The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62)
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Bodhipathapradīpaḥ »»
bodhipathapradīpaḥ
namo bodhisattvāya mañjuśriye kumārabhūtāya|
kālatrayākhilajināṁśca tadīya-dharmān
saṁghān mahādaratayā praṇipatya cāpi|
bodhiprabheṇa kathito viśadīkaromi
śiṣyottamena khalu bodhipathapradīpam||1||
puruṣāstrividhā jñeyā uttamādhamamadhyamāḥ |
likhyate lakṣaṇaṁ teṣāṁ sphuṭaṁ pratyekabhedataḥ ||2||
upāyena tu kenāpi kevalaṁ saṁsṛteḥ sukham |
svasyaivārthe yaiheta jñeyaḥ so puruṣo'dhamaḥ ||3||
pāpakarmanivṛttātmā bhavasukhāt parāṅmukhaḥ |
ātmanirvāṇamātrārthī yo naro madhyamastu saḥ ||4||
svasantānagatairduḥkhairduḥkhasyānyasya sarvathā |
sarvasya yaḥ kṣayaṁ kāṅkṣeduttamaḥ puruṣastu saḥ|5|
kāṁkṣanto hi varāṁ bodhiṁ sattvānāmuttamāstathā|
darśitān gurubhistebhyaḥ sadupāyāṁ pracakṣmahe|6|
saṁbuddhacitramūrtyādistūpasaddharmasaṁmukhaḥ|
puṣpaidhūpaiḥ padārthaiśca yathāprāptaiḥ supūjayet|7|
samantabhadracaryoktā pūjā saptavidhā'pi ca|
bodhisārasya paryantaṁ avaivartikacittataḥ|8|
suśraddhayā triratnebhyaḥ bhūmau saṁsthāpya jānunī|
bhūtvā kṛtāñjaliścāpi triścādau śaraṇaṁ vrajet|9|
tataḥ samastasattveṣu maitrīcitta puraskṛtaḥ|
durgatitrayājanmādisaṁkrāntimaraṇādibhiḥ|10|
dṛṣṭvā'śeṣaṁ jagaddukhaṁ duḥkhena dukhitāyāśca|
duḥkhahetostathā duḥkhāt jagatāṁ muktikāṁkṣayā|11|
bodhicittaṁ samutpādyamanāpāyipratijñayā|
evaṁ praṇidhicittānāṁ utpādetu guṇāśca ye|12|
te gaṇḍavyūhasūtreṣu maitreyeṇa prabhāṣitāḥ|
sūtrasya tasya paṭhanācchravaṇād gurorvā
saṁbodhicittaguṇakāni nirantakāni|13|
vijñāya tasya khalu saṁsthitirarṇāna|
cittaṁ tathā samudayeta muhurmuhaśca|
vīradattaparīpṛcchāsūtre puṇyaṁ pradarśitam|14|
yattacślokatrayeṇaiva samāsenātralikhyate|
bodhicittāddhi yatpuṇyaṁ tacca rupi bhavedyadi|15|
ākāśadhātuṁ saṁpūrya bhūyaścottari tadbhavet|
gaṅgāvālikasaṁkhyāni buddhakṣetrāṇi yo naraḥ|16|
dadyātsadratna pūrṇāni lokanāthebhya eva hi|
yaścaikaḥ prāñjalirbhūtvā cittaṁ bodhāya nāmayet|17|
iyaṁ viśeṣyate pūjā yasyānto'pi na vidyate|
utpādyabodhipraṇidhānacittaṁ
naikaprayatnaiḥ parivardhitavyam|18|
janmāntare'pi smaraṇārthamasya
śikṣā yathoktā paripālanīyā|
prasthānacitte svayamātiriktaṁ
samyagbhavenna praṇidhānavṛddhiḥ|19|
saṁbodhisaṁvara vivṛddhikāmaḥ
tasmād dhruvaṁ cainamavāpnuyāta|
saptadhāprātimokṣaiśca sadā'nyasaṁvarānvitaḥ|20|
bhāgyaṁ bodhisattvānāṁ saṁvarasya na cānyathā |
saptadhā prātimokṣeṣu bhāṣiteṣu tathāgataiḥ|21|
brahmacaryaḥ śreṣṭhāḥ bhikṣusaṁvara iṣyate|
śīlādhyāyoktavidhinā bodhisattvasya bhūmiṣu|22|
saṁvaraḥ sadgurorgrāhyaḥ samyaglakṣaṇayuktataḥ|
yaḥ saṁvaravidhau dakṣaḥ svayaṁ ca saṁvare sthitaḥ|23|
kṛpāluḥ saṁvare śaktaḥ jñātavyaḥ sadgurustu saḥ|
tatra yatnena na prāpto guruścaitādṛśo yadi|24|
saṁvaragrahaṇasyānyo vidhiḥ tasmāt samucyate|
ambararājabhūtena pūrvaṁ manjuśriyā yathā||25||
bodhicittaṁ samutpādi suspaṣṭaṁ cātra likhyate|
mañjuśribuddhakṣetrālaṅkārasūtroktivat tathā||26||
utpādayāmi saṁbodhau cittaṁ nāthasya saṁmukham|
nimantraye jagatsarvaṁ dāridyānmocitāsmi tat||27||
vyāpādakhilacittaṁ vā īrṣyāmātsaryameva va|
adyāgre na kariṣyāmi bodhiṁ prāpsyāmi yāvatā||28||
brahmacarya cariṣyāmi kāmāṁstyakṣyāmi pāpakān|
buddhānāmānuśikṣiṣye śīlasaṁvara saṁyame||29||
nāhaṁ tvaritarupeṇa bodhiṁ prāptumihotsahe|
parāntakoṭiṁ sthāsyāmi sattvasyaikasya kāraṇāt||30||
kṣetraṁ viśodhiṣyāmi aprameyamacintim|
nāmadheyaṁ kariṣyāmi daśadikṣu ca viśrutam||31||
kāyavāk karmaṇī cāhaṁ śodhayiṣyāmi sarvaśaḥ|
śodhayiṣye manaskarma kartāsmi nāśabham||32||
svakāya cittaviśuddhihetu,
prasthānacittātmayamasthitena|
triśīlaśikṣāpariśiyeta cet,
triśīlaśikṣāsu mahādarasyāt||33||
śuddhasaṁbodhisattvānāṁ tasmāt saṁvarasaṁvṛtau|
yatnāt saṁbodhisaṁbhāraḥ paripūrṇo bhaviṣyati||34||
puṇyajñānasvabhāvasya saṁbhārasya tu pūrtaye|
sarvabuddhamatoheturabhijñotpāda eva hi||35||
pakṣavṛddhiṁ vinā pakṣī khe noḍaḍetuṁ yathā kṣamaḥ|
tathā'bhijñābalairhīnaḥ sattvārthakaraṇe'kṣamaḥ||36||
abhijñasya divārātrau yāni puṇyāni santi vai|
abhijñāyāśca rāhitye naiva janmaśateṣu ca||37||
śighraṁ saṁbodhi-saṁbhāraṁ saṁpūrayitumicchati|
nirālasyena yatnenābhijñāṁ saṁsādhayettu saḥ||38||
śamathasiddhyabhāve'bhijñānaṁ na jāyate|
ataḥ śamathasiddhayarthaṁ yatitavyaṁ punaḥ punaḥ||39||
śamathaṅgaprahīṇatve tadyatnairbhāvite'pi ca|
saṁvatsarasahasraiśca samādhirnaiva setsyati||40||
ataḥ samādhisaṁbhārādhyāyoktāṅgasamāśritaḥ|
kasmiṁścit alambane'pi puṇye saṁsthāpayenmanaḥ||41||
yoginaḥśamathe siddhe'bhijñānaṁ cāpi setsyati|
prajñāpāramitāyogaṁ vinā nā''varaṇakṣayaḥ||42||
kleśajñeyāvṛtestasmāt prahāṇārthamaśeṣataḥ|
prajñāpāramitāṁ yogī sopāyaṁ bhāvayet sadā||43||
upāyarahitā prajñā'pyupāyaḥ prajñayā vinā|
yato bandha iti proktau praheyaṁ nobhayaṁ tataḥ||44||
kā prajñā ka upāyaśca śaṅkāmiti nirāsitum|
upāyasya ca prajñāyāḥ bhedaḥ samyak prakāśyate||45||
prajñāpāramitāṁ tyaktvā dānapāramitādayaḥ|
sarve hi kuśalāḥ dharmāḥ upāyāḥ jinabhāṣitāḥ||46||
upāyābhyāsavaśyātmā yo hi prajñāṁ vibhāvayet|
śīghraṁ sa labhate bodhiṁ na nairātmyaikabhāvanāt||47||
skandhāyatanadhātūnāmanutpādāvabodhinām|
svabhāvaśūnyatājñānaṁ prajñeti parikīrtitā||48||
sadutpattirayuktāsti asaccāpi khapuṣpavat|
dvayordoṣaprasaṅgatvāt udbhāvo na dvayorapi||49||
anutpannaḥ svato bhāvo parato nobhayorapi|
ahetuteśca no tasmāt niḥsvabhāvaḥ svarupataḥ||50||
athavā sarvadharmāṇāṁ caikānekavicāraṇe|
svarupā'prāpyamāṇatvāt niḥsvabhāvatvaniścayaḥ||51||
śūnyatāsaptau yuktau mūlamadhyamakādiṣu|
siddho bhāvasvabhāvastu śūnyatāyāṁ bhāṣitaḥ||52||
granthasya gauravo yasmāt atra tasmānna vistaraḥ|
siddhasiddhāntamātraikaṁ bhāvanārthaṁ prabhāṣitam||53||
tasmādaśeṣadharmāṇāṁ svabhāvanāmalābhataḥ|
nairātmyabhāvanā yā hi sā prajñāyāstu bhāvanā||54||
prajñayā sarvadharmaṇāṁ yatsvabhāvo na dṛṣṭavat|
yuktayā parikṣya tāṁ prajñāṁ so'vikalpena bhāvayet||55||
bhavo vikalpobhūto'yaṁ tadvikalpātmakastataḥ|
sarvakalpaparityāgaḥ nivārṇaḥ paramo'sti hi||56||
evamapyuktaṁ bhagavatā--
mahā'vidyā vikalpo hi saṁsārārṇavapātakaḥ|
nirvikalpasamādhisthe'vikalpo bhāsate khavat||57||
avikalpapraveśadhāraṇyāmapi uttam--
cintitenirvikalpe'smin saddharme jinaputrakaiḥ|
vikalpaṁ durgamaṁ tīrtvā'vikalpo prāpsyate kramāt||58||
niścayīyāgamayuktibhyāṁ svabhāva rahitān tathā|
sarvān dharmānutpannānavikalpaṁ bhāvayet||59||
bhāvayannidamevetthaṁ prāpyoṣṇatvādikaṁ kramāt|
labhate pramuditvādiṁ buddhabodhirna lambitā||60||
sādhitairmantraśaktayā hi śāntivistarakarmabhiḥ|
bhadrakumbhādisiddhāṣṭamahāsiddhibalena ca||61||
abhīṣṭā bodhisaṁbhāraparipūrtiḥ sukhena cet|
kriyācaryādi tantrokam guhyācaraṇabhiṣyate||62||
tadā''cāryabhiṣekārtha mahāratnādidānataḥ|
sadguruṁ prīṇayed bhaktayā sarvājñādipālanaiḥ||63||
prasanne ca gurau bhūte pūrṇācāryābhiṣekataḥ|
sarvapāpaviśuddhātmā siddhibhāgī bhaviṣyati||64||
ādibuddhamahātantre prayatnena niṣedhataḥ|
guhyaprajñābhiṣekastu na grahyā brahmacāriṇā||65||
so'bhiṣeko gṛhītaścet brahyacaryatapaḥ sthitaiḥ|
niṣiddhācaraṇatvāt tattapaḥ samvarakṣayaḥ||66||
jāyante vratinastasya pārājikavipattayaḥ|
saḥ pateddurgatau nūnaṁ siddhirnaiva kadācana||67||
sarvatantraśrutau bhāṣye homayajñādikarmāsu |
labdhācāryābhiṣekaśca tattvavida naiva duṣyati ||68||
dīpaṅkaraśriyā bodhipathaḥ proktaḥ samāsataḥ |
dṛaṣṭvā sūtrādidharmoktiṁ bodhiprabhanivedanāt ||69||
Links:
[1] http://dsbc.uwest.edu/node/7624
[2] http://dsbc.uwest.edu/node/3807
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.135.215.228 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập