Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Nếu người có lỗi mà tự biết sai lầm, bỏ dữ làm lành thì tội tự tiêu diệt, như bệnh toát ra mồ hôi, dần dần được thuyên giảm.Kinh Bốn mươi hai chương
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)

Trang chủ »» Kinh Bắc truyền »» Bản Việt dịch Duyên Khởi Kinh [緣起經] »»

Kinh điển Bắc truyền »» Bản Việt dịch Duyên Khởi Kinh [緣起經]


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.08 MB) » Vĩnh Lạc (PDF, 0.12 MB)

Chọn dữ liệu để xem đối chiếu song song:

PRATĪTYASAMUTPĀDĀDIVIBHAṄGANIRDEŚASŪTRAM



Đại Tạng Kinh Việt Nam
Font chữ:

Parallel Devanagari Version:
प्रतीत्यसमुत्पादादिविभङ्गनिर्देशसूत्रम्
pratītyasamutpādādivibhaṅganirdeśasūtram |
evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ | tatra bhagavānāmantrayate sma-pratītyasamutpādasya vo bhikṣavaḥ ādiṃ vo deśayiṣyāmi vibhaṅgaṃ ca | tacchṛṇuta, sādhu ca suṣṭhu ca manasikuruta, bhāṣiṣye-
pratītyasamutpādasya ādiḥ katamaḥ ? yaduta asmin sati idaṃ bhavati, asyotpādādidamutpadyate | yaduta avidyāpratyayāḥ saṃskārāḥ | saṃskārapratyayaṃ vijñānam | vijñānapratyayaṃ nāmarūpam | nāmarūpapratyayaṃ ṣaḍāyatanam | ṣaḍāyatanapratyayaḥ sparśaḥ | sparśapratyayā vedanā | vedanāpratyayā tṛṣṇā | tṛṣṇāpratyayamupādānam | upādānapratyayo bhavaḥ | bhavapratyayā jātiḥ | jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati | ayamucyate pratītyasamutpādasyādiḥ ||
vibhaṅgaḥ katamaḥ ? avidyāpratyayāḥ saṃskārāḥ ityavidyā katamā ? yat pūrvānte'jñānam, aparānte'jñānam, pūrvāntāparānte'jñānam, adhyātmajñānam, bahirdhājñānam, adhyātmabahirdhājñānam, karmaṇyajñānam, vipāke'jñānam, karmavipāke'jñānam, buddhe'jñānam, dharme'jñānam, saṃghe'jñānam, duḥkhe'jñānam, samudaye'jñānam, nirodhe'jñānam, mārge'jñānam, hetāvajñānam, hetusamutpanneṣu dharmeṣvajñānam, kuśalākuśaleṣu sāvadyānavadyeṣu sevitavyāsevitavyeṣu hīnapraṇītakṛṣṇaśuklasapratibhāgapratītyasamutpanneṣu dharmeṣvajñānam, ṣaṭsu vā punaḥ sparśāyataneṣu yathābhūta(tā ?) saṃprativedhaḥ iti | yadatra tatra yathābhūtasyājñānam, adarśanam, anabhisamayaḥ, tamaḥ, saṃmohaḥ, avidyāndhakāram, iyamucyate'vidyā ||
avidyāpratyayāḥ saṃskārāḥ katame ? trayaḥ saṃskārāḥ-kāyasaṃskārāḥ vāksaṃskārāḥ manaḥsaṃskārā iti ||
saṃskārapratyayaṃ vijñānamiti vijñānaṃ katamat ? ṣaḍ vijñānakāyāḥ-cakṣurvijñānaṃ śrotraghrāṇajihvākāyamanovijñānam ||
vijñānapratyayaṃ nāmarūpamiti nāma katamat ?catvāra arūpiṇaḥ skandhāḥ | katame catvāraḥ ? vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandhaḥ vijñānaskandhaḥ | rūpaṃ katamat? yat kiṃcidrūpam, sarvaṃ tat catvāri mahābhūtāni | catvāri ca mahābhūtānyupādāya itīdaṃ ca nāma, tadaikadhyamabhisaṃkṣipya nāmarūpamityucyate ||
nāmarūpapratyayaṃ ṣaḍāyatanamiti ṣaḍāyatanaṃ katamat ? ṣaḍādhyātmikānyāyatanāni | cakṣurādhyātmikamāyatanaṃ śrotaghrāṇajihvākāyamanaādhyātmikamāyatanam ||
ṣaḍāyatanapratyayaḥ sparśa iti sparśaḥ katamaḥ ? ṣaṭ sparśakāyāḥ | cakṣuḥsaṃsparśaḥ śrotraghrāṇajihvākāyamanaḥsaṃsparśaḥ ||
sparśapratyayā vedaneti vedanā katamā ? tisro vedanāḥ | sukhā duḥkhā aduḥkhāsukhā ca ||
vedanāpratyayā tṛṣṇeti tṛṣṇā katamā ? tisrastṛṣṇāḥ | kāmatṛṣṇā rūpatṛṣṇā arūpyatṛṣṇā ca ||
tṛṣṇāpratyayamupādānamiti upādānaṃ katamat ? catvāryupādānāni | kāmopādānaṃ dṛṣṭyupādānaṃ śīlavratopādānamātmavādopādānam ||
upādānapratyayo bhava iti bhavaḥ katamaḥ ? trayo bhavāḥ | kāmabhavaḥ rūpabhavaḥ arūpyabhavaḥ ||
bhavapratyayā jātiriti jātiḥ katamā ? yā teṣāṃ teṣāṃ sattvānāṃ tasmiṃstasmin sattvanikāye jātiḥ saṃjātiravakrāntirabhirvṛttiḥ prādurbhāvaḥ skandhapratilambho dhātupratilambhaḥ āyatanapratilambhaḥ skandhānāmabhinirvṛttiḥ jīvitendriyasya prādurbhāvaḥ ||
jātipratyayaṃ jarāmaraṇamiti jarā katamā ? yattat khālatyaṃ pālityaṃ valīpracuratā jīrṇatā bhugnatā kubjagopānasīvaṅkatā tilakālakācitagātratā khuḻakhuḻapraśvāsakāyatā purataḥ prāgbhārakāyatā daṇḍaviṣkambhaṇatā dhandhatvaṃ mandatvaḥ hāniḥ parihāṇiḥ indriyāṇāṃ paripākaḥ paribhedaḥ saṃskārāṇāṃ purāṇībhāvaḥ jarjarībhāvaḥ | iyamucyate jarā ||
maraṇaṃ karamat ? yā teṣāṃ teṣāṃ sattvānāṃ tasmāttasmāt sattvanikāyāt cyutiḥ cyavanato bhedaḥ antarahāṇiḥ āyuṣo hāṇiḥ uṣmaṇo hāṇiḥ jīvitendriyasya nirodhaḥ skandhānāṃ nikṣepaḥ maraṇaṃ kālakriyā| idamucyate maraṇamiti | idaṃ ca maraṇa pūrvikā ca jarā, tadubhayamaikadhyamabhisaṃkṣipya jarāmaraṇamityucyate ||
ayamucyate pratītyasamutpādasya vibhaṅgaḥ | pratītyasamutpādasyādiṃ vo deśayiṣyāmi iti vibhaṅgaṃ ca iti vo yaduktam, tadetat pratyuktam ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
pratītyasamutpādādivibhaṅganirdeśasūtraṃ samāptam ||
Technical Details
Text Version:
Romanized
Input Personnel:
DSBC Staff
Input Date:
2004
Proof Reader:
Miroj Shakya
Supplier:
Nagarjuna Institute of Exact Methods
Sponsor:
University of the West

« Kinh này có tổng cộng 1 quyển »

Tải về dạng file RTF

_______________

TỪ ĐIỂN HỮU ÍCH CHO NGƯỜI HỌC TIẾNG ANH

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




BẢN BÌA CỨNG (HARDCOVER)
1200 trang - 54.99 USD



BẢN BÌA THƯỜNG (PAPERBACK)
1200 trang - 45.99 USD



BẢN BÌA CỨNG (HARDCOVER)
728 trang - 29.99 USD



BẢN BÌA THƯỜNG (PAPERBACK)
728 trang - 22.99 USD

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 3.144.202.167 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập