Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Khó thay được làm người, khó thay được sống còn. Khó thay nghe diệu pháp, khó thay Phật ra đời!Kinh Pháp Cú (Kệ số 182)
Cái hại của sự nóng giận là phá hoại các pháp lành, làm mất danh tiếng tốt, khiến cho đời này và đời sau chẳng ai muốn gặp gỡ mình.Kinh Lời dạy cuối cùng
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Nhẫn nhục có nhiều sức mạnh vì chẳng mang lòng hung dữ, lại thêm được an lành, khỏe mạnh.Kinh Bốn mươi hai chương

Trang chủ »» Kinh Bắc truyền »» Trung Luận [中論] »» Bản Việt dịch quyển số 1 »»

Trung Luận [中論] »» Bản Việt dịch quyển số 1


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Việt dịch (2) » English version (1) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.69 MB) » Vĩnh Lạc (PDF, 0.74 MB)

Chọn dữ liệu để xem đối chiếu song song:

Madhyamakaśāstra of Nāgārjuna

Kinh này có 4 quyển, bấm chọn số quyển sau đây để xem:    1 | 2 | 3 | 4 |

Đại Tạng Kinh Việt Nam
Font chữ:

nāgārjuna kṛta
madhyamakaśāstram|
pratyayaparīkṣā nāma prathamaṃ prakaraṇam|
anirodhamanutpādamanucchedamaśāśvatam|
anekārthamanānārthamanāgamamanirgamam||1||
yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam|
deśayāmāsa saṃbuddhastaṃ vande vadatāṃ varam||2||
na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ|
utpannā jātu vidyante bhāvāḥ kkacana kecana||3||
catvāraḥ pratyayā hetuścālambanamanantaram|
tathaivādhipateyaṃ ca pratyayo nāsti pañcamaḥ||4||
na hi svabhāvo bhāvānāṃ pratyayādiṣu vidyate|
avidyamāne svabhāve parabhāvo na vidyate||5||
kriyā na pratyayavatī nāpratyayavatī kriyā|
pratyayā nākriyāvantaḥ kriyāvantaśca santyuta||6||
utpadyate pratītyemānitīme pratyayāḥ kila|
yāvannotpadyata ime tāvannāpratyayāḥ katham||7||
naivāsato naiva sataḥ pratyayo'rthasya yujyate|
asataḥ pratyayaḥ kasya sataśca pratyayena kim||8||
na sannāsanna sadasan dharmo nirvartate yadā|
kathaṃ nirvartako heturevaṃ sati hi yujyate||9||
anālambana evāyaṃ san dharma upadiśyate|
athānālambane dharme kuta ālambanaṃ punaḥ||10||
anutpanneṣu dharmeṣu nirodho nopapadyate|
nānantaramato yuktaṃ niruddhe pratyayaśca kaḥ||11||
bhāvānāṃ niḥsvabhāvānāṃ na sattā vidyate yataḥ|
satīdamasmin bhavatītyetannaivopapadyate||12||
na ca vyastasamasteṣu pratyayeṣvasti tatphalam|
pratyayebhyaḥ kathaṃ tacca bhavenna pratyayeṣu yat||13||
athāsadapi tattebhyaḥ pratyayebhyaḥ pravartate|
apratyayebhyo'pi kasmātphalaṃ nābhipravartate||14||
phalaṃ ca pratyayamayaṃ pratyayāścāsvayaṃmayāḥ|
phalamasvamayebhyo yattatpratyayamayaṃ katham||15||
tasmānna pratyayamayaṃ nāpratyayamayaṃ phalam|
saṃvidyate phalābhāvātpratyayāpratyayāḥ kutaḥ||16||
2
gatāgataparīkṣā dvitīyaṃ prakaraṇam|
gataṃ na gamyate tāvadagataṃ naiva gamyate|
gatāgatavinirmuktaṃ gamyamānaṃ na gamyate||1||
ceṣṭā yatra gatistatra gamyamāne ca sā yataḥ|
na gate nāgate ceṣṭā gamyamāne gatistataḥ||2||
gamyamānasya gamanaṃ kathaṃ nāmopapatsyate|
gamyamāne dvigamanaṃ yadā naivopapadyate||3||
gamyamānasya gamanaṃ yasya tasya prasajyate|
ṛte gatergamyamānaṃ gamyamānaṃ hi gamyate||4||
gamyamānasya gamane prasaktaṃ gamanadvayam|
yena tadgamyamānaṃ ca yaccātra gamanaṃ punaḥ||5||
dvau gantārau prasajyete prasakte gamanadvaye|
gantāraṃ hi tiraskṛtya gamanaṃ nopapadyate||6||
gantāraṃ cettiraskṛtya gamanaṃ nopapadyate|
gamane'sati gantātha kuta eva bhaviṣyati||7||
gantā na gacchati tāvadagantā naiva gacchati|
anyo ganturagantuśca kastṛtīyo hi gacchati||8||
gantā tāvadgacchatīti kathamevopapatsyate|
gamanena vinā gantā yadā naivopapadyate||9||
pakṣo gantā gacchatīti yasya tasya prasajyate|
gamanena vinā gantā ganturgamanamicchataḥ||10||
gamane dve prasajyete gantā yadyuta gacchati|
ganteti cocyate yena gantā san yacca gacchati||11||
gate nārabhyate gantuṃ gataṃ nārabhyate'gate|
nārabhyate gamyamāne gantumārabhyate kuha||12||
na pūrvaṃ gamanārambhādgamyamānaṃ na vā gatam|
yatrārabhyeta gamanamagate gamanaṃ kutaḥ||13||
gataṃ kiṃ gamyamānaṃ kimagataṃ kiṃ vikalpyate|
adṛśyamāna ārambhe gamanasyaiva sarvathā||14||
gantā na tiṣṭhati tāvadagantā naiva tiṣṭhati|
anyo ganturagantuśca kastṛtīyo'tha tiṣṭhati||15||
gantā tāvattiṣṭhatīti kathamevopapatsyate|
gamanena vinā gantā yadā naivopapadyate||16||
na tiṣṭhati gamyamānānna gatānnāgatādapi|
gamanaṃ saṃpravṛttiśca nivṛttiśca gateḥ samā||17||
yadeva gamanaṃ gantā sa eveti na yujyate|
anya eva punargantā gateriti na yujyate||18||
yadeva gamanaṃ gantā sa eva hi bhavedyadi|
ekībhāvaḥ prasajyeta kartuḥ karmaṇa eva ca||19||
anya eva punargantā gateryadi vikalpyate|
gamanaṃ syādṛte ganturgantā syādgamanādṛte||20||
ekībhāvena vā siddhirnānābhāvena vā yayoḥ|
na vidyate, tayoḥ siddhiḥ kathaṃ nu khalu vidyate||21||
gatyā yayocyate gantā gatiṃ tāṃ sa na gacchati|
yasmānna gatipūrvo'sti kaścitkiṃciddhi gacchati||22||
gatyā yayocyate gantā tato'nyāṃ sa na gacchati|
gatī dve nopapadyete yasmādeke pragacchati||23||
sadbhūto gamanaṃ gantā triprakāraṃ na gacchati|
nāsadbhūto'pi gamanaṃ triprakāraṃ sa gacchati||24||
gamanaṃ sadasadbhūtastriprakāraṃ na gacchati|
tasmādgatiśca gantā ca gantavyaṃ ca na vidyate||25||
3
cakṣurādīndriyaparīkṣā tṛtīyaṃ prakaraṇam|
darśanaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ|
indriyāṇi ṣaḍeteṣāṃ draṣṭavyādīni gocaraḥ||1||
svamātmānaṃ darśanaṃ hi tattameva na paśyati|
na paśyati yadātmānaṃ kathaṃ drakṣyati tatparān||2||
na paryāpto'gnidṛṣṭānto darśanasya prasiddhaye|
sadarśanaḥ sa pratyukto gamyamānagatāgataiḥ||3||
nāpaśyamānaṃ bhavati yadā kiṃcana darśanam|
darśanaṃ paśyatītyevaṃ kathametattu yujyate||4||
paśyati darśanaṃ naiva naiva paśyatyadarśanam|
vyākhyāto darśanenaiva draṣṭā cāpyupagamyatām ||5||
tiraskṛtya draṣṭā nāstyatiraskṛtya ca darśanam|
draṣṭavyaṃ darśanaṃ caiva draṣṭaryasati te kutaḥ||6||
pratītya mātāpitarau yathoktaḥ putrasaṃbhavaḥ|
cakṣūrūpe pratītyaivamukto vijñānasaṃbhavaḥ||7||
draṣṭavyadarśanābhāvādvijñānādicatuṣṭayam|
nāstīti upādānādīni bhaviṣyanti punaḥ katham||8||
vyākhyātaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ|
darśanenaiva jānīyācchrotṛśrotavyakādi ca||9||
4
skandhaparīkṣā caturthaṃ prakaraṇam|
rūpakāraṇanirmuktaṃ na rūpamupalabhyate|
rūpeṇāpi na nirmuktaṃ dṛśyate rūpakāraṇam||1||
rūpakāraṇanirmukte rūpe rūpaṃ prasajyate|
āhetukaṃ, na cāstyarthaḥ kaścidāhetukaḥ kvacit||2||
rūpeṇa tu vinirmuktaṃ yadi syādrūpakāraṇam|
akāryakaṃ kāraṇaṃ syāt nāstyakāryaṃ ca kāraṇam||3||
rūpe satyeva rūpasya kāraṇaṃ nopapadyate|
rūpe'satyeva rūpasya kāraṇaṃ nopapadyate||4||
niṣkāraṇaṃ punā rūpaṃ naiva naivopapadyate|
tasmāt rūpagatān kāṃścinna vikalpān vikalpayet||5||
na kāraṇasya sadṛśaṃ kāryamityupapadyate|
na kāraṇasyāsadṛśaṃ kāryamityupapadyate||6||
vedanācittasaṃjñānāṃ saṃskārāṇāṃ ca sarvaśaḥ|
sarveṣāmeva bhāvānāṃ rūpeṇaiva samaḥ kramaḥ||7||
vigrahe yaḥ parīhāraṃ kṛte śūnyatayā vadet|
sarvaṃ tasyāparihṛtaṃ samaṃ sādhyena jāyate||8||
vyākhyāne ya upālambhaṃ kṛte śūnyatayā vadet|
sarvaṃ tasyānupālabdhaṃ samaṃ sādhyena jāyate||9||
5
dhātuparīkṣā pañcamaṃ prakaraṇam|
nākāśaṃ vidyate kiṃcitpūrvamākāśalakṣaṇāt|
alakṣaṇaṃ prasajyeta syātpūrvaṃ yadi lakṣaṇāt||1||
alakṣaṇo na kaścicca bhāvaḥ saṃvidyate kkacit|
asatyalakṣaṇe bhāve kramatāṃ kuha lakṣaṇam||2||
nālakṣaṇe lakṣaṇasya pravṛttirna salakṣaṇe|
salakṣaṇālakṣaṇābhyāṃ nāpyanyatra pravartate||3||
lakṣaṇāsaṃpravṛttau ca na lakṣyamupapadyate|
lakṣyasyānupapattau ca lakṣaṇasyāpyasaṃbhavaḥ||4||
tasmānna vidyate lakṣyaṃ lakṣaṇaṃ naiva vidyate|
lakṣyalakṣaṇanirmukto naiva bhāvo'pi vidyate||5||
avidyamāne bhāve ca kasyābhāvo bhaviṣyati|
bhāvābhāvavidharmā ca bhāvābhāvamavaiti kaḥ||6||
tasmānna bhāvo nābhāvo na lakṣyaṃ nāpi lakṣaṇam|
ākāśam ākāśasamā dhātavaḥ pañca ye pare||7||
astitvaṃ ye tu paśyanti nāstitvaṃ cālpabuddhayaḥ|
bhāvānāṃ te na paśyanti draṣṭavyopaśamaṃ śivam||8||
6
rāgaraktaparīkṣā ṣaṣṭhaṃ prakaraṇam|
rāgādyadi bhavetpūrvaṃ rakto rāgatiraskṛtaḥ|
taṃ pratītya bhavedrāgo rakte rāgo bhavetsati||1||
rakte'sati punā rāgaḥ kuta eva bhaviṣyati|
sati vāsati vā rāge rakte'pyeṣa samaḥ kramaḥ||2||
sahaiva punarudbhūtirna yuktā rāgaraktayoḥ|
bhavetāṃ rāgaraktau hi nirapekṣau parasparam||3||
naikatve sahabhāvo'sti na tenaiva hi tatsaha|
pṛthaktve sahabhāvo'tha kuta eva bhaviṣyati||4||
ekatve sahabhāvaścetsyātsahāyaṃ vināpi saḥ|
pṛthaktve sahabhāvaścetsyātsahāyaṃ vināpi saḥ||5||
pṛthaktve sahabhāvaśca yadi kiṃ rāgaraktayoḥ|
siddhaḥ pṛthakpṛthagbhāvaḥ sahabhāvo yatastayoḥ||6||
siddhaḥ pṛthakpṛthagbhāvo yadi vā rāgaraktayoḥ|
sahabhāvaṃ kimarthaṃ tu parikalpayase tayoḥ||7||
pṛthaṅ na sidhyatītyevaṃ sahabhāvaṃ vikāṅkṣasi|
sahabhāvaprasiddhyarthaṃ pṛthaktvaṃ bhūya icchasi||8||
pṛthagbhāvāprasiddheśca sahabhāvo na sidhyati|
katamasmin pṛthagbhāve sahabhāvaṃ satīcchasi||9||
evaṃ raktena rāgasya siddhirna saha nāsaha|
rāgavatsarvadharmāṇāṃ siddhirna saha nāsaha||10||

« Kinh này có tổng cộng 4 quyển »       » Xem quyển tiếp theo »

Tải về dạng file RTF

_______________

TỪ ĐIỂN HỮU ÍCH CHO NGƯỜI HỌC TIẾNG ANH

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




BẢN BÌA CỨNG (HARDCOVER)
1200 trang - 54.99 USD



BẢN BÌA THƯỜNG (PAPERBACK)
1200 trang - 45.99 USD



BẢN BÌA CỨNG (HARDCOVER)
728 trang - 29.99 USD



BẢN BÌA THƯỜNG (PAPERBACK)
728 trang - 22.99 USD

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 13.58.82.79 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập