Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)

Trang chủ »» Kinh Bắc truyền »» Bản Việt dịch Biện Trung Biên Luận Tụng [辯中邊論頌] »»

Kinh điển Bắc truyền »» Bản Việt dịch Biện Trung Biên Luận Tụng [辯中邊論頌]


» Tải tất cả bản dịch (file RTF) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.25 MB) » Vĩnh Lạc (PDF, 0.24 MB)


Madhyāntavibhāga kārikāḥ



Đại Tạng Kinh Việt Nam
Font chữ:

LAKṢAṆAPARICCHEDAḤ PRATHAMAḤ
ārya maitreyapraṇītā
madhyāntavibhāgakārikā
lakṣaṇaparicchedaḥ prathamaḥ
lakṣaṇaṃ hyāvṛtistattvaṃ pratipakṣasya bhāvanā|
tatrā'vasthā phalaprāptiryānā ''nuttaryameva ca||1||
abhūtaparikalpo'sti dvayaṃ tatra na vidyate|
śūnyatā vidyate tvatra tasyāmapi sa vidyate||2||
na śūnyaṃ nā'pi cā'śūnyaṃ tasmāt sarvaṃ vidhīyate|
sattvādasattvāt sattvācca madhyamā pratipacca sā ||3||
arthasattvātmavijñaptipratibhāsaṃ prajāyate|
vijñānaṃ nāsti cāsyārthastadabhāvāttadapyasat||4||
abhūtaparikalpatvaṃ siddhamasya bhavatyataḥ|
na tathā sarvathā'bhāvāt tatkṣayānmuktiriṣyate||5||
kalpitaḥ paratantraśca pariniṣpanna eva ca|
arthādabhūtakalpācca dvayā'bhāvācca deśitaḥ||6||
upalabdhiṃ samāśritya nopalabdhiḥ prajāyate|
nopalabdhiṃ samāśritya nopalabdhiḥ prajāyate||7||
upalabdhestataḥ siddhā nopalabdhisvabhāvatā|
tasmācca samatā jñeyā nopalambhopalambhayoḥ||8||
abhūtaparikalpaśca cittacaittāstridhātukāḥ|
tatrārthadṛṣṭirvijñānaṃ tadviśeṣe tu caitasāḥ||9||
evaṃ pratyayavijñānaṃ dvitīyaṃ caupabhogikam|
upabhogaparicchedaprerakāstatra caitasāḥ||10||
chādanādropaṇāccaiva nayanātsaṃparigrahāt|
pūraṇāt triparicchedādupabhogācca karṣaṇāt||11||
nibandhanādābhimakhyād duḥkhanāt kliśyate jagat|
tredhā dvedhā ca saṃkleśaḥ saptadhā'bhūtakalpanāt ||12||
lakṣaṇaṃ cā'tha paryāyastadartho bheda eva ca|
sādhanañceti vijñeyaṃ śūnyatāyāḥ samāsataḥ||13||
dvayā'bhāvo hyabhāvasya bhāvaḥ śūnyasya lakṣaṇam|
na bhāvo nā'pi cā'bhāvao na pṛthaktvaikalakṣaṇam||14||
tathatā bhūtakoṭiścā'nimittaṃ paramārthatā|
dharmadhātuśca paryāyāḥ śūnyatāyāḥ samāsataḥ||15||
ananyathā'viparyāsatannirodhāryagocaraiḥ|
hetutvāccāryadharmaṇāṃ paryāyārtho yathākramam||16||
saṃkliṣṭā ca viśuddhā ca samalā nirmalā ca sā|
abdhātukanakākāśaśuddhivacchuddhiriṣyate||17||
bhoktṛbhojanataddhehapratiṣṭhāvastuśūnyatā|
tacca yena yathā dṛṣṭaṃ yadarthaṃ tasya śūnyatā||18||
śubhadvayasya prāptyartha sadā sattvahitāya ca|
saṃsārā'tyajanārthaṃ ca kuśalasyā'kṣayāya ca||19||
gotrasya ca viśuddhayarthaṃ lakṣaṇavyañjanāptaye|
śuddhaye bu[ddha]dharmāṇāṃ bodhisattvaḥ prapadyate||20||
pudgalasyā'tha dharmāṇāmabhāvaḥ śūnyatā'tra hi|
tadabhāvasya sadbhāvastasmin sā śūnyatā'parā||21||
saṃkliṣṭā cedbhavennāsau muktāssyuḥ sarvadehinaḥ|
viśuddhā cedbhavennā'sau vyāyāmo niṣphalo bhavet||22||
na kliṣṭā nā'pi va'ākliṣṭā śuddhā'śuddhā na caiva sā|
prabhāsvaratvāccittasya kleśasyāgantukatvataḥ||23||
||iti lakṣaṇaparicchedaḥ prathamaḥ||
ĀVARAṆAPARICCHEDO DVITĪYAḤ
āvaraṇaparicchedo dvitīyaḥ
vyāpi prādeśikodriktasamādānavivarjanam|
dvayāvaraṇamākhyātaṃ navadhā kleśalakṣaṇam ||1||
saṃyojanānyāvaraṇamudvegasamupekṣayoḥ|
tattvadṛṣṭeśca satkāyadṛṣṭestadvastuno'pi ca||2||
nirodhamārgaratneṣu lābhasatkāra eva ca|
saṅkleśasya parijñāne śubhādau daśadhā'param||3||
aprayogo'nāyatane'yogavihitaśca yaḥ|
notpattiramanaskāraḥ sambhārasyā'prapūrṇatā||4||
gotramitrasya vaidhuryaṃ cittasya parikheditā|
pratipatteśca vaidhuryaṃ kuduṣṭajanavāsatā||5||
dauṣṭhulyamavaśiṣṭatvaṃ trayāt prajñā'vipakvatā|
prakṛtyā caiva dauṣṭhulyaṃ kausīdyaṃ ca pramāditā||6||
saktirbhave ca bhoge ca līnacittatvameva ca|
aśraddhā'nadhimuktiśca yathārutavicāraṇā||7||
saddharme'gauravaṃ lābhe gurutā'kṛpatā tathā|
śrutavyasanamalpatvaṃ samādhyaparikarmitā||8||
śubhaṃ bodhiḥ samādānaṃ dhīmattvā'bhrāntyanāvṛtī|
nṛtyatrāso'matsaritvaṃ vaśitvañca śubhādayaḥ||9||
trīṇi trīṇi ca eteṣāṃ jñeyānyāvaraṇāni hi|
pakṣyapāramitābhūmiṣvanyadāvaraṇaṃ punaḥ||10||
vastvakauśalakausīdyaṃ samādherdvayahīnatā|
aropaṇā'tha daurbalyaṃ dṛṣṭidauṣṭhulyaduṣṭatā||11||
aiśvaryasyā'tha sugateḥ sattvā'tyāgasya cāvṛtiḥ|
hānivṛddhyośca doṣāṇāṃ guṇānāmavatāraṇe||12||
vimocane'kṣayatve ca nairantarye śubhasya ca|
niyatīkaraṇe dharmasambhogaparipācane||13||
sarvatragārthe agrārthe niṣyandāgrārtha eva ca|
niṣparigrahatārtha ca santānā'bheda eva ca||14||
nissaṅkleśaviśuddhyarthe'nānātvārtha eva ca|
ahīnā'nadhikārthe ca caturdhāvaśitāśraye||15||
dharmadhātāvavidyeyamakliṣṭā daśadhāvṛtiḥ|
daśabhūmivipakṣeṇa pratipakṣāstu bhūmayaḥ||16||
kleśāvaraṇamākhyātaṃ jñeyāvaraṇameva ca|
sarvāṇyāvaraṇānīha yatkṣayānmuktiriṣyate||17||
||ityāvaraṇaparicchedo dvitīyaḥ||
TATTVAPARICCHEDASTṚTĪYAḤ
tattvaparicchedastṛtīyaḥ
mūlalakṣaṇatattvamaviparyāsalakṣaṇam|
phalahetumayaṃ tattvaṃ sūkṣmaudārikameva ca||1||
prasiddhaṃ śuddhiviṣayaṃ saṅgrāhyaṃ bhedalakṣaṇam|
kauśalyatattvaṃ daśadhā ātmadṛṣṭivipakṣataḥ||2||
svabhāvastrividho'sacca nityaṃ saccā'pyatattvataḥ|
sadasattattvataśceti svabhāvatrayamiṣyate||3||
samāropā'pavādasya dharmapudgalayoriha|
grāhyagrāhakayoścāpi bhāvā'bhāve ca darśanam||4||
yajjñānānna pravarteta taddhi tattvasya lakṣaṇam|
asadartho hyanityārtha utpādadavyayalakṣaṇaḥ||5||
samalā'malabhāvena mūlatattve yathākramam|
duḥkhamādānalakṣmākhyaṃ sambandhenā'paraṃ matam||6||
abhāvaścāpyatadbhāvaḥ prakṛtiḥ śūnyatā matā|
alakṣaṇañca nairātmyaṃ tad-vilakṣaṇameva ca||7||
svalakṣaṇañca nirdiṣṭaṃ duḥkhasatyamato matam|
vāsanā'tha samutthānamavisaṃyoga eva ca||8||
svabhāvadvayanotpattirmalaśāntidvayaṃ matam|
parijñāyāṃ prahāṇe ca prāptisākṣātkṛtāvayam||9||
mārgasatyaṃ samākhyātaṃ prajñaptipratipattitaḥ|
tathodbhāvanayaudāraṃ paramārthantu ekataḥ||10||
arthaprāptiprapattyā hi paramārthastridhā mataḥ|
nirvikārā'viparyāsapariniṣpattito dvayam||11||
lokaprasiddhamekasmāt trayād yuktiprasiddhakam|
viśuddhagocaraṃ dvedhā ekasmādeva kīrtitam||12||
nimittasya vikalpasya nāmnaśca dvayasaṅgrahaḥ|
samyagjñānasatattvasya ekenaiva ca saṅgrahaḥ||13||
pravṛttitattvaṃ dvividhaṃ sanniveśakupannatā|
ekaṃ lakṣaṇavijñaptiśuddhisamyakprapannatā||14||
ekahetutvabhoktṛtvakartṛtvavaśavartane|
ādhipatyārthanityatve kleśaśuddhyāśraye'pi ca||15||
yogitvā'muktamuktatve ātmadarśanameṣu hi|
parikalpavikalpārthadharmatārthena teṣu te||16||
anekatvā'bhisaṅkṣepaparicchedārtha āditaḥ|
grāhakagrāhyatadgrāhabījārthaścā'paro mataḥ||17||
veditārthaparicchedabhogāyadvārato'param|
punarhetuphalāyāsānāropā'napavādataḥ||18||
aniṣṭeṣṭaviśuddhīnāṃ samotpattyādhipatyayoḥ|
samprāptisamudācārapāratantryārthato'param||19||
grahaṇasthānasandhānabhogaśuddhidvayārthataḥ|
phalahetūpayogārthanopayogāttathā'param||20||
vedanāsanimittārthatannimittaprapattitaḥ|
tacchamapratipakṣārthayogādaparamiṣyate||21||
guṇadoṣā'vikalpena jñānena parataḥ svayam|
niryāṇādaparaṃ jñeyaṃ saprajñaptisahetukāt||22||
nimittāt praśamāt sārthāt paścimaṃ samudāhṛtam||
||iti tattvaparicchedastṛtīyaḥ||
PRATIPAKṢABHĀVANĀ'VASTHĀPHALAPARICCHEDAŚCATURTHAḤ
pratipakṣabhāvanā'vasthāphalaparicchedaścaturthaḥ
dauṣṭhulyāt tarṣahetutvād vastutvādavimohataḥ|
catussatyāvatārāya smṛtyupasthānabhāvanā||1||
parijñāte vipakṣe ca pratipakṣe ca sarvathā|
tadapāyāya vīryaṃ hi caturdhā sampravartate||2||
karmaṇyatā sthitestatra sarvārthānāṃ samṛddhaye|
pañcadoṣaprahāṇā'ṣṭasaṃskārāsevanā'nvayā||3||
kausīdyamavavādasya sammoṣo laya uddhavaḥ|
asaṃskāro'tha saṃskāraḥ pañca doṣā ime matāḥ||4||
āśrayo'thāśritastasya nimittaṃ phalameva ca|
ālambane'sammoṣo layauddhatyānubuddhyanā||5||
tadapāyā'bhisaṃskāraḥ śāntau praśaṭhavāhitā|
ropite mokṣabhāgīye cchandayogādhipatyataḥ||6||
ālambane'sammoṣāvisāravicayasya ca|
vipakṣasya hi saṃlekhāt pūrvasya phalamuttaram||7||
dvau dvau nirvedhabhāgīyāvindriyāṇi balāni ca|
āśrayāṅgaṃ svabhāvāṅgaṃ niryāṇāṅgaṃ tṛtīyakam||8||
caturthamanuśaṃsāṅgaṃ niḥkleśāṅgaṃ tridhā matam|
nidānenāśrayeṇeha svabhāvena ca deśitam||9||
paricchedo'tha samprāptiḥ parasambhāvanā tridhā|
vipakṣapratipakṣaśca mārgasyāṅgaṃ tadaṣṭadhā||10||
dṛṣṭau śīle'tha saṃlekhe paravijñaptiriṣyate|
kleśopakleśavaibhutvavipakṣapratipakṣatā||11||
anukūlā viparyastā sānubandhā viparyayā|
aviparyastaviparyāsā'nanubandha ca bhāvanā||12||
ālambanamanaskāraprāptitastad viśiṣṭatā|
hetvavasthā'vatārākhyā prayogaphalasaṃjñitā||13||
kāryākāryaviśiṣṭā ca uttarā'nuttarā ca sā|
adhimuktau praveśe ca niryāṇe vyākṛtāvapi||14||
kathikatve'bhiṣeke ca samprāptāvanuśaṃsane|
kṛtyānuṣṭhāna uddiṣṭā dharmādhātau tridhā punaḥ||15||
aśuddhāśuddhaśuddhā ca viśuddhā ca yathārthataḥ|
pudgalānāṃ vyavasthānaṃ yathāyogamato matam||16||
bhājanatvaṃ vipākākhyaṃ balantasyādhipatyataḥ|
rucirvṛddhirviśuddhiśca phalametad yathākramam||17||
uttarottaramādyañca tadabhyāsat samāptitaḥ|
ānukūlyād vipakṣācca visaṃyogād viśeṣataḥ||18||
uttarā'nuttaratvācca phalamanyat samāsataḥ|
||iti pratipakṣabhāvanādiparicchedaścaturthaḥ||
YĀNĀ'NUTTARYAPARICCHEDAḤ PAÑCAMAḤ
yānā'nuttaryaparicchedaḥ pañcamaḥ
ānuttaryaṃprapattau hi punarālambane matam|
samudāgama uddiṣṭaṃ pratipattistu ṣaḍ vidhā||1||
paramā'tha manaskāre anudharme'ntavarjane|
viśiṣṭā cāviśiṣṭā ca paramā dvādaśātmikā||2||
audāryamāyatatvañca adhikaro'kṣayātmatā|
nairantaryamakṛcchratvaṃ vittatvañca parigrahaḥ||3||
ārambhaprāptiniṣyandaniṣpattiḥ paramā matā|
tataśca paramārthena daśa pāramitā matāḥ||4||
dānaṃ śīlaṃ kṣamā vīryaṃ dhyānaṃ prajñā upāyatā|
praṇidhānaṃ balaṃ jñānametāḥ pāramitā daśa||5||
anugraho'vighātaśca karma tasya ca marṣaṇam|
guṇavṛddhiśca sāmarthyamavatāravimocane||6||
akṣayatvaṃ sadā vṛttirniyataṃ bhogapācane|
yathāprajñaptito dharmamahāyānamanaskriyā||7||
bodhisattvasya satataṃ prajñayā triprakārayā|
dhātupuṣṭayaipraveśāya cārthasiddhyai bhavatyasau||8||
saṃyuktā dharmacaritaiḥ sā jñeyā daśabhiḥ punaḥ|
lekhanā pūjanā dānaṃ śravaṇaṃ vācanod grahaḥ||9||
prakāśanā'tha svādhyāyaścintanā bhāvanā ca tat|
ameyapuṇyaskandhaṃ hi caritaṃ tad daśātmakam||10||
viśeṣādakṣayatvācca parānugrahato'śamāt|
avikṣiptā'viparyāsapraṇatā cā'nudhārmikī||11||
vyutthānaṃ viṣaye sārastathāsvādalayoddhavaḥ|
sambhāvanā'bhisandhiśca manaskāre'pyahaṃkṛtiḥ||12||
hīnacittañca vikṣepaḥ parijñeyo hi dhīmatā|
vyañjanā'rthamanaskāre'visāre lakṣaṇadvaye||13||
aśuddhaśuddhāvāgantukatve'trāsitā'nunnatau|
saṃyogāt saṃstavāccaiva viyogādapyasaṃstavāt||14||
arthasattvamasattvañca vyañjane so'viparyayaḥ|
dvayena pratibhāsatvaṃ tathā cā'vidyamānatā||15||
arthe sa cā'viparyāsaḥ sadasattvena varjitaḥ|
tajjalpabhāvito jalpamanaskārastadāśrayaḥ||16||
manaskāre'viparyāso dvayaprakhyānakāraṇe|
māyādivadasattvañca sattvañcā'rthasya tanmatam||17||
so'visāre'viparyāso bhāvā'bhāvā'visārataḥ|
sarvasya nāmamātratvaṃ sarvakalpā'pravṛttaye||18||
svalakṣaṇe'viparyāsaḥ paramārthe svalakṣaṇe|
dharmadhātuvinirmukto yasmād dharmo na vidyate||19||
sāmānyalakṣaṇantasmāt sa ca tatrā'viparyayaḥ|
viparyastamanaskārā'vihāniparihāṇitaḥ||20||
tadaśuddhirviśuddhiśca sa ca tatrā'viparyayaḥ|
dharmadhātorviśuddhatvāt prakṛtyā vyomavatpunaḥ||21||
dvayasyāgantukatvaṃ hi sa ca tatrā'viparyayaḥ|
saṃkleśaśca viśuddhiśca dharmapudgalayorna hi||22||
asattvāt trāsatāmānau nā'taḥ so'trā'viparyayaḥ|
pṛthaktvaikatvamantaśca tīrthyaśrāvakayorapi||23||
samāropā'pavādā'nto dvidhā pudgaladharmayoḥ|
vipakṣapratipakṣā'ntaḥ śāśvatocchedasaṃjñitaḥ||24||
grāhyagrāhakasaṃkleśavyavadāne dvidhā tridhā|
vikalpadvayatā'ntaśca sa ca saptavidho mataḥ||25||
bhāvā'bhāve praśāmye'tha śamane trāsyatadbhaye|
grāhyagrāhe'tha samyaktvamithyātve vyāpṛtau na ca||26||
ajanmasamakālatve sa vikalpadvayā'ntatā|
viśiṣṭā cā'viśiṣṭā ca jñeyā daśasu bhūmiṣu||27||
vyavasthānantato dhātuḥ sādhyasādhanadhāraṇā|
avadhārapradhārā ca prativedhaḥ pratānatā||28||
pragamaḥ praśaṭhatvañca prakarṣālambanammatam|
avaikalyā'pratikṣepo'vikṣepaśca prapūraṇā||29||
samutpādo nirūḍhiśca karmaṇyatvā'pratiṣṭhitā|
nirāvaraṇatā tasyā'praśrabdhisamudāgamaḥ||30||
śāstraṃ madhyavibhāgaṃ hi gūḍhasārārthameva ca|
mahārthañcaiva sarvārthaṃ sarvā'narthapraṇodanam||31||
||iti yānānuttarya paricchedaḥ pañcamaḥ||
samāptā madhyāntavibhāgakārikāḥ

« Kinh này có tổng cộng 1 quyển »

Tải về dạng file RTF

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




Bhutan có gì lạ


Học đạo trong đời


Tổng quan về các pháp môn trong Phật giáo Tây Tạng


Pháp bảo Đàn kinh

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 3.19.211.134 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập