Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)

Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)

Trang chủ »» Kinh Bắc truyền »» Bản Việt dịch Phật Thuyết Đại Thừa Lưu Chuyển Chư Hữu Kinh [佛說大乘流轉諸有經] »»

Kinh điển Bắc truyền »» Bản Việt dịch Phật Thuyết Đại Thừa Lưu Chuyển Chư Hữu Kinh [佛說大乘流轉諸有經]

» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.07 MB) » Vĩnh Lạc (PDF, 0.09 MB)

Chọn dữ liệu để xem đối chiếu song song:

bhavasaṅakrāntisūtram



Đại Tạng Kinh Việt Nam
Font chữ:

bhavasaṅakrāntisūtram
namassarvabuddhabodhisattvebhyaḥ|
1. evaṃ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma kalantakanivāse veṇuvane mahatā bhikṣusaṅaghena sārdhaṃ dviśatapacāśadbhiḥ bhikṣubhiḥ saṃbahulaiśca bodhisattvamahāsattvaiḥ| atha bhagavānanekaśatasahasraparivāraparivṛtaḥ purato'valokya dharmaṃ deśayati sma| ādau kalyāṇaṃ madhye kalyāṇamavasāne kalyāṇaṃ svarthaṃ suvyajanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ prakāśayati sma||
2. tadā magadharājaḥ śreṇyo vimvisāraḥ mahātā rājavibhavena mahatā ca rājabalena rājagṛhānmahānagarānniṣkramya yena veṇuvanaṃ yena ca bhagavān tenopasaṅakramīt| upasaṅakramya bhagavataḥ pādau śirasā abhivandya triḥ pradakṣiṇīkṛtya ekānte atiṣṭhat| ekānte sthitvā magadharājaḥ śreṇyo bimbisāraḥ bhagavantametadavocat| kathaṃ bhagavan kṛtaṃ karma saṃcayaṃ pratirudhya ciraniruddhaṃ maraṇakāla upasthitaṃ manaso'bhimukhībhavati| sūnyeṣu sarvasaṃskāreṣu kathaṃ karmaṇāmavipraṇāśo'sti||
3. evamukte bhagavān magadharājaṃ śreṇyaṃ bimbisārametadavocat| tadyathā mahārāja puruṣaḥ suptaḥ svapne janapadakalyāṇyā striyā sārdhaṃ paricaret| sa śayitavibuddhaḥ janapadakalyāṇīṃ tāṃ striyamanusmaret| tatkiṃ manyase mahārāja svapne sā janapadakalyāṇī strī||
4. āha! nohīdaṃ bhagavan||
5. bhagavānāha! tat kiṃ manyase mahārāja api nu sa puruṣaḥ kiṃ paṇḍitajātīyo bhavet| yaḥ svapne janapadakalyāṇīṃ striyamabhiniviśet||
6. āha! nohīdaṃ bhagavan! tatkasya hetoḥ| atyantatayā tu bhagavan svapne janapadakalyāṇī strī na saṃvidyate| nopalabhyate| kutaḥ punaranayā [sārdhaṃ] paricaraṇā| evaṃ vighātasya klamathasya bhāgī syāt||
7. bhagavānāha! evameva mahārāja balo'śrutavān pṛthagjanaścakṣuṣā rūpāṇi ddaṣṭvā saumanasyasthānīyāni rūpāṇyabhiniviśet| abhiniviṣṭa anurajyate| anuraktaḥ saṃrajyate| saṃrakto rāgajaṃ dveṣajaṃ mohajaṃ karma kāyavāṅmanobhirabhisaṃskaroti| tacca karma abhisaṃskṛtaṃ nirudhyate| niruddhaṃ na pūrvāṃ diśaṃ niśritya tiṣṭhati| na dakṣiṇām| na paścimām| nottarām| nordhvam| nādhaḥ| na vidiśaṃ niśritya tiṣṭhati| tat karma kadācinmaraṇa kālasamaya upasthite tatsabhāgasya karmaṇaḥ kṣayāt caramavijñāne niruddhe manaso'bhimukhībhavati| tadyathāpi nāma suptaśayitavibuddhasya janapadakalyāṇi strī| evam hi mahārāja caramavijñānaṃ nirudhyate| aupapattyaṃśikaṃ prathamavijñānaṃ utpadyate| yadi vā deve| yadi vā mānuṣe| yadi vāsure| yadi vā narakeṣu | yadi vā tiryagyoniṣu| yadi vā preteṣu|
tasya ca mahārāja prathamavijñānasya samanantaraniraddhasya tatsabhāgā cittasaṃtatiḥ pravartate| yatra vipākasya pratisaṃvedanā prajñāyate| tatra mahārāja na kaściddharmaḥ asmāt lokātparalokaṃ saṅkrāmati| cyutyupapattī ca prajñāyete| tatra mahārāja yaścaramavijñānasya nirodhaḥ| sā cyutiriti saṃjñā| yaḥ prathamavijñānasya prādurbhāvaḥ| sopapattiriti| caramavijñānaṃ mahārāja nirodhe'pi na svacidgacchati| aupapattyaṃśikaṃ prathamavijñānamutpāde'pi na kutaścidāgacchati| tat kasya hetoḥ| svabhāvarahitatvāt| tatra mahārāja caramavijñānaṃ caramavijñānena śūnyam| cyutiścayutyā śūnyā| karma karmaṇā śūnyam| prathamavijñānaṃ prathamavijñānena śūnyam| upapattirupapattyā śūnyā| karmaṇāmavipraṇāśaścaprajñāyate| prathamavijñānasya mahārāja aupapattyaṃśikasya samanantaraniruddhasya nirantarā cittasantatiḥ pravartate| yatra vipākasya pratisaṃvedanī prajñāyate| evaṃ bhagavānāha| sugata evamuktvā anyadevamavocat śāstā||
8. sarvametannāmamātraṃ saṃjñāmātre pratiṣṭhitam|
abhidhānātpṛthakbhūtamabhidheyaṃ na vidyate||
9.yena yena hi nāmnā vai yo yo dharmo'bhilapyate|
nāsau saṃvidyate tatra dharmāṇāṃ sā hi dharmatā||
10. nāmnā hi nāmatā śūnyā nāmnā nāma na vidyate|
anāmakāḥ sarvadharmā nāmna tu paridīpitāḥ||
11. ime dharmā asantaśca kalpanāyāḥ samuddhitāḥ|
sāpyatra kalpanā śūnyā yayā śūnyā vikalpitāḥ||
12. cakṣūrūpaṃ paśyatīti samyagdraṣṭrā yaducyate|
mithyāśraddhastha lokasya tatsatyaṃ saṃvṛtīritam||
13. sāmagrayā darśanaṃ yatra prakāśayati nāyakaḥ|
prāhopacārabhūmiṃ tāṃ paramārthasya buddhimān||
14. na cakṣūḥ prekṣate rūpaṃ mano dharmānna vetti ca|
etattu paramaṃ satyaṃ yatra loko na gāhate||
15. evamavocadbhagavān| magadhadeśarājaḥ śreṇyaḥ bimbisāraḥ te bodhisattvāste ca bhikṣavaḥ sadevamānuṣāsuragandharvaśca loko muditvā bhagavato bhāṣitamabhyanandan||
āryabhavasaṅkrāntirnāma mahāyānasūtraṃ saṃpūrṇam|

« Kinh này có tổng cộng 1 quyển »

Tải về dạng file RTF

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




Sống thiền


Kinh nghiệm tu tập trong đời thường


An Sĩ toàn thư - Khuyên người bỏ sự giết hại


Tổng quan về Nghiệp

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.



Quý vị đang truy cập từ IP 216.73.216.19 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập