Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Khó thay được làm người, khó thay được sống còn. Khó thay nghe diệu pháp, khó thay Phật ra đời!Kinh Pháp Cú (Kệ số 182)
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn

Trang chủ »» Kinh Bắc truyền »» Bản Việt dịch Ni Càn Tử Vấn Vô Ngã Nghĩa Kinh [尼乾子問無我義經] »»

Kinh điển Bắc truyền »» Bản Việt dịch Ni Càn Tử Vấn Vô Ngã Nghĩa Kinh [尼乾子問無我義經]


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Hán văn » Phiên âm Hán Việt

Chọn dữ liệu để xem đối chiếu song song:

Nairātmyaparipṛcchā nāma mahāyānasūtram



Đại Tạng Kinh Việt Nam
Font chữ:

nairātmyaparipṛcchā nāma mahāyānasūtram |
atha te tīrthikā upalambhadṛṣṭayaḥ savikalpāḥ savitarkā mahāyānikamupasṛtya sādarakṛtāñjalipuṭā nairātmyapraśnaṃ paripṛcchanti sma-nairātmakaṃ śarīramiti kulaputra sarvajñena nirdiśyate | yadi śarīraṃ nairātmakam, paramātmā na vidyate | tat kasmātsakāśādete hasitaruditakrīḍitakrodhamānerṣyāṃpaiśunyādayaḥ samutpadyante ? tadasmākaṃ saṃdehaṃ mocayitumarhati bhagavān-kimasti śarīre paramātmā, kiṃ vā nāsti ?
mahāyānikāḥ prāhuḥ-mārṣāḥ, śarīre paramātmā astītyucyate, na hi nāstīti | dvayamatra nocyate | asti paramātmetyucyamāne mārṣā mithyāpralāpaḥ | yadyasti, tatkathaṃ mārṣāḥ keśanakhadantacarmaromasirāmāṃsāsthimedamajjāsnāyuplīhāntranālaśiraḥkaracaraṇāṅgasakalaśarīre sa bāhyābhyantare vicāryamāṇe na dṛśyate paramātmā ?
tīrthikāḥ prāhuḥ-na dṛśyate kulaputra paramātmā | māṃsacakṣuṣā vayaṃ na paśyāmaḥ | kadāciddivyacakṣuṣaḥ paśyanti |
mahāyānikāḥ prāhuḥ-na mārṣā divyacakṣuṣo'pi paśyanti | yasya na varṇo na rūpaṃ na saṃskāraḥ, tatkathaṃ dṛśyate ?
tīrthikāḥ prāhuḥ-kiṃ nāsti ? mahāyānikāḥ prāhuḥ-nāstītyucyamāne mārṣā mithyāpralāpaḥ | yadi nāsti, tatkathamasya ete hasitaruditakrīḍitakrodhamānerṣyāpaiśunyādayaḥ saṃbhavanti ? tena nāstīti vaktuṃ na pāryate | ubhāvetau dvau nocyete |
tīrthikāḥ prāhuḥ-yadi kulaputra nocyate astīti vā nāstīti vā, tatkimatrālambanaṃ bhavatu ?
mahāyānikāḥ prāhuḥ-na mārṣāḥ kiṃcidālambanaṃ bhavati |
tīrthikāḥ prāhuḥ- kiṃ śūnyamākāśamiva ?
mahāyānikāḥ prāhuḥ-evametanmārṣāḥ, evametat | śūnyamākāśamiva |
tīrthikāḥ prāhuḥ-yadyevaṃ kulaputra, tadete hasitaruditakrīḍitakrodhamānerṣyāpaiśunyādayaḥ kathaṃ draṣṭavyāḥ ?
mahāyānikāḥ prāhuḥ-svapnamāyendrajālasadṛśā draṣṭavyāḥ |
tīrthikāḥ prāhuḥ-kīdṛśī maya, kīdṛśaḥ svapnaḥ, kidṛśa indrajāla iti ?
mahāyānikāḥ prāhuḥ-upalakṣaṇamātraṃ mayā agrāhā, pratibhāsamātraṃ svapnaḥ prakṛtiśūnyatāsvarūpaḥ, indrajālaḥ kṛtrimaprayogaḥ | evaṃ mārṣāḥ sarve svapnamāyendrajālasadṛśā draṣṭavyāḥ | punaraparaṃ dvau bhedau vinirdiṣṭau yaduta saṃvṛtiḥ paramārthaśca | tatra saṃvṛtirnāma ayamātmā, ayaṃ paraḥ | evaṃ jīvaḥ puruṣaḥ pudgalaḥ kārakaḥ vedakaḥ | dhanaputrakalatrādikalpanā yā, sā saṃvṛtirnāma | yatra nātmā na paraḥ, evaṃ na jīvo na pudgalaḥ na puruṣaḥ na kārakaḥ na vedakaḥ na dhanaṃ ----- sā madhyamā pratipattirdharmāṇām | tatredamucyate –
saṃvṛtiḥ paramārthaśca dvau bhedau saṃprakāśitau |
saṃvṛtirlaukiko dharmaḥ paramārthaśca lokottaraḥ || 1 ||
saṃvṛtidharmamāpannāḥ sattvāḥ kleśavaśānugāḥ |
ciraṃ bhramanti saṃsāre paramārthamajānakāḥ || 2 ||
saṃvṛtirlaukiko dharmastaṃ kalpayantyapaṇḍitāḥ |
abhūtaparikalpanādduḥkhānyanubhavanti te || 3 ||
muktimārgaṃ na paśyanti andhā bālāḥ pṛthagjanāḥ |
utpadyante nirudhyante ajasraṃ gatipañcasu || 4 ||
bhramanti cakravanmūḍhā lokadharmasamāvṛtāḥ |
paramārthaṃ na jānanti bhavo yatra nirudhyate |
veṣṭitā bhavajālena saṃsaranti punaḥ punaḥ || 5 ||
yathā candraśca sūryaśca pratyāgacchati gacchati |
bhavaṃ cyutiṃ tathā loke punarāyānti yānti ca || 6 ||
anityāḥ sarvasaṃskārā adhruvāḥ kṣaṇabhaṅgurāḥ |
ataśca paramārthajño varjayetsaṃvṛteḥ padam || 7 ||
svargasthāne tu ye devā gandharvāpsarasādayaḥ |
cyutirasti ca sarveṣāṃ tatsarvaṃ saṃvṛteḥ phalam || 8 ||
siddhā vidyādharā yakṣāḥ kinnarāśca mahoragāḥ |
punaste narakaṃ yānti tatsarvaṃ saṃvṛteḥ phalam || 9 ||
śakratvaṃ cakravartitvaṃ saṃprāpya cottamaṃ padam |
tiryagyonau punarjanma tatsarvaṃ saṃvṛteḥ phalam || 10 ||
ataḥ sarvamidaṃ tyaktvā divyaṃ svargamahāsukham |
bhāvayetsatataṃ prājño bodhicittaṃ prabhāsvaram || 11 ||
niḥsvabhāvaṃ nirālambaṃ sarvaśūnyaṃ nirālayam |
prapañcasamatikrāntaṃ bodhicittasya lakṣaṇam || 12 ||
na kāṭhinyaṃ na ca mṛdutvaṃ na coṣṇaṃ naiva śītalam |
na saṃsparśaṃ na ca grāhyaṃ bodhicittasya lakṣaṇam || 13 ||
na dīrghaṃ nāpi vā hrasvaṃ na piṇḍaṃ na trikoṇakam |
na kṛśaṃ nāpi na sthūlaṃ bodhicittasya lakṣaṇam || 14 ||
na śveta nāpi raktaṃ ca na kṛṣṇaṃ na ca pītakam |
avarṇaṃ ca nirākāraṃ bodhicittasya lakṣaṇam || 15 ||
nirvikāraṃ nirābhāsaṃ nirūhaṃ nirvibandhakam |
arūpaṃ vyomasaṃkāśaṃ bodhicittasya lakṣaṇam || 16 ||
bhāvanāsamatikrāntaṃ tīrthikānāmagocaram |
prajñāpāramitārūpaṃ bodhicittasya lakṣaṇam || 17 ||
anaupamyamanābhāsaṃ adṛśaṃ śāntameva ca |
prakṛtiśuddhamadravyaṃ bodhicittasya lakṣaṇam || 18 ||
sarvaṃ ca tena sādṛśyaṃ niḥsāraṃ budbudopamam |
aśāśvataṃ ca nairātmyaṃ māyāmarīcisaṃnibham || 19 ||
mṛptiṇḍavad ghaṭībhūtaṃ bahuprapañcapūritam |
rāgadveṣādisaṃyuktaṃ svapnamāyā tu kevalam || 20 ||
abhrāntare yathā vidyut kṣaṇādapi na dṛśyate |
prajñāpāramitādṛṣṭyā bhāvayetparamaṃ padam || 21 ||
krīḍitaṃ hasitaṃ nityaṃ jalpitaṃ ruditaṃ tathā |
nṛtyaṃ gītaṃ tathā vādyaṃ sarvaṃ svapnopamaṃ hi tat ||22 ||
māyāsvapnopamaṃ sarvaṃ saṃskāraṃ sarvadehinām |
svapnaṃ ca cittasaṃkalpaṃ cittaṃ ca gaganopamam || 23 ||
bhāvayedya imaṃ nityaṃ prajñāpāramitānayam |
sa sa rvapāpanirmuktaḥ prāpnoti paramaṃ padam || 24 ||
iyaṃ sānuttarā bodhiḥ sarvabuddhaiḥ prakāśitā |
bhāvanāṃ bhāvayitveha nirvāṇaṃ labhate śivam || 25 ||
yāvantaḥ saṃvṛterdoṣāstāvanto nirvṛterguṇāḥ |
nirvṛtiḥ syādanutpattiḥ sarvadoṣairna lipyate || 26 ||
atha te tīrthikāstuṣṭā vikalparahitāstadā bhāvanāṃ samādhāya mahāyānayajñalābhino'bhūvanniti ||
mahāyānanirdeśe nairātmyaparipṛcchā samāptā ||

« Kinh này có tổng cộng 1 quyển »

Tải về dạng file RTF

_______________

TỪ ĐIỂN HỮU ÍCH CHO NGƯỜI HỌC TIẾNG ANH

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




BẢN BÌA CỨNG (HARDCOVER)
1200 trang - 54.99 USD



BẢN BÌA THƯỜNG (PAPERBACK)
1200 trang - 45.99 USD



BẢN BÌA CỨNG (HARDCOVER)
728 trang - 29.99 USD



BẢN BÌA THƯỜNG (PAPERBACK)
728 trang - 22.99 USD

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 3.15.202.214 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập