Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Nếu người nói nhiều kinh, không hành trì, phóng dật; như kẻ chăn bò người, không phần Sa-môn hạnh.Kinh Pháp cú (Kệ số 19)
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương

Trang chủ »» Kinh Bắc truyền »» Bản Việt dịch Nhơn Minh Nhập Chánh Lí Luận [因明入正理論] »»

Kinh điển Bắc truyền »» Bản Việt dịch Nhơn Minh Nhập Chánh Lí Luận [因明入正理論]


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.21 MB) » Vĩnh Lạc (PDF, 0.29 MB)

Chọn dữ liệu để xem đối chiếu song song:

Nyāyapraveśakasūtram



Đại Tạng Kinh Việt Nam
Font chữ:

nyāyapraveśakasūtram
sādhanaṃ dūṣaṇaṃ caiva sābhāsaṃ parasaṃvide|
pratyakṣamanumānaṃ ca sābhāsaṃ tvātmasaṃvide||-
-iti śāstrārthasaṃgrahaḥ||
tatra pakṣādivacanāni sādhanam| pakṣahetudṛṣṭāntavacanairhi prāśnikānāmapratīto'rthaḥ pratipādyata iti|| tatra pakṣaḥ prasiddho dharmī prasiddhaviśeṣeṇa viśiṣṭatayā svayaṃ sādhyatvenepsitaḥ| pratyakṣadyaviruddha iti vākyaśeṣaḥ| tadyathā| nityaḥ śabdo'nityo veti|| hetustrirūpaḥ| kiṃ punastrairūpam| pakṣadharmatvaṃ sapakṣe sattvaṃ vipakṣe cāsattvamiti| kaḥ punaḥ sapakṣaḥ| ko vā vipakṣa iti|| sādhyadharmasāmānyena samano'rthaḥ sapakṣaḥ| tadyathā| anitye śabde sādhye ghaṭādiranityaḥ sapakṣaḥ|| vipakṣo yatra sādhyaṃ nāsti| yannityaṃ tadakṛtakaṃ dṛṣṭaṃ yathākāśamiti| tatra kṛtakatvaṃ prayatnānantarīyakatvaṃ vā sapakṣa evāsti vipakṣe nāstyeva| ityanityādau hetuḥ|| dṛṣṭānto dvividhaḥ| sādharmyeṇa vaidharmyeṇa ca|| tatra sādharmyeṇa tāvat| yatra hetoḥ sapakṣa evāstitvaṃ khyāpyate| tadyathā| yatkṛtakaṃ tadanityaṃ dṛṣṭaṃ yathā ghaṭādiriti|| vaidharmyeṇāpi| yatra sādhyābhāve hetorabhāva eva kathyate| tadyathā| yannityaṃ tadakṛtakaṃ dṛṣṭaṃ yathākāśamiti| nityaśabdenātrānityatvasyābhāva ucyate| akṛtakaśabdenāpi kṛtakatvasyābhāvaḥ| yathā bhāvābhāvo'bhāva iti|| uktāḥ pakṣādayaḥ||
eṣāṃ vacanāni parapratyāyanakāle sādhanam| tadyathā| anityaḥ śabda iti pakṣavacanam| kṛtakatvāditi pakṣadharmavacanam| yatkṛtakaṃ tadanityaṃ dṛṣṭaṃ yathā ghaṭādiriti sapakṣānugamavacanam| yannityaṃ tadakṛtakaṃ dṛṣṭaṃ yathākāśamiti vyatirekavacanam| etānyeva trayo'vayavā ityucyante|
sādhayitumiṣṭo'pi pratyakṣādiviruddhaḥ pakṣābhāsaḥ| tadyathā| pratyakṣaviruddhaḥ 1, anumānaviruddhaḥ 2, āgamaviruddhaḥ 3, lokaviruddhaḥ 4, svavacanaviruddhaḥ 5, aprasiddhaviśeṣaṇaḥ 6, aprasiddhaviśeṣyaḥ 7, aprasiddhobhayaḥ 8, prasiddhasaṃbandhaśceti 9|| tatra pratyakṣaviruddho yathā| aśrāvaṇaḥ śabda iti|| anumānaviruddho yathā| nityo ghaṭa iti|| āgamaviruddho yathā| vaiśeṣikasya nityaḥ śabda iti sādhayataḥ|| lokaviruddho yathā| śuci naraśiraḥkapālaṃ prāṇyaṅgatvācchaṅkhaśuktivaditi|| svavacanaviruddho yathā| mātā me vandhyeti| aprasiddhaviśeṣaṇo yathā bauddhasya sāṃkhyaṃ prati vināśī śabda iti|| aprasiddhaviśeṣyo yathā| sāṃkhyasya bauddhaṃ prati cetana ātmati|| aprasiddhobhayo yathā| vaiśeṣikasya bauddhaṃ prati sukhādisamavāyikāraṇamātmeti|| prasiddhasaṃbandho yathā| śrāvaṇaḥ śabda iti|| eṣāṃ vacanāni dharmasvarūpanirākaraṇamukhena pratipādanāsaṃbhavataḥ sādhanavaiphalyataśceti pratijñādoṣāḥ|| uktāḥ prakṣābhāsāḥ||
asiddhānaikāntikāviruddhā hetvābhāsāḥ|| tatrāsiddhaścatuḥprakāraḥ| tadyathā| ubhayāsiddhaḥ 1, anyatarāsiddhaḥ 2, saṃdigdhāsiddhaḥ 3, āśrayāsiddhaśceti 4|| tatra śabdānityatve sādhye cākṣuṣātvādityubhayāsiddhaḥ|| kṛtakatvāditi śabdābhivyaktivādinaṃ pratyanyatarāsiddhaḥ|| bāṣpādibhāvena saṃdihyamāno bhūtasaṃghāto'gnisiddhāvupadiśyamānaḥ saṃdigdhāsiddhaḥ| dravamākāśaṃ guṇāśrayatvādityākāśāsattvavādinaṃ pratyāśrayāsiddhaḥ|| anaikāntikaḥ ṣaṭprakāraḥ| sādhāraṇaḥ 1, asādhāraṇaḥ 2, sapakṣaikadeśavṛttirvipakṣavyāpī 3, vipakṣaikadeśavṛttiḥ sapakṣavyāpī 4, ubhayapakṣaikadeśavṛttiḥ 5, viruddhāvyabhicārī ceti 6|| tatra sādhāraṇaḥ śabdaḥ prameyatvānnitya iti| taddhi nityānityapakṣayoḥ sādhāraṇatvādanaikāntikam| kiṃ ghaṭavatprameyatvādanityaḥ śabda āhosvidākāśevatprameyatvānnitya iti|| asādhāraṇaḥ śrāvakaṇatvānnitya iti| taddhi nityānityapakṣābhyāṃ vyāvṛttatvānnityānityavinirmuktasya cānyasyāsaṃbhavātsaṃśayahetuḥ| kiṃbhūtasyāsya śrāvaṇatvamiti|| sapakṣaikadeśavṛttirvipakṣavyāpī yathā| aprayatnāntarīyakaḥ śabdo'nityatvāt| aprayatnānantarīyakaḥ pakṣaḥ| asya vidyudākāśādiḥ sapakṣaḥ| tatraikadeśe vidyudādau vidyate'nityatvaṃ nākāśādau| aprayatnānantarīyakaḥ pakṣaḥ| asya ghaṭādirvipakṣaḥ| tatra sarvatra ghaṭādau vidyate'nityatvam| tasmādetadapi vidyuddhaṭasādharmyeṇanaikāntikam| kiṃ ghaṭavadanityatvātprayatnānantarīyakaḥ śabdaḥ āhosvidvidyudādivadanityatvādprayatnānantarīyaka iti|| vipakṣaikadeśavṛttiḥ sapakṣavyāpī yathā| prayatnānantarīyakaḥ śabdo'nityatvāt| prayatnānantarīyakaḥ pakṣaḥ| asya ghaṭādiḥ sapakṣaḥ| tatra sarvatra ghaṭādau vidyate'nityatvam| prayatnānantarīyakaḥ pakṣaḥ| asya vidyudākāśādirvipakṣaḥ| tatraikadeśe vidyudādau vidyate'nityatvaṃ nākāśādau| tasmādetadapi vidyuddhaṭasādharmyeṇa pūrvavadanaikāntikam|| ubhayapakṣaikadeśavṛttiryathā| nityaḥ śabdo'mūrtatvāditi| nityaḥ pakṣaḥ| asyākāśaparamāṇvādiḥ sapakṣaḥ| tatraikadeśa ākāśādau vidyate'mūrtatvaṃ na paramāṇau| nityaḥ pakṣaḥ| asya ghaṭasukhādirvipakṣaḥ| tratraikadeśe sukhādau vidyate'mūrtatvaṃ na ghaṭādau| tasmādetadapi sukhākāśasādharmyeṇānaikāntikam|| viruddhāvyabhicārī yathā| anityaḥ śabdaḥ kṛtakatvād ghaṭavat| nityaḥ śabdaḥ śrāvaṇatvāt śabdatvavaditi| ubhayoḥ saṃśayahetutvād dvāvapyetāveko'naikāntikaḥ samuditāveva|| viruddhaścatuḥprakāraḥ| tadyathā| dharmasvarūpaviparītasādhanaḥ 1, dharmaviśeṣaviparītasādhanaḥ 2, dharmisvarūpaviparītasādhanaḥ 3, dharmiviśeṣaviparītasādhanaśceti 4|| tatra dharmasvarūpaviparitisādhano yathā| nityaḥ śabdaḥ kṛtakatvāt prayatnānantarīyakatvāddheti| ayaṃ heturvipakṣa eva bhāvādviruddhaḥ|| dharmaviśeṣaviparītasādhano yathā| parārthāścakṣurādayaḥ saṃghātatvācchayanāsanādyaṅgaviśeṣavaditi| ayaṃ heturyathā pārārthyaṃ cakṣurādīnāṃ sādhayati tathā saṃhatatvamapi parasyātmanaḥ sādhayati| ubhayatrāvyabhicārāt|| dharmisvarūpaviparītasādhano yathā| na dravyaṃ na karma na guṇo bhāvaḥ ekadravyavattvāt guṇakarmasu ca bhāvāt sāmanyaviśeṣavaditi| ayaṃ hi heturyathā dravyādipratiṣedhaṃ bhāvasya sādhayati tathā bhāvasyābhāvatvamapi sādhayati| ubhayatrāvyabhicārāt|| dharmiviśeṣaviparītasādhano yathā| ayameva heturasminneva pūrvapakṣe'syaiva dharmiṇo yo viśeṣaḥ satpratyakartṛtvaṃ nāma tadviparītamasatpratyayakartṛtvamapi sādhayati| ubhayatrāvyabhicārāt|| dṛṣṭāntābhāso dvividhaḥ| sādharmyeṇa vaidharmyeṇa ca|| tatra sādharmyeṇa tāvad dṛṣṭāntābhāsaḥ pañcaprakāraḥ| tadyathā| sādhanadharmāsiddhaḥ 1, sādhyadharmāsiddhaḥ 2, ubhayadharmāsiddhaḥ 3, ananvayaḥ 4, viparītānvayaśceti 5|| tatra sādhanadharmāsiddho yathā| nityaḥ śabdo'mūrtatvāt paramāṇuvat| yadamūrta tannityaṃ dṛṣṭaṃ yathā paramāṇauḥ| paramāṇu hi sādhyaṃ nityatvamasti sādhanadharmo'mūrtatvaṃ nāsti mūrtatvātparamāṇūnāmiti|| sādhyadharmāsiddho yathā| nityaḥ śabdo'mūrtatvād buddhivat| yadamurtaṃ tannityaṃ dṛṣṭaṃ yathā buddhiḥ|| buddhau hi sādhanadharmo'mūrtatvamasti sādhyadharmo nityatvaṃ nāsti| anityatvād buddheriti|| ubhayāsiddho dvividhaḥ| sannasaṃśceti| tatra ghaṭavaditi vidyamānobhayāsiddhaḥ| anityatvānmūrtatvācca ghaṭasya| ākāśavadityavidyamānobhayāsiddhaḥ| tadasattvavādinaṃ prati|| ananvayo yatra vinānvayena sādhyasādhanayoḥ sahabhāvaḥ pradarśyate| yathā ghaṭe kṛtakatvamanityatvaṃ ca dṛṣṭamiti|| viparītānvayo yathā| yat kṛtakaṃ tadanityaṃ dṛṣṭamiti vaktavye yadanityaṃ tatkṛtakaṃ dṛṣṭamiti vravīti|| vaidharmyeṇāpi dṛṣṭāntābhāsaḥ pañcaprakāraḥ| tadyathā| sādhyāvyāvṛttaḥ 1, sādhanāvyāvṛttaḥ 2, ubhayāvyāvṛttaḥ 3, avyatirekaḥ 4, viparītavyatirekaśceti 5|| tatra sādhyāvyāvṛtto yathā| nityaḥ śabdo'mūrtatvāt paramāṇuvat| yadanityaṃ tanmurtaṃ dṛṣṭaṃ yathā paramāṇuḥ| paramāṇorhi sādhānadharmo'mūrtatvaṃ vyāvṛttaṃ mūrtatvātparamāṇunāmiti| sādhyadharmo nityatvaṃ na vyāvṛttaṃ nityatvātparamāṇūnāmiti|| sādhānāvyāvṛtto yathā| karmavaditi| karmaṇaḥ sādhyaṃ nityatvaṃ vyāvṛttam| anityatvātkarmaṇāḥ| sādhanadharmo'mūrtatvaṃ na vyāvṛttam| amūrtatvātkarmaṇaḥ|| ubhayāvyāvṛttaḥ| ākāśavaditi| tatsattvavādinaṃ prati| tato nityatvamamūrtatvaṃ ca na vyāvṛttam| nityatvādamūrtatvāccākāśasyeti|| avyatireko yatra vinā sādhyasādhananivṛttyā taddhipakṣabhāvo nidarśyate| yathā ghaṭe mūrtatvamanityatvaṃ ca dṛṣṭamiti|| viparītavyatireko yathā| yadanityaṃ tanmūrtaṃ dṛṣṭamiti vaktavye yanmūrtaṃ tadanityaṃ dṛṣṭamiti bravīti||
eṣāṃ pakṣahetudṛṣṭāntābhāsānāṃ vacanāni sādhanābhāsam||
ātmapratyāyanārthaṃ tu pratyakṣamanumānaṃ ca dve eva pramāṇe|| tatra pratyakṣaṃ kalpanāpoḍhaṃ yajjñānamarthe rūpādau nāmajātyādikalpanārahitam| tadakṣamakṣaṃ prati vartata iti pratyakṣam|| anumānaṃ liṅgādarthadarśanam| liṅgaṃ punastrirūpamuktam| tasmādyadanumeye'rthe jñānamutpadyate'gniratra anityaḥ śabda iti vā tadanumānam|| ubhayatra tadeva jñānaṃ phalamadhigamarūpatvāt| savyāpāravatkhyāteḥ pramāṇatvamiti|| kalpanājñānamarthāntare pratyakṣābhāsam| yajjñānaṃ ghaṭaḥ paṭa iti vā vikalpayataḥ samutpadyate tadarthasvalakṣaṇaviṣayatvātpratyakṣābhāsam|| hetvābhāsapūrvakaṃ jñānamanumānābhāsam| hetvābhāso hi bahuprakāra uktaḥ| tasmādyadanumeye'rthe jñānamavyutpannasya bhavati tadanumānābhāsam||
sādhanadoṣodbhāvanāni dūṣaṇāni|| sādhanadoṣo nyūnatvam| pakṣadoṣaḥ pratyakṣādiviruddhatvam| hetudoṣo'siddhānaikāntikaviruddhatvam| dṛṣṭāntadoṣaḥ sādhanadharmādyasiddhatvam| tasyodbhāvanaṃ prāsnikapratyāyanaṃ dūṣaṇam|| abhūtasādhanadoṣobhdāvanāni dūṣaṇābhāsāni|| saṃpūrṇe sādhane nyūnatvavacanam| aduṣṭapakṣe pakṣadoṣavacanam| siddhahetuke'siddhahetukaṃ vacanam| ekāntahetuke'nekāntahetukaṃ vacanam| aviruddhahetuke viruddhahetukaṃ vacanam| aduṣṭadṛṣṭānte dṛṣṭadṛṣṭāntadoṣavacanam| etāni dūṣaṇābhāsāni| na hyebhiḥ parapakṣo dūṣyate| niravadyatvāttasya|| ityuparamyate||
padārthamātramākhyātamādau diṅmātrasiddhaye|
yātra yuktiyuktirvā sānyatra suvicāritā||
||iti nyāyapraveśakasūtraṃ samāptam||

« Kinh này có tổng cộng 1 quyển »

Tải về dạng file RTF

_______________

TỪ ĐIỂN HỮU ÍCH CHO NGƯỜI HỌC TIẾNG ANH

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




BẢN BÌA CỨNG (HARDCOVER)
1200 trang - 54.99 USD



BẢN BÌA THƯỜNG (PAPERBACK)
1200 trang - 45.99 USD



BẢN BÌA CỨNG (HARDCOVER)
728 trang - 29.99 USD



BẢN BÌA THƯỜNG (PAPERBACK)
728 trang - 22.99 USD

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 3.238.233.189 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập