Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Nhẫn nhục có nhiều sức mạnh vì chẳng mang lòng hung dữ, lại thêm được an lành, khỏe mạnh.Kinh Bốn mươi hai chương
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)

Trang chủ »» Kinh Bắc truyền »» Bản Việt dịch Phật Thuyết Đại Phương Đẳng Tu Đa La Vương Kinh [佛說大方等修多羅王經] »»

Kinh điển Bắc truyền »» Bản Việt dịch Phật Thuyết Đại Phương Đẳng Tu Đa La Vương Kinh [佛說大方等修多羅王經]


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.06 MB) » Vĩnh Lạc (PDF, 0.09 MB)

Chọn dữ liệu để xem đối chiếu song song:

bhavasaṅakrāntisūtram



Đại Tạng Kinh Việt Nam
Font chữ:

bhavasaṅakrāntisūtram
namassarvabuddhabodhisattvebhyaḥ|
1. evaṃ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma kalantakanivāse veṇuvane mahatā bhikṣusaṅaghena sārdhaṃ dviśatapacāśadbhiḥ bhikṣubhiḥ saṃbahulaiśca bodhisattvamahāsattvaiḥ| atha bhagavānanekaśatasahasraparivāraparivṛtaḥ purato'valokya dharmaṃ deśayati sma| ādau kalyāṇaṃ madhye kalyāṇamavasāne kalyāṇaṃ svarthaṃ suvyajanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ prakāśayati sma||
2. tadā magadharājaḥ śreṇyo vimvisāraḥ mahātā rājavibhavena mahatā ca rājabalena rājagṛhānmahānagarānniṣkramya yena veṇuvanaṃ yena ca bhagavān tenopasaṅakramīt| upasaṅakramya bhagavataḥ pādau śirasā abhivandya triḥ pradakṣiṇīkṛtya ekānte atiṣṭhat| ekānte sthitvā magadharājaḥ śreṇyo bimbisāraḥ bhagavantametadavocat| kathaṃ bhagavan kṛtaṃ karma saṃcayaṃ pratirudhya ciraniruddhaṃ maraṇakāla upasthitaṃ manaso'bhimukhībhavati| sūnyeṣu sarvasaṃskāreṣu kathaṃ karmaṇāmavipraṇāśo'sti||
3. evamukte bhagavān magadharājaṃ śreṇyaṃ bimbisārametadavocat| tadyathā mahārāja puruṣaḥ suptaḥ svapne janapadakalyāṇyā striyā sārdhaṃ paricaret| sa śayitavibuddhaḥ janapadakalyāṇīṃ tāṃ striyamanusmaret| tatkiṃ manyase mahārāja svapne sā janapadakalyāṇī strī||
4. āha! nohīdaṃ bhagavan||
5. bhagavānāha! tat kiṃ manyase mahārāja api nu sa puruṣaḥ kiṃ paṇḍitajātīyo bhavet| yaḥ svapne janapadakalyāṇīṃ striyamabhiniviśet||
6. āha! nohīdaṃ bhagavan! tatkasya hetoḥ| atyantatayā tu bhagavan svapne janapadakalyāṇī strī na saṃvidyate| nopalabhyate| kutaḥ punaranayā [sārdhaṃ] paricaraṇā| evaṃ vighātasya klamathasya bhāgī syāt||
7. bhagavānāha! evameva mahārāja balo'śrutavān pṛthagjanaścakṣuṣā rūpāṇi ddaṣṭvā saumanasyasthānīyāni rūpāṇyabhiniviśet| abhiniviṣṭa anurajyate| anuraktaḥ saṃrajyate| saṃrakto rāgajaṃ dveṣajaṃ mohajaṃ karma kāyavāṅmanobhirabhisaṃskaroti| tacca karma abhisaṃskṛtaṃ nirudhyate| niruddhaṃ na pūrvāṃ diśaṃ niśritya tiṣṭhati| na dakṣiṇām| na paścimām| nottarām| nordhvam| nādhaḥ| na vidiśaṃ niśritya tiṣṭhati| tat karma kadācinmaraṇa kālasamaya upasthite tatsabhāgasya karmaṇaḥ kṣayāt caramavijñāne niruddhe manaso'bhimukhībhavati| tadyathāpi nāma suptaśayitavibuddhasya janapadakalyāṇi strī| evam hi mahārāja caramavijñānaṃ nirudhyate| aupapattyaṃśikaṃ prathamavijñānaṃ utpadyate| yadi vā deve| yadi vā mānuṣe| yadi vāsure| yadi vā narakeṣu | yadi vā tiryagyoniṣu| yadi vā preteṣu|
tasya ca mahārāja prathamavijñānasya samanantaraniraddhasya tatsabhāgā cittasaṃtatiḥ pravartate| yatra vipākasya pratisaṃvedanā prajñāyate| tatra mahārāja na kaściddharmaḥ asmāt lokātparalokaṃ saṅkrāmati| cyutyupapattī ca prajñāyete| tatra mahārāja yaścaramavijñānasya nirodhaḥ| sā cyutiriti saṃjñā| yaḥ prathamavijñānasya prādurbhāvaḥ| sopapattiriti| caramavijñānaṃ mahārāja nirodhe'pi na svacidgacchati| aupapattyaṃśikaṃ prathamavijñānamutpāde'pi na kutaścidāgacchati| tat kasya hetoḥ| svabhāvarahitatvāt| tatra mahārāja caramavijñānaṃ caramavijñānena śūnyam| cyutiścayutyā śūnyā| karma karmaṇā śūnyam| prathamavijñānaṃ prathamavijñānena śūnyam| upapattirupapattyā śūnyā| karmaṇāmavipraṇāśaścaprajñāyate| prathamavijñānasya mahārāja aupapattyaṃśikasya samanantaraniruddhasya nirantarā cittasantatiḥ pravartate| yatra vipākasya pratisaṃvedanī prajñāyate| evaṃ bhagavānāha| sugata evamuktvā anyadevamavocat śāstā||
8. sarvametannāmamātraṃ saṃjñāmātre pratiṣṭhitam|
abhidhānātpṛthakbhūtamabhidheyaṃ na vidyate||
9.yena yena hi nāmnā vai yo yo dharmo'bhilapyate|
nāsau saṃvidyate tatra dharmāṇāṃ sā hi dharmatā||
10. nāmnā hi nāmatā śūnyā nāmnā nāma na vidyate|
anāmakāḥ sarvadharmā nāmna tu paridīpitāḥ||
11. ime dharmā asantaśca kalpanāyāḥ samuddhitāḥ|
sāpyatra kalpanā śūnyā yayā śūnyā vikalpitāḥ||
12. cakṣūrūpaṃ paśyatīti samyagdraṣṭrā yaducyate|
mithyāśraddhastha lokasya tatsatyaṃ saṃvṛtīritam||
13. sāmagrayā darśanaṃ yatra prakāśayati nāyakaḥ|
prāhopacārabhūmiṃ tāṃ paramārthasya buddhimān||
14. na cakṣūḥ prekṣate rūpaṃ mano dharmānna vetti ca|
etattu paramaṃ satyaṃ yatra loko na gāhate||
15. evamavocadbhagavān| magadhadeśarājaḥ śreṇyaḥ bimbisāraḥ te bodhisattvāste ca bhikṣavaḥ sadevamānuṣāsuragandharvaśca loko muditvā bhagavato bhāṣitamabhyanandan||
āryabhavasaṅkrāntirnāma mahāyānasūtraṃ saṃpūrṇam|

« Kinh này có tổng cộng 1 quyển »

Tải về dạng file RTF

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




Truyện cổ Phật giáo


Tổng quan về Nghiệp


Quy Sơn cảnh sách văn


An Sĩ toàn thư - Khuyên người tin sâu nhân quả - Quyển Hạ

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 3.142.196.223 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập