The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Abhidharmasamuccaya »»
abhidharmasamuccaya
namo buddhāya
[atha mūlavastuni tridharmaparicchedaḥ prathamaḥ|]
tridharmaḥ saṁgrahaḥ saṁprayogo'nvayaśca lakṣaṇe|
viniścaye satyadharmau prāptiḥ sāṁkathyameva ca||
kati kasmādupādānaṁ vyavasthānaṁ ca lakṣaṇam|
anukamārthadṛṣṭāntabhedā jñeyāḥ samuccaye||
skandhā dhātava āyatanāni ca kati| skandhāḥ pañca| rūpaskandho vedanāskandhaḥ saṁjñāskandhaḥ saṁskāraskandho vijñānaskandhaśca|| dhātavo'ṣṭādaśa| cakṣurdhātū rūpadhātuścakṣurvijñānadhātuḥ śrotradhātuḥ śabdadhātuḥ śrotravijñānadhāturghrāṇadhāturgandhadhāturghrāṇavijñānadhāturjivhādhātū rasadhāturjivhāvijñānadhātuḥ kāyadhātuḥ spraṣṭavyadhātuḥ kāyavijñānadhāturmanodhāturdharmadhāturmanovijñānadhātuśca|| āyatanāni dvadaśa| cakṣurāyatanaṁ rūpāyatanaṁ śrotrāyatanaṁ śabdāyatanaṁ ghrāṇāyatanaṁ gandhāyatanaṁ jivhāyatanaṁ rasāyatanaṁ kāyāyatanaṁ spraṣṭavyāyatanaṁ manaāyatanaṁ dharmāyatanaṁ ca||
kimupādāya skandhāḥ pañcaiva| paṁcākārātmavastūbhdāvanatāmupādāya| saparigrahadehātmavastu upabhogātmavastu abhilāpātmavastu sarvadharmādharmābhisaṁskārātmavastu tadāśrayātmasvastu copādāya|| kimupādāya dhātovo'ṣṭādaśaiva| dvābhyāṁ dehaparigrahābhyāmatītavarttamānaṣaḍākāropabhogadhāraṇatāmupādāya|| kimupādāyāyatanāni dvādaśaiva| dvābhyāṁ dehaparigrahābhyāmanāgataṣaḍākāropabhogāyadvāratāmupādāya||
kasmāt skandhā upādānamityucyante| upādānena sahitatvāt skandhā upādānami tyucyante| upādānaṁ katamat| skandheṣu cchando rāgaśca| kasmāt|ḥcchando rāgaścopādānamityucyate| anāgatavarttamānaskandhānāmabhinirvarttanato'parihārataśca| anāgate'bhilāṣād varttamāne'dhāvasānācca cchando rāgaścopādānamityucyate| kasmād dhātava āyatanāni ca sopādānadharmā ityucyante| tatra skandhavannirddeśaḥ||
kiṁlakṣaṇaṁ rūpam| rūpaṇa lakṣaṇaṁ rūpam| tad dvividham| sparśena rūpaṇaṁ pradeśena rūpaṇaṁ ca| sparśena rūpaṇaṁ katamat| karacaraṇapāṣāṇaśasradaṇḍaśītoṣṇakṣutpipāsāmaśakadaṁśasarpavṛścikādīnāṁ sparśena vyābādhanam| pradeśena rūpaṇaṁ katamat| deśena rūpaṇa midaṁ cedaṁ ca rūpamevaṁ caivaṁ ca rūpamiti praṇihitāpraṇihitacetovitarkeṇa pratibimbacitrīkāratā|| kiṁlakṣaṇā vedanā| anubhavalakṣaṇā vedanā| nānāvidhānāṁ śubhaśubhānāṁ karmaṇāṁ phalavipākaṁ pratyanubhavantyanenetyanubhavaḥ|| kiṁlakṣaṇā saṁjñā| saṁjānanālakṣaṇā saṁjñā| saṁjñā nānādharmapratibimbodgrahaṇa (svabhāvā) yayā draṣṭaśrutamatavijñātānarthān vyavaharati|| kiṁlakṣaṇaḥ saṁskāraḥ| abhisaṁskāralakṣaṇaḥ saṁskāraḥ| saṁskārabhisaṁskāra (svabhāvo) yena kuśalākuśalāvyakṛteṣu pakṣeṣu cittaṁ prerayati| kiṁlakṣaṇaṁ vijñānam| vijānanālakṣaṇaṁ vijñānam| vijñānaṁ yena rūpaśabdagandharasasparśadharmān nānā viṣayān vijānāti||
cakṣurdhātuḥ kiṁlakṣaṇaḥ| yena cakṣuṣā rūpāṇi dṛṣṭavān paśyati yacca tasya bījamupacitamālayavijñānaṁ taccakṣuḥ|| yathā cakṣurdhātulakṣaṇaṁ tathā śrotraghrāṇajihyakāyamanodhātūnāmapi lakṣaṇāni| rūpadhātuḥ kiṁlakṣaṇaḥ| rūpaṁ yaccakṣuṣā dṛṣṭaṁ dṛśyate ca yacca tatra cakṣurdhātorādhipatyaṁ tadrūpadhātu lakṣaṇam| yathā rūpadhātu lakṣaṇaṁ tathā śabdagandharasasparśadharmadhātūnāmapi lakṣaṇāni| cakṣūrvijñānadhātuḥ kiṁlakṣaṇaḥ| cakṣurāśrayā rūpālambanā rūpaprativijñaptiḥ yacca tasya bījamupacitaṁ| vipākālayavijñānaṁ taccakṣurvijñānadhātulakṣaṇam|| yathā cakṣurvijñānadhātulakṣaṇaṁ tathā śrotraghrāṇajivhākāyamanovijñānadhātūnāmapi lakṣaṇāni||
āyatanaṁ kiṁlakṣaṇam| dhātuvad yathāyogaṁ veditavyam||
rūpaskandhavyavasthānaṁ katamat| yatkiṁcidrūpaṁ sarvaṁ taccatvāri mahābhūtāni catvāri ca mahābhūtānyupādāya|| katamāni catvāri mahābhūtāni| pṛthivīdhātuḥ abdhātuḥ tejodhātuḥ vāyudhātuśca|| pṛthivīdhātuḥ katamaḥ| kaṭhinatā|| abdhātuḥ katamaḥ niṣyandatā|| tejodhātuḥ katamaḥ| uṣṇatā|| vāyudhātuḥ katamaḥ| kampanatā|| upādāya rūpaṁ katamat| cakṣurindriyaṁ śrotrendriyaṁ ghrāṇendriyaṁ jivhendriyaṁ kāyendriyaṁ rūpaśabdagandharasaspraṣṭavyānāmekadeśo dharmāyatanasaṁgṛhītaṁ ca rūpam|| cakṣurindriyaṁ katamat| catvāri mahābhūtānyupādāya cakṣuvijñānā śrayo rūpaprasādaḥ|| śrotrendriyaṁ katamat| catvāri mahābhūtānyupādāya śrotravijñānāśrayo rūpaprasādaḥ| ghrāṇendriyaṁ katamat| catvāri mahābhūtānyupādāya ghrāṇavijñānāśrayo rūpaprasādaḥ|| jivhendriyaṁ katamat| catvāri mahabhūtānyupādāya jivhāvijñānaśrayo rūpaprasādaḥ|| kāyendriyaṁ katamat| catvāri mahābhūtānyupādāya kāyavijñānāśrayo rūpaprasādaḥ|| rūpaṁ katamat| catvāri mahābhūtānyupādāya cakṣurindriyagocaro'rthaḥ| yathā nīlaṁ pītaṁ lohitamavadātaṁ dīrghaṁ hrasvaṁ vṛttaṁ parimaṇḍalaṁ sthūlaṁ sūkṣmamunnatamavanataṁ sātaṁ visātamātapaḥ chāyā āloko'dhakāramabhraṁ dhūmo rajo mahikā ca| abhyavakāśarūpaṁ vijñaptirūpaṁ nabha ekavarṇaṁ rūpam|| tat punastridhā| śobhanamaśobhanamubhayaviparītaṁ ca|| śabdaḥ katamaḥ| catvāri mahābhūtānyupādāya śrotrendriyabrāhyo'rthaḥ| manojño vā amanojño vā ubhayaviparīto vā| upāttamahābhūtahetuko vā anupāttamahābhūtahetuko vā tadubhayo bālokaprasiddho vā siddhopanīto vā parikalpito vā āryairdeśito vā tīrthaidaśito vā| gandhaḥ katamaḥ| catvāri mahābhūtānyupādāya ghrāṇendriyagrāhyo'rthaḥ| yathā surabhirasurabhiḥ samagandhaḥ sahajagandhaḥ sāṁyogikagandhaḥ pāriṇāmikagandhaśca|| rasaḥ katama| catvāri mahābhūtāmyupādāya jivhendriyabrāhyo'rthaḥ| tikto'mlo madhuraḥ kaṭuko lavaṇaḥ kaṣāyaśca| manojño vā amanojño vā ubhayaviparīto vā sahajo vā sāṁyogiko vā pāriṇāmiko vā|| spraṣṭavyaikadeśaḥ katamaḥ| catvāri mahābhūtānyupādāya kāyendriya grāhyo'rthaḥ| ślakṣṇatvaṁ karkaśatvaṁ laghutvaṁ gurūtvaṁ picchilatvaṁ mandatvamamandatvaṁ śītatvamuṣṇatvaṁ jighatsā pipāsā tṛptirbalaṁ daurbalayaṁ mūrcchā kaṇḍūtiḥ pūtirvyādhirjarāmaraṇaṁ klāntirviśrāma ūrjā ca|| dharmāyatanasaṁgṛhītaṁ rūpaṁ katamat| pañcavidham| ābhisaṁkṣepikamābhyavakāśiṁkaṁ sāmādānikaṁ parikalpitaṁ vaibhutvikaṁ ca|
vedanāskandhavyavasthānaṁ katamat| ṣaḍvedanākāyāḥ| cakṣuḥsaṁsparśajā vedanā śrotraghrāṇajivhākāyamanaḥ saṁsparśajā vedanā|| evaṁ ṣaḍvedanā kāyāḥ sukhā vā duḥkhā aduḥkhāsukhā vā|| punaḥ sukhā kāyikī vedanā duḥkhā kāyikī vedanā aduḥkhāsukhā kāyikīvedanā sukhā caitasikī vedanā duḥkhā caitasikī vedanā aduḥkhāsukhā caitasikī vedanā sukhā sāmiṣavedanā duḥkhā sāmiṣavedanā aduḥkhāsukhā sāmiṣavedanā sukhā nirāmiṣavedanā duḥkhā nirāmiṣavedanā aduḥkhāsukhā nirāmiṣavedanā punaḥ sukhā gredhāśritavedanā duḥkhā gredhāśritavedanā aduḥkhāsukhā gredhāśritavedanā sukhā naiṣkramyāśritavedanā duḥkhā naiṣkramyāśritavedanā aduḥkhāsukhā naiṣkramyānnitavedanā ca|| kāyikī vedanā katamā| paṁcavijñānasaṁprayuktā vedanā|| caitasikī vedanā katamā| manovijñānasaṁprayuktā vedanā| sāmiṣavedanā katamā| ātmabhāvatṛṣṇāsaṁprayuktā vedanā| nirāmiṣavedanā katamā| tattṛṣṇāviprayuktā vedanā|| gredhāśritavedanā katamā| paṁcakāmaguṇatṛṣṇāsaṁprayuktā vedanā|| naiṣkramyāśritavedanā katamā| tattṛṣṇāviprayuktā vedanā|
saṁjñāskandhavyavasthānaṁ katamat| ṣaṭ saṁjñākāyāḥ| cakṣuḥsaṁsparśajā saṁjñā| śrotraghrāṇa| jivhākāyamanaḥsaṁsparśajā saṁjñā yathā sanimittama pi saṁjānāti animittamapi parīttamapi mahadgata mapyapramāṇamapi nāsti kiṁcidityākiṁcanyāyatanamapi saṁjānāti|| sanimittasaṁjñā katamā| avyavahārakuśalasyānimittadhātusamā pannasya bhavāgrasamāpannasya ca saṁjñāṁ sthāpayitvā yāvadanyā saṁjñā|| animittasaṁjñā katamā| yā sthāpitā saṁjñā|| parīttā saṁjñā katamā| yayā kāmadhātuṁ saṁjānāti|| mahagdatā saṁjñā katamā| yayā rūpadhātuṁ saṁjānāti|| apramāṇasaṁjñā katamā| yayā ākāśāna ntyāyatanaṁ vijñānānantyāyatanaṁ saṁjānāti|| akiñcana saṁjñā katamā| yayā ākiñcanyāyatanaṁ saṁjānāti||
saṁskāraskandhavyavasthānaṁ katamat| ṣaṭ cetanākāyāḥ| cakṣuḥsaṁsparśajā cetanā śrotraghrāṇajvihākāyamanaḥsaṁsparśajā cetanā yayā kuśalatvāya cetayate saṁkleśāya cetayate avasthābhedāya cetayate itīyaṁ cetanā vedanāṁ saṁjñācca sthāpayitvā tadanye caitasikā dharmāścittaviprayuktāśca saṁskārāḥ saṁskāraskandha ityucyate|| te punaḥ katame| manaskāraḥ sparśaḥ cchando'dhimokṣaḥ smṛtiḥ samādhiḥ prajñāśraddhā hīrapatrāpyamālobho'dveṣo'mohoḥ vīryaṁ praśrabdhirapramāda upekṣā apristhitā rāgaḥ pratigho māno'vidyā vicikitsā satkāyadṛṣṭirantaragrāhadṛṣṭirdṛṣṭiparāmarśaḥ śīlavṛtaparāmarśaḥ mithyādṛṣṭi krodha upanāhaḥ mrakṣaḥ pradāśaḥ īrṣyāḥ mātsaryaṁ śāṭhyaṁ mado vihinsā āhrikyamanapatrāpyaṁ styānamauddhatyaṁ āśraddhyaṁ kausīdyaṁ pramādo muṣitasmṛtitā'saṁprajanyaṁ vikṣepo middhaṁ kaukṛtyaṁ vitarko vicāraśca|| cetanā katamā| cittābhisaṁskāro manaskarma| kuśalākuśalāvyākṛteṣu cittapreraṇakarmikā|| manaskāraḥ katamaḥ| cetasa ābhogaḥ| ālambanacitta dhāraṇakarmakaḥ|| sparśaḥ katamaḥ| trikasakṣipāte indriyavipāraparicchedaḥ| vedanāsanniśrayadāna karmakaḥ|| cchandaḥ katamaḥ| īpsite vastuni tattadupasaṁhatā karttṛkāmatā| vīryādāna sanniśrayadānakarmakaḥ|| adhimokṣaḥ katamaḥ| niścite vastuni yathāniścayaṁ dhāraṇā| asaṁhāryatākarmakaḥ|| smṛti katamā| saṁsṛte vastuni cetasaḥ asaṁpramoṣo'vikṣepakarmikā|| samādhiḥ katamaḥ| upaparīkṣye vastuni vittasyaikāgratā| jñānasanniśrayadānakarmakaḥ|| prajñā katamā| upaparīkṣya eva vastuni dharmāṇāṁ pravicayaḥ| saṁśayavyāvarttanakarmikā|| śraddhā katamā| astitvaguṇavattvaśaktatveṣvabhisaṁpratyayaḥ prasādo'bhilāpaḥ| cchandasakṣiśrayadānakarmikā| hrīḥ katamā| svayamavadyena lajjanā| duścaritasaṁyamasanniśrayadānakarmikā|| apatrāpyaṁ katamat| parato'vadyena lajjanā| tatkarmakameva|| alobhaḥ katamaḥ| bhave bhavopakaraṇeṣu vā anāsaktiḥ duścaritāpravṛttisanniśrayadānakarmakaḥ| adveṣaḥ katamaḥ| sattveṣu duḥkhe duḥkha sthānīyeṣu ca dharme ṣvanāghātaḥ| duścaritāpravṛttisanniśrayadānakarmakaḥ| amohaḥ katamaḥ| vipākato vā āgamato vā'dhigamato vā jñānaṁ pratisaṁkhyā| duścaritāpravṛttisanniśrayadānakarmakaḥ| vīryaṁ katamat| kuśale cetaso'bhyutsāhaḥ sannāhe vā prayoge vā alīnatve vā avyāvṛttau vā asantuṣṭau vā| kuśalapakṣaparipūraṇapariniṣpādanakarmakam|| aśrabdhiḥ katamā| kāyacittadauṣṭhulyānāṁ pratipraśrabdheḥ kāya cittakarmaṇyatā| sarvāvaraṇaniṣkarṣaṇakarmikā|| amramādaḥ katamaḥ| savīryakānalobhādveṣāmohanniśritya yā kuśalānāṁ dharmāṇāmbhāvanā sāsravebhyaśca dharmebhyaścittārakṣā| sa ca laukikalokottarasampatti paripūraṇapariniṣpādanakarmakaḥ|| upekṣā katamā| savīryakānalobhādveṣāmohānniśritya yā saṁkliṣṭavihāravairodhikī cittasamatā cittapraśaṭhatā cittasyānābhogāvasthitatā| saṁkleśānavakāśasanniśrayadānakarmikā|| avihinsā katamā adveṣāṁ śikā karūṇatā| aviheṭhanakarmikā|| rāyaḥ katamaḥ traidhātuko'nunayaḥ| duḥkhasaṁjananakarmakaḥ|| pratighaḥ katamaḥ| sattveṣu duḥkhe duḥkhasthānīyeṣu ca dharmeṣvāghātaḥ| asparśavihāraduścaritasanniśrayadānakarmakaḥ|| mānaḥ katamaḥ| satkāyadṛṣṭisanniśrayeṇa cittasyonnatiḥ| agauravaduḥkhotpatti sanniśrayadānakarmakaḥ|| avidyā katamā| traidhātukamajñānam| dharmeṣu mithyāniścayavicikitsātsaṁkleśotpattisanniśrayadānakarmikā|| bicikitsā katamā| satyeṣu vimatiḥ| kuśalapakṣāpravṛtti sanniśrayadānakarmikā|| satkāyadṛṣṭiḥ katamā| pañcopādānaskandhānātmataḥ ātmīyato vā samanupaśyato yā kṣāntī rūcirmatiḥ prekṣā dṛṣṭiḥ| sarvadṛṣṭigatasanniśrayadānakarmikā|| antagrāhadṛṣṭiḥ katamā| pañcopādānaskandhān śāśva(ta)to vā ucchedato vā samanupaśyataḥ yā kṣāntī rucirmatiḥ prekṣā dṛṣṭiḥ| madhyamā pratipanniryāṇaparipanthakarmikā|| dṛṣṭiparāmarśaḥ katamaḥ| dṛṣṭiṁ dṛṣṭayāśrayāṁśca pañcopādānaskandhānagrataḥ śreṣṭhato viśiṣṭataḥ paramataśca samanupaśyato yā kṣānti rucirmatiḥ prekṣā dṛṣṭi| asadṛṣṭyaminiveśasanniśrayadānakarmakaḥ|| śīlavataparāmarthaḥ katamaḥ| śīlaṁ vrataṁ śīlavratā (śrayāṁ)śca pañcopādānaskandhān śuddhito muktito nairyāṇikataśca samanupaśyato yā kṣāntī rūcirmatiḥ prekṣā dṛṣṭiḥ| śramavaiphalyasanniśrayadānakarmakaḥ|| mithyādṛṣṭiḥ katamā| hetuṁ vā'pavadataḥ phalaṁ vā kriyāṁ vā sadvā vastu nāśayataḥ mithyā ca vikalpayato yā kṣānti rucirmatiḥ prekṣā dṛṣṭiḥ| kuśalamūlasamucchedakarmikā| akuśalamūladṛḍhatāsanniśrayadānakarmikā| akuśale pravṛttikarmikā kuśalecāpravṛttikarmikā vā||
yā etāḥ pañca dṛṣṭayaḥ āsāṁ kati samāropadṛṣṭayaḥ katyapavāddṛṣṭayaḥ| catasraḥ samāropadṛṣṭayaḥ jñeye svabhāvaviśeṣasamāropatāmupādāya dṛṣṭau cāgraśuddhisamāropatāmupādāya| ekā yadbhūyasā apavādadṛṣṭiḥ| yāśca purvāntakalpikā dṛṣṭayaḥ yāścaparāntakalpikā dṛṣṭayaḥ tāḥ katibhyo dṛṣṭibhyo veditavyāḥ| dvābhyāṁ sarvābhyo vā| yā avyākṛtacastuṣu dṛṣṭayastāḥ katibhyo dṛṣṭibhyo veditavyāḥ| dvābhyāṁ sarvābhyo vā| kaṁ doṣaṁ paśyatā bhagavatā skandhadhātvāyatanegu pañcamiḥ kāraṇairātmā pratikṣiptaḥ satkāyadṛṣṭiparigṛhītān pañca doṣān paśyatā vilakṣaṇatādoṣaṁ anityatādoṣaṁ asvāsthya doṣaṁ nirdehatādoṣaṁ ayatnato mokṣadoṣaṁ ca|| yā pañcasūpādānaskadheṣu viṁśatikoṭikā satkāyadṛṣṭiḥ rūpa [mā] tmeti samanupaśyati rūpavantamātmānamātmīyaṁ (rūpaṁ) rūpe ātmānaṁ vedanāṁ saṁjñāṁ saṁskārān vijñānamātmeti samanupaśyati vijñānavantamātmānamātmīyaṁ vijñānaṁ vijñāne ātmānaṁ tatra katyātmadṛṣṭayaḥ katyātmīyadṛṣṭayaḥ pañcātmadṛṣṭayaḥ pañcadaśātmīyadṛṣṭayaḥ|| kena kāraṇena pañca [daśā]tmī yadṛṣṭayaḥ| sambandhātmīyatāmupādāya vaśavarttanātmīyatāmupādāya avinirbhogavṛttyātmīyatāṁ copādāya| satkāyadṛṣṭirnirūpitavastukā vaktavyā anirupitavastukā vaktavyā| anirūpitavastu(kā) vaktavyā rajjvāṁ sarpabuddhivat|
krodhaḥ katamaḥ| pratyupasthite apakāranimitte prati[ghāṁ] śikaścetasa āghātaḥ| śastrādānaṁ daṇḍādānādisaṁrambhasanniśrayadānakarmakaḥ| upanohaḥ katamaḥ tata ūrdhvaṁ pratighāṁśika eva vairāśayasyānutsargaḥ| akṣāntisanniśrayadānakarmakaḥ| makṣaḥ katamaḥ| samyak coditasya mohāṁśikā avadyapracchādanā| kaukṛtyāsparśa vihārasanniśrayadānakarmakaḥ| madāśaḥ katamaḥ| pratighāṁśikaḥ krodhopanāhapūrvaṅgamaścetasa āghātaḥ| uccapragāḍhapāruṣyavacanasanniśrayadāna karmakaḥ apuṇyaprasavakarmakaḥ asparśavihārakarmakaśca|| īrṣyā katamā| lābhasatkārā dhyavasitasya parasaṁpattiviśeṣe dveṣāṁśikaḥ a[marṣa] kṛtaścetaso vyāropaḥ| daurmanasyāsparśavihārakarmakaḥ| mātsaryaṁ katamat| lābhasatkārādhyavasitasya pariṣkāreṣu rāgāṁśiścetasa āgrahaḥ| asaṁlekhasanniśrayadānakarmakam|| māyā katamā| lābhasatkārādhyavasitasya rāgamohāṁśikā abhūtaguṇasaṁdarśanā| mithyājīvasanniśrayadānakarmikā|| śāṭhyaṁ ka[tamat]| lābhasatkārādhyavasitasya rāgamohāṁśikā bhūtadoṣavimālanā| samyagavavādalābhaparipanthakaram|| madaḥ katamaḥ| ārogyaṁ vā āgamya yauvanaṁ vā dīrghāyuṣkalakṣaṇaṁ vopalabhyanyatamānyatamāṁ vā sāsravāṁ saṁpattiṁ rāgāṁśikannandīsaumanasyam| sarvvakleśopakleśasanniśrayadānakarmakaḥ|| vihinsā katamā| prati[ghāṁśi]kā nirvṛṇatā niṣkaraṇatā nirdayatā| viheṭhanakarmikā|| āhrīkyaṁ katamat| rāgadveṣamohāṁśikā svayamavadyenālajjanā| sarvvakleśopakleśasāhāyyakarmakam|| anapatrāpyaṁ katamat| rāgadveṣamohāṁśikā parato'vadyenalajjanā| sarvvakleśopakleśasāhāyyakarmakam||
styānaṁ katamat| mohāṁśikā cittākarmaṇyatā| sarvakleśopakleśasāhāyyakarmakam|| auddhatya katamat| śubhanimittamanusarato rāgāṁśikaścetaso'vyupaśamaḥ| śamathaparipanthakarmakam|| āśradudhvaṁ katamat| mohāṁśikaḥ kuśaleṣu dharmeṣu cetaso'nabhisaṁpratyayo'prasādo'nabhilāṣaḥ| kausīdyasanniśrayadānakarmakam|| kausīdyaṁ katamat| nidrāpārśvaśayana sukhallikāmāgamya mohāṁśikaścetaso'nabhyutsāhaḥ| kuśalapakṣaprayogaparipanthakarmakam|| pramodaḥ katamaḥ| sakausīdyān rāgadveṣamohānniśritya kuśalānāṁ dharmāṇāmabhāvanā sāsravebhyaśca dharmebhyaścetaso'nārakṣā| akuśalavṛddhikuśalaparihāṇisanniśrayadānakarmakaḥ|| muṣitasmṛtitā katamā| kleśa saṁprayuktā smṛtiḥ| vikṣepasanniśrayadānakarmikā|| asaṁprajanyaṁ katamat| kleśasaṁprayuktā prajñā yayā asaṁviditā kāyavākcittacaryā pravartate| āpattisanniśrayadānakarmakam|| vikṣepaḥ katamaḥ| rāgadveṣamohāṁśikaścetaso visāraḥ| sa punaḥ svabhāvavikṣepaḥ bahirdhāvikṣepaḥ adhyātmavikṣepaḥ nimi(tta) vikṣepaḥ dauṣṭhulyavikṣepaḥ manasikāravikṣepaśca| svabhāvavikṣipaḥ katamaḥ| pañca vijñāna kāyāḥ|| bahirdhā vikṣepa katamaḥ| kuśalaprayuktasya paṁcasu kāmaguṇeṣu cetaso visāraḥ|| adhyātmavikṣepaḥ katamaḥ| kuśalaprayuktasya layauddhatyāsvādanā| nimittavikṣepa katamaḥ| parasaṁbhāvanāṁ puraskṛtya kuśalaprayogaḥ|| hauṣṭhulyavikṣepaḥ katamaḥ| ahaṁkāramamakārāsmimānapakṣyaṁ dauṣṭhulyamāganya kuśalaprayuktasyotpannotpanneṣu vediteṣvahamiti vā mameti vā asmīti vā udgraho vyavakiraṇā nimittīkāraḥ|| manasikāravikṣepaḥ katamaḥ| samapattyantaraṁ vā yānāntaraṁ vā samāpadyamānasya saṁśrayato vā yo visāraḥ| vairāgyapari panthakarmakaḥ middhaṁ katamat| middhanimittamāgamya mohāṁśikaścetaso'bhisaṁkṣepaḥ kuśalaḥ akuśalaḥ avyākṛtaḥ kāle vā akāle vā yukto vā ayukto vā| kṛtyāvipattisanniśrayadānakarmakam|| kaukṛtyaṁ katamat| yadabhipretānabhipretaṁ kāraṇākāraṇāmāgamya mohāṁśikaścetaso vipratisāraḥ| kuśalamakuśalamavyākṛtaṁ kāle akāle yuktamayuktañca|| cittasthitiparipanthakarmakaḥ|| vitarkaḥ katamaḥ| cetanāṁ vā niśritya prajñāṁ vā paryeṣako manojalpaḥ| sā ca cittasyaudārikatā|| vicāraḥ katamaḥ| cetanāṁ vā niśritya prajñāṁ vā pratyavekṣako manojalpaḥ| sa ca cittasya sūkṣmatā| sparśāsparśavihārasaṁniśrayadānakarmakau| api khalu kuśalānāṁ dharmāṇāṁ svavipakṣaprahāṇaṁ karma| kleśopakleśānāṁ svapratipakṣaparipanthanaṁ karma||0||
citta viprayuktāḥ saṁskārāḥ katame| prāptirasaṁjñisamāpattinirodhasamāpattirāsaṁjñikaṁ jīvitendriyaṁ nikāyasabhāgatā jātirjarā sthitiranityatā nāmakāyāḥ padakāyāḥ vyañjanakāyāḥ pṛthagjanatvaṁ pravṛttiḥ pratiniyamo yogaḥ javo'nukramaḥ kālo deśaḥ saṁkhyā sāmagrī ca|| prāptiḥ katamā| kuśalakuśalāṁnāṁ dharmāṇāmācayāpacaye prāptiḥ pratilagbhaḥ samanvāgama iti prajñaptiḥ|| asaṁjñisamāpattiḥ katamā| śubhakṛtsnavītarāgasyoparyavītarāgasya niḥsaraṇasaṁjñāpūrvakeṇa manasikāreṇāsthāvarāṇāṁ cittacaitasikānāṁ dharmāṇāṁ nirodhe asaṁjñisamāpattiriti prajñaptiḥ|| nirodhasamāpattiḥ katamā| ākiṁcanyāyatanavītarāgasya bhavāgrāduccalitasya śāntavihārasaṁjñāpūrvakeṇa manasikāreṇāsthāvarāṇāṁ cittacaitasikānāṁ dharmāṇāṁ nirodhe nirodhasamāpattiriti prajñaptiḥ|| āsaṁjñikaṁ katamat| asaṁjñisattveṣudeveṣūpapannasyāsthāvarāṇāṁ cittacaitasikānāṁ dharmāṇāṁ nirodhe āsaṁjñikapriti prajñaptiḥ|| jīvitendriyaṁ katamat| nikāyasabhāge pūrvakarmāviddhe sthitikālaniyame āyuriti prajñaptiḥ|| nikāyasabhāgaḥ katamaḥ| teṣāṁ teṣāṁ sattvānāṁ tasmiṁ stasmin sattvanikāye ātmabhāvasadṛśatāyāṁ nikāyasabhāga iti prajñaptiḥ|| jātiḥ katamā| nikāyasabhāge saṁskārāṇāmabhūtvābhāve jātiriti prajñaptiḥ|| jarā katamā| nikāyasabhāme saṁskārāṇāṁ prabandhānyathātve jareti prajñaptiḥ|| sthitiḥ katamā| nikāyasabhāge prabandhāvipraṇāśe sthitiriti prajñaptiḥ|| anityatā katamā| nikāyasabhāge saṁskārāṇāṁ prabandhavināśe anityateti prajñaptiḥ|| nāmakāyāḥ katame| dharmāṇāṁ svabhāvādhivacane nāmakāyā iti prajñaptiḥ|| padakāyāḥ katame| dharmāṇāṁ viśeṣādhivacane padakāyā iti prajñaptiḥ|| vyañjanakāyāḥ katameḥ tadubhayāśrayeṣvakṣareṣu vyañjanakāyā iti prajñaptiḥ| tadubhayābhivyañjanatāmupādāya| varṇo'pi saḥ| arthasaṁvarṇanatāmupādāya| akṣare punaḥ paryāyākṣaraṇatāmupādāya|| pṛthagjanatvaṁ katamat| āryadharmāṇāmapratilābhe pṛthagjanatvamiti prajñaptiḥ|| pravṛttiḥ katamā| hetuphala prabandhānupacchede pravṛttiriti prajñaptiḥ| pratiniyamaḥ katamaḥ| hetuphalanānātve pratiniyama iti prajñaptiḥ|| yogaḥ katamaḥ| hetuphalānurūpye yoga iti prajñaptiḥ|| javaḥ katamaḥ| hetuphalāśupravṛttau java iti prajñaptiḥ|| anukramaḥ katamaḥ| hetuphalaikatye pravṛttau anukrama iti prajñaptiḥ|| kālaḥ katamaḥ| hetuphalaprabandhapravṛttau kāla iti prajñaptiḥ|| deśaḥ katamaḥ| pūrvadakṣiṇapaścimottarā dharordhvāsu sarvato daśasu dikṣu hetuphala eva deśa iti prajñaptiḥ|| saṁkhyā katamā| saṁskārāṇāṁ pratyekaśo bhede saṁkhyeti prajñaptiḥ|| sāmagrī katamā| hetuphalapratyayasamavadhāne sāmagrīti prajñaptiḥ||0||
vijñānaskandhavyavasthānaṁ katamat| yaccittaṁ manovijñānamapi| tatra cittaṁ katamat| skandhadhātvāyatanavāsanāparibhāvitaṁ sarvavījakamālayavijñānaṁ vipākavijñānamādānavijñānamapi tat| tadvāsanācitatāmupādāya|| manaḥ katamat| yannityakālammanyanātmākamālayavijñānaṁ caturbhiḥ kleśaiḥ saṁprayuktamātmadṛṣṭyātmasnehenāsmimānenāvidyayā ca| tacca sarvatragaṁ kuśale'pyakuśale'pyavyākṛte'pi sthāpayitvā mārgasabhmukhībhāvaṁ nirodhasamāpattimaśaikṣa bhūmiṁ ca yacca ṣaṇṇāṁ vijñānānāṁ samanantaraniruddhaṁ vijñānam|| vijñānaṁ katamat| ṣaḍ vijñānakāyāḥ| cakṣurvijñānaṁ śrotraghrāṇajivhākāyamanovijñānam| cakṣurvijñānaṁ katamat| cakṣurāśrayā rūpālambanā prati vijñaptiḥ|| śrotravijñānaṁ katamat| śrotrāśrayā śabdālambanā prativijñaptiḥ|| ghrāṇavijñānaṁ katamat| ghrāṇāśrayā gandhālambanā pratibijñaptiḥ| jilhāvijñānaṁ katamat| jivhāśrayā rasālambanā prativijñaptiḥ|| kāyavijñānaṁ katamat| kāyāśrayā spraṣṭavyālambanā prativijñaptiḥ|| manovijñānaṁ katamat| manaāśrayā dharmālambanā prativijñaptiḥ||
dhātuvyavasthānaṁ katamat| rūpaskandhā eva daśa dhātavaḥ| cakṣurdhātuḥ rūpadhātuḥ śrotradhātuḥ śabdadhātuḥ ghrāṇadhātuḥ gandhadhātuḥ jivhādhātuḥ rasadhātuḥ kāyadhātuḥ spraṣṭavyadhātuḥ mano dhātvekadeśaśca|| vedanāskandhaḥ saṁjñāskandhaḥ saṁskāraskandhaśca dharmadhātvekadeśaḥ| vijñānaskandha eca sapta vijñānaghātavaḥ| cakṣurādayaḥ ṣaḍ vijñānadhātavo manodhātuśca|| dharmadhātau skandhairasaṁgṛhītaṁ katamat| dharmadhātāvasaṁskṛtā dharmāḥ| te'saṁskṛtādharmāḥ punaraṣṭadhā| kuśaladharmatathatā akuśaladharmatathatā avyākṛtadharmatathatā ākāśam apratisaṁkhyā nirodhaḥ pratisaṁkhyānirodhaḥ āniṁjyaṁ saṁjñāvedayitanirodhaśca|| kuśaladharmatathatā katamā| nairātmyam| sā punarucyate śūnyatā animittaṁ bhūtakoṭiḥ paramārtho dharmādhātuśca|| kimupādāya tathatā tathatocyate| ananyayābhāvatāmupādāya| kimupādāya tathatā nairātmyamucyate| dvividhātmaviprayuktatāmupādāya| kimupādāya tathatā śūnyatocyate| sarvasaṁkleśāpracāratāmupādāya| kimupādāya tathatā animittamucyate| sarvanimittopaśamatāmupādāya| kimupādāya tathatā bhūtakāṭirucyate| aviparyāsālambanatāmupādāya| kimupādāya tathatā paramārtha ucyate| paramārthajñānagocarasthānatāmupādāya| kimupādāya tathatā dharmadhāturucyate| sarveṣāṁ śrāvakāṇāṁ pratyekabuddhānāṁ ca buddha dharmanimittāśrayatāmupādāya|| yathā kuśalaladharmatathatā tathā akuśaladharmatathatā avyākṛta dharmatathatā ca jñeyā|| ākāśaṁ katamat| rūpābhāvaḥ sarvakṛtyāvakāśatāmupādāya|| apratisaṁkhyānirodhaḥ katamaḥ| yo nirodho na visaṁyogaḥ|| pratisaṁkhyānirodhaḥ katamaḥ| yo nirodho visaṁyogaḥ|| ānijyaṁ katamat| śubhakṛtsnavītarāgasyoparyavītarāgasya sukhanirodhaḥ|| saṁjñāvedayitanirodhaḥ katamaḥ| ākiṁcanyāyatanavītarāgasya bhāvāgrāduccalitasya śāntavihārasaṁjñāmanasikārapūrvakeṇa asthāvarāṇāṁ cittacaitasikānāṁ dharmāṇāṁ tadekatyānāṁ ca sthāvarāṇāṁ nirodhaḥ|| paṁcarūpāṇi vedanāsaṁjñāsaṁskāraskandhāḥ te'ṣṭau asaṁskṛtā dharmāścaivaṁ te ṣoḍaśa dharmadhātava ucyante|
āyatanavyavasthānaṁ katamat| daśa rūpadhātava eva daśa rūpāyatanāni| sapta vijñānadhātava eva manaāyatunam| dharmadhāturdharmāyatanam|| anene nayena skandhadhātvāyatanāni triṣu dharmeṣu saṁgṛhītāni bhavanti| rūpaskandho dharmadhāturmanaāyatanaṁ ca||
yaduktaṁ cakṣuśca cakṣurdhātuśceti| kiṁ syāccakṣuśca cakṣurdhātuśca| āhosvit syāccakṣurdhātuśca cakṣuśca| syāccakṣurna cakṣurdhātuḥ| yathā arhataścaramaṁ cakṣuḥ| syāccakṣardhātu rna cakṣuḥ| yathā aṇḍe vā kalale vā arvude vā peśyāṁ vā mātuḥkukṣau vā'labdhaṁ cakṣurlabdhaṁ vā naṣṭam| ārūpyeṣūpapannasya pṛthagjanasya vā yaścakṣurhetuḥ| syāccakṣuścakṣurdhātuśca| śiṣṭāsvavasthāṣu| na syāccakṣurna cakṣurdhātuśca| nirupādhiśeṣanirvāṇadhātusamāpannasya ārūpyeṣūpapannasyāryasya vā|| yathā cakṣuśya cakṣurdhātuśca tathā śrotraghrāṇajivhākāya dhātavo yathāyogyaṁ veditavyāḥ|| kiṁ syānmano'pi manodhāturapi ahosvit syānmanodhāturapi mano'pi| syānmano na manodhātuḥ| yathā arhataścaramaṁ manaḥ| syānmanodhāturna manaḥ| yathā nirodhasamāpannasya yo manohetuḥ| syānmano'pi manodhāturapi| śiṣṭāsvavasthāsu| na syānmano'pi manodhāturapi| yathā nirūpādhiśeṣanirvāṇadhātusamāpannasya|
tadbhūmāvutpannaḥ kiṁ tadbhūmikena cakṣuṣā tadbhūmikāni rūpāṇi paśyati| tadbhūmikena cakṣuṣā tadbhūmikāni rūpāṇi paśyati, anyabhūmikenāpi| kāmadhātāvapapannaḥ māvacareṇa cakṣuṣā kāmāvacarāṇi rūpāṇi paśyati| rūpāvacareṇordhvabhūmikeana cakṣuṣā adharabhūmikānyapi rūpāṇi paśyati| yathā cakṣuṣā rūpāṇi pratigṛṇhāti tatha śrotreṇa śabdaṁ pratigṛṇhāti| yathā kāmadhātāvutpannastathā rūpadhātāvutpannaḥ kāmāvacareṇa ghrāṇena jivhayā kāyena cā kāmāvacarān gandhān jighrati rasānāsvādane sparśān budhyati ca|| rūpadhātāvutpanno rūpāvacareṇa kāyena svabhūmikān sparśān budhyati| tasmin dhātau svabhāvato na gandharasau| vijñaptyāhārarāgavirahāt| anena nayena na ghrāṇajivhayo rvijñānam| kāmadhātāvutpannaḥ kāmāvacareṇa manasā traidhātukānanāsravāṁśca dharmāna vijānāti|| yadhā kāmadhātāvutpannastathā rūpadhātāvutpannaḥ|| ārūpyadhātāvutpanna ārūpyāvacareṇa manasā ārūpyāvacarān svabhūmikānanāsravāṁśca dharmān vijānāti| anāsraveṇa manasā traidhātukānanāsravāṁśca dharmān vijānāti||
kimupādāya skandhānāṁ tathā'nukramaḥ| vijñānādhiṣṭhānatāmupādāya|| catvāri vijñānādhiṣṭhānāni vijñānāni ca pūrvāparāśritāni| yathā rūpaṁ tathā bhavaḥ| yathā vedayate tathā saṁjānīte| yathā saṁjānīte tathā cetayate| yathā cetayate tathā vijñānaṁ tatra tatropagaṁ bhavati| saṁkleśavyavadānataḥ| yatra saṁkliśyate vyavadāyate ca| vedanānimittagrahaṇābhisaṁskāreṇa saṁkleśavyavadānābhyāṁ ca saṁkliśyate vyavadāyate ca| anena nayena skandhānāmukramo nirdiśyate|
kathaṁ dhātūnāṁ tathā'nukramaḥ| laukika vastu vikalpapravṛttitā mupādāya|| katamā laukikī vastuvikalpapravṛttiḥ| loke prathamaṁ paśyati| dṛṣṭvā vyatisārayati| vyatisārya snāpitaṁ gandhaṁ mālyaṁ ca paricarati| tato nānāvidhaṁ praṇītaṁ bhojanaṁ paricarati| tato'nekaśayyāsanadāsīparikān paricarati| aparato manodhātorapi teṣu teṣu vikalpaḥ|| evaṁ ca adhyātmadhātoranukrameṇa bahirdhādhātorvyavasthānam| tadanukrameṇa vijñānadhātorvyavasthānam|| yathā dhātūnāmanukrama āyatanānāmapi tadvat||
skandhārthaḥ katamaḥ| yat kiṁcidrūpam| atītamanāgataṁ pratyutpannamadhyātmaṁ vā bahirdhā vā audārikaṁ vā sūkṣmaṁ vā hīnaṁ vā praṇītaṁ vā yadvā dūre yadvāntike tatsarvamabhisaṁkṣipyocyate rūpaskandhaḥ rāśyarthamupādaya| yathā vittarāśiḥ| evaṁ yāvat vijñānaskandham|| āpica duḥkhavaipulya lakṣaṇatāmupādāya skandha ucyate| yathāmahāvṛkṣaskandhaḥ| yaduktaṁ sūtre| yathā aikāntikamahāduḥkhasamudayataḥ|| api ca saṁkleśato bhāravahanatāmupādāya skandha ucyate| yathā skandhena bhāramudvahati|
dhātvarthaḥ katamaḥ| sarvadharmavījārthaḥ| svalakṣaṇadhāraṇārthaḥ| kāryakāraṇa bhāvadhāraṇārthaḥ| sarvaprakāradharmasaṁgra hadhāraṇārthañca|
āyatanārthaḥ katamaḥ| vijñānāyadvārārtha āyatanārthaḥ| yathā buddhena bhāṣitam rūpaṁ budbudopamaṁ vedanā phenopamā saṁjñā marīcikopamā saṁskārāḥ parṇo pamā vijñānaṁ māyopamamiti| kimarthaṁ rūpaṁ budbudopamaṁ yāvad vijñānaṁ māyopamamiti| anātmato'śucito hīnarasato'dṛḍhato'sārataśca| (athamūlavastuni tridharmaparicchede prathame dvitīyo bhāgaḥ|)
punaḥ skandhadhātvāyatanānāṁ vikalpāḥ katame| tathācodānam|
dravyamanto jñeyarūpāṇyāsravotpannakādi ca
atītāḥ pratyayāścaiva kathaṁ kati kimarthibhiḥ||
skandhadhātvāyataneṣu kathaṁ dravyamat kati dvayamanti kimarthaṁ dravyamatparīkṣā| abhilāpanirapekṣastadanyanirapekṣaścendriyagocaro dravyamat| sarvaṁ dravyamat| ātmadravyā bhiniveśatyājanārtham|| kathaṁ prajñaptimat| kati prajñaptimanti kimarthaṁ prajñaptimatparīkṣā| abhilāpasāpekṣastadunyasāpekṣaścendriyagocaraḥ prajñaptimat| sarvaṁ prajñaptimat| prajñaptimadātmā bhiniveśatyājanārtham| kathaṁ saṁvṛtimat| kati saṁvṛtimanti| kimarthaṁ saṁvṛtimatparīkṣā| saṁkleśālambanaṁ saṁvṛtimat| sarvaṁ saṁvṛtimat| saṁkleśanimittātmābhiniveśatyajanārtham|| kathaṁ paramārthasat| kati paramārthasanti| kimarthaṁ paramārthasatparīkṣā| vyavadānālambanaṁ paramārthasat| sarvaṁ paramārthasat| vyavadānanimittātmābhiniveśatyājanārtham||
kathaṁ jñeyaṁ kati jñeyāni kimarthaṁ jñeyaparīkṣā| jñeyāni paṁca| rūpaṁ cittaṁ caitasikā dharmāścittaviprayuktāḥ saṁskārā asaṁskṛtaṁ ca| yatra saṁkleśo vyavadānaṁ vayat saṁkliśyate vyavadāyate vā yaśca saṁkleśayati vyavadāyayati vā yā ca tatrāvasthā yā ca vyavadānatā tadāśrayeṇa sarvaṁ jñeyam|| tatra rūpaṁ rūpaskandho daśarūpadhātavo daśa rūpāyatanāni dharmadhātvāyatanasaṁgṛhītāni ca rūpāṇi|| cittaṁ vijñānaskandhaḥ saptavijñānadhātavo manaāyatanaṁ ca|| caitasikā dharmā vedanāskandhaḥ saṁjñāskandhaḥ saṁskāraskandho dharmadhātvāyatanaikadeśaśca| cittaviprayuktāḥ saṁskārāḥ citta viprayuktaḥ saṁskāraskandho dharmadhātvāyatanaikadeśaśca|| asaṁskṛtaṁ dharmadhātvāyatanaikadeśaḥ|| api khalu jñeyā dharmāḥ adhimuktijñānagocarato'pi yuktijñānagocarato'pi avisārajñānagocarato'pi pratyātmajñānagocarato'pi parātmajñānagocarato'pi adharajñānagocarato'pi ūrdhvajñānagocarato'pi vidūṣaṇajñānagocarato'pi (a)samutthānajñānagocarato'pi anutpādajñānagocarato'pi jñānajñānagocarato'pi niṣṭhājñānagocarato'pi mahārthajñānagocarato'pi| jānakapaśyakātmābhiniveśatmājanārtham|| kathaṁ vijñeyaṁ kati vijñeyāni kimarthaṁ vijñeyaparīkṣā| avikalpanato'pi vikalpanato'pi hetuto'pi pravṛttito'pi nimittato'pi naimittakato'pi vipakṣapratipakṣato'pi sūkṣmaprabhedato'pi vijñeyaṁ draṣṭavyam| sarvāṇi vijñeyāni| draṣṭā dyātmābhiniveśatyājanārtham|| kathamabhijñeyaṁ katyabhijñeyāni kimarthamabhijñeyaparīkṣā| saṁkrāntito'pi anuśravato'pi caritapraveśato'pi āgatito'pi gatito'pi niḥsaraṇato'pi| sarvāṇyabhijñeyāni| sānubhāvātmābhiniveśatyājanartham||
kathaṁ rūpi kati rūpīṇi kimarthaṁ rūpiparīkṣā| rūpi tadātmato'pi bhūtāśrayato'pi nandīsamudayato'pi pradeśato'pi deśavyāptito'pi deśopade(śa)to'pi deśagocarato'pi dvayasamaya gocarato'pi sambandhato'pya nuvandhato'pi prarūpaṇato'pi vyābādhanato'pi saṁprāpaṇato'pi saṁcayavyavasthānato'pi vahirmukhato'pi antarmukhato'pi āyatato'pi parichinnato'pi tatkālato'pi nidarśanato'pi rūpi draṣṭavyam| sarvāṇi rūpīṇi yathāyogaṁ vā| rūpyā(tmā)bhiniveśatyājanārtham|| kathamarūpi katyarūpīṇi kimarthamarūpiparīkṣā| rūpiviparyayeṇāpyaṁ rūpi| sarvāṇyarūpīṇi yathāyogaṁ vā| arūpyātmābhiniveśatyājanārtham|| kathaṁ sanidarśanaṁ kati sanidarśanāni kimarthaṁ sanidarśanaparīkṣā| cakṣurgocaraḥ sanidarśanam| śiṣṭasya rūpivat prabhedaḥ| sarvāṇi sanidarśanāni yathāyogaṁ vā| cākṣuṣātmābhiniveśatyājanā rtham|| kathamanirdarśanaṁ katyanidarśanāni kimarthamanidarśanaparīkṣā| sanidarśanaviparyayeṇānidarśanaṁ draṣṭavyam| sarvāṇyanidarśanāni yathāyogaṁ vā| (a)cākṣuṣā tmābhiniveśatyājanārtham| kathaṁ sapratighaṁ kati sapratighāni kimarthaṁ sapratigha parīkṣā| yat sanidarśanaṁ saprati ghamapi tat| api khalu tribhiḥ kāraṇaiḥ sapratighaṁ draṣṭavyam| jātito'pi upacayato'pi aparikarmakṛtato'pi tatra jātitaḥ yadya (da)nyo'nyamāvṛṇotyavriyate ca| tatropacaya(ta)ḥ paramaṇorūrddham| tatrāparikarmakṛtataḥ yanna samādhivaśavarttirūpam| api khalu prakopapadasthānataḥ-sapratigham| sarvāṇi sapratighāni yathāyogaṁ vā| asarvagatātmābhiniveśatyājanārtham|| kathamapratighaṁ katyapratighāni kimarthamapratighaparīkṣā| sapratighaviparyeṇāpratigham| sarvāṇyapratighāni yathāyogaṁ vā| sarvagatātmābhiniveśatyājanārtham||
kathaṁ sāsravaṁ kati sāsravāṇi kimarthaṁ sāsravaparīkṣā| āsravatadātmato'pi āsravasaṁbandhato'pi āsravānuvandhato'pi āsravānukūlyato'pi āsravānvayato'pi sāsravaṁ draṣṭavyam| pañcopādānaskandhāḥ sāsravāḥ pañcadaśa dhātavo daśāyatanāni trayāṇāṁ dhātūnāṁ dvayoścāyatanayoḥ pradeśaḥ| āsravayuktātmābhiniveśatyājanārtham|| kathamanāsravaṁ katyanāsravāṇi kimarthamanāsravaparīkṣā| sāsravaviparyayeṇānāsravam| pañcānupādanaskandhāḥ trayāṇāṁ dhātūnāṁ dvayoścāyatatanayoḥ pradeśaḥ| āsravaviyuktātmātmābhiniveśatyājanārtham| kathaṁ saraṇaṁ kati saraṇāni kimarthaṁ saraṇaparīkṣā| yadrūpān rāgadveṣamohānāgamya śastrādānadaṇḍādānakalahabhaṇḍanavigrahavivādāḥ saṁbhavanti tadātmato'pi tatsambandhato'pi tadbandhato'pi tadanubandhato'pi tadānukūlyato'pi tadanvayato'pi saraṇaṁ draṣṭavyam| yāvanti sāsravāṇi tāvanti saraṇāni| raṇayuktātmābhiniveśatyājanārtham|| kathamaraṇaṁ katyaraṇāni kimarthamaraṇaparīkṣā| saraṇaviparyayeṇāraṇam| yāvantyanāsravāṇi tāvantyaraṇāni| raṇaviprayuktātmābhiniveśatyājanārtham|| kathaṁ sāmiṣaṁ kati sāmiṣāṇi kimarthaṁ sāmiṣaparīkṣā| yadrūpān rāgadveṣamohānāgamya paunarbhavikamātmabhāvamadhyavasyati tadātmato'pi tatsambandhato'pi tadbandhato'pi tadanubandhato'pi tadānukūlyato'pi tadanvayato'pi sāmiṣaṁ draṣṭavyam| yāvanti saraṇāni tāvanti sāmiṣāṇi| āmiṣayuktātmābhiniveśatyājanārtham|| kathaṁ nirāmiṣaṁ kati nirāmiṣāṇi kimarthaṁ nirāmiṣaparīkṣā| sāmiṣaviparyayeṇa nirāmiṣam| yāvantyaraṇāni tāvanti nirāmiṣāṇi| āmiṣaviyuktātmābhiniveśatyājanārtham|| kathaṁ gredhāśritaṁ kati gredhā śritāni kimarthaṁ gredhāśritaparīkṣā| yadrūpān rāgadveṣamohānāgamya pañcakāmaguṇānadhyavasyati tadātmato'pi tatsambandhato'pi tabdandhato'pi tadanubandhato'pi tadānukulyato'pi tadanvayato'pi gredhāśritaṁ draṣṭavyam| yāvanti sāmiṣāṇi tāvantigredhāśritāni| gredhayuktātmābhiniveśatyājanārtham| kathaṁ naiṣkramyāśritaṁ kati naiṣkramyāśritāni kimarthaṁ naiṣkramyāśritaparīkṣā| gredhāśritaviparyayeṇa naiṣkramyāśritam| yāvantinirāmiṣāṇi tāvantinaiṣkramyāśritāni| gredhaviyuktātmābhiniveśatyājanārtham|| kathaṁ saṁskṛtaṁ kati saṁskṛtāni kimarthaṁ saṁskṛtaparīkṣā yasyotpā do'pi prajñāyate vyayo'pi sthityanyathātvamapi tatsarvaṁ saṁskṛtaṁ draṣṭavyam| sarvāṇi saṁskṛtāni sthāpayitvā dharmadhātvāyatanaikadeśam| anityātmābhiniveśatyājanārtham|| kathamasaṁskṛtaṁ katyasaṁskṛtāni kimarthamasaṁskṛtaparīkṣā| saṁskṛtaviparyayeṇāsaṁskṛtam| dharmadhātvāyatanaikadeśaḥ| nityātmābhiniveśatyājanārtham| anupādāna skandhāḥ saṁskṛtaṁ vaktavyamasaṁskṛtaṁ vaktavyam (?)| na saṁskṛtaṁ nāsaṁskṛtaṁ vaktavyam| tatkasya hetoḥ| karmakleśānabhisaṁskṛtatāmupādāya na saṁskṛtam| kāmakārasaṁmukhī vimukhībhāvatāmupādāya nāsaṁskṛtam|| yaduktaṁ bhagavatā dvayamidaṁ saṁskṛtaṁ cāsaṁskṛtaṁ ceti [?]|| tatkathaṁ yenārthena saṁskṛtaṁ na tenārthenāsaṁskṛtam| yenāsaṁskṛtaṁ na tenārthena saṁskṛtamityatra nayo draṣṭavyaḥ|| kathaṁ laukikaṁ kati laukikāni kimarthaṁ laukikaparīkṣā| traidhātukaparyāpannaṁ laukikaṁ lokottara pṛṣṭhalabdhaṁ ca tatpratibhāsam| skandhānāmekadeśaḥ pañcadaśa dhātavaḥ daśāyatanāni trayāṇāṁ dhātūnāṁ dvayoścāyatanayoḥ pradeśaḥ| ātmani lokābhiniveśatyājanārtham|| kathaṁ lokottaraṁ kati lokottarāṇi kimarthaṁ lokottaraparīkṣā| traidhātukapratipakṣo(') viparyāsaniṣprapañcanirvikalpatayā ca nirvikalpaṁ lokottaram| api khalu paryāyeṇa loko ttarapṛṣṭalabdhaṁ lokottaram| (a)laukikā śritatāmupādāya| skandhānāmekadeśaḥtrayāṇāṁ dhātūnāṁ dvayoścāyatanayoḥ| kevalātmābhiniveśatyājanārtham||
kathamutpannaṁ katyutpannāni kimarthamutpannaparīkṣā| atīta pratyutpannamutpakṣam| sarvepāmekadeśaḥ aśāśvatātmābhiniveśatyājanārtham|| api khalu caturviśatividhamutpannam| ādyutpannaṁ prabandhotpannam upacayotpannam āśrayotpannaṁ vikārotpannaṁ paripākotpannaṁ hānyutpannaṁ viśeṣotpannaṁ prabhāsvarotpannam aprabhāsvarotpannaṁ saṁkrāntyutpannaṁ savījotpannam avījotpannaṁ pratibimbavibhutvanidarśanotpannaṁ paraṁparotpannaṁ kṣaṇabhaṅgotpannaṁ saṁyogaviyogotpannam avasthāntarotpannaṁ cyutopapādotpannaṁ saṁvarttavivarttotpannaṁ pūrvakālotpannaṁ maraṇakālo tpannam antarotpannaṁ pratisandhikālotpannaṁ ca|| kathamanutpannaṁ katyanutpannāni kimarthamanutpannaparīkṣā| anāgatamasaṁskṛtaṁ cānutpannam| sarvepāmekadeśaḥ| śāśvatātmābhiniveśatyājanārtham|| api khalūtpannaviparyayeṇānutpannam|| kathaṁ grāhakaṁ kati grāhakāṇi kimarthaṁ grāhakaparīkṣā| rūpīndriyaṁ cittacaitasikāśca dharmā grāhakaṁ draṣṭavyam| trayaḥ skandhā rūpasaṁskāraskandhaikadeśaḥ dvādaśa dhātavaḥ ṣaḍāyatanāni dharmadhātvāyatanaikadeśaśca| bhoktātmā bhiniveśalājanārtham|| api khalu aprāptagrāhakaṁ prāptagrāhakaṁ svalakṣaṇavarttamānapratyeka grāhakaṁ svasāmānyalakṣaṇasarvakālaṁ sarvaviṣayagrāhakaṁ ca grāhakaṁ draṣṭavyam| sāmagrīvijñāna samutpattitāmupādāya| prajñaptikaśca grāhakavādo draṣṭavyaḥ|| kathaṁ grāhyaṁ kati grāhyāni kimarthaṁ grāhyaparīkṣā| yattāvad grāhakaṁ grāhyamapi tat| syādgrāhyaṁ na (grāhakaṁ) grāhakagocara evārthaḥ| sarvāṇi (grāhyāṇi) viṣayātmābhiniveśatyājanārtham|| kathaṁ vahirmukhaṁ kati bahirmukhāni kimarthaṁ bahirmukha parīkṣā| kāmapratisaṁyuktaṁ bahirmukhaṁ sthāpayitvā buddhaśāsane śrutamayacintāmayatadanudharmaparigṛhītāṁ ścittacaitasikān dharmān| ca tvāro dhātavaḥ dve cāyatane tadanyeṣāṁ caikadeśaḥ| avītarāgātmābhiniveśatyājanartham| kathamantarmukhaṁ katyantarmukhāni kimarthamantamukhaparīkṣā| bahirmukhaviparyayeṇāntarmukham| catuto dhātūn sthāpayitvā dve cāyatane tadanyeṣāmekadeśaḥ| vītarāgātmābhiniveśatyājanārtham|| kathaṁ kliṣṭaṁ kati kliṣṭāni kimarthaṁ kliṣṭaparīkṣā| akuśalaṁ nivṛtāvyākṛtaṁ ca kliṣṭam| nivṛtāvyākṛtaṁ punaḥ sarvatragamanaḥ saṁprayuktaḥ kleśo rūpārūpya pratisaṁyu(kta) śca| skandhānāṁ daśānāṁ dhātunāṁ caturṇṇāmāyatanānāmekadeśaḥ| kleśayuktātmābhiniveśatyājanārtham|| kathamakliṣṭaṁ katyakliṣṭāni kimarthamakliṣṭa(pa)rīkṣā| kuśalamanivṛtāvyākṛtaṁ vā'kliṣṭam| aṣṭau dhātavaḥ aṣṭāyatanāni skandhānāṁ śeṣāṇāṁ ca dhātvāyatanānāmekadeśaḥ| kleśaviyuktātmābhiniveśatyājanārtham||
kathamatītaṁ katyatītāni kimarthamatītaparikṣā| utpannaniruddha lakṣaṇato'pi hetuphalopayo gato'pi saṁkleśavyavadānakāritra samatikrāntito'pi hetuparigrahavināśato'pi phalasvalakṣaṇabhāvābhāvatā'pi smarasaṁkalpanimittatohapi apekṣāsaṁkleśanimittato'pi upekṣāvyavadānanimittato'pi atitaṁ draṣṭavyam sarveṣāmekedaśaḥ| pravarttakātmābhiniveśatyājanārtham|| kathamanāgataṁ katyanāgatāni kimarthamanāgataparīkṣā| hetau satya nutpannato'pi alabdhasva lakṣaṇato'pi hetuphalānupayogato'pi saṁkleśavyavadānabhāvā pratyupasthānato'pi hetusvabhā vābhāvato'pi abhinandanāsaṁkleśa nimittato'pi abhinandanāvyavadānanimittato'pyanāgataṁ draṣṭavyam| sarveṣāmekadeśaḥ| pravarttakātmābhiniveśatyājanārtham||
kathaṁ pratyutpannaṁ kati pratyutpannāni kimarthaṁ pratyutpannaparīkṣā| utpannāniruddha lakṣaṇato'pi hetuphalopayogānupayogato'pi saṁkleśa vyavadānapratyupasthānato'pi atītānāgata bhāva nimittato'pi kāritrapratyupasthānato'pi pratyutpannaṁ draṣṭavyam| sarveṣāmekadeśaḥ| pravarttakātmābhiniveśatyājanārthameva|| atītānāgatapratyutpannaṁ punaḥ kathāvastu na nirvāṇam| pratyātmavedanīyatayā nirabhilapyatāmupādāya bhutabhavyavarttamānaparihā rādhiṣṭhānatāṁ copādaya|| kathaṁ kuśalaṁ kati kuśalāni kimarthaṁ kuśalaparīkṣā| svabhāvato'pi sambandhato'pi anubandhato'pi utthānato'pi paramārthato'pi upapattilābhato'pi prayogato'pi puraskārato'pi anugrahato'pi parigrahato'pi pratipakṣato'pyupaśamato'pi niṣyandato'pi kuśalaṁ draṣṭavyam| skandhānāṁ daśānāṁ dhātunāṁ caturṇāṁ cāyatānānāṁ pradeśaḥ| dharmayuktātmābhiniveśatyājanārtham|| svabhāvataḥ kuśalaṁ katamat śraddhādaya ekādaśa caitasikā dharmāḥ|| sambandhataḥ kuśalaṁ katamat| tatsaṁprayuktā dharmāḥ|| anubandhataḥ kuśalaṁ katamat| teṣāmeva yā vāsanā|| utthanataḥ kuśalaṁ katamat| tatsamutthāpitaṁ kāyakarmma vākkarmma|| paramārthataḥ kuśalaṁ katamat| tathatā|| upapattilābhataḥ kuśalaṁ katamat| eṣāmeva kuśalānāṁ dharmāṇāṁ pūrvābhyāsamāgamyaṁ tadrūpā vipākābhinirvṛtiḥ| yathā teṣveva prakṛtyā apratisaṁkhyāya rūciḥ saṁtiṣṭhate|| prayogataḥ kuśalaṁ katamat| satpuruṣasaṁsevāmāgamya saddharmaśravaṇaṁ yoniśo manaskāraṁ dharmānudharmapratipattiṁ kuśalasya bhāvanā|| puskārataḥ kuśalaṁ katamat| yattathāgataṁ vā puraskṛtya caitye vā pustagate vā citragate dharmaṁ vā puraskṛtya dharmādhiṣṭhāni pustake pūjākarma|| anugrahataḥ kuśalaṁ katamat| yaccaturbhi saṁgrahavastubhiḥ sattvānanugṛṇhataḥ|| parigrahataḥ kuśalaṁ katamat| yaddānamayena puṇyakriyāvastunā vā śīlamayena vā svargopapattiparigraho vā āḍhyo kulopapattiparigraho vā vyavadānānukūlyaparigraho vā pratipakṣataḥ kuśalaṁ katamat| yo vidūṣaṇāpratipakṣaḥ ādhārapratipakṣa dūrobhāva pratipakṣaḥ viṣkambhaṇāpratipakṣaḥ visaṁyogapratipakṣaḥ kleśāvaraṇapratipakṣaḥ jñeyāvaraṇapratipakṣaḥ|| upaśamataḥ kuśalaṁ katamat| yattatparyādāya rāgaprahāṇaṁ paryādāya dveṣaprahāṇaṁ paryādāya mohaprahāṇaṁ paryādāya sarvakleśaprahāṇaṁ saṁjñāvedayitanirodhaḥ sopadhiśeṣo nirupadhiśeṣo nirvāṇadhāturapratiṣṭhitanirvāṇaṁ ca|| niṣyandataḥ kuśalaṁ katamat| upaśamaprāptasya tadādhipatyena vaiśeṣikā guṇā abhijñādayo laukikalokottarāḥ sādhāraṇāsādhāraṇāḥ|| kathamakuśalaṁ katyakuśalāni kimarthamakuśalaparīkṣā| svabhāvato'pi saṁbandhato'pi anubandhato'pi utthānato'pi paramārthato'pi upapattilābhato'pi prayogato'pi puraskārato'pi upaghātato'pi parigrahato'pi vipakṣato'pi paripanthato'pyakuśalaṁ draṣṭavyam| skandhānāṁ daśānāṁ dhātunāṁ caturṇṇāmāyatanānāṁ pradeśaḥ|| adharmayuktātmābhini veśatyājanārtham|| svabhāvato'kuśalaṁ katamat| manaḥsaṁprayuktaṁ rūpārūpyāvacaraṁ ca kleśaṁ sthāpayitvā tadanyaḥ klaśopakleśo duścaritasamutthāpakaḥ|| sambandhato'kuśalaṁ katamat| taireva kleśopakleśaiḥ saṁprayuktā dharmāḥ|| anubandhato'kuśalaṁ katamat| teṣāmeva vāsanā|| utthānato'kuśalaṁ katamat samutthāpitaṁ kāyavākkarma|| paramārthato'kuśalaṁ katamat| sarvasaṁsāraḥ| upapattilābhato'kuśalaṁ katamat| yathāpi tadakuśalā bhyāsa stūdapo vipāko'bhinivarttate yenākuśala eva rūciḥ santiṣṭhate|| prayogato'kuśalaṁ katamat| yathāpi tadasatpuruṣasaṁsevāmāgamyasaddharmaśravaṇamayoni śomanaskāraṁ kāyena duścaritaṁ carati vācā manasā duścarītaṁ carati|| puraskārato'kuśalaṁ katamat| yathāpi tadanyatamānyatamaṁ devanikāyasanniśrayaṁ puraskṛtya hiṁsāpūrvakaṁ vā kudṛṣṭipūrvakaṁ vā caityaṁ pratiṣṭhāpayati tatra vā pūjākarma prayojayati yatra mahān janakāyo'puṇyena yujyate| upaghātato'kuśalaṁ katamat| yathāpi tatsattveṣu kāyena vācā manasā mithyā pratipadyate|| parigrahato'kuśalaṁ katamat| yathā tatkāyena duścaritaṁ caritvā vācā manasā duścaritaṁ caritvā durgatau vā sugatau vā aniṣṭaṁ phalaṁ gṛṇhātyakṣepakaṁ vā paripūrakaṁ vā|| vipakṣato'kuśalaṁ katamat| ye pratipakṣavipakṣā dharmāḥ|| pari panthato'kuśalaṁ katamat ye kuśalāntarāyikā dharmāḥ|| kathamavyākṛtaṁ katyavyākṛtāni kimarthamavyākṛtaparīkṣā| svābhāvato'pi sambandhato'pi anubandhato'pi utthānato'pi paramārthato'pi upapattilābhato'pi prayogato'pi puraskārato'pi anugrahato'pi upabhogato'pi parigrahato'pi pratipakṣato'pi upaśamato'pi niṣyandato'pi avyākṛtaṁ praṣṭhavyam| aṣṭau dhātavaḥ aṣṭāvāyatanāni śeṣāṇāṁ skandhadhātvāyatanā(nā)mekadeśaḥ| dharmādharmaviyuktātmābhiniveśatyājanārtham|| svabhāvato'vyākṛtaṁ katamat| aṣṭau rūpīṇi dhātvāyatanāni sasaṁprayogaṁ manojīvitendriyaṁ nikāyasabhāgo nāma kāyapadakāyavyañjanakāyāśca|| sambandhato'vyākṛtaṁ katamat| aduṣṭāprasannacittasya taireva nāmapadavyañjanakāyaiḥ parigṛhītāḥ cittacaitasikā dharmāḥ|| anubandhato'vyākṛtaṁ katamat| teṣāmevābhilāpavāsanā| utthānato'vyākṛtaṁ katamat| tatparigṛhītaiścittacaitasikairdharmairya tsamutthāpitaṁ kāyavākkarma|| paramārthato'vyākṛtaṁ katamat| ākāśamapratisaṁkhyānirodhaśca|| upapattilābhato'vyākṛtaṁ katamat| akuśalānāṁ kuśalasāsravāṇāṁ ca dharmāṇāṁ vipākaḥ| prayogato'vyākṛtaṁ katamat akliṣṭākuśalacetasa airyāpathikaṁ śailpasthānikaṁ ca|| puraskārato'vyākṛtaṁ katamat| yathāpi tadanyatamānyatamaṁ devanikāyasanniśrayaṁ puraskṛtya hiṁsākudṛṣṭi vivarjitaṁ caityaṁ vā pratiṣṭhāpayati pūjākarma vā prayojayati yatra mahājanakāyo na puṇyaṁ prasavati nāpuṇyam|| anugrahato'vyākṛtaṁ katamat| yathāpi taddāsabhṛtakakarmakareṣu putradāreṣu vā aduṣṭāprasannacitto dānaṁ dadāti|| upabhogato'vyākṛtaṁ katamat| yathāpi tadapratisaṁkhyākliṣṭacitto bhogānbhuṁkte|| parigrahato'vyākṛtaṁ katamat| yathāpi tacchilpasthānasyābhyastatvādāyatyāṁ tadrūpaṁ mātmabhāvaparigrahaṁ karoti yena laghu ladhveva teṣu śilpasthāneṣu śikṣāniṣṭhāṁ gacchati|| pratipakṣato'vyākṛtaṁ katamat| yathāpi tat pratisaṁkhyāya bhaiṣajyaṁ niṣevate|| upaśamato'vyākṛtaṁ katamat| rūpārūpyavacaraḥ kleśaḥ śamathopagūḍhatāmupādāya|| niṣyandato'vyākṛmataṁ katamat nirvāṇacittasahajam|| api khalu nidarśanataḥ kuśalamapyakuśalamapyavyākṛtamapi draṣṭavyam|| tatpunaḥ katamat|| yadbuddhāḥ paramapāramiprāptāśca bodhisattvā nidarśayanti sattvānāmanugrahārthaṁ na tu teṣāṁ tatra tathā kācit pariniṣpattiḥ| kathaṁ kāmapratisaṁyuktaṁ kati kā(ma) pratisaṁyuktāni kimarthaṁ kāmapratisaṁyuktaparīkṣā| avītarāgasya sāsravakuśalākuśalāvyākṛtaṁ kāmaprati saṁyuktaṁ draṣṭavyam| catvāro dhātavo dvecāyatane tadanyeṣāṁ ca skandhadhātvāyatanānāmekadeśaḥ| kāmāvītarāgātmābhiniveśatyājanārtham|| kathaṁ rūpapratisaṁyuktāni kimarthaṁ rūpapratisaṁyuktaparīkṣā| kāmavītarāgasya rūpāvītarāgasya kuśalāvyakṛtaṁ rūpapratisaṁyuktaṁ draṣṭavyam|| caturo dhātūna dve cāyatane sthāpayitā tadanyeṣāṁ skandhadhātvāyatanānāmekadeśaḥ| kāmavītarāgātmabhiniveśatyājanārtham|| kathamārūpapyapratisaṁyuktaṁ katyārūpyapratisaṁyuktāni kimarthamārūpyapratisaṁyuktāparīkṣā| rūpavītarāgasyārūpyāvītarāgasya kuśalāvyākṛtaṁ vā ''rūpyapratisaṁyuktaṁ draṣṭavyam| caturṇāṁskandhānāṁ dvayo ścāyatanayoḥ pradeśaḥ| rūpavītarāgātmābhiniveśatyājanārtham|| vairāgyaṁ punarekadeśavairāgyaṁ skalavairāgyaṁ prativedhavairāgyamupaghātavairāgyaṁ samudghātavairāgyaṁ ca draṣṭavyam| api khalu daśa vairāgyāṇi| prakṛtivairāgyamupaghātavairāgyamupastambhavairāgyaṁ samutkarṣavairāgyaṁ sammohavairāgyaṁ pratipakṣavairāgyaṁ parijñāvairāgyaṁ prahāṇi vairāgyaṁ sottaravairāgyaṁ niruttaravairāgyam|| prakṛtivairāgyaṁ katamat| duḥkhāyāṁ vedanāyāṁ duḥkhasthānīyeṣu ca dhamaṣu yā pratikulatā|| upaghātavairāgyaṁ katamat| maithunaprayuktasya dāhavigame yā pratikūlatā|| upastambhavairāgyaṁ katamat| subhuktavato mṛṣṭe'pi bhojane yā pratikūlatā|| samutkarṣavairāgyaṁ katamat| uccataraṁ sthānaṁ prāptava to nirhīne sthāne yā pratikūlatā|| sammohavairāgyaṁ katamat| bālānāṁ nirvāṇe yā pratikūlatā|| pratipakṣa vairāgyaṁ katamat| laukikena vā lokottareṇa vā mārgeṇa yatkleśaprahāṇam|| parijñāvairāgyaṁ katamat| pratilabdhadarśanamārgasya traidhātuke yā pratikūlatā|| prahāṇivairāgyaṁ katamat| bhūmau bhūmau kleśān prajahato yā pratikūlatā|| sottaravairāgyaṁ katamat| laukikānāṁ śrāvakapratyekabuddhānāṁ ca yadvairāgyam|| niruttaraṁ vairāgyaṁ katamat| yad buddhabodhisattvānāṁ vairāgyaṁ sarvasattvahitasukhādhiṣṭhānatā mupādāya|| kathaṁ śaikṣaṁ kati śaikṣāṇi kimarthaṁ śaikṣaparīkṣā| mokṣaprayuktasya kuśalaṁ śaikṣaṁ draṣṭavyam| skandhānā daśānāṁ dhātūnāṁ caturṇāṁ cāyatanāmekadeśaḥ| mokṣaprayuktātmābhiniveśatyājanārtham|| kathamaśaikṣaṁ katyaśaikṣāṇi kimarthamaśaikṣaparīkṣā| śikṣāyāṁ niṣṭhāgatasya kuśalamaśaikṣaṁ draṣṭavyam| skandhānāṁ daśānāṁ dhātūnāṁ caturṇāṁ cāyatanānāṁ pradeśaḥ| bhuktātmābhiniveśatyājanārtham|| kathaṁ naivaśaikṣānāśaikṣaṁ kati naivaśaikṣānāśaikṣāni kimarthaṁ naivaśaikṣānāśaikṣa parīkṣā| pṛthagjanasya kuśalākuśalāvyakṛtaṁ śaikṣasya kliṣṭāvyākṛtamaśaikṣasya cāvyākṛtamasaṁskṛtaṁ ca naivaśaikṣānāśaikṣaṁ draṣṭavyam| aṣṭau dhātavo'ṣṭā vāyatanāni tadanyeṣāṁ skandhadhātvāyatanānāṁ pradeśaḥ| amuktātmābhiniveśatyājanārtham|| kathaṁ darśanaprahātavyaṁ kati darśanaprahātavyāni kimarthaṁ darśanaprahātavyaparīkṣā| parikalpitā kliṣṭā dṛṣṭiḥ vicikitsādṛṣṭisthānaṁ ye ca dṛṣṭau vipratipannāḥ kleśopakleśāḥ yacca dṛṣṭyā samutthāpitaṁ kāyavā kkarma sarvaṁ cāpāyikaṁ skandhadhātvāyatanaṁ darśanaprahātavyaṁ draṣṭavyam| sarveṣāmekadeśaḥ| darśanasaṁpannātmābhiniveśatyājanārtham|| kathaṁ bhāvanāprahātavyaṁ kati bhāvanāprahātavyāni kimarthaṁ bhāvanāprahātavyaparīkṣā| labdhadarśanamārgasya tadūrdhvaṁ darśanaprahātavyaviparyayeṇa sāsravā dharmāḥ| sarveṣāmekadeśaḥ| bhāvanāsaṁpannātmābhiniveśatyajanārtham|| kathamaprahātavyaṁ katyaprahātavyāni kimamarthamaprahātavyaparīkṣā| anāsravamaprahātavyaṁ draṣṭavyaṁ sthāpayitvā nirvedhabhāgīyam| skaṁdhānāṁ daśānāṁ dhātūnāṁ caturṇāṁ cāyatanānāṁ pradeśaḥ| siddhātmābhiniveśatyājanārtham|| kathaṁ pratītyasamutpannaṁ kati pratītyasamutpannāni kimarthaṁ pratītyasamutpannaparīkṣā| lakṣaṇato'pyaṅgavibhāgato'pi aṅgasamāsato'pyaṅgapratyayatvavyavasthānato'pi aṅgakarmavyavasthānato'pi aṅgasaṁkleśasaṁgrahato'pi arthato'pi gāmbhīryato'pi prabhedato'pyanuloma (pratiloma) to'pi pratītyasamutpannaṁ draṣṭavyam| sarvāṇi dharmadhātvāyatanaikadeśaṁ sthāpayitvā| ahetuviṣamahetukātmābhiniveśatyājanārtham|| kathaṁ lakṣaṇataḥ| nirī(ha)pratyayotpattitāmupādāya anityapratyayotpattitāmupādāya samarthapratyayotpattitāmupādāya|| kathamaṅgavibhāgataḥ| dvādaśāṅgāni| dvādaśāṅgaḥ pratītyasamutpādaḥ avidyā saṁskārā vijñānaṁ nāmarūpaṁ ṣaḍāyatanaṁ sparśo vedanā tṛṣṇopadānaṁ bhavo jāti rjarāmaraṇaṁ ca|| kathamaṅgasamāsato'pi| ākṣepakāṅgamākṣiptāṅgamabhinirvarttakāṅgamabhinirvṛttyaṅgaṁ ca|| ākṣepakāṅgaṁ katamat| avidyā saṁskārā vijñānaṁ ca|| ākṣiptakāṅgaṁ katamat| nāmarūpaṁ ṣaḍāyatanaṁ sparśo vedanā ca|| abhinrivarttakāṅgaṁ katamat| tṛṣṇā upādānaṁ bhavaśca| abhinirvṛttyaṅgaṁ katamat| jāti rjarāmaraṇaṁ ca|| kathamaṅgapratyayatvavyavasthānataḥ| vāsanāto'pyāvedhato'pi manasikārato'pi sahabhāvato'pyāṅgānāṁ pratyayatvavyavasthānaṁ veditavyaṁ tacca yathāyogam|| kathamaṅgakarmavyavasthānataḥ| avidyā kiṁkarmikā| bhave ca sattvān saṁmohayati pratyayaśca bhavati saṁskārāṇām|| saṁskārāḥ kiṁkarmakāḥ| gatiṣu ca sattvān vibhajanti pratyayāśca bhavanti vijñānavāsanāyāḥ|| vijñānaṁ kiṁ karmakam| sattvānāṁ karmabandhaṁ ca dhārayati pratyayaśca bhavati nāmarūpasya|| nāmarūpaṁ ca kiṁkarmakam| ātmabhāvaṁ ca sattvān grāhayati pratyayaśca bhavati ṣaḍāyatanasya|| ṣaḍāyatanaṁ kiṁkarmakam|| ātmabhāvaparipūriṁ ca sattvān grāhayati pratya yaśca bhavati sparśasya|| sparśaḥ kiṁkarmakaḥ| viṣayopabhoge ca sattvān pravarttayati pratyayaśca bhavati vedanāyāḥ| vedanā kiṁkarmikā| janmopabhoge ca sattvān pravarttayati pratyayaśca bhavati tṛṣṇāyāḥ|| tṛṣṇā kiṁkarmikā| janmani ca sattvānākarṣayati pratyayaśca bhavati upādānasya|| upādānaṁ kiṁkarmakam| punarbhavādānārthaṁ sopādānaṁ ca sattvānāṁ vijñānaṁ karoti pratyayaśca bhavati bhavasya|| bhavaḥ kiṁkarmakaḥ| punarbhave ca sattvānabhimukhīkaroti pratyayaśca bhavati jāteḥ|| jātiḥ kiṁkarmikā| nāmarūpaṣaḍāyatanasparśavedanānupūrvyā ca sattvānabhinirvarttayati pratyayaśca bhavati jarāmaraṇasya|| jarāmaraṇaṁ kiṁkarmakam| punaḥ punarvayaḥpariṇāmena jīvitapariṇāmena ca sattvānyojayati|| kathamaṅgasaṁkle śasaṁgrahataḥ| yā cāvidyā yā ca tṛṣṇā yaccopādānamityayaṁ saṁkleśasaṁgrahaḥ| ye ca saṁskārā yacca vijñānaṁ yaśca bhava ityayaṁ karmasaṁkleśasaṁgrahaḥ| śeṣāṇi janmasaṁkleśasaṁgrahaḥ|| kathamarthataḥ| niḥkartṛkārthaḥ pratītyasamutpādārthaḥ| sahetukārthaḥ niḥsattvārthaḥ parataṁtrārthaḥ nirohakārthaḥ anityārthaḥ kṣaṇikārthaḥ hetuphalaprabandhānupacchedārthaḥ anurūpahetuphalārthaḥ vicitrahetuphalārthaḥ pratiniyatahetuphalārthaśca pratītyasamutpādārthaḥ|| kathaṁ gāmbhīryataḥ| hetu gāmbhīryato'pi lakṣaṇagāmbhīryato'pi utpattibhāgāmbhīryato'pi sthitigāmbhīryato'pi vṛttigāmbhīryato'pi gāmbhīryaṁ draṣṭavyam|| api khalu kṣaṇikaḥ pratītyasamutpādaḥ sthititaścopalabhyate| nirīhakapratyayaḥ pratītyasamutpādaḥ samarthapratyayaścopalabhyate| niḥsattvaḥ pratītyasamutpādaḥ attvataścopalabhyate| na svato na parato na dvābhyāṁ na svayaṁkārāpa(ra)kārāhetusamutpannaḥ| ato'pi gambhīraḥ|| kathaṁ prabhedataḥ| vijñānotpattiprabhedataḥ cyutyupapattiprabhedataḥ vāhyaśasyotpattiprabhedataḥ saṁvarttavivarttaprabhe dattaḥ āhāropastambhaprabhedataḥ iṣṭāniṣṭagativibhāgaprabhedataḥ viśuddhiprabhedataḥ prabhāvaprabhedataśca prabhedo draṣṭavyaḥ|| kathamanulomapratilomataḥ| saṁkleśā nulomapratilomato'pi vyavadānānulomapratilomato'pi pratītyasamutpādasyānulomapratilomanirddeśo draṣṭavyaḥ||
(atha mūlavastuni tridhamaparicchede prathame tṛtīyo bhāgaḥ)
kathaṁ pratyayaḥ kati pratyayāḥ kimarthaṁ pratyayaparīkṣā| hetuto'pi samanantarato'pi ālambanato'pyadhipatito'pi pratyayo draṣṭavyaḥ| sarvāṇi pratyayaḥ| ātmahetukadharmābhiniveśatyājanārtham|| hetupratyayaḥ katamaḥ| ālayavijñānaṁ kuśalavāsanā ca|| api khalu svabhāvato'pi prabhedato'pi sahāyato'pi saṁpratipattito'pi paripanthato'pi parigrahato'pi hetupratyayo draṣṭavyaḥ|| kathaṁ svabhāvataḥ| kāraṇaṁ hetusvabhāvataḥ|| kathaṁ prabhedataḥ| utpattikāraṇaṁ tadyathā cakṣuḥ sāmagrī vijñānasya|| sthitikāraṇaṁ tadyathā āhāro bhūtānāṁ sattvānāṁ saṁbhavaiṣiṇāṁ ca|| dhṛtikāraṇaṁ tadyathā pṛthivī sattvānām|| prakāśakāraṇaṁ tadyathā pradīpo rūpāṇām|| vikārakāraṇaṁ tadyathā agnirindhanasya|| viyogakāraṇaṁ tadyathā dātraṁ chedyasya|| pariṇatikāraṇaṁ tadyathā śilpasthānā dikaṁ hiraṇyādīnām|| saṁpratyayakāraṇaṁ tadyathā dhūmo'gneḥ| saṁpratyāyanakāraṇaṁ tadyathā pratijñāhetudṛṣṭāntāḥ sādhyasya|| prāpaṇakāraṇaṁ tadyathā mārgo nirvāṇasya|| vyavahārakāraṇaṁ tadyathā nāma saṁjñā dṛṣṭiśca|| apekṣākāraṇaṁ yadapekṣya yatrārthitvamutpadyate| tadyathā jighatsāmapekṣya bhojane|| ākṣepakāraṇaṁ vidūraḥ pratyayaḥ| tadyathā avidyā jarāmaraṇasya|| abhinirvṛttikāraṇamāsannaḥ pratyayaḥ| tadyathā avidyā saṁskārāṇām|| parigrahakāraṇaṁ tadanyaḥ pratyayaḥ| tadyathā kṣetrodakapāsyā (? vāpyā) dikaṁ sasyodayasya|| āvāhakakāraṇamanukūlataḥ pratyayaḥ| tadyathā samyagrājāsevā rājārādhanāyāḥ|| prati niyamakāraṇaṁ pratyayavaicitryam| tadyathā pañcagatipratyayāḥ pañcānāṁ gatīnām|| sahakārikāraṇaṁ pratyayasāmagrī| tadyathā vijñānasya indriyamaparibhinnaṁ viṣaya ābhāsagataḥ tajjaśca manaskāraḥ pratyupasthitaḥ|| virodhi kāraṇamantarāyaḥ| tadyathā sasyasyāśaniḥ|| avirodhakāraṇama(na)ntarāyaḥ| tadyathā tasyaivāntarāyasyābhāvaḥ|| kathaṁ sahāyataḥ| ye dharmāḥ sahabhāvenotpadyante nānyatamavaikalyena| tadyathā bhūtāni bhautikañca|| kathaṁ saṁpratipattitaḥ| ye dharmāḥ sa(ha)bhāvenālambanaṁ saṁpratipadyante nānyatamavaikalyena| tadyathā cittaṁ caitasikāśca|| kathaṁ puṣṭitaḥ| pūrvabhāvitānāṁ kuśalākuśalāvyākṛtānāṁ dharmāṇāṁ yā aparānte uttarottarā puṣṭatarā puṣṭatamā pravṛttiḥ|| kathaṁ paripanthataḥ| yā kleśānāmanyatamabhāvanayā'nyatamaprabandhapuṣṭidṛḍhīkāraḥ| nirvāṇasantānadūrīkaraṇāya|| kathaṁ parigrahataḥ| akuśalāḥ kuśalasāsravāśca dharmāḥ| ātmabhāvaparigrahāya|| kathaṁ samanantarataḥ nairantaryasamanantarato'pi sabhāgavisabhāgacittacaittotpattisamanantarato'pi samanantarapratyayo draṣṭavyaḥ|| kathamālambanataḥ| paricchinnaviṣayālambanato'pi aparicchinnaviṣayālambanato'pi acitrīkāraviṣayālambano'pi (sacitrīkāraviṣayālambanato'pi) savastu śikṣālambanato'pi avastukaviṣayālambanato'pi vastvālambanato'pi parikalpālambanatāpi viparyastālambanato'pi aviparyastālambatopi savyāghātālambanato'pi avyāghātālambanato'pi ālambanapratyayo draṣṭavyaḥ|| kathamadhipatitaḥ| pratiṣṭhādhipatīto'pyāvedhādhipatito'pi sahabhāvādhipa tito'pi viṣayādhipatito'pi prasavādhipatito'pi sthānādhipatito'pi phalopabhogādhipatito'pi laukikaviśuddhya dhipatito'pi lokottaraviśuddhya dhipatito'pi adhipati pratyayo draṣṭavyaḥ||
kathaṁ sabhāgatatsabhāgaṁ kati sabhāgatatsabhāgāni kimarthaṁ sabhāgatatsabhāgaparīkṣā| vijñānāvirahitatatsādṛśyendriyaviṣayaprabandhotpattito'pi vijñānavirahitasvasādṛśyaprabandhotpattito'pi sabhāgatatsabhāgaṁ draṣṭavyam| rūpaskandhaikadeśaḥ pañcarūpīṇi dhātvāyatanāni vijñānayuktāyuktātmābhiniveśatyājanārtham|| kathamupāttaṁ katyupāttāni kimarthamupāttaparīkṣā| vedanotpatyāśraya(rūpa) ta upāttaṁ draṣṭavyam| rūpaskandhaikadeśaḥ pañca rūpīṇi dhātvāyatanāni-caturṇāṁ caikadeśaḥ| dehavaśavarttyā tmābhiniveśatyājanārtham|| kathamindriyaṁ katīndriyāṇi kimarthabhindriyaparīkṣā| viṣayagrahaṇādhipatito'pi kuśalaprabandhādhipatito'pi nikāyasabhāgasthānadhipatito'pi śubhāśubhakarmaphalabhogādhipatito'pi laukikavairāgyādhiopatito'pi lokottaravairāgyādhipatito'pi indriyaṁ draṣṭavyam| vedanāskandho vijñānaskandha rūpasaṁskāraskandhaikadeśaḥ dvādaśa dhātavaḥ ṣaḍāyatanāni dharmadhātvāyatanaikadeśaśca| ātmādhipatyabhiniveśatyājanārtham|| kathaṁ duḥkhaduḥkhatā kati duḥkhaduḥkhatāni kimarthaṁ duḥkhaduḥkhatāparīkṣā| duḥkhavedanāsvalakṣaṇato'pi duḥkhavedanīyadharmasvalakṣaṇato'pi duḥkhaduḥkhatā draṣṭavyā| sarvepāmekadeśaḥ| duḥkhitātmābhiniveśatyāja nārtham|| kathaṁ viparīṇāmaduḥkhatā kati viparīṇāmaduḥkhatāni kimarthaṁ vipariṇāmaduḥkhatāparīkṣā| sukhavedanāvipariṇatisvalakṣaṇato'pi sukhavedanīyadharmavipariṇatisvalakṣaṇato'pi tatra cānunayacittavipariṇatito'pi vipariṇāmaduḥkhatā draṣṭavyā| sarvepāmekadeśaḥ| sukhitātmābhiniveśatyājanārtham|| kathaṁ saṁskāraduḥkhatā kati saṁskāraduḥkhatāni kimarthaṁ saṁskāraduḥkhatāparīkṣā| aduḥkhāsukhavedanā svalakṣaṇato'pi aduḥkhāsukha vedanīyasvadharmalakṣaṇato'pi tadubhayadauṣṭhulyaparigrahato'pi dvayāvinirmokṣānityānubandhāyogakṣemato'pi saṁskāraduḥkhatā draṣṭavyā| skandhānāṁ trayāṇāṁ dhātūnāṁ dvayoścāyatanayorekadeśaṁ sthāpayitvā sarvāṇi| aduḥkhāsukhātmabhiniveśatyājanārtham|| kathaṁ savipākaṁ kati savipākāni kimarthaṁ savipākaparīkṣā| akuśalaṁ kuśalasāsravaṁ ca savipākaṁ draṣṭavyam| skandhānāṁ daśānāṁ dhātunāṁ caturṇāṁ cāyatanānāmekadeśaḥ| skandhopanikṣepakapratisaṁghāyakātmābhiniveśatyājanārtham|| vipākaḥ punarālayavijñānaṁ sasaṁprayogaṁ draṣṭavyam| tadanyattu vipākajam|| kathamāhāraḥ katyāhārāḥ kimarthaṁ māhāraparīkṣā| pariṇatito'pi pāriṇāmikaḥ viṣayato'pi vaiṣayikaḥ āśayato 'pyāśi (? śayi)kaḥ upādānato'pyupādānikaḥ āhāro draṣṭavyaḥ| trayāṇāṁ skandhānāmekādaśānāṁ dhātūnāṁ pañcānāñcāyatanānāmekadeśaḥ| āhārasthitikātmabhiniveśatyajanārtham|| api khalvāhāro 'śuddhā śrayasthitikaḥ śuddhāśuddhāśrayasthitikaḥ śuddhāśrayasthitikaḥ sthitisāṁdarśinakaśca draṣṭavyaḥ|| kathaṁ sottaraṁ kati sottarāṇi kimarthaṁ sottaraparīkṣā| saṁskṛtato'saṁskṛtai kadeśataśca sottaraṁ draṣṭavyam| dharmadhātvāyatanaikadeśaṁ sthāpayitva sarvāṇi| ātmadravyahīnābhiniveśatyājanārtham|| kathamanuttaraṁ katyanuttarāṇi kimarthamanuttara parīkṣā| asaṁskṛtaikadeśato'nuttaraṁ draṣṭavyam| dharmadhātvāyatanaikadeśaḥ| ātmadravyāgrābhiniveśatyājanārtham| ityanena nayenāpramāṇaḥ prabhedanayaḥ||
api khalu samāsataḥ skandhadhātvāyatanānāṁ prabhedastrividhaḥ| parikalpitalakṣaṇaprabhedaḥ vikalpitalakṣaṇaprabhedaḥ dharmatālakṣaṇaprabhedaśca|| tatra parikalpitalakṣaṇaprabhedaḥ katamaḥ| skandhadhātvāyataneṣvātmeti vā sattvo jīvo jantuḥ poṣo pugdalo manujo mānava iti vā yatparikalpyate|| vikalpitalakṣaṇaprabhedaḥ katamaḥ| tānyeva skandhadhātvāyatanāni|| dharmatālakṣaṇaprabhedaḥ katamaḥ| teṣveva skandhadhātvāyataneṣvātmā'bhāvaḥ sattvajīvajantupoṣapugdalamanujamānavānāmabhāvaḥ nairātmyāstitā||
api khalu catu rvidhaḥ prabhedaḥ| lakṣaṇaprabhedaḥ prakāraprabhevā ākṣayaprabhedaḥ santatiprabhedaśca|| lakṣaṇaprabhedaḥ katamaḥ| pratyekaṁ skandhadhātvāyatanānāṁ svalakṣaṇa bhedaḥ|| prakāraprabhedaḥ| teṣāmevaskandhadhātvāyatanānāṁ dravyamantaḥ prajñaptimantaḥ saṁvṛtimantaḥ paramārthamantaḥ rūpiṇo'rūpiṇaḥ sanidarśanā anidarśanā ityevamādi yathānirddiṣṭaḥ|| āśrayaprabhedaḥ katamaḥ| yāvantaḥ sattvāśrayā stāvanti skandhadhātvāyatanāni|| santatiprabhedaḥ katamaḥ| pratikṣaṇaṁ skandhadhātvāyatānānāṁ pravṛttiḥ|| lakṣaṇaprabhede kuśalaḥ kiṁ parijānāti| ātmābhiniveśaṁ parijānāti|| prakāraprabhede kuśalaḥ kiṁ parijānāti| piṇḍasaṁjñāṁ parijānāti|| āśrayaprabhede kuśalaḥ kiṁ parijānāti| akṛtābhyāgamakṛtavipraṇāśasaṁjñāṁ parijānāti|| santatiprabhede kuśalaḥ kiṁ parijāti| sthirasaṁjñāṁ parijānāti||
api khalu ṣaḍvidhaḥ prabhedaḥ eṣāmeva skandhadhātvāyatananām| bahirmukhaprabhedaḥ antarmukhaprabhedaḥ āyata kālabhedaḥ paricchinnakālaprabhedaḥ tatkālaprabhedaḥ saṁdarśanaprabhedaśca| bahirmukhaprabhedaḥ katamaḥ| yabhdūyasā kāmāvacaraprabhedaḥ|| antarmukhaprabhedaḥkatamaḥ| sarvāḥ sāmādhibhūmayaḥ|| āyatakālaprabhedaḥ katamaḥ| pṛthagjanānām|| paricchinnakālaprabhedaḥ katamaḥ| śaikṣāṇāṁ sthāpayitvā caramakṣaṇe skandhadhātvāyatanāni tadanyāni aśaikṣāṇām|| tatkālaprabhedaḥ katamaḥ| aśaikṣāṇāṁ caramakṣaṇe skandhadhātvāyatanāni|| saṁdarśanaprabhedaḥ katamaḥ| buddhānāṁ pāramiprāptānāṁ bodhisattvānāṁ mahāsattvānāṁ ca sanidarśanāni skandhadhātvāyatanāni||0||
(atha mahāyānābhidharmasamuccayaśāstre mūlavastuni saṁgrahaparicchedo dvitīyaḥ)
saṁgrahaḥ katamaḥ| saṁgraha ekādaśavidho draṣṭavyaḥ| lakṣaṇasaṁgrahaḥ dhātusaṁgrahaḥ jātisaṁgrahaḥ avasthāsaṁgrahaḥ sahāyasaṁgrahaḥ deśasaṁgrahaḥ kālasaṁgrahaḥ ekadeśasaṁgrahaḥ sakalasaṁgrahaḥ itaretarasaṁgrahaḥ paramārthasaṁgrahaśca|| lakṣaṇasaṁgrahaḥ katamaḥ| skandhadhātvāyatanānāṁ pratyekaṁ svalakṣaṇenaiva tattatsaṁgrahaḥ|| dhātusaṁgrahaḥ katamaḥ| skandhadhātvāyatanānāṁ vījabhūtenālayavijñānena tattaddhātusaṁgrahaḥ|| jatisaṁgrahaḥ katamaḥ| skandhadhātvāyatanānāṁ vilakṣaṇānāmapi skandhadhātvāyatanairanyo'nyasaṁgrahaḥ|| avasthāsaṁgrahaḥ katamaḥ| sukhāvasthānāṁ skandhadhātvāyatānānāṁ svalakṣaṇena saṁgrahaḥ| duḥkhāvasthānāmaduḥkhāsukhāvasthānāmapi| avasthāmupādāya|| sahāya saṁgrahaḥ katamaḥ| rūpaskandhaḥ tadanyaiḥskandhairanyo'yaṁ sahāyataḥ sahāyaiḥ saṁgṛhītaḥ| evaṁ tadanye skandhā dhātava āyatanāni ca| deśasaṁgrahaḥ katamaḥ| pūrvadigāśritānāṁ skandhadhātvāyatanānāṁ svalakṣaṇena saṁgrahaḥ| evaṁ tadanyadiśāmapi skandhadhātvāyatanānāṁ veditavyam|| kālasaṁgrahaḥ katamaḥ| atītānāṁ skandhadhātvāyatanānāṁ svalakṣaṇena saṁgrahaḥ| anāgatānāṁ pratyutpannānāmapi skandhadhātvāyatanānām| ekadeśasaṁgrahaḥ katamaḥ| yāvanto dharmāḥ skandhadhātvāyatanaiḥ saṁgṛhītāḥ teṣāmanyatamasaṁgraha ekadeśa saṁgraho veditavyaḥ|| sakalasaṁgrahaḥ katamaḥ| yāvanto dharmāḥ skandhadhātvāyatanaiḥ saṁgṛhītāḥ teṣāmaśeṣataḥ saṁgrahaḥ sakalasaṁgraho veditavyaḥ|| itaretarasaṁgrahaḥ katamaḥ rūpaskandhasaṁgrahe kati dhātavaḥ katyāyatanāni| daśānāmekadeśaḥ| vedanāskandhasaṁgrahe kati dhātavaḥ katyāyatanāni| ekadeśaḥ| yathā vedanāskandhastathāsaṁjñāsaṁskāra skandhau|| vijñānaskandhasaṁgrahe kati dhātavaḥ katyāyatanāni| sapta dhātava ekamāyatanam|| cakṣurdhātusaṁgrahe kati skandhaḥ katyāyatanāni| rūpaskandhaikadeśa ekamāyatam|| cakṣurdhātuvat śrotradhrāṇajivhākāya rūpaśabdagandharasaspraṣṭavyabhrātavaḥ|| manodhātusaṁgrahe kati skandhāḥ katyāyatanāni| ekaḥ skandha ekamāyatanam|| dharmadhātusaṁgrahe kati skandhāḥ katyāyatanāni| trayaḥ skandhā rūpaskandhaikadeśa ekamāyatanam|| cakṣurvijñānadhātusaṁgrahe kati skandhāḥ katyāyatanāni vijñānaskandhāmanaāyatanayorekadeśaḥ| cakṣurvijñānavat śrotraghrāṁṇajivhākāyamanovijñānadhātavaḥ|| cakṣurāyatanasaṁgrahe kati skandhāḥkati dhātavaḥ| rūpaskandhaikadeśa eko dhātuśca| yathā cakṣurāyatanaṁ tayā śrotraghrāṇajihvākāyarūpaśabdagandharasaspraṣṭavyāyatanāni|| manaāyatanasaṁgrahe kati skandhāḥ kati dhātavaḥ| ekaḥ skandhaḥ sapta dhātavaḥ| dharmāyatanasaṁgrahe katiskandhāḥ kati dhātavaḥ| trayāṇāṁ skandhānā mekadeśa eko dhātuśca|| tadvat tadanye dharmāḥ skandhadhātvāyatanairnirdṛśyante anye ca na skandhadhātvāyatanairnirddiśyante| yathā dravyamantaḥ prajñāptimantaḥ saṁvṛtimantaḥ paramārthamanto jñeyā vijñeyā abhijñeyā rūpiṇo'rūpiṇaḥ sanidarśanā anidarśanā ityevamādayaḥ pūrvaṁ nirdṛṣṭāḥ|(teṣāṁ) yathāyogaṁ skandhadhātvāyatanairitaretarasaṁgraheveditavyaḥ|| paramārthasaṁgrahaḥ katamaḥ| skandhadhātvāyatanānāṁ tathatāsaṁgrahakuśalaḥ kamanuśaṁsa labhate| ālambane'bhisaṁkṣepānuśaṁsaṁ pratilabhate| yathā yathā ālambaneṣu cittābhisaṁkṣepaḥ tathā tathā kuśalamūlābhivṛddhiḥ||0||
(atha mahāyānābhidharmasamuccayaśāstre mūlavastuni saṁprayogaparicchedastṛtīyaḥ|)
saṁprayogaḥ katamaḥ| samāsataḥ saṁprayogaḥ ṣaḍvidhaḥ| avinirbhāga saṁprayogaḥ miśrībhāva saṁprayogaḥ samavadhānasaṁprayogaḥ sahabhāvasaṁprayogaḥ kṛtyānuṣṭhānasaṁprayogaḥ saṁpratipattisaṁprayogaśca|| avinirbhāgasaṁprayogaḥ katamaḥ| sarveṣāṁ deśināṁ paramāṇuparyāpannānāṁ rūpāṁśikānāmanyonyamavinirbhāgaḥ|| miśrībhāvasaṁprayogaḥ katamaḥ| paramāṇorūrdhvaṁ sarveṣāṁ deśināṁ rūpāṁśikānāṁ parasparaṁ miśrībhāvaḥ|| samavadhānasaṁprayogaḥ katamaḥ| deśināmeva samudāyināṁ rūpaparaṁparāyāṁ samavadhānam|| sahabhāvasaṁprayogaḥ katamaḥ| ekasmin kāye skandhadhātvāyatanānāṁ sahakālapravṛttiḥ samamutpatti sthitinirodhāḥ| kṛtyānuṣṭhānasaṁprayogaḥ katamaḥ| ekasmin kṛtyāṁnuṣṭhāne parasparaṁ saṁprayogaḥ| yathā dvayorbhikṣvoranyatarabhikṣoḥ kriyānuṣṭhāne anyo'yaṁ saṁprayogaḥ|| saṁpratipatti saṁprayogaḥ katamaḥ| cittacaitasikānāmekasminnālagbane'nyonyaṁ saṁpratipattiḥ| sa saṁpratipattisaṁprayogaḥ punaranekārthakaḥ| yathā parabhāvena saṁprayogaḥ na svabhāvena| aviruddhyoḥ saṁprayogo na viruddhayoḥ| sadṛśakālayoḥ saṁprayogo avisadṛśakālayoḥ sabhāgadhātubhūmikayo ravisabhāga(dhātu) bhūmikayoḥ|| sarvatragasaṁprayogastadyathā vedanā saṁjñācetanāsparśamanaskāra vijñānānām|| api khalu kliṣṭasarvatragaḥ saṁprayogo manasi caturṇṇāṁ kleśānām|| kādācitkaḥ saṁprayogastadyathā citte śraddhādīnāṁ kuśalānāṁ rāgādīnāṁ ca kleśopakleśānām|| āvasthikaḥ saṁprayogaḥ sukhāyā vedanāyāḥ sasaṁprayogā yāḥ| evaṁ duḥkhāyā aduḥkhāsukhāyāḥ|| avicchinnaḥ saṁprayogaḥ sacittikāyāmavasthāyām| vicchinnaḥ saṁprayogo'cittakasamāpattyantaritasya|| bahirmukhaḥ saṁprayogo yabhdūyasā kāma pratisaṁyuktānāṁ cittacaitasikānām|| antarmukhaḥ saṁprayogaḥ yabhdūyasā samāhitabhūmikānāṁ cittacaitasikānām|| ucitaḥ saṁprayogaḥ pārthagja nikānāṁ cittacaitasikānāṁ tadekatyānāṁ ca śaikṣāśaikṣāṇām|| anucitaḥ saṁprayogaḥ lokottarāṇāṁ cittacaitasikānāmādyataduttarāṇāṁ lokottarapṛṣṭhalabdhānāṁ ca|| saṁprayogakuśalaḥ kamanuśaṁsaṁ pratilabhate| cittamātre vedanādīnāṁ sāṁkleśikānāṁ vyāvadānikānāñca dharmāṇāṁ saṁprayogaṁ jānāti| tacca jānanātmā vedayate saṁjānāti cetayate smarati saṁkliśyate vyavadāyate cetayatya bhiniveśaṁ prajahāti nai rātmyamavatarati||
(athābhidhamasamuccayaśāstre mūlavastuni samanvāgamaparicchedaścaturthaḥ)
samanvāgamaḥ katamaḥ| lakṣaṇataḥ pūrvavat|| tatprabhedaḥ punaḥ trividhaḥ| bījasamanvāgamaḥ vaśitāsamanvāgamaḥ samudācārasamanvāgamaśca|| vījasamanvāgamaḥ katamaḥ| kāmadhātau jāto bhūtaḥ kāmaprati saṁyuktaiḥ kleśopakleśaiḥ rūpārūpyapratisaṁyuktaiśca kleśopakleśairvījasamancāgamena samancāgataḥ upapattiprātilābhikaiśca|| kuśalaiḥ|| rūpadhātau jāto bhūtaḥ kāmapratisaṁyuktaiḥ klaiśopakleśaiḥ vījasamanvāgamena samanvāgato'samanvāgataśca vaktavyaḥ| rūpapratisaṁyuktairārūpyapratisaṁyuktaiśca klaiśopakle śaiḥ bījasamanvāgamena samanvāgato'samanvāgataśca vaktavyaḥ| ārūpyapratisaṁ(yu)ktaiḥ kleśopakleśaiḥ bījasamanvāgamena samanvāgataḥ upapatti(prāti)lābhikaiśca kuśalaiḥ|| traidhātu kapratipakṣa lābhī yasya yasya prakārasya pratipakṣa utpannastasya bījasamanvāgamenāsamanvāgataḥ| yasya pratipakṣo notpannastasya bījasamanvāgamena samanvāgataḥ|| vaśitāsamanvāgamaḥ katamaḥ| pra......... dharmāṇāṁ vaśitāsamanvāgamena samanvāgataḥ laukikānāṁ lokottarāṇāṁ vā dhyānā.............samādhisamāpattyādīnāṁ tadekatyājāṁ(cā) vyākṛtānām|| samudācārasamanvāgamaḥ katamaḥ| skandhadhātvāyatanānāṁ yo ya eva dharmaḥ saṁmukhībhūtaḥ kuśalo vā akuśalo vā avyākṛto vā tasya samudācārasamanvāgamena samanvāgataḥ|| samucchinnakuśalamūlaḥ kuśalānāṁ dharmāṇāṁ bījasamanvāgamena samanvāgato'samanvāgataśca vaktavyaḥ|| ātyantikaḥ punaḥ saṁkleśasamanvāgamaḥ aparinirvāṇadharmakāṇāmicchantikānāṁ draṣṭavyaḥ| mokṣahetuvaikalyādātyantika eṣāṁ hetvasamanvāgamaḥ|| samanvāgamakuśalaḥ kamanuśaṁsaṁ pratilabhate| ācayāpacayajño bhavati dharmāṇām| tathā ācayāpacayajño na kasyāṁ cillaukikyāṁ saṁpattau vipattau vā ekāntikasaṁjñī bhavati yāvadevānunayapratighaprahāṇāya||
abhidharmasamuccaye lakṣaṇasamuccayo nāma prathamaḥ samuccayaḥ||
[athābhidharmasamuccayaśāstre viniścayasamuccaye satyaparicchedaḥ prathamaḥ||]
viniścayaḥ katamaḥ| satyaviniścayo dharmaviniścayaḥ prāptiviniśca sāṁkathyaviniścayaśca||
satyaviniścayaḥ katamaḥ| catvāyāryasatyāni duḥkhaṁ samudayo nirodho mārgaśca| duḥkhasatyaṁ katasat| tatsattvajanmato janmādhiṣṭānataśca veditavyam| sattvajanma katamat| narakasattvajanmatiryakpreteṣu manuṣyeṣu pūrvavideheṣvapagodānīyeṣu jāmbūdvīpeṣu uttareṣu kuruṣu deveṣu caturmā(hā)rājakāyikeṣu trāyastriṁśeṣu yāmeṣu tuṣiteṣu nirmāṇaratiṣu paranirmitavaśavartiṣu brahmapurohiteṣu mahābrāhmeṣuparīttābheṣva (pramāṇābheṣu ābhāsvareṣu parīttaśubheṣva) pramāṇaśubheṣu śubhakṛtsneṣvanabhrakeṣu puṇyaprasaveṣu vṛhatphaleṣva saṁjñisattveṣvabṛheṣvatapeṣu sugdaśeṣu sudarśaneṣvakaniṣṭheṣvākāśānantyāyataneṣu vijñānānantyāyataneṣvākiñcanyāyataneṣu naivasaṁjñānāsaṁjñāyataneṣu||
janmādhiṣṭhānaṁ katamat| bhājanalokaḥ| vāyumaṇḍale apmaṇḍalampratiṣṭhitam| apmaṇḍale pṛthivīmaṇḍalam| pṛthivīmaṇḍale sumeruḥ saptakāñcanaparvatāḥ catvāro dvīpāḥ aṣṭāvantaradvīpāḥ abhyantaraḥ samudro vāhyasamudraścatasraḥ sumerupariṣaṇḍāḥ caturmahārājakāyikānāṁ vāpastriṁśānāṁ sthānāntarāṇi cakracāḍaḥ parvataḥ ākāśe vimānāni yāmānāṁ tuṣitānāṁ nirmāṇaratīnāṁ paranirmitavaśavarttināṁ devānāṁ rūpāvacarāṇāṁ ca asurāṇāṁ sthānāntarāṇi nārakāṇāṁ sthānāntarāṇi| uṣṇanarakāḥ śītanarakāḥ pratyekanarakāśca tadekatyānāṁ ca tiryakpretānāṁ sthānāntarāṇi yāvadādityāḥ paricaranto diśo'vabhāsayante vairocanāstāvatsāhasrake loke sahasraṁ candrāṇāṁ sahasraṁ sūryaṇāṁ sahasraṁ sumerūṇāṁ parvatarājāṇāṁ sahasraṁ caturṇāṁ dvīpānāṁ sahasraṁ caturmahārājakāyikānāṁ devānāṁ sahasraṁ trāyastriṁśānāṁ sahasraṁ yāmānāṁ sahasraṁ tuṣitānāṁ sahasraṁ nirmāṇaratīnāṁ sahasraṁ paranirmitavaśavarttināṁ sahasraṁ brahmalaukikānāmidamucyate sahasracūḍiko lokadhātuḥ|| sahasraṁ sahasracūḍikānāṁ dhātūnāmucyate dvitīyo madhyamasāhasro lokadhātuḥ|| sahasraṁ madhyamasāhasradhātūnāmucyate tṛtīyo mahāsāhasro lokadhātuḥ| evaṁ sa trisāhasro mahāsāhasro lokadhātuḥ mahācakravāḍa parvatamaṇḍala pariveṣṭitaḥ| sa ca trisāhasramahāsāhasro lokadhātuḥ saprasaṁvarttavivarttaḥ| tathā ca devaḥ cakrākārān vṛṣṭivindūn nirantaraṁ niravacchinna mākāśād varṣati| tathā ca pūrvasyāṁ diśi nirantaraṁ niravacchinna mapramāṇo lokadhātuḥ saṁvarttiṣyate vā vivarttiṣyate vā saṁvarttate vā saṁvṛttastiṣṭhati vā vivarttate vā vivṛttastiṣṭhati vā| yathā pūrvasyāṁ diśi tathā sarvāsu daśasu dikṣu| yaśca sattvaloko yaśca bhājanalokaḥ karmakleśaḥ janitaḥ karmakleśādhipateyaśca sarvamucyate duḥkhasatyam| pariśuddhalokadhātustu na duḥkhasatyasaṁgṛhīḥto na karmakleśa janitaḥ na karmakleśādhipateyaśca| kevalaṁ mahāpraṇidhānena vyavadānakuśalamūlādhipatinā ākṛṣyate tadutpattisthānaṁ cācintyaṁ kevalaṁ buddhena budhyate na dhyāyināṁ dhyānagocaraḥ kiṁ punaḥ cintayatām||
api khalu duḥkhalakṣaṇaprabhedā aṣṭau| "jātirduḥkhaṁ jarā du.........tyādhirduḥkhaṁ maraṇaṁ duḥkham apriyasaṁprayogo duḥkhaṁ priyaviprayogo duḥkhaṁ yadapīcchanna labhate tadā......duḥkhaṁ saṁkṣiptena pañcopādānaskandhā duḥkham"|| jātiḥ kimupādāya duḥkham| saṁbādhaduḥkhatāṁ tadanyaduḥkhāśrayatāṁ copādāya| jarā kimupādāya duḥkham| kāle viparīṇatiduḥkhatāmupādāya|| vyādhi kimupādāya duḥkham| bhūteṣu viparīṇatiduḥkhatāmupādāya|| maraṇaṁ kimupādāya duḥkham| jīvitavipraṇāśaduḥkhatāmupādāya||
apriyasaṁprayogaḥ kimupādāya duḥkham| saṁyogaja duḥkhatāmupādāya|| priyaviprayogaḥ kimupādāya duḥkham| viprayogaja duḥkhatāmupadāya|| yadapīcchanna labhate tat kimupādāya duḥkham| kāmyaphalābhāvaja duḥkhatāmupādāya|| saṁkṣiptenapañcopādānaskandhāḥ kimupādāya duḥkham| dauṣṭhulyaduḥkhatāmupādāya|| evamaṣṭau saṁgṛhītāni ṣaḍ bhavanti| saṁvādhaduḥkhaṁ vipariṇati duḥkhaṁ saṁprayogaduḥkhaṁ viprayogaduḥkhaṁ kāmyaphalābhāvaduḥkhaṁ dauṣṭhulyaduḥkhaṁ ca|| evaṁ ṣaḍ bāhulyenāṣṭau bhavanti| ṣaḍ samānānyaṣṭau bhavanti|| yaduktaṁ tisro duḥkhatāḥ| tāsu aṣṭau duḥkhāni saṁgṛhitāni bhavanti| tatra kathaṁ tisṛṣu saṁgṛhītānyaṣṭau aṣṭasu vā saṁgṛhītāstisraḥ| pāraṁparṣalakṣaṇa saṁgrahāt| jātirdukhaṁ jarā duḥkhaṁ vyādhirduḥkhaṁ maraṇaṁ duḥkham apriyasaṁprayogo duḥkhamiti santānaduḥkhaduḥkhatā| priyaviprayogo duḥkhaṁ yadapīcchanna labhate tadapi duḥkhaṁ tadvipariṇāmaduḥkhatā| saṁkṣiptena pañcopādānaskandhā duḥkhaṁ tat saṁskāraduḥkhatā|| yaduktaṁ dvividhe duḥkhe iti| tat saṁvṛtisatyena duḥkhaṁ paramārthasatyena duḥkhaṁ ca| katamat saṁvṛtisatyena duḥkhaṁ katamat paramārthasatyena duḥkham| jātirduḥkhaṁ yāvat yadapīcchann labhate tadapi duḥkhamiti saṁvṛtisatyena duḥkham| yaduktaṁ saṁkṣiptena pañcopādānaskandhā duḥkhamiti paramārthasatyena duḥkham||
duḥkhasatyasya sāmānyalakṣaṇaṁ katamat| anityalakṣaṇaṁ duḥkhalakṣaṇaṁ śūnyalakṣaṇamanātmalakṣaṇaṁ ca|| anityalakṣaṇaṁ katamat| samāsato dvādaśavidham| asallakṣaṇaṁ vināśalakṣaṇaṁ vipariṇatilakṣaṇaṁ viyogalakṣaṇaṁ sannihitalakṣaṇaṁ dharmatālakṣaṇaṁ kṣaṇalakṣaṇaṁ prabandhalakṣaṇaṁ vyādhyādi lakṣaṇaṁ cittacittākāravṛttilakṣaṇaṁ bhogasaṁpattirvipatti lakṣaṇaṁ bhājanalokasaṁvarttavivarttalakṣaṇam|| asallakṣaṇaṁ katamat| skandhadhātvāyataneṣu sarvakāli kātmātmīyatā nityābhāvaḥ|| vināśalakṣaṇaṁ katamat| saṁskārāṇāmutpannānāṁ nirodhaḥ| taktālaṁ bhūtvā'bhāvaḥ|| vipariṇatilakṣaṇaṁ katamat| saṁskārāṇāmanyathābhāvaḥ| prabandhāsādṛśyena pravṛttiḥ|| viyogalakṣaṇaṁ katamat| saṁskāreṣu vaśitvabhraṁśaḥ paraiḥsvīkaraṇaṁ vā| sannihitalakṣaṇaṁ katamat| samupasthitānityatā| yattadānīmevānubhūyamānānityatā|| dharmatālakṣaṇaṁ katamat| āgāminyanityatā| yāmāvaśyamanubhaviṣyati|| kṣaṇalakṣaṇaṁ katamat| saṁskārāṇāṁ kṣaṇādūrddhamanavasthānam|| prabandhalakṣaṇaṁ katamat| anādimati saṁskāre utpannaniruddhā nāṁ prabandhāprahāṇam|| vyadhyādi lakṣaṇa katamat|| caturṇāṁ bhūtānāṁ kālopabhogaḥ jīvitavipariṇāmaḥ| cittacittākāra vṛttilakṣaṇaṁ katamat| kadācit sārāgaṁ cittaṁ saṁbhavati kadācid vītarāgaṁ cittaṁ saṁbhavati| yadvat sadveṣaṁ vā vītadveṣaṁ vā samohaṁ vā vītamohaṁ vā saṁkṣiptaṁ vā vihisāṁ vā nimnaṁ vā unnataṁ vā uddhataṁ vā anuddhataṁ vā upaśāntaṁ vā anupaśāntaṁ vā samāhita vā asamāhitaṁ vā| evamādi cittasaṁsāravṛttiḥ|| bhogasaṁpattivipatti lakṣaṇaṁ katamat| saṁpattīnāmante vipattirvināśaḥ| bhājanalokasaṁvartta vivartta lakṣaṇaṁ katamat| agnyambuvāyubhistrividhaḥ saṁvarttavivarttaḥ| tisṛṇāṁ saṁvarttarnānāṁ śīrṣāṇi dvitīya tṛtīya caturthadhyānāni| caturthadhyāne vāhyānāṁ vimānānāṁ tu vāhyābhāvat eva saṁvarttavivarttaḥ| kevalaṁ tairdevaiḥ tāni vimānāni saha nirvarttante saha nirudhyante etaducyate saṁvartta vivarttaḥ|| api khalu trayo'ntarakalpāḥ ......... satyādhiśastrai rbhavanti| hīnasya trividhakalpāsyānte taiḥ śastrādibhirniryāṇaṁ ..........| yadālokadhātuḥ saṁvṛtto bhavati| eko'ntarakalpa prathamaḥ apakarṣaḥ| ekā'ntarakalpaḥ paścima utkarṣaḥ| aṣṭādaśa antarakalpā utkarṣāpakaya| .......... viṁśātamantarakalpān lokadhātuḥ saṁvarttate| viṁśatimātarakalpāt lokadhātu........ viṁśatimantarakalpān lokadhāturvivṛttastiṣṭhati| saṁkalikāścaite'śītirantarakalpā eko mahākalpo bhavati| tayā kalpasaṁkhyāyā rūpārūpyācarāṇāṁ devānā............ varṇyate|| yaduktam anyatare, sattvā āyuḥkṣayād vā puṇya kṣayād vā karmakṣayād vā tasmādadhiṣṭhānāt cyavante iti| tatra āyudāyaḥ katamaḥ| kāle maraṇam| puṇyakṣayaḥ katamaḥ| akāle maraṇam apuṇyamaraṇam| ............. āsvāda samāpattyāṁ rajyante| puṇyakṣayācca hetoḥ te jīvitāccyavante| ..........ṇyaḥ katamaḥ| upapadyavedanīyakarmaṇaḥ aparaparyāvedanīyakarmaṇaśca ubhayo kṣayānmaraṇa|
duḥkhalakṣaṇaṁ katamat| tisro duḥkhatāḥ aṣṭākā vā duḥkhaṁ ṣaḍākāra vā duḥkhaṁ bāhulyena pūrvamuktaṁ tad duḥkhaṁ nāma| kiṁ pratītyasūtre uktaṁ yadanityaṁ tad duḥkhamiti| ubhayāṁśikīmanityatāṁ pratītya duḥkhalakṣaṇaṁ prajñāyate| utpādāṁśikīmanityatāṁ pratītya duḥkhaduḥkhatā prajñāyate| vyayāṁśikīmanityatāṁ pratītya vipariṇāmaduḥkhatā prajñāyate| ubhayāṁśīkimanityatāṁ pratītya saṁskāraduḥkhatā prajñāyate|| tathā ca saṁskārānityatāṁ saṁskāravipariṇāmatāṁ ca saṁdhāyoktaṁ bhagavatā mayā yatkiṁcid veditamidamatra duḥkhasyeti|| api khalu utpādavyayadharmadvayānugateṣu saṁskāreṣu jātyādayo'ṣṭau duḥkhāni| prajñāyante ityabhisaṁdhāya buddhena bhāṣitaṁ yadanityaṁ tad duḥkhamiti| api ca anityeṣu saṁskāreṣu jātyādikaṁ duḥkhaṁ prajñāyate iti anityato duḥkhaṁ na sarve saṁskārā ityatrādhisandhirveditavyaḥ||
śūnyatālakṣaṇaṁ katamat| teṣu tasya abhāvaḥ| anena nayena samanupaśyanāśūnyatā| punaḥ teṣu anyasya bhāvaḥ| anena nayena yathābhūtajñānabhāvaḥ| etad vatāraśūnyatocyate| yathābhūtajñānamaviparīto'rthaḥ| teṣu abhāvaḥ katamaḥ| skandhadhātvāyataneṣu nityadhruvakūṭasthāvipariṇāmadharmātmātmīyābhāvaḥ| anena nayena teṣāṁ śūnyatā| teṣu anyasya bhāvaḥ katamaḥ| te ṣveva nairātmyam| tacca ātmano nāstitā anātmano'stitā satī śūnyatā|| etadabhisaṁdhāyoktaṁ bhagavatā sato yathābhūtajñānaṁ bhāvaḥ| asato yathābhūtajñānamabhāvaḥ|| api khalu trividhā śūnyatā| svabhāvaśūnyatā tathābhāvaśūnyatā prakṛtiśūnyatā ca| ādyā parikalpitā draṣṭavyā| tṛtīyā pariniṣpannasvabhāvā draṣṭavyā||
anātmalakṣaṇaṁ katamat| yathā''tmavāde sthitasya ātmalakṣaṇasya skandhadhātvāyataneṣu tallakṣaṇasyābhāvaḥ| skandhadhātvāyataneṣu ātmalakṣaṇābhāvatāmupādāya| idamucyate anātmalakṣaṇam|| etadabhisaṁghāyoktaṁ bhagavatā sarve dharmā anātmāna iti|| api coktaṁ bhagavatā naitat sarvaṁ mama naiṣo'hamasmi na me sa ātmā iti| evametaṁ yathābhūtaṁ saṁprajñāya draṣṭhavyam iti tasya ko'rtha uktaḥ| bahirdhāvastabhisaṁdhāyoktaṁ naitat sarvaṁ mameti| kuta etat| bahirdhāvastuni kalpitātmīyalakṣaṇam| ataḥ ātmīyaniṣkarṣaṇam| adhyātmavastuni parikalpitātmātmīyalakṣaṇam| ata ātmātmīyobhayaniṣkarṣaṇam|
pūrvamuktam anityaṁ kṣaṇalakṣaṇamiti| tat kathaṁ jñāyate| yathā cittacaitasikānāṁ kṣaṇikatā tathā rūpādīnāmapi kṣaṇikatā draṣṭavyā| cittopāttatāmupādāya cittaikayogakṣematāmupādāya cittavikāratadvikāratāmupādāya cittāśrayatāmudāpādāya cittādhipatyasaṁbhūtatāmupādāya cittvaśavarttināṁ copādāya|| api khalu atyantavikāropālabdhitāmupādāya utpannasya cānapekṣya pratyayaṁ svarasavināśitāmupādāya rūpasyāpi kṣaṇikatā draṣṭavyā||
yaduktaṁ yatkiṁcidrūpaṁ sarvantaccatvāri mahābhūtāni catvāri ca .......tātyupādāyeti| tatkiṁ sandhāyoktam| saṁbhavaṁ sandhāyoktam| eka........vārtha upādāyārthaḥ|| yatra punaḥ samudāye yadbhūtamupalabhyate tattatrā stiti vaktavya| (asti ekabhautikaḥ asti dvibhautikaḥ) asti yāvatsārvabhautikaḥ| upādāyarūpe'pi yadupādāyarūpaṁ yasmin samudāya upalabhyate tattatrāstīti veditavyam|| yatpunarūcyate paramāṇusaṁcitto rūpa samudāya iti tatra niḥśarīraḥ paramāṇurveditavyaḥ| buddhyā paryantaprabhedatastu paramāṇuvyavasthānaṁ piṇḍasaṁjñāvibhāghanatāmupādāya rūpe dravyāḥ pariniṣpattipraveśatāṁ copādāya||
tat punaretad duḥkhamasti vipulamasaṁlikhitaṁ saṁlikhitaṁ saṁlikhitā saṁlikhitaṁ ca|| asti madhyamasaṁlikhitam asti tanukamasaṁlikhitam asti tanuttaraṁ saṁlikhitam asti tanutamaṁ saṁlikhitam astyaduḥkhaṁ duḥkhapratibhāsaṁ mahāsaṁlekhapratyupasthānaṁ ca|| katamadvipulaṁ duḥkhamasaṁlikhitam| yatkāmāvacaramanupacitakuśalamūlānām|| katamatsaṁlikhitam| tadevotpannamokṣabhāgīyānām|| katamatsaṁlikhitāsaṁlikhitam| tadeva laukikavairāgyāyāvaropitakuśalamūlānām|| katamanmadhyamasaṁlikhitam| rūpadhātūpapannānāṁ vivarjitamokṣabhāgīyānām| katamattanukamasaṁlikhitam|| ārūpyopapannānāṁ vivarjitamokṣabhāgīyānām|| katamattanuttaraṁ saṁlikhitam| yacchaikṣāṇām|| katamattanutamaṁ saṁlikhitam| yadaśaikṣāṇāṁ jīvitendriyapratyayaṁ ṣaḍāyatanam|| katamadaduḥkhaṁ duḥkhapratibhāsaṁ mahāsaṁlekhapratyupasthānam| yatpāramiprāptānāṁ bodhisattvānāmacintya bhavopapattiṣu||
yaduktaṁ maraṇaṁ duḥkhamiti| tatra maraṇaṁ trividham| kuśalacittasyāvyākṛtacittasya ca|| paṭuke cittaprakāre svakuśala mūlabalādhānato (vā) paropasaṁhārato vā kuśalacittasya maraṇaṁ draṣṭavyam|| paṭuka eva cittaprakāre svākuśalamulabalādhā nato vā paropasaṁhārato vā akuśalacittasya maraṇaṁ draṣṭavyam|| paṭuke vā cittaprakāre apaṭuke vā tadubhayavai kalyādabhisaṁskārāsamarthasya vā avyākṛtacittasya maraṇaṁ draṣṭavyam|| śubhakāriṇaḥ adhaḥkāya statprathamataḥ śītībhavati|| aśubhakāriṇaḥ punaḥ ūrdhvaṁkāyaḥ śītībhavati|| tatrāśubhakāriṇo'ntarābhavo'bhinirvarttate| tadyathā kṛṣṇasya kutapasya nirbhāso'ndhakāratamisrāyā vā rātryāḥ|| aśubhakāriṇastadyathā śuklasya parasya nirbhāsajyotsnāyā vā rātryāḥ| antarābhava (ḥ)kāmadhātau rūpadhātau copapadyamānasyārūpadhātoścayamānasya| sa ca manomayo gandharva ityapi| paraṁ saptāhaṁ tiṣṭhatyantareṇa cyavate| ekadā ca vyāvarttate| tatrasthaśca karmopacinoni sabhāgāṁśca sattvān paśyati| yatra copapadyate tadākṛtirapratihatagatiśca| ṛddhimāniva vāśugāmī upapattyāyatane pratihanyate| upapattyāyatane tulāvanāmonnāmayogena cyavate pratisandhi ca vadhnāti| antarābhavasthaścopapattyāyatane rāgamutpādayati| yadanyaśca kleśaḥ pratyayo bhavati| saharāgeṇāntarābhavo nirudhyate kalalaṁ ca savijñānakamutpadyate|| sa ca vipākastata ūrdhvamindriyābhinrivṛttiḥ yathā pratityasamutpāde catṛsṛṣvāyoniṣu| aṇḍajāyāṁ jarayujāyāṁ saṁsvedajāyāmupapadukāyañca||0||
(atha viniścaye satyaparicchede pratheme dvitīyo bhāgaḥ)
samudaya satyaṁ katamat| kleśaḥ kleśādhipateyañca karma|| prādhānyanirddeśastu (? śāstu) bhagavatā tṛṣṇā paunarbhavikī nandīrāgasahagatā tatra tatrābhinandinī samudayasatyanirdeśena nirdiṣṭā|| prādhānyārthaḥ katamaḥ| yaḥ sarvatragārthaḥ|| sarvatragārthaḥ katamaḥ| tatha hi tṛṣṇā vastusarvatragā avasthāsarvatragā adhvasarvatragā dhātusarvatragā eṣaṇā sarvatragā prakārasarvatragā ca keśaḥ katamaḥ| parisaṁkhyānato'pi lakṣaṇato'pyutthāna to'pyālambanato'pi saṁprayogato'pi paryāyato'pi vipratipattito'pi dhatuto'pi nikāyato'pi prahāṇato'pi kleśo draṣṭavyaḥ|| parisaṁkhyānaṁ katamat|| ṣaṭ kleśā daśa vā|| ṣaṭ kleśāḥ katamat| rāgaḥ pratigho māno'vidyā vicikitsā dṛṣṭiśca|| ta eva dṛṣṭeḥ pañcākārjabhedena daśa bhavanti|| lakṣaṇaṁ katamat| yo dharma utpadyamāno'praśāntalakṣaṇa utpadyamānena yena kāya cittaprabandhāpraśamapravṛttiḥ| idaṁ kleśalakṣaṇam| utthānaṁ katamat| kleśānuśayaścāprahīṇo bhavati kleśasthānīyaśca dharma ābhāsagato bhavati| tatra ca ayoniśo manaskāraḥ pratyavasthito bhavati| evaṁ kleśa utpadyate| idamucyate utthānam|| ālambanaṁ katamat sarvakleśaprayogaḥ|| sarvakleśālambanaṁ sarvakleśavastvā lambanaṁ ca| api khalu kāmāvacaraḥ kleśaḥ sthāpayitvā avidyā dṛṣṭi vicikitsāṁ ca tadanyaḥ urdhvabhūmyanālambanaḥ| ūrdhvabhūmikaḥ kleśaḥ adhobhūmyanālambanaḥ| tabhdūmito vītarāgatvāt| nirodhamārgasatyā lambanaḥ kleśo nirodhamargālambanānabhiśliṣṭaḥ| tatparikalpastvasyālambanamityucyate|| kleśaḥ punardvividhaḥ| avastukālambanaḥ savastukālambanaśca|| avastukālambanaḥ katamaḥ dṛṣṭayo dṛṣṭisaṁprayuktāśca dharmāḥ|| tadanyaḥ savastukālambana ityucyate||
saṁprayogaḥ katamaḥ| rāgaḥ pratighena na saṁprayujyate| pratighavadvicikitsayāpi na saṁprayujyate| śiṣṭeṣu saṁprayogo labhyate|| yathā rāgastathā pratigho'pi draṣṭavyaḥ|| pratigho rāgeṇa mānena dṛṣṭyā ca na saṁprayujyate|| mānaḥ pratighena vicikitsayā ca na saṁprayujyate|| avidyā dvividhā| sarvakleśasaṁprayuktā avidyā| asāmānyā avidyā| asāmānya avidyā katamā| satyeṣvajñānam|| dṛṣṭiḥ pratighena vicikitsayā ca na saṁprayujyate|| krodhādaya upakleśā anyo'nyaṁ na saṁprayujyante|| āhrīkyamanapatrāpyaṁ ca sarvatrākuśale sāmānyena saṁprayujyete|| styānamauddhatyamāśraddhyaṁ kausīdyaṁ pramādaśca sarvatra kliṣṭe saṁprayujyate||
paryāyaḥ katamaḥ| sarvakleśā nānārthāśrayā nānavasthāḥ paryāyāḥ| saṁyojanaṁ bandhanaṁ anuśayaḥ upakleśaḥ paryavasthānam oghaḥ yogaḥ upādānam granthaḥ nivaraṇam khilaḥ malaḥ nighaḥ śalyaḥ kiṁcanaḥ duścaritam āsravaḥ vighātaḥ paridāhaḥ raṇaḥ jvaraḥ vanasaḥ vibandhaḥ||
saṁyojanāni kati kathaṁ saṁyojanaṁ kutra saṁyojanam| saṁyojanāni nava| anunayasaṁyojanam pratighasaṁyojanam mānasaṁyojanam avidyāsaṁyojanam dṛṣṭisaṁyojanam parāmarśasaṁyojanam vicikitsāsaṁyojanam īrṣyāsaṁyojanam mātsaryasaṁyojanaṁ ca|
anunayasaṁyojanaṁ katamat| traidhātuko rāgaḥ| anunayasaṁprayojanena saṁprayuktaḥ traidhātukaṁ nodvejayati| anudvegena kuśalasamudācāraḥ kuśalāsamudācāraśca| tena āyatyāṁ duḥkhābhinivṛtto duḥkhena saṁyujyate||
pratighasaṁyojanaṁ katamat| sattveṣu duḥkhe duḥkhasthānīyeṣu na dharmeṣu cittasya vihiṁsā| pratighasaṁyojanena saṁprayukto pratighanimitteṣu cittaṁ nopekṣate| anupekṣayā ca akuśalasamudācāraḥ kuśalāsamudācāraśca| tena āyatyāṁ laukikaduḥkhābhinivṛttau duḥkhena saṁyujyate||
mānasaṁyojanaṁ katamat| sapta mānāḥ| māno'timāno mānatimāno'smimāno'bhimāna ūnamāno mithyāmānaśca| mānaḥ katamaḥ| hīnān śreyānasmi (a) sadṛśena sadṛśo'smīti vā yā cittasyonnatiḥ| atimānaḥ katamaḥ| sadṛśāt śreyānasmi śreyasā sadṛśo'smīti vā yā cittasyonnatiḥ| mānātimānaḥ katamaḥ| śreyasaḥ śreyānasmīti yā cittasyonnatiḥ| asmimānaḥ katamaḥ| pañcasūpādānaskandheṣvātmātmīyābhiniveśādyā cittasyonnatiḥ| abhimānaḥ katamaḥ| aprāpta uttare viśeṣā dhigame prāpto mayeti yā cittasyonnatiḥ| ūnamānaḥ katamaḥ| vahvantaraviśiṣṭādalpāntarahīno'smīti yā cittasyonnatiḥ| mithyāmānaḥ katamaḥ| aguṇavato guṇavānasmīti yā cittasyonnatiḥ| mānasaṁyojanena saṁprayukta ātmātmīyau na saṁjānāti| asaṁjñānāt ātmātmīyagrahaḥ akuśalasamudā..........rālā samudācāraśca| tenāyatyāṁ duḥkhābhinivṛttau duḥkhena saṁyujyate||
avidyāsaṁyojanaṁ katamat| traidhātukamajñānam| avidyasaṁyojanena saṁprayuktā duḥkhadharmān samudayadharmān nādhyavasyati| anadhyavasāyena akuśalasamudācāraḥ kuśalāsamudācāraśca| tenāyatyāṁ laukikaduḥsvābhinivṛttau duḥkhena saṁyujyate||
dṛṣṭisaṁyojanaṁ katamat| tisro dṛṣṭhayaḥ| satkāyadṛṣṭirantāgrāhadṛṣṭirmithyāḥdṛṣṭiśca| dṛṣṭisaṁyojanena saṁprayukto mithyāniḥsaraṇaṁ parikalpitavipratisāraṁ paryeṣane abhiniviśate| mithyāniḥsaraṇābhiniveśenākuśalasamudācāraḥ kuśalāsamudācāraśca| tenāyatyāṁ laukikaduḥkhabhinivṛttau duḥkhena saṁyujyate||
parāmarśasaṁyojanaṁ katamat| dṛṣṭiparāmarśaḥ śīlavrata parāmarśaśca| parāmarśasaṁyojanena saṁprayukto mithyāniḥsaraṇopāyaṁ kalpayatyabhiniviśate| mithyāniḥsaraṇopāyāminiveśenākuśalasamudācāraḥ kuśalāsamudācāraśca| tenāyatyāṁ laukikaduḥkhābhinivṛttau duḥkhena saṁyujyate||
vicikitsāsaṁyojanaṁ katamat| satyeṣu vimatiḥ| vicikitsāsaṁyojanena saṁprayukto buddhadharmasaṁgheṣu ratneṣu vicikitsate ratnatrayaṁ na samudāvarati| ratnatrayāsamudācāreṇākuśalasamudācāraḥ kuśalāsanudācāraśca| tenāyatyāṁ laukikaduḥkhābhinivṛttau duḥkhena saṁyujyate||
īrṣyāsaṁyojanaṁ katamat| lābhasatkārādhyavasitasya parasaṁpattāvamarṣakṛtaścetaso vyāroṣaḥ| īrṣyāsaṁyojanena saṁprayukto lābhasatkārān anunayati dharmaṁ na gurukaroti| lābhasatkāragurukāreṇā kuśalasamudācāraḥ kuśalāsamudācāraśca| tenāyatyāṁ laukikaduḥkhabhinivṛttau duḥkhena saṁyujyate||
mātsaryasaṁyojanaṁ katamat| lābhasatkārādhyavasitasya pariṣkāreṣu cetasa āgrahaḥ| mātsaryasaṁyojanena saṁprayukta upacayamanunayati ta dvarjanatāṁ ca na satkaroti| upacayānunayenākuśalasamudācāraḥ kuśalāsamudācāraśca| tenāyatyāṁ laukikaduḥkhabhinivṛttau duḥkhena saṁyujyate||
bandhanaṁ trividham| rāgabandhanaṁ dveṣabandhanaṁ mohabandhanaṁ ca| rāgabandhanena sattvānāṁ viparīṇāmaduḥkhatāyāṁ bandhanam| dveṣabandhanena sattvānāṁ duḥkhaduḥkhatāyāṁ bandhanam| mohabandhanena sattvānāṁ saṁskāraduḥkhatāyāṁ bandhanam| apica rāgadveṣamohānniśritya kuśalasamudācāreṣu na vaśavarttitāṁ labhate| ata ucyate bandhanam||
anuśayāḥ sapta| kāmarāgānuśayaḥ pratighānuśayaḥ bhavarāgānuśayaḥ mānānuśayaḥ avidyānuśayaḥ dṛṣṭayanuśayaḥ vicikitsānuśayaśca| kāmarāgānuśayaḥ katamaḥ| kāmarāgapakṣīyaṁ dauṣṭhulyam|| pratighānuśayaḥ katamaḥ| pratighapakṣīyaṁ dauṣṭhulyam|| bhavarāgānuśayaḥ katamaḥ| rūpārūpyarāgapakṣīyaṁ dauṣṭhulyam|| mānānuśayaḥ katamaḥ| mānapakṣīyaṁ doṣṭhulyam|| avidyānuśayaḥ katamaḥ avidyāpakṣīyaṁ dauṣṭhulyam|| dṛṣṭyanuśayaḥ katamaḥ| dṛṣṭipakṣīyaṁ dauṣṭhulyam|| vicikitsānuśayaḥ katamaḥ| vicikitsāpakṣīyaṁ dauṣṭhulyam|| kāmaiṣāṇāyā aviratasya kāmarāgapratighānuśayāvanuśayāte| bhaveṣaṇāyā aviratasya bhavarāgānuśayo'nuśete| mithyābrahmacaryaiṣaṇāyā aviratasya mānāvidyādṛṣṭi vicikitsānuśayā anuśerate| te sattvā hīnapratipakṣaṁ labhante mado mānaścotpadyate āryasatyeṣu saṁmohaśca| mithyāmokṣaṁ mokṣopāyaṁ ca saṁtorayanti buddhaśāsanadharmavinayeṣu vimatiḥ vicikitsā ca||
upakleśastu yakleśāste upakleśā api bhavanti| upakleśāstu na kleśāḥ| kleśān sthāpayitvā tadanyaḥ kliṣṭaḥ saṁskāraskandhasaṁgṛhītaḥ sarvaścaitasiko dharmaḥ| sa punaḥ katamaḥ| ṣaḍrāgādīn kleśān sthāpayitvā kliṣṭaḥ saṁskāraskandhasaṁgṛhītaḥ krodhādikaścaitasiko dharmaḥ| api khalu rāgo dveṣo mohaśca caitasikā upakleśā ucyante| yaiścitte upakleśo na vairāgyaṁ na viumokṣo nāvaraṇaprahāṇam| ata ucyante upakleśāḥ| tathā ca bhagavatoktam dīrgharātraṁ vo rāgadveṣamohā upakliśyantui vikṣipanti citraṁ saṁkliśyanti|
paryavasthānānyaṣṭau| styānaṁ middhamauddhatyaṁ kaukṛtyamīrṣyā mātsaryamāhikyamanapatrāpyaṁ ca| punaḥ punaḥ udvegena cittaṁ paryayanahyantīti paryavasthānāni| tathāca śamathapragrahanimittabhāvanākāle tatsanniśraya brahmacaryā diśu.....................hītaśīla kāle cittaṁ paryavanahyanti||
oghaścaturvidhaḥ| kāmaughaḥ mavaughaḥ dṛṣṭcoghaḥ avidyaughaśca| stroto'nukūlaḥ pravāhāvartta oghārthaḥ| saṁkeśānvayataḥ| ādyaḥ kāmaiṣaṇābhāvanā| dvitīyaḥ bhavaiṣaṇābhāvanā| aparāvubhau mithyābrahmacaryaiṣaṇābhāvanā| āśrayāśritasaṁbandhayogena||
yogaścaturvidhaḥ| kāmayogaḥ bhavayogaḥ dṛṣṭiyogaḥ avidyāyogaśca| visaṁyogaparipanthakaro yogārthaḥ| viśuddhiviparyayataḥ| te punaryathāyogameṣaṇātrayabhāvanā|
upādānāni catvāri| kāmopādānaṁ dṛṣṭyupādānaṁ śīlavratopādānamātmavādopādānaṁ ca| vivādamūlopādānaṁ paunarbhavikopādānaṁ copādānaṁ draṣṭavyam| tena kiṁ bhavati| kāmarāgavibandhagredhāsaṁkleśahetunā gṛhiṇo'nyo'nyaṁ vivadanti| tadu vivādamūlaṁ prathamamupādanam| dṛṣṭirāgavibandhagredhā saṁkleśahetunā pravrajitā anyo'nyaṁ vivadanti| tad vivādamūlamaparamupādānatrayam|| dvāṣaṣṭirdṛṣṭigatayo dṛṣṭyupādānam| nānāvṛtaśīlaiḥ kṛcchraṁ tapaḥ śīlavratopādānam|| tadāśritā ca satkāyadṛṣṭiḥ ātmavādopādānam|| dṛṣṭiśīlavratopādānābhyāṁ tīrthyā anyo'nyaṁ vivadanti| ātmavādopādāne tu tīrthyā anyo'nyaṁ na vivadanti| dhārmikaiḥ sārdhamanyo'nyaṁ vivadanti|| evaṁ ca vivādamūle'bhiniveśāt paunarbhavikaduḥkhavipākopādānākṣepāccopādānānyucyante|
granthāścatvāraḥ| abhidhyākāyagranthaḥ vyāpādakāyagranthaḥ śīlavrata parāmarśakāyagranthaḥ tatsatyābhiniveśopādānakāyagranthaśca| samāhitamanaḥsvabhāvasya kāyasya parigranthārthena grantho veditavyaḥ| tena kiṁ bhavati| caturvidhaṁ cittaṁ vikṣipyate| vittādiṣu anunayahetoḥ cittaṁ vikṣipyate| vivādastuṣu apratipattihetoḥ cittaṁ vikṣipyate| duṣkaraśīlavrataduḥkhahetoḥ cittaṁ vikṣipyate| ayoniśo jñeya santīraṇahetoḥ cittaṁ vikṣipyatee||
nivaraṇāni pañca| kāmacchandanivaraṇam vyāpādanivaraṇam styānamiddhanivaraṇam auddhatyakaukṛtyanivaraṇam vicikitsānivaraṇaṁ ca| kuśalapakṣasyāsaṁprakhyānaṁ nivaraṇaṁ draṣṭavyam| tacca pravrajyāyāmabhiratau codanāyāṁ pratipattau śamathe pragrahe upekṣāyāṁ ca||
khilastrividhaḥ| rāgakhilo dveṣakhilo mohakhilaśca| rāgadveṣamohānniśritya pūrvābhyāsena rāgādicaryāpariniṣpādanam| cittasyādāntatayā akarmaṇyatayā durvimokṣatayā ca sattvaistasyāścaryāyā durbhedyatvāt khila ityucyate||
malāstrayaḥ| rāgamalo dveṣamalo mohamalaśca| tacca rāgadveṣamohānniśritya dauśīlam| tat saṁprajānabdiḥ sabrahmacāribhirgrāme vā araṇye vā tathā kurvantaṁ paśyabhdirucyate ayaṁ khalvāyuṣmān karotyevaṁ kṛtyaṁ caratyevamācaritaṁ grāmakaṇṭaka āmiṣo'śuciḥ| ato malā nāma||
nighāstrayaḥ| rāganigho dveṣanigho mohanighaśca| rāgadveṣamohānniśritya dīrghakālaṁ punaḥ punarjātimaraṇeṣu vilaśyante ityucyante nighāḥ||
śalyāstrayaḥ| rāgaśalyo dveṣaśalyo mohaśalyaśca| rāgadveṣamohānniśritya bhave bhavopakaraṇeṣu vā adhyeṣaṇāsamutpādena prabandhānupacchedena buddhe dharme saṁghe duḥkhasamudayanirodhamārgeṣu vā vicikitsāsamutpādena vā śalyā nāma||
kiṁcanāstrayaḥ| rāgakiṁcano dveṣakiṁcano mohakiṁcanaśca| rāgadveṣamohānniśritya vittasaṁcayeṣu sabhayāḥ savairā bhūyo vihāravikṣepāḥ kiṁcanā nāma|
duścaritāni trīṇi| rāgaduścaritaṁ dveṣaduścaritaṁ mohaduścaritaṁ .......| rāgadveṣamohānniśritya kāyavāṅmanoduścaritāni carantīti duścaritānītyucyate| punaḥ rāgadveṣamohānniśrityotpannānāṁ bahūnāmakuśaladuścari............... tribhirvyavasthānam| tat katham| sattvā loke āmiṣakiṁcitkahato caranti| loke'pakāra nimittaparikalpahatoḥ duścaritaṁ caranti| loke .... dharmābhiniveśahetoḥ duścaritaṁ caranti| iti te rāgadveṣamohā duścaritāni akuśalamūlāni|
āsravāsrayaḥ| kāmāsravo bhavāsravo'vidyāsravaśca| cittāvesāraṁ strataṁ kurvantī tyāsravāḥ ityucyante| te punaḥ katham| bahirdhā visāraṁ niśritya kāmāsravaḥ| antardhāvisāraṁ niśritya bhavāsravaḥ| tadubhayāśrayavisāraṁ niśritya avidyāsravaḥ||
vighātāstrayaḥ| rāgavighāto dveṣavighāto mohavighātaśca| rāgadveṣamohānniśritya bhave pariṣkareṣu vā eṣaṇā| abhāve vighāte sarvadā dāridya duḥkhādibhiḥ kliṣṭā bhavantīti vighātāḥ|
paridāhāstrayaḥ| rāgaparidāho dveṣaparidāho mohaparidāhaśca| rāgadveṣamohasanniśrayeṇa ayoniśo nimittābhiniveśo 'nuvyañjanābhiniveśaśca| tena nimittānuvyañjanābhiniveśena kāyaṁ cittaṁ ca paridahantīti paridāhāḥ||
upāyāsāstrayaḥ| rāgopāyāso dveṣopāyāso mohopāyasaśca| rāgadveṣamohasanniśrayeṇa tatra tatra ratiradhyavasānaṁ ca| tadvipariṇāme śokaparidevanāduḥkhadaurmanasyopāyasaiḥ spṛṣṭā bhavantītyu pāyāsāḥ||
raṇāstrayaḥ| rāgaraṇo dveṣaraṇo moharaṇaśca| rāgadveṣamohasanniśrayeṇa śastrādānadaṇḍādibhiḥ raṇayanti nānāvidhaṁ bhaṇḍanaṁ kalahaṁ kurvantīti rāgādayo raṇā ucyante||
jvarāstrayaḥ| rāgajvaro dveṣajvaro moha jvaraśca| rāgadveṣamohasanniśrayeṇa adharmarāgeṇa mahādahanena paridahanti viṣamalobhena mahādahanena paridahanti mithyādharmeṇa mahādahanena paridahantīti jvarā nāma||
vanasāstrayaḥ| rāgavanaso dveṣavanaso mohavanasaśca| rāgadveṣamohasanniśrayeṇa jātimaraṇamūleṣu saṁskāreṣu saṁyojayanti saṁjanayanti sattvān nānāvidhakāyeṣu pañcagatisaṁsāreṣu abhinirvarttayantīti rāgādayo vanasā ityucyante||
vibandhāstrayaḥ| rāgavibandho dveṣavibandho mohavibandhaśca| rāgadveṣamohasanniśrayeṇa kāyasāpekṣatā vittasāpekṣatā bodhyabhāvaḥ kolāhalaratiḥ parittakuśaladharmalābhe'pi santoṣaḥ| taiḥ kuśaladharmānna bhāvayantīti vibandhāḥ ucyante| evamādayaḥ kleśārthānāṁ paryāyā apramāṇāḥ||
vipratipattiḥ katamā| rāgaḥ pratighaśca dvau kleśau viṣaye dṛṣṭau ca vipratipannau| mānaḥ sattveṣu dṛṣṭau ca vipratipannaḥ| satkāyāntagrāhamithyādṛṣṭayo jñeye vipratipannāḥ| dṛṣṭiparāmarśaśīlavrataparāmarśau dṛṣṭau vipratipannau| vicikitsā pratipakṣe vipratipannā| avidyā sarvatra vipratipannā| daśa kleśā duḥkhe samudaye ca vipratipannāḥ| tannidānapadasthānataḥ| punaḥ daśa kleśā nirodhe mārge ca vipratipannāḥ| taistatrotrāsasaṁjananataḥ||
dhātu katamaḥ| pratighaṁ sthāpayitvā tadanye sarve traidhātukapratisaṁyuktāḥ| pratighastu kāmadhātupratisaṁyuktaḥ| api khalu rāgaḥ kāmadhātau sukhasaumanasyopekṣābhi saṁprayujyate| yathā kāmadhātau tathā prathamadvitīyadhyānayoḥ| tṛtīyadhyāne sukhopekṣābhyāṁ saṁprayujyate| tadūrdhvamupekṣayā saṁprayujyate|| pratigho duḥkhadaurmanasyosukhopekṣābhiḥ saṁprayujyate|| mānaḥ kāmadhātau saumanasyopekṣābhiḥ saṁprayujyate| prathamadvitīyadhyānayo sukhasaumanasyopekṣābhiḥ saṁprayujyate| tṛtīyadhyāne sukhopekṣābhyāṁ saṁprayujyate| tadūrdhvamupekṣayaiva saṁprayujyate|| yathā mānastathā satkāyadṛṣṭiḥ antagrāhadṛṣṭiḥ dṛṣṭiparāmarśaḥ śīlavrataparāmarśaśca|| mithyādṛṣṭiḥ kāmadhātau daurmanasyasaumanasyopekṣābhiḥ saṁprayujyate| rūpadhātāvārupyadhātau ca yathāveditaṁ saṁprayujyate|| vicikitsā kāmadhātau dauramanasyopekṣā...........yujyate| rūpadhātāvārūpyadhātau ca yathāveditaṁ saṁprayujyate|| avidyā dvivighā| ........ asāmānyā ca| sarvakleśasaṁprayogataḥ saṁprayuktā avidyā yathāveditaṁ saṁprayujyate| āsāmānyā avidyā kāmadhātau daurmanasyopekṣābhyāṁ saṁprayujyate| tadūrdhvadhātau yathāveditaṁ saṁprayujyate|| kathaṁ sarvakleśā upekṣayā saṁprayujyante| sarvakleśānāmaudāsīnyamāgamyāstagamanatāmupādāya|| api khalu rāgaḥ kāmadhātau ṣaḍvijñānakāyikaḥ|| yathā rāgastathā pratigho'vidyā ca|| rāgo rūpadhātau caturvijñānakāyikāḥ| ārūpyadhātau manovijñānakāyikaḥ|| yathā rāgastathā avidyā|| māno dṛṣṭirvicikitsā ca sarvatra manovijñānakāyikāḥ|| api khalu rāgaḥ pratigho mānaśca kāmadhātau vastvekadeśapravṛttikāḥ| kāmadhātuvad rūpadhātāvārūpyadhātāvapi śiṣṭāḥ kleśāḥ sarvatra sarvavastu pravṛttikāḥ||
nikāyaḥ katamaḥ| dau kleśanikāyau| darśanaprahātavyanikāyo bhāvanāprahātavyanikāyaśca| darśanaprahātavyanikāyaḥ punaścaturvidhaḥ| duḥkhadarśanaprahātavyanikāyaḥ samudayadarśanaprahātavyanikāyaḥ| nirodhadarśanaprahātavyanikāyaḥ mārgadarśanaprahātavyanikāyaśca| kāmadhātau duḥkhadarśanaprahātavyā daśa kleśāḥ| duḥkhadarśanaprahātavyavat samudayadarśanaprahātavyāḥ nirodhadarśanaprahātavyā mārgadarśanaprahātavyāśca| rūpadhātau duḥkhādicaturvidhadarśanaprahātavyāḥ pratyekaṁ navakleśāḥ sthāpayitvā pratigham| rūpadhātuvadārūpyadhātāvapi| evaṁ ca darśanaprahātavyakleśanikāyā dvādaśādhikaṁ śataṁ kleśāḥ|| kāmadhātau bhāvanā prahātavyāḥ ṣaṭkleśāḥ| sahajā satkāyadṛṣṭiḥ antaprāhadṛṣṭiḥ rāgaḥ pratigho māno'vidyā ca| rūpadhātau bhāvanāprahātavyāḥ pañca kleśāḥ sthāpayitvā pratigham| rūpadhātuvadārūpyadhātāvapi| evaṁ ca bhāvanāprahātavyanikāyāḥ ṣaṣṭiḥ kleśāḥ||
prahāṇaṁ katamat| tathā paryāyaprahāṇaṁ tena manaskāreṇa prahāṇam| tasmāt pratilambhāt prahāṇam| tathā paryāyaprahāṇaṁ katamat| parijñānataḥ parivarjanataḥ pratipakṣalābhataśca| parijñānaṁ katamat| tannidānavastuparijñānam svabhāvaparijñānam ādīnavaparijñānaṁ ca| parivarjanaṁ katamat| tatkālotpannasyānādānam| pratipakṣalābhaḥ katamaḥ| anutpannasyānutpādata utpannasya varjanato vā pratipakṣa lābhamārgaḥ|| tena manaskāreṇa prahāṇam| kīdṛśena manaskāreṇa kiṁ prajahāti| asaṁbhinnālambanena manaskāreṇa sarvadharmā anātmāna iti paśyati| anityākārā iti kleśān prajahāti| anityākāra parikarmataḥ|| tasmāt pratilambhāt prahāṇam| kasmāt pratilambhāt prajahāti| nātītāt niruddhataḥ| nānāgatāt anutpannataḥ| na pratyutpannāt asahabhāvataḥ| kevalaṁ kleśadauṣṭhulyapratilambhāt prajahātīti prahāṇam| yathā yathā dauṣṭhulyamutpadyate tathā tathā pratipakṣa utpadyate yathā yathā pratipakṣa utpadyate tathā tathā dauṣṭhulyanirodhaḥ| samaṁ samam| yathā loke jyotirutpadyate tamaśca nirudhyate| tadvisaṁyogato yadā'nāgatakleśo'nutpannadhamaṣu avatiṣṭhate tat prahāṇamucyate||
kleśādhipateyaṁ karma katamat| cetanā karma cetayitvā karma ca| sarvaṁ karmalakṣaṇaṁ nāma|| punaḥ karma pañcavidham| upalabdhikarma kāritrakarma vyavasāyakarma pariṇatikarma prāptikarma ca| asmiṁstvarthe yad bhūyasā vyavasāyakarmābhipretam|| cetanākarma katamat| puṇyakarma apuṇyakarma āniṁjyakarma ca|| cetayitvā karma katamat| kāyakarma vākkarma manaskarma ca| tāni trīṇi kāyavāṅmanaskarmāṇi akuśalāni kuśalāni ca| akuśalāni katamāni daśākuśalakarmapathāḥ| prāṇātipātaḥ adattādānam kāmamithyācāraḥ mṛṣāvādaḥ piśunavāk paruṣavāk saṁbhinnapralāpaḥ abhidyā vyāpādaḥ mithyādṛṣṭiśca| kuśalāni katamāni| daśa kuśalakarmāpathāḥ| prāṇātipātād viratiḥ adattādānādviratiḥ kāmamithyācārādviratiḥ mṛṣāvādādviratiḥ piśunavāco viratiḥ paruṣavāco viratiḥ saṁbhinnapralāpādviratiḥ anabhidhyā avyāpādaḥ samyagdṛṣṭiśca|| apica prāṇātipātādīnāṁ yathāyogaṁ pañca lakṣaṇaprabhedāḥ| vastutaḥ āśayataḥ prayogataḥ kleśataḥ niṣṭhāgamanataśca||
yaduktaṁ sūtre cetanākarma| katamāni cetanākarmāṇi parājña..............yata paramasaṁjñaptisaṁcetatīyatākarma avijñāyasaṁcetanīyatākarma mūlābhiniveśasacetana ..... viparyāsasaṁcetanīyatākarma ca| teṣu mūlābhiniveśasaṁcetanīyatākarma viparyāsaṁcetana yatā karma ca| teṣu mūlābhiniveśasaṁcetanīyatā karmaviparyāsasaṁcetanīyatākarmabhyāṁ yadi kṛtaṁ bhavatyupacitaṁ ca na nāsya vipākaḥ pratisaṁvedyate| kṛtaṁ samudācārasamutthāpitam| upacitaṁ ca vāsanā samupacitam||
yadūktaṁ sūtre niyatavedanīyaṁ karma iti| katame niyaptāḥ karmakiyāniyamaḥ vipākapatisaṁvedanāniyamaḥ avasthāniyamaśca||
tanna daśānāmakuśalānāṁ karmapathānāṁ vipākaphalaṁ triṣu apāyeṣu| mṛdūmadhyādhimātrāṇāṁ tiryakpretanarakeṣu vipākaḥ| nipyandaphalaṁ pratyekaṁ tadānurūpyeṇa manuṣyeṣūpanannānā mātmabhāvaparigrahayorvipattiḥ| adhipatiphalaṁ pratyekaṁ tadānurūpyeṇaiva vāhyānāṁ bhāvānāṁ vipattiḥ| yathoktaṁ sūtre| daśānāṁ kuśalānāṁ karmapathānāṁ vipākaphalaṁ devamanuṣyamatiṣūpapadyamānānāṁ deveṣu manuṣyeṣu vā vipākaḥ| niṣyandaphalaṁ tadāyataneṣu pratyekaṁ tadānurūpyeṇa ātmābhāvaparigrahayoḥ saṁpattirabhinirvarttate| adhipattiphalaṁ tadāyataneṣu pratyekaṁ tadānurūpyeṇaiva vāhyānāṁ bhāvānāṁ saṁpattirabhinirvarttate|
kuśalānāmakuśalānāṁ ca karmaṇāṁ sugatau durgatau ca vipāko'bhinirvarttate| taccākṣepakeṇa karmaṇā paripūrakeṇa ca karmaṇā| ākṣepakaṁ karma katamat| yena phala vipāko'bhinirvarttate| paripūrakaṁ karma katamat| yenopapanna iṣṭāniṣṭaphalaṁ vedayate| yena ekena karmaṇā ekamātmabhavanākṣipati vā anekena karmaṇā ekamātmabhāvamākṣipati vā anekena karmaṇā anekamātmabhāvamākṣipati vā|| ekaḥ sattvo'nekena karmaṇā samanvāgataḥ| tatra vipākaphalavedanāyāḥ kaḥ kramaḥ| kāye yad audārikaṁ pūrvaṁ pacyate cyutikāle pratyupasthitaṁ vā pūrvaṁ bahulīkāratāṁ gataṁ vā atrasamācaritaṁ vā| tadvipākaḥ pūrvaṁ pacyate||
yaduktaṁ sūtre trividhaṁ karma puṇyakarma apuṇya karma āniṁjyakarma ca| puṇyakarma katamat| kāmapratisaṁyuktaṁ kuśalaṁ karma| apuṇyakarma katamat| akuśalaṁ karma| āniṁjyakarma katamat| rūpārūpyapratisaṁyuktaṁ kuśalaṁ karma|| yaduktaṁ sūtre avidyālambanāḥ saṁskārāḥ puṇyāniṁjyā apuṇyāniṁjyāśceti| katame puṇyāniṁjyā avidyālambanāḥ saṁskārā utpadyante| dvividhaḥ saṁmūḍhaḥ| phalavipākasaṁmūḍhaḥ tattvārthasaṁmūḍhaśca| phalavipākasaṁmūḍhasyāpuṇyāḥ saṁskārāḥ| tattvārthasaṁmūḍhasya puṇyāniṁjyāḥ saṁskārāḥ|
prāṇātipātasya karmapathasya lobhadveṣamohaiḥ prayogaḥ| dveṣeṇaiva niṣṭhā| prāṇātipātavat paruṣavāgavyāpādayorapi karmapathayoḥ| adattādānasya karmapathasya lobhadveṣamohaiḥ prayogaḥ| lobhenaiva niṣṭhā| adattādānavat kāmamithyācārābhidhyayoḥ karmapathayoḥ| mṛṣāvādasya karmapathasya lobhadveṣamohaiḥ prayogaḥ| trayāṇāmanyatamena niṣṭhā| mṛṣāvādavat saṁbhinnapralāpapiśunavācoḥ karmapathayoḥ| mithyādṛṣṭeḥ karmapathasya rāgadveṣamohaiḥ prayogaḥ| mohenaiva niṣṭhā|
yaduktaṁ sūtre sādhāraṇaṁ karma asādhāraṇaṁ karma valavatkarma durvalaṁ karma ca| sādhāraṇaṁ karma katamat| yatkarma bhājanaloke nānāvidhaṁ vikalpaṁ karoti|| asādhāraṇaṁ karma katamat| yatkarma sattvaloke nānavidhaṁ vikalpaṁ karoti|| api ca sattvānāmanyonyādhipateyaṁ karmāpi| yena karmabalena sattvānāmanyonyādhipatipratyayaḥ proktaḥ| teṣāmanyonyādhipatibalatastadapyucyate sādhāraṇaṁ karma| yataḥ sūtre uktam| yathā sattvānāmānyaiḥ sattvaiḥ saha anyonyaṁ darśanādikaṁ nopabhogo nopalabdhiḥ| balavatkarma katamat| pratipakṣabalavatpugdalasya saṁcetanīyamakuśalaṁ karma| pratipakṣavalaviskāmbhaṇena vedanīyanarakakarmapravṛtteḥ dṛṣṭadharmavedanāyāḥ pariniṣpādanaṁ dṛṣṭadharmavedanīyanarakakarmapravṛtteranutpādaḥ| yena tatkarma balavadityucyate| prātipakṣikakarmabalavataḥ sarvaṁ saṁcetanīyaṁ kuśalaṁ karma balavadityucyate| tatkarma niśrityoktaṁ bhagavatā mamāryaśrāvakā apramāṇavaipulyakarmaṇi cittaṁ kuśalaṁ paribhāvayanti abhisaṁskṛte sapramāṇe karmaṇi nākṣipanti nāvasthāpayanti na parihāpayanti tatsaṁkhyāte| yadapi pratipakṣadurbalapugdalasya saṁcetanīyamakuśalaṁ karma tadapi kuśalātkarmaṇo balavadityucyate| yat punaḥ saṁcetanīyaṁ karma niyatavipākamaprahīṇamaparijñātaṁ tad balavat karma ityucyate| tanmanasi nidhāyoktaṁ sarvaṁ ca kuśalākuśalaṁ karma niyatavipākamāryamārgeṇa prahīṇaṁ balavat karma ityucyate| yadapi kāmapratisaṁyuktamakuśalaṁ karma yadapi pūrvamabhyastaṁ yadapi padasthaṁ yadapyasādhyamabhisaṁskṛtaṁ karma aparinirvāṇadharmataḥ tadapi prakṛtyā balavat karma ityucyate| kṣetrato'pi cittābhisaṁskārato'pi balavat karma veditavyam| punarnavabhirākārairbalavat karma veditavyam| tadyathā kṣetrataḥ vastutaḥ svabhāvataḥ āśrayataḥ manasikārataḥ āśayataḥ sahāyataḥ bahulīkārataḥ bāhujanyataśca|| tadviparyeṇa durbalaṁ karma||
bhagavatoktaṁ ya evaṁ vadedyathā'yaṁ puruṣapugdalaḥ karma karotyupacinoti tathā tathā vipākaṁ pratisaṁvedayata ityevaṁ sati brahmacaryabhāso na bhavatyavakāśaśca na prajñāyate samyag duḥkhakṣayāya duḥkhasyāntakriyāyai| yastvevaṁ vadedyathāyaṁ puruṣapugdalo yathāvedanīyaṁ karma karotyupacinoti tathā tathā yathāvedanīyaṁ vipākaṁ pratisaṁvedayata ityevaṁ sati brahmacaryabhāso bhavatyavakāśaśca prajñāyate samyag duḥkhakṣayāya duḥkhasyāntakriyāyai| iti yaduktaṁ sūtre tatra ko'bhisaṁdhiḥ| tatra buddhā manasyevaṁ mithyāvacanaṁ pratiṣeddhuṁ kāmayante| yat sukhasahagatasya karmaṇaḥ sukhasahagata eva vipāko'bhinirvarttate duḥkhasahagatasya karmaṇo duḥkhasahagata eva vipāko'bhinirvarttate aduḥkhāsukhasahagatasya karmaṇastatsahagata eva vipāko'bhinirvarttate| ityevamuktam| samyagvacanaṁ tvevamanumanyate| sukhasahagatasya karmaṇaḥ sukhavedanīyasya sukhavipāko'nujñāyate duḥkhavedanīyasya duḥkhavipāko'nujñāyate aduḥkhāsukhavedanīyasyāduḥkhāsukhavipāko'nujñāyate| duḥkhasahagatasya karmaṇaḥ sukhavedanīyasya sukhavipāko'nujñāyate duḥkhavedanīyasya duḥkhavipāko'nujñāyate aduḥkhāsukhavedanīyasyāduḥkhāsukhavipāko'nujñāyate| aduḥkhāsukha sahagatasya karmaṇaḥ sukhavedanīyasya sukhavipāko'nujñāyate duḥkhavedanīyasya duḥkhavipāko'nujñāyate aduḥkhāsukhavedanīyasyāduḥkhāsukhavipāko'nujñāyate| eṣo'bhisandhiḥ tatra sūtre|
api khalu karmaprabhedastrividhaḥ| saṁvarakarma asaṁvarakarma naivasaṁvaranāsaṁvarakarma ca| saṁvarakarma katamat| prātimokṣasaṁvarasaṁgṛhītaṁ karma dhyānasaṁvarasaṁgṛhītaṁ karma anāsravasaṁvarasaṁgṛhītaṁ karma ca|| prātimokṣasaṁvarasaṁgṛhītaṁ karma katamat| sapta saṁghopapannānāṁ saṁvarāḥ| bhikṣusaṁvaraḥ bhikṣuṇīsaṁvaraḥ śikṣamāṇavasaṁvaraḥ śrāmaṇerasaṁvaraḥ śrāmaṇerī saṁvaraḥ upāsakasaṁvaraḥ upāsikāsaṁvaraḥ upavāsasaṁvaraśca|| katamaṁ pugdalamadhikṛtya pravrajitasaṁvaro vyavasthāpitaḥ| duścaritavivekacaritaṁ kāmavivekacaritaṁ pugdalamadhikṛtya| kaṁ pugdalamadhikṛtya upāsakopāsikāsaṁvaro vyavasthāpitaḥ| duścaritavivekacaritamadhikṛtya no tu kāmavivekacaritaṁ pugdalam|| kaṁ pugdalamadhikṛtyopavāsasaṁvaro vyavasthāpitaḥ| naiva duścaritavivekacaritaṁ na kāmavivekacaritaṁ pugdalamadhikṛtya|| upāsakānāmekatyānāṁ śikṣāsyānīyānāṁ śikṣasamavāgama ityucyate| upāsakasaṁvaro'samanvāgama ityucyate| uktaḥ samanvāgamaḥ śīlavipattirapyucyate| yathā ṣaṇḍapaṇḍakānām| teṣā mupāsakasaṁvaraḥ pratiṣidhyate na vā| teṣāmupāsakasaṁvaro na pratiṣidhyate| kevalaṁ teṣāmupāsakatvaṁ pratiṣidhyate| bhikṣubhikṣuṇīnāmubhayapravrajitānāṁ saṁghasya pakṣasya saṁsevopāsanā'yogyatvāt| paṇḍakaḥ punaḥ pañcavidhaḥ| jātipaṇḍakaḥ īrṣyāpaṇḍakaḥ pakṣapaṇḍakaḥ āsecanakapaṇḍakaḥ āpatpaṇḍakaśca||
dhyānasaṁvarasaṁgṛhitaṁ karma katamat| dauḥśīlyasamutthāpakānāṁ ...... vījopaghāte sati kāmebhyo vītarāgasya yā viratiḥ| prathamadhyānavītarāgasya yā viratiḥ| dvitīyadhyanavītarāgasya yā viratiḥ| tṛtīyadhyānavītarāgasya yā viratiḥ| socyate dhyānasaṁvarasaṁgṛhītaṁ kāyavākkarma|
anāsavasaṁvarasaṁgṛhītaṁ karma katamat| satyadarśanena anāsravamanaskārabalena pratilabdhā anāsravā viratiḥ| socyate anāsravasaṁvarasaṁgṛhītaṁ karma||
asaṁvarkarma katamat| abhijanmato vā tatkarmasamādānato vā tatkarmādhyācāraniścayaḥ asaṁvara ityucyate| te punarasaṁvarāḥ katame| aurabhrikāḥ kaukkṛṭikāḥ śaukarikāḥ śākunikāḥ mātsyikāḥ lubdhakāḥ vāgurikāḥ corāḥ ghātakāḥ govaṁdhakāḥ nāgavaṁdhakāḥ māṇḍalikāḥ nāgamaṇḍalikāḥ kārāgārikāḥ sūcakāḥ upaghātakāḥ prabhṛtayaḥ|
naivasaṁvaranāsaṁvara saṁgṛhītaṁ karma katamat| naivasaṁvaranāsaṁvaravihāraḥ kuśalākuśalaṁ karma||
punaḥ karmaprabhedastrividhaḥ| sukhavedanīyaṁ karma duḥkhavedanīyaṁ karma aduḥkhāsukhavedanīyaṁ karma ca|| sukhavedanīyaṁ karma katamat| kāmāvacarāt tṛtīyadhyānaṁ yāvad yat kuśalaṁ karma|| duḥkhavedanīyaṁ karma katamat| akuśalaṁ karma|| aduḥkhāsukhavedanīyaṁ karma katamat| tṛtīyadhyānādūrdhvaṁ yat kuśalaṁ karma|
karmaprabhedaḥ punastrividhaḥ| dṛṣṭadharmavedanīyaṁ karma upapadyavedanīyaṁ karma aparaparyāyavedanīyaṁ karma ca|| dṛṣṭadharmavedanīyaṁ karma katamat| tatkarma dṛṣṭe dharme yasya vipāko vipacyate| tacca maitrīsamāpatteruccalitasyaṁ parihāṇiṁ vṛddhiṁ vā kurvataḥ dṛṣṭe dharme vipāko labhyate|| yathā maitrīsamāpatteruccalitasya tathā araṇasamāpatteruccalitasya niurodhasamāpatteruccalitasya strotāpattiphalāduccalitasya arhattvaphalāduccalitasya ca| buddhapramukhe saṁghe kuśalamakuśalaṁ ca kurvataḥ dṛṣṭe dharme vipāko labhyate|| anyeṣāṁ tīvrāśayaprayogeṇa kuśalākuśalakarmapratipannānāmapi dṛṣṭe dharme vipāko labhyate|| upapadyavedanīyaṁ karma katamat| tatkarma anantare janmani yasya vipāko vipacyate| tadyathā paṁcanāntaryakarmāṇi| api ca yātyanyāni kuśalākuśalāni karmāṇi ye ṣāmanantare janmani vipāko vipacyate tatsarvamucyate upapadyavedanīyaṁ karma|| aparaparyāyavedanīyaṁ karma katamat| tatkarma yasyānantarajanmano'paraparyāyeṣu vipāko vipacyate| taducyate'paraparyāyavedanīyaṁ karma|
punaḥ karmaprabhedaścaturvidhaḥ| kṛṣṇaṁ kṛṣṇavipākaṁ karma śuklaṁ śuklavipākaṁ karma kṛṣṇaśuklaṁ kṛṣṇaśuklavipākaṁ karma akṛṣṇaśuklāvipākaṁ vyāmiśraṁ karma|| kṛṣṇaṁ kṛṣṇavipākaṁ karma katamat| akuśalaṁ karma|| śuklaṁ śuklavipākaṁ karma katamat| traidhātukaṁ kuśalaṁ karma|| kṛṣṇaśuklaṁ kṛṣṇaśuklavipākaṁ karma katamat| kāmapratisaṁyuktaṁ karma yat karma vā āśayataḥ prayogato vā śuklaṁ yat karma vā prayogataḥ kṛṣṇamāśayataḥ śuklam|| akṛṣṇaśuklāvipākaṁ vyāmiśraṁ karma katamat| prayogānantaryamārge'nāsravaṁ karma aviśeṣeṇa ca sarvasyānāsravakarmaṇaḥ paripanthamānukūlyasvabhāvamadhikṛtya vaṁkadoṣakaṣāyāṇāṁ śauceyānāṁ mauneyānāṁ ca karmaṇāṁ yathākramaṁ vyavasthānaṁ veditavyam| tathā ca dānāni śauceyāni karmāṇi| dānakarma katamat| nidānataḥ utthānataḥ pradeśataḥ svabhāvataśca dānakarma vikalpyate| nidānam alobho'dveṣo'mohaśca kuśalamūlāni|| utthānaṁ tānyeva cetanāsahagatāni|| pradeśo deyāni vastūni|| svabhāvo dānasaṁpattikāle kāyavāṅmanaskarmāṇi|| dānasaṁpat katamā| abhīkṣṇadānataḥ apakṣapātadānataḥ icchāparipūraṇadānataśca dānasaṁpad veditavyā| api ca aniśritadānataḥ mahāśucidānataḥ parama prahṛṣṭadānataḥ abhikṣṇadānataḥ kṣetrabhājanadānataḥ navapurāṇasaṁvibhāgadānataśca dānasaṁpad veditavyā|| deyasaṁpat katamā| anabhidutadeyavastutaḥ aparāpakṛtadeyavastutaḥ akuthitavimaladeyavastutaḥ śucideyavastutaḥ dharmārjitadeyavastutaśca deyasaṁpad veditavyā||
tathācoktaṁ sūtre śīlasamanvāgataḥ prātimokṣasaṁvarasaṁvṛta ācāragocarasaṁpanno'ṇumātreṣvavadyeṣu mahābhayadarśī śikṣate śikṣāpadeṣu iti|| kathaṁ śīlasamanvāgato bhavati| viśuddhaśīlanupkṣaṇopapannataḥ|| kathaṁ prātimokṣasaṁvarasaṁvṛto bhavati| nairyāṇikaśīlasaṁdhāraṇataḥ|| kathamācāragocarasaṁpanno bhavati| viśuddhaśīlasahabhāvato'garhitānām|| kathamaṇumātreṣvavadyeṣu mahābhayadarśī bhavati|| tīvreṇa gauraveṇa śīlaśikṣaṇataḥ|| kathaṁ śikṣate śikṣāpadeṣu| śikṣāśīlānāṁ śikṣaṇataḥ||
ataḥparaṁ śīlamārabhya yad buddhena sūtreṣu nirdṛṣṭaṁ kāyena saṁvṛto bhavatītyevamādi|| kathamucyate kāyena vācā saṁvṛto bhavati| saṁprajanyaparigṛhītataḥ|| kathaṁ kāyavāksaṁpattyā saṁpanno bhavati| āpattyanāpattidānataḥ|| kathaṁ pariśuddhakāyavāksamudācāro bhavati| avipratisārādīnāṁ krameṇa saṁpratipattyā yāvat samādhilābhasanniśraya taḥ|| kathaṁ kuśalakāyavāksamudācāro bhavati| kliṣṭavitarkavyavatīrṇataḥ|| kathamanavadyakāyavāksamudācāro bhavati| mithyāpraṇidhiparivarjanena brahmacaryabhāvanātaḥ|| kathamavyāvadhyakāyavāksamudācāro bhavati| pareṣāmanavajñayā sukhasaṁvāsataḥ| kathamānulomikāyavāksamudācāro bhavati| nirvāṇaprāptyanukūlataḥ| katha manucchavikakāyavāksamudācāro bhavati| kuśalasya cchādanato'kuśalasya prakāśanataśca|| kathamaupayikakāyavāksamudācāro bhavati| sabrahmacaryagrahaṇaśīlataḥ|| kathaṁ pratirūpakāyavāksamudācāro bhavati| guruṣu gurusthānīyeṣu cānihitamānataḥ|| kathaṁ pradakṣiṇakāyāyavāksamudācāro bhavati| avavāde pradakṣiṇaprāhitataḥ|| kathamataptakāyavāksamudācāro bhavati| kaṣṭapohīnādhimukti vivarjitataḥ|| kathamatanutāpyakāyavāksamudācāro bhavati| samutsṛṣṭabhogakarmāntāvipratisāritaḥ| kathamavipratisārikāyavāksamudācāro bhavati| alpamātreṇāsaṁtuṣṭāvipratisāritayā||
yaduktaṁ bhagavatā yathā sattvāḥ| karmasvakā karmadāyādāḥ karmayonīyāḥ karmapratisaraṇāḥ karma sarvān sattvān vibhajati uccanīcatayā hīnapraṇītatayā iti|| kathaṁ sattvāḥ karmasvakā bhavanti| svayaṁkṛtakarmanipākapratisaṁvedanātāmupādaya|| kathaṁ karmadāyādā bhavanti| svayaṁ kṛtakarmavipākapratisaṁvedanatāyāṁ kuśalākuśalānāṁ karmaṇāmanyonyadāyādatāmupādāya|| kathaṁ karmayonīyā bhavanti| sattvānāṁ mahetuviṣamahetuvivarjitayonitāmupādāya|| kathaṁ karmapratisaraṇā bhavanti| pratipakṣakarmaviśiṣṭakarmabandhanāśrayatāmupādāya|| kathaṁ karmaṇā sattvo uccanīcā bhavanti| yat karmaṇā sugatau durgatau vātmabhāvaprabhedaṁ labhante|| kathaṁ hīnapraṇītā bhavanti| yat sattvā guṇadoṣaprabhedena samanvāgatā bhavanti||
yaduktaṁ bhagavatā sattvānāṁ karmavipāko'cintya iti| tatra kathaṁ karmavipākaścintyaḥ kathaṁ karmavipāko'cintyaḥ| kuśalasya karmaṇo devamanuṣyagatisviṣṭa vipākalā bhaścintyaḥ| akuśalasya karmaṇo hīnāsu tisṛṣu durgatiṣu aniṣṭavipākalābhaścintyaḥ| ayaṁ cintyaḥ|| yena karmaṇā sattvānāmātmabhāvavipākavaicitryamabhunirvarttate so'cintyaḥ| tadeva kuśalākuśalaṁ karmasthānavastuhetuvipākaprakārādiprabhederacintyam| vividhavāhyavastuvaicitryābhinirvarttakaṁ karmācintyam| maṇimantraupadhimuṣṭiyogapratisaṁyuktaṁ karmācintyam| yogināṁ prabhāvakarmacintyuam| bodhisattvānāṁ vaśitābhiḥ kriyamāṇaṁ karmā citnyam| tadyathā āyurvaśitayā cittavaśitayā pariṣkāravaśitayā karmavaśitayā upapattivaśitayā adhimuktivaśitayā praṇidhānavaśitayā ṛddhivaśitayā jñānavaśitayā dharmavaśitayā| evaṁ ca bodhisattvānāṁ mahāsattvānāmevamādibhirvaśitābhiryatkarma kriyate tadacintyam| sarveṣāṁ buddhānāṁ vuddhakṛtyānuṣṭhānaṁ karmācintyam||
tathā ca samudayasatyaṁ samāsato lakṣaṇaprabhedena caturvidham| hetulakṣaṇaṁ samudayalakṣaṇaṁ prabhavalakṣaṇaṁ pratyalakṣaṇaṁ ca| hetulakṣaṇaṁ katamat| punarbhavavāsanāyā āhārakaṁ kāraṇaṁ heturiti hetulakṣaṇaṁ veditavyam|| samudayalakṣaṇaṁ katamat| teṣāṁ teṣāmupacitavāsanānāṁ sattvānāṁ tasmistasmin sattvanikāye udayasya kāraṇamiti samudayalakṣaṇaṁ veditavyam|| prabhuvalakṣaṇaṁ katamat| pratyātmaṁ santānānāṁ sarvaprakāraprakarṣobhdavasya kāraṇamiti prabhavalakṣaṇaṁ veditavyam|| pratyalakṣaṇaṁ katamat| sattvānāṣānpaprāptyatyayakāraṇamiti pratyayakāraṇaṁ veditavyam||
(atha viniścaye satyaparicchede prathame tṛtīyo bhāgaḥ)|
nirodhasatyaṁ katamat| lakṣaṇataḥ gāmbhīryataḥ saṁvṛtitaḥ paramārthataḥ aparipūritaḥ paripūritaḥ niralaṁkārataḥ sālaṁkārataḥ śeṣataḥ aśeṣataḥ agrataḥ paryāyataśca nirodhasatyaṁ veditavyam||
lakṣaṇataḥ katamat| tathatāyāmārya mārge kleśānāmanutpādo yo nirodhāśrayo nirodhako nirodhasvabhāvo vā|| tannirodhasatyalakṣaṇam|| yaduktaṁ bhagavatā cakṣuḥ śrotre ghrāṇajivhākāyāḥ| manaśca teṣu āyataneṣu nāmarūpayorātyantikanirodho na śeṣaḥ iti| yaccoktaṁ tadāyatanaṁ veditavyaṁ yathā cakṣuśca nirudhyate rūpasaṁjñā ca virajyate yāvat manaśca nirudhyate dharmasaṁjñā ca virajyate iti| anena nayena ālambanānāṁ prāpaṇaṁ tathatāyāmālambanādūrdhvaṁ sāsravāṇāṁ dharmāṇāṁ nirodhaḥ| tannirodhasatya lakṣaṇam||
gāmbhīryataḥ katamat| yat teṣāṁ saṁskārāṇāmuparamānnirodhaḥ| tathoparamāt teṣāṁ saṁskārāṇāṁ nirodho nānyo vācyaḥ nānanyo vācyaḥ nāpyanyo nāpyananyo vācyaḥ na naivānyo nānanyo vācyaḥ|| kutaḥ| niṣprapañcataḥ| asmiṁstvarthe prapañcotpattiḥ na saṁcintyā na mārgeṇa na nyāyena na kuśalaprayogeṇa cintyā iti| yaduktaṁ bhagavatā teṣāṁ ṣaṇṇāṁ spraṣṭāvyayatanānāṁ kṣayo virāgo nirodho vyupaśamo'staṁgama ityevamādi| syādanyaḥ syādananyaḥ syādanyo'pi nānyo'pi syānnaivānyo nānanyo'pi iti niṣprapañca prapañca utpadyate|| yāvat ṣaḍāyatanāni tāvat prapañcāḥ|| yadā ṣaḍāyatanānāṁ nirodhaśchedaḥ tadā prapañcānāṁ viratiḥ||
saṁvṛtitaḥ katamat| laukikamārgairvījanigraheṇa yo nirodho labhyate| ato bhagavatā tadāṁśikanirvāṇamityucyate|| paramārthataḥ katamat| āryaprajñayā bījanirmūlanena yo nirodho labhyate|| aparipūritaḥ katamat| śaikṣāṇāṁ strotāpannaphalasaṁgraheṇa vā sakṛdāgamiphalasaṁgraheṇa vā anāgāmiphalasaṁgraheṇa vā yo nirodhaḥ|| paripūritaḥ katamat| aśaikṣyāṇāmarhattvaphalasaṁgraheṇa yo nirodhaḥ|| niralaṁkārataḥ katamat| prajñāvimuktānāmarhatāṁ yo nirodhaḥ|| sālaṁkārataḥ katamat| ubhayabhāga vimuktānāṁ traividyānāṁ ṣaḍabhijñānāmarhatāṁ yo nirodhaḥ|| śeṣataḥ katamat| sopadhiśeṣo yo nirodhaḥ|| aśeṣataḥ katamat| nirupadhiśeṣo yo nirodhaḥ|| agrataḥ katamat| buddhānāṁ bodhisattvānāmapratiṣṭhitanirvāṇasaṁgraheṇa yo nirodhaḥ| sparśavihāriṇāṁ sarveṣāṁ sattvānāṁ hitasukhādhiṣṭhānataḥ||
paryāyataḥ katamat| aśeṣaprahāṇaṁ pratiniḥsargaḥ vyantībhāvaḥ kṣayo virāgo nirodho vyupaśamo'staṁgama ityevamādi|| kimupādāyocyate aśeṣaprahāṇam| pariśiṣṭāni padānyupādāya|| kimupādāyocyate pratiniḥsargaḥ| paryavasthānapratiniḥsaraṇatāmupādāya|| kimupādāyocyate kṣayaḥ| darśanamārgeṇa pratipakṣavisaṁyogalābhatā mupādāya|| kimupādāyocyate virāgaḥ| bhāvanāmārgeṇa pratipakṣavisaṁyogalābhatāmupādāya|| kimupādāyocyate nirodhaḥ| āyatyāṁ tatphaladuḥkhānutpattitāmupādāya|| kimupādāyocyate vyupaśamaḥ| dṛṣṭe dharme tatphalacettaduḥkhāsamudācāratāmupādāya|| kimupādāyocyate'staṁgamaḥ| sopadhiśeṣa nirodhatāmupādāya||
kimupādāya sa nirodhaḥ punarasaṁskṛtamityucyate| lakṣaṇatrayavirahatāmupādāya|| kimupādāya sa nirodhaḥ punardurdarśa ityucyate| carmacakṣuṣo divyacakṣuṣaśca gocarātikamaṇatāmupādāya|| kimupādāya sa nirodhaḥ punaracalamityucyate| matiṣu saṁcārabirahamāmupādāya|| kimupādāya sa nirodhaḥ punaramata mityucyate| tṛṣṇātrayavirahatāmupādāya|| kimupādāya sa nirodhaḥ punaramṛtamityucyate| skandhamāravirahatāmupādāya|| kimuipādāya sa nirodhaḥ punaranāsravamityucyate| sarva kleśamāravirahatāmupādāya|| kimupādāya sa nirodhaḥ punarlayanamityucyate| anavadyaprītisukhasaṁniśrayatāmupādāya|| kimupādāya sa nirodhaḥ punardvīpamityucyate| traidhātukaparicchedatāmupādāya|| kimupādāya sa nirodhaḥ punastrāṇamityucyate| sarvamahāduḥkhopadravāpagamatāmupādāya|| kimupādāya sa nirodhaḥ punaḥ śaraṇamityucyate| āśayaprayogayoravandhyapadasthānatāmupādāya|| kimupādāya sa nirodhaḥ punaḥ parāyaṇamityucyate| sarvasya paramāryatvasyāgamanapadasthāṇatāmupādāya|| kimupādāya sa nirodhaḥ punaracyutamityucyate| jātivirahatāmupādāya|| kimupādāya sa nirodha punarnirvāramityucyate| sarvakleśasantāpavirahatāṁ sarvecchā'lābhaduḥkhamahāsantāpavirahatāṁ copādāya|| kimupādāya sa nirodhaḥ punarniṣpadāridāhamiotyute| sarva śokaparidevanāduḥkhadaurmanasya vikṣepavirahatāmupādāya|| kimupādāya sa nirodhaḥ punaḥ kṣemamityucyate| hiṁsā bhayarahitavihārapadasthānatāmupādāya|| kimupādāya sa nirodhaḥ punaḥ śivamityucyate| lābhavastupadasthāna tāmupādāya|| kimupādāya sa nirodhaḥ punaḥ sauvarṇikamityucyate paramārthasukhādhiṣṭhānatāmupādāya|| kimupādāya sa nirodhaḥ punaḥ svastyayanamityucyate| tatsukhaprayogaprāptipadasthānatāmupādāya|| kimupādāya sa nirodhaḥ punarogyamityucyate| sarvāvaraṇaro gavirahatāmupādāya|| kimupādāya sa nirodhaḥ punarārnijyamityucyate| sarvavikṣepavirahatāmupādāya|| kimupādāya sa nirodhaḥ punarnirvāṇamityucyate| animittaśāntamahā sukhavihārapadasthānatāmupādāya| kimupādāya sa nirodhaḥ punarajātamityucyate| pratisaṁdhyupapattivirahatāmupādāya|| kimupādāya sa nirodhaḥ punarabhūtamityucyate| taduttarakālotpattivirahatāmupādāya|| kimupādāya sa nirodhaḥ punaraskṛtamityucyate| pūrvāntakarmakleśabalavadā vedhavirahatāmupādāya|| kimupādāya sa nirodhaḥ punarasaṁskṛtamityucyate| vartamānakarma kleśānabhisaṁskāra padasthānatāmupādāya| kimupādāya sa nirodhaḥ punaranutpannamityucyate| anāgatasantatyutpādavirahatāmupādāya||
tathā nirodhasatyasya samāsataścatvāro lakṣaṇaprabhedāḥ| nirodhalakṣaṇaṁ śāntalakṣaṇaṁ praṇītalakṣaṇaṁ niḥsaraṇalakṣaṇaṁ ca| kimupādāya nirodhalakṣaṇam| kleśavisaṁyogatāmupādāya|| kimupādāya śāntalakṣaṇam| duḥkhavisaṁyogatāmupādāya| kimupādāya praṇītalakṣaṇam| sukhaśucyadhiṣṭhānatā mupādāya|| kimupādāya niḥsaraṇalakṣaṇam| nityahitādhiṣṭhānatāmupādāya||
(atha viniścaye satyaparicchede prathame caturtho bhāgaḥ)
mārgasatyaṁ katamat| yena duḥkhaṁ parijānīte samudayaṁ prajahāti nirodhaṁ sākṣātkaroti mārgaṁ bhāvayati| etat saṁkṣepeṇa mārgasatyalakṣaṇamityucyate|| punaḥ mārgaḥ pañcavidhaḥ| saṁbhāramārgaḥ prayogamārgaḥ darśanamārga bhāvanāmārgaḥ niṣṭhāmārgaśca|
saṁbhāramārgaḥ katamaḥ| pṛthagjanānāṁ śīlam indriyadvārarakṣā bhojane mātrājñatā prathamarātrau taduttararātriṣu vā nityamamiddhaṁ vīryabhāvanā śamathavipaśyanā saṁprajanyavihāraśca|| yadvā punaranyadaupaniṣadaṁ kuśalam śrutamayī prajñā cintāmayī prajñā bhāvanāmayī prajñā|| tabhdāvanayā abhisamayavimokṣasthānabhājanāṁ pratilabhate|
prayogamārgaḥ katamaḥ| yaḥ saṁbhāramārgaḥ sa prayogamārgaḥ| yastu prayogamārgaḥ sana saṁbhāramārgaḥ| saṁbhāramārgopacitāni nirvedhabhāgīyāni kuśalamūlāni ūṣmagataḥ mūrdhānaḥ satyānukūlakṣānti laukikāgradharmaśca|| ūṣmagataṁ katamat| pratyātmaṁ satye pvālokalabdhaḥ samādhiḥ prajñā saṁyogaśca|| mūrdhānaṁ katamat| pratyātmaṁ satyeṣvālokavṛddhaḥ samādhiḥ prajñā saṁyogaśca|| satyānukūlakṣāntiḥ katamā| pratyātmaṁ satyeṣvekadeśapraviṣṭānusṛtaḥ samādhiḥ prajñā saṁyogaśca|| laukikāgradharmaḥ katamaḥ| pratyātmaṁ satyeṣvānantaryacittasamādhiḥ prajñā saṁyogaśca||
darśanamārgaḥ katamaḥ| samāsato laukikā gradharmānantaramanupalambhaḥ samādhiḥ prajñā saṁyogaśca|| samasamālambyālambanajñāmapi tat| pratyātmamapanītasattvasaṁketadharmasaṁketasarvato'panītobhayasaṁketālambanadharmajñānamapi tat||
prabhedaśaḥ śunardarśanamārgo laukikāgradharmānantaraṁ duḥkhe dharmajñānakṣāntiḥ, duḥkhe dharmajñānaṁ duḥkhe'nvayajñānakṣāntiḥ duḥkhe'nvayajñānaṁ samudaye dharmajñānakṣāntiḥ samudaye dharmajñānaṁ samudaye'nvayajñānakṣāntiḥ samudaye'nvayajñānaṁ nirodhe dharmajñānakṣāntiḥ nirodhe dharmajñānaṁ nirodhe'nvayajñānakṣāntiḥ nirodhe'nvayajñānaṁ mārge dharmajñānakṣāntiṁ mārge dharmajñānaṁ mārge'nvayajñānakṣāntiḥ mārge'nvayajñānam|| evaṁca ṣoḍaśa jñānakṣāntibhirdarśanamārgaprabhedāḥ||
dukhaṁ katamat| duḥkhasatyam|| duḥkhe dharmaḥ katamaḥ| duḥkhasatyādhipateyaḥ śāsanadharmaḥ|| dharmajñānaṁ katamat| prayogamārge satyādhipateyaṁ dharmavicāraṇājñānam|| jñānakṣāntiḥ katamā| pūrvādhipatibalavicāraṇāmupādāya pratyātmaṁ duḥkhasatye pratyakṣānubhāvinī anāsravā prajñā| yayā prajñāyā duḥkhadarśanaprahātavyān sarvakleśān prajahāti| tasmāducyate duḥkhe dharmajñānakṣāntiriti|| duḥkhe dharmajñānaṁ katamat| kṣāntyanantaraṁ yena jñānena pūrvoktebhyaḥ kleśebhyo vimuktiṁ sākṣātkaroti| tasmāducyate duḥkhe dharmajñānamiti| duḥkhe anvayajñānakṣāntiḥ katamā| duḥkhe dharmajñānakṣāntyāṁ duḥkhe dharmajñāne ca pratyātmaṁ pratyakṣānubhāvinī anāsravā prajñā utpadyate yaduttaramanvaya eṣa āryadharmāṇām| tasmāducyate duḥkhe anvayajñānakṣāntiḥ|| duḥkhe anvayajñānaṁ katamat| tadanantaramanāsravaṁ jñānamutpadyate| yena jñānena duḥkhe anvayajñānakṣāntimupadhārayati| tad duḥkhe'nvayajñānamityucyate|| tadvadanyeṣu satyeṣu yathāyogyam|
kṣāntirjñānakṣayo jñeyaḥ| tatra avasthāyāṁ dharmakṣāntijñānaiḥ grāhyāvanoghaḥ| anvayakṣāntijñānairgrāhakāvabodhaḥ| api ca eṣu sarveṣu kṣāntijñāneṣu animittaprekṣāvihārī veditavyaḥ|| ime ṣoḍaśa cittakṣaṇā darśanamārga ākhyātaḥ|| jñeye jñānotpattiparisamāptirekaścittalakṣaṇo veditavyaḥ||
sarvaṁ hi mārgasatyaṁ caturbhiḥ prakārairanugantavyam| vyavasthānataḥ vikalpanataḥ anubhavataḥ paripūritaśca| vyavasthānataḥ katamat| yathāsvamadhigamaniṣṭhāprāptāḥ śrāvakādayaḥ| tatpṛṣṭhalabdhena jñānena prāpaṇanimittapramāṇaiḥ nāmapadavyañjanakāyaiḥ mārgasatyaṁ vyavasthāpayanti| vikalpanataḥ katamat| abhisamayaprayuktā laukikena jñānena yathāvyavasthānaṁ vikalpoyanto yadabhyasyanti|| anubhavataḥ katamat| tathābhyasyanto mayā (?yadā)dito darśanamārgākhyāṁ lokottarāṁ niṣprapañcāvasthāṁ pratyātmamanubhavati|| paripūritaḥ katamat| tadūrdhvaṁ yāmāśrayaparivṛttiṁ paripūrya yāvadadhigamaniṣṭhāṁ prāpnuvanti| tena punaradhigamaniṣṭhāprāptāstatpṛṣṭhalabdhena jñānena nāmapadavyañjanakāyaiḥ mārgasatyaṁ vyavasthāpayanti||
yaduktaṁ sūtre virajño vītamalaṁ dharmeṣu dharmacakṣurūdapādi iti| taddarśanamārgamadhikṛtyoktam| tatra dharmakṣāntibhirvirajaḥ dharmajñānairvītamalam parijñayā prahāṇena mārgaśuddhilābhena ca||
yaduktaṁ sūtre dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā sarvaiḥ tīrṇakāṁkṣaḥ tīrṇavicikitsaḥ aparapratyayaḥ śāstuḥ śāsano'nanyaneyaḥ dharmeṣu vaiśāradyaprāpta iti tadapi darśanamārgamadhikṛtyoktam| dṛṣṭadharmā dharmakṣāntibhiḥ| prāptadharmā dharmajñānaiḥ| viditadharmā anvayakṣāntibhiḥ| paryavagāḍhadharmā anvayajñānaiḥ| sarvaiḥ tīrṇakāṁkṣaḥ svādhigame kṣāntijñānaiḥ kāṁkṣā'bhāvena| tīrṇavicikitsaḥ parādhigame tadavasthasya vimatyabhāvena| aparapratyayaḥ mārgabhāvanāyāṁ na parataḥ svayaṁ kuśalāvarjanena| śāstuḥ śāsane'nanyaneyaḥ buddhaśāsane'nyatīrthyairaneyatāmupādāya| dharmeṣu vaiśāradyaprāptaḥ adhigamanāramya pariprakṣadharmeṣu alīnacittatāmupādāya|
bhāvanāmārgaḥ katamaḥ| darśanamārgādūrdhvaṁ laukiko mārgo lokottaramārgaḥ mṛdumārgo madhyamārgo'dhimātro mārgaḥ prayogamārgaḥ ānantaryamārgaḥ vimuktimārgaḥ viśeṣamārgaśca||
laukiko mārgaḥ katamaḥ| laukikaṁ prathamaṁ dhyānaṁ dvitīyaṁ tṛtīyaṁ caturthaṁ dhyānamākāśānattyāyatanaṁ vijñānānantyāyatanamākiñcatyāyatanaṁ naivasaṁjñānāsaṁjñāyatanaṁ ca|| ta ete dhyānārūpyāḥ saṁkleśavyavadānavyavasthāna viśuddhibhirveditavyāḥ|| kathaṁ saṁkleśataḥ| catvāryavyākṛtamūlāni tṛṣṇā dṛṣṭirmāno'vidyā ca|| tṛṣṇayā āsvāda saṁkleśena saṁkliśyate|| dṛṣṭyā dṛṣṭyuttaradhyāyitayā saṁkliśyate| mānena mānottaradhyāyitayā saṁkliśyate| avidyayā vicikitsottaradhyāyitayā saṁkliśyate| tathā ca saṁkliṣṭacetasāṁ rūpārūpyāvacarāḥ kleśopakleśāḥ pravarttante|| kathaṁ vyavadānataḥ| śuddhakā dhyānārūpyāḥ kuśalatvād vyavadātā ityucyante|| kathaṁ vyavasthānataḥ| aṅgavyavasthānataḥ samāpattivyavasthānataḥ mātrāvyavasthānataḥ saṁjñākaraṇavyavasthānaśca|| kathamaṅgavyavasthānataḥ| prathamaṁ dhyānaṁ pañcāṅgam| pañcāṅgāni vitarko vicāraḥ prītiḥ sukhaṁ cittaikāgratā ca|| dvitīyaṁ dhyānaṁ caturaṅgam| catvāryaṅgāni adhyātmasaṁprasādaḥ prītiḥ sukhaṁ cittaikāpratā ca|| tṛtīyaṁ dhyānaṁ pañcāṅgam| pañcāṅgāni upekṣā smṛtiḥ saṁprajanyaṁ sukhaṁ cittaikāgratā ca|| caturthaṁ dhyānaṁ caturaṅgam| catvāryaṅgāni upekṣāpariśuddhiḥ smṛtipariśuddhiḥ aduḥkhāsukhā vedanā cittaikāgratā ca|| pratipakṣāṅgamupādāya anuśaṁsāṅgamupādāya tadubhayāśrayasvabhāvāṅgaṁ copādāya ārupyeṣvaṅgavyavasthānaṁ nāsti| śamathaikarasatāmupādāya|| kathaṁ samāpattivyavasthānataḥ| saptabhirmanaskāraiḥ prathamaṁ dhyānaṁ samāpadyate| evaṁ yāvannaivasaṁjñānāsaṁjñāyatanaṁ ca|| sapta manaskārāḥ katame| lakṣaṇaprati saṁvedī manaskāraḥ ādhimokṣikaḥ prāvivejaḥ ratisaṁgrāhakaḥ mīmāṁsakaḥ prayoganiṣṭhaḥ prayoganiṣṭhāphalaśca manaskāraḥ|| kathaṁ mātrāvyavasthānataḥ| prathamaṁ dhyānaṁ suduparibhāvitaṁ madhyaparibhāvitamadhimātraparibhāvitaśca|| [tadyathā] prathamaṁ dhyānametraṁ śiṣṭāni dhyānānyārūpyāśca|| mṛdumadhyādhimātraparibhāvitasya prathamasya dhyānasya phalaṁ trividhā prathamā dhyānopapattiḥ| yathā prathamasya dhyānasya evaṁ śiṣṭānāṁ dhyānānāṁ trividhā dhyānopapattiḥ| ārūpyeṣu sthānāntarābhāvamupādāyopapattibhedo nāsti| tatra mṛdumadhyādhimātraparibhāvitatvādārūpyāṇāmupapattāvuccanīcatā hīnapraṇītatā prajñāyate|| kathaṁ saṁjñākaraṇavyavasthānataḥ| prathamadhyānasaṁgṛhītānyāvataḥ samādhīn buddhabodhisattvāḥ samāpadyante| teṣāṁ śrāvakapratyekabuddhā nāmābhijñā api na bhavanti| yathā prathamadhyānasaṁgṛhītānevamavaśiṣṭadhyānasaṁgṛhītānyaduta dhyānapāramitāṁ niśritya|| kathaṁ viśuddhitaḥ| prāntakoṭikaṁ prathamaṁ dhyānaṁ yāvannaiva saṁjñānāsaṁjñāyatanaṁ viśuddhirityucyate||
lokottaro mārgaḥ katamaḥ| bhāvanāmārge duḥkhasamudayanirodhamārgajñānāni dharmajñānānvayapakṣyāṇi taiśca saṁprayuktaḥ samādhiḥ prathamaṁ vā dhyānaṁ yāvadākiñcanyāyatanaṁ naivasaṁjñānāsaṁjñāyatanaṁ, laukikameva aparisphuṭaṁ saṁjñāpracāratāmupādāya| tata ścānimittamityucyate|| yathoktaṁ bhagavatā yāvadeva saṁjñāsamāpattiḥ tāvadājñāprativedha iti| nirodhasamāpattirlokottarā manuṣyeṣvabhinirhiyate| manuṣyeṣva bhinirhṛtā manuṣyeṣurūpadhātau vā saṁmukhīkriyate| ārūpyeṣva syāḥ saṁmukhībhāvo nāsti| śāntavimokṣavipākavihārīṇāṁ tadyatnānārambhatāmupādāya||
mṛdumārgaḥ katamaḥ| mṛdumṛdurmṛdumadhyo mṛdvadhimātraśca yena traidhātukāvacarāṇā kleśānāṁ bhūmau bhūmāvadhimātrādhimātramadhimātramadhyamadhimātrāmṛduṁ kleśaprakāra prajahāti||
madhyo mārgaḥ katamaḥ| madhyamṛdurmadhyamadhyo madhyādhimātraśca yena traidhātukāvacarāṇāṁ kleśānāṁ bhūmau bhūmau madhyādhimātraṁ madhyamadhyaṁ madhyamṛduṁ kleśaprakāraṁ prajahāti||
adhimātro mārgaḥ katamaḥ| adhimātramṛduradhimātramadhyo'dhimātrādhimātraśca yena traidhātukāvacarāṇāṁ kleśānāṁ bhūmau bhūmau mṛdvadhimātraṁ mṛdumadhyaṁ mṛdumṛduṁ kleśaprakāraṁ prajahāti||
prayogamārgaḥ katamaḥ| yena kleśaṁ prajahāti|| ānantaryamārgaḥ katamaḥ| yasyānantaraṁ nirantaraḥ kleśaḥ prahīṇo bhavati|| vimuktimārgaḥ katamaḥ| yena prahīṇe kleśe vimuktiṁ sākṣātkaroti|| viśeṣamārgaḥ katamaḥ| tadanyasya kleśaprakārasya prayogānantaryavimuktimārgāḥ viśeṣamārgaḥ| api khalu kleśaprahāṇaprayogaṁ nirākṛtya dharmacintāyāṁ vā prayuktasya dharmavihāre vā samāpattiviśeṣe vā yo mārgaḥ| api khalu vaiśeṣikān guṇānabhinirharato vā yo mārgaḥ||
mārgabhāvanā katamā| pratilaṁbhabhāvanā niṣevaṇabhāvanā nirdhāvanabhāvanā pratipakṣabhāvanā ca|| pratilambhabhāvanā katamā| anutpannānāṁ kuśalānāṁ dharmāṇāmutpādāya yā bhāvanā|| niṣevaṇabhāvanā katamā| utpannānāṁ kuśalānāṁ dharmāṇāṁ sthitaye asaṁmoṣāya bhūyobhāvāya vṛddhivipulatāyai yā bhāvanā| nirdhāvanabhāvanā katamā| utpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāṁ prahāṇāya yā bhāvanā|| pratipakṣabhāvanā katamā| anutpannānāṁ pāpakānāmakuśakunāṁ dharmāṇāmanutpādāya yā bhāvanā|| api khalu mārga utpadyamānaḥ svāṁ vāsanāmava sthāpayati sā pratilambhabhāvanā| sa eva saṁmukhībhūto bhāvanāṁ gacchati sā niṣevaṇabhāvanā| svamāvaraṇaṁ vijahāti sā nirdhāvanabhāvanā| vihīna ścāvaraṇamāyatyāmanutpattidharmatāyāmavasthāpayati sā pratipakṣabhāvanā|| api khalu caturvidhaḥ pratipakṣaḥ vidūṣaṇāpratipakṣaḥ prahāṇapratipakṣaḥ ādhārapratipakṣaḥ dūrībhāvapratipakṣaśca pratipakṣabhāvanetyucyate|| vidūṣaṇāpratipakṣaḥ katamaḥ| sāsraveṣu saṁskāreṣvādīnavadarśanam|| prahāṇapratipakṣaḥ katamaḥ| prayogāntaryamārgaḥ|| ādharapratipakṣaḥ katamaḥ| vimuktimārgaḥ| dūrībhāvapratipakṣaḥ katamaḥ|| tadu parimo mārgaḥ||
api khalu vastuparīkṣāmārgaḥ vyāvasāyiko mārgaḥ samādhiparikarmamārgaḥ abhisamayaprāyogiko mārgaḥ abhisamayaśliṣṭo mārgaḥ abhisamayamārgaḥ viśuddhinairyāṇiko mārgaḥ niśrayendriyabhinno mārgaḥ śikṣātrayapariśodhano mārgaḥ sarvaguṇanirhārako mārgaḥ mārgasaṁgrahamārgaśca mārga ityucyate|| sa punareṣa yathākramaṁ saptatriṁśadabodhipakṣā dharmāḥ catasraḥ pratipadaḥ catvāri dharmapadāni śamatha(ai) vipaśyanā triṇī cendriyāṇī||
smṛtyupasthānānāmālamvanaṁ svabhāvaḥ sahāyaḥ bhāvanā bhāvanāphalañca veditavyam| yathā smṛtyupasthānānāmevamavaśiṣṭānāṁ bodhipakṣāṇām|| smṛtyupasthānānāmālambanaṁ katamat| kāyo vedanā cittaṁ dharmāḥ|| api khalvātmāśrayavastu ātmopabhogavastu ātmavastu ātmasaṁkleśavyavadānavastu ca|| svabhāvaḥ katamaḥ| prajñā smṛtiśca|| sahāyaḥ katamaḥ| tatsaṁprayuktāścittacaitasikā dharmāḥ| bhāvanā katamā| adhyātmaṁ kāyādiṣu kāyādyanupaśyanā|| yathā adhyātmamevaṁ bahirdhā adhyātmavahirdhā|| adhyātmaṁ kāyaḥ katamaḥ| yānyasmin kāye ādhyatmikāni rūpīṇyāyatanāni|| bahirdhākāyaḥ katamaḥ| bahirdhā rūpīṇyāyatanāni|| adhyātmavahirddhā kāyaḥ katamaḥ| ādhyātmikāyatana saṁbaddhāni bāhyānyāyatanāni| indriyādhiṣṭhānāni pārasāntānikāni cādhyātmikāni rūpīṇyāyatayāni| kāye kāyānupaśyanā katamā| yā vikalpapratibimbakāyena prakṛtibimbakāyasya samatāpaśyanā| adhyātmaṁ vedanā katamā| adhyātmaṁ kāyamupādāyotpannā vedanā|| bahirddhā vedanā katamā| bahirddhā kāyamupādayotpannā vedanā|| adhyātmabahirddhā vedanā katamā| adhyātmābahirddhākāyamupādāyotpannāvedanā|| yathā vedanā evaṁ cittaṁ dharmāḥ|| yathā kāye kāyānupaśyanā evaṁ vedanādiṣu vedanādyanupaśyanā yathāyogaṁ veditavyāḥ| api khalu bhāvanā chando vīryaṁ vyāyāma utsāhaḥ utsūḍhiraprativāṇiḥ smṛtiḥ saṁprajanyaṁ apramādaśca|| chandabhāvanā amanasikaropakleśapratipakṣeṇa| vīryabhāvanā kausīdyopakleśapratipakṣeṇa| vyāyāmabhāvanā layauddhatyopakleśapratipakṣeṇa|| utsāhabhāvanā cetaso'līnatvopakleśapratipakṣeṇa|| utsūḍhibhāvanā viṣādaparisravaparikhedopakleśapratipakṣeṇa|| aprativāṇibhāvanā kuśalapakṣeṇa alpamātra saṁtuṣṭyupakleśapratipakṣeṇa|| smṛtibhāvanā bhagavataḥ śāsane saṁmoṣopakleśapratipakṣeṇa|| saṁprajanyabhāvanā āpattivipratisāropakleśapratipakṣeṇa|| apramādabhāvanā kuśaleṣu nikṣiptadhuratopakleśapratipakṣeṇa|| bhāvanāphalaṁ katamat| catu rviparyāsaprahāṇaṁ catuḥ satyāvatāraḥ kāyādivisaṁyogaḥ||
catuḥ samyakprahāṇānāmālambanaṁ katamat| utpannānutpannavipakṣapratipakṣāḥ|| svabhāvaḥ katamaḥ| vyāyāmaḥ|| sahāyaḥ katamaḥ| tatsaṁprayuktāścittacaitasikā dharmāḥ| bhāvanā katamā| taduktaṁ sūtre chandaṁ janayati vyāyacchate vīryamārabhate cittaṁ pragṛṇhāti cittaṁ pradadhāti| ityevamādibhiḥ padaistatravīryāśrayabhāvanā paridīpitā|| āśrayaḥ chandaḥ| vīryamudyogaḥ| śamathagragrahopekṣānimittamanasikāreṣu chandaṁ (janayati) layauddhatyāpakarṣaṇe vīryamārabhate evaṁ tadanantaraṁ cittaṁ pragṛṇhāti pradadhātīpratyucyate| bhāvanā phalaṁ katamat| aśeṣavipakṣahāniḥ pratipakṣapratilambhaḥ pratipakṣavṛddhiśca|| taducyate bhāvanāphalam|
catu rṛddhipādānāmālambanaṁ katamat| niṣpajñena samādhinā yatkaraṇīyaṁ kṛtyam|| svabhāvaḥ katamaḥ| samādhiḥ|| sahāyaḥ katamaḥ| chandovīryaṁ cittaṁ mīmāṁsā tatsaṁprayuktāśca cittacaitasikā dharmāḥ|| chandasamādhiḥ katamaḥ| yatsatkṛtya prayogamāgamya spṛśati cittasyaikāgratām|| vīryasamadhiḥ katamaḥ| yatsātatya prayogamāgamya spṛśati cittasyaikāgratām|| cittasamādhiḥ katamaḥ| pūrvasamādhibhāvanāmāgamya svarasena spṛśati cittasyaikāgratām|| mīmāṁsāsamādhiḥ katamaḥ| deśanādharmaśravaṇamāgamya pratyātmaṁ pratisaṁkhyāya spṛśati cittasyaikāgratām|| punaḥ chandasamādhiḥ yat chandaṁ janayan spṛśati cittasyaikagratām|| vīryasamādhiḥ yat vīryamārapramāṇaḥ spṛśati cittasyaikāgratām|| cittasamādhiḥ yat cittaṁ pradadhat spṛśati cittasyaigratām|| mīmāṁsāsamādhiḥ yat cittaṁ pragṛṇhan spṛśati cittasyaikāgratām|| bhāvanā katamā| aṣṭānāṁ prahāṇasaṁskārāṇāmabhyāsaḥ| katame aṣṭau| chandaḥ vyāyāmaḥ śraddhā praśrabdhiḥ smṛtiḥ saṁprajanyaṁ cetanā upekṣā ca| te punaraṣṭau samāsataścaturdhā saṁgṛhyante| vyāyasāyikaḥ anugrāhakaḥ aupanivandhikaḥ prātipakṣikaśca|| chandavīryacittamīmāṁsābhāvanā punardvividhā| nidānaṁ saṁkṣepavikṣepa parivarjanabhāvana alīnatvāvikṣepatadubhayāśrayānukūlabhāvanā ca|| phalaṁ katamat| kuśalasamādhiparikarmataḥ ..........maṁ dharmābhijñā yathācittamabhijñāpradarśanam| api ca teṣu teṣu dharmeṣu adhigamaḥ prātiḥ karmaṇyatā vaśitā kāritraṁ yatheṣṭaṁ nānāvidhānāmṛdudhyādīnāṁ vastūnāṁ ni.....hatamadhiguṇānāṁ nirhāraśca||
pañcendriyāṇāmālambanaṁ katamat| catvāryāryasatyāni|| svabhāvaḥ katamaḥ| śraddhā vīrya smṛtiḥ samādhiḥ prajñā ca|| sahāya katamaḥ| tatsaṁprayuktāścittacaitasikā dharmāḥ|| bhāvanā katamā| yat śraddhendriyeṇa satyeṣu abhisaṁpratyayasamutthānaṁ prayogabhāvanā| vīryendriyeṇa satyeṣu utpannābhisaṁpratyayasyābhisaṁbodhyarthaṁ vyāyāmasamutthānaprayogabhāvanā| smṛtīndriyeṇa satyeṣu ārabdhavīryasya smṛtisaṁprayogā dharmasaṁmopasamutthānaprayogabhāvanā| samādhīndriyeṇa satyeṣu saṁprayukta smṛteḥ cittaikāgratāsamutthānaprayogabhāvanā| prajñendriyeṇa satyeṣu samāhitacittasya pravicayasamutthānaprayogabhāvanā| bhāvanāphalaṁ katamat| satyābhisamayasamutthānataḥ uṣmagatamūrdhaparikarmataśca kṣāntilaukikāgradharmanirhāraḥ||
yathā pañcendriyāṇi tathā pañca balāni| eṣāṁ viśeṣaḥ taiḥ vipakṣāntarāyanirllekho'navamudyateti balānītyucyante||
sapta bodhyaṅgānāmālambanaṁ katamat| caturṇāmāryasatyānāṁ yathābhūtatā| svabhāvaḥ katamaḥ| smṛtiḥ dharmavicayaḥ vīryaṁ prītiḥ praśrabdhiḥ samādhiḥ upekṣā ca|| smṛtiḥ saṁniśrayāṅgam| dharmavicayaḥ svabhāvāṅgam| vīryaṁ niryāṇāṅgam| prītiḥ anuśaṁsāṅgam| praśrabdhiḥ| samādhiḥ upekṣā cāsaṁkleśāṅgam| asaṁkleśataḥ asaṁkleśāśrayataḥ asaṁkleśasvabhāvataśca|| sahāyaḥ katamaḥ| tatsaṁprayuktāśrittacaitasikā dharmāḥ|| bhāvanā katamā| vivekaniśritaṁ virāganiśritaṁ nirodhaniśritaṁ vyavasargapariṇataṁ smṛtisaṁbodhyaṅgam| yathā smṛtisaṁbodhyaṅgaṁ tathā yāvat upekṣāsaṁbodhyaṅgam|| ebhiḥ catubhiḥ padairyathākramaṁ catuḥsatyālambanābodhyaṅgabhāvanā paridīpitā| bhāvanāphalaṁ katamat| darśanaheyānāṁ kleśānāṁ prahāṇam||
aṣṭānāmāryamārgāṅgānāmālambanaṁ katamat| taduttarakālaṁ caturṇāmāryasatyānāṁ yathābhūtatā|| svabhāvaḥ katamaḥ| samyagdṛṣṭiḥ samyakkarmmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiśca|| samyagadṛṣṭiuḥ paricchedāṅgam| samyaksaṁkalpa parasaṁprāpaṇāṅgam| samyagvākkarmāntājīvāḥ parasaṁpratyapāṅgam| darśanaśīlājīvaviśuddhitāmupādāya| samyagvyāyāmaḥ kleśāvaraṇaviśodhanāṅgam| samyaksamādhiḥ vaiśeṣikaguṇāvaraṇa viśodhanāṅgam|| sahāyaḥ katamaḥ| tatsaṁprayuktāścittacaitasikādharmāḥ|| bhāvanā katamā| bhāvanā tu bodhyaṅgavat|| bhāvanā phalaṁ katamat| paricchedaḥ parasaṁprāpaṇaṁ parasaṁpratyayaḥ kleśāvaraṇaviśodhanamupakleśāvaraṇaviśodhanaṁ vaiśeṣikaguṇāvaraṇaviśodhanaṁ ca||
catasraḥ pratipadaḥ katamāḥ| duḥkhā pratipad dhandhābhijñā duḥkhā pratipat kṣiprābhijñā sukhā pratipad dhandhābhijñā sukhā pratipat kṣiprābhijñā|| prathamā mṛdvindriyāṇāmanupalabdhamauladhyānam| dvitīyā tīkṣṇendriyāṇāmanupalabdhamauladhyānam| tṛtīyā mṛdvindriyāṇāmupalabhamauladhyānam| caturthī tīkṣṇendriyāṇāmupalabdhamaula dhyānam||
catvāri dharmapadāni katamāni| alobhādveṣāṇāṁ samyak smṛtiḥ samyak samādhiḥ| alobhādveṣāṇāmadhiśīlaśikṣāviśuddhiḥ| samyaksmṛtānāmadhicittaśikṣāviśuddhiḥ| samyaksamādhitānāmadhiprajñaśikṣāviśuddhiḥ||
śamathaḥ katamaḥ| adhyātmaṁ cittasya upanibandhaḥ sthāpanā saṁsthāpanā avasthāpanā upasthāpanā damanaṁ śamanaṁ vyupaśamanam ekotīkaraṇaṁ samādhānaṁ ca|| vipaśyanā katamā| yā dharmān vicinoti pravivinoti parivitarkkayati parimīmāṁsamāpataye| ca kāma pratipakṣadauṣṭhulyanimittasaṁyojanataḥ kāmābhibhavānāṁ viparyāsataḥ ......... stacittasyāvasthāpanataśca|| api khalu śamathavipaśyanāmāgamya catvāro mārgāḥ| ekatyaḥ śamathasya lābhī na vipaśyanāyāḥ| tatprakāraṁ śamathaṁ niśritya vipaśyanāmāpanā| ekatyaḥ vipaśyanāyā lābhī na śamathasya| tatprakārāṁ vipaśyanā niśritya śamathabhāvanā| ekatyaḥ na śamathasya lābhī nāpi vipaśyanāyāḥ| tatsaṁbaddhacittasya layau ddhatyāpakarṣaṇād yugapadubhayamārga bhāvanā| ekatyaḥ śamathasya lābhī vipaśyanāyāśca| tasya śamathavipaśyanobhayamārga yuktasya samaṁ yugapat pravṛttiḥ||
trīṇīndriyāṇi| ajñātamājñāsyāmīndriyam ājñendriyam ājñātāvīndriyaṁ ca|| ajñātamājñāsyāmīndriyaṁ katamat| prayogamārge pañcadaśasu ca darśanamārgacittakṣaṇeṣu yadindriyam|| ājñendriyaṁ katamat| ṣoḍaśāt darśanamārgacittakṣaṇādrūdhvaṁ sarvasmin śaikṣamārge yadindriyam|| ājñātāvīndriyaṁ katamat| aśaikṣamārgeyadindriyam||
prathamadhyānabhūmikānāṁ bhāvanāmārge kāmāvacarāṇi kuśalamūlakānyapi bhāvanāṁ gacchanti| teṣu vibhutvalābhataḥ| yathā prathamadhyānabhūmikānāṁ kāmāvacarāṇi kuśalamūlakāni bhāvanāṁ gacchanti tathā sarvepāmūrdvabhūmikānāṁ bhāvanāmārge adhobhūmikāni kuśalamūlakāni bhāvanāṁ gacchanti| teṣu vibhutvalābhataḥ||
niṣṭhāmārgaḥ katamaḥ| vajropamaḥ samadhiḥ| sarvadauṣṭhulyānāṁ pratipraśrabdheḥ sarvasaṁyogānāṁ prahāṇāt sarvavisaṁyogānāmadhigamācca| tadanantaraṁ nirantarāśrayapravṛttiḥ prāptakṣayajñānam anutpādajñānaṁ daśāśaikṣā dharmāḥ| katame daśa| aśaikṣasya samyagdṛṣṭiryāyada śaikṣasya samyaksamādhiḥ aśaikṣasya samyagvimokṣaḥ aśaikṣasya samyag jñānaṁ ca|| evamādayo dharmā niṣṭhāmārga ucyate|| katamāni sarvadauṣṭhulyāni| saṁ kṣepataścaturviśatiḥ| tadyathā sarvatragamabhilāpadauṣṭhulyaṁ veditadauṣṭhulyaṁ kleśadauṣṭhulyaṁ karmadauṣṭhulyaṁ vipākadauṣṭhulyaṁ kleśāvaraṇādauṣṭhulyaṁ karmāvaraṇadauṣṭhulyaṁ vipākāvaraṇadauṣṭhulyaṁ nivaraṇadauṣṭhulyaṁ vitarkkadauṣṭhulyaṁ āhāradauṣṭhulyaṁ maithunadauṣṭhulyaṁ svapnadauṣṭhulyaṁ vyādhidauṣṭhulyaṁ jarādauṣṭhulyaṁ maraṇadauṣṭhulyaṁ pariśramadauṣṭhulyaṁ dṛḍhadauṣṭhulyam audārikadauṣṭhulyaṁ madhyadauṣṭhulyaṁ sūkṣmadauṣṭhulyaṁ samāpattyāvaraṇadauṣṭhulyaṁ jñeyāvaraṇadauṣṭhulyaṁ ca|| saṁyogaḥ katamaḥ| dauṣṭhulyāciteṣu saṁyogalābhateti vijñaptiḥ|| visaṁyogaḥ katamaḥ| dauṣṭhulyavikṣipteṣu visaṁyogalābhateti vijñaptiḥ|| vajropamaḥ samādhiḥ katamaḥ| bhāvanāmārgagatasya taduttaraṁ saṁyojanaprahāṇamārgavasthāyāṁ yaḥ samādhiḥ prayogamārgasaṁgraho vā ānantaryamārgasaṁgraho vā| prayogamārgasaṁgrahastu tataḥ paraṁ sarvairāvaraṇairacchādyaḥ sarvāvarāṇānāṁ ca bhedaka iti| ānantaryamārgasaṁgrahastu yadanantaraṁ kṣayajñānānutpādajñānotpattiḥ| sa ca samādhiḥ nirantaraḥ dṛḍhaḥ ekarasaḥ vyāpī ca|| etadarthapratibimbanā rthaṁ bhagavatoktaṁ tadyathā mahāśailaparvato'khaṇḍo'cchidro'śuṣira ekaghanaḥ susaṁvṛtto daśadigvātākampyaśca|| katamā nāma nirantarāśrayapravṛttiḥ| aśaikṣamārgalābhinaḥ trividhā āśrayapravṛttiḥ| katamāstisraḥ| cittāśrayamapravṛttiḥ māryāśrapapravṛttiḥ dauṣṭhulyāśrayapravṛttiśca|| kṣayajñānaṁ katamat| hetukṣayeṇa yad śānaṁ labhyate kṣayaviṣayā lambanaṁ vā|| anutpādajñānaṁ katamat| phalaprahāṇena yad jñānaṁ labhyate phalānutpattiviṣayālambanaṁ vā|| daśāśaikṣā dharmāstu aśaikṣāṇāṁ śīlaskandhaṁ samādhiskandhaṁ prajñāskandhaṁ vimuktiskandhaṁ vimuktijñānadarśanaskandhaṁ cādhikṛtya veditavyāḥ||
tathā ca mārgasatyasya catvāraḥ prakārabhedāḥ| mārgalakṣaṇaṁ nyāyalakṣaṇaṁ pratipadlakṣaṇaṁ nairyāṇikalakṣaṇaṁ ca|| kimupādāya mārgalakṣaṇam| tattvārthaparimārgaṇatāmupādāya|| kimupādāya nyāyalakṣaṇam| kleśapratipakṣatāmupādāya|| kimupādāya pratipallakṣaṇam| cittāviparyāsapratipādanātāmupādāya|| kimupādāya nairyāṇikalakṣaṇam| nityapadayānatāmupādāya||
satyeṣu ṣoḍaśākārāḥ laukikā lokottarāśca|| laukikānāṁ lokottarāṇāṁ ca katamaḥ prabhedaḥ| jñeye akuśalapraveśakuśalyapraveśastrabhāvaprabhedataḥ sāvaraṇanirāvaraṇasvabhāvaprabhedataḥ savikalpanirvikalpasvabhāvaprabhedataśca|| kena hetunā satyeṣu anityaduḥkhādayaḥ ṣoḍaśa lauaukikākārāḥ| tathāgata aprativedhataḥ kleśānuśayataḥ abhilāpamukhena prapañcanataśca|| lokottarākārāḥ tadviparyayeṇa| lokottarākāreṣu varttamāno 'nityārthaṁ paśyati .........bhavati notvanityaṁ paśyati abhilāpaprapañcamukhena| yathā anityākārā anityārthe evaṁ śiṣṭhākarāḥ śiṣṭārtheṣu yathāyogaṁ veditavyāḥ||
(atha viniścaye dharmaparicchedo dvitīyo bhāgaḥ|)
dharmaviniścayaḥ katamaḥ| āryaśāsanaṁ dvādaśāṅgadharmaḥ| katamāni dvādaśāṅgāni| sūtraṁ geyaṁ vyākaraṇaṁ gāthā udānaṁ nidānam avadānam itivṛtakaṁ jātakaṁ vaipulyam abhdutadharmaḥ upadeśaśca||
1. sūtraṁ katamat| yadabhipretārthaṁ sūcanākāreṇa gadyabhāṣitam| daśānuśaṁsān saṁpaśyan tathāgataḥ sūcanākāreṇa dharmaṁ deśayati sukhaṁ vyavasthāpayati sukhaṁ deśayati| śrotāpi sukhamudgṛṇhāti dharmagauravatayā kṣipraṁ bodhi saṁbhārān paripūrayati āśudharmatāṁ pratividhyati| buddhe'vetyaprasādaṁ labhate dharme saṁghe cāvetya prasādaṁ labhate| paramadṛṣṭadharmasukhavihāraṁ spṛśati| sāṁkathyaviniścayena satāṁ cittamārādhayati| paṇḍitaḥ paṇḍita iti saṁkhyāṁ gacchati||
2. geyaṁ katamat| sūtrāṇāṁ madhye vā ante vā gāthayā yad gīyate| sūtreṣu anirūpito'rtho vā yad vyākhyāyate| ato geyamityucyate||
3. vyākaraṇaṁ katamat| tat sthāneṣu samatikrāntānāmatītānāmārya śrāvakāṇāṁ prāptyutpattiprabhedavyākaraṇam| api ca sūtreṣu nirūīpitārthasya sphuṭīkaraṇam| vivṛtyābhisandhivyākaraṇāt||
4. gāthā katamā| sūtreṣu pādayogena deśyate| dvipadī tripadī catuṣpadī paṁcapadī ṣaṭpadī vā||
5. udānaṁ katamat| sūtreṣu kadācit tathāgatena āttamanaskena yadudāhṛtam||
6. nidānaṁ katamat| pṛṣṭena yad bhāṣitam| sotpattikaṁ śikṣāprajñāptekaṁ vā| ato'pi nidānam||
7. avadānaṁ katamat| sūtreṣu sadṛṣṭāntakaṁ bhāṣitam||
8. itivṛttakaṁ katamat| yadāryaśrāvakāṇāṁ pūrvalaukikaṁ vṛttaṁ deśayati||
9. ātakaṁ katamat| yat bodhisattvacaritapiṭakasaṁprayuktaṁ vṛttaṁ deśayati||
10. vaipulyaṁ katamat| bodhisattvapiṭakasaṁprayuktaṁ bhāṣitam| yaducyate vaipulyaṁ tad vaidalyamapyucyate vaitulyamapyucyate| kimarthaṁ vaipulyamucyate| sarvasattvānāṁ hitasukhādhiṣṭhānataḥ udāragambhīradharmadeśanātaśca|| kimarthamucyate vaidalyam| sarvāvaraṇavidalanataḥ|| kimarthamucyate vaitulyam| upamānadharmāṇāṁ tulanā'bhāvataḥ||
11. abhdutadharmaḥ katamaḥ| yatra śrāvakabodhisattvatathāgatānāṁ paramā bhdutāścaryadharmāṇāṁ deśanā||
12. upadeśaḥ katamaḥ| sarvagambhoragūḍha dharmalakṣaṇānāmaviparītaṁ vyākhyānam|
evaṁ sūtrādīni dvādaśāṅgānyāryaśāsanāni triṣu piṭakeṣu saṁgṛhītāni bhavanti| katamāni trīṇi| sūtrapiṭakaṁ vinayapiṭakam abhidharmapiṭakaṁ ca| tāni punardvividhāni| śrāvakapiṭakaṁ bodhisattvapiṭakaṁ ca| sūtraṁ geyaṁ vyākaraṇaṁ gāthā udānaṁ caitāni pañca śrāvakāṇāṁ piṭakasya sūtrapiṭake saṁgṛhītāni bhavanti| nidānamavadānamitivṛttakaṁ jātakaṁ caitāni catvāri dvayoḥ piṭakayoḥ saparivāre vinayapiṭake saṁgṛhītāni bhavanti| vaipulyamabhdutadharmaśca ete dve bodhisattvapiṭakasya sūtrapiṭake saṁgṛhīte bhavataḥ| upadeśa ekaḥ śrāvakabodhisattvapiṭakayoḥ abhidharmapiṭake saṁgṛhīto bhavati|
kimupādāya tathāgatasya piṭakatrayavyavasthānam| vicikitsopakleśapratipakṣakā matāmupādāya sūtrapiṭakavyavasthānam| antadvayānuyogopakleśapratipakṣakāmatāmupādāya vinayapiṭakavyavasthānam| svayaṁdṛṣṭiparāmarśagrahopakleśapratipakṣakāmatāmupādāya abhidharmapiṭakavyavasthānam| punaḥ śikṣātrayavyutpattikāmatāmupādāya sūtrapiṭakavyavasthānam| adhiśīlādhicittaśikṣāniṣpādanakāmatāmupādāya vinayapiṭakavyavasthānam| adhiprajñaśikṣāniṣpādanakāmatāmupādāya abhidharmapiṭakavyavasthānam|| punaḥ samyag dharmārthavyutpattikāmatāmupādāya sūtrapiṭakavyavasthānam| dharmārthasākṣātkriyāpadasthānaprabhāvitā mupādāya vinayapiṭakavyavasthānam| jñānināṁ sāṁkathyaviniścayadharmasaṁbhogasukha vihārāśrayatāmupādāya abhidharmapiṭakavyavasthānam||
sa eṣa piṭakatrayasaṁgṛhīto dharmaḥ kasya gocaraḥ| śrutamaya cintāmayabhāvanāmayānāṁ cittacaitasikānāṁ dharmāṇāṁ gocaraḥ|| yaduktaṁ sutre cittacaitasikā dharmāḥ sālambanāḥ sākāraḥ sāśrayāḥ sasaṁprayogāśca| teṣāmasmin dharme ālambanaṁ katamat| sūtrādikam|| ākāraḥ katamaḥ| skandhādayastatsaṁprayuktāścārthāḥ|| āśrayaḥ katamaḥ| paravijñaptiḥ smṛtirvāsanā ca|| saṁprayogaḥ katamaḥ| anyo'nyasahāyabhāvena ālambane ākāraiḥ saṁpratipattiḥ||
dharme ālambanaprabhedaḥ katamaḥ| saṁkṣepeṇa caturvidhaḥ ākhyātaḥ| vyāpyālambanaṁ caritaviśodhanālambanaṁ kauśalyālambanaṁ kleśaviśodhanālambanaṁ ca||
vyāpyālambanaṁ punaścaturvidham| savikalpapratibimbālambanaṁ nirvikalpaprativimbālambanaṁ vastuparyantālambanaṁ kāryapariniṣpattyālambanaṁ ca|| savikalpapratibimbālambanaṁ katamat| adhimuktimanaskāreṇa yat śamathavipaśyanāviṣayālambanam || nirvikalpaprativimbālambanaṁ katamat| tattvamanaskāreṇa yat śamathavipaśyanāviṣayālambanam|| vastuparyantālambanaṁ katamat| sarvadharmāṇāṁ kṣayabhāvikatā yathāvabhdāvikatā ca|| kṣayabhāvikatā katamā| skandhadhātvāyatanāni|| yathāvabhdāvikatā katamā| catvāri āryasatyāni ṣoḍaśākārāḥ tathatā sarve anityāḥ saṁskārāḥ sarve duḥkhā saṁskārāḥ sarve'nātmāno dharmāḥ nirvāṇaṁ śāntaṁ śūnyamapraṇihitamanimittaṁ ca|| kāryapariniṣpattyālambanaṁ katamat| āśrayaparivṛttiḥ| iyamāśrayaparivṛttiracintyā|| ṣoḍaśākāreṣu śūnye kati ākārāḥ saṁgṛhītā bhavanti| dvau| apraṇihite kati ākārāḥ saṁgṛhītā bhavanti| ṣaṭ| animitte katyākārāḥ saṁgṛhītā bhavanti| aṣṭau|
caritaviśodhanālambanaṁ pañcavidham| bhūyorāgacaritānāmaśubhaviṣayālambanam| bhūyodveṣacaritānāṁ karuṇābhāvanā viṣayālambanam| bhūyomohacaritānāṁ nikāyapratyayatā pratītyasamutpādaviṣayālambanam| madamānacaritānāṁ dhātuprabhedaviṣayālambanam| vitarkkacaritānāmavatārāprativāṇi smṛtiviṣayālambanam||
kauśalyālambanaṁ pañcavidham| skandhakauśalyaṁ dhātukauśalyam āyatanakauśalyaṁ pratītyuasamutpādakauśalyaṁ sthānāsthānakauśalyaṁ ca|| sthānāsthānakauśalyena kamarthaṁ paśyati| jñeye pratityasamutpādakauśalyaṁ paśyati|| sthānāsthānakauśalyapratītyasamutpādakauśalyayoḥ kaḥ prabhedaḥ| yat dharmā dharmānabhiniṣyandayanti nahyeṣāṁ nirhetuko nāpi viṣamahetuka utpāda itīdaṁ pratītyasamutpādakauśalyam| hetuphalānurūpye vedayitotpāda itīdaṁ sthānāsthānakauśalyam||
kleśaviśodhanalambanaṁ katamat| yad adhobhūmikānāmaudarikatā ūrdhvabhūmikānāṁ śāntatā tathatā catvāryasatyāni ca| etāni kleśaviśodhanālambanāni nāma||
tatra dharmamīmāṁsākāmena katibhiryuktibhirvicāryate| catasṛbhiryuktibhiḥ| apekṣāyuktiḥ kāryakāraṇayuktiḥ upapattisādhanayuktiḥ dharmatāyuktiśca|| apekṣāyuktiḥ katamā| yā saṁskārāṇāmutpattau pratyayāpekṣā| kāryakāraṇayuktiḥ katamā| pṛthaglakṣaṇānāṁ dharmāṇāṁ pratyekaṁ kāryakāraṇāni|| upapattisādhanayuktiḥ katamā| upapattisādhanārthaṁ sādhyasyārthasya prāmāṇāviruddha upadeśaḥ|| dharmatāyuktiḥ katamā| anādikālāt svalakṣaṇasāmānyalakṣaṇasthitadharmeṣu yā dharmatāpariniṣpattiḥ sā dharmatā|| iti dharmeṣu vicāraṇā||
dharmeṣu katamāḥ paryeṣaṇāḥ saṁbhavanti| catasraḥ paryeṣaṇāḥ saṁbhavanti| nāmaparyeṣaṇā vastuparyeṣaṇā svabhāvaprajñaptiparyeṣaṇā viśeṣaprajñaptiparyeṣaṇā ca|| nāmaparyeṣaṇā katamā| dharmeṣu nāmakāyapadakāyavyañjanakāyānāmapariniṣpannaṁ svalakṣaṇamiti yā santīraṇā|| vastuparyeṣaṇā katamā| dharmāṇāṁ skandhadhātvāyatanānāmapariniṣpakṣaṁ khalakṣaṇamiti yā saṁtīraṇā|| svabhāvaprajñaptiparyeṣaṇā katamā| dharmāṇā mabhidhānābhidheyasaṁbandhe svabhāvaprajñaptimātrasya vyavahāranimittatāsantīraṇā|| viśeṣaprajñaptiparyeṣaṇā katamā| dharmāṇāmabhidhānābhidheyasambandhe viśeṣaprajñaptimātrasya vyavahāranimittatāsantīraṇā|| iti dharmaparyeṣaṇābhāvanā||
dharmeṣu yathābhūtaparijñānāni katamāni saṁbhavanti| catvāri yathābhūtaparijñānāni| nāmaparyeṣitaṁ yathābhūtaparijñānaṁ vastuparyeṣitaṁ yathābhūtaparijñānaṁ svabhāvaprajñaptiparyeṣitaṁ yathābhūtaparijñānaṁ viśeṣaprajñaptiparyeṣitaṁ yathābhūtaparijñānaṁ| nāmaparyeṣitaṁ yathābhūtaparijñānaṁ katamat| yathābhūtasya nāmānupalabdhijñānam|| vastuparyeṣitaṁ yathābhūtaparijñānaṁ katamat| yathābhūtasya vastulakṣaṇānupalabdhijñānam|| svabhāvaprajñaptiparyeṣitaṁ yathābhūtaparijñānaṁ katamat| yathābhūtasya dravyasvabhāvānupalabdhijñānam|| viśeṣaprajñaptiparyeṣitaṁ yathābhūtaparijñānaṁ katamat| yathābhūtasya dravyaviśeṣānupalabdhijñānam|
dharmamāśritya samādhiprayuktasya yogabhūmiḥ katamā jñeyā| pañcākārāḥ| ādhāraḥ ādhānam ādarśaḥ ālokaḥ āśrayaśca| ādhāraḥ katamaḥ| saṁbhṛtabodhisaṁbhārasya ūṣmagatādiṣu āryasatyeṣu ca yad vāhuśrutyam|| ādhānaṁ katamat| tadālambano yoniśo manaskāraḥ|| ādarśaḥ katamaḥ| tadālambanaḥ sanimittaḥ samādhiḥ|| ālokaḥ katamaḥ| grāhyagrāhakānupalabdhijñānam|| etadadhikṛtya suṣṭhu uktaṁ buddhena bhagavatā
pratibimbaṁ manaḥ paśyan bodhisattvaḥ samāhitaḥ|
vyāvarttya viṣaye saṁjñā svasaṁjñāmupadhārayan||
evamātmasthacitto'sau grāhyābhāvaṁ vibodhayet|
tataśca grāhakābhāvaṁ nopalambhaṁ spṛśettataḥ|| iti|
āśrayaḥ katamaḥ| āśrayaparivṛttiḥ||
kathaṁ dharmeṣu dharmakuśalo bhavati| bahuśrutatāmupādāya|| kathamarthakuśalo bhavati| abhidharme abhivinaye lakṣaṇajñatāmupādāya|| kathaṁ vyañjanakuśalo bhavati| sva niruktavyañjana(jña)tāmupādāya|| kathaṁ niruktikuśalo bhavati| ātmātmīyeti janapadaniruktimanabhiniviśyānuvyavahārajñatāmupādāya|| kathaṁ pūrvāntāparāntānusandhikuśalo bhavati| pūrvānte udgrahaṇaṁ tāmaparānte niḥsaraṇaṁ tāmupādāya||
kathaṁ dharmeṣu dharmavihārī bhavati| bhāvanāmanāgamya kevalaśrutacintāprayogeṇa na dharmavihārī bhavati| śrutacintāmanagamya kevalabhāvanāprayogeṇa na dharmavihārī bhavati| ubhayamāgamyobhayavihāreṇa dharmavihārī bhavati|| udgrahāya svādhyāyadeśanābhiḥ śrutamayaṁ draṣṭavyam|| samadhiprayogāsantuṣṭibhyāṁ bhāvanāmayaṁ draṣṭavyam|| prayogaḥ sātatyasatkṛtyaprayogeṇāviparītaprayogeṇa ca draṣṭavyaḥ|| asantuṣṭiranāsvāditottaśamayaprayogeṇa draṣṭavyā||
kena kāraṇena vaipulyaṁ bodhisattvānāṁ pāramitāpiṭakamucyate| pāramitānāṁ saṁkhyānirddeśatāmupādāya lakṣaṇanirddeśatāmupādāya kramanirdeśatāmupādāya niruktinirdeśatāmupādāya bhāvanānirdeśatā mupādāya prabhedanirdeśatāmupādāya saṁgrahanirdeśatāmupādāya vipakṣanirdeśatāmupādaya guṇavarṇananirdeśatāmupādāya anyo'nyaviniścayatāṁ copādāya||
kena kāraṇena vaipulyaṁ audāryaṁ gāmbhīrya ca deśyate| sarvākārajñatā(ma) udāragambhīratāmupādaya|| kena kāraṇena vaipulye ekatyā(ḥ) sattvā audāryagāmbhīryaṁ nādhimucyante uttrasanti| dharmatāviyuktatāmupādāya anavaropiṭakuśalamūlatāmupādāya pāpamitraparigrahatāṁ copādāya|| kena kāraṇena vaipulye ekatyāḥ sattvā adhimucyante| (adhimucya)mānā api na niryānti| svayaṁdṛṣṭiparāmarśa sthāpitayā| idaṁ ca sandhāyoktaṁ bhagavatā mahādharmādarśe dharmaparyāye bodhisattvasya yathāruta mayoniśo dharmānvicinvataḥ aṣṭāviṁśatirasadṛṣṭaya utpadyante|| aṣṭāviṁśatirasadṛṣṭayaḥ katamāḥ| nimittadṛṣṭiḥ prajñaptyapavādadṛṣṭiḥ parikalpāpavādadṛṣṭiḥ tattvāpavādadṛṣṭiḥ parigrahadṛṣṭiḥ pariṇatidṛṣṭiḥ anavadyatādṛṣṭiḥ niḥsaraṇadṛṣṭiḥ avajñādṛṣṭiḥ prakopadṛṣṭiḥ viparītadṛṣṭiḥ prasavadṛṣṭiḥ anabhyupagamadṛṣṭiḥ kusṛtidṛṣṭiḥ satkāradṛṣṭi dṛḍhamūḍhatādṛṣṭiḥ mūladṛṣṭiḥ dṛṣṭāvadṛṣṭadṛṣṭiḥ prayoganirākaraṇadṛṣṭiḥ anairyāṇikadṛṣṭiḥ āvaraṇopacayadṛṣṭiḥ apuṇyaprasavadṛṣṭiḥ vaiphalyadṛṣṭiḥ nigrāhyadṛṣṭiḥ abhyākhyānadṛṣṭiḥ akathyadṛṣṭiḥ mahādṛṣṭiḥ abhimānadṛṣṭiśca||
yaduktaṁ vaipulye niḥsvabhāvāḥ sarvadharmā iti| tatra ko'bhisandhiḥ| svayamabhāvatāmupādāya svenātmanā'bhāvatāmupādāya sve bhāve'navasthitātma (tā)mupādāya bālagrāhavaccālakṣaṇatāmupādāya|| api khalu parikalpite svabhāve lakṣaṇaniḥsvabhāvatāmupādāya paratantre utpattiniḥsvabhāvatāmupādāya pariniṣpanne paramārthaniḥsvabhāvatāmupādāya|| anutpannā aniruddhā ādiśāntā(ḥ) prakṛtiparinirvṛtā iti ko'bhisandhiḥ| yathā niḥsvabhāvāstathā anutpannāḥ| yathā anutpannāstathā aniruddhāḥ| yathā anutpannāścāniruddhāśca tathā ādiśāntāḥ| yathā ādiśāntā stathā prakṛtiparinirvṛtāḥ||
api khalu catvāro'bhiprāyāḥ| yairvaipulye tathāgatānāmabhiprāyo'nugantavyaḥ| samatā'bhiprāyaḥ kālāntarābhiprāyaḥ arthāntarābhiprāyaḥ pugdalāśayābhiprāyaśca||
catvāro'bhisandhayo yaivapulye tathāgatānāmabhisandhiranugantavyaḥ| avatāraṇā'bhisaṁdhiḥ lakṣaṇābhisandhiḥ pratipakṣābhisandhiḥ pariṇāmanābhisandhiśca||
vaipulye dharmasamādhikuśalo bodhisattvaḥ kathaṁ pratyavagantavyaḥ| pañcabhiḥ kāraṇaiḥ| pratikṣaṇaṁ sarvadauṣṭhulyāśrayaṁ drāvayati| nānātvasaṁjñāvigatāṁ ca dharmārāmaratiṁ pratilabhate| aparicchinnākāraṁ vā'pramāṇāṁ dharmāvabhāsaṁ saṁjñānāti| viśuddhabhāgīyāni cāsyāvikalpitāni nimittāni samudācaranti| dharmakāyaparipūri pariniṣpattaye cottarāduttarataraṁ hetumayaparigrahaṁ karoti|
tatra pañcavidhāyāṁ bhāvanāyāṁ phalaṁ pañcavidhaṁ nirvattirtamiti darśayati| pañcavidhā bhāvanā saṁbhinnabhāvanā animittabhāvanā anābhogabhāvanā uttaptabhāvanā parivṛttinibhaḥ(?) bhāvanā yathākramam||
kena kāraṇena vaipulyadharmo dhūpamālyādibhiḥ pūjyo na tathā śrāvakadharmaḥ sarvasattvahitasukhādhiṣṭhānatāmupādāya||
abhidharmasamuccaye dharmaviniścayo nāma tṛtīyaḥ samuccayaḥ||
(mahāyānābhidharmasamuccayaśāstre viniścaye prāptiparicchede tṛtīye prathamo bhāgaḥ|)
prāptiviniścayaḥ katamaḥ| saṁkṣepato dvividhaḥ| pudgalavyavasthānataḥ abhisamaya vyavasthāpanataśca draṣṭavyaḥ||
pudgalavyavasthānaṁ katamat| samāsataḥ saptavidham| roga caritaprabhedataḥ niryāṇaprabhedataḥ ādhāraprabhedataḥ prayogaprabhedataḥ phalaprabhedataḥ dhātuprabhedataḥ caryāprabhedataśca||
rogacaritaprabhedaḥ katamaḥ| saptavidhaḥ| rāgacaritaḥ dveṣacarita mohacaritaḥ mānacaritaḥ vitarkacaritaḥ samabhāgacaritaḥ mandarajaska caritaśca pudgalaprabhedaḥ|| niryāṇaprabhedaḥ katamaḥ| trividhaḥ| śrāvakayānikaḥ pratyekabuddhayānikaḥ mahāyānikaśca pudgalaprabhedaḥ|| ādhāraprabhedaḥ katamaḥ| trividhaḥ| asaṁbhṛtasaṁbhāraḥ saṁbhṛtāsaṁbhṛtasaṁbhāraḥ saṁbhṛtasaṁbhāraśca pudgalaprabhedaḥ|| prayogaprabhedaḥ katamaḥ| śraddhānusārī dharmānusārī ca pudgalaprabhedaḥ|| phalaprabhedaḥ katamaḥ| saptaviṁśatividhaḥ| śraddhādhimuktaḥ dṛṣṭiprāptaḥ kāyasākṣī prajñāvimuktaḥ ubhayatobhāgavimuktaḥ strotāpattiphalapratipakṣakaḥ strotaāpannaḥ sakṛdāgāmiphalapratipannakaḥ sakṛdāgāmī anāgāmiphalapratipannakaḥ anāgāmī arhattvaphalapratipannakaḥ arhan saptakṛbhdavaparamaḥ kulaṁkulaḥ ekavīcikaḥ antarāparinirvāyī upapadyaparinirvāyī anabhisaṁskāraparinirvāyī sābhisaṁskāraparinirvāyī ūrddvaṁstrotāḥ parihāṇadharmā arhan cetanādharmā arhan anurakṣaṇādharmā arhan sthitākampyaḥ arhan prativedhadharmā arhan akopyadharmā arhan ca pudgalaprabhedaḥ|| dhātuprabhedaḥ katamaḥ| kāmāvacaraḥ pṛthagjanaḥ śīkṣo'śaikṣaśca| evaṁ trividhaḥ kāmāvacaro rūpāvacara ārupyāvacaraḥ| kāmāvacaro rūpāvacaraśca bodhisattvaḥ kāmāvacaraḥ pratyekabuddhaḥ acintyaśca tathāgataḥ pudgalaprabhedaḥ|| caryāprabhedaḥ katamaḥ| saṁkṣepataḥ pañcavidhaḥ| adhimukticārī bodhisattvaḥ adhyāśayacārī bodhisattvaḥ nimittacārī bodhisattvaḥ animittacāri bodhisattvaḥ anabhisaṁskāracārī bodhisattvaśca pudgalaprabhedaḥ||
rāgacaritaḥ pudgalaḥ katamaḥ| tīvrā yatarāgaḥ| evaṁ dveṣacarito mohacarito mānacarito vitarkacaritaśca pudgalaḥ tīvrāyataviśiṣṭaḥ|| samabhāgacaritaḥ pudgalaḥ katamaḥ|| prakṛtisthakleśaḥ|| mandarajaskacaritaḥ pudgalaḥ katamaḥ| prakṛtisthatanutarakleśaḥ||
śrāvakayānikaḥ pudgalaḥ katamaḥ| yaḥ samāpanno vā asamāpanno vā śrāvakadharmatāvihārī prakṛtyā mṛdvindriyaḥ svavimuktaye praṇihitaḥ vairāgyabhāvanayā vimuktāśayaḥ śrāvakapiṭakamavalambya vīryabhāvanayā dharmānudharmacārī duḥkhasyāntamanuprāpnoti|| pratyekabuddhayānikaḥ pudgalaḥ katamaḥ| yaḥ samāpanno vā asamāpanno vā pratyekabuddhadharmatāvihārī prakṛtyā madhyendriyaḥ svavimuktaye praṇihitaḥ vairāgyabhāvanayā vimuktāśayaḥ kevalabhāvanayā cādhigatavodhyāśayaḥ śrāvakapiṭakamavalambya vīryabhāvanayā dharmānudharmacārī anutpāditapūrvanirvedhabhāgīyaḥ utpāditapūrvanirvedhabhāgīyaḥ aprāptapūrvaphalaḥ abuddhalaukikaḥ adhyātma cetanayā ārya mārgasaṁmukhībhūtaḥ khaḍgaviṣāṇakalpaḥ ekavihārī pratyekajinaḥ varggacāri duḥkhasyāntamanuprāpnoti|| mahāyānikaḥ pudgalaḥ katamaḥ| yaḥ samāpanno vā asamāpanno vā bodhisattvadharmatāvihārī prakṛtyā tīkṣṇendriyaḥ sarvasattvavimokṣāya praṇihitaḥ apratiṣṭhitanirvāṇāśayaḥ bodhisattvapiṭakamavalambya vīryabhāvanayā dharmānudharmacārī sattvān paripācayati śuddhāṁ buddhabhūmiṁ bhāvayati vyākaraṇaṁ ca pratilabhate samyaksaṁbodhiṁ ca sākṣātkaroti||
asaṁbhṛtasaṁbhāraḥ pudgalaḥ katamaḥ| satyādhipateyaṁ dharmamālambya mṛdumātrasamutthitaḥ śuddhaśraddhādhimuktaḥ mṛdumātrāmokṣabhāgīyasamanvāgataḥ aniyatajanmakālikaḥ|| saṁbhṛtāsaṁbhṛtasaṁbhāraḥ pudgalaḥ katamaḥ| satyādhipateyaṁ dharmamālambya madhyamātrasamutthitaḥ śuddhaśraddhādhimuktaḥ madhyamātramokṣabhāgīyasamanvāgato niyatajanmakālikaḥ|| saṁbhṛtasaṁbhāraḥ pudgalaḥ katamaḥ| satyādhipatayaṁ dharmamālambya adhimātrasamutthitaḥ śuddhaśraddhādhimuktaḥ adhimātramokṣabhāgīyasamanvāgataḥ tajjanmakālikaḥ|| punaḥ asaṁbhṛtasaṁbhāraḥ satyādhipateyaṁ dharmamālambya satyeṣu mṛdumātrasatya dharmanidhyānakṣāntisamanvāgato mṛdumātra nirvedhabhāgīyasanvāgata anivatajanmakālikaḥ|| saṁbhṛtāsaṁbhṛtasaṁbhāraḥ satyādhipateyaṁ dharmamālambya satyeṣu madhyamātrasatya dharmanidhyānakṣāntisamanvāgataḥ madhyamātranirvedhabhāgīyasamanvāgato nithatajanmakālikaḥ|| saṁbhṛtasaṁbhāraḥ satyādhipateyaṁ dharmamālambya satyeṣu adhimātrasatya dharmanidhyānakṣāntisamanvāgataḥ adhimātranirvedhabhāgīyasamanvāgataḥ tajjanmakālikaḥ|| tatra trimātranirvedhabhāgīyo laukikāgradharmaṁ sthāpayitvā laukikāgradharmaprakṛtyaiva kṣaṇikaḥ aprāvandhikaḥ|| tajjanmakālikaḥ abhisamayaṁ samāpadyamāno'pūrvavastha mṛdumadhyādhimātramokṣabhāgīyebhyo [nirvedha]bhāgīyebhyaśca parihīyate| tacca samudācāraparihāṇito no tu vāsanāparihāṇitaḥ|
śraddhānusārī pudgalaḥ katamaḥ| saṁbhṛtasaṁbhāro mṛdvindriyaḥ paropadeśamanusmṛtya yaḥ satyābhisamayāya prayujyate|| dharmānusārī katamaḥ| saṁbhṛtasaṁbhārastīkṣṇendriyaḥ svayameva satyādhipateyaṁ dharmamanusmṛtya yaḥ [satyābhi]samayāya prayujyate||
śraddhādhimuktaḥ katamaḥ| phalakāle śraddhānusārī yaḥ pugdalaḥ|| dṛṣṭiprāptaḥ katamaḥ| phalakāle dharmānusārī yaḥ pudgalaḥ|| kāyasākṣī katamaḥ| śaikṣaḥ aṣṭavimokṣadhyāyī yaḥ pudgalaḥ|| prajñāvimuktaḥ katamaḥ| kṣīṇāsravo bhotvaṣṭavimokṣadhyāyo yaḥ pugdalaḥ|| ubhayatobhāgavimu[ktaḥ kata]maḥ| kṣīṇāsravo'ṣṭavimokṣadhyāyī yaḥ pudgalaḥ|| strotāpattiphalapratipannakaḥ katamaḥ| nirvedhabhāgīyeṣu pañcadaśasu darśanamārgacittakṣaṇeṣu yaḥ pudgalaḥ|| strota āpakṣaḥ katamaḥ| ṣoḍaśe darśanamārgacittakṣaṇe yaḥpudgalaḥ||
darśanamārga(ḥ) satyakatvaniyāmāvakrāntiḥ| dharmābhi [samaye]pi saḥ| kāmeṣvavītarāgaḥ pudgalaḥ samyaktvaniyāmamavakrāman strotaāpanno bhavati|| yabhdūyo vītarāgaḥ samyaktvaniyāmamavakrāman sakṛdāgāmī bhavati| kāmebhyo vītarāgaḥ samyaktvaniyāmamavakrāmannanāgāmī bhavati|| yadā darśana prahātavyānāṁ kleśānāṁ prahāṇāt [stota ā]panno bhavati|| kena kāraṇena trayāṇāṁ saṁyojanānāṁ prahāṇāt strotaāpanno bhavati| pradhānasaṁgraha(ta)'bhavati| prādhānyaṁ kimupādāya| anuccalanakāraṇatāmupādāya| uccalitasya mithyāniryāṇakāraṇatāmupādāya| samyaganiryāṇa(kāraṇa)tāṁ copādāya|| api khalu jñeyavipra[tipatti]kāraṇatāmupādāya dṛṣṭivipratipattikāraṇatāmupādāya pratipakṣavipratipattikāraṇatāṁ copādāya|| sakṛdāgāmiphalapratipannakaḥ katamaḥ| bhāvanāmārge kāmāvacarāṇāṁ pañcaprakārāṇāṁ kleśānāṁ prahāṇamārge yaḥ pudgalaḥ| sakṛdāgāmī katamaḥ| bhāvanāmārge kāmāvacarasya ṣaṣṭhasya kleśaprakā [rasya pra] hāṇamārge yaḥ pugdalaḥ|| anāgāmiphalapratipannakaḥ katamaḥ| bhāvanāmārge kāmāvacarāṇāṁ saptamāṣṭamānāṁ kleśaprakārāṇāṁ prahāṇamārge yaḥ pudgalaḥ|| anāgāmī pudgalaḥ katamaḥ| bhāvanāmarge kāmāvacarasya navamasya kleśaprakārasya prahāṇamārge yaḥ pudgalaḥ|| yadā sarveṣāṁ kāmāvacarā[ṇāṁ bhāva]nāprahātavyānāṁ prahāṇādanāgāmī bhavati|| kena kāraṇena pañcānāmavarabhāgīyānāṁ saṁyojanā prahāṇādanāgāmītyucyate| pradhānasaṁgrahamupādāya|| prādhānyaṁ kimupādāya| gatyavara kāraṇatāṁ dhātvaparakāraṇatāṁ copādāya|| arhattvaphalapratipannakaḥ katamaḥ| yāvabhdāvāgrikāṇāmaṣṭaprakārāṇāṁ [kleśānāṁ] prahāṇamārge yaḥ pudgalaḥ|| arhan katamaḥ| bhāvāmrikasya navamasya kleśaprakārasya prahāṇamārge yaḥ pudgalaḥ|| yadā traidhātukānāṁ kāmāvacarāṇāṁ sarvvakleśānāṁ prahāṇādarhan bhavati|| kena kāraṇenorbhdabhāgīyānāṁ prahāṇādarhannityucyate| pradhānasaṁgrahamupādāya| pradhāna saṁgrahaḥ kiṁ [mupādāya]| vimokṣopādāna kāraṇatāmupādāya| ūrddvā parityāgakāraṇatāṁ copādāya| saptakṛbhdavaraparamaḥ katamaḥ| strotaāpanna eva pudgalaḥ saptakṛtvo'pi miśromiśra devamanuṣyeṣu bhavāt saṁsṛtya yo duḥkhasyāntamanuprāpnoti|| kulaṁkulaḥ katamaḥ| deveṣu vā kulātkulaṁ gatvā [manuṣye]ṣu vā yo duḥkhasyāntamanuprāpnoti|| ekavīcikaḥ katamaḥ| sakṛdāgāmī deveṣveva yo duḥkhasyāntamanuprāpnoti|| antarāparinirvāyī katamaḥ| upapattisaṁyojane prahīṇe abhinivṛttisaṁyojane aprahīṇe antarābhavamabhinirvarttayanneva yo mārgaṁ saṁmukhīkṛtya duḥkhasyāntamanuprāpnoti abhinivṛtto vā antarābhave upapattibhavagamanāya cetayannevayo mārgaṁ saṁmukhīkṛtya duḥkhasyāntamanuprāpnoti| abhisaṁcetayitvā vā upapattibhavamabhisaṁprasthitaḥ[bhavānu]papatticchandaṁ yo mārgaṁ saṁmukhīkṛtya duḥkhasyāntamanuprāpnoti|| upapadyaparinirvāyī katamaḥ| ubhayasaṁyojane aprahīṇe rūpadhātāvupapannamātra eva yo mārgaṁ saṁmukhīkṛtya duḥkhasyāntamanuprāpnoti|| anabhisaṁskāraparinirvāyī katamaḥ| upapannaḥ anabhisaṁskāreṇa yo mārgaṁ saṁmukhīkṛtya duḥkhasyāntamanuprāpnoti|| abhisaṁskāraparinirvāyī katamaḥ| upapanno'bhisaṁskāreṇa yo mārgaṁ saṁmukhīkṛtya duḥkhasyāntamanuprāpnoti|| ūrdhvaṁstrotāḥ katamaḥ| upapanno rūpāvacarāṇāṁ bhūmau bhūmau yāvadakaniṣṭhagān praviśya tannānāsrava mārgaṁ saṁmukhīkṛtya duḥkhasyāntamanuprāpnoti| puna kaścid yāvad bhavāgragān mārgaṁ saṁmukhīkṛtya duḥkhasyāntamanuprāpnoti| api ca vyavakīrṇabhāvitasya caturthasya dhyānasya pañcaprakārā prabhedāḥ| mṛduparibhāvitaṁ madhyaparibhāvitamadhimātraparibhāvitamadhimātrādhimātrāparibhāvitamadhyādhimātraparibhāvitaṁ ca| taiḥ vyavakīrṇābhāvitasya caturthadhyānasya pañcaprabhedaiḥ yathākramaṁ paścasu śuddhāvāseṣūpapattiḥ||
parihāṇadharmā arhan katamaḥ| mṛdvindriyaprakṛtiko vikṣipto vā avikṣipto vā cetayitvā vā acetayitvā vā dṛṣṭadharmasukha vihārāt parihāṇameti|| cetanādharmā arhan katamaḥ| mṛdvindriyaprakṛtiko vikṣipto vā avikṣipto vā acetayitvā dṛṣṭadharmasukhavihārāt parihāṇameti cetayitvā na parihāṇameti|| anurakṣaṇādharmā arhan katamaḥ| mṛdvindriyaprakṛtiko vikṣipto dṛṣṭadharmasukhavihārāt| parihāṇameti avikṣipto na parihāṇameti|| sthitākampyaḥ arhan katamaḥ| mṛdvindriya prakṛtiko vikṣipto vā avikṣipto vā dṛṣṭadharmasukhavihārāt na parihāṇameti nāpi indriyāṇyuttāpayati|| prativedhanādharmā arhan katamaḥ| mṛdvindriyāprakṛtiko vikṣipto vā avikṣipto vā dṛṣṭadharmasukhaviharāt na parihāṇameti kevala mindriyā ṇyuttāpayati|| akopyadharmā arhan katamaḥ| tīkṣṇendriyaprakṛtiko vikṣipto va avikṣipto vā na dṛṣṭadharmasukhavihārāt parihāṇameti||
kāmāvacaraḥ pṛthagjanaḥ katamaḥ| kāmadhātāvupapanno bhavati āryadhaprāptaḥ pudgalaḥ ca|| kāmāvacaraḥ śaikṣaḥ katamaḥ| kāmādhātāvupapanno bhavati adharmaṁ ca prāptaḥ pudgalaḥ| saṁyojanaṁ cāvaśiṣyate|| kāmāvacaro'śaikṣaḥ ka... kāmādhātāvupapanno bhavati āryadharmaṁ ca prāptaḥ pudgalaḥ| saṁyojanaṁ nāvaśiṣyate|| yathā kāmāvacarāstrayaḥ tathā rūpāvacarā ārupyavacara....... kāmāvacaro rūpāvacaro bodhisattvaḥ katamaḥ| ārūpyadhātu vyavakarṣitena ..... saṁprayukto dhyānasukhairviharatīti kāmadhātāvapyupapanno rūpadhātāvapyupapannaḥ pudgala kāmāvacaraḥ pratyekabuddhaḥ katamaḥ| abuddhabhave kāmadhātau svataḥ pratyekabuddha bodhimabhisaṁbuddhaḥ|| acintya tathāgataḥ katamaḥ| kāmadhātau tuṣitabhavanayāsamārabhya yāvat mahāparinirvāṇaṁ darśayati sarvāṁ bodhisattvacaryāṁ buddhacaryāṁ mahācaryāṁ darśayatīti pudgalaḥ|
adhimukticārī bodhisattvaḥ pudgalaḥ katamaḥ| adhimukticaryābhūmau sthito mṛdumadhyādhimātrabodhisattvakṣāntisamanvāgataḥ pudgalaḥ|| adhyāśayacārī bodhisattvaḥ pudgalaḥ katamaḥ| daśasu bhūmiṣu sthito yo bodhisattvaḥ|| sanimittacārī bodhisattvaḥ pudgalaḥ katamaḥ| pramuditāvimalāprabhākaryarciṣmatīsudurjayā'bhimukhībhūmiṣu sthito yo bodhisattvaḥ|| animittacārī bodhisattvaḥ pudgalaḥ katamaḥ| duraṁgamabhūmau sthito yo bodhisattvaḥ|| anabhisaṁskāracārī bodhisattvaḥ pudgalaḥ katamataḥ| acalā sādhumatīdharmameghāsu bhūmiṣu sthito yo bodhisattvaḥ||
punaḥ khalu strotaāpannaḥ pugdalo yaduktaḥ sa dvividhaḥ| kramanairyāṇikaḥ sakṛnnairyāṇikaśca| krasanairyāṇiko yathā purvamuktaḥ|| sakṛnnairyāṇikaḥ satyābhisamayamabhisaṁpraviṣṭaḥ aprāpta samāpattimāśritya adhigatena lokottaramāgreṇa sakṛta traidhātukāvacarān sarvakleśān prajahāti prakāraśaḥ prajahāti| dvayoḥ phalayo strotāpattiphalārhattvaphalayoḥ prajñāpyate| sa ca pudgalo bhūyo dṛṣṭe dharme maraṇakāle ājñāmārāgayati| yadi nārāgayati praṇidhānavaśena| tarhi praṇidhānavaśena kāmadhātāvevopapannaḥ avuddhabhave pratyekajinobhavati|
(atha viniścaye prāptiparicchede tṛtīye dvitīyo bhāgaḥ)
abhisamayavyavasthānaṁ katamat| samāsato daśavidham| dharmābhisamayaḥ arthābhisamayaḥ tattvābhisamayaḥ pṛṣṭhābhisamayaḥ ratnābhisamayaḥ asamudācārābhisamayaḥ niṣṭhābhisamayaḥ śrāvakābhisamayaḥ pratyekabuddhābhisamayaḥ bodhisattvābhisamayaśca||
dharmābhisamayaḥ katamaḥ| satyādhipateyeṣu dharmeṣu adhimātrasya adhimuktiprasādasya pratilambhaḥ yathāsaṁpratyayaṁ caryā ca||
arthābhisamayaḥ katamaḥ satyādhipateyeṣu dharmeṣu adhimātrāyāḥ satyeṣu dhamanidhyānakṣānteḥ pratilambhaḥ| sā kṣānti nirvedhabhāgīyāvasthāṁ gatā| sā punastrividhena yoniśo manaskāreṇa prabhāvitā| sa trividhastu adhimātramṛduḥ adhimātramadhyo'dhimātrādhimātraśca||
tattvābhisamayaḥ katamaḥ| ṣoḍaśe darśanamārgacittakṣaṇe ya āryamārgaṁ pratilabhate| darśanamārge punaḥ satye vyavasthāpanādyabhisamayāntikāni saṁmukhīkaroti| bhāvanāmārge tatsaṁvṛtijñānāni pratilabhate na tu saṁmukhīkaroti| bhāvanāmārge tatsaṁvṛtijñānabalena saṁmukhīkaroti|
pṛṣṭhābhisamayaḥ katamaḥ| sarvo bhāvanāmārgaḥ||
ratnābhisamayaḥ katamaḥ| buddhe'vetya prasādaḥ dharme'tya prasādaḥ saṁghe'vetya prasādaḥ||
asamudācārābhisamayaḥ katamaḥ| akāraṇasaṁvaralābhāt śikṣāgatasya yadātmano narakakṣayaṁ tiryagyonikṣayaḥ pretayonikṣayaḥ avāṅpatanadurgatikṣayaḥ iti| na punarupādāya tad durgatikarma durgativipāko'bhinirvarttate|
niṣṭhābhisamayaḥ katamaḥ| yathā mārgasatye niṣṭhāmārga uktaḥ||
śrāvakābhisamayaḥ katamaḥ| pūrvoktaḥ saptavidho'bhisamayaḥ| śrāvakāṇāṁ parato ghoṣamāgamya pratilambhataḥ śrāvakābhisamaya ityucyate||
pratyekabuddhābhisamayaḥ katamaḥ| pūrvoktāḥ saptābhisamayāḥ| parato ghoṣamanāgamya pratilambhataḥ pratyekabuddhābhisamaya ityucyate||
bodhisattvābhisamayaḥ katamaḥ| pūrvokteṣu saptābhisamayeṣu yā samudāgamakṣāntiḥ no tu sakṣātkiryā| kevalaṁ bodhisattva pramuditābhūmau bodhisattvasya samyaktvaniyāmāvakrāntiḥ| sā bodhisattvābhisamayo veditavyāḥ||
śrāvakābhisamayāt bodhisattvābhisamayasya ko viśeṣaḥ| saṁkṣepata ekādaśa| ālambanaviśeṣaḥ upastambhaviśeṣaḥ prativedhaviśeṣaḥ abhyupagamaviśeṣaḥ niryāṇaviśeṣaḥ parigrahaviśeṣaḥ vyavasthānaviśeṣaḥ pratiṣṭhāparivāraviśeṣaḥ abhijanmaviśeṣaḥ janmaviśeṣaḥ phalaviśeṣaśca| phalaviśeṣaḥ punardaśavidhaḥ| āśrayaparivṛttiviśeṣataḥ guṇasamṛddhiviśeṣataḥ pañcākāraviśeṣataḥ trikāyaviśeṣataḥ nirvāṇaviśeṣataḥ miśropamiśrajñānaśaktilābhaviśeṣataḥ āvaraṇaviśuddhiviśeṣataḥ miśropamiśrakarmakriyāviśeṣataḥ abhisaṁbodhinirvāṇasandarśanopāyaviśeṣataḥ pañcākāraparitrāṇaviśeṣataśca veditavyaḥ||
apramāṇādivaiśeṣikaguṇānāṁ katamairabhisamayaiḥ saṁgrahaḥ| pṛṣṭhābhisamayaniṣṭhābhisamayābhyāṁ saṁgraho veditavyaḥ|| teṣāṁ saṁgrahaḥ punaḥ katamaḥ| apramāṇāni vimokṣāḥ abhibhvāyatanāni kṛtsāyatanāni araṇāpraṇīdhijñānam pratisaṁvidaḥ abhijñā lakṣaṇānuvyañjanāni pariśuddhayaḥ valāni vaiśāradyāni smṛtyupasthānāni arakṣāṇi asaṁpramoṣadharmatā vāsanāsamuddhātaḥ mahākaruṇā āveṇikā buddhadharmāḥ sarvākārajñatā ityevamādayo guṇā yathā sūtrāntareṣu nirdiṣṭāḥ||
apramāṇāni katamāni| catvāri apramāṇāni| maitrī katamā| dhyānaṁ niśritya sattvāḥ sukhena saṁprayujyeranniti vihārasamṛddhau samādhiḥ prajñā tatsaṁprayuktāśca cittacaitasikā dharmāḥ|| karuṇā katamā| dhyānaṁ niśritya sattvā duḥkhena viyujyeranniti vihārasamṛddhau samādhiḥ prajñā śeṣaṁ pūrvavat|| muditā katamā| dhyānaṁ niśritya sattvāḥ sukhena na viyujyeranniti vihārasamṛddhau samādhiḥ prajñā śeṣaṁ pūrvavat|| upekṣā katamā| dhyānaṁ niśritya sattvā hita labheranniti vihārasamṛddhau samādhiḥ prajñā śeṣaṁ pūrvavat||
vimokṣāḥ katame| aṣṭau vimokṣāḥ| kathaṁ rūpī rūpāṇi paśyatīti| dhyānaṁ niśritya adhyātmaṁ draṣṭari rūpasaṁjñāyā avibhāvānād draṣṭarī rūpasaṁjñāyāḥ saṁniveśanād vā dṛśya rūpādi paśyatīti vihārasamṛddho samādhiḥ prajñā tatsaṁprayuktāśca cittacaitasikā dharmāḥ yāvad nirmāṇāvaraṇād vimuktiḥ|| kathamadhyātmamarūpasaṁjñī vahirddhā rūpāṇi paśyati| dhyānaṁ niśritya draṣṭari rūpasaṁjñāyā vibhāvanād arūpasaṁjñāyāḥ saṁniveśanādvā dṛśya rūpāṇi paśyatīti vihārasamṛddhau samādhi prajñā śeṣaṁ pūrvavat|| kathaṁ śubhaṁ vimokṣaṁ kāyena sākṣātkṛtyopasaṁpadya viharatīti| dhyānaṁ niśritya adhyātmaṁ śubhāśubheṣu rūpeṣu anyonyāpekṣāsaṁjñāyā anyonyānugamasaṁjñāyā anyonyaikarasasaṁjñāyāśca labhāt tatra labdhe vihārasamṛddhau samādhiḥ prajñā śeṣaṁ pūrvavat yāvat śubhaśubhanirmāṇāt saṁkleśotpattyāvaraṇācca vimuktiḥ|| ākāśānantyāyatanavimokṣaḥ katamaḥ| vimokṣānukūlā kāśānantyāyatanavimokṣaḥ tathā vijñānānantyāyatanākiṁcanyāyatananaivasaṁjñānāsaṁjñāyatanavimokṣā api draṣṭavyaḥ yāvat vimokṣaḥ śānto vimokṣaḥ asaktyāvaraṇaṁ ca|| saṁjñāvedayitanirodhavimokṣaḥ katamaḥ| naivasaṁjñānasaṁjñāyatanavimokṣaṁ niśritya samatikrāntānāṁ śiṣṭe śānte vimokṣe mokṣānusadṛśo vihāraḥ vihārasamṛddau ca cittacaitasikānāṁ nirodhaḥ saṁjñāvedayitanirodhāvaraṇād vimuktyartham||
abhibhvāyatanāni katamāni| aṣṭāvabhibhvāyatanāni| pūrvāṇī catvāri abhibhvāyatanāni dvābhyāṁ vimokṣābhyāṁ vyavasthāpyante| uttarāṇi catvāri abhibhvāvatanāni ekena vimokṣeṇa vyavasthāpyante| tatra vimokṣairālambanamadhimucyate abhibhvāyataneṣu ālambanaprabhibhavati| vaśavarttanatā mupādāya|| sattvasaṁkhyātāni asattvasaṁkhyātāni cāśritya rūpāṇi parittādhimātrāṇyucyante| śubhāśubhānyāśritya rūpāṇi suvarṇadurvarṇānyucyante| mānuṣyakadivyānyāśritya rūpāṇi hīnapraṇītānyucyante|| śiṣṭāni yathā vimokṣeṣūktāni|| ālambanābhibhavanatāmupādāya abhibhvāyatanānītyucyante||
kṛtsnāyatanāni katamāni| daśa kṛtsnāyatanāni| kṛtsnaspharaṇālambanatāmupādāya kṛtsnāyatanānītyucyate| kṛtsnaspharaṇavihārasamṛddhau samādhiḥ prajñā tatsaṁprayuktāśca cittacaitasikā dharmāḥ kṛtsnāyatanānītyucyante|| kimupādāya kṛtsnāyataneṣu pṛthivyādivyavasthāpanam| taiḥ kṛtsnāyatanaiḥ āśrayāśritarūpāṇi paśyatīti kṛtsnaspharaṇatāmupadaya| śiṣṭāni yathāyogaṁ vimokṣavat|| tathā ca kṛtsnāyatanaiḥ pariniṣpattirvimokṣāṇām||
araṇā katamā| dhyānaṁ niśritya kleśotpattyanurakṣāvihārasamṛddhau samādhiḥ prajñā tatsaṁprayuktāśca cittacaitasikā dharmāḥ||
praṇidhijñānaṁ katamat| dhyānaṁ niśritya jñeya jñānapraṇidhisamṛddhau samādhiḥ prajñā śeṣaṁ pūrvavat||
pratisaṁvidaḥ katamāḥ| catasraḥ pratisaṁvidaḥ| dharmapratisaṁvid katamā| dhyānaṁ niśritya sarvadharma paryāyeṣu avyāghātasamṛddhau samādhīḥ prajñāśeṣaṁ pūrvavat|| arthapratisaṁvid katamā| dhyānaṁ niśritya lakṣaṇe abhiprāye cāvyāghātasamṛddau samādhiḥ prajñā śeṣaṁ pūrvavat|| niruktipratisaṁvid katamā| dhyānaṁ niśritya janapadabhāpāyāmanuvyavahāre dharmanirvacane ca avyāghāta samṛddhau samādhiḥ prajñā śeṣaṁ pūrvavat|| pratibhānapratisaṁvid katamā| dhyānaṁ niśritya dharmaprabhedeṣu avyāghātasamṛddhau samādhiḥ prajñā śeṣaṁ pūrvavat||
abhijñā katamāḥ| ṣaḍabhijñāḥ| ṛddhyabhijñā katamā| dhyānaṁ niśritya vicitrarddhivikurvita samṛddhau samādhiḥ prajñā tatsaprayuktāśca cittacaitasikā dharmāḥ|| divyaśrotrābhijñā katamā| dhyānaṁ niśritya vicitrāṇāṁ śabdānāmanuśravasamṛddhau yaḥ samādhiḥ prajñā śeṣaṁ pūrvavat|| cetaḥparyāyābhijñā katamā| dhyānaṁ niśritya parasattveṣu cittacaritaparyāya praveśasamṛddhau yaḥ samādhi prajñā śeṣaṁ pūrvavat|| pūrvanivāsānusmṛtyabhijñā katamā| dhyānaṁ niśritya pūrvāntacaryānusmaraṇasamṛddhau yaḥ samādhiḥ prajñā śeṣaṁ pūrvavat|| cyutyupapādābhijñā katamā| dhyānaṁ niśritya sattvānāṁ cyutyupapādaprakāra saṁdarśanasamṛddhau yaḥ samādhiḥ prajñā śeṣaṁ pūrvavat|| āsravakṣayābhijñā katamā| dhyānaṁ niśritya āsravakṣayajñānasamṛddhau yaḥ samādhiḥ prajñā tatsaṁprayuktāśca cittacaitasikā dharmāḥ||
lakṣaṇānuvyañjanāni katamāni| dhyānaṁ niśritya lakṣaṇānuvyañjanairvibhrājamānasandarśanasamṛddhau yaḥ samādhiḥ prajñā tatsaṁprayūktāśca cittacaitasikā dharmāḥ tatsamutthitavipākāśca||
pariśuddhayaḥ katamāḥ| catasraḥ pariśuddhayaḥ| āśrayapariśuddhiḥ katamāḥ| dhyānaṁ niśritya yathākāmamaśrayasyopādāne sthānaparityāgānāṁ samṛddhau yaḥ samādhīḥ prajñā tatsaṁprayuktāśca cittacaitasikā dharmāḥ|| ālambanapariśuddhiḥ katamā| dhyānaṁ niśritya yathākāmamālambananirmāṇapariṇāmanajñānānāṁ samṛddhau yaḥ samādhi prajñā śeṣaṁ pūrvavat|| cittapariśuddhiḥ katamā| dhyānaṁ niśritya yathākāmaṁ samādhimukhavaśavarttisamṛddhau yaḥ samādhiḥ prajñā śeṣaṁ pūrvavat|| jñānapariśuddhiḥ katamā| dhyānaṁ niśritya yathākāmaṁ dhāraṇīmukhasandhāraṇasamṛddhau yaḥ samādhiḥ prajñā śeṣaṁ pūrvavat||
balāni katamāni| baśa tathāgatabalāni| sthānāsthānabalaṁ katamat dhyānaṁ niśritya sarvaprakāra sthānāsthānajñānasamṛddhau yaḥ samādhiḥ prajñā tatsaṁprayuktāśca cittacaitasikā dharmāḥ|| karmasvakajñānabalaṁ katamat| dhyānaṁ niśritya sarvaprakāra karmasvakajñānasamṛddhau yaḥ samādhiḥ prajñā śeṣaṁ pūrvavat|| śiṣṭāni balāni yathāyogaṁ veditavyāni||
vaiśāradyāni katamāni| catvāri vaiśāradyāni|| abhisaṁbodhivaiśāradyaṁ katamat| dhyānaṁ niśritya svārthamevārabhya sarvākārajñeyābhisaṁbodhipratijñāpratiṣṭhāpanasamṛddhau yaḥ samādhiḥ prajñā tatsaṁprayuktāśca cittacaitasikā dharmāḥ|| āsravakṣayavaiśāradyaṁ katamat| dhyānaṁ niśritya svārthamevārabhya sarvākārasravakṣayapratijñā pratiṣṭhāpanasamṛddhau yaḥ samādhiḥ prajñā śeṣaṁ pūrvavat|| antarāyikadharmavaiśāradyaṁ katamat| dhyānaṁ niśritya parārthamārabhya sarvākārāntarāyikadharmapratijñāpratiṣṭhāpanasamṛddhau yaḥ samādhiḥ prajñā śeṣaṁ pūrvavat|| nairyāṇikapratipadavaiśāradyaṁ katamat| dhyānaṁ niśritya parārthamārabhya sarvākāra nairyāṇikamārgadharma pratijñāpratiṣṭhāpanasamṛddhau yaḥ samādhiḥ prajñā śeṣaṁ pūrvavat||
smṛtyupasthānāni katamāni| trīṇyeva smṛtyupasthānāni| gaṇaparikarṣaṇe sarvākārasaṁkleśāsamudācārasamṛddhau yaḥ samādhiḥ prajñā śeṣaṁ purvavat||
arakṣāṇi katamāni| trīṇyeravārakṣāṇi|| gaṇaparikarṣaṇe yathākāmamavavādānuśāsanīprayogasamṛddhau yaḥ samādhiḥ prajñā śeṣaṁ pūrvavat||
asaṁpramoṣadharmatā katamā| sarvākārasya yathāvat kṛtassa bhāṣitasya cābhilapanasamṛddhau yaḥ samādhiḥ prajñā śeṣaṁ pūrvavat||
vāsanāsamudghātaḥ katamaḥ| sarvajñasya sataḥ asarvajñaceṣṭitāsamudācārasamṛddau yaḥ samādhiḥ prajñā śeṣaṁ pūrvavat||
mahākaruṇā katamā| nirantaraṁ sarvaprakāraduḥkhālambanakaruṇāvihārasamṛddau yaḥ samādhiḥ prajñā śeṣaṁ pūrvavat||
āveṇikā buddhadharmāḥ katame| aṣṭādaśāveṇikā buddhadharmāḥ|| asādhāraṇa kāyavāṅganaskarthapariśuddhi samṛddau sāśrayāṇāṁ saphalānāṁ tathāgatendriyāṇamaprāptyāmaparihāṇisamṛddhau asādhāraṇa karmasamudācārasamṛddhau asādhāraṇajñānavihārasamṛddhau ca yaḥ samādhiḥ prajñā śeṣaṁ pūrvavat||
sarvakārajñatā katamā| skandhadhātvāyatanānāṁ sarvākārajñatāsamṛddhau yaḥ samādhiḥ prajñā tatsaṁprayuktāśca cittacaitasikā dharmāḥ||
eteṣāṁ guṇānamabhinirhāraḥ katamaḥ| viśuddhāni catvāri dhyānāni niśritya anyatīrthīyaḥ śrāvako bodhisattvo vā abhinirharati catvāri apramāṇānyevaṁ pañcābhijñāḥ| śeṣān guṇān prāntakoṭikaṁ caturthaṁ dhyānaṁ niśritya śrāvako bodhisattvastathāgato vā'bhinirharati|| tatpunaḥ kimupādāya| dhyānasanniśrayeṇa yathāvyavasthānamanasikāravahulīkāratāmupādāya||
ta ete guṇā dvividhāḥ| svakāritrapratyupasthānāśca vaihārikāśca|| ye svakāritrapratyupasthānāḥ te lokottarapṛṣṭhalabdhāḥ saṁvṛtijñānasvabhāvā draṣṭavyāḥ|| ye punarvaihārikāste lokottarajñānasvabhāvā draṣṭavyāḥ||
apramāṇaiḥ kiṁ karma karoti| vipakṣaṁ jahāti| anukampāvihāritayā puṇya saṁbhāraṁ paripūrayati sattvaparipāke ca na parikhidyate|| vimokṣaiḥ kiṁ karma karoti| nirmāṇakarmābhinirharati| śubhanirmāṇe na saṁkliśyate śānteṣu vimokṣeṣu na sajjati| paramapraśāntena cāryavihāreṇa viharati| adhimucyanatā mupādāya|| abhibhvāyatanaiḥ kiṁ karma karoti| trayāṇāṁ vimokṣāṇāmālambanaṁ vaśe varttayatyālambanābhibhavanatāmupādāya|| kṛtsnāyatanaiḥ kiṁ karma karoti| vimokṣālambanaṁ pariniṣpādayati kṛtsnaspharaṇatāmupādāya|| araṇayā kiṁ karma karoti| ādeyavacano bhavati|| praṇidhijñānena kiṁ karma karoti| bhūtabhavyavarttamānaṁ vyākaroti bahumataśca bhavati lokasya|| pratisaṁvibhdiḥ kiṁ karma karoti| deśanayā sattvacittāni saṁtoṣayati|| abhijñābhiḥ kiṁ karma karoti| śāsane kāyakarmaṇā āvarjayati| vākkarmaṇā cittādeśanayā''varjayati sattvacaritaṁ ca jñātvā āgatiṁ ca gatiṁ ca niḥsaraṇe sattvān yathāvadavavadate|| lakṣaṇānuvyañjanaiḥ kiṁ karma karoti| darśanamātrakeṇa mahāpuruṣatve saṁpratyayaṁ janayati cittānyabhiprasādayati|| pariśuddhibhiḥ kiṁ karma karoti| saṁcintya bhavopapattiṁ parigṛṇhāti| ākāṅkṣayankalpaṁ vā kalpāvaśeṣaṁ vā tiṣṭhati āyuḥsaṁskārān vā utsṛjati| dharmavaśavarttī bhavati samādhivaśavartī saddharmaṁ ca sandhārayati|| balaiḥ kiṁ karma karoti| ahetuviṣamahetuvādaṁ pratyākhāyākṛtābhyāgamavāde ca samyaga bhyudayamārgaṁ deśayati sattvacittacaritāni cānupraviśya deśanābhājanatāṁ cāśayaṁ cānuśayaṁ cālambanaṁ ca saṁbhāraṁ ca bhavyatāṁ ca niḥsaraṇaṁ ca yathāvanniḥśreyasamārgaṁ deśayati| sarvamārāṁśca nigṛṇhāti sarvatra ca praśnaṁ pṛcchati pṛṣṭo vyākaroti|| vaiśāradyaiḥ kiṁ karma karoti| parṣadi samyagātmanaḥ śāstṛtvaṁ vyavasthāpahati codakāṁścānyatīrthyānnigṛṇhāti|| smṛtyupasthānaiḥ kiṁ karma gaṇamavavadate samanuśāsti|| asaṁmoṣadharmatayā kiṁ karma karoti| buddhakṛtyaṁ na hāpayati|| vāsanāsamudghātena kiṁ karma karoti| niḥkleśaḥ kleśapratirūpāṁ ceṣṭānna(da)rśayati|| mahākaruṇayā kiṁ karma karoti| ṣaṭkṛtvo rātriṁdivasena lokaṁ vyavalokayati|| āveṇikairbuddhadharmaiḥ kiṁ karma karoti| sarvaśrāvakapratyekabuddhān kāyavāṅmanaskarmapariśuddhyā prāptyā cāreṇa vihāreṇa vā'bhibhavati|| sarvākārajñatayā kiṁ karma karoti| sarvasattvānāṁ sarvasaṁśayāṁ śchinatti dharmanetrīñca dīrghakālamavasthāpayati yena paripakṣā (? kṣyāḥ)sattvāḥ paripacyante paripakāśca vimucyante|| eṣvabhisamayeṣūttarottaraṁ viśiṣṭaṁ mārgaṁ labhamānaḥ pūrvakaṁ hīnaṁ mārgaṁ vijahāti saṁkalanaprahāṇaṁ ca sākṣātkaroti| nirupadhiśeṣe nirvāṇadhātau śrāvakaḥ sarvammārgasamavasargavihānyā vijahāti no tu bodhisattvaḥ|| ataeva bodhisattvā akṣayakuśalamūlā akṣa(ya)guṇā ityucyante||
yānyavyākṛtavastūni vyavasthāpitāni kimupādāya| ayoniśaḥparipraśna tāmupādāya|| (ayoniśaḥ paripraśnatā kimupādāya|) hetuphalasaṁkleśavyavadānacintāpasrivarjanatāmupādāya||0||
kena kāraṇena bodhisattvo bodhimanava vadyāmavakrāntaḥ strotāpanno na bhavati| strotaḥpratipattyapariniṣpannatāmupādāya|| kena kāraṇena sakṛdāgāmī na bhavati| apramāṇasaṁcintya bhavopaprattiparigrahatāmupādāya|| kena kāraṇenānāgāmī na bhavati| dhyānairvihṛtya kāmadhātāvupapadyānatāmupādāya| bodhisattvaḥ satyānyabhi samayena labdhvā daśasu mūmiṣu bhāvanāmārgeṇa jñeyāvaraṇapratipakṣamārgaṁ bhāvayati na kleśāvaraṇapratipakṣamārgam|| tathā ca bodhiprāptaḥ kleśāvaraṇaṁ jñeyāvaraṇaṁ ca vijahāti arhan tathāgataśca saṁpadyate|| sa ca bodhisattvaḥ sarvakleśāprahāṇāt mantroṣadhayo viṣamiva sarvakleśān abhibhavati sarvān kleśān doṣāṁśca notpādayati sarvāsu bhūmiṣu arhanniva kleśān prajahāti|
api khalu bodhisattvo jñeyeṣu bhāvanākuśalo bhavati upāyeṣu bhāvanākuśalo bhavati abhūtaparikalpeṣu bhāvanākuśalo bhavati nirvikalpeṣu bhāvanākuśalo bhavati tena kālena kālamindriyāṇyuttāpayati|
jñeyaṁ katamat| saṁkṣepeṇa ṣaḍvidham| bhrāntiḥ bhrāntyāśrayaḥ abhrāntyāśrayaḥ bhrāntyabhrāntiḥ abhrāntiḥ abhrāntiniṣyandaśca|| upāyakauśalyaṁ katamat| saṁkṣeparāścaturvidham| sattvaparipākakauśalyaṁ buddhadharmaparipuraṇakauśalyaṁ kṣiprābhijñākauśalyaṁ mārgānupacchedakauśalyaṁ ca|| abhūtaparikalpaḥ katamaḥ| saṁkṣepato daśavidhaḥ| mūlavikalpaḥ nimittivikalpaḥ nimittapratibhāsavikalpaḥ nimittavikāravikalpaḥ nimittipratibhāsavikāravikalpaḥ paropanītavikalpaḥ ayoniśovikalpaḥ yoniśovikalpaḥ abhiniveśavikalpaḥ vikṣepavikalpaśca|| sa punaḥ daśavidhaḥ| abhāvavikalpa bhāvavikalpaḥ samāropavikalpaḥ apavādavikalpaḥ ekatvavi kalpaḥ pṛthaktvavikalpaḥ svabhāvavikalpaḥ viśeṣavikalpaḥ yathānāmārthavikalpaḥ yathārthanāmavikalpaśca|| nirvikalpatā katamā| samāsatastrividhā| santuṣṭinirvikalpatā aviparyāsanirghikalpatā niṣprapañcanirvikalpatā ca|| tā imāstitraḥ pṛthagjanaśrāvakabodhisattvānāṁ yathākramaṁ veditavyāḥ|| yā'sau nimittato niṣprapañcanirvikalpatā tasyāḥ punaḥ abhāvasya pañca nimittāni| na amanasikārataḥ na manasikārasamatikramataḥ na vyupaśamataḥ na svabhāvataḥ na ālambane'bhisaṁskārataśca| api khalu ālaṁvane'nabhisaṁskārataḥ| bodhisattvaḥ prakṛtyā tīkṣṇendriyaḥ kathaṁ punaḥ indriyāpyuttāpayatīti| tīkṣṇamṛdvindriyamāśritya tīkṣṇamadhyendriyamabhinirharati| punaḥ tīkṣṇamadhyendriyamāśritya tīkṣṇatīkṣṇendriyamabhinirharati||
(iti abhidharmasamuccaye prāptiviniścayo nāma caturthaḥ samuccayaḥ||)
(atha mahāyānabhidharmasamuccayaśāstre viniścayabhāge sāṁkathyaparicchedaścaturthaḥ)
sāṁkathyaviniścayaḥ katamaḥ| saṁkṣepataḥ saptavidhaḥ| arthaviniścayaḥ vyākhyāviniścayaḥ prabhidyasaṁdarśanaviniścayaḥ saṁpraśnaviniścayaḥ saṁgrahaviniścayaḥ vādaviniścayaḥ abhisandhiviniścayaśca||
arthaviniścayaḥ katamaḥ| yatra ṣaḍarthānārabhya viniścayo bhavati|| katame ṣaḍarthāḥ| svabhāvārthaḥ hetvarthaḥ phalārthaḥ karmārthaḥ yogārthaḥ vṛttyarthaśca|| svabhāvārthastraṁyaḥ svabhāvāḥ|| hetvarthastrayo hetavaḥ|| utpattihetuḥ pravṛttihetuḥ siddhihetuśca|| phalārthaḥ pañcaphalāni| vipākaphalaṁ niṣyandaphalaṁ adhipatiphalaṁ puruṣakāraphalaṁ visaṁyogaphalaṁ ca|| karmārthaḥ pañca karmāṇi| upalabdhikarma kāritrakarma vyāvasāyakarma pariṇatikarma prāptikarma ca|| yogārthaḥ pañca yogāḥ| sāmūhiko yogaḥ ānubandhiko yogaḥ sāṁbandhiko yogaḥ āvasthiko yogaḥ vaikāriko yogaśca|| vṛttyarthaḥ pañca vṛttayaḥ| lakṣaṇavṛttiḥ avasthānavṛttiḥ viparyāsavṛttiḥ aviparyāsavṛttiḥ prabhedavṛttiśca||
vyākhyāviniścayaḥ katamaḥ| yena sūtrāntān vyācaṣṭe|| sa punaḥ katamaḥ| saṁkṣepeṇa ṣaḍvidhaḥ| parijñeyavastu parijñeyo'rthaḥ parijñopaniṣad parijñā parijñāphalam tatpravedanā ca|| api khalu caturdaśa mukhāni vyākhyāviniścayasya| katamāni caturdaśa| vyākhyāsaṁgrahamukham vastusaṁgrahamukham aṅgopāṅgamukham uggarottaranirhāramukham pratikṣepamukham akṣarapariṇāmamukham nāśānāśamukham pudgalavyavasthānamukham prabhedavyavasthānamukham nayamukham parijñādimukham balā balamukham pratyāhāramukham abhinirhāramukhaṁ ca||
prabhidyasaṁdarśanaviniścayaḥ katamaḥ| yathānirdiṣṭeṣu skandhādiṣu dharmeṣu yathāyogamekāvacarakaḥ pūrvapadakaḥ paścātpadakaḥ dvikoṭikaḥ trikoṭikaḥ catuṣkoṭikaḥ oṁkāritaḥ prātikṣepika ityevamādayaḥ||
saṁpraśnaviniścayaḥ katamaḥ| aṣṭākārakāyadeśena aṣṭākārayāyadeśane ca praśnavyākaraṇena sarvasatyamithyā viniścayaḥ| api khalu catvāraḥ saṁpraśna viniścayamārgāḥ| dūṣakaḥ pratiṣṭhāpakaḥ chedakaḥ bodhakaśca||
saṁgrahaviniścayaḥ katamaḥ| daśabhiḥ sthānaiḥ saṁgṛhīto viniścayaḥ|| katamāni daśa sthānāni| kṛtyānuṣṭhānaviniścayasthānam avatāraviniścayasthānam adhimuktiviniścayasthānam yuktiviniścayasthānam sāṁkathyaviniścayasthānam prativedhaviniścayasthānam viśuddhiviniścayasthānam abhinirhārapadaprabhedaviniścayasthānam anābhogābhogamātrasarvārthasiddhiviniścayasthānaṁ ca|
vādaviniścayaḥ katamaḥ| saṁkṣepataḥ saptavidhaḥ| vādaḥ vādādhikaraṇaṁ vādādhiṣṭhānaṁ bādālaṁkāraḥ vādanigrahaḥ vādaniḥsaraṇaṁ bāde bahukarā dharmāśca||
prathamo vādaḥ punaḥ ṣaḍvidhaḥ| vādaḥ pravādaḥ vivādaḥ apavādaḥ anuvāda avavāśca|| vādaḥ sarvalokavacanam|| pravādaḥ lokānuśruto vādaḥ| lokajñānapravādataḥ|| vivādaḥ parasparaṁ viruddhayorvāde'vasthānam|| apavādaḥ parasparaṁ kopasaṁrambhapāruṣyanacanam|| anuvādaḥ viśuddhajñānadarśanānukūlaḥ sāṁkathyaviniścayaḥ|| avavādaḥ sattvānāṁ asamāhitacittānāṁ cittasamādhānāya samāhitacittānāṁ vimokṣalābhāya deśanāvādaḥ||
dvitīyaṁ vādādhikaraṇaṁ rājakulaṁ vā prajākulaṁ vā prāmāṇikānāṁ sahāyakānāṁ dharmārthakuśalānāṁ śramaṇabrāhmaṇānāṁ nādasabhā vā|
tṛtīyaṁ vādādhiṣṭhānaṁ yadadhiṣṭhāya vādaḥ kriyate| saṁkṣepato dvividham| sādhyaṁ sādhanaṁ ca| sādhyaṁ dvividham| svabhāvo viśeṣaśca|| sādhanāni aṣṭau| pratijñā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanaṁ pratyakṣaṁ anumānaṁ āptāgamaśca|| sādhyasya svabhāvaḥ ātmasvabhāvo dharmasvabhāvo vā| viśeṣaḥ ātmaviśeṣo dharmaviśeṣo vā|| pratijñā sādhyasya svarucitārthasya parasaṁprāpaṇavijñāpanā| hetuḥ tasminneva sādhye apratītasyārthasya saṁpratyayanimittaṁ pratyakṣopalambhānupalambhasamākhyānam|| dṛṣṭānta dṛṣṭa antena adṛṣṭāsya antasya samīkaraṇasamākhyānam|| upanayaḥ śiṣṭatajjātīya rmmāpagamāya nayatvasamākhyānam|| nigamanaṁ niṣṭhāgamanasamākhyānam|| prasvasatprakāśābhrānto'rthaḥ|| anumānaṁ pratyakṣaśiṣṭasaṁpratyayaḥ|| āptāgamaḥ taduviruddhopadeśaḥ||
caturtho vādālaṁkāraḥ vādādhiṣṭhāne samyagyuktibhiḥ vādasabhāyāṁ gambhīro nipuṇaśca bhavatīti vādālaṁkāra ityucyate| sa punaḥ ṣaḍvidhaḥ| svaparasamayajñatā vākkaraṇasaṁpad vaiśaradyaṁ pratibhānaṁ sthairyaṁ dākṣiṇyaṁ ca||
pañcamo vādanigrahaḥ kathātyāgaḥ kathāsādaḥ kathādoṣaśca|| kathātyāgaḥ svāvādadoṣābhyupagamaḥ paravāaguṇābhyupagamaśca|| kathāsādaḥ anyavastupratisaraṇena vyāvṛttiḥ bāhyavastuvacanena mūlaparatijñāparityāgaḥ krodhama................ pradarśanaṁ ca|| yathoktaṁ sūtre| kathādoṣaḥ saṁkṣepeṇa navavidhaḥ| ā................. agamakam amitam anarthakam akālam asthiram apradīptam apravaddhaṁ ca||
ṣaṣṭhaṁ vādaniḥsaraṇaṁ guṇadoṣau vicārya vādānniḥsaratyakaraṇena vā prativādityabhājanatāṁ parṣado vaiguṇyamātmano'kauśalyaṁ ca jñātvā vādaṁ na karoti| prativādini bhājanatāṁ parṣado guṇavattvamātmanaḥ kauśalyaṁ ca jñātvā vādaṁ karoti||
vāde bahukarā dharmāḥ samāsatastrayaḥ| svaparasamayajñatā yayā sarvatra nipuṇo vādaṁ karoti| vaiśāradyaṁ yena nipuṇaḥ samagraparṣadi vādaṁ karoti| pratimānaṁ yena nipuṇaḥ sarvāṁn kaṭhinān praśnān vyākaroti||
api khalu svahitasukha kāmena vādeṣu abhijñātuṁ pravarttitavyaṁ na paraiḥ vivādaṁ kartum| taduktaṁ bhagavatā mahāyānā bhidharmasutre| bodhisattvena vīryamārabhamāṇena kuśalapakṣaprayuktena pratipattisārakeṇa dharmānudharmacāriṇā sarvasattvasaṁgrāhakeṇa kṣipramanuttarāṁ samyak saṁbodhimabhisaṁbudhyatā dvādaśasthānadharmān samanupaśyatā na paraiḥ saha vivādaḥ kāryaḥ|| katame dvādaśa| anuttarārthaparamadharmadeśanāyāṁ saṁpratyayo durlabhaḥ| prāśnikānāmavavādagrāhakaṁ cittaṁ durlabham| sabhyā guṇadoṣavicārakāśca durlabhā| vāde prayuktānāṁ ṣaḍdoṣaviraho durlabhaḥ| katame ṣaṭ| asatpakṣabhiniveśadoṣaḥ kusṛtivacanadoṣaḥ akālikavākkaraṇadoṣaḥ kathāsādadoṣaḥ pārupyavacatadoṣaḥ cittāghātadoṣaśca| vāde saṁrambhābhāvo durlabhaḥ| vāde paracittānurakṣaṇaṁ durlabham| vāde anurakṣaṇe'pi cittasamādhidurlabhaḥ| vāde cittasya nikārsaparotkarṣakāmatā durlabhā| nikarṣaparotkarṣayorapi cittasyāsaṁkleśo durlabhaḥ| saṁkliṣṭe tu citte sparśavihāro durlabhaḥ| asparśavihāre tu kuśaladharmabhāvanā durlabhā| nirantaraṁ kuśaladharme'bhāvite tu asamāhicittasya kṣipraṁ samādhilābhaḥ samāhitacittasya vā kṣipraṁ vimokṣalābho durlabhaḥ||
abhisandhiviniścayaḥ katamaḥ| uktādanyo'rthaḥ| nāmapadavyañjanakāyānāṁ channasyābhisandheḥ anyārthābhivyañjane vipariṇāmaḥ||
yathoktaṁ sūtre| mātaraṁ pitaraṁ hatvā rājānaṁ dvau bahuśrutau|
rāṣṭraṁ sānucaraṁ hatvā naro viśuddha ucyate||
apicoktaṁ sūtre| aśraddho'kṛtajñaśca sandhicchedī ca yo naraḥ|
hatāvakāśo vāntāśaḥ sa vai uttamapuruṣaḥ||
punaścoktaṁ sūtre| asāre sāramatayo viparyāse ca susthitāḥ|
kleśena ca susaṁkliṣṭā labhante bodhimuttamām||
apicoktaṁ sūtre bodhisattvo mahāsattvaḥ pañcabhirdharmaiḥ samanvāgato dānapāra mitāyāṁ kṣipraṁ paripūriṁ labhate| katame pañca| mātsaryadharmatāmanuvṛṁhayati| dānena ca parikhidyate| yācanakaṁ ca dveṣṭi| na kiṁcit kadācid dadāti| dūre ca bhavati dānasya|| punaścoktaṁ sūtre| bodhisattvo mahāsattvaḥ pañcadharmasamanvāgato brahmacārī bhavati parameṇa viśuddhena brahmacaryeṇa samanvāgataḥ|| katame pañca|| nānyatra maithunyānmaithunasya niḥsaraṇaṁ paryeṣate| maithunaprahāṇenopekṣako bhavati| utpannaṁ ca maithunarogamadhivāsayati| maithunapratipakṣeṇa ca dharmeṇottrasyati| abhīkṣṇaṁ ca dvayadvayaṁ samāpadyate||
kimupādāyedaṁ śāstramabhidharmasamuccaya iti nāma labhate| saṁkṣepatastribhirarthaiḥ| sametyoccayatāmupādāya samantāduccayatāmupādāya samyaguccayatāṁ copādāya||
(iti abhidharmasamuccaye sāṁkathyaviniścayo nāma pañcamaḥ samuccayaḥ||)
Links:
[1] http://dsbc.uwest.edu/node/7701
[2] http://dsbc.uwest.edu/node/4916
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.221.139.13 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập