The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh (Ārya)tārāṣṭottaraśatanāmastotram »»
(ārya)tārāṣṭottaraśatanāmastotram
om namaḥ śrī āryatārāyai|
śrīmatpotalake ramye nānādhātuvirājite|
nānādrumalatākīrṇe nānāpakṣinikūjite|| 1||
nānānirjharabhāṅkārairnānāmṛgasamākule|
nānākusumajātībhiḥ samantādadhivāsite|| 2||
nānāhṛdyaphalopetaṣaṭpadodgītaniḥsvanaiḥ|
kinnarairmadhurodgītairmattaravāraṇasaṁkulaiḥ|| 3||
siddhavidyādharagaṇairgandharvaiśca ninādite|
munibhirvītarāgaiśca satataṁ suniṣevite|| 4||
bodhisattvagaṇaiścānyairdaśabhūmīśvarairapi|
āryatārādibhirdevairvidyārājñīsahasrakaiḥ|| 5||
krodharājagaṇaiścānyairhayagrīvādibhirvṛte|
sarvasattvahite yukto bhagavānavalokitaḥ|| 6||
vyājahāra tataḥ śrīmān padmagarbhāsane sthitaḥ|
mahatā tapasā yukto maitryā ca kṛpayānvitaḥ|| 7||
dharmaṁ dideśa tasyāṁ ca mahatyāṁ devaparṣadi|
tatrāpaviddhamāgamya vajrapāṇirmahābalaḥ|| 8||
parayā kṛpayā yuktaḥ papraccha cāvalokitam|
taskaroragasiṁhogragajavyāghrādisaṁkule|| 9||
sīdantyamī mune sattvā magnāḥ saṁsārasāgare|
baddhāḥ sāṁsārikaiḥ pāśai rāgadveṣatamomayaiḥ|| 10||
mucyante yena sattvāste tanme brūhi mahāmune|
evamukto jagannāthaḥ sa śrīmānavalokitaḥ|| 11||
uvāca madhurāṁ vāṇīṁ vajrapāṇiṁ prabodhinīm|
śṛṇu guhyakarājendra amitābhasya tāyaṇīḥ(ṇīm)|| 12||
praṇidhānavaśotpannāṁ mamājñāṁ lokamātaram|
mahākaruṇayopetāṁ jagaduddharaṇoddhṛtām|| 13||
uditādityasaṁkāśāṁ purṇenduvadanaprabhām|
bhāṣayantīmimāṁ tārāṁ sadevāsuramānuṣān|| 14||
kampayantīṁ ca trīn lokān trāsayantīṁ yakṣarākṣasān|
nīlotpalakarāṁ devīṁ mā bhairmā bhairiti bruvan|| 15||
jagatsaṁrakṣaṇārthayāhamutpāditā jinaiḥ|
kāntāre śastrasaṁpāte nānābhayasamākule|| 16||
smaraṇādeva nāmāni sattvān rakṣāmyahaṁ sadā|
tārayiṣyāmyahaṁ sattvān nānābhayamahārṇavāt|| 17||
tena tāreti māṁ loke gāyanti munipuṁgavāḥ|
kṛtāñjalipuṭo bhūtvā tataḥ sādarasādhvasaḥ|| 18||
jvalayatyantarikṣe tāmidaṁ vacanamabravīt|
nāmāṣṭaśatakaṁ brūhi yatpurā kīrtitaṁ janaiḥ|| 19||
daśabhūmīśvarairnāthairbodhisattvairmaharddhikaiḥ|
sarvapāpaharaṁ puṇyaṁ māṅgalyaṁ kīrtivarddhanam|| 20||
dhanadhānyakaraṁ caiva ārogyaṁ puṣṭivardhanam|
āyurārogyajanakaṁ sarvasattvasukhāvaham|| 21||
lakṣmyāḥ śriyaḥ sthāpakaṁ ca sarvasattvavivarddhanam|
maitrīmālambya sattvānāṁ tatkīrtaya mahāmune|| 22||
evamukte jagannāthaḥ prahasannavalokitaḥ|
vyavalokya diśaḥ sarvā maitrīspharaṇayā dṛśā|| 23||
dakṣiṇaṁ karamuddhṛtya puṇyalakṣaṇamaṇḍitam|
tamuvāca mahāprājñaḥ sādhu sādhu mahātapa|| 24||
nāmāni śṛṇu mahābhāga sarvasattvaikavatsare|
yāni saṁkīrtya manujā sampadā syurdhaneśvarāḥ|| 25||
sarvavyādhivinirmuktāḥ sarvaiśvaryaguṇānvitāḥ|
akālamṛtyunirdagdhāścyutā yānti sukhāvatīm|| 26||
tānyahaṁ sampravakṣyāmi devasaṁghāḥ śṛṇuta me|
anumodadhvametadvā bhaviṣyadhvaṁ sunirvṛtāḥ|| 27||
om locane sulocane tāre tārodbhave sarvasattvānukampini sarvasattvatāriṇi sahasrabhuje sahasranetre| om namo bhagavate avalokaya avalokaya māṁ sarvasattvāṁśca huṁ hu phaṭ phaṭ svāhā| om śuddhe viśuddhe sugatātmaje maitrīhṛdaye nirmale śyāme śyāmarūpi mahāprājñe prabalavarabhūṣite| aparājitā mahāraudrī viśvarūpī mahābalā| om suśriye||28||
om kalyāṇī mahātejā lokadhātrī mahāyaśāḥ|
sarasvatī viśālākṣī prajñā śrīrbuddhivardhinī|| 29||
dhṛtidā puṣṭidā svāhā omkārā kāmarūpiṇī|
sarvasattvahitodyuktā saṁgrāmottāriṇī jayā|| 30||
prajñāpāramitā devī āryatārā manoramā|
dundubhī śaṅkhinī pūrṇā vidyārājñī priyamvadā|| 31||
candrānanā mahāgaurī ajitā pītavāsasā|
mahāmāyā mahāśvetā mahābalaparākramā|| 32||
mahāraudrī mahācaṇḍī duṣṭasattvaniṣūdinī|
praśāntā śāntarūpā ca vijayā jvalanaprabhā|| 33||
vidyunmārī dhvajī khaṅgī cakrī cāpodyatāyudhā|
jambhano stambhanī kālī kālarātrirniśācarī|| 34||
rakṣaṇī mohanī śāntā kāntārī drāvaṇī śubhā|
brahmāṇī vedamātā ca guhyā ca guhyavāsinī|| 35||
māṅgalyā śāṅkarī saumyā jātavedā manojavā|
kapālinī mahāvegā sandhyā satyā'parājitā|| 36||
sārthavāhakṛpādṛṣṭirnaṣṭamārgapradarśinī|
varadā śāsanī śāstrī surūpā'mṛtavikramā|| 37||
śarvarī yoginī siddhā caṇḍārī(lī)amṛtā dhruvā|
dhanyā puṇyā mahābhāgā śubhagā priyadarśanā|| 38||
kṛtāntatrāsinī bhīmā ugrā ugramahātapā|
jagaddhite sadodyuktā śaraṇyā bhaktavatsalā|| 39||
vāgīśvarī śivā sūkṣmā nityā sarvakramānugā|
sarvārthasādhanī bhadrā goptrī dhātrī dhanapradā|| 40||
abhayā gautamī puṇyā śrīmallokeśvarātmajā|| iti||(108)
tārānāmaguṇānantā sarvāśāparipūrakā|| 41||
om tāre kṛpāvare śrīkleśaśravaṇīye svāhā|
nāmnāmaṣṭottaraśataṁ hyetadyatkīrtitaṁ mayā|
rahasyabhūtaṁ guhyaṁ ca devānāmapi durlabham|| 42||
saubhāgyabhogakaraṇaṁ sarvakilviṣanāśanam|
sarvavyādhipraśamanaṁ sarvasattvasukhāvaham|| 43||
trikālaṁ yaḥ paṭheddhīmān śucisthāne samāhitaḥ|
so'cireṇaiva kālena rājyaśriyamavāpnuyāt|| 44||
duḥkhī syāttu sukhī nityaṁ daridro dhanavān bhavet|
putro bhavenmahāprājño medhāvī ca na saṁśayaḥ|| 45||
bandhanānmucyate baddho vyavahāre jayoa bhavet|
śatravo mitratāṁ yānti śṛṅgiṇaḥ śunakā api|| 46||
saṁgrāme saṁkaṭe durge nānābhayasamucchrite|
smaraṇādeva nāmāni sarvānbhayānapohati|| 47||
nākālamṛtyurbhavati prāpnoti vipulāśayam|
mānuṣye saphalaṁ janma tasyaikasya mahātmanaḥ|| 48||
yaścedaṁ prātarutthāya mānavaḥ kīrtayiṣyati|
sa dīrghakālamāyuṣmān śriyaṁ ca labhate naraḥ|| 49||
devā nāgāstathā yakṣā gandharvā kaṭhapūtanāḥ|
piśācā rākṣasā bhūtā mātaro raudratejasāḥ|| 50||
ḍākinyastārakāḥ pretāḥ skandomādyā mahāgrahāḥ|
chāyāpasmārakāścaiva kheṭakā khārdakādayaḥ|| 51||
vetālāściṁcakā preṣyā ye cānye duṣṭacetasaḥ|
chāyāmapi na laṅghanti kiṁ punastasya vigraham|| 52||
duṣṭasattvā na bādhante vyādhayo nākramanti ca|
sarvaiśvaryaguṇairyukto vaṁśavṛddhiśca jāyate|| 53||
jātismaro bhaved dhīmān kulīnaḥ priyadarśanaḥ|
prītimāṁśca mahāvāgmī sarvaśāstraviśāradaḥ|| 54||
kalyāṇamitrasaṁsevī bodhicittavibhūṣitaḥ|
sadā'virahito buddhairyatra yatropapadyate|| 55||
śrīāryatārābhaṭṭārikāyā nāmāṣṭottaraśataṁ
buddhaparibhāṣitaṁ parisamāptam|
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3851
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.188.163.142 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập