Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112)
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62)
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)

Trang chủ »» Kinh Bắc truyền »» Trung Luận [中論] »» Bản Việt dịch quyển số 3 »»

Trung Luận [中論] »» Bản Việt dịch quyển số 3


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Việt dịch (2) » English version (1) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.87 MB) » Vĩnh Lạc (PDF, 1.03 MB)

Chọn dữ liệu để xem đối chiếu song song:

Madhyamakaśāstra of Nāgārjuna

Kinh này có 4 quyển, bấm chọn số quyển sau đây để xem:    1 | 2 | 3 | 4 |

Đại Tạng Kinh Việt Nam
Font chữ:

15
svabhāvaparīkṣā pañcadaśamaṃ prakaraṇam|
na saṃbhavaḥ svabhāvasya yuktaḥ pratyayahetubhiḥ|
hetupratyayasaṃbhūtaḥ svabhāvaḥ kṛtako bhavet||1||
svabhāvaḥ kṛtako nāma bhaviṣyati punaḥ katham|
akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca||2||
kutaḥ svabhāvasyābhāve parabhāvo bhaviṣyati|
svabhāvaḥ parabhāvasya parabhāvo hi kathyate||3||
svabhāvaparabhāvābhyāmṛte bhāvaḥ kutaḥ punaḥ|
svabhāve parabhāve vā sati bhāvo hi sidhyati||4||
bhāvasya cedaprasiddhirabhāvo naiva sidhyati|
bhāvasya hyanyathābhāvamabhāvaṃ bruvate janāḥ||5||
svabhāvaṃ parabhāvaṃ ca bhāvaṃ cābhāvameva ca|
ye paśyanti na paśyanti te tattvaṃ buddhaśāsane||6||
kātyāyanāvavāde cāstīti nāstīti cobhayam|
pratiṣiddhaṃ bhagavatā bhāvābhāvavibhāvinā||7||
yadyastitvaṃ prakṛtyā syānna bhavedasya nāstitā|
prakṛteranyathābhāvo na hi jātūpapadyate||8||
prakṛtau kasya cāsatyāmanyathātvaṃ bhaviṣyati|
prakṛtau kasya ca satyāmanyathātvaṃ bhaviṣyati||9||
astīti śāśvatagrāho nāstītyucchedadarśanam|
tasmādastitvanāstitve nāśrīyeta vicakṣaṇaḥ||10||
asti yaddhi svabhāvena na tannāstīti śāśvatam|
nāstīdānīmabhūtpūrvamityucchedaḥ prasajyate||11||
16
bandhamokṣaparīkṣā ṣoḍaśamaṃ prakaraṇam|
saṃskārāḥ saṃsaranti cenna nityāḥ saṃsaranti te|
saṃsaranti ca nānityāḥ sattve'pyeṣa samaḥ kramaḥ||1||
pudgalaḥ saṃsarati cetskandhāyatanadhātuṣu|
pañcadhā mṛgyamāṇo'sau nāsti kaḥ saṃsariṣyati||2||
upādānādupādānaṃ saṃsaran vibhavo bhavet|
vibhavaścānupādānaḥ kaḥ sa kiṃ saṃsariṣyati||3||
saṃskārāṇāṃ na nirvāṇaṃ kathaṃcidupapadyate|
sattvasyāpi na nirvāṇaṃ kathaṃcidupapadyate||4||
na badhyante na mucyante udayavyayadharmiṇaḥ|
saṃskārāḥ pūrvavatsattvo badhyate na na mucyate||5||
bandhanaṃ cedupādānaṃ sopādāno na badhyate|
badhyate nānupādānaḥ kimavastho'tha badhyate||6||
badhnīyādbandhanaṃ kāmaṃ bandhyātpūrvaṃ bhavedyadi|
na cāsti tat śeṣamuktaṃ gamyamānagatāgataiḥ||7||
baddho na mucyate tāvadabaddho naiva mucyate|
syātāṃ baddhe mucyamāne yugapadbandhamokṣaṇe||8||
nirvāsyāmyanupādāno nirvāṇaṃ me bhaviṣyati|
iti yeṣāṃ grahasteṣāmupādānamahāgrahaḥ||9||
na nirvāṇasamāropo na saṃsārāpakarṣaṇam|
yatra kastatra saṃsāro nirvāṇaṃ kiṃ vikalpyate||10||
17
karmaphalaparīkṣā saptadaśamaṃ prakaraṇam|
ātmasaṃyamakaṃ cetaḥ parānugrāhakaṃ ca yat|
maitraṃ sa dharmastadbījaṃ phalasya pretya ceha ca||1||
cetanā cetayitvā ca karmoktaṃ paramarṣiṇā|
tasyānekavidho bhedaḥ karmaṇaḥ parikīrtitaḥ||2||
tatra yaccetanetyuktaṃ karma tanmānasaṃ smṛtam|
cetayitvā ca yattūktaṃ tattu kāyikavācikam||3||
vāgviṣpando'viratayo yāścāvijñaptisaṃjñitāḥ|
avijñaptaya evānyāḥ smṛtā viratayastathā||4||
paribhogānvayaṃ puṇyamapuṇyaṃ ca tathāvidham|
cetanā ceti saptaite dharmāḥ karmāñjanāḥ smṛtāḥ||5||
tiṣṭhatyā pākakālāccetkarma tannityatāmiyāt|
niruddhaṃ cennirūddhaṃ satkiṃ phalaṃ janayiṣyati||6||
yo'ṅkuraprabhṛtirbījātsaṃtāno'bhipravartate|
tataḥ phalamṛte bījātsa ca nābhipravartate||7||
bījācca yasmātsaṃtānaḥ saṃtānācca phalodbhavaḥ|
bījapūrvaṃ phalaṃ tasmānnocchinnaṃ nāpi śāśvatam||8||
yastasmāccittasaṃtānaścetaso'bhipravartate|
tataḥ phalamṛte cittātsa ca nābhipravartate||9||
cittācca yasmātsaṃtānaḥ saṃtānācca phalodbhavaḥ|
karmapūrvaṃ phalaṃ tasmānnocchinnaṃ nāpi śāśvatam||10||
dharmasya sādhanopāyāḥ śuklāḥ karmapathā daśa|
phalaṃ kāmaguṇāḥ pañca dharmasya pretya ceha ca||11||
bahavaśca mahāntaśca doṣāḥ syurapi kalpanā|
yadyeṣā tena naivaiṣā kalpanātropapadyate||12||
imāṃ punaḥ pravakṣyāmi kalpanāṃ yātra yojyate|
buddhaiḥ pratyekabuddhaiśca śrāvakaiścānuvarṇitām||13||
patraṃ yathāvipraṇāśastatharṇamiva karma ca|
caturvidho dhātutaḥ sa prakṛtyāvyākṛtaśca saḥ||14||
prahāṇato na praheyo bhāvanāheya eva vā|
tasmādavipraṇāśena jāyate karmaṇāṃ phalam||15||
prahāṇataḥ praheyaḥ syātkarmaṇaḥ saṃkrameṇa vā|
yadi doṣāḥ prasajyeraṃstatra karmavadhādayaḥ||16||
sarveṣāṃ viṣabhāgānāṃ sabhāgānāṃ ca karmaṇām|
pratisaṃdhau sadhātūnāmeka utpadyate tu saḥ||17||
karmaṇaḥ karmaṇo dṛṣṭe dharma utpadyate tu saḥ|
dviprakārasya sarvasya vipakke'pi ca tiṣṭhati||18||
phalavyatikramādvā sa maraṇādvā nirudhyate|
anāsravaṃ sāsravaṃ ca vibhāgaṃ tatra lakṣayet||19||
śūnyatā ca na cocchedaḥ saṃsāraśca na śāśvatam|
karmaṇo'vipraṇāśaśca dharmo buddhena deśitaḥ||20||
karma notpadyate kasmāt niḥsvabhāvaṃ yatastataḥ|
yasmācca tadanutpannaṃ na tasmādvipraṇaśyati||21||
karma svabhāvataścetsyācchāśvataṃ syādasaṃśayam|
akṛtaṃ ca bhavetkarma kriyate na hi śāśvatam||22||
akṛtābhyāgamabhayaṃ syātkarmākṛtakaṃ yadi|
abrahmacaryavāsaśca doṣastatra prasajyate||23||
vyavahārā virudhyante sarva eva na saṃśayaḥ|
puṇyapāpakṛtornaiva pravibhāgaśca yujyate||24||
tadvipakvavipākaṃ ca punareva vipakṣyati|
karma vyavasthitaṃ yasmāttasmātsvābhāvikaṃ yadi||25||
karma kleśātmakaṃ cedaṃ te ca kleśā na tattvataḥ|
na cette tattvataḥ kleśāḥ karma syāttattvataḥ katham||26||
karma kleśāśca dehānāṃ pratyayāḥ samudāhṛtāḥ|
karma kleśāśca te śūnyā yadi deheṣu kā kathā||27||
avidyānivṛto jantustṛṣṇāsaṃyojanaśca saḥ|
sa bhoktā sa ca na karturanyo na ca sa eva saḥ||28||
na pratyayasamutpannaṃ nāpratyayasamutthitam|
asti yasmādidaṃ karma tasmātkartāpi nāstyataḥ||29||
karma cennāsti kartā ca kutaḥ syātkarmajaṃ phalam|
asatyatha phale bhoktā kuta eva bhaviṣyati||30||
yathā nirmitakaṃ śāstā nirmimītarddhisaṃpadā|
nirmito nirmimītānyaṃ sa ca nirmitakaḥ punaḥ||31||
tathā nirmitakākāraḥ kartā karma ca tatkṛtam|
tadyathā nirmitenānyo nirmito nirmitastathā||32||
kleśāḥ karmāṇi dehāśca kartāraśca phalāni ca|
gandharvanagarākārā marīcisvapnasaṃnibhāḥ||33||
18
ātmaparīkṣā aṣṭādaśamaṃ prakaraṇam|
ātmā skandhā yadi bhavedudayavyayabhāgbhavet|
skandhebhyo'nyo yadi bhavedbhavedaskandhalakṣaṇaḥ||1||
ātmanyasati cātmīyaṃ kuta eva bhaviṣyati|
nirmamo nirahaṃkāraḥ śamādātmātmanīnayoḥ||2||
nirmamo nirahaṃkāro yaśca so'pi na vidyate|
nirmamaṃ nirahaṃkāraṃ yaḥ paśyati na paśyati||3||
mametyahamiti kṣīṇe bahirdhādhyātmameva ca|
nirudhyata upādānaṃ tatkṣayājjanmanaḥ kṣayaḥ||4||
karmakleśakṣayānmokṣaḥ karmakleśā vikalpataḥ|
te prapañcātprapañcastu śūnyatāyāṃ nirudhyate||5||
ātmetyapi prajñapitamanātmetyapi deśitam|
buddhairnātmā na cānātmā kaścidityapi deśitam||6||
nivṛttamabhidhātavyaṃ nivṛtte cittagocare|
anutpannāniruddhā hi nirvāṇamiva dharmatā||7||
sarvaṃ tathyaṃ na vā tathyaṃ tathyaṃ cātathyameva ca|
naivātathyaṃ naiva tathyametadbuddhānuśāsanam||8||
aparapratyayaṃ śāntaṃ prapañcairaprapañcitam|
nirvikalpamanānārthametattattvasya lakṣaṇam||9||
pratītya yadyadbhavati na hi tāvattadeva tat|
na cānyadapi tattasmānnocchinnaṃ nāpi śāśvatam||10||
anekārthamanānārthamanucchedamaśāśvatam|
etattallokanāthānāṃ buddhānāṃ śāsanāmṛtam||11||
saṃbuddhānāmanutpāde śrāvakāṇāṃ punaḥ kṣaye|
jñānaṃ pratyekabuddhānāmasaṃsargātpravartate||12||
19
kālaparīkṣā ekonaviṃśatitamaṃ prakaraṇam|
pratyutpanno'nāgataśca yadyatītamapekṣya hi|
pratyutpanno'nāgataśca kāle'tīte bhaviṣyataḥ||1||
pratyutpanno'nāgataśca na stastatra punaryadi|
pratyutpanno'nāgataśca syātāṃ kathamapekṣya tam||2||
anapekṣya punaḥ siddhirnātītaṃ vidyate tayoḥ|
pratyutpanno'nāgataśca tasmātkālo na vidyate||3||
etenaivāvaśiṣṭau dvau krameṇa parivartakau|
uttamādhamamadhyādīnekatvādīṃśca lakṣayet||4||
nāsthito gṛhyate kālaḥ sthitaḥ kālo na vidyate|
yo gṛhyetāgṛhītaśca kālaḥ prajñapyate katham||5||
bhāvaṃ pratītya kālaścetkālo bhāvādṛte kutaḥ|
na ca kaścana bhāvo'sti kutaḥ kālo bhaviṣyati||6||
20
sāmagrīparīkṣā viṃśatitamaṃ prakaraṇam|
hetośca pratyayānāṃ ca sāmagryā jāyate yadi|
phalamasti ca sāmagryāṃ sāmagryā jāyate katham||1||
hetośca pratyayānāṃ ca sāmagryā jāyate yadi|
phalaṃ nāsti ca sāmagryāṃ sāmagryā jāyate katham||2||
hetośca pratyayānāṃ ca sāmagryāmasti cetphalam|
gṛhyeta nanu sāmagryāṃ sāmagryāṃ ca na gṛhyate||3||
hetośca pratyayānāṃ ca sāmagryāṃ nāsti cetphalam|
hetavaḥ pratyayāśca syurahetupratyayaiḥ samāḥ||4||
hetukaṃ phalasya datvā yadi heturnirudhyate|
yaddattaṃ yanniruddhaṃ ca hetorātmadvayaṃ bhavet||5||
hetuṃ phalasyādatvā ca yadi heturnirudhyate|
hetau niruddhe jātaṃ tatphalamāhetukaṃ bhavet||6||
phalaṃ sahaiva sāmagryā yadi prādurbhavetpunaḥ|
ekakālau prasajyete janako yaśca janyate||7||
pūrvameva ca sāmagryāḥ phalaṃ prādurbhavedyadi|
hetupratyayanirmuktaṃ phalamāhetukaṃ bhavet||8||
niruddhe cetphalaṃ hetau hetoḥ saṃkramaṇaṃ bhavet|
pūrvajātasya hetośca punarjanma prasajyate||9||
janayetphalamutpannaṃ niruddho'staṃgataḥ katham|
tiṣṭhannapi kathaṃ hetuḥ phalena janayedvṛtaḥ||10||
athāvṛtaḥ phalenāsau katamajjanayetphalam|
na hyadṛṣṭvā vā dṛṣṭvā vā heturjanayate phalam||11||
nātītasya hyatītena phalasya saha hetunā|
nājātena na jātena saṃgatirjātu vidyate||12||
na jātasya hyajātena phalasya saha hetunā|
nātītena na jātena saṃgatirjātu vidyate||13||
nājātasya hi jātena phalasya saha hetunā|
nājātena na naṣṭena saṃgatirjātu vidyate||14||
asatyāṃ saṃgatau hetuḥ kathaṃ janayate phalam|
satyāṃ vā saṃgatau hetuḥ kathaṃ janayate phalam||15||
hetuḥ phalena śūnyaścetkathaṃ janayate phalam|
hetuḥ phalenāśūnyaścetkathaṃ janayate phalam||16||
phalaṃ notpatsyate'śūnyamaśūnyaṃ na nirotsyate|
aniruddhamanutpannamaśūnyaṃ tadbhaviṣyati||17||
kathamutpatsyate śūnyaṃ kathaṃ śūnyaṃ nirotsyate|
śūnyamapyaniruddhaṃ tadanutpannaṃ prasajyate||18||
hetoḥ phalasya caikatvaṃ na hi jātūpapadyate|
hetoḥ phalasya cānyatvaṃ na hi jātūpapadyate||19||
ekatve phalahetvoḥ syādaikyaṃ janakajanyayoḥ|
pṛthaktve phalahetvoḥ syāttulyo heturahetunā||20||
phalaṃ svabhāvasadbhūtaṃ kiṃ heturjanayiṣyati|
phalaṃ svabhāvāsadbhūtaṃ kiṃ heturjanayiṣyati||21||
na cājanayamānasya hetutvamupapadyate|
hetutvānupapattau ca phalaṃ kasya bhaviṣyati||22||
na ca pratyayahetūnāmiyamātmānamātmanā|
yā sāmagrī janayate sā kathaṃ janayetphalam||23||
na sāmagrīkṛtaṃ phalaṃ nāsāmagrīkṛtaṃ phalam|
asti pratyayasāmagrī kuta eva phalaṃ vinā||24||
21
saṃbhavavibhavaparīkṣā ekaviṃśatitamaṃ prakaraṇam|
vinā vā saha vā nāsti vibhavaḥ saṃbhavena vai|
vinā vā saha vā nāsti saṃbhavo vibhavena vai||1||
bhaviṣyati kathaṃ nāma vibhavaḥ saṃbhavaṃ vinā|
vinaiva janma maraṇaṃ vibhavo nodbhavaṃ vinā||2||
saṃbhavenaiva vibhavaḥ kathaṃ saha bhaviṣyati|
na janmamaraṇaṃ caivaṃ tulyakālaṃ hi vidyate||3||
bhaviṣyati kathaṃ nāma saṃbhavo vibhavaṃ vinā|
anityatā hi bhāveṣu na kadācinna vidyate||4||
saṃbhavo vibhavenaiva kathaṃ saha bhaviṣyati|
na janmamaraṇaṃ caiva tulyakālaṃ hi vidyate||5||
sahānyonyena vā siddhirvinānyonyena vā yayoḥ|
na vidyate, tayoḥ siddhiḥ kathaṃ nu khalu vidyate||6||
kṣayasya saṃbhavo nāsti nākṣayasyāpi saṃbhavaḥ|
kṣayasya vibhavo nāsti vibhavo nākṣayasya ca||7||
saṃbhavo vibhavaścaiva vinā bhāvaṃ na vidyate|
saṃbhavaṃ vibhavaṃ caiva vinā bhāvo na vidyate||8||
saṃbhavo vibhavaścaiva na śūnyasyopapadyate|
saṃbhavo vibhavaścaiva nāśūnyasyopapadyate||9||
saṃbhavo vibhavaścaiva naika ityupapadyate|
saṃbhavo vibhavaścaiva na nānetyupapadyate||10||
dṛśyate saṃbhavaścaiva vibhavaścaiva te bhavet|
dṛśyate saṃbhavaścaiva mohādvibhava eva ca||11||
na bhāvājjāyate bhāvo bhāvo'bhāvānna jāyate|
nābhāvājjāyate'bhāvo'bhāvo bhāvānna jāyate||12||
na svato jāyate bhāvaḥ parato naiva jāyate|
na svataḥ parataścaiva jāyate, jāyate kutaḥ||13||
bhāvamabhyupapannasya śāśvatocchedadarśanam|
prasajyate sa bhāvo hi nityo'nityo'tha vā bhavet||14||
bhāvamabhyupapannasya naivocchedo na śāśvatam|
udayavyayasaṃtānaḥphalahetvorbhavaḥ sa hi||15||
udayavyayasaṃtānaḥ phalahetvorbhavaḥ sa cet|
vyayasyāpunarutpatterhetūcchedaḥ prasajyate||16||
sadbhāvasya svabhāvena nāsadbhāvaśca yujyate|
nirvāṇakāle cocchedaḥ praśamādbhavasaṃtateḥ||17||
carame na niruddhe ca prathamo yujyate bhavaḥ|
carame nāniruddhe ca prathamo yujyate bhavaḥ||18||
nirudhyamāne carame prathamo yadi jāyate|
nirudhyamāna ekaḥ syājjāyamāno'paro bhavet||19||
na cennirudhyamānaśca jāyamānaśca yujyate|
sārdhaṃ ca mriyate yeṣu teṣu skandheṣu jāyate||20||
evaṃ triṣvapi kāleṣu na yuktā bhavasaṃtatiḥ|
triṣu kāleṣu yā nāsti sā kathaṃ bhavasaṃtatiḥ||21||

    « Xem quyển trước «      « Kinh này có tổng cộng 4 quyển »       » Xem quyển tiếp theo »

Tải về dạng file RTF

_______________

TỪ ĐIỂN HỮU ÍCH CHO NGƯỜI HỌC TIẾNG ANH

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




BẢN BÌA CỨNG (HARDCOVER)
1200 trang - 54.99 USD



BẢN BÌA THƯỜNG (PAPERBACK)
1200 trang - 45.99 USD



BẢN BÌA CỨNG (HARDCOVER)
728 trang - 29.99 USD



BẢN BÌA THƯỜNG (PAPERBACK)
728 trang - 22.99 USD

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 3.142.119.241 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập