Người nhiều lòng tham giống như cầm đuốc đi ngược gió, thế nào cũng bị lửa táp vào tay. Kinh Bốn mươi hai chương
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112)
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú

Trang chủ »» Kinh Bắc truyền »» Bản Việt dịch Phật Thuyết Di Lặc Hạ Sanh Thành Phật Kinh [佛說彌勒下生成佛經] »»

Kinh điển Bắc truyền »» Bản Việt dịch Phật Thuyết Di Lặc Hạ Sanh Thành Phật Kinh [佛說彌勒下生成佛經]


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Việt dịch (2) » Việt dịch (3) » Việt dịch (4) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.16 MB) » Vĩnh Lạc (PDF, 0.23 MB)

Chọn dữ liệu để xem đối chiếu song song:

ārya ṃaitreya-vyākaraṇaṃ



Đại Tạng Kinh Việt Nam
Font chữ:

ārya ṃaitreya-vyākaraṇaṃ
namaḥ āryamaitreyāya|
śāriputro mahāprajñaḥ dharmasenāpatibibhuḥ|
lokānāmanukampāya śāstāraṃ paryapṛcchata||1||
sūtrāntare purā'khyātaṃ yaṃ lokanāyakasya ca|
buddhasyānāgatasya hi maitreyanāma śāsanaṃ||2||
vyākhyāhi tadvalaṃ cāpi ṛddhiṃ sarvārthavardhanaṃ|
śrotumicchāma eva ca nāyakasya narottama||3||
tacchrutvā bhagavānāha śṛṇu naravarasya tvaṃ|
tasya maitreyabuddhasya vibhavaṃ vyākṛtaṃ mayā||4||
śukṣyanti ca tadārnavāḥ samantāt bahuyojanāḥ|
pratipādyā bhaviṣyanti mārgāśca cakravartinaḥ||5||
jambudvīpaṃ samantataḥ āyatanaṃ tadāhi ca|
āvāsaṃ sarvabhūtānāṃ daśasahasrayojanam||6||
narāstaddeśikāśca hi bhaviṣyanti śubhaṅkarāḥ|
ahiṃsakāśca nirdaṇḍyāḥ susamṛddhāśca subhagāḥ||7||
niṣkaṇṭakaśca bhūsthalaṃ samatalaṃ hi śyāmalaṃ|
unnamāvanamaśritaṃ mṛdutūla'picopamaṃ||8||
gandhaśāli janiṣyate kṛṣṭimṛte ca madhuraṃ|
nānāvarṇābhilaṅkṛtā bhaviṣyanti cailadrumāḥ||9||
drumāśca krośavistṛtā patrapuṣpaphalānatāḥ|
sahasrāśītimātraśca āyustadā bhaviṣyati||10||
varṇavantaḥ bhaviṣyanti balavanto mahākāyāḥ|
sattvāḥ dakṣāśca niṣkleśā nirdoṣā dirghajīvinaḥ||11||
rogatrayaṃ bhaviṣyati kāmojarā'gnimāndyañca|
pañcaśatatame varṣe pariṇītā ca dārikā||12||
tadā ketumatī nāma purī tatra bhaviṣyati|
sattvānāñca nivāsanaṃ prāṇināṃ hitakāriṇāṃ||13||
dīrghā dvādaśayaujana sapta vistāraśo hyasau|
nagaraṃ puṇyavacca tat viśuddhañca manoramaṃ||14||
saptaratnamayāḥ prāṃśuprākārāḥ krośavistṛtāḥ|
nānāratnavibhūṣitagopura-toraṇānyapi||15||
iṣṭakairnimitāśca te ratnamayairbhaviṣyanti|
padmotpalasamācchanāḥ parikhā haṃsaśobhitā||16||
mālairhi pariveṣṭitaṃ saptatālaismamantataḥ|
catūratnamayāstālāḥ kiṅkinījālaśobhitāḥ||17||
tattālebhyonilājjātaḥ śabdaścaiva manoramaḥ|
sumadhuro yathā tūryaṃ tacca pañcāṅga-saṃyutaṃ||18||
nagare'smin narāśca ye viśrāmasukhakāminaḥ|
prahṛṣṭābhirabhiṣyante tālaśabdaiśca te tadā||19||
nagaramapi tatkṛtamutpalakumudākīrṇaṃ|
taḍāgopavanodyānaṃ trayametadbhaviṣyati||20||
śaṅkhonāma nṛpastatra mahātejā bhaviṣyati|
caturdvīrpādhipeśvaraścakravarttī mahābalaḥ||21||
saptaratnasamanvitaścaturaṅgabalādhipaḥ|
sahasraṃ hi janiṣyante putrāstadāsya bhūpateḥ||22||
pṛthivīṃ sāgarāntāñca sa paripālayiṣyati|
yathādharmadaṇḍeṇa narādhipo hi tadyathā||23||
caturmahānidhistadā śaṅkhākhyasya ca bhūpateḥ|
ratnānāṃ śatakoṭīnāṃ rājñastadā hi lokyate||24||
piṅgalaśca kaliṅgeṣu mithilāyām ca pāṇḍu [kaḥ|
elapatraśca gāndhāre śaṃkho vārāṇasīpure||25||
caturbhirebhinidhibhissa rājā susamanvitaḥ|
bhaviṣyati mahāvīraḥ śatapuṇyabaloditaḥ||26||
brāhmaṇastasya rājñāśca subrahmaṇaḥ purohitaḥ|
bahuśrutaścaturvedastasyopādhyāyo bhaviṣyati||27||
adhyāpako mantradharaḥ smṛtimān vedapāragaḥ|
kaiṭabhe sanighaṇṭe ca padavyākaraṇe tathā||28||
tadā brahmāvatī nāma tasya bhāryā bhaviṣyati|
darśanīyā prāsādikā abhirūpā yaśasvinī||29||
tuṣitebhyaścayavitvā tu maitreyo hyagrapugdalaḥ|
tasyāḥ kukṣau sa niyataṃ pratisandhiṃ grahīṣyati||30||
daśamāsāṃśca] nikhilāṃ dhārayitvā mahādyūtiṃ|
supuṣpitesminnudyāne maitreyajananī tataḥ||31||
na niṣaṇṇā nipannā vā sthitā sā dharmacāriṇī|
drumasya śākhāmālamvya maitreyaṃ janayiṣyati||32||
[niṣkramiṣyati pārśvena dakṣiṇena narottamaḥ|
abhrakūṭādyathā sūryo nirgataśca prabhāvyate||32||]
alipto garbhapaṅkena kuśeśayamivāmvunā|
traidhātukamidaṃ sarvaṃ prabhayā pūrayiṣyati||33||
prīto'tha taṃ sahasrākṣo devarājā śacīpatiḥ|
jāyamānaṃ grahītā ca maitreyaṃ dvipadottamam||34||
padāni jātamātraśca saptāsau prakamiṣyati|
pade pade nidhānañca padmaṃ padmaṃ bhaviṣyati||35||
diśaścatasraścodvīkṣya vācaṃ pravyāhariṣyati|
iyaṃ me paścimā jāti nāsti bhūyaḥ punarbhavaḥ||
na punarabhā gamiṣyāmi nirvāsyāmi nirāsravaḥ||36||
saṃsārārṇavamagnānāṃ sattvānāṃ duḥkhabhāgināṃ|
tṛṣṇābandhanabaddhānāṃ kariṣyāmi vimocanam||37||
śvetaṃ cāsya surāśchatraṃ dhārayiṣyanti mūrdhani|
śītoṣṇavāridhārābhyāṃ nāgendrau snāpayiṣyataḥ||38||
pratigṛhya ca taṃ dhātrī dvātriṃśadvaralakṣaṇam|
śriyā jvalantaṃ maitreyaṃ mātre samupaneṣyati||39||
manoramāṃ ca śivikāṃ nānāratnavibhūṣitāṃ|
ārūḍhāṃ putrasahitāṃ vahiṣyanti ca devatā||40||
tatastūrya sahasreṣu vādyamāneṣu tatpuraṃ|
praviṣṭamātre maitreye puṣpavarṣaṃ patiṣyati||41||
dṛṣṭaivaṃ putraṃ subrahmā dvātriṃśadvaralakṣaṇam|
pratyavīkṣātha mantreṣu tadā prīto bhaviṣyati||42||
gatidvayaṃ kumārasya yathā mantreṣu dṛśyate|
narādhipaścakravarttī buddho vā dvipadottamaḥ||43||
sa ca yauvanasaṃprāpto maitreyaḥ puruṣottamaḥ|
cintayiṣyati dharmātmā duḥkhitā khalviyaṃ prajāḥ||44||
brahmakharo mahāghoṣo hemavarṇo mahādyutiḥ|
viśālavakṣaḥ pīnāṃsaḥ padmapatranibhekṣaṇaḥ||45||
hastaḥ pañcāśaducchrāya tasya kāyo bhaviṣyati|
visṛtaśca tato'rddheṇa śubhavarṇasamucchrayaḥ||46||
aśītibhiścaturbhiśca sahasraiḥ saṃpuraskṛtaḥ|
mānavānāṃ sa maitreyo mantrānadhyāpayiṣyati||47||
atha śaṃkho narapatiḥ yūpamucchrāpayiṣyati|
tiryañca ṣoḍaśa-vyāmaṃ ūrddhva vyāmasahasrakam||48||
sa taṃ yūpaṃ narapatirnānāratnavibhūṣitaṃ|
pradāsyati dvijātibhyo yajñaṃ kṛtvā puraḥsaraṃ||49||
tañca ratnamayaṃ yūpaṃ dattamātraṃ manoramaṃ|
brāhmaṇāṇāṃ sahasrāṇi vikiriṣyanti tatkṣaṇāt||50||
[yūpasya]tasya maitreyo dṛṣṭvā caitāmanityatāṃ|
kṛtasraṃ vicintya saṃsāraṃ pravrajyāṃ rocayiṣyati||51||
yatvahaṃ pravrajitveha spṛśeyamamṛtaṃ padaṃ|
vimocayeyaṃ janatāṃ vyādhimṛtyujarābhayāt||52||
aśītibhiḥ sahasraissa caturbhiśca puraskṛtaḥ|
niṣkramiṣyati maitreyaḥ pravrajyāmagrapugdalaḥ||53||
nāgavṛkṣastadā tasya bodhivṛkṣo bhaviṣyati|
pañcāśadyojanānyasya śākhā ūrddhaṃ samucchritāḥ||54||
niṣadya tasya cādhastānmaitreyaḥ puruṣottamaḥ|
anuttarāṃ śivāṃ bodhiṃ samavāpsyati nāyakaḥ||55||
yasyāmeva ca rātrau sa pravrajyāṃ niṣkramiṣyati|
tasyāṃ eva ca rātrau hi parāṃ bodhimavāpsyati||56||
aṣṭāṅgopetayā vācā tataḥ sa puruṣottamaḥ|
deśayiṣyati saddharmaṃ sarvaduḥkhāpahaṃ śivam||57||
prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati|
duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramaṃ||58||
āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminaṃ|
taṃ cāpi dharmaṃ saṃśrutya pratipatsyanti śāsane||59||
udyāne puṣpasaṃcchanne sannipāto bhaviṣyati|
pūrṇaṃ ca yojanaśataṃ parṣattasya bhaviṣyati||60||
śrutvā narapati rājā śaṅkho nāma mahāyaśāḥ|
datvā dānamasaṃkhyeyaṃ pravrajyāṃ niṣkramiṣyati||61||
aśītibhiścaturbhiśca sahasraiḥ parivāritaḥ|
narādhipo viniṣkramya pravrajyāmupayāsyati||62||
anenaiva pramāṇena mānavānāṃ puraskṛtaḥ|
maitreyasya pitā tatra pravrajyāṃ niṣkramiṣyati||63||
tato gṛhapatistatra sudhano nāma viśrutaḥ|
pravrajiṣyati śuddhātmā maitreyasyānuśāsane||64|
strīratnamatha śaṅkhasya viśākhā nāma viśrutā|
aśītibhiścaturbhiśca sahasraiḥ saṃpuraṣkṛtā||
nārīṇāmabhiniṣkramya pravrajyāṃ rocayiṣyati||65||
prāṇinaḥ tatra samaye sahasrāṇi śatāni ca|
pravrajyāmupayāsyanti maitreyasyānuśāsane||66||
[supuṣpite'sminnudyāne sannipāto bhaviṣyati|
samantato yojanaśataṃ parṣat tasya bhaviṣyati||67||]
tataḥ kāruṇikaḥ śāstā maitreyaḥ puruṣottamaḥ|
samitiṃ vyavalokyātha imamarthaṃ pravakṣayati||68||
sarvete śākyasiṃhena guṇiśreṣṭheṇa trāyinā|
arthato lokanāthena dṛṣṭvā saddharmadhātunā|
ropitā mokṣamārgeṇa vikṣiptā mama śāsane||69||
chatradhvajapatākābhirgandhamālyavilepanaiḥ|
kṛtvā stūpeṣu satkāraṃ āgatā hi mamāntikam||70||
saṃghe datvā ca dānāni cīvaraṃ pānabhojanaṃ|
vividhaṃ glānabhaiṣajyaṃ āgatā hi mamāntikam||71||
kuṃkumodakasekaṃ ca candanenānulepanaṃ|
datvā śākyamuneḥ stūpeṣvāgatā hi mamāntikam||72||
śikṣāpadāni cādhāya śākyasiṃhasya śāsane|
paripālaya yathābhūtaṃ āgatā hi mamāntikam||73||
upoṣadhaṃ upoṣyeha āryamaṣṭāṅgikaṃ śubhaṃ|
caturdaśīṃ pañcadaśīṃ pakṣasyehāṣṭamīṃ tathā|
prātihārikapakṣaṃ cāṣyaṣṭāṅgaṃ susamāhitaṃ||74||
[śīlāni ca samādāya saṃprāptāni ca śāsanam|
buddhaṃ dharmeṃ ca saṃghaṃ ca sattvāste śāsanaṃ gatāḥ||
kṛtvā ca kuśalaṃ karma macchāsanamupāgatāḥ||75||
tenaite preṣitāḥ sattvā pratiṣṭāśca mayāpyamī|
gaṇiśreṣṭheṇa muninā parītā bhūrimedhasā||76||
prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati|
śrutvā ca te tato dharmaṃ prāpsyanti padamuttamam||77||]
prātihāryatrayeṇāsau śrāvakānvinayiṣyati|
sarvete āsravāstatra kṣipayiṣyanti suratāḥ||78||
prathamaḥ sannipātosya śrāvakāṇāṃ bhaviṣyati|
pūrṇāḥ ṣaṇṇavatikoṭyaḥ śrāvakāṇāṃ bhavacchidāṃ||79||
dvitīyaḥ sannipātosya śrāvakāṇāṃ bhaviṣyati|
pūrṇāścaturnavati koṭyaḥ śāntānāṃ bhūrimedhasāṃ||80||
tṛtīyaḥ sannipātosya śrāvakāṇāṃ bhaviṣyati|
pūrṇāḥ dvāviṃśati koṭyaḥ śāntānāṃ śāntacetasāṃ||81||
dharmacakraṃ pravartyātha vinīya suramānuṣān|
sārdhaṃ śrāvakasaṃgheṇa pure piṇḍaṃ cariṣyati||82||
tataḥ praviśatastasyāṃ ramyāṃ ketumatīṃ purīṃ|
māndārakāṇi puṣpāṇi patiṣyanti purottame||
devatāḥ prakiriṣyanti tasmin puragate munau||83||
catvāraśca mahārājā śakraśca tridaśādhipaḥ|
brahmā devagaṇaiḥ sārdhaṃ pūjāṃ tasya kariṣyati||84||
utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sugandhikaṃ|
aguruṃ candanaṃ cāpi divyaṃ mālyaṃ patiṣyati||85||
cailakṣepaṃ kariṣyanti devaputrā maharddhikāḥ|
taṃ lokanāthamudvīkṣapa praviśantaṃ purottamam||86||
[divyaśca tūryanirghoṣo divyaṃ mālyaṃ patiṣyati|
devatā prakiriṣyanti tasmin puragate munau||87||
ye tu ketumatīṃ kecit vāsayaṣyanti mānuṣāḥ|
tepi taṃ pūjayiṣyanti praviśantaṃ purottamam||88||]
pathi bhūmyāstaraṃ tatra mṛdutūlapicopamam|
vicitrañca śubhaṃ mālyaṃ vikiriṣyanti te tadā||89||
chatradhvajapatākabhirarcayiṣyanti mānuṣāḥ|
śubhaiśca tūryanirghoṣaiḥ prasannamanaso narāḥ||90||
taṃ ca śakraḥ sahasrākṣo devarājaḥ śacīpatiḥ|
prahṛṣṭaḥ prāñjalirbhūtvā maitreyaṃ stoṣyate jinam||91||
namaste puruṣājanya namaste puruṣottama|
anukampasva janatāṃ bhagavannagrapugdala||92||
maharddhiko devaputrastasya māro bhaviṣyati|
sa cāpi prāñjalirbhūtvā stoṣyate lokanāyakam||93||
[śuddhāvāsa sahasraiśca bahubhiḥ parivāritaḥ|
pravekṣyate ca maitreyo lokanātho vināyakaḥ||94||]
brāhmaṇa-parivāreṇa brahmā cāpi girāsphuṭam|
kathayiṣyati saddharmaṃ brāhmaṃ ghoṣamudīrayan||95||
ākīrṇā pṛthivī sarvā arhadbhiśca bhaviṣyati|
kṣīṇāśravai-rvāntadoṣaiḥ prahīṇabhavabandhanaiḥ||96||
hṛṣṭā devamanuṣyāśca gandharvā yakṣarākṣasāḥ|
śāstuḥ pūjāṃ kariṣyanti nāgāścāpi maharddhikāḥ||97||
te vai nūnaṃ bhaviṣyanti cyānaghācchinnasaṃśayāḥ|
[utkṣiptaparikhāḥ dhīrā anādānā nirutsakāḥ||]
brahmacaryañcariṣyanti maitreyasyānuśāsane||98||
te'pi nūnaṃ bhaviṣyanti amamā aparigrahāḥ|
ajātarūparajatā aniketā asaṃstavāḥ||
brahmacaryañcariṣyanti ye maitreyānuśāsane||99||
te vai pāraṃ gamiṣyanti chitvā jālameva bhujāt|
dhyānāni copasaṃpadya prītisaukhyasamanvitāḥ|
brahmacaryañcariṣyanti maitreyasyānuśāsane||100||
ṣaṣṭhiṃ varṣa sahasrāṇi maitreyo dvipadottamaḥ|
deśayiṣyati saddharmaṃ śāstā lokānukampayā||101||
śatāni ca sahasrāṇi prāṇiṇāṃ sa vināyakaḥ|
vinīya dharmakāyena tato nirvāṇameṣyati||102||
tasmiṃśca nirvṛte dhīre maitreye dvipadottame|
daśavarṣasahasrāṇi saddharmaṃ sthāsyati kṣitau||103||
prasādayati cittāni tasmācchākyamunau jine|
tatodṛkṣatha maitreyaṃ saṃbuddhaṃ dvipadottamam||104||
[tasmāddharme ca buddhe ca saṃghe cāpi gaṇottame|
prasādayati cittāni bhaviṣyati maharddhikaṃ||105||
taṃ tādṛśaṃ kāruṇikaṃ maitreyaṃ dvipadottamaṃ|
ārādhayitvā kālena tato nirvāṇameṣyatha||106||]
idamāścaryakaṃ śrutvā dṛṣṭvā ca vibhavānalpikāṃ|
ko vidvānna prasīdeta api kṛṣṇāsu jātiṣu||107||
tasmādihātmakāmena māhātmayamabhikāṃkṣatāḥ|
saddharmo gurukarttavyaḥ smaratā buddhaśāsanam||108||
|ṃaitreya-vyākaraṇaṃ samāptaṃ||

« Kinh này có tổng cộng 1 quyển »

Tải về dạng file RTF

_______________

TỪ ĐIỂN HỮU ÍCH CHO NGƯỜI HỌC TIẾNG ANH

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




BẢN BÌA CỨNG (HARDCOVER)
1200 trang - 54.99 USD



BẢN BÌA THƯỜNG (PAPERBACK)
1200 trang - 45.99 USD



BẢN BÌA CỨNG (HARDCOVER)
728 trang - 29.99 USD



BẢN BÌA THƯỜNG (PAPERBACK)
728 trang - 22.99 USD

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 3.146.35.203 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập