Người nhiều lòng tham giống như cầm đuốc đi ngược gió, thế nào cũng bị lửa táp vào tay. Kinh Bốn mươi hai chương
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)

Trang chủ »» Kinh Bắc truyền »» Bản Việt dịch Duyên Khởi Kinh [緣起經] »»

Kinh điển Bắc truyền »» Bản Việt dịch Duyên Khởi Kinh [緣起經]


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.08 MB) » Vĩnh Lạc (PDF, 0.12 MB)

Chọn dữ liệu để xem đối chiếu song song:

PRATĪTYASAMUTPĀDĀDIVIBHAṄGANIRDEŚASŪTRAM



Đại Tạng Kinh Việt Nam
Font chữ:

Parallel Devanagari Version:
प्रतीत्यसमुत्पादादिविभङ्गनिर्देशसूत्रम्
pratītyasamutpādādivibhaṅganirdeśasūtram |
evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ | tatra bhagavānāmantrayate sma-pratītyasamutpādasya vo bhikṣavaḥ ādiṃ vo deśayiṣyāmi vibhaṅgaṃ ca | tacchṛṇuta, sādhu ca suṣṭhu ca manasikuruta, bhāṣiṣye-
pratītyasamutpādasya ādiḥ katamaḥ ? yaduta asmin sati idaṃ bhavati, asyotpādādidamutpadyate | yaduta avidyāpratyayāḥ saṃskārāḥ | saṃskārapratyayaṃ vijñānam | vijñānapratyayaṃ nāmarūpam | nāmarūpapratyayaṃ ṣaḍāyatanam | ṣaḍāyatanapratyayaḥ sparśaḥ | sparśapratyayā vedanā | vedanāpratyayā tṛṣṇā | tṛṣṇāpratyayamupādānam | upādānapratyayo bhavaḥ | bhavapratyayā jātiḥ | jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati | ayamucyate pratītyasamutpādasyādiḥ ||
vibhaṅgaḥ katamaḥ ? avidyāpratyayāḥ saṃskārāḥ ityavidyā katamā ? yat pūrvānte'jñānam, aparānte'jñānam, pūrvāntāparānte'jñānam, adhyātmajñānam, bahirdhājñānam, adhyātmabahirdhājñānam, karmaṇyajñānam, vipāke'jñānam, karmavipāke'jñānam, buddhe'jñānam, dharme'jñānam, saṃghe'jñānam, duḥkhe'jñānam, samudaye'jñānam, nirodhe'jñānam, mārge'jñānam, hetāvajñānam, hetusamutpanneṣu dharmeṣvajñānam, kuśalākuśaleṣu sāvadyānavadyeṣu sevitavyāsevitavyeṣu hīnapraṇītakṛṣṇaśuklasapratibhāgapratītyasamutpanneṣu dharmeṣvajñānam, ṣaṭsu vā punaḥ sparśāyataneṣu yathābhūta(tā ?) saṃprativedhaḥ iti | yadatra tatra yathābhūtasyājñānam, adarśanam, anabhisamayaḥ, tamaḥ, saṃmohaḥ, avidyāndhakāram, iyamucyate'vidyā ||
avidyāpratyayāḥ saṃskārāḥ katame ? trayaḥ saṃskārāḥ-kāyasaṃskārāḥ vāksaṃskārāḥ manaḥsaṃskārā iti ||
saṃskārapratyayaṃ vijñānamiti vijñānaṃ katamat ? ṣaḍ vijñānakāyāḥ-cakṣurvijñānaṃ śrotraghrāṇajihvākāyamanovijñānam ||
vijñānapratyayaṃ nāmarūpamiti nāma katamat ?catvāra arūpiṇaḥ skandhāḥ | katame catvāraḥ ? vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandhaḥ vijñānaskandhaḥ | rūpaṃ katamat? yat kiṃcidrūpam, sarvaṃ tat catvāri mahābhūtāni | catvāri ca mahābhūtānyupādāya itīdaṃ ca nāma, tadaikadhyamabhisaṃkṣipya nāmarūpamityucyate ||
nāmarūpapratyayaṃ ṣaḍāyatanamiti ṣaḍāyatanaṃ katamat ? ṣaḍādhyātmikānyāyatanāni | cakṣurādhyātmikamāyatanaṃ śrotaghrāṇajihvākāyamanaādhyātmikamāyatanam ||
ṣaḍāyatanapratyayaḥ sparśa iti sparśaḥ katamaḥ ? ṣaṭ sparśakāyāḥ | cakṣuḥsaṃsparśaḥ śrotraghrāṇajihvākāyamanaḥsaṃsparśaḥ ||
sparśapratyayā vedaneti vedanā katamā ? tisro vedanāḥ | sukhā duḥkhā aduḥkhāsukhā ca ||
vedanāpratyayā tṛṣṇeti tṛṣṇā katamā ? tisrastṛṣṇāḥ | kāmatṛṣṇā rūpatṛṣṇā arūpyatṛṣṇā ca ||
tṛṣṇāpratyayamupādānamiti upādānaṃ katamat ? catvāryupādānāni | kāmopādānaṃ dṛṣṭyupādānaṃ śīlavratopādānamātmavādopādānam ||
upādānapratyayo bhava iti bhavaḥ katamaḥ ? trayo bhavāḥ | kāmabhavaḥ rūpabhavaḥ arūpyabhavaḥ ||
bhavapratyayā jātiriti jātiḥ katamā ? yā teṣāṃ teṣāṃ sattvānāṃ tasmiṃstasmin sattvanikāye jātiḥ saṃjātiravakrāntirabhirvṛttiḥ prādurbhāvaḥ skandhapratilambho dhātupratilambhaḥ āyatanapratilambhaḥ skandhānāmabhinirvṛttiḥ jīvitendriyasya prādurbhāvaḥ ||
jātipratyayaṃ jarāmaraṇamiti jarā katamā ? yattat khālatyaṃ pālityaṃ valīpracuratā jīrṇatā bhugnatā kubjagopānasīvaṅkatā tilakālakācitagātratā khuḻakhuḻapraśvāsakāyatā purataḥ prāgbhārakāyatā daṇḍaviṣkambhaṇatā dhandhatvaṃ mandatvaḥ hāniḥ parihāṇiḥ indriyāṇāṃ paripākaḥ paribhedaḥ saṃskārāṇāṃ purāṇībhāvaḥ jarjarībhāvaḥ | iyamucyate jarā ||
maraṇaṃ karamat ? yā teṣāṃ teṣāṃ sattvānāṃ tasmāttasmāt sattvanikāyāt cyutiḥ cyavanato bhedaḥ antarahāṇiḥ āyuṣo hāṇiḥ uṣmaṇo hāṇiḥ jīvitendriyasya nirodhaḥ skandhānāṃ nikṣepaḥ maraṇaṃ kālakriyā| idamucyate maraṇamiti | idaṃ ca maraṇa pūrvikā ca jarā, tadubhayamaikadhyamabhisaṃkṣipya jarāmaraṇamityucyate ||
ayamucyate pratītyasamutpādasya vibhaṅgaḥ | pratītyasamutpādasyādiṃ vo deśayiṣyāmi iti vibhaṅgaṃ ca iti vo yaduktam, tadetat pratyuktam ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
pratītyasamutpādādivibhaṅganirdeśasūtraṃ samāptam ||
Technical Details
Text Version:
Romanized
Input Personnel:
DSBC Staff
Input Date:
2004
Proof Reader:
Miroj Shakya
Supplier:
Nagarjuna Institute of Exact Methods
Sponsor:
University of the West

« Kinh này có tổng cộng 1 quyển »

Tải về dạng file RTF

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




Tôi đọc Đại Tạng Kinh


Các vị đại sư tái sinh Tây Tạng


Tư tưởng Tịnh Độ Tông


Em Là Vì Sao Sáng

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 3.144.244.44 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập