The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Bodhicittotpādasūtraśāstra »»
bodhicittotpādasūtraśāstra
prathamo vargaḥ
adhyeṣaṇotpādaḥ
namāmyaparyantatathāatān gatān
jinānahaṁ sāmpratikānanāgatān |
nabhaḥsamākṣobhyadhiyo 'parājitān
janān paritrātumatho mahākṛpān ||1||
1 | asti mahāvaipulyamanuttaraṁ saddharmamātṛkāpiṭakaṁ bodhisatvai rmahāsattvairabhyastam | tathāhi | (1) adhyepatantyabhisamboddhu manuttarāṁ bodhim | (2) prerayanti sattvān cittamutpādayituṁ gambhīrodāram | (3) pratiṣṭhāpayanti praṇidhānaṁ pariniṣpannam | (4) utsṛjantyātmabhāvaṁ dhanāni ca nigṛhṇanti lobhaṁ mātsarya ca | (5) ācaranti pacaskandhaśīlam | vinayanti cāparādhinaḥ | (6) bhāvayanti paramāṁ kṣāntiṁ dveṣāparaṇanigrahāya (7) janayanti voryotsāhaṁ sattvapratiṣṭhāpanāya (8) saṁgṛhṇanti dhyānāni sattvacittaparijñānāya | (9) bhāvayanti prajñāmavidyānirodhāya | (10) praviśanti tathatādvāramāsaṅgaprahāṇāya | (11) pradarśayānti gaṁbhīratamāmalakṣaṇāṁ śūnyatācaryām | (12) anuśaṁsanti puṇyaṁ buddhabījānucchedāya | ityevamādīnaprameyānupāyān bodhidharmasahāyabhūtāni viśuddhimukhāni sarvebhyo'nuttarakuśalakāmebhyo vibhajya darśayāmi sambodhayitumanuttarāṁ samyaksambodhim ||
2 | buddhaputrā buddhamāṣitamudgṛhṇādbhiḥ sattvānāmarthāya dharma deśyadbhi rbuddhaputraiḥ prathamaṁ tāvadanuśaṁsayitavyā buddhaguṇā yāñcchrutvā sattvāścittamutpādayeyurgaveṣayituṁ buddhaprajñām | cittotpādahetorbuddhabījamanucchinnaṁ bhavati | yadi bhikṣubhikṣuṇyuyāsakopāsikā anusmaranti buddhamanusmaranti dharmaṁ punaranusmaranti yat tathāgatā bodhisattvamārgasamprasthānakāle dharma gaveṣayitumasaṁkhyeyakalpaṁ prayatnaduḥkhamudvahantītyevamanusmṛtyā bodhisattvā nāmarthāya deśayanti dharma yāvadekāmapi gāthāṁ yena dharmamimaṁ śrutvā bodhisattvā hitāṁ deśanāmabhinandattyavaropayanti kuśalamūlānyācaranti buddhadharma prāpruvantyanuttarāṁ samyaksambodhim ||
3 | sattvānāmaprameyāṇāmanādijātimaraṇaduḥkhocchedāya bodhisattvā mahasattvā abhilaṣantyaprameyāṇi kāyacittāni | ācaranti vīryam | gambhīramutpādayantimahāpraṇidhānaṁ | anutiṣṭhanti mahopāyam | utpādayanti mahāmaitrī mahākarūṇām | gaveṣayanti mahāprajñāmadṭaṣṭoṣṇīṣalakṣaṇām ||
4 | gaveṣayanta evaṁvidhānmahato buddhadharmān jñātavyaṁ yad dharmā aprameyā aparyantāḥ | dharmāṇāmaprameyatvāttatpuṇyafalavipāko'pyaprameyaḥ | bhagavānavocat | bodhisattvāścedādivodhicittamutpādayanti teṣāṁ tasya durbalasyāpi kṣaṇasya puṇyafalavipākaḥ kalpakoṭiśatasahasrairapi vaktuṁ na pāryate kathaṁ puarekadinamekamāsamekavarṣa yāvacchatavarṣaṁ samprasthitasya cittasya puṇyafalavipāko vaktuṁ pāryeta | tatkasya hetoḥ | sarvānsattvānsthāpayitumanutpādadharmakṣāntāvabhisaṁbodhayiumanuttarāṁ samyaksambodhiḥ bodhisattvacaryāyā anantatvāt ||
5 | buddhatmajā bodhisattvā ādibodhicittamutpādayanti | tathāhi | mahāsamudro yadādau samudeti jñātavyaḥ so'dhamamadhyamottamamūlyānāṁ yāvadmulyānāṁ cintāmaṇiratnamuktāfalānāmākaro bhavati | eṣāṁ ratnānāṁ mahāsamudrādutpatteḥ | bodhisattvasya cittotpādā apyevam | yadādicittamutpadyate jñātavyaṁ taddevamanuṣyāṇāṁ śrāvakapratyekabuddhabodhisattvānāṁ sarvakuśaladharmāṇāṁ dhyānasya prajñāyāścotpatterākaraḥ ||
6 | punastathāhi | trisāhasramahāsāhasro lokadhāturyadā samudeti jñātavyaṁ tatra ye paṁcaviṁśatirbhavā steṣu yāvantaḥ sattvāḥ sarvānvahati sarveṣāmāśrayo bhavatyāvāso bhavati | bodhisattvasya cittotpādā apyevam | yadā tatsamudeti sarveṣāmāśrayo bhavatyaprameyāṇāṁ sattvānām | ṣaḍgatiṣu caturyoniṣu ye samyagmithyādṭaṣṭayo'bhyastakuśalābhyastākuśalā rakṣitaśuddhaśīlakṛtacaturgurupārājikāḥ satkṛtaratnatrayaninditasaddharmāḥ samalāstairthikāḥ śramaṇabrāhmaṇāḥ kṣatriyabrāhmaṇavaiśyaśūdrāstān sarvān vahati sarveṣāmāśrayo bhavatyāvāso bhavati ||
7 | punarboddhisattvo maitrī karuṇāṁ ca puraskṛtya cittamutpādayāti | maitrī bodhisattvasyāparyantā'prameyā tasmādaparyantaścittotpādaḥ sattvadhātusamaḥ | tathāhi | ākāśena na kiñcidyadanāvṛtam | bodhisattvasya cittotpādā apyevamaprameyā aparyantā akṣayāḥ | ākāśasvākṣayatvātsattvā akṣayāḥ sattvānāmakṣayatvād bodhisattvasya cittotpādā api sattvadhātusamāḥ ||
8 | sattvadhātornāsti paryanta iti buddhaśāsana manusṛtya saṁkṣepata ucyate | pūrvadikparyantaṁ santi koṭisahasragaṁgānadīvālukāsamā asaṁkhyeyā buddhalokadhātavaḥ | evaṁ dakṣiṇapaścimottarāsu dikṣu caturṣu vidikṣūrdhvamadha ekaikasyāṁ santi koṭisahasra gaṁgānadīvālukāsamā asaṁkhyeyā buddhalokadhātavaḥ | akhilāste cūrṇitā rajāṁsi bhaveyu rnemāni rajāṁsi māṁsacakṣurgocarāṇi syuḥ | koṭiśatasahasra gaṁgānadīvālukāsameṣvasaṁkhyeyeṣu trisāhasramahāsāhasralokadhātuṣuyāvantaḥ sattvāḥ sarvete saṁgatā udgṛhṇīyurekaṁ rajaḥ | dviguṇitakoṭiśatasahasra gaṁgānadivālukāsameṣvasaṁkhyeyeṣu trisāhasramahāsāhasralokadhātuṣu yāvantaḥ sattvā gṛhṇīyuste dve rajasī | evaṁ viparivartanamānā udgṛhṇanto daśadikṣvekaikasyāṁ koṭisahasra gaṁgānadī bālukāsameṣva saṁkhyeyeṣu buddhalokadhātuṣu yāvatpṛthivībhṛtarajāṁsi paryantaṁ nayeyustathāpi na paryantaḥ sattavadhātoḥ | tathāhi | kaścitpuruṣaḥ keśamikaṁ śatadhā vibhajyaikena bhāgena mahāsamudjalājjalalavaṁ gṛhṇāti | mayā sattvānāṁ viṣaye bhāṣitaṁ tadebamalpaṁ yaścāpi na mayā bhāṣitaṁ tadyathā mahāsamudrajalam | yadi nāma buddho' prameyamaparyantamasaṁkhyeyaṁ kalpamavadānaṁ vyākaroti tathāpi na paryantaḥ | bodhisattvasya cittotpādā avṛṇvantyevaṁbhūtānapi sattvān| tatkathaṁ buddhaputrāḥ | syādbodhicittasya paryantaḥ ||
9 | yadi bodhisattvā evaṁvidhaṁ bhāṣitaṁ śrutvā nottrasiṣyanti na saṁtrasiṣyanti na saṁtrāsamāpatsyante na vinivartipyante na bilayaṁ gamiṣyanti jñātavyaṁ te dhruvamutpādayiṣyanti bodhicittamiti | yadi hi sarve'premayā buddhā aprameyamasaṁkhyeyaṁ kalpaṁ yāvadanuśaṁsanti tadguṇān tathāpi na paryantaḥ | tatkasya hetoḥ | bodhicittasyāparimitatvānna paryantaḥ | ityevamādīnaprameyāṁllābhān vyākuryādyena sattvāḥ sssṛṇvantyācarantūtpāda yanti bodhicittam ||
( iti bodhicittotpādasūtraśāstre 'vyeṣaṇotpādonāma prathamo vargaḥ || )
dvitīyo vargaḥ
bodhicittotpādaḥ
1 | bodhisattvaḥ kathaṁ bodhicittamutpādayati | kaiśca pratyayaiḥ bodhi samudāgacchati | yadi bodhisattvaḥ paricinoti kalyāṇamitrāṇi | pūjayati buddhān saṁgṛhṇāti kuśalamūlāni | gavepayati praṇītadharmān | bhavati nityaṁ suratacittaḥ | kṣamate duḥkhānyāpatitāni | bhavati maitraḥ kāruṇika ṛjucittaḥ | bhavati samacittaśayaḥ | śraddhayābhinandati mahāyānam | gaveṣayati buddhaprajñām | yadi puruṣasya santime daśadharmā utpādayatyanuttarasamyaksamboddicittam ||
2 | punaścatvāraḥpratyayā yaiścittamutpādayati saṁgrahītumanuttarāṁ bodhim | katame catbāraḥ | anuvicintayanbuddhānbodhicittamutpādayatīti prathamaḥ | pratyavekṣamāṇakāyasyādīnavān bodhicittamutpādayatīti dvitīyaḥ | dayamānaḥ sattveṣu bodhicittamutpādayatīti tṛtīyazḥ | gaveṣayannuttamaṁ falaṁ bodhicittamutpādayatīi caturthaḥ ||
3 | buddhānuvicintanā punaḥ pañcaprakārā | anuvicintayati yaddaśadikṣvatītānāgatapratyutpannāḥ sarve buddhāścittotpādārambhe'dhunāhamivāsan kleśasvabhāvāante cābhavansamyaksambuddhā anuttarā bhagavanta iti heto rbodhicittamutpādayāmīti prathamā | anuvicintayati yat sarve triṣvadhvasu buddhā mahotsāhamudapādayan pṛthakpṛthagvāptumanuttarāṁ bodhim | yadi bodhiḥ prāptavyo dharmo mayāpi prāptavyetihetorutpādayāmi bodhicittamiti dvitīyā | anuvicintayati yatsarve triṣvadhvasu buddhā udapādayanmahāprajñāṁ pratyatiṣṭhipannādyāvaraṇe varacittaṁ saṁcinvanto duṣkaracaryāmudadīdharannātmānamatyakramiṣustridhātum | ahamapyevamātmānamuddhareyamiti hetorutpādayāmi bodhicittamiti tṛtītā | anuvicintayati yatsarve triṣvadhvanu buddhā lokanāyakāḥ pāraṁgatā jātijarāmaraṇakleśamahāsamudāt | ahamapi puruṣaḥ pāraṁ brajeyamiti hetoratpādayāmi bodhicittamiti caturthī | anuvicintayati yatsarve tripvadhvasu buddhā udapādayanmahāvīryamudasṛjannātmabhāvaṁ jīvitaṁ dhanāni cāmārgayansarvajñatām | ahamapi sāmpratamanusareyaṁ buddhāniti hetorutpādayāmi bodhicittamiti paṁcamī ||
4 | kāyasyādīnavapratyavekṣā bodhicittotpādāya punaḥ paṁcaprakārā | ātmānaṁ pratyavekṣate yatkāye 'sminnubhaye pañcaskandhāścaturmahābhūtāni kurvantyaprameyāṇyaśubhakarmāṇītikāmayate tatparityāgamiti prathamā | ātmānaṁ pratyavekṣate yatkāye'sminnavacchidrāṇi yebhyaḥ sravanti durgandhimalāmedhyānīti kurute taṁ pratyanādaramitidvitīyā | ātmānaṁ pratyavekṣate yatkāye'smillobhadveṣamohā aprameyāḥ kleśā nirdahanti kuśalacittamiti kāmayate nirvāpayitumiti tṛtīyā | ātmānaṁ pratyavekṣate yatkāyo'yaṁ fenabudbudavatkṣaṇaṁkṣaṇamutpadyate nirudhyate tena dharmāḥ prahātavyā iti kāmayate prahātumiti caturthī | ātmānaṁ pratyavekṣate yatkāyo'yamavidyāvṛtatayā sarvadā karityaśubhakarmāṇi saṁsarati ṣaḍgatiṣu na cāsya lābha iti paṁcamī |
5 | uttamafalagaveṣaṇā bodhicittotpādāya punaḥ paṁcaprakārā | paśyati tathāgatānāṁ bhāsvaranirmalāṁ sallakṣaṇānuvyañjananiṣpattiṁ yāṁ saṁgacchataḥ kleśā vyapagatā bhavantīti saṁgṛhṇatīti prathamā | paśyati tathāgatānāṁ dharmakāyaṁ nityamavasthitaṁ pariśuddhaṁ niṣkalaṁkamiti saṁgṛhṇatīti dvitīyā | paśyati tathāgatānāṁ śīlasamādhiprajñāvimuktivimuktijñānadarśanapariśuddhadharmaskandhāmiti saṁgṛhṇatīti tṛtīyā | paśyati tathāgatānāṁ daśa balāni catvāri vaiśaradyāni mahākaruṇāṁ trīṇi smṛtyupasthānānīti saṁgṛhṇatīti caturthī | paśyati tathāgatānāṁ sarvajñatāṁ kṛpāṁ sattveṣu yanmaitrīkaruṇābhyāṁ samāvṛtya vibhrāntānnayati sarvānsanmārgamiti saṁgṛhṇatīti pañcamī ||
6 | kṛpā sattveṣu bodhicittotpādāya punaḥ pañcaprakārā | paśyati sattvānavidyayā vinibaddhāniti prathamā | paśyati satvānnānāduḥkhaparyavasthitāniti dvitīyā | paśyati sattvansaṁgṛhṇato'kuśalakarmāṇīti tṛtīyā | paśyati sattvānkurvato gurutarāṇi duścaritānīti caturthī | paśyatisattvānanācarataḥ samyagdharmamiti pañcamī ||
7 | avidyābandhanaṁ punaścatuḥprakāram | paśyati sattvānmoharāgavibhrāntānvedayato mahākṛcchraduḥkhānīti prathamam | paśyati sattvānaśraddadhānānhetufalayoḥ kurvato'śubhakarmāṇīti dvitīyam | paśyati sattvānutsṛjataḥ samyagdharmaṁ śraddaghānān mṛṣāmārgamiti tṛtīyam | paśyati sattvānkleśanadyāṁ majjataścatuḥpravāheṣūnmajjata iti caturtham ||
8 | nānāduḥkhaparyavasthānaṁ punaścatuḥprakāram | paśyati sattvānbibhyato jātijarāvyādhimaraṇebhyo vimokṣamagaveṣayataḥ karmāṇi punaḥ kurvata iti prathamam | paśyati sattvāñcchokaparidevadaurmanasyaduḥkhitānnityamaviśrāntakarmaṇa iti dvitīyam | paśyati sattvānpriyaviyogaduḥkhamūḍhānupāyāsaktāniti tṛtīyam | paśyati sattvānapriyasaṁyogaduḥkhitānnityamatikrāntabhederṣyānapi kṛtāpriyāniti caturtham ||
9 | akuśalasaṁgrahaḥpunaścatuḥprakāraḥ | paśyati sattvānkāmārāgātkurvato'śubhāniti prathamaḥ | paśyati sattvāñjānato'pi kāmānāṁ duḥkhotpādakatamanutsṛjataḥ kāmāniti dvitīyaḥ | paśyati sattvānsukhaṁ kāmayato'pi śīlapādavimukhāniti tṛtīyaḥ | paśyati sattvānduḥkhamanabhinandato'pi carato'virataṁ duḥkhāyeti caturthaḥ ||
10 | gurutarapāpācāraḥ punaścatuḥprakāraḥ | paśyati sattvānaparādhyatoguruśīlaṁ bhaye'pi pramādina iti prathamaḥ | paśyatisattvānkurvato'tyantāśubhāni pañcānantaryakarmāṇi drohāvṛtatvena notpādayato hriyamapatrapāṁceti dvitīyaḥ | paśyati sattvānnindato mahāyānavaipulyasaddharmānvālyaparigṛhītānsamudgatamadamānāniti tṛtīyaḥ | paśyati sattvānbuddhimato'pyucchindataḥ kuśalamūlānyathāpi mānino na kadāpyanuśocata iti caturthaḥ ||
11 | samyagdharmānācaraṇaṁ punaścatuḥprakāram | paśyati sattvānaṣṭākṣaṇeṣu na śṛṇvataḥ saddharmamajānataścarituṁ kuśalamiti prathamam | paśyati sattvānbuddhotpāde nāpitaṁ saddharmaṁ śṛṇvato'pi na gṛhṇata iti dvitīyam | paśyati sattvānudgṛhṇata stairthikavādānkurvata ātmaklamathānuyogān nityamapagacchato vimokṣāditi tṛtīyam | dṛśyati sattvāṁllabdhaṁ naivasaṁjñānāsaṁjñāṁ nāma samādhi nirvāṇamivodgṛhṇataḥ kuśalavipākānte punaścyavatastisṛtiṣu durgatiṣviti caturtham ||
12 | bodhisattvaḥ paśyati sattvānavidyayākarmāṇi kurvato dīrgharātraṁ vedayato duḥkhāni parityajataḥsaddharmaṁ vismarato niḥsaraṇamārganityevaṁ kāraṇādutpādayati mahāmaitrīṁ karūṇāṁ pradīptaśirasrāṇavacca gaveṣayatyanuttarāṁ samyagyambodhiṁ sarvānsattvā keśaduḥkhitānahamuddharāmi niravaśeṣamiti | buddhātmajāḥ saṁkṣepeṇa meyadamuktam | vādikarmiko bodhisattvaḥ sakāraṇaṁ cittamutpādayatīti | vistareṇa ceducyeta na tasya parimāṇaṁ na tasya paryantaḥ ||
( iti bodhicittotpādasutraśāstre bodhicittotpādo nāma dvitīyo vargaḥ ||)
tṛtiyo vargaḥ
pratidhānam
1 | bodhisattvaḥ kathamutpādayati bodhim | kayā karmacaryayā paripūrayati bodhim | utpāditacitto bodhisattvaḥ śuvidarśanābhūmi madhiṣṭhito dṭaḍhmādāvutpādayati samyakpraṇidhānaṁ saṁgrahītuṁ sarvānaprameyānsattvān | gaveṣayāmyahamanuttarāṁ bodhiṁ pāratrātuṁ niravaśepaṁ prāpayitumanupadhinirvāṇam | tasmāccittotpādādarabhya mahākaruṇāyāḥ karuṇācittenotpādayati daśottaraṇi samyakpraṇidhānāni ||
2 | katamāni daśa | kāmaye yanmayā purā janmanīhacānena kāyena yadavaropitaṁ kuśalamūlaṁ tadutsṛjāmyaparmantebhyaḥ sarvasattvebhyaḥ | pariṇāmayāmi ca sarvānanuttarāyāṁ bodhau | kṣaṇaṁ kṣaṇaṁ praṇidhānametanme saṁvarddheta jātau jātau ca jāyeta nityaṁ cittānubaddhaṁ na kadāpi vismriyeta dhāraṇyā ca parikṣyeta |
kāmaye yadahaṁ pariṇāmya mahābodhāvanena kuśalamūlena sarvajātinivāseṣu nityaṁ pūjayeyaṁ sarvabuddhānna kadāpyabuddhakṣetreṣu saṁbhaveyam |
kāmaye yadahamutpadya buddhakṣetre ṣūpagaccheyaṁ buddhānupatiṣṭheyaṁ buddhāñchāyeva śarīramanugataḥ kṣaṇamapi na dūrībhaveyaṁ buddhebhyaḥ |
kāmaye yadahamupagato buddhāṁstai ryathākāmaṁ mamārthāya deśitena dharmeṇa niṣpādayeyaṁ bodhisattvapaṁcābhijñānāni |
kāmaye yadahaṁ niṣpādya bodhisattvapaṁcābhijñānāni saṁvṛtisatyaṁ vijñaptiprasṛtaṁ pratibudhya paramārthasatyaṁ bhṛtasvamāvaṁ parijñāya prāpnuyāṁ samyagdharmajñānam |
kāmaye yadahaṁ prāpya samyagdharmajñānamaviśrāntacittena deśayeyaṁ sattvebhyo nidarśayitumupadeśahitān ababodhayituṁ ca tānsarvān |
kāmaye yadahamababodhya sarvānsattvānbuddhānubhāvena gaccheyaṁ daśadikṣu niravaśeṣeṣu lokadhātuṣu pūjatituṁ buddhāñchrotuṁ saddarmān saṁparigrahītuṁ sattvān |
kāmaye yadahaṁ buddhakṣetreṣu saddharmamudgṛhyānupravarteyaṁ pariśuddhaṁ dharmacakram | daśadi kathātuṣu sarvesattvā mama deśanāṁ śrutvā mama nāmākarṇya parityajantu sarvānkleśānu dayantu bodhicittam |
kāmaye yadahaṁ sarvasattveṣu bodhicittamutpādya nityaṁ paripāluyituṁ parihareyamalābhaṁ prapaccheyamaprameyasukhānyutsṛjeyaṁ jīvitaṁ dhanānicoddhareyaṁ sattvānudvaheyaṁ saddharmam |
kāmaye yadahaṁ saddharmamudūḍhaya caritvāpi saddharmaṁ cittena nācareyam | yathā sattvā ācaritadharmāṇo'pi nācaritadharmāṇo na ca nācaritadharmāṇaḥ | vinetuṁ vānnotsṛjeyaṁ samyakpraṇidhānam | itīme samutpāditacittānāṁ bodhisattvānāṁ samyagmahāpraṇidhānāni | imāni daśamahāpraṇidhānāni sarvasattvadhātuṣṛdgṛhṇanti gaṁgānadībālakāsamāni praṇidhānāni | yadi ca sattvānāṁ samāptiḥ syānmama dhānānāmapi samāptirbhavet | naca khalu sattvānāṁ samāptistena mama praṇidhānānāmapi na samāptiḥ ||
3 | punaḥ khalu dānaṁ bodhihetuḥ sarvasattvānugrāhakatvāt | śīlaṁ bodhihetuḥ daśalaprāptyā mūlapraṇihitaparipūrakatvāt | kṣāntirbodhheturdvatrīśallakṣaṇāśītyanupyañjanasaṁprāpakatvāt | vīryaṁ bodhihetuḥ kuśalācāravardhakatayā sotsāhaṁ sattvaparipācakatvāt | dhyānaṁ bodhiheturbodhisattvānāṁ samyagātmasaṁyamanena sattvacittacaryāvavodhakatvāt | prajñā bodhihetu rniravaśepaṁ dharmabhāvalakṣaṇāvavodhakatvāt | saṁkṣepata ucyate ṣaḍimāḥ pāramitā bodheḥ samyaghetuḥ | catvāro brahmavihārāḥ saptaviśadbodhipākṣikā dharmā sahasraśaḥ kuśalācārāḥ sahakāriṇaḥ pūrayitāraḥ | yadi bodhisattva ācarati ṣaṭ pāramitāstadanusṛtya carati caryāṁ krameṇopaityanuttarāṁ samyaksambodhim ||
4 | buddhātmajā bodhi gaveṣayadbhirna pramaditavyam | pramādācaraṇena vinaśyatikuśalamūlam | bodhisattvo damayati ṣaḍindriyāṇi na pramādyati cedācarituṁ śaknoti ṣaṭ pāramitāḥ | bodhisattvaścittamutpādya pratiṣṭhāpayati sthairyaṁ saṁpratiṣṭhāpayati dṭaḍhaṁ praṇidhānam | praṇihitaṁ pratiṣṭhāpya na kadāpi pramādyati na ca bhavati kusīdo na ca dīrghasūtraḥ | tatkasya hetoḥ | praṇihitamadhiṣṭhitaḥ paṁcavastūnyudgṛhṇāti | dṭaḍhayati cittamiti prathamam | atikrāmyati kleśāniti dvitīyam | niruṇaddhi vicintya pramādacittamiti tṛtīyam | bhinatti paṁcanīvaraṇānīti caturtham | sotsāhamācarati ṣaṭ pāramitā iti paṁcamam | tathācānuśaṁsitaṁ bhagavatā tathāgatai rmahāprājñai rbhahāprājñai rbhagavadbhi vyākhyāteṣu guṇeṣu kṣāntiprajñāpuṇyavalānāmadhigameṣu praṇidhānabalamuttamamiti ||
5 | kathaṁ pratiṣṭhāpayati praṇidhānam | yadi kaścidāyāti bahubidhaṁ yācituṁ tadahaṁ dadāmi yāvannotpādayāmi kṣaṇamapi mātsaryacittam | kṣaṇamapinimeṣamapyutpādaya nnaśubhacittaṁ dānapratyayena cedgaveṣayāmi śubhavipākaṁ tadahaṁ pratārayāmi daśadikṣu bhagavato'prameyānāparyantānasaṁkhyeyān pratputpannāṁstathāgatān anāgate'śvanyapi na pūrayeyaṁ dhruvamanuttarāṁ samyaksambodhim | yadyahaṁdhārayāmi śīlaṁ yāvadutsṛjannapyātmabhāvaṁ (jīvitaṁ) pratiṣṭhāpayāmi pariśūddhaṁ cittaṁ praṇidadhāmi yanna pratinivarte nānuśocāmi | yadyamācarāmi kṣāntiṁ pareṇākrāntaḥ pratyaṁgaṁ vibhajyamāno'pi cchidyamāno'pyutpādayāmi nityaṁ maitrīṁ praṇidadhāmi yannācareyaṁ dveṣam | yadyahamācarāmi vīryamupalabhya śītoṣṇarājadasyujalāgnisiṁhavyāghravṛkanirjakāntārān dṭaḍhikaromi cittaṁ praṇidadhāmi yanna pratinivarte | yadyahaṁ bhāvayāmi dhyānaṁ bāhyai rvastubhiḥ kliśyamāno'pi vyākulacittau'pyanubadhnāmi smṛtiṁ karmasthāne | kṣaṇamapi na kadācidutpādayāmyadharmyāṁ vikṣepasaṁjñām | yadyahaṁ bhāvayāmi prajñāṁ sarvadharmāstathatābhūtānpaśyanparigṛhṇapi | kuśalākuśaleṣu saṁskṛtāsaṁskṛteṣu jātimaraṇanirvāṇeṣu notpādayāmi dvaitadṭaṣṭim | yadyahaṁ nimeṣamapi kṣaṇamapyanuśocandviṣan pratinivartamānaḥ saṁjñāṁ vikṣipan dvaitadṭaṣṭimutpādayañchilakṣāntivīryadhyānaprajñābhiḥ śubhavipākaṁ gaveṣayāmi tadahaṁ pratārayāmi daśadiglokadhātuṣvaprameyānaparyantānasaṁkhyeyān pratyutpannāṁstathāgatān | anāgate'dhvanyapi na khalupūrayeyamanuttarāṁ samyaksaṁbodhim |
6 | bodhisattvo daśamahāpraṇidhānai rgṛhṇāti saddharmacaryām | ṣaṇmahā praṇidhānai rdamayati prāmadacittam | sotsāhaṁ varati vīryam | ācarati ṣat pāramitāḥ paripūrayatyanuttarāṁ samyaksaṁbodhim ||
( iti bodhicittotpādasutraśātre praṇidhānaṁ nāma tṛtīyo vargaḥ || )
dānapāramitā
caturtho vargaḥ
1 | bodhisattvaḥ kathaṁ dānaṁ dadāti | dānamātmaparobhayalābhāya cedevaṁvidhaṁ dānaṁ niṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṁ sattvānaparhatuṁ duḥkhāni dadāti tasmāddānam | dānamutsṛjannityamutpādayatyātmavitteṣu tyāgacittam | yācakeṣu mātāpitṛgurukalyāṇamitreṣvivotpādayatyādaracittam | janayati mātāpitṛgurukalyāṇamitrasaṁjñām | putra ivotpādayati daridreṣu hīneṣu karuṇācittam | janayati putrasaṁjñām | yathāprārthitaṁ vitaratyādareṇa muditacittenetyucyate bodhisattvasyādidānacittam ||
2 | dānacaryāhetoḥ prasarati yaśaḥ | yatra va kacijjāyate bhavantyasya prabhṛtāni dhanānītyasyātmalābhaḥ | tarpayansattvānāṁ cittaṁ śikṣayati vinayati vidadhāti tānavimatsarānityeṣa paralābhaḥ | vitarannalakṣaṇaṁ mahādānaṁ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyeṣa ubhayalābhaḥ | dānacaryāhetoḥ prāpnoti vartipadam | upasaṁgṛhṇātyaprameyānsarvasattvānyāvadāprāpte rbuddhatvasyākṣayadharmakośabhyetyevaṁ niṣpādayati bodhimārgam ||
3 | dānaṁ trividham | prathamaṁ dharmadānaṁ dvitīyamabhayadānaṁ tṛtīyamāmipadānam | dharmadānamudbodhayati lokāñchīlagrahaṇāya pravrajyācittacaraṇāya | mithyādṭaṣṭeḥ prahāṇāya deśayati śāśvatocchedau, caturaḥ viparyāsān pāpānāmādīnavaṁ ca, vibhajya prakāśayati paramārtham anuśaṁsati vīryaguṇānbhāṣate pramādātyayapāpamityucyate dharmadānam | yadi sattvo vibheti nṛpātsaṁhādvyābrādvṛkājjalādagne rdasyoścaurādvā bodhisattvo dṛṣṭe tatparitrāyat ityamayadānam | ātmano vittāni yāvad ratnaṁ hastinamaśvaṁ rathaṁ vasrāṇi dhānyaṁ vāsasī peyaṁ khādyaṁ yāvatkavalamātramekasūtraṁ prabhūtamalpaṁ vā vitaranna mātsaryaṁ kurute | yathāprārthitaṁ tarpayati yācakānityāmiṣadānam ||
4 | āmiṣadānaṁ punaḥ pañcavidham | prathamaṁ saralacittadānaṁ dvitīyaṁ śraddhā cittadānaṁ tṛtīyaṁ yathākāladānaṁ caturthaṁ svahastena dānaṁ paṁcamaṁ yathādharmadānam ||
5 | adātavyaṁ dānaṁ punaḥ paṁcaprakāram | adharmeṇopārjitaṁ dhanaṁ na dātavyaṁ syāpariśūddhatvāt | madyaṁ na dātavyaṁ parebhyo viṣaṁ ca sattvānāṁ vikṣepasattvāt | mṛgayopakaraṇāni na dātavyāni parebhyassattvānāṁ kleśakaratvāt | na dātavyāḥ parebhyassattvānāṁ hisakatvāt | gītaṁ striyaśca na dātavyāḥ parebhyaścittapavitratāyā dūṣakatvāt | saṁkṣepata ucyate | yanna yathādharmaṁ yacca vikṣepakaraṁ vikṣepakaraṁ sattvānāṁ tanna dātavyaṁ parebhyaḥ | śiṣṭaṁ sarvaṁ yatsukhayati sattvāṁstaducyate yathādharmadānam ||dānaricirlabhate paṁcabidhaṁ kīrtikuśalalābham | sāmīpyaṁ labhate sarvasatāmiti prathamaḥ | sarve sattvāstaṁ draṣṭumabhilaṣantīti dvitīyaḥ | janakāyaṁ praviṣṭaḥ satkriyate janairiti tṛtīyaḥ | prasarannasya yaśovarṇaḥ śrūyate daśasu dikṣviti caturthaḥ | bhavati bodheḥ samyaguttamo heturiti paṁcamaḥ ||
6 | bodhisattvaḥ sarvadātetyucyate | sarvadānaṁ na bahudhanaṁ kintu dānacittam | yathādharmaṁ dhanamupārjyopādāya yaddadāti taducyate sarvadānam pariśuddhacittena yadaśāṭhayadānaṁ taducyate sarvadānam | daridrāndṭaṣṭrā dayācittena yaddadāti taducyate sarvadānam | duḥkhitāndṭaṣṭrā karuṇācittena yaddadāti taducyate sarvadānam | daridro'lpadhano'pi yaddadāti taducyate sarvadānam | spṛhaṇīyāni ratnajātānyudāracittena yaddadāti taducyate sarvadānam | apaśyañchīlāśīlaṁ kṣetrākṣetraṁ yaddadāti taducyate sarvadānam apaśyaz ṇchilāśīlaṁ kṣetākṣetraṁ yaddadāti taducyate sarvadānam | agaveṣayandevamānupakalyāṇasukhāni yaddadāti taducyate sarvadānam | gaveṣayannanuttarāṁ bodhi yaddadāti taducyate sarvadānam | ditsayā dānakāle pradāya yannānuśocati taducyate sarvadānam ||
7 | yadi puṣpāṇi dadāti labhate dhāraṇīsaptabodhipuṣpāṇi | yadi gandhaṁ dadāti labhate śīlasamādhiprajñāḥ | (śīlasamādhiprajñādhūpaṁ prajvālya ) dhūpayati cātmānam | yadi falaṁ dadāti labhate pūrayati cānāsravafalam | yadyāhāraṁ dadātikāyavāgrū pavalasukhasampannobhavati | yadi vastrāṇi dadāti labhate'vadātaṁ rūpamapanayatyāhrīkyamanapatrāpyam | yadi pradīpaṁ dadāti buddhacakṣurlabhate bhāsvaraṁ sarvadharmasvabhāvānām | yadi hastyaśvarathayānāni dadāti labhate'nuttaraṁ yānamṛddhiṁca | yadyalaṅkārāndadāti labhate 'śītyanuvyañjanāni | yadi ratnāni dadāti labhate dvātriṁśanmahāpuruṣalakṣaṇāni | pariśrameṇa [ sattva- ] sevāṁ yadyācarati labhate daśavalāni caturvaiśaradyāni |
saṁkṣepata ucyate | rāṣṭraṁ nagaraṁ dārānputrāñchira ścakṣura hastapādau yāvatsarvakāyaṁ dadātyantarā citramātsaryaṁ prāptamanuttarāṁ bodhiṁ parinirvāpayituṁ sattvān | bodhisattvo mahāsattva ācarandānacaryāṁ bhavatyavittadṭaṣṭi rdānādānayoralakṣaṇatvāttatasmātpūrayati dānapāramitām ||
( iti bodhicittotpādasṛtraśāstre dānapāramitā nāma caturtho vargaḥ ||)
śīlapāramitā
paṁcamo vargaḥ
1 | bodhisattvaḥ kathamācaratiśīlam | śīlamātmaparobhayalābhāya cedevaṁvidhaṁ śilaṁ niṣpādayati bodhimārgam | bodhisattvaḥ kāmayatevinetuṁ sattvānaparhatuṁ duḥkhānyācarati tasmācchīlam | śīlamācaransarvāṇi pavitrayati kāyavāṅmanaḥkarmāṇi | akuśalacaryāsu pariharati cittam | samyakprabhavati cāvajñāpayituṁ duṣkṛtaṁ śīlavidhātaṁ ca | kṣudreṣvapi pātakeṣu cittena vibheti nityamityucyate bodhisattvasyādiśīlacittam |
2 | śīlācaraṇahetoḥ sarvān parityajati pāpātyayān kuśalāvāsepūtpadyate nityamityasyātmalābhaḥ | śikṣayati sattvānakartuṁ duṣkṛtamiti paralābhaḥ | caritvābodhaye śīlaṁ pariṇāmya sattveṣvātmanā salābhinaḥ karotityubhavalābhaḥ | śīlācaraṇahetorlabhate vairāgyaṁ yāvatkṣapayatyāsravānparipūrayati cānuttarāṁ samyaksambodhimiti niṣyādayati bodhimārgam ||
3 | śīlaṁ tāvattrividham | prathamaṁ kāyaśīlaṁ dvitīyam vākśīlaṁ tṛtīyaṁ cittaśīlam | udgṛhṇankāyaśīlaṁ sākalyena pariharatihiṁsāstainyakāmamithyācārān | virataḥ prāṇātipātādvirato'dattādānādvirato'brahmacaryānnapunarvidadhāti prāṇātipātādīnāṁ hetupratyāyāṁnsteṣāmupāyāṁśca na ca praharato sattvāndaṇḍena kāṣṭheneṣṭikayā prastareṇa vā | parakīyamarthajātaṁ parakīyaṁ bhogyajātaṁ yāvattṛṇamātramapi patramātramapi nādattamādatte na ca khalu punaḥ kadācidapimohakaṁ rūpaṁ nirikṣate | caturṣu sādarībhavatīryāpatheṣvityucyate kāyaśīlam ||
4 | udgṛhṇanvākśīlaṁ sākalyena prajahāti mṛṣāvādaṁ paiśunyaṁ pāruṣyaṁ sambhinnapralāpam | na kadāpi pratārayati na ca saṁgatānbhinatti nābhyākhyāti na ca kṛtrimāṁ vācamudāharati nāpi lokāprāsādakamupāyamāracayati bhāṣate viśvastaṁ madhuramakapaṭaṁ bhāṣate nityahitam | śikṣayati kuśalamācaritumityucyate vākśīlam ||
5 | udgṛhṇaṁścittaśīlaṁ niruṇaddhi lobhadveṣamithyādṭaṣṭīḥ | nityaṁ vidadhāti mṛducittam | nātyayānācarati | śraddhadhāti pāpakarmaṇāmaśūbhaṁ falaṁ bhavatīti bhavanābalena nāśubhānyacarati | kṣudreṣvapi pāreṣu janayati gurutara (pāpa) saṁjñām | ajñānataḥ kurvanpāpāni vibheti paścāttatpatte sattveṣu notpādayati dveṣam | dṭaṣṭvā sattvānutpādayati snehacittam | kṛtaṁ jānāti pratyupakaropyavimatsaracittaḥ | puṇyācaraṇe chandaṁ janayan nityaṁ śikṣayati janān | nityaṁbhāvayati maitrīcittam | karuṇāyatesarveṣvityucyate cittaśīlam ||
6 | eteṣāṁ daśakuśalakarmapathānāṁ paṁcākāro lābhaḥ nigṛhyate duścaritamiti prathamaḥ | utpadyate kuśalacittamiti dvitīyaḥ | nirudhyante kleśā iti tṛtīyaḥ | paripūryate viśuddhacittamiti caturthaḥ | samedhate śīlamiti paṁcamaḥ ||
7 | kuśalamacaranpuruṣo na carati cetpramādamadhigacchati samyaksmṛtim | vivinakti kuśalākuśalam | jñātavyamevaṁvidhaḥ prabhavati puruṣo dhruvamācarituṁ daśakuśalakarmāṇi | caturaśītisahasrāṇyamprameyāṇi śīlāṅgāni daśakuśaleṣveva śīleṣvantarbhavanti | santīmāni daśakuśalaśīlāni sarvakuśalaśīlamūlāni | prahāṇātkāyavākcittaśūbhānāṁ nirodhātsarvākuśaladharmāṇāmucyate śīlamiti ||
8 | śīlaṁ paṁcavidham | prathamaṁ prātimokṣaśīlam | dvitīyaṁ dhyānasahacaraśīlam | tṛtīyamanāsravaśīlam | caturthamindriyadamanaśīlam | paṁcamamavijñaptiśīlam | caturudīritajñaptikarmaṇopādhyādavāptamucyate prātimokṣaśīlam | caturmauladhyānacaturasamāpattidhyānamucyate dhyānaśīlam | maulacaturdhyānaprathamadhyānāsamāpattirucyate'nāsravaśīlam | damannindriyāṇi vidadhāti samyaksmṛticittam | paśyañchṛṇvanbudhyañjānabrū paśabdagandharasaspraṣṭavyāni notpādayatyasaṁprajanyamityucyata indriyadamanaśīlam | utsṛjatyātmabhāvamanāgate'dhvanyakartuṁ punaraśubhamityucyate'vijñaptiśīlam|
9 | bodhisattva ācarati śīlaṁ śrāvakapratyekabuddhāveṇikam | aveṇikatvāducyate kuśalaśīlagrahaṇam | kuśalaśīlagrahaṇatvātkaroti sarvasattvāṁllābhinaḥ gṛhṇan maitrīcittaśīlaṁ paritrāyate sukhayituṁ sattvān | gṛhṇan karuṇācittaśīlaṁ kṣamate sarvaduḥkhānyuddhartuṁ vipattiḥ | gṛhṇanmuditācittaśīlaṁ nandatyakuśīdatvācca kuśalānyācarati | gṛhṇannupekṣācittaśīlaṁ śavumitrayorbhavatiu samaḥ parihartuṁ rāgadveṣam | gṛhṇāti dānaśīlaṁ śikṣayituṁ sāntvayituṁ ca sarvasattvāt | gṛhṇan kṣāntiśīlaṁ bhavati nityaṁ mṛducitto dveṣāvaraṇabaprahīṇatvāt | gṛhṇanvīryaśīlaṁ vardhayati pratidinaṁ kuśalakarmāṇyapratinivartanāt | gṛhṇanśyānaśīlaṁ prajahāti rāgamakuśalaṁ vardhayitudhyānāṅġāni | gṛhṇan prajñāśīlaṁ bahu śṛṇoti kuśalamūlaṁ (tatprati) atṛpteḥ | gṛhṇāti kalyāṇamitrasaṁgrahaśīlaṁ paripūrayituṁ bodhimanuttaraṁ mārgam | gṛhṇātyakalyāṇabhitraparityāgaśīlaṁ parityaktuṁ trividhaṁ duścaritamaṣṭau bhayasthānānī ||
10 | bodhisattvo gṛhṇanpariśuddhaśīlaṁ na pratiṣṭhito bhavati kāmadhātau na ca rūpadhātau nāpi ca pratiṣṭhito bhavatyarūpadhātāviti pariśuddhaśīlam | pariharati rāgarajāsyapanayati dveṣāvagṇaṁ niruṇaddhyavidyāvaraṇamiti pariśuddhaśīlam | parihārati dvāvantau śāśvatam cocchedaṁ cāpratilaumahetupratyayeneti pariśuddhaśīlam| na spṛśati rūpavedanāsaṁjñāsaṁskāravijñānāni prajñaptilakṣaṇānīti pariśuddhaśīlam | na badhnāti hetau notpādayati dṭaṣṭīrna pratiṣṭhāpayati vicikitsākaukṛtye iti pariśuddhaśīlam | na pratiṣṭhāpayati rāgadveṣamohāstrīṇyakuśalamūlānīti pariśuddhaśīlam | na pratiṣṭhāpayatyātmamānaṁ madamānamabhimānaṁ mānātimānaṁ mahāmānaṁ mṛduḥ kuśalasnigdho bhavatīti pariśuddhaśīlam | neñjati lābhālābhanindāpraśaṁsāyaśo'yaśasukhaduḥkheṣu nānulipyate lokasatye śūnye prajñatau bhavati cānugataḥ paramārthasatyamiti pariśuddhaśīlam | akleśamaparitāpaṁ śāntaṁ vimuktilakṣaṇamidaṁśīlam | saṁkṣepata ucyate kāyajīvita nirapekṣo'nityasaṁjñādarśanenotpādayati vairāgyaṁ sodyogaṁ kuśalamūlaṁ bhāvayannabhyutsāhena vīryamācaratīti pariśūddhaśīlam | bodhisattvasya śīlamācarato na bhavati pariśūddhacittadṭaṣṭiḥ saṁjñāvimuktihetoritīyaṁ śīlapāramitā ||
( iti bodhicittātpādasuitraśāstre śīlapāramitā nāma paṁcamo vargaḥ || )
ṣaṣṭho vargaḥ
kṣāntipāramitā
1 | bodhisattvaḥ kathamācarati kṣāntim | kṣāntirātmaparobhayalābhāya cedevaṁvidhā kṣāntirniṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṁ sattvānaparhartuṁ duḥkhānyācarati tasmātkṣāntim | kṣāntimācarataścitaṁ vinītaṁ bhavati | sattvānāmupekṣate balavanmadamānaṁ ( svayaṁ ) na cācarati | paśyantudvṛttānutpādayati karuṇām | mṛdulamudīrayandeśayati kuśalacaryām | vibhajya darśayati yo dvepo yā ca kṣāntiryaśca tayorvipāka itīdaṁ bodhisattvasyādikṣānticittam ||
2 | kṣāntyācaraṇahetoḥ pāpakaṁ vidurī bhavati | kāyacittaṁ praśāntaṁ bhavatītyasyātmalābhaḥ | vinayati sattvānanuvartate sarvāniti paralābhaḥ | caritvā mahatīmanuttarāṁ kṣānti sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | kṣānticaryāhetorlabhate janamataṁ yāvallabhate buddhasya śobhanottamāni lakṣaṇānuvyañjanānīti niṣpādayati bodhimārgam ||
3 | kṣāntistrividhā | tadyathā kāyakṣāntirvākkṣānti rmanaḥkṣāntiśceti | kā nāma kāyakṣāntiḥ | yadi kaścanākrośati nindati tāḍayati yāvatāharati tatsarvaṁ kṣamate | paśyansattvānatrāṇe bhaye ca vyatiharati tairātmānaṁ na ca śrāmyatīti kāyakṣāntiḥ ||
4 | kā nāma vākkṣāntiḥ | ākrośakaṁ paśyanna pratyākrośati niḥśabdaṁ kṣamate | ākośakamakāraṇamapyupagataṁ vilokayanmadhurayā girā sampratīcchati | mṛpaiva dūṣyamāṇo nirnimittamabhyākhyātaḥ sarvaṁ kṣamata iti vākkṣāntiḥ ||
5 | kā nāma manaḥkṣānti | dveṣiṇamavalokayannodgṛhṇāti dvepacitaṁ kopito na vikarotyātmacittam | nindāpakīrtiṣvati citte bhavati nivaira iti manaḥkṣānti ||
6 | tāḍitaṁ jagati dvividham | ucitamanucittaṁ ca | satyaparādhe saṁdihānena kena cijjanena tāḍitaḥ kṣametāmṛtamivodgṛhṇīyādādaramutpādayettāḍayitari | kasmāt | sādhu śīlaṁ śikṣayanmāṁ cikitsati pāpādapanayati | yadyanucitameva māmapakaroti māmapahanti tadā cintayenna kṛto mayāparādho'tītakarmaṇāmevaitatkāritaṁ tena soḍhavyameca | punarevaṁ vibhāvayedyatvāri bhūtānīmāni pañcaskaṁghapratyayairabhisaṁhatāni yāni tāḍayante tāḍayanti ca | punarevaṁ paśyedyatsa puruṣo'jña ivonmatta iveti mayā karuṇāyitavyaṁ kimuta na kṣantavyam ||
7 | ākrośo dvividhaḥ | ucito'nucitaśca | ucitamuktaṁ cenmayāpatraptavyam | anucitamuktaṁ cenmavā na kiṁcidapi kartavyam | dhavaniriva vāyuriva cātigacchannāpakaroti māmiti soḍhavyam | dviṣṭo'pyevameva soḍhavyaḥ | kupito mayi mayā soḍhavyaḥ | ahaṁ cettaṁ pratikupyeyaṁ durgatimadhigaccheyamanāgate'dhvani vedayeyaṁ mahāduḥkham | pratyayairebhirmama kāyaścedbhidyeta viśīryeta mayā notpādanīyo dvepaḥ | pratyayānāmatītakarmaṇāmetaditi gambhīraṁ pratyavekṣaṇīyam karūṇācaraṇīyā maitrī ca | karuṇāyitavyaṁ sarveṣu | yadyehaṁ na prabhavāmyevamalpamapi duḥkhaṁ soḍhuṁ na ca śaknomi damayituṁ svacittaṁ tatkathamahaṁ prabhaviṣyāmi vinetuṁ sattvānvimocayituṁ sarvānakuśaladharmānpūrayitumanuttaraṁ falam ||
8 | yo hi dhīmānsukhena kṣāntimācarati labhate sa ākāravaiśiṣṭyam | bahudhanau bhavati janāstamavalokya muditā bhavanti sukhitāśca bhavanti sukhitāśca bhavanti mānayantyanu vartante ca | puruṣaṁ cedvikalāṅgaṁ paśyedvībhatsadarśanaṁ vikalendriyamakiñcanaṁ jāniyāttadidaṁ dvepapratyayaiḥ kāritam | ebhiḥ pratyayai dhīṁmānācaredgambhīrāṁ kṣāntim ||
9 | kṣāntyutpādapratyayasya santīmāni daśa vastūni | ātmani nātmalakṣaṇaṁ paśyatīti prathamam | na jātimedaṁ manasi karotīti dvitīyam | pratinivartate madamānāditi tṛtīyam | apakurvantaṁ na pratyayakarotīti caturtham | anityalakṣaṇaṁ paśyatīti paṁcamam | maitrī karuṇā cācaratīti ṣaṣṭham | na cittena pramādyatīti sanamam | upekṣate kṣutpipāsāduḥkhaduḥkhādīnītyaṣṭamam | dvepaṁ prajahātīti navamam | prajñā bhāvayatīti daśamam | puruṣaścedimāni pūrayati daśa vastṛmi jñātavyaṁ śaknoti sa puruṣaḥ kṣāntimācaritum ||
10 | bodhisattvo mahāsattvaḥ pariśuddhāyāṁ yadācarati caramāyāṁ kṣāntau praviśate śūnyatāmalakṣaṇamapraṇihitamasaṁskṛtam | na ca dṭaṣṭijñānapraṇihitasaṁskṛtaiḥ saṁpariṣvakto bhavati nāpi ca śūnyatā'lakṣaṇāpraṇihitāsaṁskṛteṣu rajyati | dṛṣṭijñānapraṇihitasaṁskṛtaṁ sarvamevaśūnyamityevaṁvidhā kṣāntiradvayalakṣaṇā pariśuddhā caramā kṣāntirityucyate |
yadi viśati saṁyojanaparikṣayaṁ yadi viśati śāntaṁ nirvāṇamasaṁpṛktajātimaraṇaṁ na cāsya rāgo bhavati saṁyojanakṣaye na ca śānte na nirvāṇe | saṁyojanajātijarāmaraṇaṁ sarvaṁ śūnyamityevaṁvidhā kṣāntiradvayalakṣaṇā pariśuddhā caramā kṣāntirityucyate |
bhāvo na svato jāyate na parato jāyate na dvābhyāṁ jāyate | api ca nāstyupādo na cocchedo na ca vināśo na cāvināśo na kṣaya ityevaṁvidhā kṣāntiradvayalakṣaṇā pariśuddhā caramā kṣāntirityucyate |
na kṛtākṛtaṁ nāsaṁgo na bhedo na niṣpattirna caryā notpādavīryaṁ na karaṇotpāda ityevaṁvidhā kṣāntiranutpādakṣāntiḥ | bodhisattvo yadācaratyevaṁvidhāṁ kṣānti labhate vyākaraṇakṣāntim | bodhisattva ācarati kṣāntiṁ bhāvalakṣaṇaśūnyatāṁ sattvābhāvahetaustataḥ pūrayāte kṣāntipāramitām ||
( iti bodhicittotpādasūtraśāstre kṣāntipāramitā māna ṣaṣṭho vargaḥ || )
saptamo vargaḥ
vīryapāramitā
1 | bodhisattvaḥ kathamācarati vīryam | vīryamātmaparobhayalābhāyacedevaṁvidhaṁ vīryaṁ niṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṁ sattvānāparhatuṁ duḥkhānyācarati tasmādvīryam | vīryamācaransarvādhvasu sarvadotsāhacaryayā saṁgṛhṇāti pariśūddhaṁ brahmacaryaṁ pariharati kausīdyaṁ na ca cittena pramādyati | kṛcchreṣvahitāpakṣavastuṣu sarvadāsya vīryavattayā cittaṁ nāntataḥ pratyāvartata iti bodhisattvasyādi vīryacittam ||
2 | vīryācaraṇena labhate lokacaraṁ lokottaramanuttaraṁ saddharmamityasyātmalābhaḥ | śikṣayati sattvānyenācaraṁtyabhyutsāhena kuśalamiti paralābhaḥ | caritvā bodheḥ samyaghetuṁ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | vīryacaryāhetorlabhate paramapariśuddhaṁ satfalamatikramya ca bhūmī ryāvacchīghraṁ pūrayati sambodhimiti niṣpādayati bodhimārgam ||
3 | vīryaṁ dvividham | gavepayatyanuttaraṁ mārgamiti prathamam | paritrātuṁ duḥkhādvipulābhilāpeṇa vīryaṁ janayatīti dvitīyam | pūrayanbodhisattvo daśānusmṛtīrutpādayati bodhicittam | ācarati vīryam | kā daśānusmṛtayaḥ | prathamā buddhānusmṛtiraprameyapuṇyā | dvitīyā dharmānusmṛtiracintyavimuktiḥ | tṛtīyā saṁghānusmṛtiḥ pariśuddhatayā niṣkalaṁkā | caturthī mahāmaitryanusmṛtiḥ sattvavyavasthāpanāya | paṁcamīmahākaruṇānusmṛtirduḥkhataḥ paritrāṇāya | ṣaṣṭhī samyaksamādhiskandhānusmṛtiranurocayituṁ kuśalācaraṇāya | saptamī mithyāsamādhiskandhānusmṛtiruddhartuṁ ( sattvān kuśala- ) mūlaṁ pratyānayanaya | aṣṭamī pretānusmṛtiḥ kṣutpipāsoṣṇatākleśamayī | navamī tiryaganusmṛti dīrghaduḥkhavedanātmikā | daśamī narakānusmṛtirdāhanabharjanavedanātmikā | bodhisattva evaṁ bhāvayati daśānusmṛtīstriratnapuṇyāni | bhāvayeyamahaṁ samyaksamādhi maitrī karuṇāṁ (tatra) sattvānārocayeyamahaṁ mṛṣā dhyāyatastridurgatiduḥkhāduddhareyaṁ nityamahaṁ parirakṣayeyamityevaṁ cintayati | saṁcintayannavikṣitaṁ divānaktaṁ bhāvayati sotsāhaṁ na ca viśrāmyatīti samyaksmṛtitā vīryaṁ samudeti ||
4 | vīryaṁ puna rbodhisattvasya caturvidham | tathāhi | catuḥsamyakpradhāna [ prahāṇa ] mārgamācarato'nutpannānāmakuśalānāṁ dharmāṇāṁ punaranutpādaḥ | utpannānāṁ punarakuśalānāṁ dharmāṇāṁ śīghraṁ samprahāṇam | anutpannānāṁ kuśalānāṁ dharmāṇāmupāyena samutpādaḥ | utpannānāṁ kuśalānāṁ dharmāṇāṁ paripūraṇaṁ saṁvarddhanaṁ ca | evaṁ bodhisattva ācarati catvāri samyakpradhānāni na ca viśrāmyatītyucyate vīryam |
5 | vīryaṁ kṣapayati sarvakleśadhātūnsampravardhayati bodheranuttarāyāḥ samyaghetum | kāyacittamahāduḥkhānyakhilānyapi sahamāno bodhisattvo'vasthāpayitumamilapati sattvānna ca viśrāmyatītyucyate vīryam ||
6 | bodhisattvaḥ vigatakalmapo'cāṭukuṭilaḥ paryavasitamithyāvīrya ācarati samyagvīryam | tathāhi | ācarati śraddhāṁ dānaṁ śīlaṁ kṣāntiṁ dhyānaṁ prajñāṁ maitrī karuṇāṁ muditāmupekṣām | sābhilāṣaṁ karogyakaravaṁ kariṣyāmīti viśvastacittaḥ sarvadācarati vīryam | nānutāpo'sya kuśaladharmeṣu | pradīptaśira iva paritrāyate sattvānna ca cittaṁ parāvartayatītyucyate vīryam ||
7 | kāyajīvitanirapekṣo'pi bodhisattvaḥ paritrātuṁ (sattvān) duḥkhebhyaḥ paripālayatuṁ saddharmaṁ kāyamapekṣate nopekṣata īryāpathaṁ sarvadā bhāvayituṁ kuśaladharmān | kuśaladharmācaraṇakāle na cittena kusīdo bhavati | kāyajīvitavidhāte'pi dharmaṁ na parityajatīti bodhisattvo bodhimārgaṁ caransotsāhamācarati vīryam | kusīdaḥ puruṣo'samartho naikakālaṁ sarvaṁ dadāti na ca śīlamudgṛṇāyi na ca kṣamate duḥkhāni na cācaratyabhyutsāhena vīryam | na ca samādhau smṛtisaṁprajanyacitto bhavati na ca kuśalākuśalaṁ vivinakti | tenocyate dhīryamupādāya ṣaṭpāramitāḥ saṁpravardhanta iti | bodhisattvo mahāsattvaḥ saṁpravardhayati ced vīryaṁ labhate'cirāt samyaksaṁvodhim ||
8 | bodhisattvo mahāniṣpattyutpādena punaścaturvidhaṁ vīryaṁ janayati | tanna prathamamutpādayati mahāniṣpattiṁ dvitīyaṁ saṁgṛhṇāti śūraṁgamaṁ tṛtīyamācarati kuśalamūlaṁ caturthaṁ vinayati sattvān | kathaṁ bodhisattvomahāniṣpattimutpādayati | jātimaraṇeṣu kṣamate'sya cittaṁ na ca gaṇayati kalpasaṁkhyāmaprameyeṣvaparyanteṣu niyutakoṭiśatasahasragaṁgānadībālukāvadasaṁkhyeyeṣu kalpeṣu buddhamārgamudgrahīṣyāmyaklāntacitta ityakusīdasya [ mahā ] niṣpattivīryam | bodhisattvaḥ saṁgṛhṇañchūraṁgamaṁ janayati vīryam trisāhasramahāsāhasro'yaṁ lokadhātuḥ paripūrṇo'nnineti draṣṭuṁ buddhaṁ śrotuṁ dharma sthāpayituṁ sattvānkuśaladharmeṣvatikrāmatyetamagniṁ vinetuṁ sattvān saṁpratiṣṭhāpayati cittaṁ mahākaruṇāyāmiti śūraṁgamavīryam | bodhisattva ācarankuśalaṁmūlaṁ janayati vīryam | utpāditāni sarvāṇi kuśalamūlāni pariṇāmayatyanuttarāyāṁ samyaksaṁbodhau paripūrayituṁ sarvajñatāmiti kuśalamūlācaraṇavīryam | bodhisattvaḥ vinayansattvāñjanayati vīryam | aprameyāḥ sattvabhāvā aparyantā ākāśadhātusamā aparisaṁkhyeyāḥ | bodhisattvaḥ praṇidadhāti yannirvāpayitavyānte yathā na kaścanāvaśiṣyate | nirvāpayituṁ sotsāhamācarati vīryamiti [sattva-] vinayavīryam ||
9 | saṁkṣepata ucyate | bodhisattvo bhāvayati mārgasahāyāṁ puṇyasahāyāmanuttarāṁ prajñām | saṁgṛhṇanbuddhadharmānutpādayati vīryam | aparyantā buddhaguṇāaprameyāḥ | bodhisattvasya mahāsattvasya mahāniṣpatyutpādena janitaṁ vīryamapyeṣamaparyantamaprameyam | bodhisattvo mahāsattvo vīryamācarannaviraktacittobhavatyuddhartuṁ duḥkhānīti pūrayati vīryapāramitām ||
( iti bodhicittotpādasūtraśāstre vīryapāramitā māna saptamo vargaḥ || )
aṣṭamo vargaḥ
dhyāmapāramiatā
1 | bodhisattvaḥ kathamāvarati dhyānam | dhyānamātmaparobhayalābhāya cedevaṁvidhaṁ dhyānaṁ niṣpādyati bodhimārgam | bodhisattvaḥ kāmayate vinetuṁ sattvānaparhatuṁ duḥkhānyacarati tasmāddhyānam | yogāvacaraḥ svacittaṁ saṁgṛhṇan sarvavikṣepaikhyavahito gacchantiṣṭhanniṣīdañchayāno vā smṛtimabhimukhīmupasthāpayati | paśyatyanulobhaṁ pratilobhaṁ kapālaṁ śīrṣa kaśerukāṁ bāhkurparamuraḥ parśakāṁ śroṇi kaṭaṁ jānvadharaṁ gunfau | anusmaratyānapānamiti bodhisattvasyādidhyānacittam ||
2 | dhyānacaryāhetorna prāpnotyakuśalāni sadāsya nandati cittamityasyātmalābhaḥ | vinayansattvānācārayati samyaksmṛtimiti paralābhaḥ | caritvā pariśuddhaṁ samādhiṁ vītākuśalavitarkavicāraḥ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | dhyānacaryā hetorlabhate'ṣṭau vimokṣānyāvacchraraṁgamavajasamādhimiti niṣpādayati bodhimārgam ||
3 | dhyānaṁ tribhirdharmairupajāyate | ke vayaḥ | prathamaḥ śrutamayī prajñā | dvitīyaścintāmayī prajñā | tṛtīyo bhāvanāmayī prajñā | tribhirebhirdharmaiḥ krameṇopajāyante sarvasamādhayaḥ ||
4 | kā nāma śrutamayī prajñā | yathā yathā dharmāñcaṇoti tathā tathasya cittṁ prītaṁ bhavati sukhitam | punarevamanusmarati santyānantaryavimokṣādayo buddhadharmāḥ | ime dharmā bahuśratenāvāpyante | evamanusmmṛtya sarvadā dharmagaveṣaṇākāle'syottarottasmutsāhaḥ saṁpravardhate 'horātraṁ dharmaśravaṇe'syābhirucirbhavati na ca klāntirnāpyasyatuptiriti śrutamayī prajñā |
5 | kā nāma cintāmayī prajñā | cintayati sarve saṁskṛtadharmāstathatālakṣaṇāḥ | tathā hi | anityā duḥkhāḥ śūnyā anātmāno'śucayaḥ kṣaṇaṁ kṣaṇamutpadyante nirudhyante'ciraṁ pamohāgninā jvalitāḥ saṁvarddhayanti paścimaṁ duḥkhamahāskandham | māyāvanmṛṣeva bhāgha it sarveṣu saṁskṛtadharmeṣu janayati saṁvegam | samadhikotsāhaṁ gacchati buddhaprajñām | cinayati yattathāgatāprajñā'cintyā'parimeyā mahābalā'parājitā prāptā'pagatabhayasparśāṁ mahānagarī na ca punarāvartate duḥkhebhyo'prameyebhyaḥ sattvānaparitrāyate | evaṁ jānāti buddhasyāprameyāṁ praġyāṁ paśyati saṁskṛtadharmāṇāmaparimeyadu| kāmayate gaveṣayitumanuttaraṁ mahāyānamiti cintāmayī pajñā ||
6 | kā nāma bhāvanāmayī prajñetyucyate | tyajati rāgamakuśalāṁśca dharmān | tenopajāyante'sya vitarkavicāraprītisukhāni viśati prathamaṁ dhyānam | kṣapayato vitarkavicāran prasannabhyantarastaikāgracittasyāvitarkavicāraḥ samādhirasyopajāyate saprīti śukhaṁ viśati dvitīyaṁ dhyānam | prīti parityajyopekṣāsaṁskāravān smṛtisaṁprajanyacittaḥ kāye śukhaṁ vedayakṣāryābhilāpepekṣārhāṁ nityamanusmaransukhāṁ vedanāṁ viśati tṛtīyaṁ dhyānam prajahāti duḥkhaṁ prajahāti śukhaṁ niruṇaddhi śokaṁ prīti viśatyaduḥkhamśukhamupekṣāsmṛtipariśūddhaṁ caturthaṁ dhyānam |
atyetisarvaṁ rūpalakṣaṇam | niruṇaddhi sarvaṁ pratighalakṣaṇaṁ nānusmarati viṣabhāgalakṣaṇaṁ tena jānatyākāśamanantam | tataḥ praviśatyakāśamarūpadhyānāyatanam | atyeti sarvamākāśalakṣaṇaṁ tena jānāti vijñānamanantam | tatapraviśati vijñānamrūpadhyānāyatanam | atyeti sarvaṁ vijñānalakṣaṇaṁ tena jānātyākiṁcanyam | tena jānan nevasaṁjñānāsṁjñāsparśaṁ tataḥ praviśati naiva saṁjñānāsaṁjñāyatanam | sarvadharmānkevalamanusmarañcarati na ca rajyati gaveṣayatyanuttaraṁ mahāyānam | pūrayatyanuttarāṁ samyak sambodhimiti bhāvanāmayī praġyā |
bodhisattvaḥ śrutena cintayā bhāvanayā ca saṁgṛhṇāti cittam | tataḥ pūrayati [ṣaḍ] abhijñā [stisro ] vidyāḥ samādhi dhyānapāramitām ||
7 | dhyāyanbodhisattvaḥ punarācarati daśadharmāñchrāvakapratyekabuddhāveṇikān | ke deśa | dhyāyannairātmyamavāpnoti tathāgatadhyānānīti prathamaḥ dhyānna ca sakto na ca rakto na ca bhavati kliṣṭacitto na ca gaveṣayatyātmasukhamiti dvitīyaḥ | dhyāyannavāpnotyuddhikarmāṇi pariġyātuṁ sattvānāṁ cittacaryāmiti tṛtīyaḥ | dhyānprajānāti janakāyacittāni paritrāyate ca sarvasattvāniti caturthaḥ | dhyāyānnācarati mahākaruṇāṁ chinatti sattvānāṁ kleśagranthimiti paṁcamaḥ | dhyāyandhyānasamādhiṁ samyagjānāti prameśanirgamamatikrāmyati tridhātumiti ṣaṣṭaḥ | dhyāyannityamulabhate vaśitāmavāpnoti kuśaladharmāniti saptamaḥ | dhyāyañcitaṁ śāntaṁbhavati nirvṛttaṁ yānadvayasyātikrāmyati sarvāṇi dhyānānītyaṣṭamaḥ | dhyāyannityaṁ viśati prajñāṁ lokamatikramyāvapnoti tatpadamiti navamaḥ | dhyāyanpratiṣṭhāpayati saddharmaṁ nirantaraṁ saṁvarddhayati triratnaṁ yena bhavatyanucchinnamiti daśamaḥ | bhavati caivaṁvidhaṁ dhyāaṁ śrāvakapratyekabudhāvenīkam ||
8 | jñātuṁ punaḥ sarvasattvānāṁ kliṣṭacittāni saṁgṛhṇāti sarvadhyānasamādhidharmān cittasthairyaṁ vidhātuṁ | dhyāyānpratiṣṭhāpayati cittasamatāmityucyate dhyānam | evaṁ samatā hyānaṁ samaṁ śūnyatayā 'lkṣaṇatayā 'praṇihitatayā 'kriyayā | śūnyatā khalvalakṣaṇāpraṇihitākriyābhiḥ samā tena sattvā api samāḥ | yataḥ sattvāḥ | yataḥ sattvāḥ samāstena dharmā api samāḥ | iti viśatyevaṁvidhāṁ samatāmiti dhyānam ||
9 | punarbodhisattvo lokamanucarannapi na ca bhavati lokasaktaḥ prajahātyaṣṭau lokadharmānvināśayati sarvagranthiṁ tyajati janāvāsaṁ rocate'sya viviktāyatanam | evaṁ dhyānamācarataścittaṁ saṁpratiṣṭhitaṁ bhavati prajahāti saṁsārakarmāṇi ||
10 | punarbodhisattvasya dhyānamācarata ṛddhirbhavati prajñopāyo matiḥ kathaṁ bhavatyṛddhi kathaṁ prajñā | paśyati cedrūpalakṣaṇam śṛṇoti śabdaṁ jānāti paracittaṁ smaratyatītaṁ prāpnoti sarvabuddhalokadhātūntadasyārddhiḥ | rūpaṁ jānāti ced dharmasvabhāvaṁ jānāti śabdagaṁndharasaspraṣṭavyacittasaṁskārāḥ svabhāvālakṣaṇāḥ śāntāḥparinirvṛtāstriṣvadhvasu samā iti | ākāśalakṣaṇaṁ jānāti buddhalokadhātumapariprāptanirodhamitiprajñā | kathamupāyaḥ kaṁtha matiḥ | dhyānasamādhimanuviśannutpādayati mahāmaitrīṁ karuṇāṁ na jahāti prāṇidhānaṁ vajramiva bhavati cāsya cittamavalokayanbuddhalokadhātu niṣpādayati bodhimārgamityupāyaḥ | cittaṁ sarvathāsyabhavati śāntam | na cātmāna ca pudgala iti cintayati sarvadharmānmūlasvabhāvāvikṣepān | paśyati buddhalokadhātumākāśalakṣaṇam yanniṣpannaṁ tatpaśyati śāntaṁ nirvāṇamiti matiḥ |
iti bositvaścarandhyānamṛddhi prajñāmupāyaṁ mati ca vibhajya caturvastūnyācaratyavāptotyanuttarāṁ samyaksambodhim | bodhisattvo mahāsattvo dhyānamācarannopalabhate'kuśalacittamakṣomyadharmatayā paripūrayati dhyānapāramitām ||
( iti bodhicittotpādasūtraśāstre dhyānapāramitā nāmāṣṭamo vargaḥ |)
navami vargaḥ
prajñāpāramitā
1 | bodhisattvaḥ kathaṁ bhāvayati prajñām | prajñā hyātmaparābhayalābhāyacedevaṁvidhā prajñā niṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṁ sattvānaparhatuṁ duḥkhāni bhāvayati tasmātprajñām | bhāvayanprajñāṁ śikṣate sarvalokadhātuvastūni | prajahāti lobhadvepamohān pratiṣṭhāpayati mahāmaitrīm | karuṇāyamāna upakaroti sattvān | nityaṁ paritrātumicchaṁsteṣāṁ pariṇāyako bhavati | vibhajya deśayati sadasanmārgaṁ kuśalākuśalāśca vipākāniti bodhisattvasyādiprajñācittam ||
2 || prajñābhāvanāhetoḥ prajahātyavidyām | apākurute kleśāvaraṇaṁ jñeyāvaraṇamityasyātmalābhaḥ | vinayansattvānparisāntvayatīti paralābha| carittvānuttarāṁ bodhiṁ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | prajñābhāvanayā prāpnoti prathamāṁ bhūmi yāvatsarvajñatāmiti niṣpādayati bodhimārgam ||
3 | prajñāṁ bhāvayanbodhisattvaḥkrameṇa pratiṣṭhāpayati viśati cittāni | kāni viśatiḥ | (1) kuśalakāmānutpādayato'sya kalyāṇamitrānutsargacittam | ( 2 ) madamānaṁ parityajato'syāpramādacittam | (3) anucarataḥ sikṣāpadāni prītaṁ dharmaśravaṇacittam | (4)dharmāñchṛṇvato'viśrāntaṁ kuśalacintācittam | (5) bhāvayataścaturi brahmavihārānsamyagjñānacittam | (6) paśyato'śūcicaryāṁ tataḥ śrāmyataḥ parityāgacittam | (7) paśyata āryasatyāni poḍaśākāraṁ cittam | (8)paśyato dvādaśāṅgapratītyasamutpādaṁ bhāvayataḥ prajñācittam | (9)śrṛṇvataḥ pāramitāḥ tatsaṁgrahakāmacittam | (10) anityaduḥkhānātmatāṁ paśyataḥ śāntaṁ nirvāṇaṁ cittam | (11) paśyataḥ śūnyamalakṣaṇamapraṇihitaṁ niṣkriyacittam | (12) paśyataḥ skandhadhātvāyatanāni bhūya ādīnavacittam (13)kleśāñjayato'sahacaracittam | (14) pālayataḥ kuśaladharmānātmasahacaracitam | (15) nivārayato'kuśaladharmānprahāṇacittam | (16)ācarataḥ samyagdharmaṁ vipulacittam | ( (17) ācarato yānadvayamapi nityamupekṣācittam | (18) śrṛṇvanbodhisattvapiṭakaṁ pramodānusaraṇacittam | (19) svalābhaparalābhāvanusaṁvardhayataḥ sarvakuśalakarmacittam | (20) gṛhṇataḥ sucaritaṁ sarvabuddhadharmagaveṣaṇācittam ||
4 | punaḥkhalu prajñāṁ bhavayato bodhisattvasya bhavanti daśadharmāḥ kuśalacintācittāḥ śrāvakapratyekabuddhāveṇikāḥ | ke daśa | (1)vibhajya cintayati samādhiprajñāmūlam | (2)cintayanna parityajati śāśvatocchedāntadvayam | (3) cintayati pratītyasamutpādadharmān | (4) cintayati na sattvo nātmā na pudgalo na jīva iti | (5) cintayati na santi triṣvadhsvātītānāgatapratyutpannadharmāḥ | (6) cintayatyanutpannamapi karma nocchinatti hetufalam | (7) cintayam dharmān śūnyanapya kusīdaścāvaropayati kuśalam | (8) cintayatyalakṣaṇaṁ na ca pratinivartate nirvāpayituṁ sattvān | (9) cintayannapyapraṇihitaṁ na jahāti gaveṣayituṁ bodhim | (10 ) cintayannapyakṛtaṁ na pariharati prakāśayituṁ sāṁbhogikaṁ kāyam ||
5 | punaḥ khalu bodhisattvasya dvādaśa bhavanti kuśalāvatāradharmamukhāni (1) śūnyatādisamādhiṣvavatārakuśalo'pi na (tān) gṛhṇāti | (2) dhyānasamādhiṣvavatārakuśalo'pi na yathādhyānaṁ tatropapadyate | (3) ṛddhijñāneṣvavatārakuśalo'pi nānāsravān dharmān labhate | (4) adhyātmaparyavekṣaṇadharmeṣvavatārakuśalo'pi na teṣu niścayamanuprāpnoti | (5) sarvasattvaśūnyatādṭaṣṭāvavatārakuśalo'pi nopekṣate mahāmaitrīm | (6) sarvasattvānātmatādṭaṣṭavavatārakuśalo'pi nopekṣate mahākaruṇām | (7) durgayupapattāvatārakuśalo'pi na sa karmanimittaṁ tatropapadyate| (8) vairāgyāvatārakuśalo'pi na vairāgyadharmān pratilabhate | (9)kāmasukhaparityāgāvatārakuśalo'pi nopekṣate dharmasukham | (10) prapaṁcamatavādaparityāgāvatārakuśalo'pi nopekṣate upāyadṭaṣṭīḥ | (11) bahvādīnavāḥ saṁskṛta dharmā ityanucintanāvatārakuśalo'pi nopekṣate saṁskṛtam | (12) paramapariśuddheṣvasaṁskṛtadharmeṣvavatārakuśalo'pināsaṁskṛte pratiṣṭhito bhavati | bodhisattvaścetsarvakuśalāvatāradharmamukhānyācarati samyagjānāti śūnyatāṁ triṣvadhvasu ba kiciditi ||
6 | yadi caivaṁ paśyati paśyati triṣvadhvasu śūnyatāṁ prajñābalahetoḥ | yadi cāvaropitāni triṣvadhvasu tathāgatairaprameyāṇi puṇyānyakhilaṁ pariṇāmayatyanuttarāyāṁ bodhau tadevaṁ bodhisattvaḥ saṁpaśyati triṣvadhvasūpāyam|
punarapi paśyannatītāndharmānkṣapitānanāgatānnāgatānsadaivācaratikuśalaṁ parākramate na ca kusado bhavati | anutpannānapi paśyannagatāndharmānparākramate kāmayate bodhim | kṣaṇaṁ kṣaṇaṁ nirudhyamānānpaśyannapi pratyutyannāndharmān bodhimupagantuṁ na cāsya cittavismṛtirityevaṁ bodhisattvaḥ paśyati triṣvadhvasūpāyam |
niruddhamatītaṁ nāgatamanāgatamasthiraṁ pratyutpannam | api ca paśyandharmāñcittacaittānutpadyamānānnirudhyamānānviśīryamāṇānpūyamānānnopekṣate saṁgrahītuṁkuśalamūlāni | upacarati bodhidharmānityevaṁ bodhisattvaḥ paśyati triṣvadhvasūpāmam |
7 | punaḥ khalu bodhisattvaḥ paśyati sarvaṁ kuśalamakuśalamātmānamanātmānaṁ bhūtamabhūtaṁ śūnyamaśūnyaṁ saṁvṛtaṁ paramārthaṁ samyaksamādhi mithyāsamādhi saṁskṛtamasaṁskṛtaṁ sāsravamanāsravaṁ kṛṣṇadharmaṁ śukladharmaṁ jātimaraṇaṁ nirvāṇaṁ dharmadhātusvabhāvamekalakṣaṇamalakṣaṇam | na ca tatra dharmā ityucyate'lakṣaṇamiti | api nāma kaścana dharmo yohyalakṣaṇo nāmetyucyate sarvadharmamudrākṣayāmudrā | āsu mudrāsu na mudrālakṣaṇamityucyate satyaṁ bhūtaṁ prajñopāyaḥ prajñāpāramitā |
utpāditabādhicettena bodhisattvenaivaṁ śikṣiotavyamevaṁ bhāvayitavyam | evaṁ bhāvayannavāpnotyanuttarāṁ samyaksambodhim | bodhisattvasya mahāsattvasya prajñāṁ bhāvayato na cittaṁ carati dharmatāyāḥ pariśuddhatvāt | evaṁ paripūrayati prajñāpāramitām ||
( iti bodhicittotpādasūtraśāstre prajñāpāramitā nāma navamo vargaḥ || )
daśamo vargaḥ
tathātādharmamukhaṁ
1 | kulaputreṇa kuladuhitrā vā caratā ṣaṭ pāramitā gaveṣayatā'nuttarāṁ samyaksaṁbodhiṁ prahātavyāḥ sapta dharmāḥ | katame sapta | prathamaṁ prajahātyakalpāṇamitrāṇi | akalyāṇamitrāṇi śikṣayanti parihartamanuttarāṁ śraddhāmudāttaṁ saṁkalpamanuttamaṁ vīryaṁ samuccetuṁ ca saṁkliṣṭācārān | dvitīyaṁ prajahāti strīrūpaṁ kāmarāgaṁ pṛthagjanairvivikto bhavatyasahacaraḥ | tṛtīyaṁ paśyannātmānamābhāsaṁ prajahātyasadgrāhaṁ snehabahumānānurāgāṁściraṁ sthāsyatīti | caturthaṁ prajahāti dveṣapratidhamauddhatyaṁ mānamīrṣvāmasūyāṁ yato jayate kalahaḥ pratihanyate kuśalacittam | pañcamaṁ prajahāti pramādaṁ madamānaṁ kausīdyaṁ svakaṁ parittakuśalaṁ ca yenāvajānāti parān | ṣaṣṭhaṁ prajahāti tairthikāgamaṁ kāvyāni na cābuddhabhāṣitāni praśaṁsati | saptamaṁ nopagacchati mithyādṭaṣṭimasamyagdṭaṣṭim | evamime saptadharmāḥ prahātavyāḥ | uktaṁ bhagavatā na paśyāmi tathānyāndharmānya āvṛṇvanti buddhamārgaṁ yatheme saptadharmāḥ| ataeva bodhisattvena prahātavyāḥ ||
2 | aciramanuttarāṁ sambodhimabhisamboddhukāmenācaritavyāḥ saptadharmāḥ | ke sapta | prathamaṁbodhisattvenopagantavyāni kalpāṇa mitrāṇi | kalpāṇamitrāṇi buddhā bodhisattvāśca | śrāvakā api bodhisattvaṁ gambhīradharmakośe pāramitāsu saṁpratiṣṭhāpayanto bhavanti bodhisattvasya kalpāṇamitrāṇi | dvitīyaṁ bodhisattvenopacaritavyāḥ pravrajitā āraṇyakadharmāśca | mātṛgrāmaḥ prahātavyaḥ kāmarāgaśca | vivikttena bhavitavyaṁ pṛthagjanairasahacareṇa | tṛtīyaṁ bodhisattvena draṣṭavyaḥ kāyo malabhūmivadaśucisaṁśrayaḥ kevalaṁ vātaśleṣmapittalohitakamarāgārho dine dine maraṇonmukho'nādarabuddhyā parihartavyaḥ sotsāhaṁ bhāvayitavyo mārgaḥ | caturthaṁ bodhisattvena nityaṁ caritavyā śāntiḥ kṣāntirgurukaraṇīyā mṛdutāca | śikṣayitavyāḥ kṣāntau sthāpayitavyāśca janāḥ | paṁcamaṁ bodhisattvenācaritavyaṁ vīryamutpādayitavyā hrīrapatrapā ca pūjayitavya upādhyāyaḥ karuṇāyitavyā dīnā duḥkhitāndṭaṣṭrā svakāyena parigrahītavyaṁ tadduḥkham | ṣaṣṭhaṁ bodhisattvenabhāvayitavyaṁ vipulaṁ mahāyānabodhisattvapiṭakaṁ grahītavyā dhārayitavyā vācayitavyā dharmmā buddhānuśaṁsitāḥ | saptamaṁ bodhisattvenopagantavyaṁ bhāvayitavyaṁ paramārthasatyam | tathāhi | bhūtalakṣaṇamekalakṣaṇamalakṣaṇam bodhisattvaścetkāmayate śīghramabhisambodhimabhyupagantavyā evamime sapta dharmāḥ |
3 | punaḥ khalu puruṣaḥ prāptihetorutpādayati ced bodhicittamaprameyamasaṁkhyeyaṁ kalpaṁ saṁgṛhṇati maitrīṁkaruṇāṁ muditāmupekṣāṁ dānaṁ śīlaṁ kṣāntiṁ vīryaṁ dhyānaṁ prajñām | jñātavyaṁ na sa puruṣaḥ prajñahāti jātimaraṇam | na ca gacchati bodhim | tatkasya hetoḥ | [bodhi-] cittaprāptirapyasti prāptidṭaṣṭiḥ skandhadhātvāyatanadṭaṣṭirātmadṭaṣṭiḥ pudgaladṭasṭiḥ sattvadṭaṣṭi jīrvadṭaṣṭi maitrīkaruṇāmuditopokṣādānaśīlakṣāntivīryadhyānaprajñādidṭaṣṭiḥ | saṁkṣepata ucyate | buddhadharmasaṁghadṭaṣṭirnirvāṇadṭaṣṭirevaṁ yatkiñcatprāptavyadṭaṣṭiḥ sarvameṣa āsaṅga | cittāsaṁga evocyate mithyādṭaṣṭiḥ | kasmāt | puruṣā mithyādṭaṣṭayaścakavatparivartante trighātau sadaiva parihīyante vimukteḥ | ayamepa āsaṁgaḥ | na caivaṁ kadāpi nirmucyate| na cāpnuvantyayanuttarāṁ samyaksambodhim ||
4 | puruṣaścedutpādayati bodhicittaṁ draṣṭavyaṁ cittaṁ śūnyalakṣaṇam | kicittaṁ kathaṁ ca śūnyalakṣaṇam | cittaṁ nāma manovijñānamevaṁ vijñānaskandho mana āyatanaṁ mano dhātuḥ | cittaṁ śūnyalakṣaṇaṁ na cittaṁ cittalakṣaṇaṁ na ca kartṛ| kasmāt | yā cittalakṣaṇaśūnyatā sā na ca kartrī na ca kārayitrī | yadi kaścitkarttaiva nāsti na tarhi kartṛlakṣaṇam | yadi bodhisattvo jānātyevaṁ dharmānsarvadharmeṣvanāsakto bhavati | anāsaktiheto rna jānātikuśalākuśalafalavipāka iti ācaritāyāṁ maintryāṁ jānāti nāstyātmā | acaritāyāṁ karuṇāyāṁ na sattvāḥ | ācaritāyāṁ muditāyāṁ na jīvaḥ | ācaritāyāmupekṣāyāṁ na pudgalaḥ | ācarannapi dānaṁ na paśyati dānavastu | ācarannapi śīlaṁ na paśyati cittaviśuddhim | ācarannapi kṣāntiṁ na paśyati sattvān | ācarannapi vīryaṁ na jahāti rāgacitam | ācarannapi dhyānaṁ parityajati nākuśalacittam | bhāvayato'pi prajñāṁ na ca kācicittabhāvanā | sarvalaṁbanā sarvaprajñā na cāsaṅgo'sya prajñāyām | na ca prajñāvāptirna ca prajñā dṭaṣṭiḥ | ya ācaratyevamācarati prajñāṁ | na catasyācaritaṁ bhavati kiṁcita na cāpi nācaritaṁ bhavati kiṁcit | antaḥ pariśuddho'pi sa vinetuṁ sattvanācarati ṣaṭ pāramitāḥ | ya acaratyevaṁ bhāvayati cittaṁ kṣaṇamavaropitakuśalasyāpi tasya puṇyafalavipāko'prameyo'paryantaḥ | asaṁkhyeyaiḥ kalpakoṭiśatasahasrairapi na tasyāntaḥ | avāpnoti so'nāyāsenānuttarāṁ samyaksambodhim ||
( iti bodhicittotpādasūtraśāstretathatādharmamukhaṁ nāma daśamo vargaḥ || )
ekadaśo vargaḥ
śūnyālakṣaṇaṁ
1 | ekasminsamaye bhagavānpurā viharati smaveṇuvane kalandakanivāpe mahatā [bhikṣu] saṁghena sārddhamaprameyeṇa | atha bhagavāndeśayituṁ saddharmamāmantrayati sma mahāsaṁgham | bhagavānavocat| sarvadharmā niḥsvabhāvāḥ śūnyā niḥsārā aśraddheyāḥ sarvalokaiḥ | tatkasya hetoḥ | rūpaṁ na bandho na mokṣaḥ | vedanā saṁjñā saṁskārāvijñānaṁ na bandho na mokṣaḥ | rūpalakṣaṇaṁ tyajati ca lakṣaṇam vedanāsaṁjñāsaṁskāravijñānanyalakṣaṇāni tyajanti ca kṣaṇāni | cakṣūrūpaśrotraśabdaghrāṇagandhajihvārasakāyaspraṣṭavyamanodharmā apyevam | na te grāhyā nopekṣyā na samalā na vimalā jagatā nānugatā na pratigatā nābhākharā na bhākharā na moho na prajñā na caipo'nto na so'nta nāpi ca madhyasrota iticocyate na bandhaḥ ||
2 | bandhābhāvācchūnyam | śūnyamucyate'lakṣaṇam | alakṣaṇamapi śūnyamityucyate śūnyam | śūnyamucyate'kṣaṇamakṣaṇamapi śūnyamityucyate śūnyam | śūnyakṣaṇamapi śūnyamityuccate śūnyam | śūnyatāyāṁna kuśakaṁ na cā kuśalaṁ na cāpi śūnyalakṣaṇamityucyate śūnyam | bodhisattvo yadyevaṁ jānāti skandhadhātvāyatanasvabhāvaṁ na cagṛhṇātītyucyate dharmakṣāntiḥ | bodhisattva evaṁvidhakṣāntihetoḥ prāpnot vyākaraṇakṣāntim ||
3 | buddhaputrāstathāhi bodhisattvo likhatyākāśe tathāgatasya dvādaśaṅġapravacanāni | atīteṣvaprameyeṣu kalpeṣu parinirvṛteṣu buddhadharmeṣu puruṣo dharmaṁ gaveṣayanna kicidapi paśyati na ca śrṛṇoti sattvā viparivartante kurvanto'prameyāṇyakuśalāni | punaranyataḥ pariśuddhaprajñajanāḥ karuṇāyante satveṣu gaveṣayanti buddhadharmāngatvā paśyantyākāśe likhitāni lekhaspaṣṭatayāvagacchanti vācayanti gṛhnanti dhārayanti yathābhāṣitamācaranti vibhajya prakāśayantyupakurvanti sattvān | yaśca likhatyākāśe yaśca jānātyākāśākṣarāṇi sa nu cintayituṁ śakyo yaśca vā prakāśayati deśayatyācarati gṛhṇāti dhārayati nayāte sattvānvimocayati vandham ||
4 | buddhaputrā uktaṁ bhagavatā | atīte'dhvani gaveṣayanvodhimārgaṁ mayā labdhāni buddhakoṭitrayastriśadaṣṭānavatibuddhaśatasahasrāṇi | sarveṣāṁ kāle'hamāsaṁ cakravarta sarve cārāgitāstepūjitāste buddhāśca buddhaputrāśca prāptavyahetorna ca mayā prāptaṁ vyākaraṇam | punarlabdhāni pratyekabuddhakoṭicaturaśītiśatasahasrāṇi pratyekabuddhanavatiśatasahasrāṇi ca | sava'pi caturbhiḥ pariṣkārai ryāvajjīvaṁ pūjitāḥ | punaḥ khalu labdhāni dvāpaṣṭibuddhaśatasahasrāṇi ekaṣapṭayuttaradvādaśabuddhaśatāni ca | sarveṣāṁ kāle'hamāsaṁ cakavartī | ārāgitāścate yāvajjivaṁ pūjitāśca te | parinirvṛteṣu teṣu kāritāḥ saptaratnamayāḥ stūpā dhṛtapūjita [buddha] śarīrāḥ | atha puna rlokamāgatā buddhā āmantritā mayādhyepitāḥ prāvartayandharmacakram | pūjitāścaivaṁ buddhānāṁ śatāni sahasrāṇi śatasahasrāṇi śatasahasrāṇi koṭayaśca | te ca tathāgatāḥ śūnyadharmeṣu dharmalakṣaṇamavocan | prāptavyaheto rna mayā prāptaṁ vyākaraṇam ||
5 | evaṁ viparivartamānasya me tāvajjāto dīpaṁkarastathāgataḥ | apaśyaṁ taṁ bhagavantamaśrṛṇvaṁ dharmam | labdhā ca sarvānutpādā dharmakṣāntistadā labdhaṁ vyākaraṇam | dīpaṁkareṇa tathāgatena śūnyadharmeṣu bhāṣitaṁ dharmalakṣaṇam | paritrātānyaprameyasattvasahasrāṇi na tathāpi bhāṣitaṁ kiñcinna ca paritrātaḥ kaścit | lokamāgatena lokanāyakamuninā satsvapi śūnyadharmeṣu bhāṣitaṁ lekhitaṁ prakāśitaṁ | lokamāgatena lokanāyakamuninā satsvapi śūnyadharmeṣu bhāṣitaṁ lekhitaṁ prakāśitaṁ śikṣitamāmoditaṁ sarvaśca veditamācaritamapi ca na prakāśitaṁ nāpi veditaṁ na cāpyācaritam | evaṁ dharmāḥ svabhāvalakṣaṇena śūnyāḥ lekhanamapi śūnyam | yo'bhijānāti so'pi śūnyaḥ | yo'bhāṣata so'pi śūnyaḥ | yaśca janāti so'pi śūnyaḥ | ādiḥ śūnyamanāgataṁ śūnyaṁ pratyutpannaṁ śūnyam | bodhisattvaḥ saṁgṛhṇandaśa kuśalopāyavalasahasrāṇi sotsāho 'kusīdo puṇyaparipūrito labhate 'nuttarāṁ sanyaksambodhim ||
6 | nūnamasukaramacintyaṁ yaducyate dharmābhāve dharmābhāve dharmalakṣaṇaṁ prāptavyābhāve prāptidharmāḥ | buddhagocaramidamevaṁvastvaprameyayaitabuddhaprajñayā kevalaṁ jñātuṁśakyam | na ca jñātuṁ śakyaṁ cintayā | acirotpāditacitto bodhisattvaḥ śraddhācittenānuśaṁsati bodhimārocayati ca | śraddhāhetoḥ krameṇa buddhabhāṣiteṣu viśati | kā nāma śraddhā | śraddhayā paśyati caturāryasstyāni niruṇaddhi kleśān mithyādṭaṣṭisaṁyojanāni | prāpnotyarhatvam | paśyati dvādaśapratyayaṁ dvādaśāṅġaṁ pratītyasamutpādam | nirudhyante cāsyāvidyājanitāḥ saṁskārā labhate pratyekabuddhatām | śraddhayā carati caturo brahmacihārān ṣaṭ pāramitāḥ prāpnotyanuttārāṁ samyaksambodhimityucyate śraddhākṣāntiḥ ||
7 | sattvā anādimati jātimaraṇalakṣaṇe saktā na paśyanti dharmasvabhāvam | prathamaṁ draṣṭavyaṁ yadepa svakāyaḥ paṁcaskandhaḥ prajñāyate sattva iti | tanna nātmā na sattvaḥ tatkasyahetoḥ tatrātmā cedātmātmavaśas tiṣṭhet | sattvāstu jātiharāvyādhimaraṇaiḥ sadākrāntā nātmavaśās tiṣṭhanti | jñātavyaṁ tena nātmā | anātmatvānna kartā | akartṛtvānnopādātā | dharmasvabhāvaḥ pariśuddhaḥ | nityaṁ tiṣṭhati bhūtakoṭiḥ | evamaparipūritapratyavekṣaṇocyate 'nvayakṣāntiḥ | bodhisattvaścaritvā śraddhākṣānti manvayakṣānti cāciraṁ purayatyanuttarāṁ dharmakṣāntim ||
( iti bodhicittotpādasūtraśāstre śūnyālakṣaṇaṁ nāmaikādaśo vargaḥ || )
dvādaśo vargaḥ
puṇyaparigrahaḥ
1 | bodhisattvasyālakṣaṇacittamācaritasyāpi cittaṁ na karmamu pratiṣṭhitaṁ bhavati | karmalakṣaṇāni jānannapi karoti karmāṇi | kuśalamūlamācarituṁ bodhimamisamboddhuṁ na parityajati saṁskṛtam | satvārthaṁ caranmahākaruṇāṁ nādhitiṣṭhatyasaṁskṛtam | sarvabuddhasamyakprajñārthaṁ na parityajati jātimaraṇaṁ nirvāpayitumaparyantānsattvānanupadhinirvāṇadhātau nādhitiṣṭhati nirvāṇamityucyate bodhisattvasya mahāsattvasya gambhīraṁ cittamabhisamboddhamanuttarāṁ samyaksambodhim ||
2 | buddhaputrā bodhisattvaḥ paripūrati daśa dharmānna ca pratyāvartate'nuttarāyāḥ samyaksambodheḥ | katame daśa | pathamaṁ bodhisattvo gambhīramutpādayati bodhicittaṁ sattvānapi śikṣayatyutpādayituṁ cittam | dvitīyaṁ nityamabhinandantathāgataṁ priyadānena pūjayati gambhīraṁ cavaropayati kuśalamūlam | tṛtīyaṁ dharmāngaveṣayituṁ gauravacittena pūjayati dharmagurūndharmaḥ śrṛṇvanna ca pariśrāgyati | caturthaṁ paśyanbhikṣusaṁghaṁ bhinnaṁ dvidhāvibhaktaṁ paramparaṁ vivadamānaṁ bhaṇḍanaṁ kurvāṇaṁ gavepayatyupāyaṁ saṁgamayati ca | pañcamaṁ paśyannāṣṭre vardhamānānyaśubhāni kṣīyamāṇānbuddhadharmāndeśayati tathā vācayati yāvadekāmapi gāthāṁ yenānucchinno bhavati dharmaḥ | ekacittaṁ paripālayati dharmaṁ na ca gaṇayati kāyajīvitam | ṣaṣṭhaṁ paritrāyate sattvānpaśyanmītānduḥkhitāndadāti cābhayam | saptamaṁ janayati caryotsāhaṁ gaveṣayati caivaṁ mahāyāanaṁ vaipulyamatigambhīraṁ sūtradharmaṁ bodhisattvapiṭakam | aṣṭamaṁ labdhvemāndharmāndhārayati vācayati paryavāpnotiyathābhāṣitamācarati yathābhāṣitamavatiṣṭhate | navamaṁ dharmamadhitiṣṭhannutsāhayati bahutarasattvānpraveṣṭuṁ dharme | daśamaṁ dharme praveśya prakāśayansaṁdarśayaṁllābhaprāmodyavavodhayati sattvān | bodhisattvaḥ paripūryemāndāśadharmānanuttarāyā bodhe rna pratinivartate ||
3 | bodhisattvenācaritavyamevamidaṁsūtram | acintyaṁ khalvevaṁvidhaṁ sūtraṁ yajjanayati sarvamahāmaitrīkaruṇābījam | idaṁ sūtraṁ cittamutpādayituṁ nayati cāvabodhayati ca baddhasattvān | idaṁ sūtramutpādahetu rbodhimabhisaṁprasthitānām | ida sūtraṁ paripūrakaṁ sarvabodhisattvānāmakṣomyacaryāyāḥ | idaṁ sūtramatītānāgatapratyutpannabuddhairanuparigṛhītam | kulaputrāḥ kuladuhitaraścetkāmayante saṁgrahītumanuttarāṁ bodhi deśayitavyamevaṁ rūpaṁ sūtraṁ | jaṁbūdvīpe'nucchedāya [buddhadharmāṇāṁ] aprayeyā aparyantāḥ sattvāḥ śrṛṇvantvidaṁ sūtram | kulaputrāḥ kuladuhitaraścecchṛṇvantīdaṁ sūtraṁ labhante 'cintyamatītīkṣṇaṁ mahāprajñāvyūhamaprameyaṁ ca puṇyafalavipākam | tat kasya hetoḥ | idaṁ sūtraṁ vivṛṇotyaprameyaṁ supariśuddhaṁ prajñānennaṁ karoti buddhavijaṁ nirantaramanucchinnam | paripālayati sattvānaprameyaduḥkhaduḥkhitān | avabhāsayati sarvamavidyāmohāndhakāram | bhinatti caturo mārānmārakarmāṇi ca | nāśāyati sarva tīrthikāṇāṁ mithyādṭaṣṭim | nirvāpayati sarvaṁ kleśamahājvanalam | apanayati [avidyā-] pratyayajanitānsaṁskārān | chinatti lobhaṁ mātsaryaṁ śīlabhedaṁ dveṣaṁ kausīdyaṁ vikṣepaṁ mūḍhatāṁ (ca) ṣaḍ guruvyādhīn | apanayati karmāvaraṇaṁ vipakāvaraṇaṁ kleśāvaraṇaṁ dṭaṣṭyāvaraṇamavidyāvaraṇaṁ jñānāvaraṇaṁbhāvānāvaraṇaṁ | saṁkṣepata ucyate | idaṁ sūtraṁ nirvāpayati niravaśeṣaṁ sarvākuśaladharmān | samedhayati sarvakuśaladharmāgniskandham | kulaputrāḥ kuladuhitaraścetsūtramidaṁ śrutvārocayantyanumodayantyāścaryacittamutpādayanti jñātavyaṁ taiḥ pūjitā aprameyā buddhāḥ | gambhīramavaropitaṁ kuśalamūlam | tatkasya hetoḥ asya sūtrasya triṣvadhvasu buddhairācaritatvādyaḥ khalu (mārgā-) vacaraḥ śrṛṇoti cedaṁ sūtraṁ svātmānaṁ dhanyaṁ manyate | labhate ca mahākuśalalābham | yaḥ kaścillikhatīdaṁ vācayatīdaṁ sūtraṁ jñātavyaṁ sa puruṣaḥ prāpnotyaprameyamaparyantaṁ puṇyafalavipākam | tatkasya hetoḥ | asya sūtrasyāparyantā lambanatvādaprama yamahāpraṇidhānotpādakatvātsarvasattvānugrāhakatvādanuttarasambodhiniṣpādakatvāllabdhaḥ puṇyafalavipāko'pyevayameyaḥ | yadi kaścidavabudhyārthaṁ tathācarati yathā sarvabuddhairasaṁkhyeyeṣu kalpeṣvakṣayaprajñayā bhāṣitaṁ tasya puṇyafalavipāko'pyakṣayo bhavati | yasminpradeśe dharmaśāstā deśayatīdaṁ sūtraṁ jñātavyaṁ tasminpradeśe stūpaḥ kārayitavyaḥ | kasmāt | samyagdharmasya tatra janitatvāt | edaṁ sūtraṁ yasmindeśe nagarai grāme vihāre kuṭayāṁ vā bhavati jñātavyaṁ tatra bhavati [3 tathāgatasya ] dharmakāyaḥ | yadi puruṣaḥ pūjayati gandhapuṣpaiḥ saṁgītena vitānena camaracchatrairgītaiḥ stautrairnamaskāraiḥ jñātavyaṁ sa puruṣa buddhabījaṁ bahulikaroti ki punarvaktavyaṁ yo niravaśeṣaṁ gṛhṇati dhārayati sūtramidam | sa puruṣaḥ pūrayati puṇyaprajñāniṣpattimanāgate'dhvani labhate vyākaraṇaṁ prāpnityanuttarāṁ samyaksambodhim ||
( iti bodhicittotpādasūtraśāstre puṇyaparigraho nāma dvādaśo vargaḥ || )
pariniṣṭhitaṁ bodhicittotpādasūtraśāstram ||
Links:
[1] http://dsbc.uwest.edu/node/7721
[2] http://dsbc.uwest.edu/node/6041
[3] http://dsbc.uwest.edu/node/6042
[4] http://dsbc.uwest.edu/node/6043
[5] http://dsbc.uwest.edu/node/6044
[6] http://dsbc.uwest.edu/node/6045
[7] http://dsbc.uwest.edu/node/6046
[8] http://dsbc.uwest.edu/node/6047
[9] http://dsbc.uwest.edu/node/6048
[10] http://dsbc.uwest.edu/node/6049
[11] http://dsbc.uwest.edu/node/6050
[12] http://dsbc.uwest.edu/node/6051
[13] http://dsbc.uwest.edu/node/6052
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 13.59.252.174 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập