁ vādī mahāśramaṇaḥ||
Links:
[1] http://dsbc.uwest.edu/node/7616
[2] http://dsbc.uwest.edu/node/5041
[3] http://dsbc.uwest.edu/node/5042
[4] http://dsbc.uwest.edu/node/5043
[5] http://dsbc.uwest.edu/node/5044
[6] http://dsbc.uwest.edu/node/5045
[7] http://dsbc.uwest.edu/node/5046
[8] http://dsbc.uwest.edu/node/5047
[9] http://dsbc.uwest.edu/node/5048
[10] http://dsbc.uwest.edu/node/5049
[11] http://dsbc.uwest.edu/node/5050
[12] http://dsbc.uwest.edu/node/5051
[13] http://dsbc.uwest.edu/node/5052
[14] http://dsbc.uwest.edu/node/5053
[15] http://dsbc.uwest.edu/node/5054
[16] http://dsbc.uwest.edu/node/5055
[17] http://dsbc.uwest.edu/node/5056
[18] http://dsbc.uwest.edu/node/5057
[19] http://dsbc.uwest.edu/node/5058
[20] http://dsbc.uwest.edu/node/5059
[21] http://dsbc.uwest.edu/node/5060
[22] http://dsbc.uwest.edu/node/5061
[23] http://dsbc.uwest.edu/node/5062
[24] http://dsbc.uwest.edu/node/5063
[25] http://dsbc.uwest.edu/node/5064
[26] http://dsbc.uwest.edu/node/5065
[27] http://dsbc.uwest.edu/node/5066
[28] http://dsbc.uwest.edu/node/5067
[29] http://dsbc.uwest.edu/node/5068
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 13.59.252.174 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập