Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi.
Kinh Pháp cú (Kệ số 54) Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51) Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77) Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358) Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình.
Kinh Pháp cú Ðêm dài cho kẻ thức, đường dài cho kẻ mệt,
luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60) Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16) Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52) Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
» Tải tất cả bản dịch (file RTF)
» Việt dịch (1) » Hán văn » Phiên âm Hán Việt
» Càn Long (PDF, 0.08 MB) » Vĩnh Lạc (PDF, 0.12 MB)
PRATĪTYASAMUTPĀDĀDIVIBHAṄGANIRDEŚASŪTRAM
Font chữ: + A
+ A
+ A
+ A
Parallel Devanagari Version:
प्रतीत्यसमुत्पादादिविभङ्गनिर्देशसूत्रम्
pratītyasamutpādādivibhaṅganirdeśasūtram |
evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ | tatra bhagavānāmantrayate sma-pratītyasamutpādasya vo bhikṣavaḥ ādiṃ vo deśayiṣyāmi vibhaṅgaṃ ca | tacchṛṇuta, sādhu ca suṣṭhu ca manasikuruta, bhāṣiṣye-
pratītyasamutpādasya ādiḥ katamaḥ ? yaduta asmin sati idaṃ bhavati, asyotpādādidamutpadyate | yaduta avidyāpratyayāḥ saṃskārāḥ | saṃskārapratyayaṃ vijñānam | vijñānapratyayaṃ nāmarūpam | nāmarūpapratyayaṃ ṣaḍāyatanam | ṣaḍāyatanapratyayaḥ sparśaḥ | sparśapratyayā vedanā | vedanāpratyayā tṛṣṇā | tṛṣṇāpratyayamupādānam | upādānapratyayo bhavaḥ | bhavapratyayā jātiḥ | jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati | ayamucyate pratītyasamutpādasyādiḥ ||
vibhaṅgaḥ katamaḥ ? avidyāpratyayāḥ saṃskārāḥ ityavidyā katamā ? yat pūrvānte'jñānam, aparānte'jñānam, pūrvāntāparānte'jñānam, adhyātmajñānam, bahirdhājñānam, adhyātmabahirdhājñānam, karmaṇyajñānam, vipāke'jñānam, karmavipāke'jñānam, buddhe'jñānam, dharme'jñānam, saṃghe'jñānam, duḥkhe'jñānam, samudaye'jñānam, nirodhe'jñānam, mārge'jñānam, hetāvajñānam, hetusamutpanneṣu dharmeṣvajñānam, kuśalākuśaleṣu sāvadyānavadyeṣu sevitavyāsevitavyeṣu hīnapraṇītakṛṣṇaśuklasapratibhāgapratītyasamutpanneṣu dharmeṣvajñānam, ṣaṭsu vā punaḥ sparśāyataneṣu yathābhūta(tā ?) saṃprativedhaḥ iti | yadatra tatra yathābhūtasyājñānam, adarśanam, anabhisamayaḥ, tamaḥ, saṃmohaḥ, avidyāndhakāram, iyamucyate'vidyā ||
avidyāpratyayāḥ saṃskārāḥ katame ? trayaḥ saṃskārāḥ-kāyasaṃskārāḥ vāksaṃskārāḥ manaḥsaṃskārā iti ||
saṃskārapratyayaṃ vijñānamiti vijñānaṃ katamat ? ṣaḍ vijñānakāyāḥ-cakṣurvijñānaṃ śrotraghrāṇajihvākāyamanovijñānam ||
vijñānapratyayaṃ nāmarūpamiti nāma katamat ?catvāra arūpiṇaḥ skandhāḥ | katame catvāraḥ ? vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandhaḥ vijñānaskandhaḥ | rūpaṃ katamat? yat kiṃcidrūpam, sarvaṃ tat catvāri mahābhūtāni | catvāri ca mahābhūtānyupādāya itīdaṃ ca nāma, tadaikadhyamabhisaṃkṣipya nāmarūpamityucyate ||
nāmarūpapratyayaṃ ṣaḍāyatanamiti ṣaḍāyatanaṃ katamat ? ṣaḍādhyātmikānyāyatanāni | cakṣurādhyātmikamāyatanaṃ śrotaghrāṇajihvākāyamanaādhyātmikamāyatanam ||
ṣaḍāyatanapratyayaḥ sparśa iti sparśaḥ katamaḥ ? ṣaṭ sparśakāyāḥ | cakṣuḥsaṃsparśaḥ śrotraghrāṇajihvākāyamanaḥsaṃsparśaḥ ||
sparśapratyayā vedaneti vedanā katamā ? tisro vedanāḥ | sukhā duḥkhā aduḥkhāsukhā ca ||
vedanāpratyayā tṛṣṇeti tṛṣṇā katamā ? tisrastṛṣṇāḥ | kāmatṛṣṇā rūpatṛṣṇā arūpyatṛṣṇā ca ||
tṛṣṇāpratyayamupādānamiti upādānaṃ katamat ? catvāryupādānāni | kāmopādānaṃ dṛṣṭyupādānaṃ śīlavratopādānamātmavādopādānam ||
upādānapratyayo bhava iti bhavaḥ katamaḥ ? trayo bhavāḥ | kāmabhavaḥ rūpabhavaḥ arūpyabhavaḥ ||
bhavapratyayā jātiriti jātiḥ katamā ? yā teṣāṃ teṣāṃ sattvānāṃ tasmiṃstasmin sattvanikāye jātiḥ saṃjātiravakrāntirabhirvṛttiḥ prādurbhāvaḥ skandhapratilambho dhātupratilambhaḥ āyatanapratilambhaḥ skandhānāmabhinirvṛttiḥ jīvitendriyasya prādurbhāvaḥ ||
jātipratyayaṃ jarāmaraṇamiti jarā katamā ? yattat khālatyaṃ pālityaṃ valīpracuratā jīrṇatā bhugnatā kubjagopānasīvaṅkatā tilakālakācitagātratā khuḻakhuḻapraśvāsakāyatā purataḥ prāgbhārakāyatā daṇḍaviṣkambhaṇatā dhandhatvaṃ mandatvaḥ hāniḥ parihāṇiḥ indriyāṇāṃ paripākaḥ paribhedaḥ saṃskārāṇāṃ purāṇībhāvaḥ jarjarībhāvaḥ | iyamucyate jarā ||
maraṇaṃ karamat ? yā teṣāṃ teṣāṃ sattvānāṃ tasmāttasmāt sattvanikāyāt cyutiḥ cyavanato bhedaḥ antarahāṇiḥ āyuṣo hāṇiḥ uṣmaṇo hāṇiḥ jīvitendriyasya nirodhaḥ skandhānāṃ nikṣepaḥ maraṇaṃ kālakriyā| idamucyate maraṇamiti | idaṃ ca maraṇa pūrvikā ca jarā, tadubhayamaikadhyamabhisaṃkṣipya jarāmaraṇamityucyate ||
ayamucyate pratītyasamutpādasya vibhaṅgaḥ | pratītyasamutpādasyādiṃ vo deśayiṣyāmi iti vibhaṅgaṃ ca iti vo yaduktam, tadetat pratyuktam ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
pratītyasamutpādādivibhaṅganirdeśasūtraṃ samāptam ||
Technical Details
Text Version:
Romanized
Input Personnel:
DSBC Staff
Input Date:
2004
Proof Reader:
Miroj Shakya
Supplier:
Nagarjuna Institute of Exact Methods
Sponsor:
University of the West
« Kinh này có tổng cộng 1 quyển »