The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29)
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Bhaktiśatakam »»
bhaktiśatakam
mahāpaṇḍita-rāmacandrabhāratīviracitam
namastasmai bhagavate'rhate samyaksaṁbuddhāya
jñānaṁ yasya samastavastuviṣayaṁ yasyānavadyaṁ vaco
yasmin rāgalavo'pi naiva na punardveṣo na mohastathā |
yasyāheturanantasattvasukhadā'nalpā kṛpāmādhurī |
buddho vā giriśo'thavā sa bhagavān tasmai namaskurmahe || 1 ||
devaḥ śambhurna vairī harirapi na ripuḥ kevalī no sapatno
nodāsīnaḥ svayambhurna ca punarapare te pare vāsavādyāḥ |
śāstā buddho na bandhurjagati na janako naikagotraikajātiḥ
kintveṣāṁ vītarāgo bhavati sakalavid yaḥ sudhībhiḥ sa sevyaḥ || 2 ||
brahmā vidyābhibhūto duradhigamamahāmāyayāliṅgito'sau
viṣṇū rāgātirekānnijavapuṣi dhṛtā pārvatau śaṅkareṇa |
vītāvidyo vimāyo jagati sa bhagavān vītarāgo munīndraḥ
kaḥ sevyo buddhimadbhirvadata vadata me bhrātarasteṣu muktyai || 3 ||
brāhmaṁ vaiṣṇavamaiśvarañca bahudhā labdhvā padaṁ hetutaiḥ (taḥ)
saṁsāre vata saṁsaranti punarapyekāntaduḥkhāspade |
kintairdehabhṛtāmapāyabahalairādyantavadbhiḥ padai-
stasmānnityamanādimadhyanidhanaṁ bauddhaṁ padaṁ prārthyatām || 4 ||
cidākāraṁ sūkṣmaṁ vibhuviśadamākārarahitaṁ
nirīhaṁ nīrūpaṁ niravadhikṛpābījamajaram |
samastajñaṁ sarvopadhirahitamaiśyādamṛtadaṁ
jitānaṅgaiḥ sevyaṁ bhavatu mama tadvastu śaraṇam || 5 ||
aṇīyo'ṇoḥ kleśāpratihatamanantaṁ ca mahato
mahīyo māhātmyapravijitajagadbhūrikaruṇam |
dvibāhuṁ nirbāhuṁ dvipadamapadaṁ satrivadānam
dvinetraṁ nirnetraṁ saguṇamaguṇaṁ tattu śaraṇam || 6 ||
sadānandaṁ tathyaṁ sarasahṛdayaṁ sūktisadanaṁ
satāṁ sevyaṁ samyaksamadhigatatattvaṁ samamanaḥ |
svataḥ siddhaṁ sādhyaṁ sakalaphaladaṁ saumyavadanaṁ
sadīyaṁ sarvīyaṁ bhavatu mama tad vastu śaraṇam || 7 ||
svayambhūtābhijñaṁ bhavabhayaharaṁ bhītirahitaṁ
sphuradbhāgyo bhogojjhitamahatavīryaṁ madanajit |
caturmārgaṁ śuddhaprakṛti ca tathākartṛkamidaṁ
mudaṁ lokotkṛṣṭāmatanu tanutāṁ vastu jagatām || 8 ||
kvacinnīlaṁ pītaṁ kvacidapi ca raktaṁ kvacidapi
kvaciccandracchāyaṁ kvacidapi ca māñjiṣṭharuciram |
kvacit prābhāsvaryyaṁ yadayati ca varṇavyatikarā-
cchikhāṣaṭkaṁ taistairdadhadupari tadvastu śaraṇam || 9 ||
parābhedyaṁ jāmbūnadarūciravarṇaṁ triśaraṇaṁ
triyānaṁ triprajñaṁ tribhuvanaśaraṇyaṁ trivacanam |
kṛpāpātraṁ mandasmitamaruṇasaccīvaradharaṁ
kṛtadhyānaṁ siddhāsanaghaṭitapād vastu śaraṇam || 10 ||
prasannaṁ phullendīvaranayanayugmaṁ tripiṭakaṁ
muhurvyākurvāṇaṁ suranaragaṇebhyaḥ karuṇayā |
paraṁ śāntaṁ svarṇopalarajataloṣṭreṣu ca samaṁ
dṛśāṁ navyātithyaṁ bhavatu mama tad vastu śaraṇam || 11 ||
śaraṇamiti sadagraṁ sādhu gacchāmi buddhaṁ
śaraṇamiti virāgāgrīyamanvemi dharmam |
śaraṇamiti gaṇānāmagriyaṁ yāmi saṁghaṁ
śaraṇamiti punastriṁ dvitrivāraṁ vrajāmi || 12 ||
punarapi śaraṇaṁ vrajāmi buddhaṁ
punarapi lokaguruṁ guruṁ karomi |
punarapi kathayāmi naumi vande,
tvayi mama gautama naiva tṛptirāste || 13 ||
tribhuvanamasakṛnnirūpya yuṣmat-
padasarasīruhareṇumāśrito'ham |
śaraṇamayamayañca daivatamme
gatiraparā mama nāsti nāsti nāsti || 14 ||
anityamakhilaṁ duḥkhamanātmeti pravādine |
namo buddhāya dharmāya saṅghāya ca namo namaḥ || 15 ||
bho vītarāga bhagavaṁstava pādameva
vande munīndra muhurevamimaṁ pravande |
bhūyaḥ punaḥ punarimaṁ parataḥ parastāt
pārśvadvayorupari dikṣu vidikṣu vande || 16 ||
gatamiha bhavatā pathā ca yena
sthitamapi yatra ca yatra vā niṣaṇṇam |
śayitamapi munīndra yatra yogāt
tadapi śataṁ praṇamāmi puṇyatīrtham || 17 ||
samajani bhagavān svayaṁ sma yasmin
sakalamabodhi ca yatra dharmacakram |
viśadataramadīpi yatra yasmi-
nnamṛtamapūri tadapyahaṁ namāmi || 18 ||
sarvajñacakrasarasīruharājahaṁsa
kundendusundararuciṁ suravṛndavandyam |
saddharmacakrasahajaṁ janapārijātaṁ
śrīdantadhātumamalaṁ praṇamāmi bhaktyā || 19 ||
nāgālayopari dharālayacakravāla-
mūrdhni trikūṭagatakāñcanaśailaśṛṅge |
bodhidrumūlanihitākṣayadhātubimbaṁ
vibhrannamāmi śirasā jinacaityamagram || 20 ||
haimālavālavalayāntaratnavedhī
vajrāsanollasitamūlamagendrabodham |
yaṁ prāpya māravijayānupadaṁ prapede
sarvajñatāṁ sa bhagavān tamahaṁ namāmi || 21 ||
mūrddhan buddhaṁ nama tvaṁ śravaṇa śṛṇu sadā dharmamadvaidhavādi
proktaṁ sarvatra rūpaṁ nayana nirupamaṁ paśya jighrāṅaghripadmam |
ghrāṇa tvaṁ cārkabandhoḥ stuhi sakhi rasane śrīghanaṁ pūjayethāḥ
siddhaṁ pāṇe vrajāṅghre jinasadanamadasmadguṇaṁ citta cintya || 22 ||
buddho dharmaśca saṁghastritayamiti mahānargharatnaṁ mumukṣo-
radyārabhyāhamasmai tribhavabhayabhide sandadāmyātmabhājam |
eṣo'haṁ tatparaḥ syāmparamayanamito nāsti me satyametat
syāmasyāhantu śiṣyastridaśanutamidaṁ koṭikṛtvo namāmi || 23 ||
nāhaṁ lābhārcanārthī na ca bhayacakito nāpi satkīrtikāmo
na tvaṁ dharmāṁśuvaṁśaprabhava iti mune nāpi vidyāśayā te |
pāramparyānnaca tvāṁ śaraṇamupagataḥ kintu te sārvajanyaṁ
samyagjñānaṁ samīkṣya tvayi bhavajaladhiṁ santarītuṁ pravṛttaḥ || 24 ||
tvadvairāgyasamastabhūtakaruṇā prajñādinānāguṇa-
sphūrjjaccandanapaṅkasindhupatito gantuṁ kṣamo nānyataḥ |
bhūpā vā yadi daṇḍayanti vibudhā nindanti vā bāndhavā
muñcanti kṣaṇamapyahaṁ jina pitarjīvāmi na tvāṁ vinā || 25 ||
svarge vā vasatirmamāstu niraye tiryakṣu kiṁ vā''sure
pretānāṁ nagare'thavā narapure kvāpyanyataḥ karmaṇā |
bho sarvajña tatastatastava guṇān karṇāmṛtasyandino
niṣpāpānavalambatāṁ mama mano nānyā sukhaprārthanā || 26 ||
tavaivāhaṁ dāso guṇapaṇagṛhīto'smi bhavatā
tavaivāhaṁ śiṣyaḥ svavacanavinīto'smi bhavatā |
tavaivāhaṁ putraḥ smṛtikṛtasukhastadgatigato
guro buddhasvāmin mama janaka māṁ pāhi bhavataḥ || 27 ||
pitā mātā bhrātā tvamasi bhaginī tvaṁ ca vipadi
sthiraṁ mitraṁ bandhuḥ prabhuramṛtadīkṣāgurutamaḥ |
tvamaiśvaryyaṁ bhogo tvamasi dhanadhānyaṁ ca mahimā
yaśo vidyā prāṇastvamasi mama sarvajña sakalam || 28 ||
vītarāja munīndra dayāmbudhe
sugata bhagnabṛhadbhavapañjara |
adhigatāmṛta buddha mano'mbujaṁ
mama tavānagha gandhakuṭīyatām || 29 ||
anātmanyanitye'śubhe duḥkhaduḥkhe
durante'tra saṁsāracakre bhramantam |
tvamekosi māṁ trātumīśo dayābdhe
prabho'taḥ prasīda prasīda prasīda || 30 ||
prasīdeśa deveśa lokeśa jiṣṇo
jagadvandya madvandya sadvandya buddha |
aghore bhavāre smarāre tamore
tavaivāsmi bhakto vapurvāṅmanobhiḥ || 31 ||
sa tava kulasutaḥ sa eva bhaktaḥ
sa bhavati śāsanadhūrvahaḥ sa śiṣyaḥ |
sa ca śaraṇagataḥ sa eva dāsaḥ
kathamapi yo na vilaṅghayet tavājñām || 32 ||
jagadupakṛtireva buddha ! pūjā
tadapakṛtistava lokanātha ! pīḍā |
jina jagadapakṛt kathaṁ na lajje
gaditumahaṁ tava pādapadmabhaktaḥ || 33 ||
dhanajanavibhavāsudeharājyaṁ
yadupakṛte śatadhā tvayā pradattam |
tamahitamapakartturasya lokaṁ
kva mama kṛpā muditā kva vā ca maitrī || 34 ||
upapatimasatīva cittavṛtti-
rvrajati bhavantamapāsya pañcakāmam |
api ca viṣayiṇo na mokṣasiddhiḥ
kimu karavāṇi munīndra dehi dāsyam || 35 ||
priyatama puruṣottamāgrabuddha
śramahara siddha jagatprasiddhakīrte |
bhava śaraṇamanuttaraprasādin
pratipadamasmi tavaiva dāsadāsaḥ || 36 ||
daśabala kalikāladurbalo'haṁ
ciraduritārṇavatuṅgabhaṅgamagnaḥ |
tava kathamanuyāmi dharmanāvaṁ
jina mama dehi kṛpākarāvalambam || 37 ||
praṇatiriyamanekaśastavāhaṁ
bahu bhavaduḥkhamavekṣya bhītibhītaḥ |
dhara gurutaratṛṣṇayā patantaṁ
jina mama dehi kṛpākarāvalambam || 38 ||
jagati tava kṛpā hi nirviśeṣā
prapavatayā jina māṁ ca doṣaduṣṭam |
alamahamiaha no sukhī bhavendu-
rna samakaraścaratīva sādhvasādhve (dhvoḥ) || 39 ||
upacitabahumohajātamandhaṁ
vigatadayaṁ vigatātmabandhugandham |
apagataguṇavidyamudgatāghaṁ
janamavivekamavāśu dīnabandho || 40 ||
akaravamuruduṣkṛtaṁ purā yad
mama vapuṣā manasā ca cetasā ca |
anukalamakhilaṁ pralīyatāṁ tat
tava caraṇasmaraṇena sarvavedin || 41 ||
sugata tava puraḥ puraḥ pṛthivyāṁ
madhuramate patito'smi daṇḍanatyā |
akuśalamakhilaṁ tavānubhāvāt
prapatatu notpatatāt punaḥ sahaiva || 42 ||
tava caraṇasarojameva vande
tava padapaṅkajameva pūjayāmi |
tava padayugameva bhāvaye'haṁ
tava padameva sadaiva daivataṁ me || 43 ||
kamapi na kathayāmi nārcayāmi
kamapi na naumi na cintayāmi nehe |
kamapi na śaraṇaṁ vrajāmi hitvā
tava caraṇaṁ pitarasmi kiṅkaraste || 44 ||
sadasi sadasi vāci siddhaṁ
pathi pathi sadmani sadmanīha buddham |
bhuvi bhuvi mama vāri vāri cetaḥ
kalayatu nityamimaṁ hi lokanātham || 45 ||
aviratamavalokayāmi buddhaṁ
gatarajasā manasāpi cakṣuṣeva |
svapimi niśi nidhāya yaddhṛdi tvāṁ
na mama samaṁ virahastvayā ta eva || 46 ||
mama tadiha dinaṁ hi durdinaṁ syād
aśitaghanasthagitaṁ na durdinaṁ me |
yadamṛtasamabuddharatnanāma
smṛtirahitaṁ dinamasya mā tadastu || 47 ||
amṛtada ṣaḍabhijña dharmarāja
tribhuvanavandya munīndra gotameti |
aharaharanukīrttyate nṛbhiryai-
rahamahitānapi tānnamāmi dhanyān || 48 ||
daśabala jina siddha vajrabuddhe
sugata tathāgata buddha śākyasiṁha |
iti nigadati yaḥ kvacit kadācit
tamabhinamāmyapi dāsavaṁśajātam || 49 ||
madanajita parājitebhya śāsta-
rvibhava vināyaka viśvavidvareṇya |
kavivara vadatāṁvareśa śuddho-
danasuta śākyamune mune prasīda || 50 ||
amṛtamapi nipīya nirjarendra
punarapi te'pi śunīstanaṁ dhayanti |
sakṛdapi tava vāksudhārasajño
na viśati jātu sa mātureva garbham || 51 ||
ahamiha bhagavannalaṁ na soḍhuṁ
jananajarāmaraṇā(ma)yādibādhām |
kuru mama karuṇaṁ diśo na jāne
guru tadavekṣya ca tiryagādiduḥkham || 52 ||
tadupari paricintya vṛddhakāle
karacaraṇādidṛgādipāravaśyam |
agatikamativepate mano me
jina kimahaṁ karavai prabho prasīda || 53 ||
śravaṇapathagate'pyadṛṣṭapūrve
sukhakṛti vastuni yattanomi tṛṣṇām |
aviratamata eva śāntibīje
tvayi valate ramate mamātra cetaḥ || 54 ||
savipadi ramate na me mano'taḥ
suranaraśarmaṇi pūrvapūrvabhukte |
anudinamanubhūya śarkarāyā-
mapi viratiṁ kurute hi dṛṣṭadoṣaḥ || 55 ||
karatalagatamapyamūlyacintāmaṇi-
mavadhīrayatīṅgitena mūrkhaḥ |
kathamahamapahāya buddharatnaṁ
jagati dhanī guṇavāṁśca paṇḍitaśca || 56 ||
sa bhavati matimān sa nākulīnaḥ
sa ca guṇavān sa ca kīrtimān sa śūraḥ |
sa jagati mahitaḥ sukhī sa eva
tvayi jina yasya suniścalāsti bhaktiḥ || 57 ||
api sakalamadhītamatra tena
śrutamapi sarvamanuṣṭhitaṁ ca tena |
api jitamajitena tena viśvaṁ
tvayi jina yasya suniścalāsti bhaktiḥ || 58 ||
tyajati nijaparamparādareṇe-
tarasamayasya jano na dṛṣṭa dṛṣṭim |
asuharamapi gauraveṇa mātu-
rna khalu śiśurviṣamodakaṁ tu muñcet || 59 ||
kavivaramahamasmi paṇḍitaste
jina na jahāmi kathannu kurgṛhītam |
nudati hi tamasantatiṁ pravṛttāṁ
mihiramarīcisahāyinī sudṛṣṭiḥ || 60 ||
sugatapadaparāṅmukhasya puṁsaḥ
kimu tapasā yaśasā ca kiṁ kimanyaiḥ |
sugatapadaparāṅnukhasya puṁsaḥ
kimu tapasā yaśasā ca kiṁ kimanyaiḥ || 61 ||
sugatapadi na bhaktirasti yeṣā-
majananireva mahītale'stu teṣām |
kathitamiha kṛtāgasāṁ narāṇāṁ
nirayagatirniyataṁ na cānyato yat || 62 ||
viditasakalaśāstramunnatānāṁ
kulabhavamuttamarupayauvanādyam |
jina bhavadanupāsakaṁ nṛpāsaṁ
tyajatu mano mala nīcavattu jātyā || 63 ||
parihṛtamadamānamatsarādiḥ
sakaruṇaśīlasamādhimān vivekī |
tava padadṛḍhabhaktirantyajo'pi
pratibhavamastu narottamaḥ sakhā me || 64 ||
vihitajinapadārcanasya bhaktu-
rdaśadivasānapi jīvitaṁ praśastam |
na tu niyutasahasrakalpakoṭī-
rakṛtamunīndrapadābjapūjanasya || 65 ||
sa bhavati surasundarīsakho'nyaiḥ
kṛtamabhinandati vārcanaṁ ca bhaktyā |
tridaśanaraguro tvadīyapūjā-
magatitayā yadi kartumakṣamaḥ syāt || 66 ||
suruciramaticitracitrarūpaṁ
nayanapathaṁ nayatīha yastavārcām |
rahayati puruṣaṁ tamapyudāraṁ
ciratarasañcitaduṣkṛtaṁ kavīndra || 67 ||
maṇikanakaśilādinirmitāṁ yaḥ
praṇamati te pratimāṁ tayośca tulyam |
phalamiha manasaśca samprasādā-
danuparataṁ jina yo'grato namet tvām || 68 ||
sakṛdapi tava pādapadmapūjā
vanakusumairapi yaḥ karoti dhīmān |
avanatasurasaṁghamaulimālo-
jjvalamamalaṁ śrayate tamādhipatyam || 69 ||
yadi bhavati sarūpamekacitta-
kṣaṇaśaraṇodbhavapuṇyavṛndamuccaiḥ |
gaṇaśaraṇa samantabhadrasādho'khila-
nabhaso'pyatiricyate tadā tat || 70 ||
tava guṇakathane tu yaḥ prasanna-
stamanuviśanti mune guṇāstvadīyāḥ |
udayati śaśini prasannamindū-
palamiva tatkiraṇāvalītuṣāraḥ || 71 ||
sakṛdapi samadāyi deva kiñcid
bhavaratimutsṛjatā janena tubhyam |
sugata tadakhilān lunāti dhārā-
vadasiriva drumamāśravādidoṣān || 72 ||
kṛtamiha sukṛtaṁ mṛṣādṛśā yajja-
nayati tat kila tasya durvipākam |
kṣitisalilarasaṁ svatiktabhāvaṁ
nayati yathā picumardabījamuptam || 73 ||
tava padanaline nipatya bhūyo
nipatati naiva caturṣvapāyakeṣu |
nahi kuśalakaro naraḥ kadāpi
kvacidapi durgatimeti nātha kaścit || 74 ||
iti bhavadupadeśato viditvā
tava padapaṅkajapūjane rato'smi |
dṛḍhayatu bhagavān yuge yuge me
kumatimudasya bhave bhave'ryabhaktim || 75 ||
sthiramapi bhagavan kṣaṇaṁ tavoktau
karacaraṇāni dṛgādi vairivargaḥ |
vyathayati hṛdayaṁ balādvicālya
tvamidamanāthamanīśa pāhi pāhi || 76 ||
yadi nayanamayaṁ vaśe vidhātuṁ
yatati tadā dravati śravo yadā tat |
tadanu rasana-nāsikāśarīrā-
ṇyahaha parasparadurgrahāṇi caivam || 77 ||
gatiraticapalasya cetasaḥ syā-
diha nabhasīva nabhasvato'surodhā |
kabhamapi bhajate krameṇa dhairyaṁ
ciaramidamabhyasanena saṁviraktyā || 78 ||
viśadamapi manaḥ svabhāvato me
cirakṛtakilviṣakālimāhṛtaṁ syāt |
kuśalajalalavaiḥ kathannu dhautaṁ
bhavati mayedṛśacetasārjitaistaiḥ || 79 ||
śucitaravacanāmṛtapravāhaiḥ
raghamalinīkṛtacittasantatiṁ mām |
anadhivara nitāntamādhitaptaṁ
sapadi viśodhaya daṇḍavannamāmi || 80 ||
sati sakalaguro mune prasanne
kimiha durāpamamutra kiṁ durāpam |
yadamalamanasastvadīyadāsāḥ
surapatitāṁ manasāpi nādriyante || 81 ||
vidadhati bhayamindriyāṇi bhūmnā
viṣayaviṣagrahaṇeṣu doṣadṛṣṭyā |
nahi suviditabhāvidāhadoṣaḥ
śiśurapi dīpaśikhāgrasaṅgṛhī syāt || 82 ||
na bhavati jina yāvadeṣa jīrṇo
viṣayapiśācaniṣevaṇena tāvat |
jhaṭiti sukṛtakarmaṇi prayojya
svava śaraṇāgatavatsalāgataṁ mām || 83 ||
iadamapi yadi vedmi putradāra-
svatanugṛhādi marīcikāmbutulyam |
sthagayati mamatā ca māmahantā
tadapi hi mohavijṛmbhitaṁ garīyaḥ || 84 ||
ajani ca nijakāraṇena sarvaṁ
nirasati jīryati naśyati svahetoḥ |
ahamapi hi tathaiva dhātupuñjaḥ
kathamahamasya kathaṁ mune mamedam || 85 ||
ātmabuddhiriha yasya jāyate
sā ca tasya janayedahaṅkṛtim |
sā tanoti sutarāṁ bhavaspṛhāṁ
saiva mohajananī muhurmuhuḥ || 86 ||
tena karma kurute śubhāśubhaṁ
taddhi duḥkhajanakaṁ bhavatraye |
duḥkhamūlamata eva sātmadhīḥ
tāṁ lunīhi jina me vaco'sinā || 87 ||
atha sakalavidaṁ dayāsamudraṁ
tribhuvanakāraṇakāraṇaṁ kulīnam |
nikhilagatamanantamastiśāntiṁ
munijanamānasahaṁsamīśamīḍe || 88 ||
snāne karmaṇi bhojane vitaraṇe ghrāṇe tathā''karṇane
dhyānasparśanadarśanādiṣu tathā sambhāṣaṇādāvapi |
prātaḥ sāyamatho divā ca niśi ca tvatpādapadme vibho
cittaṁ me ramatāṁ munīndra satataṁ yūnāṁ yuvatyāmiva || 89 ||
matsvāmin madabhīṣṭakalpaviṭapin maddevate madguro
manmātarmadupāsya matpriyasakhe matsadgate matpitaḥ |
madvidye madaśeṣaduḥkhaśamakṛd madbhāvane mannidhe
manmukte madudārabhāgya madaso madbuddha māṁ pālaya || 90 ||
brahmā jihmānano'bhūd gururagururaharṇāyako'nāyako'sau
viṣṇustṛṣṇāṁ prapede kavirakavirabhūdīśvaro'nīśvaro'pi |
śeṣaḥ śeṣānubhāvastava sugata nutau khaṇḍitākhaṇḍaloktiḥ
ko'haṁ mūḍho varākastridaśanarapate kīrttane te guṇānām || 91 ||
daśadvayadhikaviṁśatisphuradaśītyanuvyañjanaiḥ
mahāpuruṣalakṣaṇaṁ vapuṣi yasya dedīpyate |
kalāmapi na ṣoḍaśīṁ bhajati tasya puṇyātmana-
ścaturmukhamukho gaṇo diviṣadāṁ nṛṇāṁ kā kathā || 92 ||
mahendranavacāpavat kanakaparvate sarvataḥ
sadā tava manoharaṁ sphurati suprabhāmaṇḍalam |
dṛśo bhavati gocaraṁ tadiha yasya tasya tvarān
tamastatimanuttamāṁ harati dūramantarbahiḥ || 93 ||
rūpaṁ locanalobhanaṁ śravaṇayorānandasandohadā
vāṇī viśvavimohakṛt tava kṛpāveśo'tiśāntastava |
pāṇḍityaṁ prathitaṁ jagatsu bhagavan sarvajñanāmnaiva te
sāmrājyasya ca yauvane nirasanaṁ vairāgyasīmā sphuṭam || 94 ||
śauryaṁ tvadviṣameṣu darpadalanādaṅgīkṛtaṁ daivataiḥ
yadvāṇaiḥ sa surāsuraḥ pravijito loko'yamośatkaram |
vīryaṁ te prakaṭīcakāra nitarāṁ nirvāṇasākṣātkṛtiḥ
kiṁ brūmo balavaibhavaṁ bhagavatastatte jagaddurvaham || 95 ||
yatra cchāgaturaṅgamāraṇavidhirvede'pi taṁ nindasi
premṇā prāṇabhṛtāmataḥ sakaruṇastvatto mahānnāparaḥ |
evaṁ te guṇasampado na viṣayā buddherasūyātmanāṁ
te mūḍhāḥ pralapanti hanta sugato madvedanindītyayam || 96 ||
nirmajjatsurasundarīkucacalannirmandamandākinī-
pheṇakṣīrasamudrakairavasakhī satkīrtilakṣmīstava |
yannāliṅgati mandabhāgyamadhunā bhūyānna tenāpi me
saṅgaḥ saṅgagadādivaidya bhagavanneṣāpi me prārthanā || 97 ||
ye tvāṁ gacchanti buddhaṁ śaraṇamiti na te durgatiṁ yānti santa-
styaktvā kāyānmanuṣyānniratiśayasukhān te labhante'tha divyān |
duḥsvapno durnimittaṁ durahidurahitā durgrahā duṣṭasattvā
duḥkhaṁ durvyādhayo'pi kvacidiha kuśalān nopasarpanti caivam || 98 ||
chatraṁ brahmā vyadhātte maṇimayamamalaṁ cāmaraṁ cakrapāṇi-
stotāro gadyapadyairharaguru-phaṇinaḥ śāṅkhiko'bhūnmahendraḥ |
anye dīpodakumbhadhvajakusumalasatpāṇayo bhaktinamrā-
stasthurvyākhyāya dharmaṁ bhuvamavaruhataḥ svargataste munīndra || 99 ||
mātevāsīt parastrī bhavati paradhane na spṛhā yasya puṁso
mithyāvādī na yaḥ syānna pibati madirāṁ prāṇino yo na hanyāt |
maryādābhaṅgabhīruḥ sakaruṇahṛdayastyaktasarvābhimāno
dharmātmā te sa eva prabhavati bhagavan pādapūjāṁ vidhātum || 100 ||
sarvaprāṇātipātāt paradhanaharaṇāt saṅgamādaṅganāyā
mithyāvādācca madyādbhavati jagati yo'kālabhutkternivṛttaḥ |
saṅgītasraksugandhābharaṇavilasitāduccaśayyāsanāda-
pyāsīddhīmān sa eva tridaśanaraguro tvatsuto nātra śaṅkā || 101 ||
śrotāpattyādimārgāḥ sadavayavayutā ghnanti rāgādidoṣān
doṣāste chinnamūlā hatabhavagatayastatphalairyānti śāntim |
mārgāṇāṁ kleśahāniḥ sadamṛtamajaraṁ kāraṇaṁ syānnavānāṁ
dharmāṇāṁ hetureṣāṁ tava jina vacanaṁ tasya hetustvameva || 102 ||
viṁśatsatkāyadṛṣṭikṣitidharamamalajñānavajreṇa bhittvā
rāgadveṣādipāpāntaduditamakhilaṁ karma conmūlayantaḥ |
catvāro labdhamārgāstadanuguṇaphalāste'pi catvāra evaṁ
tvataścāṣṭāryasaṅghaḥ pṛthagiti na punaścintayāmo munīndra || 103 ||
api gagaṇamanantaṁ sarvasattvo'pyanantaḥ
sakalamidamanantaṁ cakravālaṁ viśālam |
vadasi jina viditvānantayā jñānagatyā
tava ca guṇamanantaṁ vedasī buddha caivam || 104 ||
bhagavati bhavatīti dhvaṁsakāriṇyamoghe
bhavatu bhavatu bhaktirjanmajanmāntare'pi |
bhavatu bhavatu dharmaḥ sarvathā me'nuśāstā
bhavatu bhavatu saṁgho'nuttarā puṇyabhūmiḥ || 105 ||
tribhuvanamahanīyaṁ tvāmabhiṣṭutya buddhaṁ
viśadataramadabhraṁ puṇyamatrārjitaṁ yat |
jagati sakalasattvāstena sambuddhabodhiṁ
vidhutavividhapāpā bhāvanābhirvrajantu || 106 ||
bhāsvadbhānukulāmbujanmamihire rājādhirājeśvare
śrīlaṅkādhipatau parākramabhuje nītyā mahīṁ śāsati |
sadgauḍaḥ kavibhāratikṣitisuraḥ śrīrāmacandraḥ sudhīḥ
śrītṛṇāmakarot sa bhaktiśatakaṁ dharmārthamokṣapradam || 107 ||
śrīśākyamunerbhagavataḥ sarvajñasya paramopāsakena gauḍadeśīya-
śrībauddhāgamacakravarttinā bhūsureṇācāryeṇa mahāpaṇḍitena
viracitaṁ bhaktiśatakaṁ samāptam |
nṛpaḥ parākrāntibhujo mahībhujo śiromaṇiḥ paṇḍitamaṇḍalīsakhaḥ |
sa rāmacandraṁ kavibhāratidvijaṁ cakāra bauddhāgamacakravartinam || 1 ||
buddho me jayatāṁ jinaḥ sa bhagavān taddeśanā nirmalā
stheyāt sattvahitāya bhātu bhaṇitā saṅghastadādhārakaḥ |
laṅkeśapramukhāściaraṁ vasumatīṁ rakṣantu nityaṁ nṛpā
varṣantu stanayitnavaśca samaye maitrīṁ labhantāṁ prajāḥ || 2 ||
tīrthagrāmapateryatestripiṭakācāryasya bhūpānvayā-
cāryaśreṣṭhamunīśvarasya sugiraḥ śrīrāhulasvāminaḥ |
śiṣyo yo'varajaḥ sumaṅgalamunirdhīmān svayā bhāṣayā
kāruṇyena munīndrabhaktiśatakavyākhyānamākhyātavān || 3 ||
namo buddhāya gurave namo dharmāya śāsine |
namaḥ saṅghāya mahate tribhyo'pi satataṁ namaḥ || 4 ||
siddhiḥ |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3882
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.9.230 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập